Digital Sanskrit Buddhist Canon

Śrīhevajrasādhanavajrapradīpanāmaṭippaṇīviśuddhiḥ

Technical Details
  • Text Version:
    Roman
  • Input Personnel:
    Anjana Shakya
  • Input Date:
    2023
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

p.1


śrīhevajrasādhanavajrapradīpanāmaṭippaṇīviśuddhiḥ


oṁ namaḥ śrīhevajrāya |

śrīhevajraṁ praṇamyādau nistaraṅga svarūpiṇam |

utpattikramāśritya viśuddhirvakṣyate sphuṭam ||


prathamaṁ tāvat sādhanasūtraṁ nigadyate- atha pujācakraṁ caturbrahmavihāraḥ paramaṁ sahajaṁ sveṣṭadevaḥ rakṣācakraṁ śūnyatādhimokṣaḥ śmaśānaṁ kūṭāgāraṁ hetumaṇḍalaṁ drutāpattiḥ samutthānaṁ nyāsaḥ dveṣātmā utsargo jñānacakraṁ abhiṣekoḥ mudraṇam amṛtāsvādo jagatkāryaṁ ṣaḍaṅgaḥ prabhāsvaraḥ utthānaṁ mantrajāpo balitatvaṁ sūkṣmayogo dvitīyanyāso viharaṇaṁ bhojanaṁ caraṇaṁ śayanaṁ punarutthānam | etena dvātriṁśatsādhanasūtraṁ mahāpuruṣalakṣaṇaṁ viśuddham | ādau tāvadyogī sattvārthodyata matiriti | yogaṁ kāmayituṁ śīlaṁ yasyeti yogī |


p.2


sattvaṁ manorathapūraṇaṁ kāmayatīti sattvārthodyatamatiriti | samyaggurubhaṭṭārakamārādhya yathāvidhinā śrīherukottamaṇḍalapratiṣṭha iti | tenātyantaikaniṣaṇṇo bhūtvā kāyagauravaṁ parityajyārādhyaguruṁ samyakcittena iti ārādhanaṁ samyaggurūpadeśāmnāya jñāta iti | samyaggurubhaṭṭārakamapi tasyārādhane sati | tena praveśitaḥ herukoktamaṇḍale yathāvidhinā iti | herukoktamaṇḍalapraviṣṭaḥ yathā paripāṭyābhiṣikta iti | udakādi prajñājñānābhiṣekaparyantamiti | yathāparipāṭyābhiṣikta iti | samyaganujñātamiti  siktvā yathāmnāyopadeśena tantraṁ dṛśyate  hitaśiṣyaṁ buddhvā tadanu bhājanaṁ ca tasmai prakāśayettattvaṁ paramāntaṁ viramādikam | anyapadārthaṁ svapnamāyāmarīcyādi kṛtvā deśitavyamiti | samyaganujñātaḥ tadanujñāto mantrī vakṣyamāṇakramaṁ cared guptena, yāvanmudrāprāptaḥ syāt | mudrālābha iti kiñcillābhaḥ syāt | suviśuddhāviparītatattvajñānaprāpta iti |


p.3


viparītaṁ na bhavatītyaviparītam | kintvasya prākṛtatanoraviśuddhatāṁ vihāya suviśuddhatattvajñānadvāreṇa jānāti jñānaṁ jñānena mārgaṁ prāptamāhuḥ | anena suviśuddhāviparītatattvajñānaprāpta iti | atha labdhanimittaśceti | kalpitākāro nimittaḥ suviśuddhāviparītatattvajñāna-pariprāpte stambhādaviparītajñānasya kāraṇaṁ kāryamaviparītatattvajñānam | tannimittaṁ jānātīti yathāmnāyato'nena lakṣaṇanimittam | ataeva-

dhūmena jñāyate vahniḥ salilaṁ tu balākayā |

nimittairjñāyate gotraṁ bodhisattvasya dhīmataḥ ||

cakārāt punaranena jñānasampanno yogī śrīmadhevajraṁ sādhayitukāmo mūloktavidyāpadminīprāptau satyāṁ śmaśānāraṇya gamanaṁ kuryāditi | tadanu manorame sthāne sthitvā balipūjādikaṁ kṛtvā guptayogena yathoktavidhinā pūjācakramānīya prokṣaṇapādyācamanārghanimajjanānnīrājanāṁ dadyāditi | bāhyaguhyatattvapūjāviśeṣaiḥ saṁpūjya bhāvanāmārabhet | tataḥpuṣpādibhirnānāprakārairarcanā, vīṇādibhirvādyam |


p.4


taccakrasthitadevīcakrasthite hastagatasamayasaṁketadravyabhāvanāguhyam |

nairātmyayā saha sphurat saṁhāradravyavigrahaṁ nāma tattvam | evaṁ saṁpūjayet yo'sau suhṛt sūryasthabījādvinirgataraśmijālakiraṇairānītaḥ sa cakrabhaṭṭārakaḥ sva purata iti etena suhṛtsūryastha bījādvinirgatārthaḥ sūcitaḥ | tataḥ saptavidhānuttarāṁ pūjāṁ kuryāttasyāgrataḥ | etena pūjācakramuktaṁ bhagavatā puṇyasaṁbhārārtham | puṇyasaṁbhārātjñānasaṁbhārādbodhiruttamā | iti pūjācakram ||1||

tadarthaikaputraprematālakṣaṇāṁ maitrī | sarvasattveṣūtpādya sadā tatsthān sarvān saṁsārārṇave patitān dṛṣṭvā cārake putraduḥkhe sati yathā kaṣṭaṁ tathā'śaraṇān sattvān dṛṣṭvā mahākaruṇārthamutpādya paścānmahāprāmodyaprāptaḥ yogī kathamātmānamapi siddhamiti matvāha satītiharṣayukto mantrī muditāṁ bhāvayet | saṁsārāsaktimahātmalābhasatkārādau sarvopekṣāvirahalakṣaṇāt mahopekṣāṁ bhāvayet | iti caturbrahmavihāraḥ ||2||

evaṁ bhuto mantrī paramasādhanamārabhet -

prathamaṁ bhāvayen mṛtakaṁ dharmadhātvātmakaṁ viduḥ |

yogī tasyopari sthitvā herukatvaṁ vibhāvayet ||


p.5


śrīherukavajraṁ tatra sthitvā akṣaraṣaṭkārthamāmukhaṁ kuryāt | sadupadeśataḥ śrīkāramadvayaṁ jñānamityādinā śrīheruketyakṣaracatuṣṭayārtha-jñānālokavajrasamādhiyogena mukhaparyantaṁ bhāvayediti | paramaṁ candrakāntamaṇiprabhamiti | iti paramam ||3||

anena aśucitanumapanīya sahajayogamārabhet | jhaṭiti buddhāgāramadhyevaṁkāreṇa nigaditaṁ - 'pūrvavad vaktracinhādyaiścandrakāntamaṇiprabhamātmānaṁ vajrasattvaṁ mahāśāntaṁ jaṭāmukuṭinaṁ dvibhujaikamukhaṁ trinetraṁ vajraparyaṅkinaṁ dharmamudrābhṛtakaradvayaṁ viśvapadme śavoparicandrasthaṁ bhāvayed anantalokadhātukaṁ dvātriṁśallakṣaṇadharaṁ vyañjanāśītibhūṣitaṁ sahajaherukaṁ trisattvātmakaṁ cintayediti | iti sahajam ||4||

tasmāt - ālikālisamāyogo niḥsvabhāvapadaṁ paraṁ śavasyārtho'yaṁ vajrasattvasya viṣṭaraḥ | tasyotpādahūṁphaṭkāro na ceṣyate | kathaṁ cakārāt | akṣareti śūnyam | tasmādakalpitodbhavaṁ piṇḍaṁ cedata evākṣarodbhavapiṇḍasya etasya dṛḍhikaraṇahetutvāt | aṣṭame paṭale coktaṁ bhagavatā -


p.6


ālikāli samāyogo vajrasattvasya viṣṭaraḥ |

akṣarodbhavapiṇḍasya hūṁ-phaṭkāro na ceṣyate || iti ||

pūrvavad vaktracihnādyaiścandrakāntamaṇiprabhamiti vacanāt | sattvaśabdena sahajanāthaṁ vicintya dveṣavajrapadamārabhet | tato dveṣavajrapadaṁ vakṣye jra-kārākṣara prayogataḥ | repheṇa sūryaṁ tad hṛdaye vibhāvya tadvindunā cintayet saṁpūrṇamindum | tanmadhyavarti ja-kāreṇa jagajjanma-bījasūcakaṁ hūkāram | evañca tribhuvaneśvaraṁ vibhāvya tad hṛdaye vajrasattvahṛdaye ityarthaḥ | kathaṁ, devatāpaṭaloktakrameṇa -

