Digital Sanskrit Buddhist Canon

Saroruhavajra’s Hevajrasādhanopāyikā

Technical Details
  • Text Version:
    Roman
  • Input Personnel:
    Anjana Shakya
  • Input Date:
    2023
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

p.1


hevajrasādhanopāyikā


namaḥ śrīhevajrāya |


śrīhevajraṁ namaskṛtya nairātmāṁ cāpi bhaktitaḥ |

tatsādhanavidhiṁ vakṣye vajrācāryaprasādataḥ ||

ādau tāvadyogī sarvasattvārthodyatamatisamyaggurubhaṭṭārakamārādhya yathā-vidhinā śrīhevajroktamaṇḍalapratiṣṭhayā yathāparipāṭyābhiṣiktaḥ samyaganujñātaḥ suviśuddhā viparītatattvajñānaprāpto labdhanimittaśca śrīmadhekāravajraṁ sādhayitukāmaḥ śmaśānādimanorame sthāne sthitvā savidyaḥ pañcāmṛtādisamayasevī balipūjādikaṁ kṛtvā svahṛdrephodbhavasūrya nīlavarṇa hūṁkāraṁ paśyet | tasmād hūkārāt pañcākārān raśmīn gaganakuhare saṁsphārya taiśca raśmibhirākṛṣya purato gaganadeśe bhagavantaṁ vajrajanmanīlaṁ vakṣyamāṇavarṇabhujāyudham, ṣoḍaśabhujam, ṣaḍbhujam, caturbhujam, dvibhujaṁ vā svavidyāliṅgitaṁ trinetram ūrdhvapiṅgaḥ[la]keśaṁ ṣaṇmudropetam, aṣṭadevīparivṛtam, sphuraṇasaṁharaṇa vigrahaṁ dhyāyāt |


p.2


tasya purato gaurī kṛṣṇavarṇā bodhicittendukarā, dakṣiṇe caurī pītā svayambhūkusumākhyā sūryasya, pṛṣṭhato vetālī raktā vajrāmbupātrahastā, uttare ghasmarī śyāmā guhyabhaiṣajyadharā, īśānyāṁ pukkasī nīlā vividhabaladhāriṇī, agneyyāṁ śabarī śuklā rasādhārahastā, nairṛtyāṁ caṇḍālī, āraktā kṛpīṭaṁ vādayantī, vāyavyāṁ ḍombinī dhūmravarṇā svakāyāśliṣṭā |

evaṁbhūtaṁ bhagavantaṁ sphuraṇasaṁharaṇavigrahaṁ nabhasi bhaṭṭārakaṁ dṛṣṭvā svahṛdaye saryasthabījādvinirgatabāhyāguhyatattvapūjāviśeṣauḥ saṁpūjya tasyāgrataḥ pāpadeśanādikāryaṁ kuryāt | yadanādigati saṁsāre asatsaṁkalaṁpaprasūtaṁ mayā pāpakaṁ karma kṛtaṁ tatsarvaṁ bhagavadagrataḥ punarakaraṇāya deśayāmi | sarvasattvānā kśalaṁ tatsamastamanumodyāmuktarāyāṁ samyaksaṁbodhau pariṇāmayāmi | tatsamastatraidhātukātmakaṁ 


p.3


mahāsukhākāraṁ hekāravajraṁ buddhaṁ taddeśitamantramudrāmaṇḍalādisvarūpaṁ dharmaṁ tatpūrva cakrasthitadevatīgaṇañca śaraṇaṁ gato'smīti kṛtvā sarvasattvārthakaraṇahetubhūtāyāṁ sarvākāravaropetaśūnyatālakṣaṇāyāṁ vodhicittaṁ samāgnirūpe sarvasattveṣvekaputrapremalakṣaṇāṁ mahāmaitrīṁ bhāvayet |

