Digital Sanskrit Buddhist Canon

Dveśavajrasādhana

Technical Details
  • Text Version:
    Roman
  • Input Personnel:
    Anjana Shakya
  • Input Date:
    2023
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

p.1 


upodghātaḥ 

namaḥ śrīhevajrāya ||


śrīmaddherukaṁ nāthaṁ sukhapahalasaṁkulaṁ niḥsva bhāvasvabhāvaṁ śāntaṁ khasamaṁ paraṁ sarvagaṁ śūnyābhinnaṁ nairātmāgarbhasthitam |

nūrtaṁ caturānandaṁ nirvāṇagatiṁgataṁ virahitakaluṣaṁ śuddhaṁ dveṣamuṣitaṁ vande ḍākinīnāthaṁ kapālākulaṁ prabhum ||

namāmi herukaṁ nāthaṁ nairātmāsahavigraham |

tatsādhanam ahaṁ vakṣye mūlatantrānusārataḥ ||   

atha śrīmaddhevajraḍākinījālamahā tantrarāje yad uktam āste tasmād uddhṛtyāryasaroruhapādair astavyastenāmnāyogadeśarakṣaṇārthaṁ saṇgopyoktam abhisamayaṁ mithyāgarvitasattvān dṛṣṭvā ḍākinījālabhayāc ca | kiñcidūṣmaprāptikāle ced abhisamayaspaṣṭīkaraṇahetor mayā saroruhapādanaptṛsutaputreṇa bhadranāmnā prasiddhena kodālyādhye ṣitena vajraḍākinyādeśena tathā ca mūlatantre yad uktam āste tad dṛṣṭvā śrutvā sākṣātkṛtvā dveṣavajrasādhanaṁ vacmi | ye kecid arthinaḥ śrīmaddhevajraḍākinījālamahātantrarājena taddhetoḥ ||


p.2


sādhanam

atha prathamaṁ tāvat mantrī yathāgurvārādhanādiparipāṭyārādhya guroḥ samyag āmnāyopadeśān gṛhītvā tāvac cared guptena yāvat kiñcidlābhaprāptir na bhavet | prāpte sati yathoktāṁ prajñām utpādyātmasāmarthyena no vā nimittena labdhvā | śmaśānādau vanāraṇye vā gacced yogī yāvat mahāmudrālābhaḥ syāt ||

tareyaṁ bhāvanā guptayogena | sukhāsana upaviśya mantrī repheṇa sūryaṁ svahṛdaye vibhāvya | tadupari nīlavarṇahūṁkāraṁ pañcaraśmikaṁ dṛṣṭvā | tān raśmīn ākāśe saṁsphāryānantalokadhātūn avabhāsya - śīheruko 'yaṁ iti uccāraṇāt - sveṣṭadevatācakraṁ gurubuddhabodhisattvādīṁś cānīyāgre vicintyārghapādyādikaṁ dattvā | puṣpadhūpādibhir abhyarcya | tadanu sveṣṭadevatāṁ purataḥ  -

gaurī mṛgalāñcanaṁ dhrti caurī mārtaṁḍabhājanam |

vetālī vārihastā ca bhaiṣajyaṁ dharti ghasmarī ||

pukkasī balahastā ca śabarī rasadharī bhavet |

caṇḍālī ḍamarukaṁ vādayet ḍomby āliṇganaṁ pradarśayet ||

etābhis tāvat saṁpūjya | bhagavantaṁ sphuratsaṁhāravigrahaṁ dhyātvā | tasyāgrataḥ saptavidhānuttarapūjāṁ kuryāt ||


p.3


yad anādisaṁsāre janmāvartaviḍambanair yatra yatropapadya kṛtaṁ mayā pāpakaṁ karma tat sarvam pratideśayāmi bhagavadagrataḥ punarakaraṇāya | tad anyasya saṁsārajanmajanmopapadya kṛtakāritānumoditam | puṇyaṁ sattvānām anumodayāmi | ātmano 'pi tat sarvaṁ pariṇāmayāmi anuttarāyāṁ samyaksaṁbodhau sattvānāṁ bodhicittotpattyartham || sarvagam mahājñānaṁ hekāravajraṁ buddhaṁ | tena yad uktaṁ tantramantrādi dharmaṁ | taccakrasthitadevatīgaṇaṁ saṇgham śaraṇaṁ gatvā | bhagavan samanvāhāryatām akṣayaphalaṁ prāpnuyām iti kṛtvā bodhicittam utpādayet || paścāt sarvasattvārthakaraṇahetoḥ sarvākāravaropetaśūnyatāyāṁ cittaṁ nirūpyānena mārgāśrayaṇam | punas tebhya ātmānam ātmanā dānaṁ dattvā | paścāt sādhana caraṇam ārabhet ||

tadanu prathamaṁ bhāvayena maitrīm ekaputraprematāṁ sarvasattveṣu || dvitīye mahārṇavadurgatau karuṇā || tṛtīye mahac cittam utpādya sarve saṁbodhau mayā pratiṣṭhāpayitavyāḥ herukarūpeṇātmānaṁ siddhaṁ buddhvā hasatīti muditā || caturthe yaśo 'yaśolābhālābhasu khaduḥkhastutinindāgrahaṁ nāstīti upekṣā ||

evaṁ caturbrahmavihārabhāvanāparyante mṛtakākrāntam ātmānaṁ vibhāvya | jñānālokavajrasamādhiyogena prākṛtaśarīrābhāvaṁ 


