Digital Sanskrit Buddhist Canon

Vajrapradīpā

Technical Details
  • Text Version:
    Roman
  • Input Personnel:
    Anjana Shakya
  • Input Date:
    2023
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

p.1


saroruhavajra's hevajra-lineage pari - 2


udghātaḥ

namaḥ śrīhevajrāya ||


śrīhevajraṁ praṇamyādau nistaraṇgasvarūpiṇam |

utpattikramam āśritya viśuddhir vakṣyate sphuṭam ||

prathamaṁ tāvat sādhanasūtraṁ nigadyate |

pūjācakraṁ | caturbrahmavihāraṁ | paramaṁ | saha-

jaṁ | sveṣṭadevo | rakṣācakraṁ | śūnyatādhimokṣaḥ |

śmaśānaṁ | kūṭāgāraṁ | hetumaṇḍalaṁ | drutāpattiḥ |

samutthānaṁ | nyāso | dveṣātmā | utsargo | jñānaca-

kraṁ | abhiṣeko | mudraṇam | amṛtāsvādo | jagad -


p.2


arthaḥ | ṣaḍaṇgaḥ | prabhāsvaram | utthānaṁ | mantra-

jāpo | balitattvaṁ | sūkṣmayogo | dvitīyanyāso | vihara-

ṇaṁ bhojanaṁ | caraṇaṁ | śayanaṁ | punar apy

utthānam |

etena dvātriṁśatsādhanasūtraṁ mahāpuruṣalakṣaṇaviśuddham || ||

1 pūjācakram

ādau tāvad yogī sattvārthodyatamatir iti | yogaṁ kāmayituṁ śīlaṁ

yasyeti yogī | sattvamanorathapuraṇaṁ kāmayatiti sattvārthodyatamatiḥ || samyag gurubhaṭṭārakam ārādhya yathāvidhinā śrīhevajroktamaṇḍalapravūṣta iti | tenātyantaikaniṣaṇṇo bhūtvā kāyagauravaṁ parityajyārādhya guruṁ | samyakcittenety ārādhanaṁ | samyaggurūpadeśāmnā-


p.3


yajña iti | samyaggurubhaṭṭārakam api | tasyārādhane sati tena praveśito hevajroktamaṇḍale yathāvidhinā || yathāparipātyābhiṣiktaḥ samyag anujñāta iti | udakādiprajñājānābhiṣekaparyantam iti siktvā | yathāmnāyopadeśena tantraṁ deśayitvā | hitaśiṣyaṁ bhājanaṁ ca buddhvā | tadanu tasmai prakāśayet tattvaṁ paramāntaṁ viramādikam | anyapadārthaṁ kṛtvā deśitavyam ||

tadanu samyaganujñāto mantrī vakṣyamāṇakramaṁ cared guptena yāvan mudrāprāptiḥ syāt | mudrālābha iti kiñcil lābhaḥ syāt ||


p.4


suviśuddhāviparītatattvajñānaprāpta iti | viparītaṁ na bhavatīty aviparītam |

kiṁ tv asya prākṛtatanor aviśuddhatāṁ vihāya suviśuddhatattvaṁ jñānadvāreṇa jānātīti jñānaṁ mārgaḥ | prāpto 'nena | suviśuddhāviparītatattvajñānaprāpta iti || labdhanimittaś ceti | kalpitālāro nimittaṁ suviśuddhāviparītatattvajñānapariprāptes tasmād aviparītajñānaṁ kāraṇaṁ kāryam aviparītatattvajñānam || tan nimittaṁ jānātīti yathāmnāyato 'nena labdhanimittaḥ || ata eva 

dhūmena jñāyate vahniḥ salilaṁ tu balākayā |

nimittair jñāyate gotraṁ bodhisattvasya dhīmataḥ ||


p.5


cakārāt punar anena jñānasaṁpanno yogī śrīmaddhevajraṁ sādhayitukāmo mūloktavidyāprāptau satyāṁ śmaśānāraṇyagamanaṁ kuryād iti ||

tadanu manorame sthāne sthitvā | vakṣyamāṇaṁ balipūjādikaṁ kṛtvā guptayogena yathoktavidhinā pūjācakram ānīya | bāhyaguhyatattvapūjā viśeṣaiḥ saṁpūjya | bhāvanām ārabhet || tatra puspādibhir nānāprakārair arcanā bāhyaṁ | taccakrasthitadevīhastagatasamayasarīketadra-vyabhāvanā guhyam | sphuratsaṁhāravigrahaṁ nāma tattvam || anena kaṁ saṁpūjayet | yo 'sau svahṛtsūryasthabījād | vinirgatai raśmijāla-kiraṇair ānītaḥ sacakrabhaṭṭārakaḥ tam iti | etena svahṛtsūryasthabījād vinirgatārthaḥ sūcitaḥ ||


p.6


tataḥ saptavidhānuttarapūjāṁ kuryāt tasyāgrataḥ || etena pūjācakram uktaṁ bhagavatā puṇyasaṁbhārārtham | puṇyasaṁbhārāj jñānasaṁbhāro jñānasaṁbhārād bodhir uttamā ||

iti pūjācakram ||1||

2 caturbrahmavihāram

tadanv ekaputrapremalakṣaṇāṁ mahāmaitrīṁ sarvasattveṣūtpādya | tatas tān sarvān saṁsārārṇavapatitān dṛṣṭvā cāraka ekaputre dhḥkhe sati yathākaṣṭaṁ tathāśaraṇān sattvān dṛṣṭvā mahākaruṇām utpādya | paścāt | mahāprāmodyaprāpto yogī katham ātmānam api siddhaṁ matvā hasatīti | harṣayukto mantrī muditāṁ vibhā-


p.7


vayet | saṁsārāsaktimahātmalābhasatkārādau sarvāpekṣāvirahalakṣaṇāṁ mahopekṣāṁ vibhāvayed || iti caturbrahmavihāram ||2||

3 paramam

evaṁbhūto mantrī paramasādhanam ārabhet ||

prathamaṁ bhāvayen mṛtakaṁ dharmadhātvātmakaṁ viduḥ |

yogī tasyopari sthitvā herukatvaṁ vibhāvayet ||

śrīherukavajraṁ tatra sthitvā | akṣaraṣatkārtham āmukhīkuryāt | atha sadupadeśataḥ śrīherukety akṣaracatuṣṭayārthaṁ jñānāloka- vajrasamādhiyogenāmukhayantaṁ bhāvayed iti paramam ||3||


p.8


4 sahajam

anenāśucitanum apanīya sahajayogam ārabhet || jhaṭiti buddhāgāra-madhye vaṁkāreṇa nigaditaṁ pūrvavad vaktracihnādyaiś candrakāntimaṇiprabham ātmānaṁ vajrasattvaṁ mahāśāntaṁ jaṭāmukuṭinaṁ dvibhu-jaikamukhaṁ trinetraṁ vajraparyaṇkiṇaṁ dharmamudrāvṛtakaradvayaṁ savopari candrasthaṁ bhāvayet | anantalokadhātukaṁ dvātriṁśallakṣaṇadharaṁ vyañjanāśītirājitaṁ sahajaherukaṁ cintayed iti || kasmāt |

ālikālisamāyogo niḥsvabhāvapadaṁ param |

śavasya paramārtho 'yaṁ vajrasattvasya viṣṭaraḥ ||


p.9


tasyotpādo hūṁ-phaṭ-kāreṇa na ceṣyate | kathaṁ cakārāt | akṣareti śūnyam | tasmād akalpitodbhūtaṁ piṇḍaṁ ced ata evākṣarodbhava-piṇḍasyeti | etad dṛdhīkaraṇahetor aṣṭame paṭale coktaṁ bhagavatā -

ālikālisamāyogo vajrasattvasya viṣṭaraḥ |

akṣarodbhavapiṇḍasya hūṁ-phaṭ-kārau na ceṣyate ||

iti ||

pūrvavad vaktracihnādyaiś candrakāntimaṇiprabham |

iti vacanāt || vajrasattvaśabdena sahajanāthaṁ vicintya dveṣavajra-padam ārabhet || iti sahajam ||4||


p.10


5 sveṣṭadevaḥ

tato dveṣavajrapadaṁ vakṣye | jraṁkārākṣaraprayogataḥ | repheṇa sūryaṁ taddhṛdaye vibhāvya | tadbindunā cintayet saṁpūrṇam induṁ | tanmadhyavartihūṁkāraṁ jajagajjanmabījasūcakaṁ | evaṁ ca tribhuvaneśvaraṁ vidhāvya | taddhṛdaye vajrasattvahṛdaya ity arthaḥ | kathaṁ | devatāpaṭaloktadrameṇa |

svahṛdi bhāvayed rephaṁ tatbhavaṁ sūryamaṇḍalam |

tatraiva kūṁkṛtiṁ caiva prajñopāyasvabhāvakam ||

kṛṣṇavarṇaṁ mahāghoraṁ hūṁkārād vajram udbhavet |


p.11


vajravaraṭakamadhyasthaṁ hūṁtattvaṁ bhāvayet punaḥ ||

hūṁkārapariṇataṁ dṛṣṭvā dvesātmānaṁ vibhāvayet ||

hūṁkārapariṇataśabdena | etat sarvaṁ pariṇamya | dveṣavajraṁ vibhāvya hṛdaye | yathopadeśato "vajrī dveṣātmako bhavet" | vakṣyamā-ṇakramaṁ saṁsthānaṁ dhyāyāt | tatsamavigrahaṁ caturṇāṁ madhyato yogī bhāvayed yathādhimokṣam ||

yathopadeśatas traidhaṁ sveṣṭadaivatarūpakam |

aṣṭāsyādimahāghoraṁ bhāvayed īḍṛṣaṁ prabhum ||


p.12


sattvabimbasamudbhūtaṁ maṇḍaleśaṁ vibhāvayet ||

iti vacanāt || sveṣṭadevatā ||5||

6 rakṣācakram

evaṁ dveṣavajrayogena sphārayet krodhasaṁghātaṁ dikṣu vidikṣu yathākramam | hūṁkārapariṇatān sarvān mahākiraṇajvā-lākulān utsrjet | evaṁ pūrvādidikṣu yamāntakaprajñāntakapadmā-ntakavighnāntakān yathākramaṁ dhyāyāt | kṛṣṇasitaraktanīlān vajramudgarasitavajradaṇḍaraktavajrābjakarālavajradharān kharvalambodarān vairocanaraneśāmitābhākṣobhyāṇkitaśirasaḥ ||


p.13


tata aiśānyādikoṇeṣv acalaṭakkirājanīladaṇḍamahābalāḥ | mahākṛṣṇāḥ khaḍgāṇkuśadaṇḍatriśūladharāḥ || ṭakkyacalau divyābhara-ṇabhūṣitau lalitau vikṛtānanau | nīladaṇḍamahābalau yamāntakavad vikṛtau | tanmadhye dhyāyāt punar ūrdhva uṣṇīṣacakravartī pītaḥ pītacakradharaḥ | vairocanamukuṭī kharvalambodaraḥ | adhare sumbharājaḥ kṛṣṇavarṇo muṣaladharaḥ kharvalambodaraḥ || acalādayaś catvāraḥ sumbharājaś cākṣobhyamukuṭinaḥ || amī daśakrodhāḥ pratyālīḍhapadāḥ | vāme tarjanīvajrapāśadharāś ca viśvābjasūryeṣu draṣṭavyāḥ ||


p.14


evaṁ yathānukrameṇotsṛjya krodhān svasvasthāne tatra tatra gatveti vicintya | saṁmukhībhūya sthitvā saṁpuṭāñjaliṁ kṛtvā | aṣṭapadahṛdayopahṛdayamantraiḥ stutipūrvakaṁ kiṁ kariṣyāmo vayaṁ vadantīti paśyet || tataḥ śāntikādibhedena tv ājñāpya tān oṁ sumbha nisumbhetyādinā | dhīmatas te vajradharājñāṁ saṁgṛhyātmanirmāṇaṁ svasvasthāne saṁsthāpya svayam eva gatvā vighnagaṇān galake vajrapāśena baddhvā svasvāstreṇa trāsayanto gṛhītvāgatya daśadikṣu vighnātmanaḥ svasvanirmāṇe samarpya vajradharābhimukhībhūya tiṣṭhantīti paśyet ||