svahṛdi bhāvayedrephaṁ tadbavaṁ sūryamaṇḍalam |

tatraiva hū kṛtiṁ caiva prajñopāyasvabhāvakam ||

kṛṣṇavarṇaṁ mahāghoraṁ hūkāraṁ vajrasaṁbhavam |

vajravaraṭakamadhysthaṁ hūtattvaṁ vibhāvayet ||

vajraviśeṣaṇādikārajaṁ kartrisahitaṁ vajraṁ boddhavyaṁ bhāvayet punaḥ | hūkarapariṇataṁ dṛṣṭvā dveṣātmānaṁ vibhāvayet | hūṁkārapariṇataśabdena etatsarvaṁ candrādikaṁ pariṇamya dveṣavajraṁ vibhāvaya hṛdaye yathopadeśataḥ |


p.7


oṁ vajradhṛk hū bhagavatī | a ākāśadeśe utsargayet vajrīdveṣātmako bhavet | vakṣyamāṇakramasaṁsthānaṁ dhyāyāt | tatsamavigraham | caturṇāṁ madhyatoyogī bhāvayedyathādhimokṣam | yathopadeśāttrividhaṁ trisattvātmakaṁ sveṣṭadaivatarūpakam | aṣṭāsyādi mahāghoraṁ bhāvayedīdṛśaṁ prabhum | 'sattvabimbasamudbhūtaṁ maṇḍaleśaṁ bhāvayed ' iti vacanāt |

evaṁ dveṣavajra yogena sphārayet | svahṛdbījaraśmitaḥ | iti sveṣṭadevatā ||5||

krodhasaṁghātaṁ dikṣu vidikṣu yathākramam - hūṁkārapariṇatānsarvān mahākiraṇajvālākulānutsṛjet | evaṁ pūrvādidikṣu yamāntaka-prajñāntaka-padmāntaka-vighnāntakān yathākramaṁ dhyāyāt | kṛṣṇasitaraktanīlān vajramudgarasitavajradaṇḍa raktavajrābja karālavajradharān kharvalambodarān vairocanaratneśa-amitābhavajra-dharmākṣobhyāṅkitaśirasaḥ | tataḥ aiśānyādikoṇeṣu acalaṭakkirājanīladaṇḍamahābalāḥ | mahākṛṣṇāḥ khaḍga-aṅkuśa - daṇḍa - triśūladharāḥ | ṭakkyacalau lalitau divyābharaṇabhūṣitau vikṛtānanau | nīladaṇḍamahābalau yamāntakavaṭvikṛtau tanmadhye dhyāyāt | punarūdrdhve uṣṇīṣacakravartī pītaḥ pītaścakradharaḥ | vairocanamukuṭī kharvalambodaraḥ adhare śumbharājaḥ kṛṣṇavarṇaḥ muṣaladharaḥ 


p.8


kharvalambodaraḥ ṭakkyādayaścatvāraḥ śumbharājasyākṣobhyamukuṭinaḥ | amī 

daśakrodhāḥ pratyālīḍhapādāḥ | vāme tarjanīpāśadharāśca viśvābjasūryeṣu draṣṭavyāḥ | evaṁ krameṇotsṛjya krodhān svasvasthānetasya tatragateti vicintya saṁmukhībhūyasthitatvāt saṁpuṭāñjaliṁ kṛtvā aṣṭapadahṛdayopahṛdayamantraiḥ stutipūrvakaṁ kiṁ kariṣyāmo vayaṁ vadantīti paśyet | tataḥ śāntikādiprabhedena tu ājñāpayettān | oṁ śumbhaniśumbhetyādinā dhīmataḥ | tairvajradhara ājñāṁ saṁgṛhyātmanirmāṇaṁ svasvasthānesthāpya svayameva gatvā vighnagaṇān galake vajrapāśena badhvā svasvāstreṇa trāsayan taṁ gṛhītvā āgatya daśadikṣu vighnātmanaḥ svasvanirmāṇe samarpya vajradharābhimukhībhūya tiṣṭhantīti paśyet | tatrāyaṁ vighnagaṇaḥ - indro gauraḥ sahasrākṣo ratnamukuṭī lalitatanuḥ | yamaḥ kṛṣṇaḥ ūrdhvapiṅgalakeśaḥ kharvalambodaraḥ varuṇaḥ śuklaḥ saphaṇāṅkitaśiraḥ lalitāṅgaḥ | kuberaḥpīto ratnamukuṭī lalitatanuḥ | īśānaḥ śuklaḥ jaṭāmukuṭī kharvo bṛhatkukṣiḥ | agniḥraktaḥ jaṭāmukuṭāṅkitaśiraḥ kharvaśarīraḥ | rākṣaso dhūmraḥ muktakeśaḥ kharvatanuḥ, vātaḥ śyāmaḥ


p.9


ratnamukuṭī lalitatanuḥ | ūdrdhve pitāmahaḥ pītaḥ kharvolambodaraḥ jaṭāmukuṭī | adhare pṛthvī pītā ratnamukuṭinī nīlalalitatanvī | ete vighnavināyakā yamāntakādigṛhītāḥ kātarodvigrāstrāṇānveṣaṇa tatparā draṣṭavyāḥ | tadanu svahṛdbījāt krodhamadhaḥ śūlaṁ kṛṣṇavarṇaṁ mahāghoraṁ pralayānaladuḥsaham | ūrdhve'mṛtakuṇḍalyākāraṁ sphārayitvā yamāntakādiṣu samarpyā cintayedvighnagaṇamastakeṣu | tadanu - oṁ gha gha ghātaya ghātaya sarvaduṣṭān phaṭ phaṭ kīlaya kīlaya sarvapāpān phaṭ phaṭ hūṁ hūṁ vajrakīla vajradhara ājñāpayati sarvaduṣṭavighnānāṁ kāyavākcittavajraṁ kīlaya kīlaya hūṁ hūṁ phaṭ phaṭ ityanena kīlānāropayediti kīlanamantraḥ | oṁ vajramudgara vajrakīlaya ākoṭaya ākoṭaya hūṁ hūṁ phaṭ | ityanena ākoṭayanti krodhāḥ | sarve ātmacihna pariṇāmena vajramudgaraṁ vibhāvya kīlānākoṭayanti mantreṇa tāvadyāvaddharaṇitala -


p.10


gatā bhaveyuḥ | tataḥ svasvanirmāṇe praviṣṭān yamāntakādīn cintayediti | tadanu ekīkaraṇasamaye krodhavahninā vināyakaparivārān nirmūlī kṛtān paśyet | idānīṁ -

repheṇa suryaṁ purato vibhāvya

tasminnābhau hūṁbhavaviśvavajram |

tenaiva vajreṇa vibhāvayecca

prākārakaṁ pañjarabandhanaṁ ca ||

cakāreṇa vajraśarajālavajravitānavajramayabhūmibhāgapratipāditamārasātalaparyantaṁ cintayet | vighnānutsār iti vacanāt | rakṣācakraṁ vighnopaśamanārtham ||6||

tadanu niḥśeṣavastutattvasārasaṁgrāhakaṁ mantramuccarediti | tattvataḥ sarvadharmavicāreṇa yadrūpam | tatsāraṁ tasya saṁgrāhakaṁ tatsaṁgrahaṁ sarvajagad rakṣācakre praveśayet | rakṣācakraṁ hṛdbījaraśmau raśmirdveṣavajre | dveṣavajra - jñānasamaye jñānasamayaṁ samādhisamaye hūṁ yathānukrameṇa saṁharet | oṁ śūnyatājñānavajrasvabhāvātmako'hamiti mantram | ityanantaraṁ mantrārthamāmukhīkurvan traidhātukaṁ nirābhāsaṁ paśyet śūnyatādhimokṣaḥ ||7||


p.11


tanmadhyākāśadhātuvyāpinīṁ hūṁkārodbhavadharmodayāṁ bījādhiṣṭhitāṁ prajñāmekākārāṁ śuklāṁ bhāvayet | taduparīti tanmadhyākāśo pari dvādaśaśūkaṁ vairocanādivarṇaṁ yathānukrameṇa pṛthivī bhavati | niścitavāyvādikrameṇānena caturmahābhūtamaṇḍalasaṁhāreṇa viśvavajravediko parikūṭāgāraṁ śmaśānāṣṭakamaṇḍitaṁ cintayediti |

atha śmaśānāni kathyante - yathānukramayogataḥ | pūrve caṇḍograṁ nāma mahāśmaśānam | śirīṣavṛkṣe gajamukho maharddhikaḥ sitaḥ | indro dikpatiḥ gauraḥ sahasrākṣaḥ śuklairāvatāsamāsīnaḥ | vāsukiḥ nāgarājaḥ pīto garjito megho viśvavarṇaḥ sumeruḥ parvataścatuḥ - ratnamayaḥ sitavajro nāma caityaḥ śvetaḥ ||1||