p.4


kṛtvā | tadanu jhaṭiti vaṁkāreṇa śaraccandrakarākāraṁ bhujadvayasuśobhanaṁ dharmamudrayā kārayugmam āpannaṁ vajraparyaṇkopaviṣṭaṁ śavopari candrasthaṁ bhāsitānantalokadhātukaṁ dvātriṁśallakṣaṇadharaṁ vyañjanāśītirājitaṁ sahajanāthaṁ prabhum atiśāntaṁ paśyet || 

tathā ca -

akṣarodbhavapiṇḍasya hūṁ-phaṭ-kārau na ceṣyate |

iti vacanāt | tataḥ -

svahṛdi bhāvayed rephaṁ tadbhavaṁ sūryamaṇḍalam |

taraiva hūṁkṛtiñ caiva prajñopāyasvarūpakam ||

kṛṣṇavarṇaṁ mahāghoraṁ hūṁkārād vajram udbhavet |

vajravaraṭake madhyasthaṁ hūṁtattvaṁ bhāvayet punaḥ ||

etat sarvaṁ pariṇamya yathopadeśāt | candrabimbaṁ vibhāvya | tatas tasmān niḥsṛtyordhve vajriṇaṁ mahābhīmam ākāśe dṛṣṭvā vakṣyamāṇopadeśataḥ | ātmānaṁ praveśya | sveṣṭadevatātmako bhavet ||

tathā coktaṁ bhagavatā mūlatantre -

hūṁkārapariṇataṁ dṛṣṭvā dveṣātmānaṁ vibhāvayet |

iti vacanāt | tasmāt sveṣṭadevatāpadaṁ niṣpādya sphārayet krodhān sarvān jvālāmālākulākulān yathāsthāneṣu tān dṛṣṭvā vikalpayet || yamāntakaṁ mahākṛṣṇaṁ vajramudgaradharaṁ savye pūrve cintayet ||


p.5


prajñāntakaṁ mahāśuklaṁ dakṣiṇe sitadaṇḍadharaṁ yāmyāṁ nyaset || padmāntakaṁ mahāraktaṁ vajrābjadharaṁ pradhāne paścime vibhāvayet || vighnāntakaṁ mahānīlaṁ karālavajradharaṁ savye cintayed uttaradiśi || acalarājaṁ mahākṛṣṇaṁ khaḍgadharaṁ dakṣiṇe aiśānyāṁ cintayet || ṭākkirājaṁ mahākṛṣṇaṁ pradhāna aṇkuśadharam āgneyāṁ vicintayet || nīladaṇḍaṁ mahākṛṣṇaṁ nīladaṇḍadharaṁ savye nairṛtyāṁ paśyet || mahābalaṁ mahākṛṣṇaṁ triśūlahastaṁ pradhāne vāyavyāṁ nyaset || ūrdhva uṣṇīṣacakravartinaṁ pītavarṇaṁ dakṣiṇe cakradharaṁ paśyet || adhare sumbharājaṁ dhūmravarṇaṁ bhayānakaṁ dakṣiṇe muṣaladharaṁ cintayet || ete krodhās trinetrā ūrdhvapiṇgalakeśā nānānāgopaśobhitā dvibhujaikamukhaḥ kharvalambodarā vāme trajanyāsaktavajrapāśadharā dhyātavyāḥ || kiṁ tu tanmadhye ṭakkyacalau lalitau vikṛtānanau | punaḥ sarve viśvābjasūrye pratyālāḍhapadena saṁcintyāḥ ||

oṁ sumbha nisumbha hūṁ 2 phaṭ || oṁ gṛhṇa 2 hūṁ 2 phaṭ || oṁ gṛhnāpaya 2 hūṁ 2 phaṭ || oṁ ānaya ho bhagavan vidyārāja hūṁ 2 phaṭ ||

ityādinājñāpya tān vajriṇā | ājñām ādāya | gatvā | tatra vināyakān gṛhītvā | yathāsthāneṣu sthitā iti vicintya | kīlam adhaḥ śūlāgram ūrdhve | amṛtarājākāraṁ jvālāmālākulaprabhaṁ saṁsthāpya | ājñāpya mantriṇā | krodhān ājñām ādāya | kīlayed vighnasaṁghātaṁ mantreṇānena dhīmān ||


p.6


oṁ gha gha ghātaya 2 sarvaduṣṭān phaṭ kīlaya 2 sarvapāpān phaṭ hūṁ 3 vajrakīla vajradharo ājñāpayati sarvaduṣṭavighnānāṁ kāyavākcittavajraṁ kīlaya hūṁ phaṭ |

kīlayitvā vighnān sarvān krodharājacihnena vajramudgaraṁ vicintya | oṁ vajramudgara vajrakīla ākotaya 2 hūṁ phaṭ | ity anenākoṭya nirvighnībhūya pāścāt -

repheṇa sūryaṁ purato vibhāvya

tasmin ravau hūṁbhavaviśvavajram |

tenaiva vajreṇa vibhāvayec ca 

prākārakaṁ pañjarabandhanañ ca ||

anena rakṣācakrānantare vakṣyamāṇopadeśena mahārakṣāṁ vibhāvayet | tanmadhye vyāpakāṁ dharmodayaṁ dhyātvā | tanmadhye yaṁkārādipariṇataṁ caturmahābhūtamaṇḍalam aṣṭaśmaśānamaṇḍitaṁ kūṭā gāraṁ ca bhāvayet ||