p.15


tatrāyaṁ vighnagaṇaḥ | indro gauraḥ sahasrākṣo ratnamukuṭī lalitatanuḥ | yamaḥ kṛṣṇa ūrdhvapiṇgalakeśaḥ kharvala-mbodaraḥ | varuṇaḥ śuklaḥ saphaṇāṇkitaśirā lalitāṇgaḥ | kuberaḥ pīto ratnamukuṭī lalitavigrahaḥ | īśānaḥ śuklo jaṭāmukuṭī kharvo bṛhatkukṣiḥ | agnī  rakto jaṭāmukuṭyaṇkitaśirāḥ kharvaśarīraḥ | rākṣaso dhūmro muktakeśaḥ kharvatanuḥ | vātaḥ śyāmo ratnamukuṭī lalitatanuḥ || ūrdhve pitāmahaḥ pītaḥ kharvalambodaro jaṭāmukuṭī | adhare pṛthivī pītā ratnamukuṭinī lalitatanvī ||


p.16


ete vighnavināyakā yamāntakādibhir gṛhītāḥ kātarodvignās trāṇārthaiṣaṇatatparā draṣtavyāḥ ||

tadanu svahṛdījāt krodham abhaḥṣūlaṁ kṛṣṇavarṇaṁ mahāghoraṁ pralayānaladuḥsaham| amṛtakuṇḍalyākāram ūrdhve sphārayitvā yamāntakādiṣu samarpya cintayed vighnagaṇamastakeṣu|| tadanu

oṁ gha gha ghātaya ghātaya sarvaduṣṭān phaṭ phaṭ kīlaya kīlaya sarvapāpān phaṭ phaṭ hūṁ hūṁ vajrakīla vajradhara ājṇāpayati sarvadustavighnānāṁ kāyavākcittavajraṁ kīlaya hūṁ phaṭ|


p.17


ity anena kīlān āropayet | iti kilanamantraḥ ||

oṁ vajramudgara vajrakīlākotaya 2 hūṁ phaṭ |

ity anenākoṭayanti || krodhāḥ sarva ātmacihnapariṇāmeṇa vajramudgaraṁ vibhāyva | kīlākoṭanamantreṇa tāvat kīlān ākoṭayanti yāvad dharaṇīgatā bhaveyuḥ || tataḥ svasvanirmāṇe praviṣṭān yamāntakādīn cintayet | tadanv ekīkaraṇasamaye krodhavahninā vināyakaparivārān nirmūlīkṛtān paśyet ||


p.18


idānīm -

repheṇa sūryaṁ purato vibhāvya

tasmin ravau hūṁbhavaviśvavajram |

tenaiva vajreṇa vibhāvayec ca 

prākārakam pañjarabandhanaṁ ca ||

cakāreṇa vajraśarajālaṁ vajravitānaṁ vajramayīṁ bhūmiṁ ca pratipāditam ārasātalaparyantaṁ cintayet || vighnān utsārya iti vacanāt | rakṣācakram uktaṁ vighnopaśamanāya ||6||


p.19


7 śūnyatādhimokṣaḥ

tadanu niḥśeṣavastutattvasārasaṁgrāhakaṁ mantram uccared iti | tattvataḥ sarvadharmavicāreṇa yad rūpaṁ tat sāraṁ tasya saṁgrāhakaṁ tatsaṁgrāhakam |

oṁ śūnyatājñānavajrasvabhāvātmako 'ham |

iti mantram | ityanantaraṁ mantrārtham āmukhīkurvan ātmānaṁ traidhātukaṁ ca nirābhāsaṁ paśyet || śūnyatādhimokṣam ||7||


p.20


8 śmaśānaṁ

tanmadhya ākāśavyāpinīṁ prajñām ekārākārāṁ śuklāṁ bhāvayet | taduparīti tanmadhya ākāśopari pṛthvī bhavati | niścitaṁ vāyvādi krameṇānena caturmahābhūtamaṇḍalasaṁhāreṇa kūṭāgāraṁ śmaśānāṣṭakamaṇḍitaṁ cintayet ||

atha śmaśānāni kathyante | yathānukramayogataḥ -

pūrve caṇḍograṁ nāma mahāśmaśānam | śirīṣavṛkṣe gajamukho maharddhikaḥ sitaḥ | indro dikpatir gauraḥ sahasrākṣaḥ 


p.21


śuklairāvatāsīnaḥ | vāsukir nāgarājaḥ pītaḥ | garjito megho viśvavarṇaḥ | sumeruḥ parvataś catūtatnamayaḥ | sitavjro nāma caityaḥ śvetaḥ ||1||

dakṣiṇe karaṇkabhīṣaṇaṁ nāma mahāśmaśānam | āmravṛkṣe mahiṣamukho maharddhikaḥ krṣṇaḥ | yamo dikpālo mahiṣārūḍhaḥ kṛṣṇaḥ | padmo nāgaḥ sitaḥ | āvartako megho viśvavarṇaḥ | malayaparvato gauraḥ | kṛṣṇavajro nāma caityaḥ kṛṣṇaḥ ||2||

paścime jvālākulaṁ nāma mahāśmaśānam | kaṇkelivṛkṣe makarānano maharddhikaḥ śvetaḥ | varuṇo dikpatiḥ sitaḥ | karkoṭako nāgo raktaḥ | ghoro megho viśvavarṇaḥ | kailāsaparvataḥ śvetaḥ | saṁjnāvajro nāma caityaḥ sitaḥ ||3||


p.22


uttare gahvaraṁ nāma mahāśmaśānam | aśvatthvṛkṣe manuṣyamukho maharddhiko gauraḥ | dikpatiḥ kubero gauro naravāhanaḥ | takṣako nāgaḥ kṛṣṇaḥ | ghūrṇito megho viśvavarṇaḥ | mandaraḥ parvataḥ śyāmaḥ | saṁskāravajro nāma gauracaityaḥ ||4||

aiśānyāṁ lakṣmīvanaṁ nāma mahāśmaśānam | vaṭavṛkṣe gomukho maharddhikaḥ sitaḥ | maheśvaro dikpatiḥ sito govāhanaḥ | śaṇkhapālo nāgaḥ pītaḥ | caṇḍo megho viśvavarṇaḥ | mahendraḥ pravataḥ kṛṣṇaḥ | cittavajro nāma śvetacaityaḥ ||5||

āgneyyām aṭṭaṭṭahāso nāma mahāśmaśānam | karañjavṛkṣe cāgānano maharddhiko raktaḥ | hutāśano dikpālo


p.23


raktaḥ | mahāpadmo nāgaḥ śyāmaḥ | ghano megho viśvavarṇaḥ | gandhamādanaḥ parvataḥ pītaḥ | kāyavajro nāma raktacaityaḥ ||6||

nairṛtyāṁ ghorāndhakāraṁ nāma mahāśmaśānam | latāparkaṭivṛkṣe śavamukho mahārddhikaḥ kṛṣṇaḥ | rākṣaso dikpatiḥ śavāsanaḥ kṛṣṇaḥ | ananto nāgaḥ pāṇḍaraḥ | pūraṇo megho viśvavarṇaḥ | hemaparvataḥ śvetaḥ | ratnavajro nāma caityaḥ kṛṣṇaḥ ||7||

vāyavyāṁ kilikilāravaṁ nāma mahāśmaśānam | arjunavṛkṣe mṛgānano mahārddhikaḥ śyāmaḥ | nāruto dikpatiḥ śyāmo mṛgārūḍhaḥ | kuliko nāgaḥ karburaḥ | varṣaṇo megho viśva -


p.24


varṇaḥ | śrīparvato nīlaḥ | dharmavajro nāma śyāmacaityaḥ ||8||

etanmadhye maharddhikāḥ punar vāme narakapālāsṛkparipūrṇakaravyagrāḥ | dakṣine nānārasagrahaṇābhinayakarakamalasampannāś cintanīyāḥ || tadanu haritaśādvalanūtanāṇkuritapatraracitanānāpuṣpatarubhir ghanāni | kākakokilolūkaśukaśārikapotakakapotikāgṛdhrādibhir nānāpakṣigaṇair upaśobhitāni | siṁhavṛkaśārdūlabhallūkaśū-karādinānāmṛgaiḥ paripūritāni | nānāsugandhikusumaparimalair ākulīkṛtāni | nānāsarpaughapūritāni | haḍḍamuṇḍakaṇkālākapālaśa-vādibhir nānāsthānapradeśamaṇḍitāni |


p.25


 punar nānāpradeśeṣu vihāravihārīdhyānāgāravāpikāyogiyoginyava-bhūtāvadhūtīdhyāyidhyāyinīyakṣayakṣiṇīpretapretīrākṣasarākṣasīkumbhā-ṇḍakumbhāṇḍībhūtabhūtīḍākaḍākinīvīravīriṇīsamūhaiḥ samayasaṁ-ketāsaktacittair anvitāni | hāsyalāsyavilāsāliṇganacumbanavicitrādi-prāptaḍākaḍākinīgaṇaiḥ paripūritāni || tadanv ānandacittena kecid vajrapadair nartayantaḥ | kecid vajragītair gāyantaḥ | kecin nānāsamayācārair ācarantaḥ | kecit pañcāmṛtapañcapradīpaṁ bhakṣayantaḥ | kecin nānāvastūny upaḍhaukayantaḥ |


p.26


kecin nānāsattvān saṁtarpayantaḥ | kecin madanāni pibanto draṣṭavyāḥ || apare ca ḍākaḍamarupaṭahamardalakṛpīṭajha-rjharavīṇāveṇuvaṁśatalādibhir nānāvādyair vādyantaḥ || punar anekasiddhavidyādharavidyādharīmahoragamahoragīkinnarakinna-rīgandharvagandharvītyādibhir devāsuragaruḍasamūhaiḥ paripūritāni | kilikilāravāṇi ghoragahvarāṇi bhayānakāni navanāṭya-rasenātyantamanohlādakarāṇi | vetālabhūtasaṁghair adhiṣṭhitāni tiṣṭhanty aṣṭa śmaśānāni cintayet ||


p.27


aṣṭaśmaśānaṁ vijñānāṣṭakaviśuddham | aṣṭavijñānam iti | cakṣurādipañcavijñānam | ālayaviñānam | manovijñānam | kliṣṭamanovijñānam | ādarśavapnamāyāmarīcikāgandharvanagarapra-tiśrutkajalacandrākāśam iti | ata eva śmaśānāṣṭakaṁ sarvadharma-pariñānena grāhyagrāhakavarjitam | ity aṣṭavijñānadṛṣṭāntena jñāyante śmaśānāni ||8||

