Digital Sanskrit Buddhist Canon

Hevajraprakāśa

Technical Details
  • Text Version:
    Roman
  • Input Personnel:
    Anjana Shakya
  • Input Date:
    2023
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

p.1


[namaskriyā, maṇgalācaraṇa, etc.] 

iha tu | utpattikramo vaktavyaḥ || tatra dvātriṁśatsādhanasūtraṁ dvātriṁśan-mahāpuruṣalakṣaṇaṁ viśuddhaṁ jālandharipādair uktaṁ | tac ca krameṇa vyākhyāsyāmaḥ ||

pūjācakraṁ caturbrahmaṁ paramaṁ sahajaṁ tathā |

sveṣṭadevas tathā rakṣācakraṁ śūnyādhimokṣakam ||

śmaśānaṁ kūṭabhavanaṁ hetumaṇḍalavisphuṭam |

drutāpattiḥ samutthānaṁ nyāso devṣātmavigrahaḥ ||

namaḥ śrīherukāya ||

śūnyāśūnyātmakaṁ nāthaṁ sahajaṁ sitavigraham |

dvibhujaikāsyakaṁ cāpi śrīherukam praṇamya yam ||

ye tatpariṇatākārāḥ ṣaṭṣodaśabhujādayaḥ |

nairātmyāyās tathā teṣāṁ sādhanaṁ mantriṇocate ||

tatra śrīmadācāryasaroruhapādaviracitavicitrahevajrasādhanasya vajrapradīpā nāma ṭippaṇī kṛtiḥ śrījālandharipādānām | ata eva tattadarthaprakāśano dveṣavajrasādhanaṁ kṛtir bhadrapādānām | evam api | mandabuddhinā tat śrutvā bhāvayituṁ na śakyata iti vicintya | tatsādhanavajrapradīpādveṣavajrasādhanebhyaḥ samākṛsya | mūlatantram anugamya | mandabuddhimataḥ svacittena samyakpratyetavyāyotpattyutpannakramasādhanāni mayā miśrīkriyante || hevajre 'py uktam |

kramam utpattikaṁ caiva - utpannakramam eva ca |

kramadvayaṁ samāśritya vajriṇā dharmadeśanā ||

tatrotpannakramasādhanaṁ prajñāpāramitādisūtrāntarānusāreṇāpi boddhavyam ||


p.2


utsargo jñānacakraṁ cābhiṣeko mudraṇaṁ tathā |

sudhāsvādo jagatkāryaṁ ṣaḍaṇgaś ca prabhāsvaram ||

utthānaṁ mantrajāpaś ca baliḥ sūkṣmākhyayogakaḥ |

bhūyo nyāso vihāraś ca bhojanaṁ caraṇaṁ śyaḥ |

punarutthānam ity evaṁ dvātriṁśatsūtrasaṁgrahaṁ ||

1 pūjācakram

ādau tāvat pādadeśanātriśaranagamanādipoṣadhaparyantaṁ gṛhītvā | ṣaṭpāramitāsuśikṣito vajrācāryam ārādhya | yathoktavidhinā śrīhevajroktamaṇḍale praviṣṭaḥ | yathāparipātyābhiṣiktaḥ | sarvasattvārthodyatamatiḥ | śrīmaddhekāravajraṁ sādhayitukāmo yogī gupte mano'nukūle sthāne vajraparyaṇkeṇa viśvavajrāṇkitasukhāsanamadhyāsīnaḥ śrīhevajraṁ sādhayet | yāvad ūṣmāprāptiḥ syāt || śrīheruko 'ham iti vāratrayam uccārya | vakṣyamāṇakrameṇa sveṣṭadevatām ālambya | sthānātmayogarakṣāṁ kuryāt |

oṁ rakṣa 2 hūṁ 3 phaṭ svāhā || oṁ vajrasattva hūṁ || oṇ āḥ hūṁ ||


p.3


tadanu svahṛdi padme rephapariṇatasūryamaṇḍale nīlavaṁahūṁkāraṁ pañcaraśmikaṁ dṛṣṭvā | tadraśmibhir anantalokadhātūn ababhāsya | sveṣṭadaivataṁ gauryādiyoginīcakraparivṛtaṁ gurubuddhabodhisattvāṁś cākṛṣyākāśe purato vicintya | bāhyaguhyatattvapūjāviśeṣaiḥ pūjayet || tatra svahṛdbījān nirgatavīṇādidharmāparyantābhiḥ ṣoḍaśadevībhir vakṣyamā-ṇasvasvacihnahastābhinayapadābhiḥ paritoṣaṇam iti bāhyapūjā || taccakrasthitagauryādidevīhastagatasamayasaṁketadravyaḍhaukanabhāvaneti guhyapūjā || tatra -

gaurī mṛgalāñccanaṁ dharti caurī mārtaṇḍabhājanam |

vettālī vārihastā ca bhaiṣajyaṁ dharti ghasmarī ||

pukkasī balahastā ca śabarī rasadharī bhavet |

caṇḍālī ḍamarukaṁ vādayet ḍomby āliṇganaṁ pradarśayet ||


p.4


nairātmāsamāpattisukhānubhavāt sphuratsaṁhāravigrahaṁ nāma tattvam | tad eva tattvapūjeti || saṁpūjya bhagavadagrataḥ pāpadeśanādikaṁ kuryāt -

anādimati saṁsāre janmāvartaviḍambanaiḥ |

yat kṛtaṁ pāpakaṁ karma kāritaṁ cānumoditam ||

deśayāmy eṣa tat sarvaṁ punar na karaṇāya vai |

yat puṇyaṁ sarvajantūnāṁ cānumode svarūpataḥ ||

tathā laukikadevānāṁ buddhānāṁ khaḍgacārinām |

puṇyaṁ śrāvakabuddhānāṁ saṁbuddhānāṁ ca tāyinām ||

yat puṇyam anumodanāsahagataṁ cānuttarāyāṁ samyaksaṁbodhau pariṇāmayāmi sattvānāṁ bodhicittotpādāya || bhagavantaṁ traidhātukaikamūrtiṁ sahajānandasukhāgāraṁ śrīmaddherukavīraṁ buddham | taddeśita-maṇḍalamudrāmantrādikaṁ dharmam | taccakrasthitagauryādidevīgaṇaṁ ca saṇghaṁ śaraṇaṁ gaccāmi yāvad ā bodhimaṇḍataḥ || sarvasattvārthakaraṇahetubhūtāyāṁ sarvākāravaropetaśūnyatālakṣanāyāṁ samyaksaṁbodhau śūnyatākaruṇābhinnaṁ bodhicittam utpādayāmi || anuttaraṁ mārgam 


p.5


āśrayāmi yad uta vajrayānam | punas tebhya ātmanātmā dīyate sarvasattvānāṁ sarvasukhopadhānāyeti || pūjācakraṁ nāma prathamasūtram ||1||

2 caturbrahmam

tadanv anādau bhavacakre saṁsarato mama mātṛpitṛbhrātṛbhaginyā dirūpāḥ sattvā iti parikalpya | teṣv ekaputrapremalakṣaṇāṁ mahāmaitrīṁ bhāvayet || tataḥ sarvāṁs tān saṁsārārṇavapatitān aśaraṇān dṛṣṭvā | duḥkhitaḥ krandano yogī duḥkhāt duḥkhahetor vā samuddharaṇābhilāṣasvabhāvāṁ mahākaruṇāṁ vibhāvayet || mahacittam utpādya sarve sambodhau mayā pratiṣṭhāpayitavyāḥ śrīherukarūpeṇātmānaṁ siddhaṁ buddhvā hasatīti muditā || lābhālābhastuti-nindāyaśo'yaśaḥsukhaduḥkhādigraho me na yujyata iti | aṣṭalokadhar-mavirahalakṣaṇām upekṣāṁ caturthīṁ bhāvayet || iti caturbrahmavihāraḥ ||2||


p.5


3 paramam

tadanu mṛtakākrāntam ātmānaṁ bhāvayitvā | jñānālokavajrasamādhiyogena prākṛtaśarīrābhāvaṁ dṛṣṭvā | śrīheruka ity akṣaracatuṣṭayārtham āmukhayantam bhāvayet sadupadeśād ity anenāśucitanor abhāva iti paramam ||3||

4 sahajam

tadanu jhaṭiti sahajanāthavyutthānaṁ cintayet | jhaṭiti buddhāgāramadhye vaṁkāreṇa nigaditaṁ vajrasattvaṁ mahāśāntaṁ jaṭāmukuṭinam vajraparyaṇkiṇopaviṣṭaṁ viśvapadme śavopari candrāsanasthaṁ dvibhujaikamukhaṁ śuklaṁ trinetraṁ dharmamudrābhṛta-karadvayaṁ dvātriṁśallakṣaṇadharaṁ vyañjanāśītivirājitaṁ sahajaherukaṁ vibhāvayet | anenaitat pratipāditam | akṣaraṣaṭkasya śrīherukavajram ity asya vaṁkāreṇa nigaditaṁ paramād vajrasattvaṁ sahajaherukākhyam iti sahajam ||4||


p.6


5 sveṣṭadevaḥ

tasya hṛdaye jraṁkārākṣarasya rephapariṇatasūryaṁ | tadardhaca-ndrabindupariṇāmena saṁpūrṇaṁ candramaṇḍalam | tanmadhyava-rtihūṁkāraṁ ca jagajjanmabījaṁ jakāreṇa sūcitam | kṛṣṇavarṇaṁ mahāghoram | hūṁkārapariṇataṁ vajraṁ tadvajravaraṭakamadhyasthaṁ hūṁtattvaṁ bhāvayet ||

tadanu sūryacandracihnabījapariṇāmena candrabimbamātraṁ vibhāvya | tadvinirgataṁ dveṣavajriṇaṁ mahābhīmam ākāśe dṛṣṭvā | vakṣyamāṇopadeśatas taṁ kṣīrodakanyāyena praveśya | sveṣṭadaivatarūpaṁ cintayet | trisattvātmakaṁ prabhum ||

sattvabimbasamudbhūtaṁ maṇḍaleśaṁ vibhāvayet ||

iti vacanāt || iti sveṣṭadevaḥ ||5||

6 rakṣācakram

evam aṣṭāsyādimahāghoraṁ dveṣavajraṁ bhāvayitvā | hūṁkārodbhūtān daśakrodhān jvālāmālākulān utsrjet pūrvādidikṣu || tatra pūrve yamāntakaṁ vairocanamukuṭinaṁ mahākṛṣṇavarṇaṁ vajramudgarahastam | dakṣiṇe prajñāntakaṁ ratnasaṁbhavamukuṭinaṁ mahāśukla -