p.7


ata āha -

pūrve tiṣṭhati caṇḍograṁ taruśirīṣaśobhitam |

gajānanaṁ yakṣaṁ khyātaṁ śakraṁ tatra niyojayet ||

nāgaṁ ca vāsukīyuktaṁ meghaṁ garjitabhūṣitam |

merupavatarājaṁ ca caityaṁ rājati śāśvatam ||

dakṣiṇe punaḥ karaṇkaṁ cūtapādapamaṇḍitam |

mahiṣāsyaṁ yakṣaṁ khyātaṁ yamaṁ dikpatisaṁsthitam ||

padmaṁ nāma nāgaṁ tatra meghāvartakamaṇḍitam|

malayaparvatarājaṁ ca piśunacaityaṁ yojayet ||

pṛṣṭhe jvālākulaṁ nāma pādapāśokamaṇḍitam |

makarāsyaṁ yakṣaṁ tatra varuṇena kṛtojjvalam ||

ahiṁ karkoṭakaṁ tatra ghorameghaṁ vicintayet |

parvataṁ tu kailāsaṁ ca saṁjñācaityaṁ niyojayet ||

gahvaraṁ cottare deśe aśvatthavṛkṣabhūṣitaṁ |

narānano yakṣas tatra kuberaṁ ca vicintayet ||

nāgaṁ ca takṣakaṁ khyātaṁ meghaṁ ca ghūrṇitānvitam |

giriṁ mandarasaṁvṛttaṁ cittacaityaṁ niyojayet ||

lakṣmīvanam tu aiśānyāṁ vaṭapādapamaṇḍitam |

gomukho yakṣas tatrastho maheśvaraṁ vicintayet ||


p.8


śaṇkhapālam nāgaṁ khyātaṁ caṇḍameghena śobhitam |

mahendragirim atrāpi caityam advayam eva ca ||

aṭṭaṭṭahāsam āgneyyāṁ tarur bhāti karañjakam |

ajānano yakṣaḥ khyāto  hutāśanena maṇḍitam ||

nāgaṁ punar mahāpadmaṁ ghanameghena bhūṣitam |

gandhamādanam atrasthaṁ kāyacaityaṁ vicintayet ||

ghorāndhakāraṁ nairṛtyāṁ latā parkaṭimaṇḍitam |

mṛtakāsyaṁ yakṣaṁ proktaṁ rākṣasendreṇa rājitam ||

nāgaṁ punar anantaṁ ca meghapūraṇamaṇḍitam |

hemaparvatarājaṁ ca ratnacaityaṁ niyojayet ||

kilikilāravaṁ vāyavyāṁ vṛkṣapārthivānvitam |

kuraṇgāsyo yakṣaḥ khyāto marutā kṛtam ujjvalam ||

nāgaṁ ca kulikaṁ proktaṁ varṣaṁegheṇa pūritam |

śrīdharaṁ girirājaṁ ca dharmacaityaṁ niyojayet ||

etāni śmaśānāni mahārakṣācakramadhye vṛyadināmepacanvitāni ghoragahvarāṇi bhayānakāni vetālabhūtasaṁghair yakṣakumbhāṇḍarākṣasaiḥ sarpavyāghrāsthikapālamālākulaiḥ paripūritāni śṛgālāravoc -


p.9


calitāni vicintya | tanmadhye "caturasraṁ caturdvāraṁ catustoraṇa maṇḍitam" aṣṭastambhopaśobhitaṁ caturvedikāsamanvitaṁ hārārdhahāropaśobhitaṁ pakṣinīkramaśīrṣānvitaṁ kūṭāgāraṁ bhāvayet || prabhāsvaraṁ cintayitvā | tattvataḥ -

bhāvyante hi jagat sarvaṁ manasā yasmān na bhāvyate |

sarvadharmaparijñānād bhāvanā naiva bhāvanā ||

etena sarvatraidhātukam api nirābhāsaṁ dṛṣṭvā mahāmantrarājaṁ paṭhet - oṁ śūnyatājñānavajrasvabhāvātmako 'ham ||

tadanu hekāravajrālambanaṁ prati pañcākārābhisaṁbodhikramaṁ cintayed ākāśataḥ || tatrākārādya kṣarapariṇatādarśajñānacandraḥ | kālipariṇataḥ samatājñānasūryaḥ | anayor madhye gataṁ hevajracihnaṁ pratyavekṣaṇam ucyate | sarvair ekam anuṣṭhānaṁ bimbaniṣpattiḥ śuddhadharmatā || ebhir ekībhūya niṣpannaṁ sveṣṭadevaṁ ṣoḍaśabhujaṁ ṣaḍbhujaṁ caturbhujaṁ dvibhujaṁ vā | ardhaparyaṇkanāṭyāvasthitaṁ ṣaṇmudropetam ūrdhvapiṇgalakeśaṁ muṇḍamālāvirājitaṁ kṛṣṇavarṇaṁ mahāghoraṁ trailokyaikamūrtidharaṁ nairātmyāyogasamāpannaṁ mahāsukharatiyuktaṁ paśyet ||

tato nāṇḍaleyān vikalpayet | pañcākāraprayogataḥ ||


p.10


tatra pūrve gaurīṁ dhyāyāt caurīṁ dakṣiṇato nyaset |

paścime vetālī khyātā ghasmarīm avasavyake kalpayet ||

tadanu aiśānyādikoṇeṣu yathānukrameṇa pukkasyādicaturdevīr vinyasya vakṣyamāṇakraṁeṇa cintayed aṣṭamāt || bhūcarī khecarī nairātmā ca kāya vākcittapadmeṣu yathākrameṇātra svakāyamadhye draṣṭavyā mūlatantrānusārataḥ || idaṁ maṇḍalacakraṁ punaḥ sādhyasya rūpam uktam eva | sveṣṭadevaṁ dveṣākṛtiṁ niṣpādya ḍākinīcakraṁ vicintya gandharvasattvaṁ praveśya vajrī sukhānurāgeṇa svavidyayā saha drutāpanno 'bhūt ||