9 kūtāgāram

sarvajñatābhisaṁbodhiḥ

idānīm uktavāyvādicaturmahābhūtapariṇataṁ kūtāgāraṁ kathyate || catuḥsmṛtyupasthānaviśuddhyā caturdvāram | catuḥprahāṇāni catvāras toraṇāḥ smṛtāḥ | caturṛddhipādaviśuddhyā caturvedikā | pañcendriyāṇi caturasraṁ vajrasūtraṁ ca | pañca balāni catvāri koṇāni hā -


p.28


rārddhahāraṁ ca | āryāṣṭāṇgikamārgaviśuddhyāṣṭau stambhāḥ prakalpitāḥ | sapta bodhyaṇgāni pakṣinīkramaśīrṣacatracāmaravitānagha-ṇṭāpatākāś ceti | kūtāgāraṁ saptatriṁśadbodhipākṣikadharmaviśuddham | prabhāsvaraṁ bhāvayed iti śabdena kūṭāgāram | etena bodhipākṣikadharmārthasvabhāvaṁ svarūpataḥ | kiṁ tūtpattiṁ praty uktavad boddhavyam | svarūpeṇa pṛthivyādikramaṁ dhyāyāt ||

atha bodhipākṣikadharmabhedāḥ kathyante | āryasaroruhapāda-prasādataḥ || prathamaṁ mantravigrahotpattiḥ | taddharmaḥ sar -


p.29


vaśūnyaḥ | tasmāt prathamaṁ kāya utpannaḥ || anuśabdena | tasyābhāvas taddharmarūpaṁ | paścād yat tad dharmarūpaṁ smṛtir ity utpatter abhāvāt | pūrvarūpam aśeṣavastutattvasvabhāvam | tasmāc cittaprakṛtir iti smṛtiśabdena bhaṇyate cet | tadā pratibhāsate katham | kalpitākāreṇa | tena vinā naivaṁ bhavati svarūpam | sā punar darpaṇapratibimbaṁ yathā tathaiva pratibhāsata utpattiṁ prati kalpitākāram || upasthānaśabdena kim | uttamād uttamaṁ sthānam anenety upasthānaṁ | uttamaṁ prabhāsvaraṁ smṛtiśabdena


p.30


yad uktam | tadupasthānasthitihetoḥ pūrvadvāraṁ kalpayed evaṁbhūtaṁ | kāyānusmṛtyupasthānaviśuddhyā pūrvadvāram || evaṁ vedanānusmṛtyupasthānaviśuddhyā dakṣinadvāram || evaṁ dharmā-nusmṛtyupasthānaviśuddhyā paścimadvāram || evaṁ cittānusmṛtyu-pasthānaviśuddhyā uttaradvāram ||

evaṁ bhavatīti katham | rūpaṁ vihāya vedanā na vetty anyatra saṁjñāpi tathā saṁskārā evaṁ bhavet || kiṁ tu yathā māyā yathā svapnaṁ gandharvanagaraṁ yathā | tathaiva pratibhāsante dvārāḥ || evaṁ rūpavedanāsaṁjñāsaṁskārā vijñānaviṭhapitāḥ | sarvadharmā apy evaṁ | vijñānam apy alikam | kathaṁ vicārāsahaṁ cet 


p.31


| vicāra iti kim | ye te dharmā vijñānaviṭhapitās te kṣaṇikā iti bhāvaḥ | alīkā iti śakyoktiḥ | tasmād vijñānam api kṣaṇikam | katham | sarvadharmavicāreṇa | cāmīkarādibhiḥ pariracitaghaṭādidharmāḥ | taddharmābhāve yathā dravyābhāvaḥ | tathā sarvadharmābhāve vijñānābhāvaḥ | ata eva vijñānam apy kṣaṇikam | yathā grāhyavastvabhāve grāhakābhāvaḥ | tathā grāhyagrāhakābhāve grahaṇābhāvaḥ || punar yathā grāhyam ālambya grāhakasthitiḥ | tathā grāhyagrāhakam ālambya grahaṇasthitiḥ | tayor abhāve grahaṇābhāvaḥ || śeṣarūpaṁ hi mahādvāram utpattiviśuddhyā vinā na jñāyate | evaṁbhūtaṁ dvāraṁ catuṣṭayaṁ dhyātavyaṁ nirmāṇālīkasvarūpam ||


p.32


catuḥprahāṇāni toraṇāḥ saṛtā iti | anutpannānāṁ pāpānāṁ pratipakṣaḥ | utpannānāṁ pāpānāṁ viccedaḥ | anutpannānāṁ kuśalamūlānām utpādanam |  utpannānāṁ kuśalamūlānāṁ buddhatve pariṇāmanā ceti || pratipakṣo vicceda utpādaḥ pariṇāmanā | iti || kasya pratipakṣaḥ | rāgādikleśasya | tasmād anutpattiḥ kleśasya bhaviṣyati | utpādakṛtavirodho 'sau pratipakṣaḥ || utpanne api rāgādikleśasya vināśāyeyaṁ bhāvanā tasya viccedaḥ | tasmād etadvināśād āmīṣābhāvaḥ | ata eva nirāmayapadotpattiḥ | utpanna iyaṁ sattvena saha sādhāraṇīkartukāmatā pariṇāmanā || iti prahāṇacatuṣṭayapariśuddhyā catvāras toraṇāḥ ||


p.33


caturṛddhipādaviśuddhyā caturvedikāḥ | cando vīryam mīmāṁsā cittaḥ | canda ity atyantādaratā cintāyām | evaṁ vīryam apy atyantābhilāṣatā | aviccedaḥ | tenaivānavaratavicāraṇā mīmāṁseti | vicāram apīti | svarūpeṇa tenaiva svaparatadākārakaraṇaṁ hi nāma vicāraḥ | citta iti svarūpākārotpādaś cittaparyantatā | tasmāc cittaparyantatā sākṣātkriyā || evaṁ caturṛddhipādaviśuddhaṁ vedikācatuṣṭayam ||


p.34


ṛddhyutpādam iti | yo 'sau nirmāṇaviśuddhyā viśuddhākāras tasya sphuratsaṁhāravigrahaṁ nāma yatheccayā ṛddhiḥ | asyākārasya sākṣātkāra utpādaḥ | tasmād etena vinā svarūpavajrākāre praveśo nāstīti ||

pañcendriyāṇi caturasraṁ vajrasūtraṁ ceti | śraddhendriyaṁ vīryendriyaṁ smṛtīndriyaṁ samādhīndriyaṁ prajñendriyam iti || abhisaṁpratyayaḥ prathamaṁ hetūpādānaḥ śraddhendriyaśabdena bhaṇyate | atyantādarataḥ | dvitīye pravartanam ātmajñānaṁ vinā nirvṛtiṁ vihāya saṁsārakarmakam ā saṁsāram āsādya


p.35


pravartayatīti pravartanaṁ vīryendriyaśabdena bhaṇyate | tattvto 'harniśi yogas tṛtīye | ātmeti jñānaviccede cittapraveśamātreṇa yadākārasyākṛtimotpādo yo 'sau smṛtīndriyaśabdena bhaṇyate | cittaikāgratā caturthe | agraśabdena samyag mārgaḥ | tena sahaikatā cittaikāratā samādhīndriyaśabdena bhaṇyate | evaṁ caturindriyaiś caturasraṁ ca | urasaśabdenānyatra bhaṇyate || vajrasūtrair iti | pañca rekhāḥ pañca prākārāḥ pañcatathāgatabhedena bheditāḥ santi | tanmedhye buddhāgāraṁ vajraśabdena sarveṇa saha samaṁ | samaṁ vajram abhedyaṁ


p.36


| prajñendriyaśabdena sarvadharmāpratiṣṭhānam iti pratipāditaṁ cet | tadā samāḥ prākārāḥ | tathāgatānām anyonyabhedo nāstīti | yad vajradharasvabhāveneti | vajrasūtrair alaṁkṛtair ebhiḥ prākārair alaṁkṛtaṁ cintayed dhyānāgāram ||

catvāri koṇāṇi hārārddhahāraṁ ca pañca balānīti | śraddhābalaṁ vīryabalaṁ smṛtibalaṁ samādhibalaṁ prajñābalaṁ ceti || abhisaṁpratyayaḥ prathamo hetuḥ | hetoḥ paripūraṇaṁ balaṁ sāmarthyam | phalaṁ sākṣātkāraḥ | taṁ saṁpādayatīti śraddhābalaśabdena bhaṇyate || taddhetau dṛḍhacittaṁ kṛtvā pravartayatīti vīryabalam ||


p.37


punas tatra kṣaṇam api caitanyaṁ nopalabhyate | aharniśi yogaṁ yat tat smṛtibalam | cittaikāgratā yathābhūtaṁ sarvadharmānupalambho 'gramārgas taṁ sākṣātkāraṁ karotīti tenābhinnaṁ tat sākṣāt samādhibalaśabdena bhaṇyate || evaṁ caturbalaviśuddhaṁ koṇacatuṣṭayam | caturindriyāṇāṁ paripūraṇaṁ karotīti catvāri balāni | paripūraṇaśabdenārthapūraṇaṁ iti || prajñābalena hārārddhahāram | balaṁ prāg uktam | prajñendriyasaṁpāditaṁ sarvadharmāpratiṣṭhānaṁ yat tat saṁpūraṇaṁ sākṣāt-


p.38


kāram | tenābhinnam ātmānaṁ prajñābalena hārārddhahārabhāvanā tenoktā ||

āryāṣṭāṇgikamārgair aṣṭau stambhāḥ prakalpitāḥ || ārabdha-syāparityāgo nāma samyagdṛṣṭiḥ | avisaṁvādakavacanaṁ nāma saṁyagvāk | daśakuśalānatikramo nāma samyaksaṁkalpitaḥ | sattvāviheṭhanācittaṁ nāma saṁyakkarmāntaḥ | daśakuśalaikamanaḥ samyagājīvaḥ | ātyantikanairātmyacittaṁ nāma samyagvyāyāmaḥ | vyāyāmo nāma bhāvābhāvavicedaḥ | kālatraya ekakṣaṇajñatā saṁyaksmṛtiḥ | trailokyaikamūrtiḥ samyaksamādhiś ceti | ebhiḥ stambhāḥ prakalpitāḥ ||


p.39


sapta bodhyaṇgāni pakṣiṇīkramaśīrṣaccatracāmaravitānaghaṇṭāpatākā iti smṛtāḥ || sarvadā kālatrayaparijñānasmaraṇaṁ nāma smṛtisaṁbodhyaṇgam | anavaratamahārasāvabodho nāma dharmapravicayasaṁbodhyaṇgam | aviccinnamahāyoyena pravṛttiṁ nāma vīryapravicayasaṁbodhyaṇgam | nairātmyaṁ vinā nānyaratir iti prītipravicayasaṁbodhyaṇgam | sarvadā śūnyatākaruṇābhinnayogo nāma prasrabdhipravicayasaṁbodhyaṇgam | aviparītatattvaprāptir nāma samādhipravicayasaṁbodhyaṇgam | samādhāv anābhogapravṛttir nāma upekṣāpravicayasaṁbodhyaṇgam | ebhiḥ saṁbodhyaṇgaiḥ pakṣiṇyādaya uktā dhyātavyāḥ ||


p.40


etena saptatriṁśadbodhipākṣikadharmabhedena kūṭāgārabhāvanāparyantena prathamaśūnyatādau sarvajñatābhisaṁbodhir uktā ||

iti kūṭāgāram ||9||

10 hetumaṇḍalam

mārgajñatābhisaṁbodhiḥ 

idānīṁ hetuvajradharotpādaḥ kathyate || kūṭāgārābhyantare viśvada-lakamalopari caturmārāḥ sūryākrāntā draṣṭavyāḥ | hekāravajreṇa | brahmāviṣṇumaheśvaradevendrāḥ | skandho mṛtyuḥ kleśo devaputraś ca | ete ca catvāro mārāḥ skandhānāṁ kleśakārakāḥ ||


p.41


atha tadupari sūryacakraṁ dṛṣṭvā | tasyopary akārādisvarair dviguṇitaṁ kṛtvā | tatpariṇāmena candramaṇḍalaṁ bhāvyaṁ dvātriṁśanmahāpuruṣalakṣaṇasaṁsūcakam ādarśajñānasvabhāvakam || kakārādivarṇair ḍa-ḍha-da-dhā-ya-lety akṣaraṣaṭkaṁ dattvā | dviguṇitaṁ kṛtvā | anulomavilomena dṛṣṭvā | tatpariṇāmena sūryamaṇḍalaṁ paśyed aśītyanuvyañjanasaṁsūcakaṁ samatājñānasvabhāvam ||

anayor madhye hūṁ-aṁ-bījadvayaṁ dṛṣṭvā | tatsaṁbhavakaroṭakakartikaṁ paśyed bījadvayenāṇkitaṁ pratyavekṣaṇājñānam || bījād raśmīn niścāryānantalokadhātūn avabhāsyānīya tatraiva praveśya 


p.42


sarvam apy ekaṁ bhāvayed iti kṛtyānuṣṭhānajñānam || etat sarvaṁ pariṇamya | jhaṭity ātmānaṁ śrīherukarūpaṁ suviśuddhadha-rmadhātujñānam || etena pañcākāraḥ | ādarśajñānena yathādṛṣṭaṁ pūpaṁ | samatājñānena tathā samarasīkṛtaṁ | pratyavekṣaṇājñānena pratyavekṣitaṁ tathā punaḥ kṛtyānuṣṭhānajñānena yat karaṇīyaṁ tad ekībhāvakṛtaṁ | suviśuddhadharmadhātujñānaṁ sarvākāreṇa sahaikarūpam | iti pañcākārābhisaṁbodhiḥ ||