dakṣiṇe karaṅkabhīṣaṇaṁ nāma mahāśmaśānam | āmravṛkṣe mahiṣamukho maharddhikaḥ kṛṣṇaḥ yamo dikpālo mahiṣārūḍhaḥ kṛṣṇaḥ |


p.12


padmo nāgaḥ sitaḥ | āvarttako megho viśvavarṇaḥ | malayaḥ parvato gauraḥ piśunavajro nāma caityaḥ kṛṣṇaḥ ||2||

paścime jvālākulaṁ nāma mahāśmaśānam | aśokavṛkṣe makarānano maharddhikaḥ śvetaḥ | varuṇo dikpatiḥ sitaḥ | karkoṭako nāgo raktaḥ | ghoro meghoviśvavarṇaḥ | kailāśaḥ parvataḥ sitaḥ | 

saṁjñāvajro nāma caityaḥ sitaḥ ||3||

uttare gahvaraṁ nāma mahāśmaśānam | aśvatthavṛkṣe manuṣyamukho maharddhikaḥ gauraḥ | kubero dikpatiḥ gauro naravāhanaḥ | takṣako nāgaḥ kṛṣṇaḥ | ghūrṇito meghaḥ viśvavarṇaḥ | mandaraḥ parvataḥ śyāmaḥ | 

cittavajro nāma caityaḥ gauraḥ ||4||

aiśānyāṁ lakṣmīvanaṁ nāma mahāśmaśānam | vaṭavṛkṣe gomukho maharddhikaḥ sitaḥ | maheśvaro dikpatiḥ sito govāhanaḥ | śaṅpālonāgaḥ pītaḥ | caṇḍo meghaḥ viśvavarṇaḥ | mahendraḥ parvataḥ kṛṣṇaḥ |

vāgvajro nāma caityaḥ śvetaḥ ||5||

āgneyyāmaṭṭahāso nāma mahāśmaśānam | karañjakavṛkṣe chāgānano maharddhiko raktaḥ | hutāśano dikpatī raktaḥ chāgāsanaḥ |


p.13


mahāpadmo nāgośyāmaḥ | ghano meghaḥ viśvavarṇaḥ | gandhamādanaḥ parvataḥ pītaḥ |

kāyavajro nāma caityo raktaḥ ||6||

nairṛtyāṁ ghorāndhakāro nāma mahāśmaśānam | latāparkaṭīvṛkṣe śavamukho maharddhikaḥ kṛṣṇaḥ | rākṣaso dikpatiḥ śavāsanaḥ kṛṣṇaḥ | ananto nāgaḥ pāṇḍaraḥ | pūraṇo megho viśvavarṇaḥ | hemaḥ parvataḥ śvetaḥ | 

ratnavajro nāma caityaḥ kṛṣṇaḥ ||7||

vāyavyāṁ kilikilāravaṁ nāma mahāśmaśānam | pārthivavṛkṣe mṛgānano nāma maharddhikaḥ śyāmaḥ | māruto dikpatiḥ śyāmo mṛgārūḍhaḥ | kuliko nāgaḥ karburaḥ | varṣaṇo megho viśvavarṇaḥ śrīparvato nīlaḥ | 

dharmavajro nāma caityaḥ śyāmaḥ ||8||

ete camadhye maharddhikāḥ punarvāme narakapālāḥ sṛkparipūraṇakarāḥ vyagrāḥ | dakṣiṇe nānārasagrahaṇābhinayakarakamalasaṁpannāścintanīyāḥ | tadanu haritaśādvalanūtanāṅkuritapatraracita-nānātarubhirghanāni | kākakokilolūkaśukaśārikākapotakapotikāgṛdhrādibhirnānāpakṣigaṇairupaśobhitāni | siṁha-vṛka-śārdūla-bhallūka-śūkarādi-nānāmṛgaiḥ paripūritāni | nānāsugandhaparimalakusumairākulī bhūtāni | nānāsarpaughaparipūritāni | haḍḍamuṇḍakapālakaṁkālavasādibhirnānāpradeśa -


p.14


maṇḍitāni | punarnānāpradeśeṣu vihāravihārī dhyānāgāravāpikā yogiyoginī avadhūtāvadhūtī dhyāyi dhyāyinī yakṣayakṣaṇī pretapretī rākṣasarākṣasī kumbhāṇḍakumbhāṇḍī bhūtabhūtī ḍākaḍākinī vīravīriṇīsamūhaiḥ | kecit samayasaṁketāsakta-cintānvitāni | hāsyalāsyā-liṅganacumbana-vicitrādi-prāpta-ḍākaḍākinīgaṇaiḥ paripūritāni | tadanu ānandacittena kecidvajrapadairnartayantaḥ | kecidvajragītairgāyantaḥ |

kecinnānāsamayācāramācarantaḥ | kecitpañcāmṛtapañcapradīpaṁ bhakṣayantaḥ | kecinnānāvastūnyupaḍhaukayantaḥ | kecinnānāsattvān saṁtarpayantaḥ | kecinmadanāni pibanto draṣṭavyāḥ | apare ca ḍāka-ḍamaru-paṭaha-mardala-kṛpīṭa-jharjhara-vīṇā-veṇu-vaṁśā-tālādibhi rnānāvādyairvādayantaḥ | punarekasiddha-vidyādhara-vidyādharī-mahoraga-mahoragī-kinnara-kinnarī-gandharvagandharvītyādibhirdevāsura-garuḍasamūhaiḥ paripūritāni | kilikilāravāṇi ghoragahvarāṇi bhayānakāni navanāṭya rasenātyanta-mano'hlādakarāṇi vetāla bhūtasaṁghairadhiṣṭhitāni tiṣṭhanti | aṣṭa -


p.15


śmaśānāni cintayet | aṣṭa śmaśānaṁ vijñānāṣṭakaviśuddhaṁ aṣṭa vijñānamiti cakṣurādi pañcavijñānam-ālayavijñānaṁ manovijñānaṁ kliṣṭa-manovijñānaṁ ādarśasvapna-māyāmarīcikā-gandharvanagara pratiśrutkajala-candrākāśamiti | ataeva śmaśānāṣṭakaṁ sarvadharmaparijñānena grāhyagrāhakavarjitam | ityaṣṭavijñānaṁ dṛṣṭāntena jñāyante śmaśānāni ||8||

idānīmuktavāyavyādi-caturmahābhūtapariṇataṁ kūṭāgāraṁ kathyate | catursmṛtyupasthānaviśuddhyā caturdvāraṁ catuḥprahāṇāni catvārastoraṇā

smṛtāḥ | catuḥ ṛddhipādaviśuddhyā caturvedikāḥ pañcendriyāṇi caturasraṁ vajrasūtraṁ ca pañcandriyāṇi caturasraṁ vajrasūtraṁ ca pañcabalāni catvāri koṇāni hārārddhahāraṁ ca āryāṣṭāṅgikamārgaviśuddhyāṣṭau-stambhāḥ prakalpitāḥ | saptabodhyaṅgāni pakṣiṇī kramaśīrṣa chatra-cāmara-vitāna-ghaṇṭāpatākāśceti | kūṭāgāraṁ saptatriṁśadbodhipākṣikadharmaviśuddhaṁ prabhāsvaraṁ bhāvayediti śabdena kūṭāgāram | etena bodhipākṣikadharmārthasvabhāvaṁ svarūpataḥ kintūtpattiṁ prati uktavadboddhavyam | svarūpeṇa pṛthivyādi-kramaṁ dhyāyāt | atha bodhipākṣikadharmabhedāḥ kathyante | āryasaroruhapāda-prasādataḥ - prathamaṁ tatra vigraha utpattiḥ | taddharmād dharmaḥ sarvaṁ śūnyam | 

tasmāt prathamaṁ kāyamutpannam |


p.16


anuśabdena tasya bhāvaṁ taddharmarūpam | paścāt yattaddharmarūpa-smṛtyutpatterabhāvāt | pūrvarūpaṁ aśeṣavastutattvasvabhāvaṁ tasmāccitta-prakṛtiriti smṛtiśabdena bhaṇyate cet | tadā pratibhāsate kathaṁ kalpitākāreṇa tena vinā naivaṁ bhavati svarūpam | sa punardarpaṇapratibimbaṁ yathā tathaiva bhāsate | utpattiṁ prati kalpitākāraṁ upasthāna śabdena kiṁ uttamāduttamaṁ sthānaṁ anenetyu pasthānaṁ uttamaṁ prabhāsvaraṁ smṛtiśabdena yaduktam | tadupasthānasthitihetoḥ pūrvadvāraṁ kalpayedevaṁ bhūtam | kāyānusmṛtyupasthānaviśuddhyā pūrvaka dvāram | evaṁ vedanānusmṛtyupasthānaviśuddhyā dakṣiṇadvāram | evaṁ dharmānusmṛtyu-pasthānaviśuddhyā paścimadvāram | evaṁ cittānusmṛtyupasthāna-viśuddhyā uttaradvāram | evaṁ bhavatīti kathaṁ rūpaṁ vihāya vedanā na 