atha pukkasyādicaturdevatyo 'tiviṣaṇṇāś cakrapater abhāvaṁ dṛṣṭvā punaḥ svacittaṁ prabodhya vajragītaiḥ saṁcodayanti prabhum | prabhur api praṇidhānāvedhasāmarthyena svapnaprabodhitavad vajragītaṁ śrutvottiṣṭhet | pañcajñānamayabodhicittotthānakiraṇaiḥ sacarācaram ānīya tatra praveśya cakradevatāś ca gṛhītvā samarasībhūyopadeśāt sahajabimbaṁ trailokyaikamūrtiṁ mahāśāntaṁ candrakānta maṇiprabhaṁ paśyet | anuyogaṁ niṣpādyaivaṁ | tataḥ skandhadhātvāyataneṣu bījanyāsaṁ karoti vajrī | vajrādi khecarya-ntaparyantam || [āṁkāraṁ vinyased] rūpe | iṁ vedanāyāṁ smṛtam | punar īṁkāraṁ saṁjñāyām | saṁskāre uṁ nyaset | punar aṁkāraṁ 


p.11


vijñāne | pañcaskandhasvabhāvataḥ || uṁkāraṁ māṁse [nyaset | rakte ] ṛṁkāraṁ punar bhavet | ṝṁkāraṁ bodhicitte | majjamedayor ḻṁ punaḥ ||   ḻṁkāraṁ rūpabhāge ca śabde [eṁkāram cintayet] | aiṁkāraṁ gandhaviṣaye | rase tu oṁkāraṁ punaḥ | sparśe auṁkāraṁ vicintya | aṁkāraṁ dharmadhātutaḥ || anenātiyogaṁ niṣpādya mahāyogaṁ samārabhet ||

nābhau hṛdi kaṇṭhe lalāṭe padmacatuṣṭayaṁ [dhyātva | aṁ hūṁ oṁ haṁ] tatra vinyasya | kāyāditraya dhiṣṭhānaṁ cintayet | akṣararājaṁ śuklavarṇaṁ dhyātvā śirasi raśmiṁ niścārya tasmāt kāyasamūhena gaganam āpūrya saṁhārya tatraiva pūrvabīje praveśya kāyavajro bhavet |

oṁ kāyavajradharātmakāḥ sarvadharmāḥ kāyavajrātmako 'ham ||

āḥkāraṁ vākpathe dhyāyāt | raktavarṇaṁ vibhāvayet | raśmiṁ saṁsphārayitvā tasmād vāgvajrasamūhena gaganam āpūrṇaṁ dṛṣṭvā saṁhārya tatraiva prāgbīje praviṣṭaṁ vicintya vāgvajradharo bhavet |

oṁ vāgvajradharātmakāḥ sarvadharmāvāgvajrasvabhāvātmako 'ham ||

trailokyabījaṁ dhyāyāt | cittapathe kṛṣṇavarṇaṁ vibhāvayet | raśmiṁ saṁsphārya bījāt tasmāc cittavajrasamūhena gaganam āpūrṇaṁ dṛṣṭvā tatraivāntarlīnaṁ vicintya bījarāje praveśya cittavajradharo bhavet |

oṁ cittavajradharātmakāḥ sarvadharmāś cittavajradharātmako 'ham ||


p.12


tathā ca mantrakulapaṭale oṁ āḥ hūṁ kāyavākcittādhiṣṭhānaṁ śabdenoktaṁ bhagavatā iti me vacanāt ||

kāyavākcittam adhiṣṭhāya dveṣavajrapadaṁ dhyāyāt | anena mahāyogaṁ niṣpādya pūrvoktakrameṇa dhyātvā dveṣātmako bhavet | kṛṣṇavarṇaṁ mahāghoraṁ māracatuṣṭayākrāntaṁ ṣaṇmudropetaṁ nairātmāsamopetam ātmānaṁ paśyet || evam uktaṁ kutaḥ |

sattvabimbasaṁbhūtaṁ maṇḍaleśaṁ vibhāvayet |

iti vacanāt ||

idānīṁ yathāvidhiyogena varṇacihnādikaṁ dhyātvā trisamayātmako 'haṁ iti paṭhitvā trisamayātmako bhūtvā vidyāsādhanam ārabhet || manasā yadīpsitā vidyā cittavajrasaṁbhūtā | anyāpi sarvalakṣaṇopetā ca prajñādharā acalā guṇaśekharā loke sallajjā sattvavatsalā sādhake bhaktiyuktā tasyāḥ sādhanaṁ vakṣye yathāyogaṁ prayogataḥ || oṁkāraṁ śirasi dhyātvā | hṛdi hūṁ kāraṁ vinyaset | svākāraṁ cintayen nābhau | ūruyugme ca āḥkāram | kākāraṁ pādayor vinyasya bhagavadaṇganyāsaṁ yathā kṛtaṁ tathā bhagavatyāś ca kuryāt ||

rūpe vajrā sadākhyātā gaurī vedanāyāṁ smṛtā |

saṁjñāyāṁ vāriyoginī saṁskāre vajraḍākinī ||


p.13


vijñānasaskandhe nairātmyā bījanyāsena tattvataḥ ||

caturdhātuṣu pukkasyādicaturdevībījaṁ nyaset | cakṣurādyāyataneṣu gauryādayaḥ prakīrtitāḥ || evaṁ bhagavatīskandhadhātvāyataneṣu nyāsaṁ kṛtvā padmavajrādhiṣṭhānaṁ kuryāt || āḥkāreṇa padmaṁ dhyāyād dharmoda yākāram etanmadhye hūṁkārajaṁ kamalakośakiñjal-kasuṣiraṁ vicintya | tadanu hūṁkārasaṁbhavaṁ vajraṁ vibhāvya | oṁkāreṇa tanmaṇisuṣiraṁ dhyātvā | mantreṇādhitiṣṭhet |