p.7


varṇaṁ sitadaṇḍadharam | paścime padmāntakam amitābhamukuṭinaṁ mahāraktavarṇaṁ raktābjadharam | uttare vighnāntakam akṣobhyamukuṭinaṁ mahānīlavarṇaṁ karālavajradharam | aiśānyām acalaṁ mahākṛṣṇaṁ khaḍgadharam | āgneyāṁ ṭakkirājaṁ mahākṛṣṇavarṇaṁ vajrāṇkuśadharam | nairṛtyāṁ nīladaṇḍaṁ mahākṛṣṇaṁ nīladaṇḍadharam | vāyavyāṁ mahābalaṁ mahākṛṣṇaṁ triśūladharam || acalādayo 'kṣobhyamukuṭinaḥ || ūrdhva uṣṇīṣacakravartinaṁ vairocaneśaṁ pītaṁ pītacakradharam || adhaḥ sumbharājaṁ dhūmravarṇaṁ citteśamukuṭinaṁ muṣaladharaṁ bhayānakaṁ cintayet || ete krodhās trinetrā ūrdhvapiṇgalakeśāḥ | nānānāgopaśobhitāḥ | dvibhujaikamukhāḥ | kharvalambodarāḥ | vāme tarjanyāsaktavajrapāśdharā dhyātavyāḥ || kiṁ tu ṭakkyacalau lalitau divyābharaṇabhūṣitau vikṛtānanau | punaḥ sarve viśvābjasūrye pratyālīḍhapadena saṁsthitā draṣṭavyāḥ ||

evaṁ daśakrodharājānaḥ svasvasthāne nirmāṇam ātmatulyaṁ yamāntakādikrodharūpaṁ saṁsthāpya | saṁpuṭāñjalaṁ kṛtvā | saṁmukhibhūya aṣṭapadahṛdayopahṛdayamantraiḥ stutipūrvakaṁ kiṁ karisyāmo


p.8


vayaṁ krodhā vadantīti paśyet mantrī || tataḥ śāntikādikarmabhedenājñāpayet tān ḍākinīvajrapañjaroktamantreṇa -

oṁ sumbha nisumbha hūṁ | oṁ gṛhna 2 hūṁ | oṁ gṛhṇāpaya 2 ānaya hoḥ | bhagavan vidyārāja pūṁ phaṭ |

ity anenājñādānam || tato vajradharājñṁ saṁgṛhya | tatra svayam eva gatvā | indrādivighnagaṇān galake vajrapāśena baddhvā | svasvāstreṇa trāsayanto daśadikṣu nirmāṇeṣu samarpya | vajradharābhisaṁ mukhībhūya tiṣṭhantīti paśyet || tatrāyaṁ vighnagaṇaḥ | indro gauraḥ sitairāvatārūḍhaḥ sahasrākṣo ratnamukuṭī lalitatanuḥ | yamaḥ kṛṣṇo mahiṣārūḍhaḥ | ūrdhvapiṇgalakeśaḥ | kharvalambodaraḥ | varuṇaḥ śuklo vyomakaccapārūḍhaḥ phaṇāṇkitaśirā lalitanuḥ | kuberaḥ pīto naravāhanaḥ | ratnamukuṭī lalitatanuḥ | īśānaḥ śuklo vṛṣabhārūḍhaḥ | jaṭāmukuṭī kharvo bṛhatkukṣiḥ | agniś cāgāsano jaṭāmukuṭāṇkitaśirāḥ kharvaśarīro raktaḥ | rākṣaso dhūmraḥ śavāsano muktakeśaḥ kharvaḥ | vātaḥ śyāmaḥ pītahariṇāsanaḥ | ratnamukuṭī lalitatanuḥ | ūrdhve pitāmahaḥ pīto haṁsavāhanaḥ kharvalambodaro jaṭāmukuṭī | adhare 


p.9


pṛthivī pītā paṇkajasthitā | ratnamukuṭinī lalitatanvī || ete vighnā vamāntakādibhir gṛhītāḥ kātarodvignās trāṇārthaiṣaṇatatparā draṣṭavyāḥ || 

tadanu svahṛdbījād daśakrodham adhaḥ śūlākāraṁ kṛṣṇavarṇaṁ mahāghoraṁ pralayānaladuḥsaham | ūrdhve 'mṛtakuṇḍalyākāraṁ sphārayitvā | vighnagaṇamastakeṣu nirūpya | krodhān ājñāya | kīlayet ||

oṁ gha gha ghātaya 2 sarvaduṣṭān phaṭ 2 kīlaya 2 sarvapāpān phaṭ 2 hūṁ hūṁ vajrakīla vajradharo ājñāpayati sarvaduṣṭavighnānāṁ kāyavākcittavajraṁ kīlaya 2 hūṁ 2 phaṭ 2 |

iti kīlāropaṇam || tadanu sarve krodhā ātmacihnapariṇatavajramudgareṇākoṭayanti tān kīlān yāvad dharaṇītalagatā bhaveyuḥ | anena mantreṇa -

oṁ vajramudgara vajrakīlākoṭaya 2 hūṁ phaṭ |

ity ākoṭanam || tataḥ svasvanirmāṇaiḥ saha ekīkaraṇasamaye krodhasphuradvahninā vighnaparivārān dagdhān nirmūlīkṛtān paśyet || evam ākoṭya nirmūlīkṛtya ca | nirvighnībhūya paścāt  -


p.10


repheṇa sūryaṁ purato vibhāvya

tasmin ravau hūṁbhavaviśvavajram |

tenaiva vajreṇa vibhāvayec ca |

prākārakaṁ pañjarabandhanaṁ ca ||

atra cakāreṇa vajraśarajālaṁ vajravitānaṁ vajramayīṁ bhūmiṁ ca rasātalaparyantaṁ pratipāditaṁ cintayet | iti rakṣācakram ||6||

7 śūnyatādhimokṣaḥ

tataḥ śūnyatāṁ mahārakṣāṁ vibhāvya vakṣyamāṇakrameṇa -

bhāvyante hi jagat sarvaṁ manasā yasmān na bhāvyate |

sarvadharmaparijñānaṁ bhāvanā naiva bhāvanā ||

tadanu niḥśeṣavastutattvasārasaṁgrāhakaṁ mantram uccaret -

oṁ śūnyatājñānavajrasvabhāvātmako 'ham ||7||


p.11


8 śmaśānaṁ

tanmadhya ākāśavyāpinīṁ prajñāṁ ekārākārāṁ śuklāṁ bhāvayet | tadupari paṁkārajaṁ viśvapadmam | tadupari hūṁkārajaṁ viśvavajram | viśvavajravedikāmadhye yaṁkārajam ardhacandrākāraṁ nīlavarṇaṁ vāyumaṇḍalam | tatas trikoṇaṁ raṁkārajāgnimaṇḍalaṁ raktam | tato vartulaṁ vaṁkārajaṁ varuṇamaṇḍalaṁ śuklam | tadupari pṛthvīmaṇḍalaṁ caturasraṁ laṁkārajaṁ pītam | koṇeṣu vajracatuṣṭayaṁ pītam | tanmadhyavarti vijñānaṁ viditvā | etat sarvaṁ pariṇamya caturmahābhūtamaṇḍalam | jhaṭiti kūṭāgāram aṣṭaśmaśānamaṇḍitaṁ cintayet ||

yathānukramato vṛyadināmepacānvitāny aṣṭa śmaśānāni kathyante |

pūrve caṇḍograṁ nāma mahāśmaśānam || tatra vṛkṣaḥ śirīṣaḥ | yakṣo gajānanaḥ sitaḥ | dikpatiḥ śakraḥ | nāgo vāsukiḥ pītaḥ | megho garjito nāma viśvavarṇaḥ | parvataḥ sumeruś catūratnamayaḥ | caityaḥ sitavajro nāma tiṣṭhati ||1||

dakṣiṇe karaṇkabhīṣaṇaṁ nāma mahāśmaśānam || tatra vṛkṣaś cūtaḥ | yakṣo mahiṣamukhaḥ kṛṣṇaḥ | dikpatir yamaḥ | nāgaḥ padmaḥ sitaḥ | megha āvartako viśvavarṇaḥ | parvato malayo gauraḥ | caityaḥ kṛṣṇavajro nāma tiṣṭhati ||2||

paścime jvālākulaṁ nāma mahāśmaśānam || tatra vṛkṣo 'śokaḥ | yakṣo makarānanaḥ | dikpatir varuṇaḥ śuklaḥ | nāgaḥ karkoṭako raktaḥ | 


p.12


megho ghoro nāma viśvavarṇaḥ | parvataḥ kailāsaḥ śvetaḥ | caityaḥ sitasaṁjñāvajro nāma tiṣṭhati ||3||

uttare gahvaraṁ nāma mahāśmaśānam || tatra vṛkṣo 'śvatthaḥ | yakṣo manuṣyamukho gauraḥ | dikpatiḥ kuberaḥ | nāgo takṣakaḥ kṛṣṇaḥ | megho ghūrṇito nāma viśvavarṇaḥ | parvato mandaraḥ śyāmaḥ | caityo gaurasaṁskāravajro nāma tiṣṭhati ||4||

aiśānyāṁ lakṣmīvanaṁ nāma mahāśmaśānam || tatra vṛkṣo vaṭaḥ | yakṣo gomukhaḥ sitaḥ | dikpatir maheśvaraḥ | nāgaḥ śaṇkhapālo nāma pītaḥ | meghaś caṇḍo nāma viśvavarṇaḥ | parvato mahendraḥ kṛṣṇaḥ | caityaḥ śvetaś cittavajro nāma tiṣṭhati ||5||

āgneyyāṁ aṭṭaṭṭahāsaṁ nāma mahāśmaśānam || tatra vṛkṣaḥ karañjakaḥ | yakṣaś cāgānano raktaḥ | dikpatir hutāśanaḥ | nāgo mahāpadmaḥ śyāmaḥ | megho ghano nāma viśvavarṇaḥ | parvato gandhamādanaḥ pītaḥ | caityo raktaḥ kāyavajro nāma tiṣṭhati ||6||


p.13


nairṛtyāṁ ghorāndhakāraṁ nāma mahāśmaśānam || tatra vṛkṣo latāparkaṭiḥ | yakṣaḥ kṛṣṇo mṛtakānanaḥ | dikpatī rākṣasaḥ | nāgo 'nantaḥ pāṇḍaraḥ | megho pūraṇo nāma viśvavarṇaḥ | parvato hemo nāma śvetaḥ | caityaḥ kṛṣṇo ratnavajro nāma tiṣṭhati ||7||

vāyavyāṁ kilikilāravaṁ nāma mahāśmaśānaṁ || tatra vṛkṣo 'rjunaḥ | yakṣaḥ śyāmo mṛgānano nāma | dikpatir maruto śyāmaḥ | nāgaḥ kulikaḥ karburaḥ | megho varṣaṇo nāma viśvavarṇaḥ | parvato nīlaḥ śrīparvato nāma | caityaḥ śyāmo dharmavajro nāma tiṣṭhati ||8||

ete maharddhikā yakṣā dvibhujā vṛkṣārdhaniḥsṛtakāyāḥ | asṛkparipūrṇanarakapālavyagravāmakarāḥ | nānārasagrahaṇābhinayadakṣiṇakarakamalāś cintanīyāḥ || etāni haritaśādvalanūtanāṇkuritapatrapuṣpā-dyalaṁkṛtanānātarubhir ghanāni | kākakokilolūkaśukaśārikākapotaka-potikāgṛdhrādinānāpakṣigaṇair upaśobhitāni | siṁhavṛkaśārdūlabha-llūkaśūkarādinānāmṛgaiḥ paripūritāni | nānāsugandhikusumair ākulīkṛtāni | nānāsarpasaṁkulair bhayānakāni | haḍḍamuṇḍapakṣakaṇ-kālakapālaśavādibhir nānāsthānapradeśamaṇḍitāni | punar nānāpra -