etena "trailokyaikamūrtim abhisamīkṣya" tataḥ pūrvādidvāreṣu yathākramaṁ brahmendropendrarudrāḥ tathaiva aiśānyādikoṇeṣu vaivasvatavittanāyakanairṛtivemacitriṇaś ca | evam aṣṭāsanāni vibhāvya 


p.43


tadupari candrārkasampuṭamadhyeṣu gaṁ caṁ vaṁ ghaṁ puṁ śaṁ caṁ daṁ iti bījāṣṭakaṁ paśyet || tatpariṇātāni gauryādīnāṁ cihnāni kartikṛpīṭakūrmasarpasiṁhabhikṣucakravajrāṇi cintayet tena tenādhiṣṭhitāni | sarvam ekatra pariṇamya gauryādayo niṣpādanīyā draṣṭavyāḥ || etena bhāvyamaṇḍalam uktam ||

eṣāṁ varṇacihnāni viśuddhiś cedānīṁ vakṣyante | atha 'kṛpayā locane rakte" | kṛpeti sattveṣv ekacittatāsnehaḥ | tena raktanetraḥ || 'kṛṣṇāṇgo maitracittataḥ" | maitracitta iti skandhadhātvindriyāṇāṁ 


p.44


nirodhaḥ | tena maitracittena kṛṣṇāṇgaḥ || "netraśuddhis trivajreṇa" kāyavākcittānāṁ nirāvaraṇaṁ trivajram ||

saṁgrahavastucatuṣkeṇa catvāraś caraṇāḥ smṛtāḥ ||

saṁgrahavastv iti | dānaṁ priyavacanam arthacaryā samānārthatā ceti || acintyatattve cittāropaṇaṁ nāma dānam | tatrācintye cittāropaṇe yathā sukhaṁ tathā prītir yathopadeśād boddhavyā || dāhāc cedān nikaṣād yathā suvarṇaṁ tatheti tattvaṁ priyavacanaśabdena bhaṇyate || arthaṁ kāyavākcittaṁ vinā yathā na caraṇaṁ tathārthacaryāśabdena bhaṇyate || samānār 


p.45


thaśabdena sarvair ekamūrtitā nāma || etad eva caturṇāṁ caraṇānāṁ śuddhiḥ ||

nukhāny aṣṭāv aṣṭavimokṣaviśuddhāni || rūpaṁ paśyati śūnyam | anavakāśaṁ paśyati śūnyam | śubhāśubhajñānam āpannaṁ paśyati śūnyam | dṛṣṭikṛtaṁ paśyati śūnyam | ākāśam āpannaṁ paśyati śūyaṁ | saṁvittinirodhaṁ paśyati śūnyam || ity aṣṭau vimokṣaviśuddhāni mukhāni | vimokṣam iti sarvabandhavimuktaṁ sukham | āpannam iti mahāsukhena svaparasaṁvittijñānanirodhaś ceti ||


p.46


"bhujāḥ ṣoḍaśa śūnyatā" iti | adhyātmaśūnyatā | bahirdhāśūnyatā | adhyātmabahirdhāśūnyatā | mahāśūnyatā | śūnyatāśūnyatā | paramārthaśūnyatā saṁskṛtaśūnyatā | asaṁskṛtaśūnyatā | atyantaśūnyatā | anavarāgraśūnyatā | prakṛtiśūnyatā | aparakṛtiśūnyatā | sarvadharmaśūnyatā | abhāvaśūnyatāsvabhāvaśūnyatā | abhāvasvabhāvaśūnyatā | iti ṣoḍaśa śūnyatāḥ ||

diānīṁ śūnyatārthaḥ kathyate || sakaladharmā antaḥśūnyāḥ | ity adhyātmaśūnyatā || sarvadharmā bāhyaṁ tathaiva | bahirdhāśūnyatā || śūnyatākaruṇābhinno yathā yogo bhavati guror upadeśatas tathādhyātmabahirdhāśūnyatā || abhinnayogād yad anubhūtaṁ sā mahāśūnyatety abhidhīyate || mahāyogād yac 


p.47


cūnyaṁ tac cūnyatāśūnyatā bhaṇyate || ata eva paramārtha utkṛṣṭād utkṛṣṭataraḥ | iti paramārthaśūnyatā || etāḥ ṣaṭ śūnyatāḥ || etābhiḥ saṁskṛtā sarvākāreṇaikīkṛtā | saṁskṛtaśūnyateti || asaṁskṛteti saṁskāro 'pi na vidyate | jātau sarvākārā ekayuktā | ity asaṁskṛtaśūnyatā || sarvākāravaropetā nāmātyantaśūnyatā || anavarāgraśūnyateti tena saha bhedo nāstīti || prakṛtiśūnyateti prakṛtiḥ pañcākārodbhūtā | pañcākāram ity ākāraśūnyam | iti prakṛtiśūnyatā || svabhāvo nāstīty aprakṛtisvabhāvā prajñāpāramitā | ity aprakṛtiśūnyatā || sthāvarajaṇgamāḥ paramāṇur api sarvadharmāḥ | sarvadharmaśabdenoktam iti yad uktaṁ tat sarvaṁ śūnyam | iti sarvadharmaśūnyatā || abhāva iti kim | jagat 


p.48


sarvam alātacakram iva bhāvadarśanaṁ svarūpataḥ | prakṛtir nijākhyātety abhāvaśūnyatā || svabhāva iti | sveti svacittaṁ asya bhāvaḥ | iti svabhāvaśūnyatā || ākāśadhātuvijñānaskandhayor ekībhāve yathā bhaved pūpam | abhāvasvabhāvaśūnyateti nigaditaṁ tathā || etaccūnyatāśuddhā bhujāḥ prakīrtitāḥ ||

atha mukhavarṇaviśuddhiś ca kathyate || prathamamukhaṁ kṛṣṇaṁ dveṣakarmasādhanārthaṁ cendriyāṇāṁ nivāraṇaṁ ca | vāmamukhaṁ raktaṁ vaśyārthasādhanaṁ kāyavākcittaikībhāvatā 


p.49


vaśatā | dakṣiṇamukhaṁ śuklaṁ śāntyarthaṁ skandhadhātvāyataneṣu śuddhadevatāhaṇkāratā nāma śāntiḥ | ūrdhvāsyaṁ vikarālinaṁ dhūmraṁ | paścima udbhūtakleśanāśārthaṁ dveṣādaya evaṁ caturmāravināśārthaṁ mukhāni catvāri bhṛṇgasaṁnibhāni | skandhāśrayo rogaḥ skandhamāraḥ skandhānāṁ skandhasvabhāvaḥ | mṛtyumāraḥ sattvāpakāraḥ | kleśamāro 'pi evam | strīlaulyaṁ nāma devaputramāraḥ | iti māracatuṣṭayavināśārthaṁ mukhāni catvāri bhṛṇgasaṁnibhāni ||


p.50


cihnānāṁ śuddhiḥ kathyate || kuñjarādayo gṛhītā nānākleśopaśāntaye | nānākleśā iti -

kāsaḥ śvāsas tathonmādaḥ kṣayakuṣṭhavicarcikāḥ |

plīhajakṣmasvarūpāś ca gajādyāḥ parikīrtitāḥ ||

iti aṣṭa kleśāḥ ||

ete karabhṛtāḥ sattvā bhājanopari dhāritāḥ |

ity arthaḥ || dhanadāntapṛthivyādāv aṣṭaiśvaryaprasiddhyarthaṁ vāmena gṛhītaṁ cihnam ||

kāyaiśvaryaṁ vāgaiśvaryaṁ cittaiśvaryaṁ tathaiva ca |


p.51


ṛddhiḥ sarvagataiśvaryam iccā kartā guṇāṣṭakam ||

kāyānantyaṁ kāyaiśvaryaṁ (1); sarvabhāṣāṁ vadatīti vāgaiśvaryaṁ (2); sarvasattvacittaṁ jānātīti cittaiśvaryyaṁ (3); ṛddhyānan-talokadhātuṁ paśyatīty ṛddhyaiśvaryaṁ (4); trailokyaikamūrtiḥ sarvagataiśvaryaṁ (5); kāmena mahāsukhamayaṁ sattvānām abhilāṣayatīti kāmaiśvaryaṁ | iccāśabdena kāma uktaḥ (6); kartā vajradharateti kartraiśvaryaṁ (7);gambhīradevatākārān nirvāṇe gataṁ | nirvāṇād devatākāreṇa caraṇam iti guṇaiśvaryaṁ (8); | etena cihnānāṁ viśuddhiḥ || bhājanānāṁ śuddhiḥ ka -


p.52 


thitā | bhājanaṁ karuṇāṁśapratipādanam | bhujāḥ śūnyatāśuddhāḥ | etena śūnyatākaruṇābhinnatvaṁ pratipāditam ||

"mātrābhiḥ pañca buddhāḥ syur " iti | mātreti mudrāḥ pañcatathāgataśuddhāḥ | mudreti pariccadaḥ |

cakrī kuṇḍala kaṇṭhī ca haste rucaka mekhalam |

"bhasmeti mudrāṣaṭkaṁ pratīrtitam" | ṣaṇmudreti samyagjñānam || samyagjñānam iti yatra jñānābhāvaḥ | jñānābhāve


p.53


yad rūpaṁ tat samyagjñānaṁ bhavet || pañcāśadakṣararacitā skandhe śiromālikā | ālikālipañcāśadakṣaraviśuddhyeti yuganaddhamā-rgopadarśikā kaṇṭhe śiromālikā ||

navanāṭyarasāś ca kathyanta idānīm || nairātmyāsahaikarasaṁ śṛṇgāraḥ | śmaśānasthitir vīraḥ | bhṛkuṭīkarālaṁ bībhatsaḥ | jvalatprabhatvaṁ raudraḥ | vikasitavadanaṁ hāsyaḥ | sārdra-muṇḍamālī bhayānakaḥ | sattvānugrahacittaṁ karuṇā | māyārūpam adbhutam | prahīṇarāgādikleśatvāc cāntam || etair " nava -


p.54


nāṭyarasair yutaṁ bhagavantam ātmānaṁ hetubhūtam|| śuṣkapañcamuṇḍamālā lalāṭopari pañcaskandhānāṁ niḥsvabhāvārthapratipādikā| viśvavajrāṇkitaṁ mūrdhani viśvārthakaraṇāya|| kālatrayaparijñānāt trinetraṁ prati mukheṣu sarvajñarūpaṁ ceti|| sakalarāgādikleśadahanārthaṁ piṇgordhvakeśatvaṁ ceti|| sakalarāgādikleśadahanārthaṁ piṇgordhvakrśatvaṁ darśitam|| sakalarāgādikleśadahanārthaṁ piṇgordhvakeśatvaṁ darśitam|| sakaladharmanirāvaraṇapratipādanāya nagnatvaṁ|| prāptabodhicittapadatvād ardhaparyaṇkatāṇḍavam|| sakalatraidhātukaikamūrtipratipādanāya pādāṇguṣṭhaikatā darśitei|| bhagavān apy alīkapratibhāsaḥ| yathā bhagavān tathā bhagavatī ca| bhedaḥ punaḥ sakalaikamūrtivaśād ekamukhā|| vāme devāsurāṇāṁ raktena


p.55


pūritakaroṭakaravyagrā|| devāsuraśabdena kim| devaḥ kāyavākcittaṁ tadviṣayi 'suraḥ| anayor nirākaraṇaṁ viraktīkaraṇaṁ tena pūritaṁ karoṭam| karoṭaraktābhyām ekīkaraṇaṁ nāma prajñāpāramitārthaparipūraṇaṁ darśitam|| dakṣiṇa aśeṣakleśaccedanāya kartidhāriṇī|| śeṣaṁ yat kiñcid bhagavadviśuddhivad boddhavyaṁ bhagavatyāṁ||