tadanu vikalpodadhinimagnān sattvānaśaraṇān dṛṣṭvā taduttāraṇa-vāñchāsvabhāvāṁ mahākaruṇāṁ cāmukhīkṛtya evaṁ mahāprāmodyaprāptaḥ muditā samastakalpitaviṣayādyupekṣako maṁtrī niḥśeṣavastutattvasāra-saṁgrāhakaṁ mantramuccārayet "oṁ śūnyatājñānavajrasvabhāvātmako'ham' | ityanantaraṁ mantrārthamāmukhīkurvan ātmānaṁ sarvatraidhātukaṁ ca nirābhāsaṁ kārayet | tataḥ praṇidhimanusmṛtyākāśe rephodbhavaṁ sūryamaṇḍalam tanmadhye hūkārasaṁbhūtaṁ pañcaraśmikaṁ trisūcikaṁ viśvavajram, tadraśmisaṁbhūtaṁ yāvadicchāvismaraṁ jājvalyamānaṁ vajraprākāraṁ paśyet | tadabhyantare vajrapañjaraṁ ca vibhāvya vighnānutsārya tanmadhyākāśavyāpinīṁ prajñāmekārākārāṁ śuklāṁ bhāvayet | tadupari pṛthivīṁ caturasrāṁ laṁkārajāṁ haritām | tato vartulaṁ vakārajam āpa maṇḍalaṁ śuklam | tatastrikoṇaṁ raṁkārajāgnimaṇḍalaṁ raktam | tato yaṁkārajamarddhacandrākāraṁ nīlavarṇaṁ vāyumaṇḍal |


p.4


tanmadhyavarti vijñānaṁ viditvā etatsarvaṁ pariṇāmya jhaṭiti maṇḍalaṁ cakrākāraṁ prabhāsvaraṁ bhāvayet |

caturasraṁ caturdvāramaṣṭastambhopaśobhitaṁ hārārddhahāratoraṇādi-vicaritaṁ sphuṭaṁ vicintayet | tanmadhye candrārkasaṁpuṭa madhye hū aṁ bījadvayasaṁbhūta karoṭakakartikaṁ tadupari tadeva bījadvayam | etatsamasta-pariṇatamātmānaṁ śrīhekāravajrarūpaṁ nīlavarṇamaṣṭāsyaṁ ṣoḍaśabhujaṁ catuścaraṇaṁ nairātmyāsahaikara-saparamānanda-mahāsukharatidvandvasamāpannaṁ paśyet | tataḥ oṁ padmasukhodāra mahārāgasukha dada caturānandabhāga viśva hū hū hū kāryaṁ kuruṣva me | oṁ vajramahādveṣa caturānandadāyaka khagamukhaikarasa nātha hū hū hū kāryaṁ kuruṣva me |

bāhye'pi sukhavidhau padmavajrādhiṣṭhānamidaṁ kartavyam | tato manthamanthānayogāddevatīcakramutsṛjet | tatra pūrvādidvāreṣu yathākramaṁ brahmendropendrarudrāḥ tathā īśānādikoṇeṣu vaivasvatavittanāyakāḥ, nairṛtye vemacitriṇaśca | evamaṣṭāsanāni vibhāvya tadupari candrārkka-saṁpuṭamadhyeṣu | ga ca va gha pa śa la ḍa iti bījāṣṭakaṁ paśyet |


p.5


tatpariṇatāni gauryādīnāṁ cihnāni | karti, kṛpīṭa, kūrma, sarpa, siṁha, bhikṣu, cakra, vajrāṇi cintayet | tadupari punastānyeva bījāni | sarvamekatra pariṇāmya gauryādayo niṣpannā bhāvayet |

tatra pūrvādvāre gaurīṁ gakārodbhavāṁ kṛṣṇāṁ dakṣiṇahaste karti vāme lohitakarām, brahmākrāntāṁ rūpaskandhasvabhāvāṁ paśyet | dakṣiṇadvāre caurīṁ cakārasaṁbhavāṁ mañjiṣṭhavarṇāṁ dakṣiṇakare kṛpīṭaṁ vāme śūkaradharām, indrārūḍhāṁ vedanāskandhasvarūpāṁ paśyet | paścimadvāre vakārajā vetālīṁ taptahemābhāṁ dakṣiṇabhuje kūrmaṁ vāme padmabhājanam upendrākrāntāṁ saṁjñāskandhanirmitāṁ cintayet | uttaradvāre ghakārajanitāṁ ghasmarīṁ śyāmavarṇāṁ, dakṣiṇahaste sarpadharāṁ vāme kapālam rūdrārūḍhāṁ saṁskāraskandhasvabhāvāṁ paśyet | īśāṇakoṇe pukkasīṁ pukāra janitāṁ