p.14


deśeṣu vihāravihārīdhyānāgāravāpikābhir upaśobhitāni | yogiyoginyava-dhūtāvadhūtīdhyāyidhyāyinīyakṣayakṣiṇīpretapretīrākṣasarākṣasīkumbhā-ṇḍakumbhāṇḍībhūtabhūtīḍākaḍākinīvīravīriṇīsamūhaiḥ samayasaṁke-tāsaktacittair anvitāni | hāsyalāsyavilāsāliṇgananakhapradānānandādi-prāptaḍākaḍākinīgaṇaiḥ paripūritāni ||

tadanv ānandacittaiḥ kecid vajrapadair nartayantaḥ | kecid vajragītair gāyantaḥ | kecin nānāsamayācārair ācārayantaḥ | kecit pañcāmṛtapañcapradīpair bhakṣayantaḥ | kecin nānāvastūny upaḍhaukayantaḥ | kecin nānāsattvān saṁtarpayantaḥ | kecin madanāni pibanto draṣṭavyāḥ || apare ca ḍākaḍamarupaṭahamardalajharavīṇāveṇu-vaṁśādibhir nānāvādyair vādayantaḥ || punar anekasiddhavidyādha-rakinnaramahoragagandharvadevāsuragaruḍaiḥ saprajñakaiḥ samūhair ākīrṇāni | kilikilāravāṇi ghoragahvarāṇy atibhayānakāni | atha ca navanāṭyarasena manohlādakarāṇi | vetāḍabhūtasaṁghaiḥ sahitāny aṣṭa śmaśānāny aṣṭavijñānaviśuddhāni | tatra cakṣurvijñānaṁ | śrotavijñānaṁ | ghrāṇavijñānaṁ | jihvāvijñānaṁ | kāyavijñānaṁ | manovijñānaṁ | kliṣṭamanovijñānaṁ | ālayavijñānaṁ | ceti || śmaśānam ||8||


p.15


9 kūṭāgāram

tanmadhya uktavāyvādicarturmahābhūtapariṇataṁ kūṭāgāram | asya ca caturasraṁ vajrasūtraṁ ca pañcendriyaviśuddhyā | catvāri dvārāṇi catuḥsmṛtyupasthānaviśuddhyā | catvāras toraṇāś catuḥprahāṇaviśuddhyā | caturvedikā caturṛddhipādaviśuddhyā | catvāraḥ koṇā hārārdhahāraṁ ca pañcabalaviśuddhyā | āryāṣṭāṇgaviśuddhyāṣṭau stambhāḥ prakalpitāḥ | saptabodhyaṇgaviśuddhyā pakṣiṇīkramaśīrṣacatracāmaravitā-naghaṇṭāpatākāś ca | evaṁ sapatatriṁśadbodhipākṣikadharmaviśuddhyā | itthaṁbhūtaṁ pratītyasamutpannaṁ pariśuddhabuddhakṣetrasaṁkṣeparūpaṁ mahāmokṣapuraṁ vairocanaviśuddhaṁ prabhāsvarasvabhāvaṁ | dvādaśaśūkaviśvavajravedikopari kūṭāgāraṁ cintayet || tatra pūrve śūkatrayaṁ śuklaṁ | dakṣiṇaṁ pītaṁ | paścimaṁ raktam | uttaraṁ śyāmaṁ | madhye nīlavarṇaṁ vedikāyāṁ ca dhyāyāt ||

idānīṁ ṣoḍaśadevīvinyāsaḥ kathyate | vajrasūtram eva pañca rekhās | tābhyo bāhye devatāpaṭṭikāyāṁ mūladvāram ārabhya dvidvipārśveṣu dakṣiṇāvartena dvidviyoginyo 'nukrameṇa candrasūryamadhya-gatārdhendubinduyuktasvasvākṣarabījaniṣpannāḥ pūjādevyaḥ svasvanāmābhinayasthitāḥ | vīṇā pītā | vaṁśā raktā | mṛdaṇgā dhūmrā | murajā


p.16


sitā | mālā pītā | lāsyā raktā | gītāruṇā | nṛtyā viśvavarṇā | puṣpā śuklā | dhūpā kṛṣṇā | dīpā kanakābhā | gandhā pītā | ādarśā sitā | rasā raktā | sparśā haritā | dharmā sitā | etāḥ sarvāś candrāsanasthāḥ ṣoḍaśakalāviśuddhyā draṣṭavyāḥ | etābhiḥ śobhitam iti kūṭāgāram ||9||

10 hetumaṇḍalam

tadanu kūṭāgāramadhye viśvadalakamalakarṇikopari māracatuṣṭayaṁ dakṣiṇottaraśiraskam uttānam | skandhakleśamṛtyudevaputrā-bhidhānakaṁ paśyet || tatra skandhamāro brahmā | kleśamāro viṣṇuḥ | mṛtyumāro maheśvaraḥ | devaputramāro devendraḥ | etan māracatuṣṭayaṁ sūryākrāntahṛdayam || pūrvādidigdaleṣu | brahmā-indra-viṣṇu-maheśvarāḥ | aiśānyādividigdaleṣu | yama-kubera-nairṛti-vemacitriṇaś ceti | ete cāṣṭau candreṇākrāntahṛdayāḥ || viśvadalakamalādivemacitri-paryantaṁ kūṭāgāraṁ niṣpattikāla eva niṣpannam ||

hṛtsūryopari dviguṇākārādisvarapariṇāmena dvātriṁśallakṣaṇasūcakaṁ candramaṇḍalam ādarśajñānasvabhāvakam | tadupari catustriṁ-śatkādivarṇan ḍa-ḍha-da dha-ya-lety akṣaraṣaṭkena sahānulomavilomato dviguṇīkṛtya | aśītyakṣarapariṇāmena sūryamaṇḍalam aśītyanuvyañjana-sūcakaṁ samatājñānasvabhāvakaṁ paśyet || saṁpuṭamadhye hūṁ -aṁ-bījadvayapariṇatakaroṭakartikaṁ tābhyām evāṇkitam iti pratyavekṣa-ṇājñānam || tato bījadvayavinirgataraśmijālair anantalokadhātūn ava -


p.17


bhāsyānīya ca | tatraiva praveśya | sarveṣām aikyam iti kṛtyānuṣṭhā-najñānam | aikyapariṇāmena jhaṭity ātmānaṁ vakṣyamāṇacihnādinā niṣpannaṁ śrīherukarūpaṁ sveṣṭadevaṁ ṣoḍaśabhujaṁ ṣaḍbhujaṁ caturbhujaṁ dvibhujaṁ vā hetuvajradhararūpam || tathaiva niṣpannaṁ nairātmādyāśliṣṭakandharaṁ suviśuddhadharmadhātujñānam | tit pañcākārābhisambodhiḥ ||

pūrvādidikkrameṇa candre tathaiva candrārkasaṁpuṭamadhye gaṁ caṁ vaṁ ghaṁ puṁ śaṁ caṁ ḍaṁ iti bījāṣṭakaṁ paśyet || tatpariṇatāni gauryādīnāṁ cihnāni | kartikṛpīṭakurmasarpasiṁhabhikṣucakravajrāṇi tair eva bījair adhiṣṭhitāni cintayet || etat sarvaṁ pariṇamya | pañcākārābhisambodhyā gauryādayo niṣpādanīyāḥ | vakṣyamāṇakrameṇa varṇacihnādinā || iti hetumaṇḍalam ||10||

11 drutāpattiḥ 

evaṁ sveṣṭadevatākṛtiṁ niṣpādya | nairātmādiḍākinīcakraṁ ca svavidyayā sahaikarasam āpannaṁ paśyet | samādhisamayaraśminākṛṣya | raktahoḥkārapaṇktidvayapariveṣṭitaṁ gandharvasattvaṁ mahāsukhamayaṁ cakraḍākadvāreṇa praveśya | bhagavān atyantaparamamahāsukha -


p.18


rasena svavidayā saha mahārāgānurāgato drutāpanno bījarūpeṇāvasthito 'bhūt | iti drutāpattiḥ ||11||

12 samutthānam

atha pukkasyādayaś catasro devyo 'tiviṣaṇṇāś cakrapater abhāvaṁ dṛṣṭvā | anāthā vayam iti matvā | mahādaurmanasyaprāptā atīvatkaṇṭhitāś cittaprabodhakārikābhir vajragītikābhir bhagavantam utthāpayanti ||

uṭṭha bharāḍo karuṇamaṇu pukkasi mahu paritāhi |

mahāsuhajoeṁ kāma mahuṁ ccaḍḍahi suṇṇasamāhi ||

tojjha vihuṇṇe marami haūṁ uṭṭhahi tuhu hevajja |

caḍḍahi suṇṇasahāvaḍā śabariā sijjhaū kajja ||


p.19


loya nimantiya surāpahu suṇṇe accasi kīsa |

haūṁ caṇḍālī viṇṇamami taī viṇu uhami ṇa dīsa ||

indī-ālī uṭṭha tuhu haūṁ jāṇami tuha citta |

amhe ḍombī ce-a-maṇu mā karu karuṇavicitta ||

tattvagītapracodito bhagavān cirapraṇidhānāvedhasāmarthyavaśād tiṣṭhet svapnaprabodhitavat ||

yogo nāma samādhiḥ

tatrāyam utthānakramaḥ pañcākāraprayogataḥ | amṛtadravenduvan māyopamavijñānam | tadamṛtadravapariṇāmena pañcajñānamayaṁ bodhicittam | tatrālipariṇata ādarśajñānaṁ candraḥ | kālipariṇataḥ sa -


p.20


matājñānaṁ sūryaḥ | tayor madhyagataṁ bījaṁ bījapariṇataṁ cihnaṁ tadaṇkitaṁ pratyavekṣaṇam ucyate | "sarvair ekam anuṣṭhānam" iti kṛtyānuṣṭhānam | bimbaniṣpattiḥ śuddhadharmatā | tac ca pañcajñānamaya-bodhicittotthānakiraṇaiḥ sacarācaram ānīya māṇdaleyaṁ ca tatraiva samarasaṁ kṛtvā śaraccandramaṇḍalākāraṁ bodhicittaṁ paśyed iti yogo nāma samādhiḥ ||

anuyogo nāma samādhiḥ 

tadanu jhaṭiti tatpariṇātaṁ sahajabimbaṁ śaraccaśadharākāram anantalokadhātuvyāpakaṁ dharmamudrāyutakaradvayaṁ pañcajñānamayaṁ māyopamaṁ sahajaherukaṁ paśyed ity anuyogo nāma samādhiḥ ||12||