idānīṁ sādhyasamayavajradharaśarīre cakracatuṣṭayaṁ dhyāyāt nirmāṇādau kṛtvā yathāyogena tattvato dharmasaṁbhoganīrmāṇamahāsukhavatuḥkāyaśuddhayartham iti||


p.56


idānīṁ māṇḍaleyaviśuddhiḥ kathyate|| gaurī kṛṣṇā māravineyasattvaprabodhanāya| dakṣiṇakare mithyādṛṣṭiccedanāya kartidhāriṇi| vāme saṁsāravāsanāvināśāya rohitam|| caurī raktā rāgavineyasattvaprabodhanāya| dakṣiṇe prajñopāyātmakatvapratipādanāya kṛpīṭam| vāme mohavināśārthaṁ varāhaḥ|| vettālī taptahemābhā pauṣṭikasattvavinayārthaṁ sukhajananāyety arthaḥ| dakṣiṇe śūnyatārthapratipattaye kūrmaḥ| vāme karuṇāsvabhāvaṁ padmabhājanam|| ghasmarī maraktamaṇinibhā kiñcidraktaśyāmaśilākārā| abhicārukārthaprasādhane uccedijanaprabhodhanārthaṁ ca| dakṣiṇe dveṣaviśu


p.57


ddhitaḥ sarpaḥ| vāme prajñopāyātmakayogapātrikā|| pukkasī nīla jambhanārthaprasādhane mānisattvaprabodhanārthaṁ ca| dakṣiṇe mārasenāvidāraṇāya siṁhaḥ| vāma aśeṣadvandvaccedanāya pariśuḥ|| śabarī śuklā śāntasattvaprabodhanāya| dakṣiṇe pañcajñānapratipādanāya bhikśuḥ| vāma advaitajñānāvabodhanāya khiṇkhirikā|| caṇḍāī gaganaśyāmā stambhanārthaprasādhane satabdhasattvaprabodhanāya ca| dakṣiṇe kiṁcijjñānamātraccedanāya cakraḥ| vāma ajñānamalonmūlanārthaṁ lāṇgalam|| ḍombinī karburā viśvārthaprasādhane krūrāśaya


p.58


janaprabodhane ca | abhedyajñānapratipādanāya dakṣiṇe vajraḥ | vāma aśeṣaduṣṭatrajanāya tarjanikā smṛtā ||

āsām aṣṭāsanaśuddhiḥ kathyata idānīm | rāgavidyāśravaṇapā-nabhojananidrātarkaśraddhātyantābhiniveśaccedanāyāṣṭāsanāny upadarśitāni | atyantābhiniveśaccedaḥ punaḥ kartavyo dhyāne || evam aṣṭāsanānāṁ śuddhir uktā ||


p.59


etāḥ sarvās trinetrā ūrdhvapiṇgalakeśāḥ pañcamudrāvibhūṣitā ardhaparyaṇkanāṭyasthā vivastrikā daṁṣṭrākarālavadanā bhagavatkāmeccāsaṁpannā bhāvanīyāḥ ||

ityanantaraṁ devatāpaṭṭikāyāṁ vīṇādīḥ pradhānadvāradakṣiṇād ārabhya dvārakoṇasandhiṣu dve dve devatyau | nāmapradhānādyakṣaram indubindusamanvitam āsāṁ bījaṁ | tajjanitam āsāṁ cihnaṁ punas tadbījāṇkitaṁ | candrasūryayor madhyeṣu dṛṣṭvā | gauryādayo yathā niṣpannās tathā vīṇādīnām utpāda iti kṛtvā cintayet |


p.60


atha vīṇā pīṭā | vaṁśā raktā | mṛdaṇgā dhūmrā | murajā sitā | mālā pītā | lāsyā raktā | gītā aruṇā | nṛtyā viśvavarṇā | puṣpā śuklā | dhūpā kṛṣṇā | pīpā kanakābhā | gandhā pītā | ādarśā sitā | rasā raktā | sparśā haritā | dharmā sitā ||

etāḥ svasvacinahastābhinayapadāś candrāsanasthāḥ ṣoḍaśakalāviśuddhā draṣṭavyāḥ || etena viśvapadmādau hetuvajra-dharabimbaniṣpattimāṇḍaleyajanaparyantena | mārgajñatābhisaṁbodhiḥ || iti hetumaṇḍalam ||10||


p.61


11 drutāpattiḥ

athedānīṁ sūkṣmamaṇḍalasvabhāvaṁ raktahoḥkārapaṇktidvayapariveṣṭitaṁ dhyāyād upadeśād gandharvasattvaṁ mahāsukhamayam atirāgaṁ svaraśminākṛṣya yathopadeśāt praviśya praveśitamātreṇa bhagavān atyantaparamamahāsukhaikarasena svavidyayā saha mahārāgānurāgato drutāpanno bījarūpeṇāvasthito 'bhūt ||

iti drutāpattiḥ ||11||


p.62


12 samutthānam

tataḥ pukkasyādayaś catasro devyaḥ | anāthā vayam iti matvā | mahādaurmanasyaprāptāḥ atīvotkaṇṭhitāś cittaprabodhakārikābhir vajragītikābhir bhagavantam utthāpayanti ||

tatrāyam utthānagāthācatuṣṭayārthaḥ kathyate | "uṭṭha bharāḍo karuṇamaṇv" ityādi |

"uttiṣṭha tvaṁ bhaṭṭāraka karuṇāmanaska sadā pukkasīṁ māṁ paritrāhi mahāsukhayogena kāmāhi māṁ | tyaja śūnyatāsamādhiṁ dravarūpatām" iti | "mayā tava mahāmaitrī" || "tvayā vinā mṛtā-


p.63


haṁ | uttiṣṭha tvaṁ hevajra tyaja śūnyatāsvabhāvatāṁ | śabaryāḥ siddhyatu kāryam" iti | "mayā tava mahākaruṇā" || "lokān nimantrya surataprabho śūnye tiṣṭhasi kim | ahaṁ caṇḍālī vijñāpayāmi tvayā vinā ūhe na diśaṁ | na diśaṁ paśyāmī" ti | "tasmād uttiṣṭha mayā tava mahāmuditā" || "he aindrajālika uttiṣṭha tvam ahaṁ jānāmi tava cittam | indrajālaṁ kṛtvā sthito 'si | vayaṁ ḍombinyo 'tināgarikāś cekamanasa" iti | "mā kuru karuṇāviccedam"


p.64


 iti | "mayā tava mahopekṣāvihāraḥ" || iti catustattvaviśuddhyā drutāpattir upadarśitā | ātmatattvaṁ devatātattvaṁ mantratattvaṁ jñānatattvam iti ||

atra gurūpadeśād yathā tathā krameṇa boddhavyaṁ catustattvārthaṁ granthavistarabhayān noktam atra ||

atha tattvarūpī bhagavāṁś ced abhūt tadā tattvagītaprayogataḥ svapnaprabodhitavad uttiṣṭhet | tathā ca paraprasaṁgaḥ || bhagavān nairātmayā sahaikacittena nairātmako bhaved cet | tasmād ā-


p.65


kāśasvapnaṁ paśyati kim | athavā kathaṁ svapnaprabodhitavad bhagavān uttṣṭhati | atrāha | sattvā nidrāvasthāyāṁ kiñcid api na jānate | athotthānaṁ kathaṁ dṛśyate | itikartavyatāvaśāj jahaṭity uttiṣṭhet samtrastavat | tathā śūnyatāsamādhisamāpanno bhagavān svaparasaṁvittiṁ na jānāti | atha ca tattvagītapracodita uttiṣṭhet | praṇidhānāvedhavaśāt || tathā ca praśnadvayam | jantavaḥ kāyasukham ālambya na jānanti te nidrāvasthāyāṁ kiṁ tu kāyena sattā | bhagavataḥ kiṁ tādṛk | katham utthānam | atha ca mantriṇā prathamam aśucitanuḥ śucīkṛtaḥ śūnyatāśu -


p.66


ddhyā | nirmāṇakāyābhiniveśaprāpteḥ | punar atha kasya drutāpattir asau | nirmāṇasya | iti na bhavati | katham asthimajjārahitatvād | iti praśnadvayam || athāha | ādau drutāpattir hetor na tu phalasya || atha svarūpagrahaṇopāyakathanam | yathā śūnyatādiśuddhito hetuvajradharagrahaṇaṁ tathā drutāpannādiviśuddhitaḥ phalavaradharasyāpi grahaṇam | ekapraśno nirastaḥ | tathā cāparo 'pi | ādau devatākāreṇāśucikāyābhāvaḥ | aśucikāyābhāve śuddhanirmāṇakāyābhiniveśamātram | tasyābhāvenāmṛtadravenduvat svaccamāyopamavijñānarūpeṇa sthitaḥ | ata eva māyāvijñānaṁ praṇidhānadharam || yathā māyā svaparasaṁvittiṁ na jānāti |


p.67


atha ca kāryaṁ karoti | tathā māyāvijñānaṁ svaparavijñānaṁ vinā cirapraṇidhānāvedhavaśād uttiṣṭhati ||

yogasamādhiḥ

tatrāyam utthānakramaḥ pañcākāraprayogataḥ | amṛtadravād indurūpam iti | tadamṛtadravapariṇāmena pañcajñānamayaṁ bodhicittam || tatrālipariṇata ādarśajñānaṁ candraḥ | kālipariṇataḥ samatājñānaṁ sūryaḥ | tayor madhyagataṁ bījaṁ cihnaṁ pratyavekṣaṇam ucyate | sarvair ekam anuṣṭhānam |


p.68


bimbaniṣpattiḥ śuddhadharmatā || tataḥ pañcajñānamayabodhi-cittotthānakiraṇaiḥ sacarācaram ānīya māṇḍaleyaṁ ca tatraiva samarasaṁ kṛtvā śaraccandramaṇḍalākāraṁ bodhicittaṁ paśyet || iti yogasamādhiḥ ||

anuyogo nāma samādhiḥ

tadanu jhaṭiti tatpariṇataṁ sahajahevajraṁ śaraccaśadharākāram anantalokadhātuprakāśakaṁ dharmamudrāyutaṁ pañcajñānamayaṁ dhyāyāt || anuyogo nāma samādhiḥ ||12||


p.69


13 nyāsaḥ

atiyogo nāma samādhiḥ

tataḥ skandhadhātvāyatanānāṁ nyāsam ārabhet || āṁkāraṁ nyased rūpe | iṁkāraṁ vedanāyāṁ samṛtam | īṁdīrghaṁ saṁjñāyāṁ bhāvayet | uṁ saṁskāre nyaset | vijñāne tv aṁkāraṁ pañcaskandha-viśuddhitaḥ || ūṁkāraṁ nyasen māṁse | rakte ṛṁ punaḥ sṛjet ṛṁkāraṁ bodhicitte tu | majjamedayoḥ lṁ nyaset | dhātuviśuddhitaḥ || lṁkāraṁ rūpaviṣaye | śabde eṁkāraṁ nyaset | aiṁkāraṁ gandhabhāge ca rase oṁkāraṁ punaḥ | sparśe auṁkāram | aṁkāraṁ


p.70


dharmadhātutaḥ || eṣāṁ dṛḍhīkaraṇahetutvān navame paṭale coktaṁ bhagavatā -

rūpaskandhe bhaved vajrā gaurī vedanāyāṁ smṛtā |

saṁjñāyāṁ vāriyoginī saṁskāre vajraḍākinī |

vijñānaskandharūpeṇa sthitā nairātmyayoginī ||

rūpe gaurī sadākhyātā śabde caurī prakīrtitā |

vettālī gandhabhāge ca rase ghasmarī kīrtitā |

sparśe bhūcarī khyātā khecarī dharmadhātutaḥ ||

māṁse pukkasī khyātā rakte śabarī prakīrtitā |

caṇḍālī śukram ity uktaṁ ḍombinī medamajjayoḥ ||

iti atiyogo nāma samādhiḥ ||


p.71


mahāyogo nāma samādhiḥ

etena skandhadhātvāyatananyāsaḥ | tathā ca tasmāt punar api -

prathamaṁ śūnyatābodhiṁ dvitīyaṁ bījasaṁgraham |

tṛtīyaṁ bimbaniṣpattiś caturthaṁ nyāsam akṣaram ||

nābhau hṛdi tathā kaṇṭhe lalāṭe padmacatuṣṭayam | catuḥṣaṣṭy aṣṭa tathā ṣoḍaśa dvātriṁśaḍ yathākramato dhyātvā cintayet tatra sacarācaram || tato mantrapaṭaloktakāyavākcittādhiṣṭhānamantreṇa kāyāditrayādhiṣṭhānaṁ kuryād yathāmnāyopadeśataḥ | oṁkāreṇa kāya -


p.72


vajram | āḥkāreṇa vāgvajraṁ | hūṁkāreṇa cittavajram || iti mahāyogaḥ ||13||

14 'dveṣātmā'