oṁ padma sukhādhāra mahārāgasukhaṁdada |

caturānandabhāg viśva hūṁ 3 kāryaṁ kuruṣva me ||

oṁ vajra mahādveṣa caturānandadāyaka |

khagamukhaikaraso nātha hūṁ 3 kāryaṁ kuruṣva me ||

evaṁ vidhiyogena padmavajram adhiṣṭhāyānurāgayet | bāhye 'py evaṁ kṛtvā sevayed abhilāṣataḥ | mahāratisukhasamāpattiparyantenādiyogo nāma samādhiḥ ||

tatas tena pañcaskandhāhaṁkāraṁ kṛtvā vāgvajrād anurāgayet | samāpattito mahārāgānurāgataḥ || tato mahāsukhodbhavabodhicittaṁ kamalakoṣāntargataṁ dṛṣṭvā saṁskārābhiniveśena vajrābjasaṁbhūtarasaṁ rasanendriyeṇāloḍyānīya prīṇayed ātmānam | yāvat sarvatathāgatavajrayoginīkrodhādīnām areanā bhavet ||


p.14


tadanu śeṣaṁ yat kiñcil lavaleśasthitaṁ bodhicittaṁ tasambhavaṁ sacakrabhaṭṭārakaṁ vibhāvya mātṛpuramadhye hūṁvajraṁ niścāryānīya vajraḍākamārgeṇa praveśya payaḥ pānīyaṁ yathā tathā bhagavatīṁ ca aṁkāreṇotsṛjed iti cintayet ||

tataḥ sveṣṭadevaṁ mahākṛṣṇam ūrdhvapiṇgalakeśaṁ ṣaṇmudropetaṁ śirasi pañcakapālālaṁ kṛtamālāpaṭṭabaddhordhordhvajūṭam ardhaparyaṇkatāṇḍavadharaṁ nagnaṁ navanāṭyarasair yutam ||

śṛṇgāra 1 vīra 2 bībhatsa 3 raudra 4 hāsa 5 bhayānaka 6 karuṇā 7 adbhuta 8 śāntarasa 9 ||

mūrdhni visvavajrāṇkitaṁ sabhrūbhaṇgavikṛtānanaṁ trinetraṁ mahābhīmaṁ pralayānalajvālākulaṁ prabhuṁ bhagavantaṁ caturmārākrāntaṁ naraśiromālālaṁkṛtagātraṁ dviraṣṭavarṣākṛtilalitasva-vidyāyutaṁ paśyet || yadvad bhagavantaṁ tadvad bhagavatīṁ ca bhāvayet | kiṁ ca pañcamudropetā śuṣkanaraśiromālālaṁ kṛtagātrā kartikapālakaravyagrā || śeṣaṁ bhagavadvad boddhavyam iti || hastyaśvakharagāvoṣṭramanujaśarabhotukā dakṣiṇāṣṭakapāleṣu kramaśo jñātavyāḥ | tathā vāmāṣṭakapāleṣu pṛthivīvaruṇavātāgnicandra-sūryayamakuberān dhyāyāt | prathamaṁ mukhaṁ kṛṣṇaṁ | vā - 


p.15


maṁ raktaṁ | dakṣiṇaṁ śuklam | ūrdhvāsyaṁ dhūmraṁ vikṛtaṁ | śeṣamukhacatuṣṭayaṁ bhṛṇgasannibham || ṣoḍaśabhujacatuścaraṇasya ||

prathamavāmabhuje triśūlaṁ punar vāmabhuje vajraghaṇṭādharaṁ dakṣiṇe dvibhujābhyāṁ vajrakartidharam | mukhatrayam | pradhānamukhaṁ kṛṣṇaṁ vāmaṁ raktaṁ dakṣiṇam atiśuklaṁ mṛtakākrāntaṁ śeṣadvibhujābhyām vajraśṛṇkhalāsamāpannaṁ paśyet || ṣaḍbhujasya ||

vāmena kapālaṁ dakṣiṇena vajraṁ śeṣadvibhujābhyāṁ vajravārāhīsamāpannam ekānanaṁ śavākrāntaṁ dhyāyāt | caturbhujasya ||

vāme kalālakhaṭvāṇgaṁ dakṣiṇe jvaladvajraṁ śavākrāntaṁ dhyāyāt || dvibhujasya ||

sarve pūrvoktavarṇālaṁkṛtagātrā hūṁbhavāḥ || dvibhujasya prajñā vajrā sarvatas tādṛśī nairātmyā yathā saṁjñāmātrabhinnā || viharaṇakālopadarśitaṁ khaṭvāṇgam āliṇgya | iti sarve bhaṭṭārakāḥ prajñāyuktā ardhaparyaṇkanāṭyasthāḥ ||

ata evaṁbhūtaṁ bhagavantam ātmānaṁ dṛṣṭvā sveṣṭākāreṇa tadanu manthamanthānayogād devīcakram utsarjayet | gaṁ caṁ vaṁ ghaṁ paṁ 