13 nyāsaḥ

atiyogaḥ

bimbasthānaṁ niṣpādyaivam | atiyogaṁ skandhadhātvāyataneṣu bījanyāsaṁ kuryāt | vajrādikhecarīparyantānām | āṁ nyased rūpaskandhe vajrāyāḥ | iṁ vedanāskandhe gauryāḥ | īṁ saṁjñāskandhe vāriyoginyāḥ | uṁ saṁskāraskandhe vajraḍākinyāḥ | aṁ vijñānaskandhe nairātmyāyāḥ | ūṁ māṁse pukkasyāḥ | ṛṁ rakte śabaryāḥ | ṝṁ bodhicitte caṇḍālyāḥ | ḻṁ rūpāyatane nyased aparagauryāḥ | eṁ śabde cauryāḥ | aiṁ gandhe vettālyāḥ | oṁ 


p.21


rase ghasmaryāḥ | auṁ sparśe bhūcaryāḥ | aṁ dharmadhātau khecaryāḥ || atiyogaḥ ||

nahāyogo nāma samādhiḥ

tato nābhau catuḥṣaṣṭidalaṁ | hṛdy aṣṭadalaṁ | kaṇṭhe ṣoḍaśadalaṁ | lalāṭe dvātriṁśaddalam | aṁ hūṁ oṁ haṁ vinyasya | kāyavākcittādhiṣṭhānaṁ cintayet || oṁkāraṁ sitaṁ śirasi dhyātvā | tasmāt kāyavajrasamūhena gaganam āpūrya | tatraiva jīje praveśya | kāyavajro bhavet | oṁ kāyavajrātmakāḥ sarvadharmāḥ kāyavajrātmako 'haṁ iti paṭhan | āḥkāraṁ raktaṁ vākpathe dhyātvā | tasmāt vāgvajrasamūhena gaganam āpūrya | tatraiva bīje praveśya | vāgvajro bhavet | oṁ vāgvajrātmakāḥ sarvadharmā vāgvajrātmako 'haṁ iti paṭhan | hūṁkāraṁ kṛṣṇaṁ hṛdi dhyātvā | tasmāc cittavajrasamūhena gaganam āpūrya | tatraiva bīje praveśya | cittavajro bhavet | oṁ cittavajrātmakāḥ sarvadharmāś cittavajrātmako 'ham iti | kāyavākcittādhiṣṭhānaparyantena nyāsaḥ | iti mahāyogo nāma samādhiḥ ||13||


p.22


14 dveṣātmā 

tataḥ pūrvoktakrameṇa sattvabimbasamudbhūtaṁ caturṇāṁ herukarūpāṇāṁ madhye sveṣṭadevaṁ prajñāsamāpannam ātmānaṁ kṛṣṇavarṇaṁ mahāghoraṁ sattvahṛdaye candrabījādiniṣpannaṁ dveṣātmakaṁ paśyet || vakṣyamāṇakrameṇa cihnādikaṁ dhyātvā trisamayam ārabhet | tatrātmasamayo vajradhararūpatā | svahṛdi sūrye ātmasamayavaj jñānasamayam | taddhṛdi samādhisamayaṁ hūṁkāraṁ cintayet ||

iti dveṣātmā ||14||

15 utsargaḥ

mudrāsādhanam

evaṁ trisamayātmako bhūtvā mudrāsādhanam ārabhet |

prajñām acañcalāṁ prāpya sādhake bhaktivatsalām |

yāṁ sarvalakṣaṇopetāṁ sarvasattvahitaiṣiṇīm ||

tasyāḥ śirasi oṁkāraṁ hṛdi hūṁkāraṁ | nābhau svākāram | ūruyugme āḥkāraṁ | pādayor hākāraṁ nyased iti | aṇganyāsas tu yathātmani tathā bhagavatyāḥ ||


p.23


rūpaskandhe bhaved vajrā gaurī vedanāyāṁ smṛtā |

saṁjñāyāṁ vāriyoginī saṁskāre vajraḍākinī |

vijñānaskandharūpeṇa sthitā nairātmyayoginī ||

pṛthivī pukkasī khyātā abdhātuḥ śabarī smṛtā |

tejaś caṇḍālinī jñeyā vāyur ḍombī prakīrtitā ||

rūpe gaurī sadā khyātā śabde caurī prakīrtitā |

vettālī gandhabhāge ca rase ghasmarī kīrtitā |

sparśe ca bhūcarī khyātā khecarī dharmadhātutaḥ ||

ādiyogo nāma samādhiḥ |

evaṁ bhagavatyāḥ sakandhadhātvāyataneṣu bījanyāsaṁ kṛtvā | padmavajrādhiṣṭhānaṁ kuryāt || āhkāreṇa tridalaṁ padmam āhlādakaraṁ dhyātvā | hūṁkāreṇa kamalakośakiñjalkaśuṣiraṁ vicintya | tadanu hūṁkārasaṁbhūtaṁ vajraṁ vibhāvya | oṁkāreṇa tanmaṇiśuṣiraṁ ca dhyātvā | mantreṇanenādhitiṣṭhet ||

oṁ padma sukhādhāra mahārāga sukhaṁdada |

caturānandabhāg viśva hūṁ hūṁ hūṁ kāryaṁ kuruṣva me ||

oṁ padma sukhādhāra mahārāga sukhaṁdada |

caturānandabhāg viśva hūṁ hūṁ hūṁ kāryaṁ kuruṣva me ||

oṁ vajra mahādveṣa caturānandadāyaka |

khagamukhaikaraso nātha hūṁ 3 kāryaṁ kuruṣva me ||


p.24


bāhyamudrābhāve manonirmitāṁ mudrāṁ prāpya | tasyāṁ pañcakulakalāpakramādikaṁ ca kṛtvā | anurāgaṇam ārabhet -

oṁ sarvatathāgatānurāgaṇavajrātmakāḥ sarvadharmāḥ |

oṁ sarvatathāgatānurāgaṇavajrasvabhāvātmako 'ham ||

iti kṛtvā | vāgvajrāhaṁkāreṇa hūṁkāram uccārayan vajraṁ cālayet || śūnyatādhi mokṣādi ratisukhaparyantenādiyogo nāma samādhiḥ || ||

etac ca prajñopāyaikarasamahāsukhasaṁbhavabodhicittaṁ phaṭkāra-vinirgataṁ niścitya pūjāṁ kuryād anena -

oṁ sarvatathāgatapūjāvajrasvabhāvātmakāḥ sarvadharmāḥ 

oṁ sarvatathāgatapūjāvajrasvabhāvātmako 'haṁ ||

iti paṭhitvā | garuḍamudrādharo yogī kamalakośāntargataṁ tad bodhicittaṁ rasanendriyeṇa gṛhītvā | sarvatathāgatavajrayoginīsvabhāvam ātmānaṁ pūjayet || yadi suśikṣitā syān mudrā no cen na kartavyaḥ | anyathā mūlāpattiḥ syāt || tadanu yat kiñcil lavaleśasthitaṁ bodhicittaṁ tatpariṇataṁ sacakrabhaṭṭārakaṁ vicintya | manthamanthānayogenotsṛjed anena | oṁ vajradhṛk hūṁ | bhagavatī aṁ | gaurī gaṁ | caurī caṁ | vettālī vaṁ | ghasmarī ghaṁ | pukkasī puṁ | śabarī śaṁ | caṇḍālī caṁ | ḍombī ḍaṁ |


p.25


iti mantreṇotsrjya | jagadarthaṁ ca kārayitvā | ānīya bhagavantaṁ | bhagavaccakraḍākaṁārgeṇa praveśya | payasi pānīyaṁ yathā tathā vakṣyamāṇakrameṇa bhagavān sthitaḥ | bhagavatī bhagavatyāṁ ca | gauryādayo 'pi yathāsthānaṁ svasvāsaneṣu cintanīyāḥ || ity utsargaḥ ||15||

16 jñānacakram

ṣoḍaśabhujāḥ ṣoḍaśaśūnyatāviśuddhyā | dakṣiṇāṣṭabhujasthitāṣṭapad-mabhāṇḍeṣu yathākramaṁ hastyaśvakharagāvoṣṭramanujaśarabhotukās tathā vāmāṣṭapadmabhāṇḍeṣu krameṇa jñeyāḥ pṛthvīvaruṇavāyutejaś-candrārkayamadhanadāś ceti ||

kāśaḥ śvāsas tathonmādaḥ kṣayakuṣṭhavicarcikāḥ |

plīhayakṛtsvarūpāś ca sarve caite prakīrtitāḥ ||

ity aṣṭakleśaviśuddhyā kuñjarādayo gṛhītāḥ | pṛthivyādidhanadāntā ity aṣṭaiśvaryaviśuddhyā | yathā -


p.26


kāyaiśvaryaṁ vāgaiśvaryaṁ cittaiśvaryaṁ tathaiva ca |

ṛddhiḥ sarvagataiśvaryam iccā kartā guṇāṣṭakam ||

kāyānante kāyaiśvaryam | sarvabhāṣāṁ vadatīti vāgaiśvaryam | sarvasattvacittaṁ jānātīti cittaiśvaryam | ṛddhyānantalokadhātuṁ paśyatīty ṛddhyaiśvaryam | trailokyaikamūrtim iti sarvagataiśvaryam | iccāśabdena kāma uktaḥ | kāmena mahāsukhaṁ sattvānām utpādayatīti kāmaiśvaryam | kartā vajradharateti kartaiśvaryam | devatākāreṇa caraṇaṁ iti guṇaiśvaryam || padmabhājanaṁ karuṇāṇgaviśuddhyā | bhujāḥ śūnyatāviśuddhyā | etena śūnyatākaruṇābhinnatvaṁ pratipāditam || kṛṣṇāṇgaṁ maitrīcittam || aṣṭāsyāny aṣṭavimokṣaviśuddhyā | prathamaṁ mukhaṁ kṛṣṇaṁ dveṣakarmasādhanārtham | vāmaṁ raktaṁ vaśyasādhanārtham | dakṣiṇaṁ śuklaṁ śāntikakar-masādhanārtham | ūrdhvāsyaṁ vikarālaṁ dhūmravarṇam | paścima udbhūtadveṣādikleśaviśodhanāya | punar vāmamukhadvayam kṛṣṇam |


p.27


tathā dakṣiṇamukhadvayaṁ kṛṣṇaṁ caturmāravināśārtham || sarvam eva mukhaṁ daṁṣṭrākarālaṁ sabhrūbhaṇgaṁ mahābhīmaṁ pralayānalajvālākulaprabhaṁ | krodhātmakatvāt || raktavartulatrinetraṁ ca | raktaṁ kṛpayā | trinetratvaṁ  trivajraviśuddhyā | kālatrayapariñānāc ca || caturviṁśatinetrāḍhyam || paṭṭabaddhordhvapiṇgalakeśam | sakalarāgādikleśadahanāt || viśvavajrāṇkitaśiraskam | jagadarthakaraṇāt || lalāṭopari pañcaśuṣkamuṇḍamālālaṁkṛtam | pañcaskandhānāṁ niḥsvabhāvatāpratipādanāya ||

cakrī duṇḍala kaṇṭhī ca haste rucaka mekhalam |

iti pañcamudropetaṁ pañcatathāgataviśuddhyā || bhasmeti vajrasattvā-viśuddham | "mudrāṣaṭkaṁ prakīrtitam" iti | samyagjñānaviśuddhaṁ nagnatvaṁ sarvadharmanirāvaraṇapratipādanāya || catvāraś caraṇāḥ saṁgrahavastucatuṣkeṇa || sūryamaṇḍale pādadvayenārdhaparyaṇka-tāṇḍavadharam | prāptabodhicittatvāt || sakalatraidhātukaikamūrtipra -


p.28


tipādanāya pādāṇguṣṭhaikatā darśitā || tathaivālāḍhapadadharatā vighnavināśāya || skandhapratilambitā pañcāśadakṣararacitā sārdrapra-kṣaradraktaśiromālā | ālikālipañcāśadakṣaraviśuddhyā || yuganaddha-mārgapradarśikā skandhe śiromālikā ||