ādiyogo nāma samādhiḥ 

idānīṁ taduparīti sattvahṛdaye pūrvoktakrameṇa sādhanoktakrameṇāpi | tathaiva śrīherukākārarūpaṁ caturṇāṁ madhye tv ekavīraṁ sveṣṭadevaṁ nairātmayā samāpannaṁ svavidyāyutaṁ vā niṣpannabimbam ātmānaṁ paśyet || ityanantaraṁ samayatrayam ārabhet | vajradharatā ātmasamayaṁ | svahṛdaye sūrye jñānasamayaṁ | tasyopari hūṁkāraḥ samādhisa -


p.73


 mayaṁ | vakṣyamāṇopadeśāj jñātvyau dvau jñānasamādhisamayau || nyāsaṁ punar yathā bhagavati tathā bhagavatyāṁ kuryād | adhikatarasādhanaṁ punar bhagavatyāṁ pañcakulakalāpo 'parāparasthāneṣu prasiddhaḥ | kalāpa iti tathāgatasamūhaḥ || āḥkāreṇa tridalaṁ padmaṁ sāhlādakaraṁ | hūṁkāreṇa kamalakiñjalkaṁ | hūṁkāreṇa jātakuliśaṁ | tanmaṇimadhya oṁkāraṁ paśyet || oṁ padma sukhādhāretyādigāthādvayenādhiṣṭhāya padmavajram anāhatākṣaroccāraṇapūrvakaṁ vajraṁ cā layitvā ratim ārabhet | pañcānāṁ madhye vāgvajrāhaṁkārataḥ ||


p.74


prathamaśūnyatādhimokṣādau ratisukhaparyantenādiyogo nāma samādhiḥ ||14||

15 utsargaḥ

sarvākārajñatābhisambodhiḥ

etac ca prajnopāyaikarasamahāsukhasaṁbhavabodhicittaṁ vinirgatam iti viditvā mātṛpuramadhye tritattvoccāraṇapūrvakaṁ sevayej jihvayā garuḍamudrādharo yogī || evaṁ tathāgatapūjā bhavena nityam || bāhye 'pi yadi bhadrā mudrā bhavati | no vā bhadrā bhavet tadā na kartavyaṁ | mūlāpattiḥ syāt ||


p.75


tadanu yat kiṁcil lavaleśaparamāṇulavabodhicittaṁ karṇikāsthitaṁ | tatpariṇāmena devatīpadmamadhye samaṇḍalamāṇḍaleyaṁ prabhuṁ vicintya manthamanthānayogāt || oṁ vajradhṛk hūṁ | bhagavatī aṁ | gaurī gaṁ | caurī caṁ | vettālī vaṁ | ghasmarī ghaṁ | pukkasī puṁ | śabarī śaṁ | caṇḍālī caṁ ḍombinī ḍaṁ | utsargayed ityādinā || pūrvādidvāreṣu yathākramaṁ gauryādayo 'stau devyaḥ || bhagavadbhagavatyāv utsrjya hūṁkārā-aṁkārābhyāṁ | bhagavān bhagavatīṁ praviṣṭaḥ | bha-


p.76


 gavatī bhagavantaṁ ca tathaiva || gandharvasattvapraveśādau maṇḍalotsargaparyantena sarvākārajñatābhisambodhiḥ ||15||

16 jñānacakram

sarvākārābhisambodhiḥ

tadanu bodhicittotsargasaṁbhūtā gauryādayo bhāvanīyāḥ || evaṁ yathānirdiṣṭaṁ maṇḍalacakrāntargataṁ vidyāgaṇapariveṣṭitaṁ raśmisamūhavyāptanabhastalaṁ samyag vibhāvya | idānīṁ jñānacakrākarṣaṇaṁ kuryāt || svahṛdhājād raśmiṁ niścārya gagana-


p.77


kuhare sphārayitvā jñānacakram ānīya purato vicintyārghapādyādikaṁ dattvā saṁpūjya saṁstutya ca | jaḥ hūṁ vaṁ hoḥ ityanenākarṣa-ṇapraveśanabandhanatoṣaṇaṁ ca kuryāṭ | jñānacakraṁ samayacakre praveśya yathāyatham ekībhūya devatāhaṇkāram udvahet ||

tadanu hṛdaye jñānāhaṁkāracintanam | yady apy ātmavat jñānacakraṁ tathāpi praveśānantare dvibhujaikamukhaṁ raktaṁ prajñāyutaṁ jñānasattvaṁ svahṛdaye cintayet | taddhṛdaye samādhinātham || tato bhagavatyādau gauryādīnām api tathaiva cintayed iti || jñānacakrākarṣaṇādau jñānacakrapraveśa-paryantena sarvākārābhisaṁbodhiḥ ||16||


p.78


17 abhiṣekaḥ

mūrdhābhisaṁbodhiḥ

tadanu jñānacakrasamayacakrayor ekīkaraṇasamaye prajvalitaraśmibhir ākṛṣyākāśe pañcatathāgataṁ herukarūpāpannaṁ samaṇḍalātmakaṁ dhyātvā | abhiṣiṇcantu mām sarvatathāgatā iti prārthayaṁs taṁ paśyet || tais tathāgataiḥ pañcavijayakalaśasaṁyutakaraiḥ | yathā hi jātamātreṇetyādi gāthāṁ paṭhitvā snāpayanti svayam eva || oṁ sarvatathātābhiṣekasamayaśriye hūṁ iti paṭhet   ||17||


p.79


18 mudraṇam

tadanu kuṇkumacandananānāsugandhiparimalapuṣpavṛṣṭir bhavati | dundubhiśabda uccalati | nāṭyavādyastutiśabdenānantalokadhātukolāhala uccalati || abhiṣiktas tu śirasi citteśaḥ syāt | bhagavatī ca cittāṇkā | citteśaśāśvataratneśāmitābhair gauryādīr mudrayet | punar ebhir buddhair yathākramaṁ pukkasyādīḥ śirasy aṇkayet ||

tato vīṇādayaḥ svasvaviṣayenābhyarcayanti prabhum || darpa-ṇavīṇāgandhaśaṇkhanānārasapūritādhārapātrasparśavastubodhicittaparipūrṇadharmodayāḥ | etān gṛhītvā bhagavantam arcayanti pūpavajrādayaḥ ||


p.80


tuhu paṛveṭṭia joiṇisatheṁ tuhu vara laddhā appaṇu citteṁ |

tai jaga sāla carācara sohia karuṇācitteṁ satu saṁbohia |

māyapabañce sāhasi kajja tuṭṭa ho maṇe śiriheruarajja ||

iti vajragītyā locanādayo bhagavantaṁ stuvanti || tathāgatabodhisattvavidyādevīkrodhādayo hṛdayopahṛdayamālāṣṭapadamantraiḥ saṁmukham ākāśe sthitvā stuvanti te | etenābhiṣekādau stutiparyantena mūrdhābhisaṁbodhiḥ ||18||


p.81


19 amṛtāsvādaḥ

anupūrvikābhisambodhiḥ

tadanu purato yaṁbhavaṁ vāyumaṇḍalaṁ dhvajāṇkitam | tadupari raṁbhavam agnimaṇḍalaṁ jvālāṇkitam | tasyopary āḥkārajaṁ trimuṇḍopari padmabhājanaṁ punar āḥkārādhiṣṭhitam | tanmadhye raktaṁ bāhye sitam | buṁ āṁ jrīṁ khaṁ hūṁ | lāṁ māṁ pāṁ tāṁ vaṁ tanmadhya etāni pariṇamya | pañcāmṛtapañcapradīpaṁ niṣpādya | tadupary oṁkāreṇāccāditam āḥkāreṇa candramaṇḍalaṁ hūṁkāreṇādhiṣṭhitaṁ dṛṣṭvā | vātapreritāgnitāpād eva pāradarasākā-ravadbhūtam oṁkāreṇa jvālanam āḥkāreṇa bodhanaṁ hūṁkāreṇa śodhanam kṛtvā | tadanu tritattvaraśminā jñānāmṛtam ānīya | tatraiva


p.82


praveśya | ekīkṛtya | hūṁbhavavajreṇāloḍya | samarasīkṛtya | vajram amṛte vilīnaṁ paśyet || tathāgatajñānāmṛtapraveśenātiśītalaṁ bhavet | iti niṣpādya tritattvenādhiṣṭhāya hūṁbhavavajrajihvayākṛṣya raśminā sacakram ātmānaṁ bhojayet ||

amṛtāsvādādau tatparyantenānupūrvikābhisambodhiḥ || ity amṛtāsvādaḥ ||19||


p.83


20 jagadarthaḥ

maṇḍalarājāgrī nāma samādhiḥ

tadanu maṇḍalamāṇḍaleyaṁ tatpratispharaṇayogena yasya yatra vineyās tasya nirmāṇena tatra gatvā tān vinīyāgatya svasvakāye saṁhṛtyānenaiva krameṇa paripācya ṣaḍaṇgabhāvanām ārabhed iti || utsargādau jagadarthaparyantena maṇḍalarājāgrī nāma samādhiḥ ||20||

21 ṣaḍaṇgam

tataḥ śaśiravisaṁpuṭamadhye mahāmantrarājacakravartibījākṣaraṁ dṛṣṭvā ṣaḍaṇgaṁ bhāvayet | kutaḥ | svahṛdayasthacandrasūryāntar-gatahūṁkāranirgataraśmisamūhāt | tato jñānasattvahṛdaye prathamaṁ 


p.84


samādhināthaṁ bhāvayet kṛṣṇaṁ | taṁ pariṇamya bindurūpaṁ dhyātvā | tadraśmibhir niḥsṛtya bhagavadromakūpataḥ samaṇḍalamāṇḍaleyaṁ mahākṛṣṇaṁ paśyet | dvitīye raktaṁ | tṛtīye pītaṁ | caturthe haritaṁ | pañcame nīlaṁ | ṣaṣṭhe sitam ity anena ṣaḍaṇgaṁ dhyāyāt ||

ṣaḍaṇgaṁ bhāvayitvā tu paścāt varṇaṁ visarjayet |

iti || varṇavisarjanaśabdena dvidhā bodhaḥ | varṇas tathāgatāhaṁkāraḥ śāntikādibhedārthataḥ | visarjanaśabdena prabhāsvara-praveśopāyakathanam ||21||


p.85


22 prabhāsvaram

ekakṣaṇābhisaṁboḍhiḥ

tata ālikāliśvāsoccvāsataḥ saṁsphārya saṁhārya tatraiva svayaṁ praveśya ekībhūya iti || ālikālipaṇktiṁ saṁsphārya | kutaḥ | śvāsoccvāsataḥ | śvāsapathenāliṁ kālim uccvāsapathena niḥsṛtya | tadraśmibhir lakṣaṇavyañjanāni saṁśodhya | sacarācareṇa sahaikībhūya | tatraiva praveśya svayaṁ | gauryādīr nairātmyāṁ ca saṁhārya | ātmanātiṣṭhed vajradharapadam avikalpitaṁ sarvabhāvataḥ | ata eva dvibhujai-kamukhaṁ śuklaṁ | kutra | śaśiravisaṁpuṭamadhya iti | bhāvābhāvānupalambha ity arthaḥ ||


p.86


ata eva -

abhrāntatattvalābhāya saṁbhogam iti smṛtam |

hūṇ-phaṭ-kāravinirmuktaṁ sattvabimbasamaṁ param ||

tathā ca kulapaṭale saṁbhogam ity uktam -

dehasthaṁ ca mahājnānaṁ sarvasamkalpavarjitam |

vyāpakaḥ sarvavastūnāṁ dehastho 'pi na dehajaḥ ||

tathā ca -

ādarśabimbe sakalāṇgayuktaṁ

rūpaṁ yathā svaccataraṁ vibhāti |

aśītyanuvyañjanalakṣaṇāḍhyo

dehas tathā vajradharaḥ sadaiva ||


p.87


svādhiṣṭhānakrama eṣaḥ || jagadarthādau sahajaparyantena ekakṣaṇābhisaṁbodhiḥ || ||

dharmakāyābhisaṁbodhiḥ

tato bījāvasthāyāṁ sthita ity asya ko 'rthaḥ | sahajo 'sau bījaḥ || atra prastāva idaṁ smartavyam iti | hasitekṣaṇāliṇganadvandva-caturvīśuddhyā jñātavyaḥ || kva -