p.16


śaṁ caṁ ḍaṁ iti bījākṣareṇotsṛjya | pūrve gaurīṁ kṛṣṇāṁ dakṣiṇe kartidharāṁ vāme rohitakarāṁ brahmākrāntāṁ rūpaskandhasvabhāvāṁ cintayet | dakṣiṇe caurīṁ raktāṁ savye kṛpīṭam avasavye vārāhaṁ śavākrāntāṁ vedanāskandhasvabhāvāṁ bhāvayet | paścime vettālīṁ dakṣiṇe kūrmahastāṁ vāme karoṭakadharāṁ taptacāmīkaradyutivarṇāṁ saṁjñāskandhasvabhāvāṁ narasiṁhārūḍhāṁ paśyet | uttare ghasmarīṁ maraktamaṇinibhāṁ savye sarpadharām avasavye yogapātrikādhṛtiṁ rudrārūḍhāṁ saṁskāraskandhasvarūpāṁ cintayet | aiśānyāṁ pukkasīṁ nīlavarṇāṁ dakṣiṇe siṁhadharāṁ pradhāne parśukarāṁ kṛtārūḍhāṁ pṛthivīdhātusvabhāvāṁ kalpayet | āgneyyāṁ śabarīṁ śuklāṁ pradhāne bhikṣudharām uttare khikkhiridharāṁ vittanāyakārūḍhām abdhātusvarūpāṁ sṛjet | nairṛtyāṁ caṇḍālīṁ gaganābhāṁ dakṣiṇe cakradharāṁ vāme lāṇgalahastāṁ rākṣasāsīnāṁ tejodhātusvabhāvāṁ sthāpayet | vāyavyāṁ ḍombinīṁ viśvavarṇāṁ | dakṣiṇe jvaladvajro vāme tarjanikā smṛtā | vemacitrisamārūḍhāṁ vāyudhātusvabhāvāṁ cintayed yogavit || bhūcarī khecarī nairātmā ca punar bhaṭṭārakotsargānupraveśāt praviṣṭā dhyātavyāḥ pūrvoktasthāneṣu yathākrameṇa ||


p.17


etāḥ sarvās trinetrā ūrdhvapiṇgalakeśāḥ pañcamudropetā nagnā ardhaparyaṇkatāṇḍavasthā raudrā dviraṣṭavarṣākṛtayaś candrāsanāsīnā draṣṭavyāḥ ||

evaṁ niṣpādya cakraṁ tanmadhyagato vajrī svakāyavinirgataraśmi-jālākiraṇair anantalokadhātum āpūrṇaṁ dṛṣṭvā tanmadhye māyānirmāṇavad ātmānaṁ cintayitvā svahṛdbījāt kiraṇajālair anantāparyantākāśaṁ gatvā svasamayacakrasadṛśaṁ jñānacakram ānīya purato dṛṣṭvārghapādyādikaṁ dattvā yathākrameṇa svasamayacakre praveśya śrīmaddhekārākāraṁ kuryāt ||

tadanv ekīkaraṇasamaye svakāyavinirgatakiraṇān niḥsṛtya | sarvatathāgatavajrayoginībo dhisattvakrodhādīn saṁmukhaṁ dṛṣṭvā | abhiṣekaṁ prārthayet || abhiṣiñcantu māṁ sarvatathāgatā iti kṛtvā taiḥ pañcatathāgataiḥ -

yathā hi jātamātreṇa snāpitāḥ sarvatathāgatāḥ |

tathāhaṁ snāpayiṣyāmi śuddhadivyena vāriṇā ||

oṁ sarvatathāgatābhiṣekasamayaśriye hūṁ ||

anena sanāpyanti te || vajraḍākinībhir jayajayākāraṁ kurvanti | bodhisattvāḥ saṁtuṣṭā ātmānaṁ paśyanti | krodhādayo 'bhivadanty ākāśāt || nānāvādyaśabdadhvanikolāhalāny uccalanti | kuṇkumacandanasuvarṇādiratnāni varṣantīti vicintya śirasi citteśaḥ syād | bhagavatyāś ca | citteśaśāśvataratneśāmitābhair gauryādayo mudrayitvā dveṣa -


p.18


mohapiśunarāgaiḥ pukkasyādīnāṁ śirasy aṇkayet || tato hṛṣṭamānasātmikā locanādayaḥ stuvanti gītyā ||

tuhuṁ pariveṭṭia joīṇisatheṁ tuhuṁ varaladdho appaṇa cittem | tai jā sāla carācara sohia karuṇācitteṁ sata saṁbohia |

māapapañce sāhasi kajja tuṭṭa ho maṇe siriheruarajja ||

tato vidyāgaṇamadhye prajñāyuto vajrī bhojanāmṛtam utpādayati || yaṁkāreṇa maruccakraṁ dhanvākāraṁ nīlaṁ tasyopari pāvakaṁ ravibījasaṁbhūtaṁ raktaṁ trikoṇākāraṁ tadupari tryakṣaramadhye padmabhājanaṁ muṇḍatrayaṁ tadadhare dhyāyāt | bhājanaṁ punar apy āḥkārādhiṣṭhitam || buṁkārādimantraṁ dhyātvā | tatra oṁkāraṁ punar ūrdhve matvā hūṁ tasyopari cintayet || anena dhyānāgninā dravīkṛtya pañcāmṛtapañcapradīpaṁ pāradarasākāraṁ paśyet || hūṁkārakiraṇair anantāparyantabuddhabodhisattvān anurāgya | jñānāmṛtam ānīya | ekīkṛtya | hūṁbhavavajreṇāloḍya | vilīno vajro 'mṛte gataḥ | oṁkāreṇoddīpyāḥkāreṇa bodhayitvātiśītalaṁ paśyet || tadanu bhujaśruvayā trikākṣareṇākṛṣyāmṛtaṁ kuṇḍodare juhoti | tanmāṇḍaleyān tadvad dhyāyāt ||