p.17


cetyanyatra saṁjñāpi tathā saṁskārā eva bhavanti | kintu yathā māyā yathā svapnaṁ gandharvanagaraṁ yathā tathaiva pratibhāsante dvārāḥ | evaṁ rūpa-vedanā-saṁjñā-saṁskārāḥ vijñāna-virūpitāḥ sarvadharmā apyevaṁ vijñāna-mapyalīkaṁ kathaṁ vicārāsahañcet vicāramiti kiṁ ete dharmavijñāna-virūpitāstad kṣaṇikā bhāvāḥ | iti śākyokti | tasmādvijñānamapi kṣaṇikaṁ kathaṁ sarvadharmā vicāreṇa cāmīkarādibhiḥ pariracita-ghaṭādi-dharmāḥ | taddharmābhāve yathā dravyābhāvaḥ tathā sarvadharmābhāve vijñānābhāvaḥ | ata eva vijñānamapi kṣaṇikam | yathā grāhyavastvabhāve grāhakābhāvaḥ | yathā grāhyagrāhakābhāve grahaṇābhāvaḥ | punaḥ yathā grāhyamālamvya grāhakasthitiḥ | tathā grāhyagrāhakamālamvya grhaṇasthitiḥ | tayorabhāve grahaṇābhāvaḥ śeṣarūpaṁ hi mahādvāraṁ utpattiviśuddhyā vinā na jñāyate | evaṁ bhūtadvāra catuṣṭayaṁ dhyātavyam | nirmāṇāloka svarūpaṁ catuḥprahāṇāni catvārastoraṇāḥ smṛtā iti |


p.18


anutpannānāṁ pāpānāṁ pratipakṣaḥ | utpannānāṁ pāpānāṁ vicchedaḥ | anutpannānāṁ kuśalamūlānāmutpādanam | utpannānāṁ kuśalamūlānāṁ buddhetve pariṇāmanā ceti | pratipakṣavicchedaḥ | utpādapariṇāmanā iti | kasya pratipakṣaḥ ? rāgādikleśasya tasmādanutpattau kleśasya bhaviṣyatīti | utpādasya kṛtavirodho'sau pratipakṣaḥ | utpanne tvapi rāgādikleśasya vināśāyānayā bhāvanayātasya vicchedaḥ | 

tasmādetadvināśāt āmiṣābhāvaḥ | ata eva nirāmayapadotpattirutpannā iyaṁ sattvena saha sādhāraṇakartukāmatā pariṇāmanā iti | prahāṇacatuṣṭayaviśuddhyā catvārastoraṇāḥ | caturṛddhipādaviśuddhyā-caturvedikā | cchandovīryaṁ mīmāṁsācittaḥ cchanda iti | atyantādaratāṁ cintyā evaṁ vīryepyatyantābhilāṣatā avicchedaḥ tenaivānavarata-vicāraṇāmīmāṁseti | vicāramapi svarūpeṇa tenaiva svaparata stadākārakaraṇaṁ hi nāmavicāraḥ | citteti svarūpākārotpādaścittaparyantaḥ | tasmāccittasya paryantatā sākṣātkriyā | evaṁ catvārarṛddhipāda viśuddham | vedikācatuṣṭayaṁ ṛddyutpādamiti | yo'sau nirmāṇaviśuddhyākārastasya sphuratsaṁhāravigrahaṁ nāma yathecchyā


p.19


ṛddhiḥ | asyākārasya sākṣātkārotpādaḥ | tasmādetena vinā svarūpa-vajrāgāra-praveśo nāstīti | pañcendriyāṇi caturasraṁ vajrasūtrañceti | śraddhendriyaṁ vīryendriyaṁ smṛtīndriyaṁ samādhīndriyaṁ prajñendriyamiti | abhisaṁpratyayaḥ prathamahetūpādānaḥ śraddhendriya śabdena bhaṇyate | atyantādarataḥ dvitīye pravartanamātmajñānaṁ vijñānānivṛttiṁ vihāya saṁsārakarmakānāṁ saṁsāramāsādya pravarttayatīti pravarttanam | vīryendriyaśabdena bhaṇyate | tattvato'harniśaṁ yogaḥ | tṛtīye ātmavijñānavicchede cittapraveśamātreṇa yadākārastasyākṛtrimotpādo yo'sau smṛtaḥ | smṛtīndriyaśabdena bhaṇyate | cittaikāgrato caturthe agraśabdena samyagmārgaḥ | tena sahaikatā cittaikāgratā samādhisattvamityabhidhīyate | samādhīndriyaśabdena bhaṇyate | evaṁ caturindriyaiścaturasraṁ ca | urasā śabdena nānyatra bhaṇyate | vajrasutrairiti | pañcarekhāḥ pañcaprākārā pañcatathāgatabhedena bheditāḥ santi | tanmadhye buddhāgāraṁ vajrena vajraśabdena sarveṇa saha samam | vajramabhedyaṁ prajñendriya-śabdena bhaṇyate | sarvadharmāpratiṣṭhānamiti |


p.20


pratipāditaṁ cet | tadā samāḥ prākārāḥ | tathāgatānāmanyonya - bhedo nāstīti yadvajradharasvabhāveneti | vajrasūtrairalaṁkṛteti ebhiḥ prākāraira-laṁkṛtaṁ cintayed dhyānāgāram | catvāri koṇāni hārārddhahārañceti | pañcabalānīti - śraddhābalaṁ vīryabalaṁ smṛtibalaṁ samādhibalaṁ prajñābalaṁ ceti | abhisaṁpratyayaḥ prathamo hetuḥ hetoḥ paripūraṇaṁ balaṁ sāmarthyaṁ sākṣātkāraḥ | taṁ saṁpādayatīti śraddhābalaśabdena bhaṇyate | anavarata-dṛḍhacittaṁ kṛtvā pravartayatīti vīryabalam | punastatra kṣaṇamapi caitanyaṁ nopalabhyate aharniśiyogaṁ yatastataḥ smṛtibalam | citaikāgratā yathābhūtagatam | yathābhūtaśabdena sarvadharmānupalambho'gramārgaḥ | taṁ sākṣātkāraṁ karotīti tenābhinnaṁ tatsākṣātkāraṁ samādhibalaśabdena bhaṇyate | evaṁ caturbalaviśuddhaṁ koṇacatuṣṭayam | caturindriyāṇāṁ paripūraṇaṁ karotīti catvāro balāḥ | paripūraṇaśabdenārthapūraṇamiti | prajñābalena hārārddhahāraṁ balaṁ prāguktaṁ prajñendriyaṁ saṁpāditam | sarvadharmāpratiṣṭhānaṁ yattat saṁpūrṇaṁ sākṣātkāraṁ kṛtam | tenābhinnamātmānaṁ prajñābalena hārārddhahārabhāvanā tenoktā | āryāṣṭāṅgikamārgairaṣṭau -


p.21 


stambhāḥ prakalpitāḥ | ārabdhasyāparityāgo nāma samyakdṛṣṭiḥ | avisaṁvādakavacannāma samyaksaṁkalpaḥ | daśakuśalānatikramannāma samyakvāk | sattvāvihaṭhenācintanaṁ nāma samyakkarmāntaḥ | daśakuśalaikamanaḥ samyagājīvaḥ | ātyantika-nairātmacittaṁ nāma samyagvyāyāmaḥ | vyāyāmo nāma bhāvābhāvavicchedaḥ | kālatraya ekakṣaṇajñatā samyaksmṛtiḥ | trailokyaikamūrtiḥ samyaksamādhiśceti | ebhiḥ stambhāḥ prakalpitāḥ | saptāṅgāni pakṣiṇīkramaśīrṣa - chatra-cāmara-vitāna-ghaṇṭā-patākā iti smṛtāḥ | sarvadā kālatraya parijñānasmaraṇaṁ nāma smṛtisambodhyaṅgaḥ | anavaratamahāsattvāvabodhanaṁ nāma dharmapravicaya-sambodhyaṅga | avicchinnamahāyogena pravṛttirnāma vīryapravicaya-sambodhyaṅgaḥ | nairātmyaṁ vinā nānyaratiprītipravicayasambodhyaṅgaḥ | sarvadā śūnyatākaruṇābhinnayogannāma prasrabdhipravicayasambodhyaṅgaḥ | aviparītatattvaprāptirnāma samādhipravicayasaṁbodhyaṅgaḥ | samādhau anābhogapravṛttirnāma upekṣāpravicaya sambodhyaṅgaḥ | ebhiḥ sambodhyaṅgaiḥ pakṣiṇyādaya uktā dhyātavyāḥ | etena saptatriśabdodhi -