ācārya guhya prajñā ca caturthaṁ tat punas tathā |

anenānandakṣaṇabhedārthaḥ kathyate | ācāryaśabdena vicitrakṣaṇaḥ prathamānandaḥ | guhyaśabdena vipākakṣaṇaḥ paramāna -


p.88


ndaḥ | prajñāśabdena vimardakṣaṇaḥ viramānandaḥ | caturthaṁ tat punas tatheti śabdena vilakṣaṇakṣaṇaḥ sahajānandaḥ || karmamudrāprasaṇge kiñcitsahajacāyonmeṣamātram | jñānamudrāprasaṇge samyaksamvedanam | mahāmudrāprasaṇge punaḥ saṁvedanābhāvaḥ || katham -

āi na anta na majjha tahiṁ ṇaū bhava naū nirvāṇa |

ehu so paramamahāsuha naū para nau appāṇa ||


p.89


iti yathā matvā sahajāvasthāyām | tato bhagavān api prabhāsvare praviśatīty arthaḥ || etena tad bījākṣaraṁ candrasūryau ca miśrībhūya ity anena jñānatrayābhāvaḥ sūcitaḥ | amṛtasvabhāvam ity anena sahajāvasthā dṛdhīkṛtā | raśmipuñjākāraṁ krameṇa dīpaśikhā iva yāvad anupalabdhikaṁ kuryād iti | raśmīti kiraṇam | puñjākāram iti skandhasamūham | krameṇeti pañcaskandhānupūrveṇa praveśam | dīpaśikhā iveti yathā dīpaśikhā jhaṭity astaṇgatā dīpāt | tathā bhagavataḥ skandhān ukrameṇa rūpād rūpaṁ vedanāyāṁ 


p.90


vedanā saṁjñāyāṁ | saṁjñā saṁskāreṣu | saṁskārā vijñāne | vijñānam ākāśe ||

pakṣābhāvāt pūrvato gauryādīnāṁ saṁhāraḥ kathaṁ bhavet | tatrāyaṁ kramaḥ kathyate | ālikālibhyāṁ niḥsṛtya sakalatraidhātukam ekīkṛtya yathākrameṇa praveśayet || gaurī svaiṣayaṁ gṛhītvā bhagavadrūpe gatā | tathā caurī vettālī ghasmarī ca vedanāsaṁjñāsaṁskāreṣu gatāḥ | pukkasī kaṭhinadhātuṁ gṛhītvā vajradhararūpadhātau gatā | tathā śabarī caṇḍālī ḍombī ca aptejomarutsu gatāḥ || yady api gauryādīnāṁ saṁhāre pukkasyādisaṁhāraḥ | tathā ca bhedaḥ kathyate | kiṁ svadhātuṁ vihāya rūpādīnāṁ saṁhāraḥ | api khalu tān gṛhītvā samakāle | ata eva pukkasyādīnām api || grāhyagrāhakagrahaṇe sati jñānatrayaviśuddhyā 


p.91


bhūcarī khecarī nairātmikā prakṛtirūpā anyatrālokālokābhāsālokopa-labdhiśabdenoktāḥ || nairātmādevī pakṣadvayam āsādya vajradharavijñāne gatā pūrvam eva || kuto | nairātmyāhṛccandramaṇḍale aṁkāraṁ paśyet | tenaiva aṁkāracandramaṇḍalena saha drutāpannāṁ bhagavatīṁ bhagavaddhṛdaye praviṣṭāṁ cintayed iti vacanād bhagavatīsaṁhāraḥ ||

etena sahajādau prabhāsvaraparyantena dharmakāyābhisaṁbodhiḥ ||22||


p.92


23 utthānam

atha prabhāsvarād utthānaṁ kathyate || atha prabhāsvaro 'sau paramayogaḥ | utthānaṁ prati yathā jñānālokavajrāt sahajotpattiḥ | paścāt sahajam ādau kṛtvā prabhāsvaraparyantena yathā syāt | tathā prabhāsvarāt punaḥ sahajaṁ sahajāt punar anenaiva krameṇa dhyātavyam | yāvad ābodhilābhaḥ syāt || catuḥsandhyādhiṣṭhānakrameṇeti prātarmadhyāhnāparāhnarātrāv iti bhāvanākramaḥ || 

ity utthānam ||23||


p.93


24 mantrajāpaḥ

tadanu bhāvanā khinno yogi mantraṁ japet || tad api prabhāsvarād utthāya bhāvanājāpabaliṁ ca cintayaitavyam | tathā ca paramamādau kṛtvā sveṣṭadevatārūpaṁ niṣpādya sahajahevajrayogato yatho ktakrameṇa | tato mantrajāpaṁ prati bhagavantaṁ niṣpādya ḍākinī-cakrātmakam | yathā pūrve tathāpare kāryakāraṇasambandhen bhagavantam ādau tadanu ḍākinīcakraṁ cintayet || balipradānaṁ prati tathaiva || kiṁ tv atra vajradharaḥ krodhātmakaś cintanīyo duṣṭadamanārtham | karmayogaṁ tu ṣaḍaṇgam āśritya ||

tato jāpāvasare gauryādimantrajāpaṁ prati yasyā jāpas tām āliṇgya bhagavatīṁ tasyā nivāse cintayed yoginīsaṁcāreṇeti || vajra -


p.94


dharamūlāṣṭapadahṛdayopahṛdayānāṁ jāpaḥ || no vā nairātmyāyāś ca gauryādīnāṁ hṛdayamantramātraṁ vā japtavyam ||

tatrāyaṁ kramaḥ -

cakramadhye prajñāyutam ātmānaṁ dṛṣṭvā | anenaiva vidhinā mantrāṣarāṇi devatīmukhād vinirgatāni saraśmikāni svamukhe praviśya vajramārgotsṛṣṭāni devatīpadme praviṣṭāni punar devatīmukhāt svamukham anenaiva krameṇāviccinnaṁ matram āvartayet || iti dolājāpaḥ ||

hṛtsūrye mantrākṣarāṇi vinyasya saraśmikāny ūrdhvaśiraskāni dhyātavyāni || iti piṇḍajāpaḥ ||


p.95


tanmantrākṣarāṇi maṇḍaleśvarasya māṇāaleyānāṁ ca mukhād uccarantīti manasā boddhavyam || iti samayajāpaḥ ||

tadanu nābher ūrdhvaṁ gaccantīti cintayet | yatheccayānupala-mabhaparyantam uccvāsaḥ | nāsikāyāś cintayen niḥśvāsaṁ tathaivādhare 'nupalambhaṁ yatheccayāśabdabodhaḥ | paraṁ gopitam āmnāyaṁ ca tathā || iti vajrajāpaḥ ||24||

25 balitattvam

karmarājāgrī nāma samādhiḥ

tataḥ pūrvoktakrameṇa krodheśvarapadaṁ niṣpādya yathākramataḥ krodhān sphārayitvā preṣayed vighnagaṇānām ānayanāya || tān


p.96


preṣya mokṣapuratrayaṁ cintayet tritattvataḥ | iti cintayitvā gajabhājanasaṁhāreṇa vajraṁ tathaiva kṣoṇībhājanena ghaṇṭām utpādya vajravajraghaṇṭādharo bhūtvā sattvahitahetor balyadhiṣṭhānaṁ kuryāt | kramabhedenu tu varṇayogataḥ || tair ānīya vajradharapure vināyakān | ūrdhva uṣṇīṣacakravartinā adhasi sumbharājenā-nītamātreṇa | oṁ inda jama jaletyādimantreṇāmantrya | oṁ ākarṣaya jaḥ | oṁ padmatraye praveśaya hūṁ | oṁ svasvasthāneṣu krodhabandhena bandhaya vaṁ | oṁ vaśaghaṇṭayā vaśīkuru hoḥ | ity anenākarṣaṇa -


p.97


praveśanabandhanatoṣaṇaṁ kṛtvā | uktavidhināmṛtam utpādya | puṣpadhūpadīpagandhādipūjāstutibalyupahārapūrvakaṁ sandhyāgītam uccaran kamalāvartādīn kārayet ||

tadanv āliṇganānantare mudrā bandhaṁ kṛtvā vighnān vīkṣayet | tatra mokṣapureṣu madhye | tasya madhyapure prāgdala indraḥ sahasrākṣo gauro vajrapāṇiḥ śuklairāvatāsīnaḥ | dakṣiṇadale yamo daṇḍapāṇiḥ kṛṣṇo mahiṣārūḍhaḥ | paścimadale varuṇaḥ śveto makaravāhanaḥ kumudakamalapāṇiḥ |


p.98


uttaradale yakṣaḥ pīto naravāhanaḥ śrīphalapāṇiḥ || ete sarvālaṁ-kāradharā ratnamukuṭinaḥ | yamaḥ sūryāsanaḥ sūryaprabhaḥ | śeṣāś candrāsanāś candraprabhāḥ ||

aiśānyadale bhūtapatiḥ śvetas trinetro jāṭāmukuṭī vṛṣabhavāhanas triśūlapāṇir vyāghracarmāmbaradharo bhasmoddhūlitavigrahaḥ sarvāsthyābharaṇabhūṣitaś candrāsanaś candraprabhaḥ | agnidale vahnir lambodaro 'tipīnaḥ kharvaś ccāgavāhano raktaḥ | akṣasūtrakamaṇḍaludharo jaṭāmukuṭī sūryāsanaḥ sūryaprabhaś cīvaravāsī | nairṛtyadale rākṣaso muktakeśaḥ kaṭṭārakapāla -


p.99


dharaḥ kruddhaḥ sabhrūbhaṇgaḥ kṛṣṇaḥ śavopari sūryāsanaḥ sūryaprabhaḥ | vāyavyadale vāyur dhvajapāṇiḥ śyāmo ratnamukutī mṛgavāhanaś candrāsanaś candraprabhaḥ sarvālaṇkāradharaḥ | varaṭake pṛthivī pītā divyavasanā sarvālaṇkāradharā ghaṭahastā candrāsanā candraprabhā || pretāś ca pṛthivīm āveṣṭya saṁsthitāḥ || indrādayaḥ pañca vāme nāgapāśadharāḥ | sarve punaḥ pratyālīḍhapadāḥ ||