p.19


tato 'ṣṭaśmaśānamadhye bhagavantaṁ sphuratsaṁhāravigrahaṁ dhyātvānena vineyān vinīya tatraivāntarlīnaṁ vicintya || iti maṇḍalarājāgrī nāma samādhiḥ || ||

prathamaṁ bhāvayet kṛṣṇam yathāyogaprayogataḥ |

ṣaḍaṇgaṁ bhāvayitvā tu paścād varṇaṁ visarjayet ||

ṣaḍaṇgānantare vakṣyamāṇasūkṣmayogaṁ dhyātvā visarjanam iti | prabhāsvaraṁ cintayen mantrī pañcaskandhasvarūpataḥ || saṁharen māṇḍaleyān sattvān | gṛhītvā skandhaviṣayaṁ tato gauryādayo bodhicittavinirgatā iti viditvā |

gaurī syād bhagavadrūpe caurī vedanāyāṁ gatā |

vettālī ca saṁjñāskandhe saṁskāre ghasmarī punaḥ ||

pṛthivī caṇḍalī tāsāṁ vāte ca ḍombinī sthitā ||

yathopadeśāt saṁhṛtya ḍākinīgaṇamelakaṁ paścād ātmānaṁ cintayet | prabhāsvarapadaṁ param || nairātmyāṁ vijñāne matvā bījaraśmīn sphārayet punaḥ | tenaikīkṛtya bhagavān svabījāvasthāyāṁ sthitaḥ || tadanu candrasūryabījāny ekībhūya jhaṭiti prajvalitaṁ raśmipuñjākāraṁ dhyātvā krameṇa dīpaśikhāvad abhūt | tadanu kadalīgarbhaikākāraṁ dhyāyāt tāvad yāvad anupalambho bhavet || ata eva -


p.20


āi ṇa anta ṇa majjha tahiṁ ṇaū bhava ṇaū ṇibbāna |

ehu so paramamahāsuha ṇaū para ṇaū appāṇa ||

prabhāsvaragatiṇgata utthānaṁ ca vicintayet |

jhaṭity akārayogena cakranāthaṁ vibhāvayet ||

kiṁ tu "sattvabimbasaṁbhūtaṁ kathitaṁ śākyamahāmunibhāvakena bhāvayed evaṁ yathākramopadeśataḥ || ||

idānīṁ mantrajāpabalitattvasūkṣmayogā avatāryante || bhagavatīmukhād vinirgatāni saraśmikāni svamukhe praviśyāvadhūtīpathena gatvā vajramārgeṇa bhagavatīpadme praviśya mantrākṣarāṇi punar bhagavatīmukhāt svamukham anena krameṇa khedaparyantaṁ śāntikādibhedena varṇayogāj japet | dolājāpaḥ || hṛtsūrye maṇḍalākāreṇopaviṣṭāni mantrākṣarāṇy ūrdhvaśiraskāni cintayet | piṇḍajāpaḥ || dīrghanādenoccaranti sarve mantrākṣarāṇi | iti samayajāpaḥ || jāpaṁ ca kartavyaṁ punar mahad dhṛdayopadeśataḥ -

jñānamūrtidharo vajrī acintyaṁ bhāvayet sadā ||


p.21


oṁ deva picuvajra hūṁ 3 phaṭ svāhā | ṣoḍaśabhujasya ||

oṁ trailokyākṣepa hūṁ 3 phaṭ svāhā | dvibhujasya ||

oṁ jvala2bhyo hūṁ 3 phaṭ svāhā | caturbhujasya ||

oṁ kiṭi 2 vajra hūṁ 3 phaṭ svāhā | ṣaḍbhujasya ||

sarveṣām evaṁ hṛdayam || upahṛdayaṁ punaḥ |

oṁ vajrakartarihevajrāya hūṁ 3 phaṭ svāhā ||

oṁ aṣṭānanāya piṇgalordhvakeśavartmane caturviṁśati netrāya ṣoḍaśabhujāya kṛṣṇajīmūtavapuṣe kalālamālānekadhāriṇe ādhmātakrūracittāya ardhendudaṁṣṭriṇe māraya 2 kāraya 2 garjaya 2 tarjaya 2 śoṣaya 2 saptasāgarān bandha 2 nāgāṣṭakān gṛhṇa 2 sarvaśatrūn ha hā hi hī hu hū he hai ho hau haṁ haḥ phaṭ svāhā |

bhagavato mūlamantraḥ ||

oṁ aṣṭānanāya hūṁ 2 phaṭ | oṁ piṇgordhvakeśavartmane hūṁ 2 phaṭ |

oṁ caturviṁśatinetrāya hūṁ 2 phaṭ | oṁ ṣoḍaśabhujāya hūṁ 2 phaṭ |

oṁ kṛṣṇajīmūtavapuṣe hūṁ 2 phaṭ | oṁ kapālamālānekadhāriṇe hūṁ 2 phaṭ | oṁ ādhmātakrūracittāya hūṁ 2 phaṭ | oṁ ardhendudaṁṣṭriṇe hūṁ 2 phaṭ |