śṛṇgāravīrabībhatsaraudrahāsyabhayānakaiḥ |

karuṇādbhutaśāntaiś ca navanāṭyarasair yutam ||

iti || tatra nairātmyayā sahaikarasatā śṛṇgāraḥ | śamaśānasthitir vīraḥ | bhṛkuṭīkarālatā bībhatsaḥ | jvalatprabhātā raudraḥ | vikasitavadanatā hāsyaḥ | sārdramuṇḍamālātā bhayānakaḥ | sattvānugra-hacittatā karuṇā | mayārūpatvam adbhutam | prahīṇarāgādikleśatā śāntam iti ebhir yuktam || dviraṣṭavarṣākṛtilalitagātraṁ nairātmyā-samāpannaṁ bhagavantam ātmānaṁ paśyet || yadvad bhagavān | tadvad bhagavatī || kiṁ ca pañcamudropetāṁ śuṣkanaraśiromālālaṁkṛtagātrām | devāsuraraktapūrṇakapālavyagravāmakarām | aśeṣakleśaccedanāya dakṣiṇe kartidhāriṇīm | traidhātukaikamūrtiprati-pādanāyaikamukhīm | bhagavadadhararasam āsvadayantīm | pratyā-


29


līḍhapadena paramamahāsukharasaratyāṁ bhagavatsamāpannāṁ cintayet ||

ṣaḍbhujaṁ tu hevajraṁ ṣaṭpāramitāviśuddhitaḥ | trimukham | mūlamūkhaṁ kṛṣṇaṁ | dakṣiṇaṁ śuklaṁ | vāmaṁ raktam | vāmadvi-bhujābhyāṁ triśūlavajraghaṇṭādharaṁ | dakṣiṇadvibhujābhyāṁ vajrakartidharaṁ | śeṣabhujābhyāṁ kartikapālasahitābhyāṁ vajraśṛṇkhalā-samāpannaṁ mṛtakākrāntaṁ paśyet ||

caturbhujaṁ punar hevajraṁ caturmāraviśuddhitaḥ | dakṣiṇe vajradharaṁ | vāme kapāladharaṁ | śeṣabhujābhyāṁ vajravārāhīsamāpannam | ekānanaṁ śavākrāntaṁ cintayet ||

dvibhujahevajraṁ vāme kapālakhaṭvāṇgaṁ | dakṣiṇe jvaladvajraṁ | mṛtakākrāntaṁ paśyet | asya tu prajñā vajrā ||

ṣaḍbhujādīnāṁ tu śeṣaṁ ṣoḍaśabhujavad varṇālaṇkārahūṁbhavādirūpaṁ draṣṭavyam || tathā vajraśṛṇkhalādīnāṁ ca nairātmyāvat | samjñāmātrabhinnāḥ sarvāḥ ||

evaṁbhūtaṁ bhagavantaṁ sveṣṭadevatākāreṇa niścitya | manthaman-thānayogād yad utsṛṣṭaṁ devatīcakraṁ prāk tasya pūrvādidigvarṇacih-nādikramo viśuddhidvāreṇa pratipādyate ||


p.30


tatra pūrvadvāre gaṁkārajāṁ gaurīṁ kṛṣṇāṁ vineyamārasattvaprabodhanāya | dakṣiṇe kartidhāriṇīṁ mithyādṛṣṭiccedanāya | vāme rohitadharāṁ saṁsāravāsanāvināśāya | brahmākrāntāṁ pūpaskan-dhasvabhāvāṁ cintayet || dakṣiṇe caurīṁ caṁkārajāṁ raktavarṇāṁ rāgavineyajanaprabodhanāya | dakṣiṇakare kṛpīṭadharāṁ prajño-pāyātmakapratipādanāya | vāme varāhadharāṁ mohavināśārtham | śakrākrāntāṁ vedanāskandhasvabhāvāṁ paśyet || paścime vettāliṁ vaṁkārajāṁ kanakavarṇāṁ sattvānāṁ pauṣṭikārtham | dakṣiṇe kūrma dharāṁ śūnyatārthapratipādanāya | vāme padmabhāṇḍadharāṁ karuṇāsvabhāvapratipādanāya | upendrārūḍhāṁ saṁjñāskandhasvabhāvāṁ vikalpayet || uttare ghasmarīṁ ghaṁkārajāṁ maraka-tamaṇinibhām abhicārakarmaprasādhanārtham | savye sarpadharāṁ dveṣaviśuddhitaḥ | vāme yogapātrīdharāṁ prajñopāyātmakabodhanārtham | rudrārūḍhāṁ saṁskāraskandhasvabhāvāṁ paśyet || aiśānyāṁ pukkasīṁ puṁkārajāṁ nīlavarṇāṁ jambhanakarmaprabodhanāya mānaviśodhanārthaṁ ca | dakṣiṇe siṁhadharāṁ mā -


p.31


rasainyavidāraṇāya | vāme paraśudharām aśeṣadvandvaccedanāya | yamākrāntāṁ pṛthvīdhātusvabhāvāṁ cintayet || āgneyyāṁ śaṁkārajāṁ śabarīṁ śuklāṁ śāntasattvaprabodhanāya mānaviśodhanārthaṁ ca | dakṣiṇe bhikṣudharām ādarśādipañcajñānaprabodhanāya | vāme khiṇkhirikādharām advaitajñānāvabodhanāya | kuberārūḍhām abdhātusvabhāvāṁ paśyet || nairṛtyāṁ caṇḍālīṁ caṁkārajāṁ nabhaḥśyāmāṁ stabdhasattvaprabodhanāya stambhanaprasādhanārtham | dakṣine cakradharāṁ kiñcijjñānamātraccedanāya | vāme lāṇgaladharām ajñānamūlonmūlanārtham | rākṣasākrāntāṁ tejodhātusvabhāvāṁ paśyet || vāyavyāṁ ḍombinīṁ ḍaṁkārajāṁ viśvavarṇāṁ viśvārthapratipādanāya krūrāśayajanaprabodhanāya ca | dakṣiṇe jvaladvajradharām abhedyajñānapratipādanāya | vāme tarjanīdharām aśeṣaduṣṭatarjanāya | vemacitrisamārūḍhāṁ vāyudhātu-svabhāvāṁ cintayet ||


p.32


jñānamudrāpakṣe tu nairātmām utsrjya bhaṭṭārake praviṣṭāṁ cintayet || tathāsanābhāvāt bhūcarīṁ khecarīṁ ca | tathānyāsām apy aparagauryādīnām utsargānupraveśau jñātavyau | etenaitad uktaṁ bhavati | yāvad aṇganyāsas tāvad utkarṣaṇam ||

etāḥ sarvās trinetrā ūrdhvapiṇgalakeśāḥ | daṁṣṭrākarālavadanāḥ | pañcamudropetā nagnāḥ | ardhaparyaṇkatāṇḍavasthāḥ | raudrāḥ | dviraṣṭavarṣākārāś candrāsanā bodhicittotsargasaṁbhūtā bhagavataḥ kāmeccāsaṁpannāḥ ||

idānīṁ gauryādīnām aṣṭāsanaviśuddhiḥ kathyate | rāgavidyāśra-vaṇapānabhojananidrātarkaśraddhānām atyantābhiniveśaccedanāya brahmādivemacitriparyantāny āsanāny uktāni ||


p.33


evaṁ yathānirdiṣṭaṁ maṇḍalacakrāntargataṁ mātṛgaṇapariveṣṭitaṁ svakāyavinirgatasaraśmisamūhavyāptanabhastalaṁ bhagavantaṁ samyag vibhāvya jñānacakrākarṣaṇaṁ kuryāt || ātmasama-yahṛtpadmahūṁbhavakapālasthasūrye nīlahūṁkārakiraṇāṇkuśair anantalokadhātūn avabhāsya | jñānacakraṁ cānīya | purato vicintyā-rghapādyādikaṁ dattvā | saṁpūjya saṁstutya ca | jaḥ hūṁ vaṁ hoḥ ity anenākarṣaṇapraveśanabandhanatoṣaṇāni kuryāt ||

tataḥ -

oṁ vajragauri ākarṣaya jaḥ | oṁ vajracauri praveśaya hūṁ |

oṁ vajravettāli bandhaya vaṁ | oṁ vajraghasmari toṣaya hoḥ |

jñānacakraṁ samayacakre praveśya yathāyathaṁ | payasi paya iva | śrīherukāhaṇkāraṁ dṛḍhīkuryāt | yady apy ātmasamayavaj jñānasamayaḥ | tathāpi jñānacakrapraveśānantaraṁ divbhujaikamukhaṁ raktaṁ svābhaprajñājñānasamayaṁ svahṛdaye cintayet || tasya hṛdaye samādhināthaṁ ca || tato bhagavatyāś ca tathā jñānasamayahṛtpadmastha-aṁ-kārajakartikāvasthitacandrastha-aṁ-kāraṁ paśyet || aṣṭayoginīnāṁ jñānasamayahṛtpadmacandreṣu svasvabījajanitacihnāni punaś candrasthatattabdījādhiṣṭhitāni paśyet ||

jñānacakram ||16||


p.34


17 abhiṣekaḥ

jñānacakrasamayacakrayor ekīkaraṇasamaye svakāyavinirgataraśmibhir ākṛṣya | pañcatathāgatān śrīherukarūpāpannān samaṇḍalātmakān vajrayoginīmahābodhisattvakrodhādīṁś cākāśe saṁmukhaṁ dṛṣṭvā | saṁpūjya saṁstutya ca | abhiṣekaṁ prārthayet | abhiṣiṇcantu māṁ sarvatathāgatā iti | te ca pañcatathāgatāḥ pañcāmṛtapūrṇavijayakalaśādibhiḥ -

yathā hi jātamātreṇa snāpitāḥ sarvatathāgatāḥ |

tathāhaṁ snāpayiṣyāmi śuddhadivyena vāriṇā ||

oṁ āḥ sarvatathāgatābhiṣekasamayaśriye hūṁ |

iti paṭhantaḥ snāpayanti | ity abhiṣekaḥ ||17||

18 mudraṇam

tatsamaye vajrayoginyo jayajayakāraṁ kurvanti | bodhisattvāḥ punaḥ saṁtuṣṭam ātmānaṁ paśyanti | krodhādayo nandanti | ākāśān nānāsugandhiparimalapuṣpavṛṣṭir bhavati | kuṇkumacandanavṛṣṭiś ca nānāratnāni ca patanti | nāṭyavādyastutiśabdenānantalokadhātau mahākolāhalam uccalati || abhiṣeke sati bhagavataḥ śrīrasi citteśaḥ syāt | tathā bhagavatyāḥ | akṣobhyavairocanaratnasaṁbhavāmitābhair mudrayed 


p.35


gauryādyāḥ | punas tair eva buddhaiḥ pukkasyādyāḥ | khecarībhūcarīmudraṇaṁ moharāgābhyām || tato vīṇādayaḥ pūjādevyaḥ svasvapūjāviśeṣaiḥ pūjayanti prabhum || tadanu stuvanti ca locanādayaḥ stutigītyā |