p.22


pākṣikadharmabhedena kūṭāgārabhāvanāparyantena prathamaṁ śūnyatādau sarvajñatābhisaṁbodhiruktā | iti kūṭagāram ||9||

idānīṁ hetuvajradharotpādaḥ kathyate kūṭāgārābhyantare viśvadala-kamalakarṇikoparicaturmārāḥ sūryakrāntā draṣṭavyāḥ | hekāravajreṇa brahmāviṣṇumaheśvaradevendrāḥ | kāyo mṛtyuḥ kleśo devaputraśca | ete catvāro mārāḥ skandhānāṁ kleśakārakāḥ | atha tadupari sūryākrāntāṁ dṛṣṭvā tasyopari anulomavilomena akārādisvarairdviguṇitaṁ kṛtvā tatpariṇāmena candramaṇḍalaṁ bhāvyam | dvātriṁśanmahāpuruṣalakṣaṇasūcakam | ādarśa-jñānasvabhāvam | kakārādivarṇe- ḍa ḍha da dha ya letyakṣaraṣaṭkaṁ dattvā dviguṇitaṁ kṛtvā anulomavilomena dṛṣṭvā tatpariṇāmena sūryamaṇḍalaṁ paśyet | aśītyanuvyañjana saṁsūcakam , samatājñānasvabhāvam | anayormadhye hū a bījadvayaṁ dṛṣṭvā tatsaṁbhavaviśvavajrāṅkitakaroṭakakarttikaṁ paśyet | bījadvayenāṅkataṁ pratyavekṣaṇājñānasvabhāvam | bījādraśmīnniścāryānantalokadhātunāvabhāsanīyaṁ tatraiva praveśya sarvānapyekaṁ bhāvayet kṛtyānuṣṭhānajñānam | etatsarvaṁ pariṇamya jhaṭityātmānaṁ śrīherukarūpaṁ suviśuddhadharmadhātujñānam | etena pañcākāraṁ boddhavyam | ādarśajñānena yathā dṛṣṭaṁ rūpaṁ samatājñānena tathā samarasī kṛtam |


p.23


pratyavekṣaṇājñānena pratyavekṣitam, tathā punaḥ kṛtyānuṣṭhānajñānena yatkaraṇīyaṁ tadekībhāvakṛtaṁ suviśuddhadharmadhātujñānaṁ sarvākāreṇasahaikarūpaṁ iti pañcākārābhisaṁbodhiḥ | etena trailokyaikamūrtimabhisamīkṣya | tataḥ pūrvādidvāreṣu yathākramam - brahmendropendrarudrāḥ tathaiva aiśānyādi koṇeṣu vaivasvata vittanāyaka nairṛtirvaimacitriṇaśca | evamaṣṭāsanāni vibhāvya tadupari candrārkasampuṭamadhyeṣu ga ca va gha pu śa ca ḍa iti bījāṣṭakaṁ paśyet | tatpariṇatāni gauryādīnāṁ cihnāni-kartti-kṛpīṭa-kūrma-sarpa-siṁha-bhikṣu-cakra-vajrāṇi cintayet | tena tenādhiṣṭhitāni sarvamekatra pariṇamya gairyādayo niṣpādanīyā draṣṭavyāḥ | khacarī bhūcarī nairātmā ca kāyavākcittapadmeṣu draṣṭavyāḥ mūlamantrānusārataḥ | etena bhāvyamaṇḍalamuktam | etāsāṁ varṇacihnādi vakṣyate | viśuddhiścedānīṁ atha kṛpālocanarakte kṛpeti sattveṣu ekacittatā snehaḥ tena raktanetraṁ kṛṣṇāṅgo maitracittataḥ maitracitta iti | skandhadhātu indriyāṇāṁ nirodhaḥ | tena maitra cittena kṛṣṇāṅganetraśuddhistrivajreṇa kāyavākcittānāṁ nivāraṇaṁ trivajraṁ saṁgrahavastucatuṣkena catvāraścaraṇāḥ smṛtāḥ | saṁgrahavastvati dānaṁ priyavacanaṁ atha caryāsamānārthatā ceti | acintya -


p.24


tattve cittāropaṇaṁ nāmadānam | tatrācitte cittāropaṇe yathāsukhaṁ tathā prītiryathopadeśādboddhavyam | dāhācchedānnikaṣādyathā suvarṇastathetitattvaṁ priyavacana śabdena bhaṇyate | atha kāyavākcittaṁ vinā yathācaraṇaṁ tathārtha-caryāśabdena bhaṇyate | samānārthaśabdena sarvairakamūrttitānāma

etadeva caturṇāṁ caraṇānāṁ viśuddhiḥ | sukhānyaṣṭau vimokṣaviśuddhāni rūpaṁ

paśyati śūnyaṁ anavakāśaṁ paśyati śūnyaṁ śubhāśubhajñānamāpannaṁ paśyati śūnyaṁ kudṛṣṭi kṛtaṁ paśyati śūnyaṁ ākāśamāpannaṁ paśyati śūnyaṁ ākiñcanamāpannaṁ paśyati śūnyaṁ nairātmya jñānamāpannaṁ paśyati śūnyam | samvittinirodhaṁ paśyati śūnyam | ityaṣṭau vimokṣaviśuddhā mukhāḥ vimokṣamiti sarvadvandva vimuktasukhamāpannamiti | mahāsukhena svaparasamvittijñānanirodhaśceti | bhujāḥ ṣoḍaśaśūnyatāḥ śuddhāḥ ṣoḍaśaśūnyateti - adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, 


p.25


mahāśūnyatā, śūnyatātiśūnyatā, paramārthaśūnyatā, saṁskṛtaśūnyatā, asaṁskṛta-śūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, prakṛtiśūnyatā, aprakṛtiśūnyatā, sarvadharmaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā iti ṣoḍaśaśūnyatāḥ |

idānīṁ śūnyatārthaśca kathyate - sakaladharmāntaśūnyatā ityadhyātmaśūnyatā | sarvadharmā bāhyāstathaiva bahirdhāśūnyatā | śūnyatākaruṇābhinnaṁ yathāyogaṁ bhavati gurorupadeśāt tathādhyātmabahirdhāśūnyatā | abhinnayogādanubhūtayā mahāśūnyatetyabhidhīyate | mahāyogādyacchūnyaṁ tacchūnyācchūnyaṁ bhaṇyate | ataeva paramārtha utkṛṣṭād dutkṛṣṭataraṁ iti paramārthaśūnyam | etāḥ ṣaṭśūnyatāḥ tābhiḥ saṁskṛtā sarvākāreṇa ekīkṛtā saṁskṛtaśūnyateti | asaṁskṛtiḥ asaṁskāro'pi na vidyate | jātausarvākāraikayuktā iti asaṁskṛtaśūnyatā | sarvākāravaropetā 


p.26


nāmātyantaśūnyatā | anavarāgraśūntā iti tena saha bhedo nāstīti | prakṛtiśūnyeti prakṛtiḥ pañcākārodbhūtā pañcākāramiti ākāraśūnyaṁ iti prakṛtiśūnyatā svabhāvannāstīti prakṛtisvabhāvo prajñāpāramitā ityatiprakṛti śūnyatā | sthāvaraṁ jaṅgamaḥ paramāṇurapi sarvadharmaḥ | śarvadharmaśabdena uktamiti yaduktaṁ tatsarvaṁ śūnyamiti sarvadharmaśūnyatā | abhāvamiti kiṁ jagatsarvaṁ alātacakramiva bhāvadarśanaṁ svarūpataḥ prakṛtinijākhyātasvabhāvaśūnyatā | svabhāvamiti sveti sucittaṁ cittamapyabhāvaṁ iti svabhāvaśūnyatā | ākāśadhātuvijñānaskandha-yorekībhāve yathā bhavedrūpaṁ abhāvasvabhāva śūnyateti nigaditaṁ tathā | etā śūnyatāśuddhābhujāḥ prakīrtitāsteṣām | atha mukhavarṇaviśuddhiśca kathyate | prathamaṁ mukhaṁ kṛṣṇaṁ dveṣakarmasādhanārthaṁ indriyāṇāṁ nivārakañca vāmamukhaṁ raktaṁ vaśyārthasādhanam | kāyavākcittasya ekībhāva -


p.27


svabhāvatā vaśāt | dakṣiṇaṁ śuklaṁ śāntyartham | skandhadhātvāyataneṣu śuddhadevatā haṁkāratānāma śāntaṁ ca ūrdhvāsya vikarālinaṁ dhūmram |

paścime udbhūtakleśanāśārthaṁ dveṣādayaḥ udbhūtaṁ kleśaṁ caiva | caturmāra-vināśārthaṁ mukhāni catvāri bhṛṅgasannibhāni | skandhāśrayo māraḥ skandhamāraḥ, skandhānāṁ skandhasvabhāvamṛtyumāram | sattvāpakāraṁ nāma kleśamāro'pyevam | strīlaulyaṁ nāmadevaputramāraṁ ca kathitam | iti māracatuṣṭaya-vināśārthaṁ mukhāni catvāri bhṛṅga sannibhāni | cihnānāṁ śuddhiḥ kathyate | kuñjarādayo gṛhītā nānākleśopaśāntaye | nānā kleśa iti |