p.6


nīlavarṇāṁ dakṣibhuje siṁhaṁ vāme paraśudharāṁ, vaivasvatākrāntāṁ pṛthivī-dhātusvarūpāṁ vicintayet | agnikoṇe śaṁkārajanitāṁ śavarīṁ śuklāṁ, dakṣiṇabhuje bhikṣuṁ śṛgālaṁ vā avasavyena khiṅkhirikām, vittanāyakārūḍhām abdhātusvabhāvāṁ paśyet | nairṛtyakoṇe laṁkārajāṁ caṇḍālīṁ nabhopamāṁ dakṣiṇe cakradharāṁ vāme lāṅgalahastāṁ rākṣasākrāntāṁ tejodhātusvabhāvāṁ paśyet | vāyavyakoṇe ḍaṁkārajāṁ ḍombinīṁ karburavarṇāṁ, dakṣiṇakare vajraṁ vāme tarjanīṁ vemacitri-samāūḍhāṁ vāyudhātusvarūpāṁ dhyāyāt | etāḥ sarvāstrinetrā daṁṣṭrākarālavadanā urddhapiṅgalakeśā nagnāḥ pañcamudropetā arddhaparyaṅka-nāṭyasthitā bodhicittotsargasaṁbhūtā bhāvanīyāḥ |


p.7


ityanantaraṁ bhagavān atyantanirbharaparamamahā sukhaikarasena svavidyayā saha drutāpanno bījasvasvarūpeṇāvasthito'bhūt | tataḥ pukkasyā-dayaścatasro devyaḥ anāthā vayamiti matvā mahaddaurmanasyaṁ prāptāḥ | 

atīvotkaṇṭhitāścittaprabodhakārikābhirvajragītikābhirbhagavantamutthāpayanti |

uṭṭha bharāḍo karuṇamaṇḍa pukkasī mahuṁ paritāhiṁ |

mahāsua joe kāmamahuṁ chaḍuhiṁ suṇṇasamāhi ||

tohyā vihuṇṇe marami hahuṁ uṭṭhehiṁ tuhaṁ hevajja |

chaḍḍahi sunnasabhāvaḍā śavaria sihyāu kajja ||

loa nimintaa suraapahu suṇṇe acchasi kīsa |

hauṁ caṇḍāli viṇṇanami taiviṇṇa ḍahami na dīsa ||

indī ālī uṭṭha tuhuṁ hauṁ jānāmi tuha citta |

ambhe dombī cheamaṇḍa mā kara karuṇa vicchitta ||

iti tattvagītikābhiḥ pracodito bhagavān svapnabodhivattadamṛta-dravendurūpam, tadupari bījadvayodbhūtacihnadvayopari hū oṁ bījadvayaṁ, tataḥ sūryamaṇḍalametatsarvamekatra pariṇamya, ravimaṇḍalamadhye hūkāro-dbhūta-akārasaṁbhavaḥ nairātmāsamāpannaṁ bhagavantaṁ śrīhekāravajramātmānaṁ nirmayet |


p.8


kṛṣṇavarṇaṁ mahāraudraṁ trinetram ūrddhajvalitapiṅgalakeśaṁ mūrghni viśvavajrāṁṅkitaṁ talāṭopari pañcamuṇḍamālāvibhūṣitaṁ sadbhrūbhaṅga-bhṛkuṭīkarālam | prathamamukhaṁ kṛṣṇaṁ, dakṣiṇaṁ śuklam, vāmaṁ raktam, punarvāmamukhadvayaṁ kṛṣṇaṁ, tathā dakṣiṇa mukhadvayaṁ kṛṣṇam ūrddhamukhaṁ dhūmravarṇam | vikṛtaṁ sarvāṇyeva mukhāni draṁṣṭrākarālāni, trinetrāṇi, dakṣiṇāṣṭabhuja-sthiteṣvaṣṭasu padmabhāṇḍeṣu yathākramam-hasti-aśva-khara-gāvoṣṭra-manuṣya-śvāna(śarabha)-mahiṣāḥ | tathā vāmāṣṭakapāleṣu pṛthivī-varuṇa-vāyu-teja-candra-āditya-yama-dhanadāśceti | ṣaṇmudropetaṁ sārdamuṇḍamālālaṅkṛtaṁ śarīram | nagnamālīḍhapadasthitam | skandha, kleśa, mṛtyu, devaputracaturmāraṁ samākrāntaṁ sūryamaṇḍale tāṇḍavānvitapadasthitaṁ dhyāyāt | nairātmāṁ kṛṣṇāṁ dvibhujāṁ kartikapālasahitāṁ dakṣiṇetarabhujābhyāṁ bhagavantaṁ samāliṅgataṁ nagnāṁ pañcamudropetāṁ trinetrām ūrddhapiṅgalakeśāṁ muṇḍamālāṁ śirasi vibhūṣitāṁ śuṣkanaraśiromālā -