ūrdhvadharmodayasthapadmāṣṭadaleṣu pūrvadale candraḥ sitāvavāhanaḥ sito ratnamukuṭī kumudapāṇiḥ sarvālaṁkāradharaś candrāsanaś candraprabhaḥ | dakṣiṇadale sūryo rakto


p.100


bhujābhyāṁ padmadharo haritāśvavāhano ratnamukuṭī sarvālaṇkāradharaḥ svāsana ātmaprabhaḥ | paścimadale budho mūṣakārūḍhaḥ pītaḥ sūryāsanaḥ sūryaprabho ratnamukuṭī śarahastaḥ | uttaradale śukro nīlābhaḥ sūryāsanaḥ sūryaprabho ratnamukutī śaktidharaḥ | aiśānyadale maṇgalo raktaḥ sūryāsanaḥ sūryaprabha ūrdhvamuktakeśaḥ padmadharaḥ | agnidale bṛhaspatir atipītaḥ sūryāsanaḥ sūryaprabho ratnamukuṭī gadādharaḥ | nairṛtyadale śanaiścaraḥ kṛṣṇaḥ piṇgalakeśaḥ sūryā -


p.101


sanaḥ sūryaprabhas triśūladharaḥ | vāyavyadale rāhuketu sūryāsanasūryaprabhau mahākṛṣṇadhūmrābhavarṇau | saṁsāracakram ākṛṣya bhakṣaṇābhinayadharo rāhuḥ | saṁpuṭāñjalidharaḥ ketuḥ || tanmadhyavaraṭake brahmā  caturbhujaś caturmukhas tridaṇḍadharo 'bhayapāṇir akṣasūtrakamaṇḍaludharaḥ śeṣabhujābhyāṁ pīto haṁsavāhanaś candrāsanaś candraprabho yajñopavītī pīno jaṭī kharvaḥ | brahmāṇam āveṣṭya brahmakāyikā brahmapurohitās tuṣitā yāmā akaniṣṭhādidevaiḥ paṇvṛtāḥ ||


p.102


adhodharamodye digvidikkrameṇa | vāsukiḥ pītaḥ | padmo nāgaḥ sitaḥ | karkoṭako nāgo raktaḥ | takṣako nāgaḥ kṛṣṇaḥ | śaṇkhapālo nāgaḥ pītaḥ | mahāpadmo nāgaḥ śyāmaḥ | ananto nāgaḥ pāṇḍaraḥ | kuliko nāgaḥ karburaḥ || ete cāṣṭau ratnamukuṭino manuṣyāsyāḥ sarvālaṇkāradharāḥ phaṇāṇkitaśiraso śuranārakasattvasahitāḥ || varaṭake śeṣaḥ śveto ratnamukuṭī naramukhaḥ phaṇī ||

ittham etān sthirīkṛtya punas tān pariṇāmya śrīherukākāreṇa niṣpādya kāyavākcittabījaprayogataḥ | ūrdhvasthāḥ kāyākārāḥ | madhyasthāḥ punar akṣobhyākārāḥ | adhaḥsthā vāgvajrā -


p.103


kārā draṣṭavyāḥ || sārvakarmikārthaṁ bhujamukhaṁ punar yathātmanas tathā teṣām || aparakarmāhaṁkāro yathāyogataḥ kartavyaḥ || sarveṣāṁ tathā yathātmano pūpam ||

tadanu oṁ pravarasatkārārghaṁ pratīcca svāhā | iti mantreṇa pracodyārghaṁ dadyāt | saṁdaṁśamudrayā pādayoḥ pādyaṁ dattvā edaṁ baliṁ bhuñja jiṁghetyādinā bhojayet | kāryaṁ ca nivedayet ||


p.104


tadanu sandhyāgītaṁ bhagavadbhagavatīdevatīcakrakrodhānāṁ mantrāṁś ca paṭhan | vajravajraghaṇṭādhareṇābhinayapūrvakaṁ ghaṇṭāvādanaṁ vajrollālanādikaṁ kṛtvā | oṁ akāro mukham ityādi paṭhitvā |

oṁ vajraheruka samayam anupālaya herukatvenopatiṣṭha dṛdho

me bhava | sutosyo me bhava | suposyo me bhava | anurakto

me bhava | sarvasiddhiṁ me prayacca | sarvakarmasu ca

me cittaṁ śreyaḥkuru hūṁ | ha ha ha ha hoḥ bhagavan

sarvatathāgatavajra mā me muñca heruko bhava mahāsamayasattva āḥ |


p.105


ity anena saṁtoṣya visarjayet || tatrāyaṁ visarjanamantraḥ |

oṁ āḥ | hūṁ phaṭ phaṭ phaṭ | oṁkāreṇa praṇidhānam | āḥkāreṇa

toṣaṇam | kūṁkāreṇa tṛptīkaraṇam | triphaṭkāreṇopasaṁhāram ||

devyaḥ pramāṇaṁ samayaḥ pramāṇaṁ

taduktavācaś ca paraṁ pramāṇam |

etena satyena bhaveyur etā

devyo mamānugrahahetubhūtāḥ ||

bhavaśamasamasaṇgā bhagnasaṁkalpasaṇgāḥ 

kham iva sakalabhāvaṁ bhāvato vīkṣamāṇāḥ |


p.106


gurutarakaruṇāmbhaḥsphītacittāmbunāthāḥ

kuruta kuruta devyo mayy atīvānukampām ||

etena ṣaḍaṇgādau balitattvaparyantena karmarājāgrī nāma samādhiḥ ||25||

26 sūkṣmayogaḥ

sūkṣmayogo nāma samādhiḥ

tadutthāya dharmamadhye tu viśvapadmaṁ cintayet | taddaleṣv aṣṭāv aṣṭānām īśvaraṁ ca | taddhṛdaye cintayed bījam | bījān nādāgrakoṭīṁ vibhāvayet | cittasthairyakaraṇārthaṁ cin -


p.107


tayet sūkṣmāṁ koṭīm | taya sahaikabhāvena cittasthairyaṁ bhaven na saṁśayaḥ | cittasthairyamātreṇa sphārayet tāthāgataṁ vyūhaṁ yoginījālam ativistaraṁ cānantalokadhātum abhivyāpakam || kutaḥ | svacihnāt spharaty acintitaṁ nāthaṁ maṇḍalātmakaṁ prabhum || uktaṁ dharmaśabdena dvividhaṁ yathopadeśād boddhavyam | cihnaṁ punaḥ 


p.108


sarṣapasthūlamātrakaṁ cintayet || iti sūkṣmayogo nāma samādhiḥ ||26||

27 kavacadvayam

tadutthāya yadi vā vihared yogī kavacadvayaṁ kṛtvā sahajahevajrayogataḥ || akṣobhyaś calrirūpeṇetyadinā | hūṁ śirasi cakrī vidhartavyā | hrīḥ karṇayor divyakuṇḍalam | trāṁ kaṇṭhe kaṇthamālām | oṁ hastayo rucakadvayam | khaṁ kaṭyāṁ mekhalaṁ caiva | haṁ sarvāṇge bhasmavigraham | kavacayen mahadupadeśataḥ || evaṁ cakṣuṣor mohavajrītyādikavacaḥ ||


p.109


tatrāyaṁ kavacamantraḥ | āṁ aṁ iṁ īṁ uṁ aṁ || etena vajrayoginītathāgatādibhiḥ parighaṭitaśarīro 'sau bhagavān iti kavacadvayam ||27||

28 viharaṇam

anena sannāhasannaddhībhūya siṁhavad vihared yogī sahajahe-vajrayogataḥ || kutra | trailokyāgāramadhye || tathā ca -

kūṭāgāram idaṁ na tu tribhuvanaṁ na prāṇino 'mī jināś

cakreśo 'smi ni mānuṣo na viṣayā nākṣāṇi na kṣmādayaḥ |


p.110


rūpādyā na ca dharmatātmakatayā te māṇḍaleyā ime

viśvaṁ maṇḍalacakram ākalayataś cetaḥ kim udbhrāmyasi ||

viharaṇam ||28||

29 bhojanam

tadanu yat kiñcid upārjitaṁ bhakṣyadravyaṁ yoginā labdhaṁ vā tat sarvaṁ pūrvavad amṛtāsvādavidhinā viśodhya tritattvenādhiṣṭhāya bhakṣayet || bhojanam ||29||


p.111


30 caraṇam

tato bhakṣaṇavidhim uktvā sthitiṁ caraṇaṁ ca kathayāmy ahaṁ | mūlatantrānusārataḥ || tathā hi -

lobhaṁ mohaṁ bhayaṁ krodhaṁ vrīḍākāryaṁ ca varjayet |

nidrām ātmānam utsrjya caryā kriyate na saṁśayaḥ ||

ata eva -

śarīraṁ dānaṁ dattvā paścāc caryāṁ samārabhet |

bhāgābhāgavicāreṇa tasmād dānaṁ na dīyate ||

bhakṣyaṁ bhojyaṁ tathā pānaṁ yathāprāptaṁ tu bhakṣayet |

graham atra na kartavyam iṣṭāniṣṭavikalpataḥ ||

pañcavarṇasamāyuktam ekavarṇaṁ tu kalpitam |


p.112


anekenaiva varṇena yathā bhedo na jāyate ||

ekavṛkṣe śmaśāne vā bhāvanā kathitā śubhā |

mātṛgṛhe tathā rātrau athavā vijane prāntare ||

kiñcidūṣme tu saṁprāpte caryāṁ kartuṁ yadīṣyate |

siddhiṁ gantuṁ yadāccāsti caryayā tv anayā caret ||

apare ca "mūle spaṣṭaṁ ca caryata" iti caryācaraṇam | sthitir vyavahāra ācāraḥ | paramārthas tu bhaṇyate | adhimātrataraṁ prāpya | adhimātratarasya ko 'rthaḥ | kiñcidūṣmaprāpta ity arthaḥ || mṛdū rātrau svasthāne nibhṛtaṁ cared evaṁ yāvat kiñcil lā -


p.113


bhaḥ syāt || kutaḥ | "yathā bhedo na jāyata" iti vacanāt || lābhe saty avyavasthāṁ karotu na karotu vā svatantra eva ||

iti caraṇam ||30||

31 śayanam

tato 'parasandhyāyāṁ śayaneccayā viramāntayogam āmukhīkṛtya śayīta || iti śayanam ||31||


p.114


32 aparam utthānam

utthānakāle punaḥ pukkasyādigītasaṁcodita utthāya tādṛśaṁ kuryād anenaiva krameṇa yāvan maṇḍalacakralābhaḥ syāt | tena vinā mahābodhir na syāt || ata eva -

itpattikramaṁ vinā utpannaṁ na jñāyate yathā |

tathotpannayogaṁ vinā utpattikramaṁ na ca ||

tathā ca -

kramadvayaṁ samāśritya vajriṇāṁ dharmadeśanā ||

evaṁ yathānirdiṣṭaṁ maṇḍalacakrāntargatam | ekamukham advayajñānaviśuddham | dvibhujaṁ śūnyatākaruṇāviśuddham | dakṣiṇa-


p.115


kare vajram abhedyajñānapratipādakam | vāme kapālaṁ vajrakhaṭvāṇgaṁ ca | khaṭvāṇgaṁ prajñāsvabhāvam | kapālaṁ bodhicittapratipādakam ||

evaṁ caturbhujaṁ caturmāravināśārtham | ekamukham acintyajñānaviśuddham | prathamadakṣiṇabhuje vajraṁ yuganaddhamārgapratipādakam | prathmavāmabhuje kapālaṁ devāsurāṇāṁ raktena pūritam | devāsuraśabdena bhāvābhāvam | raktaśabdena tadekībhāvam | pūritaśabdena tatpadaprāptam | etadviśuddhaṁ narakapālam | śeṣabhujābhyāṁ vajravārāhyāliṇgitam ||

evaṁ ṣaḍbhujaṁ ṣaṭpāramitāviśuddham | trimukhaṁ kāyāvākcittasvabjāvapratipādakam | vāme ghaṇṭā śūnyatāviśuddhyā triśūlaṁ 


p.116


jñānatrayaccedanārtham | dakṣiṇe vajraṁ samatājñānaviśuddhaṁ kartikā cāśeṣājñānaccedanāya ||

evaṁ dvibhujacaturbhujaṣaḍbhujānām avasthitir ardhaparyaṇkeṇa śavopari sūrye | aparaṁ yathā ṣoḍaśabhuje tathā eṣu triṣva api || ity aparam utthānam ||32||

avasānam

śrīmatsaroruhapādoddeśasūtram adeśena mayā jālandharīti khyātenāryavacanam āśritya ṭippitam ||


p.117


kṛtvā suratavajreṇa viśuddhikramaṭippaṇīm |

tena bhūyāj jagat sarvaṁ vajraśrījñānapāragam ||

ity ācāryasaroruhapādaviracitaśrīhevajrasādhanasya vajrapradīpā nāma ṭippaṇiviśuddhiḥ samāptā || || kṛtir iyaṁ paṇḍitācāryaśrīmatsuratapādānāṁ iti || ||


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project