tuhu pariveṭṭia joiṇisattheṁ tuhuṁ vara laddhā appaṇa citteṁ |

tai jaga sāla carācara sohia karuṇācitteṁ satu saṁbohia ||

māapabañce sāhasi kajja tuṭṭa ho maṇe siriheruarajja ||

tathāgatabodhisattvavidyādevyaḥ krodhādayaś ca hṛdayopahṛdaya-mālāṣṭapadamantrair ākāśe sthitvā saṁmukhaṁ vadantīti ||

mudraṇam ||18||


p.36


19 sudhāsvādaḥ

tato mātṛgaṇamadhye vidyāyuto vajry amṛtabhojanaṁ niṣpādayati | yaṁkāreṇa vāyumaṇḍalam ardhacandrākāraṁ nīlaṁ | tadanu pāvakaṁ raṁkārajaṁ raktaṁ trikoṇaṁ | tasyopari āḥkārajaṁ trimuṇḍopari padmabhājanaṁ bahiḥśuklaṁ madhyaraktam āḥkārādhiṣṭhitaṁ ca | tanmadhye buṁkārādimantreṇa bhakṣyabhojyādikaṁ pañcāmṛtapañcapradīpaṁ niṣpādya | oṁkārādhiṣṭhitaṁ ca | tadupari āḥkāreṇa candramaṇḍalaṁ | tadupari hūṁbhavaṁ śuklavajraṁ paśyet ||

tadanu vātapreritāgnitāpād eva pāradarasākāravadbhūtaṁ hūṁ-āḥ-oṁ-kāraiḥ śodhanabodhanaprajvālanaṁ kṛtvā | tritattvaraśmibhir anantāparyantabuddhabodhisattvādīn anurāgya | lokadhātuṣu gatvā | jñānāmṛtam ānīya | ekīkṛtya | tenaiva vajreṇāloḍya | samarasīkṛtya | vajram amṛte vilīnaṁ paśyet || vajrābjasṁyogād atiśītalaṁ paśyet | tathāgatajñānāmṛtapraveśād iti || niṣpādya | tritattvenādhiṣṭhāya | śruvākareṇākṛṣya | hūṁbhavavajrajihvāraśminākṛṣya | samādhisamaye tad amṛtaṁ śāntikādikarmabhedena juhoti | tanmāṇḍaleyīs tadvad dhyāyād iti || sudhāsvādaḥ ||19||


p.37


20 jagadarthaḥ

maṇḍalarājāgrī nāma samādhiḥ

tadanu maṇḍalādhipatitanmāṇḍaleyīspharaṇenānekadevatānirmāṇena yasya yasya yad rūpaṁ tatra ye vineyāḥ santi tatra gatvā tān vinīyāgatya ca svasvakāye tan nirmāṇam upasaṁhared vajrī | jagadarthaḥ || 20|| utsargādijagadarthaparyantena maṇḍalarājāgrī nāma samādhiḥ || ||

21 ṣaḍaṇgam

karmarājāgrī nāma samādhiḥ

tadanu jñānasamayahṛtpadmasthacandrasūryāntargatahūṁkāranirgata-raśmisamūhānupraveśataḥ prathamaṁ bhāvayet kṛṣṇaṁ samādhināthaṁ | taṁ pariṇamya bindurūpaṁ dhyātvā | tadraśmibhir niḥsṛtya bhagavato romakūpataḥ samastamandalamāndalevīm adhivyāpya | mahākṛṣṇām paśyet || evaṁ dvitīty raktām | tṛtīye pītām | caturthe haritām | pañcame nīlavarṇām | ṣaṣṭhe sitām || śāntikādikarmaṇi yathāyogaṁ jñātavyam iti | ṣaḍaṇgam ||21||


p.38


22 prabhāsvaram

evaṁ ṣaḍaṇgaṁ bhāvayitvā prabhāsvaram ārabhet | ālikālipaṇktiṁ saṁsphārya śvāsoccvāsataḥ | śvāsapathenāly uccvāsapathena kāli niḥsṛtya | tadraśmibhir lakṣaṇavyañjanāni saṁśodhya | sacarācareṇa sahaikībhūya | tatraiva praveśya svayaṁ | gauryādīn nairātmyāṁ ca saṁhārya | ātmanā ca vajradharapadaṁ kalpitaṁ tat sarvaṁ prabhāsvaraṁ paśyet | sarvabhāvataḥ || tatra prabhāsvarapraveśānukramaḥ | gauryādayo bodhicittavinirgatā iti viditvā | prathamaṁ gaurī svaviṣayaṁ gṛhītvā | bhagavadrūpaskandhe praviṣṭā | evaṁ caurī vettālī ghasmarī nairātmyā ca svasvaviṣayaṁ gṛhītvā | vedanāsaṁjñāsaṁskāravijñāneṣu yathāyogaṁ praviṣṭāḥ | tathā pṛthivyādidhātuṣu pukkasyādayaḥ praviṣṭāḥ || evaṁ bāhyamātṛgaṇaṁ praveśya | tato 'dhyātmasthitapañcaskandhānāṁ krameṇa praveśaḥ | rūpaskandhasya vedanāyāṁ | vedanāyāḥ saṁjñāyāṁ | tasyāḥ saṁskāreṣu | saṁskārāṇāṁ vijñāne | nairātmyā tasmin matā | khecarī bhūcarī ca pakṣadvayam āsādya prabhāsvaraṁ gateti nirvāṇaṁ sarvaśūnyam iti yāvat || iti prabhāsvaraṁ ||22||


p.39

23 vyutthānam

atha prabhāsvarād vyutthānam | prabhāsvaro 'sau paramayogo vyutthānaṁ prati | ata eva jhaṭiti sahajaherukajñānam utpadyate || dvātriṁśallakṣaṇadharaṁ vyañjanāśītibhūṣitaṁ caāyāmāyopamaṁ śāntaṁ bhāvayitvā samāsena maṇḍaleśaṁ vibhāvayet || jñānālokavajrasamādhiyogena sahajotpattiḥ | paścāt sahajam ādau kṛtvā prabhāsvaraparyantena yathā syāt | tathā prabhāsvarāt punaḥ sahajaṁ sahajāt punar anenaiva krameṇa dhyātavyaṁ | yāvad ābodhilābhaḥ syāt || vyutthānam ||23||

24 mantrajāpaḥ

mantrajāpaṁ prati ṣoḍaśabhujādirūpaṁ bhagavantam ādau niṣpādya ḍākinīcakraṁ pūrvavat cintayet || evaṁ catuḥsaṁdhyākrameṇa - prātaḥsaṁdhyā | madhyāhnasaṁdhyā | aparāhnasaṁdhyā | ardharātrasaṁdhyā - bhāvanākramo darśitaḥ || bhāvanāt khinno mantrī mantraṁ japed iti || tatrāyaṁ kramaḥ | cakramadhye tu saṁpuṭayogena śrīherukākāram ātmānaṁ bhāvayitvā | mantrākṣarāṇi maṇḍaleśvarasya māṇḍaleyīnāṁ ca bhagavatīmukhān niścārya | bhagavanmukhe praviśya | avadhūtīpathena vajramārgāt padme praviśya | mantrākṣarāṇi saraśmikāni punar bhagavatīmukhāt svamukham āgatāni | ity anenākhedaṁ yāvac cāntikādibhedena varṇayogato japet || dolājāpaḥ || ||


p.40


hṛtsūrye mantrākṣarāṇi saraśmikāny ūrdhvaśiraskāni maṇḍalākāreṇopaviṣṭāni dhyātavyānīti piṇḍajāpaḥ || ||

tan mantrākṣarāṇi maṇḍaleśvarasya māṇḍaleyīnāṁ ca sarve dīrgha-nādenoccārayantīti bodhyā boddhavyam iti samayajāpaḥ || ||

jāpaś ca punaḥ kartavyo hṛdayopahṛdayamālāmantrādyupadeśataḥ -

oṁ deva picuvajra hūṁ 3 phaṭ svāhā | ṣoḍaśabhujasya ||

oṁ kiṭi vajra hūṁ 3 phaṭ svāhā | ṣaḍbhujasya ||

oṁ jvalajvalabhyo hūṁ 3 phaṭ svāhā | caturbhujasya ||

oṁ trailokyākṣepa hūṁ 3 phaṭ svāhā | dvibhujasya ||

sarveṣām eva hṛdayaṁ japet || upahṛdayaṁ punaḥ -

oṁ vajrakartarihevajrāya hūṁ 3 phaṭ svāhā ||

oṁ aṣṭananāya piṇgordhvakeśavartmane caturviṁśatinetrāya ṣoḍaśabhujāya kṛṣṇajīmūtavapuṣe kapālamālānekadhāriṇe ādhmātakrūracittāya ardhendudaṁṣṭriṇe māraya 3 kāraya 2 garjaya 2 tarjaya 2 śoṣaya 


p.41


2 saptasāgarān bandha 2 nāgāṣṭakān gṛhṇa 2 śatrūn ha hā hi hī hu hū he hai ho hau haṁ haḥ phaṭ svāhā ||

iti bhagavato mulamantraḥ | evaṁ mālāmantraḥ ||

oṁ aṣṭānanāya hūṁ 2 phaṭ |

oṁ pīṇgordhvakeśavartmane hūṁ 2 phaṭ |

oṁ caturviṁśatinetrāya hūṁ 2 phaṭ |

oṁ ṣoḍaśabhujāya hūṁ 2 phaṭ |

oṁ kṛṣṇajīmūtavapuṣe hūṁ 2 phaṭ|

oṁ kapālamālānekadhāriṇe hūṁ 2 phaṭ |

oṁ ādhmātakrūracittāya hūṁ 2 phaṭ |

oṁ ardhendudaṁṣṭriṇe hūṁ 2 phaṭ |

iti bhagavato 'ṣṭapadamantraḥ |

oṁ aṁ nairātme hūṁ phaṭ svāhā ||

oṁ vajraḍākinīye aṁ hūṁ phaṭ svāhā ||

bhagavatyā hṛdayopahṛdayamantrau ||


p.42


oṁ aṁ āṁ īṁ uṁ ūṁ ṛṁ ṝṁ lṁ ḻṁ eṁ aiṁ oṁ auṁ aṁ phaṭ svāhā ||

bhagavatyā mūlamantraḥ ||

oṁ aṁ āṁ hūṁ 2 phaṭ | oṁ iṁ īṁ hūṁ 2 phaṭ | oṁ uṁ ūṁ hūṁ 2 phaṭ | oṁ ṛṁ ṝṁ hūṁ 2 phaṭ | oṁ lṁ ḻṁ hūṁ 2 phaṭ | oṁ eṁ aiṁ hūṁ 2 phaṭ | oṁ oṁ auṁ hūṁ 2 phaṭ | oṁ aṁ hūṁ 2 phaṭ |

bhagavatyā aṣṭapadamantraḥ || yadi gauryādīnāṁ mantrajāpaḥ kriyate tadā tām āliṇganaṁ kartavyaḥ | bhagavatīṁ ca tasyāsane cintayet | tatrāyaṁ mantraḥ -