p.9


laṅkṛtagātrāṁ pratyālīḍhena paramamahārāgaṁ bhagavatsamāpannāṁ bhagavatīṁ bhāvayet |

evaṁ yathādṛṣṭamaṇḍalacakrāntargataṁ vidyāgaṇapariveṣṭitaṁ svaraśmisamūha-vyāptanabhasthalaṁ samyagvibhāvya svahṛdayasthasva bījādraśmīnniścāryaca raśmayaḥ samastatraidhātukamabhivyāpya tatraivākṣaraṁ praveśayet | punargaganakuhare sphārayitvā jñānacakramākṛṣyāgrataḥ | sphīṭīkṛtya saṁpūjya cānīya svasamayacakre praveśayet | praveśaikīkṛtya devatāhaṅkāramudvahan svakāyanirgataraśmisamūhāttathāgata bodhisattvavidyādevatīkrodhādhipatīn pañcāmṛtaparipūrṇa kalaśairabhiṣicyamānaṁ vividhapūjāviśeṣaiḥ saṁpūjyamānañcātmānaṁ bhāvayet |

evaṁ yathākramaṁ, vicitra-vipāka-vimarda-vilakṣaṇaṁ catuḥkṣaṇamavyāpya ānanda-paramānanda-viramānanda-sahajānanda-caturānandān 


p.10


vilakṣya hasitekṣaṇāliṅganadvandvacaturviśuddhyā ācāryaguhyaprajñā-paramamahāsukhaparyantaṁ caturo'bhiṣekān gṛhṇīyāt | abhiṣiktaṁ tu svakuleśāṅkitaśirāḥ tathā citteśā śāśvataratnasaṁbhavāmitābhairgauryādyā-mudryāt dveṣa-moha-piśuna-rāgaiḥ | pukkasyādyāḥ śirasi aṅkayet |

ayaṁ ca bhagavān sacakraḥ pañcajñānātmakaḥ | tatrālipariṇata ādarśasvabhāvaścandraḥ | kālipariṇataḥ samatāsvabhāvaḥ sūryaḥ | tayormadhyagataṁ cihnabījaṁ pratyavekṣaṇā saccaikatra pariṇāmaḥ kṛtyānuṣṭhānam | bimbaniṣpattiḥ suviśuddhadharmadhātujñānamiti | evaṁ samastatraidhātuka - maṇḍalacakrākāramadhimuñcan | etacca prajñopāyaikarasamahāsukhasaṁbhava-bodhicittavinirgatamiti dṛṣṭvā gauryādevyaḥ svakīyeṣu aṣṭasu mukheṣu krameṇa praviṣṭāścintanīyāḥ | evaṁ prajñopāyātmaka sakalatraidhātukaikamūrtimabhisamīkṣya yathāsthānaṁ cakracatuṣṭayena mudrayet | śirasi mahāsukhacakraṁ dvātriṁśaddalapadmaṁ tataḥ kiñjalkaṁ śuklahaṁkāraṁ dedīpyamānaṁ paśyet | kaṇṭhe saṁbhogacakre ṣoḍaśadalapadmaṁ tanmadhye oṁkāraṁ raktam |


p.11


hṛdaye dharmacakre aṣṭadalapadmaṁ tanmadhye hūkāraṁ nīlam | nābhau nirmāṇacakraṁ catuḥṣaṣṭidalapadmaṁ tadgarbhe akāraṁ pañcaraśmikaṁ bhāvayet | etāni cakrāṇi samyagvibhāvya tadraśmisamūhaṁ gaganopari sphārya ca tatraivāntalīṁnāni kārayet | tataḥ svaśarīrasthitaṣaṇmudrārūpaistathāgatairātmānaṁ kavacayet |