kāsaśvāsastathonmādakṣayakuṣṭhavicarcikāḥ |

plīhayakṣmāsvarūpāśca gajādyāḥ parikīrtitāḥ ||

ityaṣṭakleśāḥ | ete karabhūtāḥ sattvāḥ bhājanopari dhāritā ityarthaḥ | dhanadāntāḥ pṛthivyādau aṣṭaiśvaryaprasiddhyarthaṁ vāmena gṛhītaṁ cihnam -


p.28


kāyaiśvaryaṁ vāgaiśvaryaṁ cittaiśvaryaṁ tathaiva ca |

ṛddhiḥ sarvagataiśvaryamicchākartāguṇāṣṭakam || iti ||

kāyānante kāyaiśvaryam, sarvabhāṣā vadatīti vāgaiśvaryam, sattvacittaṁ jānātīti citaiśvaryam, ṛddhirnānālokadhātuṁ paśyatīti ṛddhyaiśvaryam, trailokyaikamūrttiḥ sarvagataiśvaryam, kāmena mahāsukhamaya - sattvānāmabhilāṣayantīti kāmaiśvaryam, icchāśabdena kāmamuktaṁ cet | karteti kartā vajradharatā iti kartaiśvaryam, gambhīradevatākārāt nirvāṇe gatam, nirvāṇāt devatākāreṇa vicaraṇamiti guṇaiśvaryam | etena cihnānāṁ viśuddhiḥ | bhājanānāṁ viśuddhiḥ kathyate | bhājanaṁ karuṇāṅga pratipādanam | bhujāśūnyatāśuddhāḥ etena śūnyatākaruṇābhinnatvaṁ pratipāditam | mātrāpañcabuddhā syuriti | mātreti mudrā |

pañcatathāgatāḥ śuddhāḥ | mudreti paricchedaḥ -

cakrī kuṇḍalakaṇṭhī ca haste rucakamekhalam |

bhasmeti mudrāṣaṭkaṁ prakīrtitam ||


p.29


ṣaṇmudreti samyagjñānam | samyagjñānamiti yatra jñānābhāvaṁ jñānābhāve yadrūpaṁ tad samyakjñānaṁ bhavet | pañcāśadakṣaraviracitā skandhe śiromālikā | āliḥ pañcāśadakṣaraviśuddhiriti | yuganaddhamārgopadarśikā kaṇṭhe śiromālā | navanāṭyarasañca kathyate |

 idānīṁ nairātmā sahaikarasaṁśṛṅgāraṁ śmaśānasthitirvīram | bhṛkuṭīkarālaṁ bībhatsam, jvalatprabhaṁ raudram, vikasitavadanaṁ hāsyam, sārdramuṇḍamā linaṁ bhayānakam | sattvānugraha-cittaṁ karuṇā, māyārūpamadbhūtaṁ prahīṇarāgādikleśatvāt śāntam | etairnavanāṭyarasairyuktaṁ bhagavantamātmānaṁ hetubhūtaṁ śuṣkapañcamuṇḍamālālalāṭopari pañcaskandhānāṁ niḥsvabhāvatvaṁ pratipāditam | viśvavajrāṅkitaṁ mūrdhni viśvārthakaraṇāya kāyatrayaparijñānāttrinetram | pratimukheṣu sarvajñarūpaṁ ceti | sakalarāgādikleśadahanārthaṁ piṅgordhvakeśadarśitam | sakala -


p.30


dharmanirāvaraṇapratipādanāya nagnatvam | prāptabodhipadādarddhaparyaṅkatāṇḍavam | sakalatraidhātukaikamūrtipratipādanāya pādāṅguṣṭhaikadarśiteti | bhagavānapyalīkapratibhāsaḥ | yathā bhagavān tathā bhagavatī ca | bhedaḥ punaḥ sakalaikamūrtivaśādekamukhī vāmadevāsurāṇāṁ raktena pūritakaroṭakaravyagrā | devāsuraśabdena kiṁ ? devaṁ kāyavākcittaṁ tadviṣayamasuram | ābhyāṁ niraktīkaraṇaṁ tena pūritaṁ karoṭam | karoṭaraktābhayāmekīkaraṇannāma prajñāpāramitārthaparipūraṇaṁ darśitam | dakṣiṇe aśeṣakleśacchedanāya karttidhāriṇī | śeṣaṁ yatkiñcidbhagavato viśuddhi-vadboddhavyam | bhagavatyāṁ ca |

idānīṁ sādhyavajradharaśarīre cakracatuṣṭayaṁ dhyāyāt | yatkiñcinnirmāṇādau kṛtvā yathāyogena tattvato'nugrahe'traṁ hetau dharmasaṁbhoga-nirmāṇamahāsukha catuḥkāyaviśuddhāścatvāraścakrā dhyātavyāḥ | idānīṁ māṇḍaleyaviśuddhiḥkathyate | gaurīkṛṣṇā māravineyasattvaprabodhanāya |


p.31


dakṣiṇe mithyādṛṣṭicchedanāya karttidhāriṇī vāme saṁsāravāsanāvināśāya rohitam | gaurīṁ raktāṁ rāgavineyasattva-prabodhanāya | dakṣiṇe prajñopāyātmaka pratipādanāya kṛpīṭam | vāme mohavināśārthaṁ varāham | vetālīṁ taptahemābhāṁ pauṣṭikasattvavineyārtham | sukhajananāyetyarthaḥ | dakṣiṇe śūnyatāpratipādanāya kūrmam | vāme karuṇāsvabhāvaṁ padmabhājanam | ghasmarīṁ marakatamaṇinibhāṁ kiñcidrakta-śyāmaśilākārām | abhicārakārya sādhane ucchedījanaprabodhanārthaṁ ca | dakṣiṇe dveṣaviśuddhitaḥ sarpaḥ | vāme prajñopāyātmaka yogapātrikā | pukkasīṁ nīlāṁ stambhanārthaṁ sādhane mānīsattvaprabodhanārthaṁ ca | dakṣiṇe mārasainya vidāraṇāya siṁhaḥ | vāme aśeṣadvandvacchedanāya purśuḥ | śavarīṁ śuklāṁ śāntasattvaprabodhanāya | dakṣiṇe pañcajñāna-pratipādanāya bhikṣuḥ | vāme'dvaitajñānāvabodhanāya khiṅkhirikā |


p.32


caṇḍālīṁ gaganaśyāmāṁ stambhanārthasādhane stabdhasattvaprabodhanāya ca | dakṣiṇe kiñcitjñānamapi cchedanāyacakraḥ | vāme'jñānamalonmūlanārthaṁ lāṅgalaḥ | ḍombinīṁ karburāṁ vighnārthaprasādhane krūrāśayajana-prabodhane ca | abhedyajñānapratipādanāya dakṣiṇe vajram | vāme aśeṣaduṣṭatarjanāya tarjanikā | āsāmaṣṭāsana viśuddhiḥ kathyate |

idānīṁ rāgāvidyāśravaṇapānabhojananidrātarkaśuddhetyaṣṭātyantā-bhiniveśacchedanāyāṣṭā sanānyupadarśitāni | atyantābhiniveśaḥ punaḥ kartavyaḥ dhyāne | evamaṣṭāsanānāṁ viśuddhiruktā | etāḥ sarvāstrinetrā ūrdhapiṅgalakeśāḥ pañcamudrāvibhūṣitāḥ ardhaparyaṅkanāṭyasthā vivastrikāḥ daṁṣṭrākarālavadanāḥ | bhagavatkāmecchā saṁpannā draṣṭavyāḥ bhāvanīyāḥ ityanantaraṁ devatāpaṭṭikāyāṁ vīṇādīn pradhānadvāradakṣiṇādārabhya dvārakoṇasandhiṣu | dve dve devatyau nāma-pradhānādya-


p.33


kṣaramindubindu samanvitamāsāṁ bījametajjanitārthacihnaṁ punastadbījāṅkitaṁ candrasūryayormadhyeṣu dṛṣṭeṣu gauryādayo yathāniṣpannāstathā vīṇādīnāmutpāda iti kṛtvā cintayet | atha vīṇā pītā, vaṁśā raktā, mṛdaṅgā dhūmrā, murujā sitā, mālā pītā, lāsyā raktā, gītā aruṇā, nṛtyā viśvavarṇā, puṣpā śuklā, dhūpā kṛṣṇā, dīpā kanakābhā, gandhā pītā, ādarśā sitā, rasā raktā, sparśā haritā, dharmā sitā | etā svasvacihnahastāḥ | abhinayapadāścandrāsanasthāḥ | ṣoḍaśaviśuddhā draṣṭavyāḥ | ete viśvapadmādau hetuvajradharabimbaniṣpattimāṇḍa-leyajanaparyantena mārgajñatābhisaṁbodhiḥ | iti hetumaṇḍalam ||10||

