Digital Sanskrit Buddhist Canon

Śrīhevajrabhaṭṭārakasya Cakraviṃśatikāstotra

Technical Details
  • Text Version:
    Roman
  • Input Personnel:
    Anjana Shakya
  • Input Date:
    2023
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

p.1


śrīhevajrabhaṭṭārakasya cakraviṁśatikāstotra ( cvs )


oṁ namaḥ śrīhevajrāya ||

sarvabhāvasvabhāvāgryam ādyaṁ sarvātmani sthitam |

prajñopāyādvayaṁ vīraṁ hevajraṁ praṇamāmy aham ||1||

bhaktyā namāmi taṁ nāthaṁ nairātmyāśliṣṭakandharam |

piṇgalordhvajvalatkeśam aṣṭāsyaṁ nayanais tribhiḥ ||2||

ūrdhvamūle sitakṛṣṇe sitarakte dakṣiṇetare |

kṛṣṇavaktrāṇi śeṣāṇi yasya taṁ praṇamāmy aham ||3||

hastyaśvakharagāvoṣṭranaraśvamahiṣānvitaiḥ |

kapālair aṣṭabhir yuktaṁ dakṣiṇāṣṭabhujasthitaiḥ ||4||

kṣityāpavāyutejaś ca candrārkayamaguhyakān |

dhatte vāmabhujāṣṭasthakapāleṣu namāmi tam ||5||

caturmārasamākrāntaṁ catuścaraṇadigambaram |

sūryāliḍhapadaṁ nīlaṁ nṛtyamānaṁ namāmy aham ||6||


p.2


catuścakrātmakaṁ ghoraiḥ sravanmuṇḍair vibhūṣitam |

tathāgataviśuddhābhir mudrābhiḥ samalaṁkṛtam ||7||

viśvavajrāṇkitaṁ mūrdhni kulādhipatimastakam |

paramānandasaṁprāptaṁ vande 'haṁ taṁ mahāsukham ||8||

pūrve gaṁkārajāṁ gaurīṁ kṛṣṇāṇgīṁ vāmarohitām |

dakṣiṇe karttikāsaktāṁ brahmākrāntāṁ namāmy aham ||9||

caṁkārasaṁbhavāṁ caurīṁ māñjiṣṭhābhāṁ tu dakṣiṇe |

varāhaḍamaruhastāṁ ca indrārūḍhāṁ namāmy aham ||10||

vaṁkārajanitāṁ pītāṁ vetālīṁ tām upendragām |

vāme pātrakarāṁ savye kūrmahastāṁ namāmy aham ||11||

ghasmarīm uttaradvāre śyāmāṁ ghaṁkārasaṁbhavām |

kapālāhikaravyagrāṁ rudrārūḍhāṁ namāmy aham ||12||

namāmi pukkasīṁ nīlāṁ yamākrāntāṁ puṁudbhavām |

paraśuṁ vāmetare siṁham aiśānyāṁ ghorarūpiṇīm ||13||

śabarīṁ śaṁkārajāṁ śuklām āgneyyāṁ dhanadasthitām |

vāme khikkhirikā savye namāmi patidhāriṇīm ||14||


p.3


caṇḍālīṁ gaganaśyāmāṁ nairṛtye caṁsamudbhavām |

halaṁ vāmetare cakraṁ naumi rākṣasamardanīm ||15||

ḍaṁkārajanitāṁ ḍombīṁ vāyavye vemacitrigām |

tarjanīvajrahastāṁ ca karburābhāṁ namāmy aham ||16||

ardhaparyaṇkanāṭyasthāḥ pañcamudrāvibhūṣitāḥ |

nagnās trilocanāḥ sarvā bhaktitaḥ praṇamāmy aham ||17||

skandhadhātuviśuddhāś ca bodhicittasamudbhavāḥ |

namāmi sarvabhāvena etāḥ sarvāḥ sukhapradāḥ ||18||

svadakṣiṇabhujāsaktacihnabījavinirgatāḥ |

mahāsukharatāḥ sarvāḥ sadā samyag namāmy aham ||19||

yaś candrārkapuṭasthabījayugalāj jātaḥ savidyaḥ prabhus

trailokyaṁ nijamaṇḍalākṛtim idaṁ nirmāya yuktyā svayam |

saṁhṛtyātmani sarvam etad akhilaṁ vidyāṁ ca satsaukhyadāṁ

prajñārāgarasāmṛte nijapade līnas tu tasmai namaḥ ||20||

stutvā sadevatīcakraṁ hevajraṁ ḍākinīprabhum |

yan mayopārjitaṁ puṇyaṁ tena loko 'stu tatsamaḥ || ||


śrīhevajrabhaṭṭārakasya cakraviṁśikāstotraṁ samāptam


|| || kṛtir iyaṁ siddhācāryasororuhapādānām iti || ||

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project