bhagavato 'ṣṭapadamantraḥ ||

oṁ aṁ nairātmye hūṁ phaṭ | oṁ vajraḍākinīye aṁ hūṁ phaṭ svāhā |

hṛdayopahṛdayau ||


p.22


oṁ aṁ āṁ iṁ īṁ uṁ ūṁ ṛṁ ṝṁ ḻṁ ḻṁ eṁ aiṁ oṁ auṁ aṁ phaṭ svāhā | 

bhagavatīmūlamantraḥ ||

oṁ aṁ āṁ hūṁ 2 phaṭ | oṁ iṁ īṁ hūṁ 2 phaṭ | oṁ uṁ ūṁ hūṁ 2 phaṭ | oṁ ṛṁ ṝṁ hūṁ 2 phaṭ | oṁ lṁ ḻṁ hūṁ 2 phaṭ | oṁ eṁ aiṁ hūṁ 2 phaṭ | oṁ oṁ auṁ hūṁ 2 phaṭ | oṁ aṁ hūṁ 2 phaṭ |

bhagavatyaṣṭapadamantraḥ ||

oṁ gaṁ vajragaurīyai hūṁ 2 phaṭ ||

oṁ caṁ vajracaurīyai hūṁ 2 phaṭ ||

oṁ vaṁ vajravettālīyai hūṁ 2 phaṭ ||

oṁ ghaṁ vajraghasmarīyai hūm 2 phaṭ ||

oṁ puṁ vajrapukkasīyai hūṁ 2 phaṭ ||

oṁ śaṁ vajraśabarīyai hūṁ 2 phaṭ ||

oṁ caṁ vajracaṇḍālīyai hūṁ 2 phaṭ ||

oṁ ḍaṁ vajraḍombinīyai hūṁ 2 phaṭ ||

evaṁ yatheccayā mantraṁ japet purvoktakrameṇa || kiṁ tu tanmadhye bhagavato mūlamantraṁ japec ca stutikāle stutim || tathāgataiḥ stutiṁ kuryāt ||

tadanu jñānālokavajrasamādhikrameṇa dveṣavajrapade sthitvā yathānurūpataḥ | ājñāya krodhān | traidhātu kagatān vināyakān ānīya -

oṁ inda jama jala jakkha bhuda vahni vāu rakkha |

canda sujja mada bappa talapātāla addhasappa sāhā ||


p.23


ity anenā bhimantrya mahāmokṣapuratrayeṣu praveśya purvoktakrameṇa śūnyam utpādya tryakṣareṇa tān niṣpādya kāyavākcittākāreṇā-dhiṣṭhāyātmanaṁ tadbhujamu khākāreṇa dṛṣṭvā puṣpadhūpagandhā-dibalyupahārakāle paramasamayagītikāṁ kākalikayā gātavyāṁ sarvasiddhisāṁnidhyakareṇārthaṁ yathopadeśato vajraghaṇṭādhareṇa mantriṇā | tadanantare -

idaṁ baliṁ bhuñja jiṁgha phulladhūpa māṁsa viṁgha |

amha kajja savva sādha khanti khuṇi pheḍa gāda ||

ity anena balyupahāraṁ dadyāt | tān bhuñjayed ātmānaṁ ca prīṇayet ||

oṁ akāro mukhaṁ sarvadharmāṇām ādyanutpannatvāt | oṁ āḥ hūṁ phaṭ svāhā || anena saṁtoṣya mūlamantreṇa stutvā śatākṣaraṁ paṭhet || tadanu "oṁ vajra muḥ" vāratrayena visarjayitvā saṁdhyāgītā ca gātavyā punaḥ || etena karmarājāgrī nāma samādhiḥ || ||

tato bhāvanāśaktyā vātagṛhīto yadā tadā prathamaṁ vaktavyaṁ tasya pratīkārahetoḥ | śirasy oṁkārajenduṁ dhyātvā mahāmṛtavṛṣṭyātmānaṁ puṣṭaṁ paśyed yāvat svāsthyaṁ prāpnoti ||


p.24


atha svacihnaṁ dharme vicintya | tanmadhyapadme sacakracakravartinaṁ vibhāvya | cihnapramāṇaṁ sarṣapasthūlamātraṁ tatra nirūpya | evam atra samādhināthaṁ sacakrātmakaṁ prabhum eva matvā | sūkṣmāt sūkṣmataraṁ sadā bhavet | tatra niyojayec cittaṁ yadā tatra nityaṁ sthirībhavati niścitam | cakreśvaraṁ pharen nityaṁ syāt ḍākinijālakulākula | gaganam āpūrṇaṁ paśyed acintyatvaṁ sarvabhāvataḥ || ityanantaraṁ sannāhadvayaṁ vakṣye dharmapādaprasādataḥ |

akṣobhyaś cakrirūpeṇāmitābhaḥ kuṇḍalātmakaḥ |

ratneśaḥ kaṇṭhamālāyāṁ haste vairocanaḥ sthitaḥ |

mekhalāyāṁ sthito 'moghaḥ sarvāṇge vajradhṛkpaśyet ||

cakṣuṣor mohavajrī syāt śrotrayor dveṣavajrikā |

ghrāṇe mātsaryakī khyātā vaktre ca rāgavajrikā |

kāye īrṣyāvajrī ca mano nairātmyayoginī ||

etad arthaṁ yathopadeśato buddhvā mahāsannāhasannaddhībhūya hared yogī trailokyāgāramadhye sahajahevajrayogataḥ ||


p.25


avasānam

gopitaṁ yatnād rāhulapādasya matpādaguror gurūṇāṁ sattvā bhaviṣyanti sattvāśeṣacittatair uktam eva satyam |

spaṣṭīkṛtaṁ bhāvakasukhahetave yatnāt tan mayā kramam 

ānandantu yoginīnayādhimuktāḥ sukhena bhadranāmnā ||

iti ||

|| || dveṣavajrasādhanaṁ samāptam || kṛtir iyaṁ

siddhācāryaśrīmadbhadrapādānām iti || ||


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project