athedānīṁ sūkṣma maṇḍalasvabhāvaṁ raktaṁ hoḥ kārapaṁktidvayapariveṣṭitaṁ dhyāyādupadeśādgandharvasattvaṁ mahāsukhamayamatirāgaṁ svaraśminākṛṣya yathopadeśāt praveśitamātreṇa bhagavānatyantaparama-mahāsukhaikarasena svavidyayā saha mahārāgānurāgaṁ drutāpanno bījarūpeṇāvasthito'bhūt | iti drutāpattiḥ ||11||


p.34


tataḥ pukkasyādayaścatasro devya anāthā viyamiti kṛtvā mahādaurmanasya prāptā atīvotkaṇṭhitāścitta-prabodhakārikābhirgavanta-mutthāpayanti | tatrāyamutthāpanagāthācatuṣṭayārthaḥ kathyate- "uṭṭha bharāḍo karuṇamaṇḍa" ityādi | uttiṣṭha tvaṁ bhaṭṭāraka karuṇāmanaskaḥ sadā pukkasīṁ māṁ paritrāhi mahāsukhayogena kāmāṁ hi māṁ tyajaśūnyatāsamādhiṁ dravarūpatāmiti | mayā tava mahāmaitrī | tvayā vinā mṛtā ham uttiṣṭha tvaṁ hevajraśūnyatāsvabhāvatām | śavaryāḥ sidhyatu kāyamiti | mayā tava mahākaruṇā | lokān nimantrya surataprabho śūnye tiṣṭha kiṁ ahaṁ caṇḍālī vijñāpayāmi | tvayā vinā ḍahe na dīsa na diśaṁ na paśyāmi | tasmāduttiṣṭha mayā tava mahāmuditā | he aindrajālika uttiṣṭha tvaṁ ahaṁ jānāmi tava cittam | indrajālaṁ kṛtvā sthito'pi vayaṁ ḍombinyo'ti nāgarikācchedakarikāmanā iti | mā kuru kuruṇāvicche damiti | mayā tava mahopekṣāvihārī iti catustattvaviśuddhyā 


p.35


drutā pattirupadarśitā | ātmatattvaṁ devatātattvaṁ mantratattvaṁ jñānatattvamiti | atra gurūpadeśādyathā tathā krameṇa boddhavyam | catustattvārthaṁ granthavistarabhayānnoktamatra | ataeva tattvarūpī bhagavān ced -bhūttayā tattvagītaprayogataḥ svapnaprabodhitavat uttiṣṭhet | tathā ca praprasaṅgaḥ | bhagavānatyantanairātmyayā sahaikacittena nairātmako bhaveccet | tasmādākāśe 

svapnaṁ paśyati kiṁ ? athavā kathaṁ svapnaprabodhita-vadbhagavān tiṣṭhati ? atrāha - sattvā nidrāvasthāyāṁ kiñcidapi na jānanti | athotthānaṁ kathaṁ dṛśyate | iti kartavyaṁ bhāvavaśāt jhaṭityuttiṣṭhet saṁtrastavat | tathā śūnyatāsamādhisamāpanno bhagavān svaparasaṁvittiṁ na jānāti | atha ca tattvagītapracodita uttiṣṭhet praṇidhānā vedhavaśāt | tathā ca praśnadvayam | jantavaḥ kāyasukhamālamvya na 


p.36


jānantīti nidrāvasthāyāṁ kintu kāyena satā bhagavataḥ kim tādṛk samutthānam | atha ca mantriṇā prathamamaśucitanuḥ śucīkṛtaḥ | śūnyatāśuddhyā nirmāṇakāyābhiniveśaprāpteḥ | punaratha kasya druttāpattirasau nirmāṇasya iti na bhavati kathaṁ ? asthimajjārahitatvāditi praśnadvayam | ata āha ādau drutāpattiḥ hetorna phalasya | atha ca svarūpagrahaṇopāya kathanam | yathā śunyatādi śuddhitaḥ | hetuvajradhara-grahaṇaṁ tathā drutāpannādi śuddhitaḥ | phalaṁ vajradharasyāpi grahaṇam | ekaḥ praśno nirastaḥ tathā cāparopyādau devatākāreṇāśucikāyābhāvaḥ | aśucikāyābhāve śuddhanirmāṇa kāyābhiniveśamātram | tasyābhāvenā-mṛtadravenduvat svapnamāyopamavijñāna rupeṇa sthitaḥ | ataeva māyāvijñānapraṇidhānādhāraḥ | yathā māyā svapara samvittinna jānāti | atha ca kāryaṁ karoti | tathā māyāvijñānaṁ svaparajñānaṁ vinā cira -


p.37


praṇidhānāvedhavaśāduttiṣṭhati | tatrāyamutthānakramaḥ pañcākāraprayogataḥ amṛtadravādindurūpamiti | tadamṛtadruva pariṇāmena pañcajñānamayaṁ bodhicittam | tatrālipariṇatādarśajñānaścandraḥ kālipariṇatasamatājñānaṁ suryaḥ tayormadhyagataṁ bījaṁ cihnaṁ pratyavekṣaṇamucyate | sarvairakamanuṣṭhānaṁ bimbaniṣpattiḥ śuddhadharmatā | tataḥ pañcajñānamayabodhicittotthāna-kiraṇaiḥ sacarācaramāṇīyamāṇḍaleyaṁ ca tatraiva samarasaṁ kṛtvā śaraccandra-maṇḍalākāraṁ bodhicittaṁ paśyediti yogasamādhiḥ ||

tadanu jhaṭiti tatpariṇataṁ sahajahevajraṁ śaracchaśadharākāraṁ anantalokadhātuprakāśakaṁ dharmamudrāyutaṁ pañcajñānamayaṁ dhyāyād anuyogo nāma samādhiḥ ||12||

tataḥ skandhadhātvāyatanānāṁ nyāsamārabhet - a-kāraṁ nyasedrūpam, oṁ-kāraṁ vedanāyāṁ smṛtam | hrī hīrghasaṁjñāyāṁ bhāvayet |


p.38


u saṁskāre nyaset | vijñāne tvaa-kāraṁ pañcaskandhaviśuddhitaḥ | oṁ kāraṁ nyasenmāṁse, rakte ṛ punaḥ sṛjet | ṝ-kāraṁ bodhicitte tu, majjamedayoḥ lṛ nyaset dhātuviśuddhitaḥ, lṝ-kāraṁ rūpaviṣaye, śabde e-kāraṁ nyaset | ai-kāraṁ gandhabhāge ca, rase o-kāraṁ punaḥ | sparśe au-kāraṁ, a-kāraṁ dharmadhātutaḥ | eṣāṁ dṛḍhīkaraṇahetutvāt | navame paṭale coktaṁ bhagavatā -

sūpaskandhe bhaved vajrā gaurī vedanāyāṁ smṛtā |

saṁjñāyāṁ vāriyoginī saṁskāre vajraḍākinī ||

vijñānaskandha rūpeṇa sthitā nairātmya yoginī |


p.29


rūpe gaurī samakhyātā śabde caurī prakīrtitā |

vetālī gandhabhāge ca rase ghasmarī smṛtā |

sparśe ca bhūcarī khyātā khecarī dharmadhātutaḥ ||

māṁsena pukkasī khyātā rakte śavarī prakīrtitā |

caṇḍālī śaukra mityuktaṁ ḍombī ca medamajjayoḥ ||

evaṁ sahajanāthāliṅgitavajradhātvī śvarīñceti nyāsaḥ | iti atiyogo nāma samādhiḥ ||13||

etena skandhadhātvāyatananyāsaḥ | tathā ca tasmāt punarapi-

prathamaṁ śūnyatābodhiṁ dvitīyaṁ bījasaṁgraham |

tṛtīyaṁ bimbaniṣpattiṁ caturthaṁ nyāsamakṣaram ||


p.40


nābhau hṛdi tathā kaṇṭhe lalāṭe padmacatuṣṭayam |

nirmāṇacakre raktaṁ ūrdhvamukhaṁ akāraṁ pañcaraśmikam ||

dharmacakraṁ śukraṁ nīlaṁ hūkāraṁ pūrvādidigdale - vu a jrī kha hū | vidigdale evaṁ mayā ūrdhvamukhaṁ saṁbhogacakraṁ raktaṁ oṁkāraṁ raktaṁ ālikāliveṣṭitaṁ mahāsukhacakraṁ śuklaṁ hū-kāraṁ ca | adhomukhaṁ catuḥ -