oṁ vajragaurīye hūṁ 2 phaṭ svāhā | oṁ vajracaurīye hūṁ 2 phaṭ | svāhā | oṁ vajravettālīye hūṁ 2 phaṭ svāhā | oṁ vajraghasmarīye hūṁ 2 phaṭ svāhā | oṁ vajrapukkasīye hūṁ 2 phaṭ svāhā | oṁ vajraśabarīye hūṁ 2 phaṭ svāhā | oṁ vajracaṇḍālīye hūṁ 2 phaṭ svāhā | oṁ vajraḍombinīye hūṁ 2 phaṭ svāhā ||

mantrajāpaḥ ||24||


p.43


25 baliḥ

idānīṁ balitattvam ucyate | śūnyatādhimokṣeṇa sahajaherukaṁ vibhāvya | pūrvoktakramena samudbhūtaṁ krodheśvaram aṣṭāsyādimahāghoraṁ dveṣavajraṁ vibhāvayet || evaṁ dveṣavajrasamādhistho yogīhūṁkārodbhūtān daśa krodhān jvālāmālākulān sarvān utsṛjya pūrvādidikṣu yamāntakādīn preṣayet || indrādivighnagaṇān ānīya | ājñāpayen mantreṇa oṁ sumbha nisumbhetyādinā śāntikādikarmabhedena ||

tadanu gajabhājanapariṇataṁ vajraṁ kṣoṇībhājanapariṇatāṁ ca vajraghaṇṭāṁ vicintayet || evam anyeṣām api yojyam | tryakṣareṇa dharmodayatrayaṁ raktāṣṭadalakamalavasitam upary upari paśyet || daśa krodhair ānītavighnagaṇān |

oṁ inda yama jala jakkha bhuda vahni vāyu rakkha

canda sujja māda bappa talapātāle aṭṭasappa sāhā ||


p.44


ity abhimantrya | ākarṣaṇādikaṁ kuryāt -

oṁ vajragauri ākarṣaya jaḥ | oṁ vajracauri padmatraye praveśaya hūṁ | oṁ vajravettāli svasvasthāneṣu bandhaya vaṁ | oṁ vajraghasmari vaśaghaṇṭayā vaśīkuru hoḥ |

iti kṛtvā vīkṣayet || tatra madhyapure prāgdala indro vajrapāṇiś candrāsanaś candraprabhaḥ śuklairāvatārūḍhaḥ sahasrākṣo dvibhujaikamukho lalitatanuḥ sarvālaṇkāradharo ratnamukuṭī pītaḥ || dakṣiṇe yamo dvibhujaikamukho dakṣiṇe daṇḍapāṇiḥ sarvālaṇkāradharaḥ piṇgordhvajvalatkeśaḥ kharvalambodaraḥ kṛṣṇo mahiṣārūḍhaḥ sūryāsanaḥ sūryaprabhaḥ || paścime varuṇaḥ śveto lalitatanur ekamukho dvibhujo dakṣiṇakare kumudaṁ phaṇāṇkitaśirāḥ sarvālaṇkāradharo ratnamukuṭī makarārūḍhaś candrāsanaś candraprabhaḥ || uttare yakṣaḥ pīto lalitatanur ekamukho dvibhujo dakṣiṇe śrīphalaṁ sarvālaṇkāradharo ratnamukuṭī manuṣyārūḍhaś candrāsanaś candraprabhaḥ || aiśānyadale bhūtapatis trinetro jaṭāmukuṭī śaśidhṛto bhasmoddhūlitavigraho lalitatanur ekamukho dvibhujo dakṣiṇe triśūlaṁ śuklo vyāghracarmāmbaradharaḥ sarvāsthyābharaṇo vṛṣabhavāhanaś candrāsa - 


p.45


naś candraprabhaḥ || agnidale vahnir lohito jaṭāmukuṭy ekamukhaḥ kharva lambodaro dvibhujo 'kṣasūtrakamaṇḍaludharo raktacīvaravāso kapilaśmaśruś cāgārūḍhaḥ suryāsanaḥ sūryaprabhaḥ || nairṛtyadale rākṣasaḥ kṛṣṇaḥ piṇgordhvamuktakeśaḥ kharvo vikṛta-daṁṣṭrākarālāsya ekamukho dvibhujaḥ kaṭṭārakapāladharaḥ kruddhaḥ sabhrubhaṇgo nagnaḥ śavopari sūryāsanaḥ sūryaprabhaḥ || vāyavyadale vāyuḥ śyāmo ratnamukuṭy ekamukho lalitatanur dvibhujo dvābhyāṁ vātapaṭṭadhārī sarvālaṇkāradharo pītamṛgārūḍhaś candrāsanaś candraprabhaḥ || varaṭake pṛthvī pītā sarvālaṇkāradharā | ekamukhā dvibhujā | ghaṭahastā vāme | dakṣiṇe dhānyavyañjikā paṇkajasthitā lalitatanvī ratnamukuṭinī divyavastrā candrāsanā candraprabhā || pretāś ca pṛthivīm āveṣṭya saṁsthitā draṣṭavyāḥ || indrādayaḥ pañca vāme nāgapāśadharāḥ | sarve punaḥ pratyālīḍhapade sthitā iti vicintya || ||


p.46


ūrdhvadharmodayasthapadmāṣṭadaleṣu | pūrvadale candraḥ śvetaḥ śvetāśvavāhano ratnamukuṭī kumudapāṇiḥ sarvālaṇkāradharaś candrāsanaś candraprabhaḥ || dakṣiṇadale sūryo raktavarṇaḥ sarvālaṇkāradharo ratnamukuṭī bhujābhyāṁ kamaladhārī haritāśvavāhanaḥ svasanātmaprabhaḥ || paścimadale budho gaurvarṇo ratnamukuṭī śarhasto mūṣakavāhaṇaḥ sūryāsanaḥ sūryaprabhaḥ || uttaradale śukro nīlavarṇo ratnamukuṭī śaktipāṇiḥ sūryāsanaḥ sūryaprabhaḥ || aiśānyadale maṇgalo rakta ūrdhvamuktakeśaḥ padmadharaḥ sūryāsanaḥ sūryaprabhaḥ || agnidale bṛhaspatiḥ pīto ratnamukuṭī gadādharaḥ suryāsanaḥ  sūryaprabhaḥ || nairṛtyadale śanaiścaraḥ kṛṣṇaḥ piṇgalakeśaḥ triśuladharaḥ sūryāsanaḥ sūryaprabhaḥ || vāyavyadale rāhuketū mahākṛṣṇadhūmravarṇau sūryāsanau sūryaprabhau | saṁsāracakram ākṛṣya bhakṣaṇābhinayo rāhuḥ | ketuḥ saṁpuṭāñjalikaraḥ || madhyavaraṭake brahmā caturmukhas caturbhujas tridaṇḍadharo 'bhayapāṇiḥ śeṣabhujābhyām akṣasūtrakamaṇḍaludharaḥ pīto haṁsavāhanaḥ pīno jaṭīyajñopavītī kharvalambodaraś candrāsanaś candraprabhaḥ || brahmāṇam āveṣṭya brahmakāyikā brahmapurohitās tuṣitā yāmā akaniṣṭhādayaḥ sarvadevaiḥ parivṛtā draṣṭavyāḥ || ||


p.47


adharadharmodayasthapadmāṣṭadaleṣu digvidikkrameṇa | vāsukiḥ pītaḥ | padmaḥ śvetaḥ | karkoṭako raktaḥ | takṣakaḥ kṛṣṇaḥ | aiśānyadale śaṇkhapālaḥ pītaḥ | mahāpadmaḥ śyāmaḥ | anantaḥ pāṇḍaraḥ | kulikaḥ karburaḥ || ete cāṣṭau ratnamukuṭino manuṣyārdhakāyā manuṣyamukhāḥ sarvālaṇkāradhāriṇaḥ saphaṇāṇkitaśirasaḥ || varaṭake śeṣonāgo ratnamukuṭī śveto naramukhaḥ phaṇī || śeṣam āveṣṭyāsuranārakasaṁghātā draṣṭavyāḥ || ||

ittham etān sthirīkṛtya | punas tān pariṇāmya | śrīherukarūpeṇa niṣpādya | kāyavākcittabījaprayogataḥ | ūrdhvasthāḥ svasvarūpaṁ parāvṛtya | oṁkārajāḥ kāyavajrākārāḥ śuklā vairocanamukuṭinaḥ | adhaḥsthitāḥ svasvarūpaṁ parāvṛtya | āḥkārajā vāgvajrākārā raktā amitābhamukuṭinaḥ | madhyasthāḥ svasvavarṇacihnasaṁsthānapariṇatā hūṁkārajāḥ kṛṣṇāś cittavajrākārā akṣobhyamukuṭinaḥ || sārvakarmikārthāya bhujamukhādikaṁ punar yathātmanas tathātmanas teṣāṁ | aparakarmāhaṇkāreṇa yathāyogataḥ kartavyam | sarveṣāṁ tathā yathātmano rūpam ||

evaṁ saṁcintya cittakāyavāgvajrāṇāṁ śrīherukarūpāpannānām arghādikaṁ dadyāt | tatra kuśaviḍikayā prokṣaṇaṁ śirasi |


p.48


saṁdaṁśamudrayā pādyaṁ pāde | śaṇkhamudrayā vāmahastasthaśaṇkhaṁ dakṣiṇahastena praccādyācamanaṁ vaktre | arghaṁ tu śirasy arghamudrayā tridhā |

oṁ pravarasatkārābhyukṣaṇaṁ pratīcca svāhā |

ityādimantreṇa sarvaṁ dattvā | saṁpūjya puṣpadhūpadinā | mūlahṛda-yopahṛdayamantrastutipūrvakaṁ pūrvavad amṛtāsvādavidhinā balyupahāram amṛtatvena niṣpādya | kamalāvartādyabhinayapūrvakam āliṇganānantare mudrābandhaṁ kṛtvā | teṣāṁ jihvāgre svasya ca sitaṁ hūṁkārodbhavaṁ vajraṁ yavaphalapramāṇaṁ ekaśūkaṁ vibhāvya | vajrollālanapūrvakaṁ ghaṇṭāṁ vādayan hūṁbhavavajra-jihvāraśminālikākṛṣṭam ātmanā paribhuja | etān bhojayet || evaṁ hūṁbhavavajrajihvānālikayāsvādayantīti vicintayan -

edaṁ baliṁ bhuñja jiṇgha phulladhūpa māṁsa viṇgha |

amha kajja savva sādha khanti khuṇi pheḍa gāda ||

iti asyāḥ pūrvārdhena bhojanaṁ nivedayet | aparārdhena kāryaṁ ca ||


p.49


tadanu vajravajraghaṇṭādharo mantrī kamalāvartādyabhinayapūrvakaṁ vajrollālanaṁ ghaṇṭāvādanaṁ cāṣṭasvasthāneṣu kṛtvā | oṁ akāro mukhaṁ sarvadharmāṇām ādyanutpannatvāt | oṁ āḥ pūṇ phaṭ svāheti paṭhan saṁtoṣaṇaṁ cānenaiva kuryād iti | saṁdhyāgītaṁ ca kākalikayā gātvyam-