akṣobhyaścakrirūpeṇa amitābhaḥ kuṇḍalātmakaḥ |

ratneśaḥ kaṇṭhamālāyāṁ haste vairocanaḥ sthitaḥ ||

mekhalāyāṁ sthito'moghaḥ sarvāṅge vajradhṛgvaset |

cakṣuṣormohavajrī syāt śrotrayordveṣavajrikā ||

ghrāṇe mātsaryavajrī khyātā vaktre ca rāgavajrikā |

sparśe īrṣyāvajrī ca mano nairātmā yoginī ||

kāyabodhiṁ tathā citte hṛccandrabījamadhiṣṭhayet |

oṁ āḥ hū iti mantraḥ |

khecarī bhūcarī caiva tathā pātālavāsinī ||


p.12


evaṁ samayī bhūtvā mantraṁ japedanena vidhinā | yānyeva mantrākṣarāṇāṁ(ṇi) niścāryantetāni devatīmukhādvinirgatāni saraśmīni svamukhaṁ praveśya vajramārgeṇa niścārya ca devatī padmapraviṣṭāni | punardevatīmukhāt svamukham | anena krameṇādhiṣṭhānamantramāvartayet | karmabhede tu varṇabhedaḥ kāryaḥ |

evaṁ akhedaparyantaṁ mantraṁ parijapya tataḥ svahṛdaye ravicandrāntargataṁ hūkāraṁ nīlaṁ sphuratsaṁhāravigrahaṁ dhyāyāt | nairātmyāhṛdi candre aṁkāraṁ paśyet | tenaiva aṁkāracandramaṇḍalena saha drutāpannāṁ bhagavatīṁ bhagavaddhṛdaye praviṣṭāṁ vicintayet | tato bhagavānapi svahṛdayasthacandrasūryāntargataṁ hūkāranirgataṁ raśmisamūhādālikāliniḥ - śvāsā'ṣṭāśataṁ saṁsphārya saṁhārya ca tatraiva svayaṁ praviśyaikībhūtvā 


p.13


ca śaśiravisaṁpuṭamadhye bīje vyavasthitaḥ | atra prastāve idaṁ smarttavyam -

āi na anta na mahyu tahiṁ natra na bhava natra nirvāṇa |

ehu so paramamahāsuha nau para nau appṇa ||

tena bījākṣaraṁ candrasūryaṁ ca miśrībhūyā mṛtasvabhāvaṁ raśmipūjākāram | krameṇa dīpaśikhā iva yāvadanupalabdhikaṁ kuryāt evaṁ catuḥsandhyā krameṇa stutipūjāvalyupahārapūrvakaṁ bhāvayet |

oṁ inda jama jakkha bhūta vahni vāyu rakkha |

canda sujja māda bappa talapātāle aṭṭhasappa svāhā ||


p.14


idaṁ baliṁ bhuñja jighra phulla-dhūpa-māṁsa-viṅgha |

ambha kajja savva sādha khanti kuṇi pheḍa gāda ||

oṁ akāro mukhaṁ sarvadharmāṇāmādyanutpannatvāt oṁ āḥ hū phaṭ svāhā | sārvabhautikabalimantraḥ 

oṁ aṣṭānanāya piṅgordhva keśāvartmane, caturviṁśatinetrāya ṣoḍaśabhujāya kṛṣṇajīmūtavapuṣe kapālamālānekadhāriṇe, atyanta krūracittāya, ardhendudaṁṣṭriṇe |

oṁ māraya 2 kāraya 2 garjaya 2 tarjaya 2 śoṣaya 2 saptasāgarān bandha 2 nāgāṣṭakān gṛhṇa 2 śatrūn ha hā hi hī hu hū he hai ho hau haṁ haḥ phaṭ svāhā | bhagavato mūlamantraḥ |