kollaire ṭṭhai bolā mummuṇire kakkolā |

ghanaṁ kibiḍa ho vājjai karuṇe kiai na rolā ||

tahiṁ bala khājjai gāḍheṁ māṇā pijjaī |

hale kāliñjara paṇiaī dundura tahiṁ vājjiaī ||

caūsama katthuri sihlā kāppura lāiaī |

mālaīīndhaṇa śālia tahiṁ bharu khāiaī ||

pekkhaṇa kheṭa karante śuddhāśuddha na nuṇiaī |

niraṁśu aṇge caḍābiaī tahiṁja sarāba paṇiai ||

malāje kunduru vāṭaī ḍiṇḍima tahiṁ na vājjiaī ||

nūlamantrāṣṭapadahṛdayopahṛdayastutiṁ kṛtvā | śatākṣaraṁ paṭhet -

oṁ śrīheruka samayam anupālaya | herukatvenopatiṣṭha | dṛdho me bhava | sutosyo me bhava | suposyo me bhava | anurakto me bhava |


p.50


sarvasiddhiṁ me prayacca | sarvakarmasu ca me cittaṁ śreyaḥ hūṁ | ha ha ha ha hoḥ bhagavan sarvatathāgatavajra mā me muñca heruko bhava mahāsamayasattva āḥ hūṁ phaṭ ||

tadanu satyādhiṣṭḥānam -

devyaḥ pramāṇaṁ samayaḥ pramāṇaṁ

taduktavācaś ca paraṁ pramāṇam |

etena satyena bhaveyur etā

devyo mamānugrahahetubhūtāḥ ||

anukampāṁ paṭhet -

bhavaśamasamasaṇgā bhagnasaṁkalpasaṇgāḥ

kham iva sakalabhāvaṁ bhāvato vīkṣamāṇāh |

gurutarakaruṇāmbhaḥsphītacittāmbunāthāḥ 

kuruta kuruta devyo mayy atīvānukampām ||

tadanv ācamanahastaproñcanasugandhitāmbūlapuṣpādikaṁ saṁpūjya | kṛtāñjalipuṭa īpsitārthaṁ vijñāpya | rājādeḥ śubhāśaṁsāṁ kṛtvā | yo 'sau dharmetyādigāthāṁ paṭhitvā | kṣamāpya | tato visarjayet -


p.51


oṁ vajra muḥ | oṁ āḥ hūṁ phaṭ 3 ||

oṁkāreṇa praṇidhānam | āḥkāreṇa saṁtoṣaṇam | hūṁkāreṇa tṛptīkaraṇam | triphaṭkāreṇopasaṁhāraṁ ca kuryāt ||

anena balinā yadi sarvabhūtān

pūjāṁ prakurvanti śubhāya yoginaḥ |

bhavet tadā teṣu sukhaṁ tv anāvilaṁ

devāś ca tuṣyanti jagatsubhūtayaḥ ||

vaśyābhicāraṁ ripusainyanāśanaṁ

coccāṭanaṁ māraṇākarṣaṇaṁ ca vai |

śāntiṁ sukhaṁ pauṣṭikaṁ bhavec ca dadyād

baliṁ yad iha bhūtagaṇāya śaśvat ||

ṣaḍaṇgādau balitattvaparyantena karmarājāgrī nāma samādhiḥ || ||


p.52


bhāvanāśaktyā yadā vātagṛhīto bhavet tadā prathamaṁ tasya pratīkārahetoḥ śirasy oṁkārajaṁ candramaṇḍalaṁ dhyātvā | cetasy antaritaṁ mahāmṛtavṛṣṭyātmānaṁ puṣṭaṁ paśyet | yāvat svāsthyaṁ prāpnoti ||25||

26 sūkṣmayogaḥ

sūkṣmayogo nāma samādhiḥ

tataś cakramadhyasthito mantrī nābhau hṛdi tathā kaṇṭhe lalāṭe padmacatuṣṭayaṁ catuḥṣaṣṭyaṣṭaṣoḍaśadvātriṁśaddalaṁ yathākramaṁ dhyātvā nābhau bījaṁ dhyāyāt || caṇḍālīrūpaṁ dīpaśikheva jvalitvā | dharmacakrasthapañcatathāgatāl locanādīṁś ca dagdhvā | ālikāliśvāsoccvāsasamanvitaṁ sambhogacakraṁ ca mahāsukhacakrasthitaṁ viñānarūpihaṁkāraṁ ca dagdhvā | tato mahāsukhahetubhūtaṁ bodhicittam ādāya | bhagavatā sārdhaṁ tathataikarasaṁ kṛtvā | punaś candraṁ sūryaṁ karoṭaṁ ca gṛhītvā | hṛdbīje praveśayet || tad bījaṁ dedīpyamānaṁ sanādaṁ pañcatathāgatātmakam abhūt || punar nādād dīpaśikheva niḥsṛtya | īrṣyārūpam ūkāraṁ rā -


p.53


garūpahakāre | hakāraṁ piśunātmakarekhāyām | rekhām api moharūpārdhendau | ardhendum api dveṣarūpe bindau | binduṁ nāde | nādaṁ api sūkṣmāṁ koṭiṁ vibhāvayet || tayā sahaikabhāvena cittasthairyakaraṇaṁ bhaven na saṁśayaḥ | cittasthairyamātreṇa | anābhogena | spharayet tāthāgataṁ vyūhaṁ yoginījālaṁ ca maṇḍalacakram api vistaram anantalokadhātuvyāpakam iti || sūkṣmayogo nāma samādhiḥ ||26||

27 dvitīyo nyāsaḥ

tadutthāya yadi vā vihared yogī kavacadvayaṁ kṛtvā dvibhujahevajrayogataḥ | akṣobhyaś cakrīrūpeṇa hūṁ śirasi | amitābho divyakuṇḍalarūpeṇa hrīḥ karṇayoḥ | ratneśaḥ kaṇṭhe mālārūpeṇa trāṁ | vairocano rucakarūpeṇa oṁ hastayoḥ | amoghasiddhir mekhalārūpeṇa khaṁ kaṭyām | vajrasattvo bhasmarūpeṇa haṁ sarvāṇge | iti kavacaṁ cintayet ||


p.54


cakṣuṣor mohavajrī ca āṁ | śrotrayor dveṣavajrikā aṁ | ghrāṇe mātsaryakī khyātā iṁ | vaktre rāgavajrikā īṁ | sparśa īrṣyavajrī ca uṁ | mano nairātmayoginy aṁ ||

kavacam ebhir mahāsattva indriyāṇāṁ viśuddhaye |

iti | dvitīyo nyāsaḥ ||27||

28 viharaṇam

etena vajrayoginītathāgatādibhiḥ parighaṭitaḥ sannāhasannaddhaḥ siṁhavad vicared yogī dvibhujahevajrayogatas trailokyāgāramadhye || tathā ca nāgārjunapādāḥ -

kūṭāgāram idaṁ na ca tribhuvanaṁ na prāṇino 'mī jināś

cakreśo 'smi na mānuṣo na viṣayā nākṣāṇi na kṣmādayaḥ |

rūpādyā na ca dharmatātmakatayā te māṇḍaleyā ime

viśvaṁ maṇḍalacakram ākalayataś cetaḥ kim udbhrāmyasi ||

iti viharaṇam ||28||


p.55


29bhojanaṁ

tadanu yat kiñcid upārjitaṁ bhakṣyabhojyādikaṁ dravyaṁ labdhaṁ vā yoginā pūrvavd viśodhya | tryakṣareṇādhiṣṭhāya | amṛtāsvādavidhinā bhakṣayed iti bhojanaṁ ||29||

30 caraṇam

lobhaṁ mohaṁ bhayaṁ krodhaṁ vrīḍākāryaṁ ca varjayet |

nidrām ātmānam utsṛjya caryā kriyate na saṁśayaḥ ||

ata eva -

śarīraṁ dānaṁ dattvā paścāc caryāṁ samārabhet |

bhāgābhāgavicāreṇa tasmād dānaṁ na dīyate ||

bhakṣyaṁ bhojyaṁ tathā pānaṁ yathāprāptaṁ tu bhakṣayet |

graham atra na kartavyam iṣṭāniṣṭavikalpataḥ ||

pañcavarṇasamāyuktam ekavarṇaṁ tu kalpitam |

anekenaikavarṇena yathābhedo na jāyate ||


p.56


ekavṛkṣe śmaśāne vā bhāvanā kathitā śubhā |

mātṛgṛhe tathā rātrau athavā vijane prāntare ||

kiñcid ūṣme tu saṁprāpte caryāṁ kartuṁ yadīṣyate |

siddhiṁ gantuṁ yadīccāsti caryayā tv anayā caret ||

ityādivistaraḥ || caryata iti caryācaraṇaṁ | sthitir vyavahāra ācāra iti yāvat | kiñcidūṣmaprāptyapekṣayā coktam || mṛduś ca yogī rātrau svasthāne nibhṛtaṁ caret | yāvat kiñcil lābhaḥ syāt || kuta etat-

yathā bhedo na jāyate |

iti vacanāt || lābhe sati karotu na karotu vā svatantra evāsau | iti caraṇam ||30||

31 śyanam

tato 'parasandhyāyāṁ śayaneccayā śrīherukayogam āmukhīkṛtya siṁhavac cayīta || iti śyanam ||31||

32 punarutthānam

utthānakāle punaḥ pukkasyādigītasaṁcodite saty utthānaṁ pūrvoktam eva pūjācakrādi caraṇaparyantaṁ sarvaṁ trisandhyaṁ kuryāt |


p.57


yāvan maṇḍalacakrākāraḥ pratyakṣīkṛtaḥ syāt | utpattikramasākṣātkaraṇe -nādikarmikayogy aṣṭabhūmīśvaro buddhakṣetrād buddhakṣetraṁ saṁkrāmati || uktaṁ ca bhagavatā -

yāvat syād bhāvanāyogas tāvat syād ādikarmikaḥ |

ādikarmikayogena cāṣṭamīṁ bhūmim āpnuyāt ||

punar apy utthānam ||32||

avasānam

nirvikalpo yadā dhīraḥ sthitiṁ bhittvā tu laukikīm |

ācaret sarvakāryāṇi buddhāḥ paśyanti taṁ sadā ||

śrīmaddherukatantrarājagaditaṁ pañcakramānuttaraṁ

śrījālandharibhadrapādavivṛtaṁ gūḍhaṁ gurūṇāṁ matam |

tat prāpyākhilasattvarāśisubhagaṁ saṁgranthya puṇyottamaṁ prāptaṁ tena jagat prayātu niyataṁ hevajrarūpaṁ param ||


p.58

pañcakramānuttarahevajraprakāśaḥ samāptaḥ || || kṛtir iyaṁ mahāmaṇḍalācāryaśrīrāhulaguptapādānām iti || ||

ye dharmā hetuprabhavā hetuṁ teṣāṁ tathāgato hy avadat |

teṣāṁ ca yo nirodha evaṁvādī mahāśramaṇaḥ ||

deyadharmo 'yaṁ pravaramahāyānayāyinaḥ paramopāsakaśrīrāṇasya | yad atra puṇyaṁ tad bhavatv ācāryopādhyāyamātāpitṛpūrvaṇgamaṁ kṛtvā sakalasattvarāśer anuttarajñānaphalāvāptaya iti | bhagavati śākyasiṁhe parinirvṛti śata 2800 varṣa 11 māsa 4 divasa 5 śakāvrā 1104 bhādradine 14 likhitam idaṁ dharmadhātuvihārīya 'dhivāsin śrāmaṇera śrījitāriśriyeneti || 

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project