oṁ deva picuvajra hū 3 phaṭ svāhā | hṛdayamantraḥ |

oṁ vajra karttari hevajrāya hū 3 phaṭ svāhā | upahṛdayaḥ |


p.15


oṁ a ka ca ṭa ta pa ya śa svāhā | purakṣobhamantraḥ |

ādya pūjāvalyupahārakāle idamaparaṁ paramasamayagīta muccārayet -

kollaire ṭṭhia bolā mummuṇire kakkolā |

ghaṇa kiviḍa ho vājjai karuṇe kiai na rolā ||

tahi baru khājjai gāḍhe maanā pijjai |

hale kāliñjara paṇiai dunduru tahi vajji ai |

causama kacchuri sihlā kappura lāi ai |

māla indhana śāliñja tahi bharu khāiai ||


p.16


preṅkhaṇa kheṭa karante śuddhāśuddha na muṇiai |

niraṁsua aṅga caḍābī tahiṁ ja sarāba paṇiai |

malayaje kunduru bāṭai ḍiṇḍima tahiṇṇa bajjiai ||

evaṁ sandhyādhiṣṭhānagaṇapūjākāle vajraghaṇṭādhareṇa mantriṇā iyaṁ gītikā kālikayā gātavyā | sarvasiddhisānnidhyakaraṇāyeti |

evamapi yathānirdiṣṭakrameṇa maṇḍalacakrāntargataṁ bhagavantaṁ dvibhujamekamukhaṁ dakṣiṇakare vajraṁ vāme kapālaṁ khaṭvāṅgaṁ ca ālīḍhapadaṁ nagnaṁ śavākrāntaṁ bhāvayet |

tathā caturbhujaṁ dakṣiṇahaste vajraṁ vāme kapālam | śeṣadvibhujābhyāṁ svābhavidyāliṅgitam |

tathaiva ṣaḍbhujaṁ trimukhaṁ vāme raktaṁ dakṣiṇe śuklaṁ vāme haste triśūlaṁ ghaṇṭā dakṣiṇe vajraṁ karttikā ca śeṣadvibhujābhyāṁ svābhavidyāliṅgitam |


p.17


sā ca bhagavatī kartrikapālasahitabhujābhyāṁ bhagavatsa māliṅgitā | amī dvibhujacaturbhujaṣaḍbhujāḥ | nīlavarṇāstrinetrā ūrddhapiṅgalakeśāḥ, ṣaṇmudropetā ālīḍhapadā nagnāḥ śavākrāntāścintanīyāḥ | kiṁ tu aṣṭamukhābhāvāddevatīcakraṁ svakāye praveśayet |

oṁ trailokyākṣepa hū 3 phaṭ svāhā | dvibhujasya jāpamantraḥ |

oṁ jvala 2 jvalabhyo hū 3 phaṭ svāhā caturbhujasya jāpamantraḥ |

oṁ kiṭi 2 vajra hū 3 phaṭ svāhā | ṣaḍbhujasya jāpamantraḥ |

śeṣaṁ pūrvavidhimiva kartavyam | anyadevaṁ kartavyam |

kṛpayā locane raktaḥ kṛṣṇāṅgo maitricittataḥ |

saṁgrahavastucatuṣkeṇa catvāraścaraṇāḥ smṛtāḥ ||


p.18


aṣṭāsyāni vimokṣāścāṣṭau bhujāḥ ṣoḍaśa śūnyatāḥ |

gātrābhiḥ pañcamudrā syuḥ kruddho duṣṭavinirṇayāt ||

samāṁsena pukkasī khyātā raktena śavarī kalpitā |

caṇḍālī śukrarūpeṇa ḍombinī majjamedayoḥ ||

carma bodhyaṅgasaptaṁ tu asthi satyacatuṣṭayam |

ityadhimucya mantriṇā devatāyogena vihartavyaṁ praṇidhānaṁ ca kartavyam |

kulajanmā anunmādī samayī hevajradeśakaḥ |

kṛpāvān gurubhaktaśca bhaveyaṁ janmajanmani ||

vajraghaṇṭāraṇatpāṇirgambhīradharmapāṭhakaḥ |

yoṣicchukasamāhārī bhaveyaṁ janmajanmani || iti ||

śraddhāvegena mayā likhitamidaṁ mandabuddhinā |

yatkiñcicchodhyaṁ tattvajñaiḥ kṣantavyaṁ mama sādhubhiḥ ||


p.19


sattvakṛpayā gurucaraṇāmbujabhaktaḥ śaśāṅkakulatilakanandanastena

labdhanimittena mayā pāsācabhimāna śatrūṇānajitaḥ | ()

sādhanopāyikāṁ kṛtvā śrīhevajrasya durlabhām

yanmayoparjitaṁ puṇyaṁ tena loko'stu vajradhṛk || iti ||


śrīhevajrasādhanopāyikā samāptā | 

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project