ṣaṣṭhyaṣṭa tathā ṣoḍaśabdātriṁśadyathānukramato dhyātvā cintayettatra sacarācaram | tato mantrapaṭaloktakrameṇa kāyatrayādhiṣṭhānaṁ kuryādyathāmnāyopadeśataḥ | oṁkāreṇa kāyavajram | āḥ kāreṇa vāgvajram | hūkāreṇa cittavajram | iti mahāyogaḥ ||

idānīṁ taduparīti sattvahṛdaye pūrvoktakrameṇa sādhanoktakrameṇāpi tathaiva śrīherukākārarūpaṁ caturṇāṁ madhye tvekavīraṁ sveṣṭadevaṁ nairātmya -


p.41


samāpannaṁ svavidyāyutaṁ vā bimbaniṣpannamātmānaṁ paśyet | ityanantaraṁ samayatrayamārabhet | samayasamayajñānasamayasamādhisamayāḥ | tatra vajradhara ātmasamayam | hṛtsūryajñānasamayam | tasyopari hūkāraṁ samādhisamayam | vakṣyamāṇopadeśāt jñātavyau dvau jñānasamādhisamayau | nyāsaṁ punaryathā bhagavati tathā bhagavatyāṁ kuryādadhikatarasādhanaṁ punarbhagavatyāṁ pañcakulakalāpaḥ | parāparasādhane prasiddhaḥ kalāpa iti tathāgatasamūhaḥ | āḥ kāreṇa tridalaṁ padmaṁ sāhlādakaraṁ hūṁkāreṇa kamalakiñjalkaṁ hūkāre jātā pañcaśūkakuliśaṁ tanmaṇi-oṁkāraṁ paśyet | oṁpadmasukhādhāretyādi gāthādvayenādhiṣṭhāya | padmavajraṁ anāhatākṣaroccāraṇapūrvakaṁ vajraṁ cālayitvā ratimārabhet |


p.42


pacatathāgatānāṁ madhye vāgvajrā haṁkārataḥ | prathamaṁ śūnyatāsamādhimokṣādau ratisukhaparyantenādiyogo nama samādhi ||14||

etacca prajñopāyaika mahāsukhasaṁbhavabodhicitta vinirgatamiti | viditvā mātṛpuramadhye tritattvoccāraṇapūrvakaṁ sevayedvajrajihvayā | oṁ sarvatathāgatapūjāvajrasvabhāvātmakāḥ sarvadharmāḥ | oṁ sarvatathāgatapūjā-vajrasvabhāvātmako'miti paṭhitvā garuḍamudrādhareṇa yoginā | evaṁ tathāgatapūjā bhavennityaṁ bāhye'pi | yadi vā bhadrā prajñā bhavati no vā bhadrā bhavettayā na kartavyaṁ mūlāpattiḥ syāt | svakāyasthāne sarvatathāgatān pūjayitva saṁtarpayāmītyabhivyavadhṛtya tadanu yatkiñcit lavaleśaparamāṇulavabodhicittakaṇikāsthitā | tatpariṇāmena devatī padmamadhye samaṇḍalamāṇḍaleyaṁ prabhuṁ vicintya manthamanthānayogāt | oṁ vajradhṛk, bhagavatī a, gaurī ga, caurī ca, vetālī va, ghasmarī gha, pukkasī pu, śavarī śa, caṇḍālī ca, ḍombinī ḍa |


p.43


tadanantaraṁ gauryādīnāmapi utsarga(rja)yedityādinā, pūrvādidvāreṣu yathākramam | gauryādayo'ṣṭau devyaḥ | bhagavadbhagavatyau utsṛjya hūkārābhyāṁ bhagavān bhagavatī ca praviṣṭaḥ | bhagavati bhagavatyāñca tathaiva | gandharvasattvapraveśādau maṇḍalotsarga paryantena sarvākārajñatābhisaṁbodhiḥ ||15||

tadanu bodhicittotsarga saṁbhūtā candrāsanasthā gauryādayo bhāvanīyāḥ | bhūcarī-khecarī-nairātmyā ca punarbhaṭṭārakotsargārtha praveśān praviṣṭā dhyātavyāḥ | pūrvoktasthāneṣu yathākrameṇa | evaṁ yathānirdiṣṭa maṇḍalacakrāntargataṁ vidyāgaṇapariveṣṭitaṁ raśmisamūhaṁ vyāptanabhastalaṁ samyagvibhāvya |


p.44


idānīṁ jñānacakrākarṣaṇapraveśanabandhanatoṣaṇaṁ kuryāt | sva hṛdbījādraśmīnniścārya gagaṇakuhare sphārayitvā jñānacakramānīya purato vicintyārghapādyādikaṁ datvā saṁpūjya saṁstutya | oṁ vajragauri ākarṣaya jaḥ ityādinā jaḥ hū va hoḥ ityanenākarṣaṇaṁ praveśanaṁ bandhana-toṣaṇañca kuryāt | jñānacakraṁ samayacakre praveśya yathāsukhamekībhūya devatāhaṁkāramudvahet | hṛdaye jñānāhaṁkāra cintanam | yadyapi ātmasattvavat jñānasattvaṁ tathā ca praveśānantaraṁ dvibhujaikamukhaṁ raktaṁ prajñāyutaṁ jñānasattvaṁ svahṛdaye cintayet | tad hṛdaye samādhināthaṁ tato bhagavatyādau gauryādīnāmapi tathaiva cintayediti | jñānacakrākarṣaṇādināṁ jñānasattva jñānacakrapraveśaparyantena sarvākārābhisaṁbodhiḥ ||16||


p.45


tadanu jñānacakrasamayacakrayorekīkaraṇasamaye jvalita-raśmi-bhirākṛṣyākāśadeśe pañcatathāgataṁ herukarūpāpannaṁ samaṇdalātmakaṁ dhyātvā abhiṣiñcantu māṁ sarvatathāgatā iti prārthayantaṁ paśyet | tastathāgataiḥ pañcavijaya kalaśasaṁyuktakaraiḥ | "yathā hi jātamātreṇa snāpitāḥ sarvatathāgatā" ityādi gāthāṁ paṭhitvā snāpayanti svayameva | oṁ sarvatathāgatābhiṣeka-samayaśriye hu iti paśyet | tadanu kuṁkumacandannānāsugandhiparimalapuṣpavṛṣṭirbhavati | dundubhiśabda ucchalati nāṭyavādyastutiśabdenānanta lokadhātukolāhala ucchalati ityabhiṣekaḥ ||17||

abhiṣiktastu śirasi citteśaḥ syāt | bhagavatīñca cittāṅkāṁ citteśaśāśvataratneśāmitābhau gauryādibhirmudrayet |


p.46


punarebhirbuddhairyathākramaṁ pukkasyādin śirasyaṅkayet | tato vīṇādayaḥ svasvaviṣayenābhyarcayanti prabhum | darpaṇavīṇāgandhaśaṅkhanānārasa-pūritādhārapātra sparśavastubodhicitta paripūrṇadharmodayāḥ | etān gṛhītvā bhagavantamarcayanti rūpavajrādayaḥ |

tuhaṁ pariveti ajoiṇi sottheṁ tuhuṁ varalabdhā appaṇa citte |

tañci jagasakala carācaraso hia karuṇacitte satu saṁbodhia |

ā apavañce sāhasikajja tuṭṭha mohaṇesiri heruavajja || iti ||

vajragītyā locanādayo bhagavantu stuvanti | tathāgatabodhi-sattvavidyādevī krodhādayo hṛdayopahṛdayamālāṣṭapada mantraiḥ saṁmukhā -


p.47


kāśe sthitvā stuvanti te | oṁ sarvatathāgatābhiṣekavajrasvabhāvātmako-

hamityadhitiṣṭhet | abhiṣekastutipūjā etenā bhiṣekaḥ prathamādau stutiparyantena mūrddhābhisaṁbodhiḥ ||18||

tadanu purato ya-bhavaṁ vāyumaṇḍalaṁ dhvajāṅkitam | tadupari ra bhavaṁ agnimaṇḍalaṁ jvālāṅkitam | tasyopari āḥkārajaṁ trimuṇḍopari padmabhājanaṁ punarākārādhiṣṭhitam | tanmadhye raktaṁ bāhye sitaṁ bu ā jrī kha hū lā pā tā vā madhye etāni pariṇamya pañcāmṛtapañcapradīpaṁ niṣpādya | tadupari oṁkāreṇācchāditaṁ ākāreṇa candramaṇḍalaṁ hūkāreṇādhiṣṭhitaṁ dṛṣṭavā vātapreritāgnitāpādekaṁ pāradarasākāra-vadbhūtaṁ hūkāreṇa śodhanaṁ āḥkāreṇa bodhanaṁ oṁkāreṇa jvālanaṁ kṛtvā tadanu tritattvaṁ raśminā jñānāmṛtamānīya tatraiva praveśya |


p.48


oṁ āḥ sarvatathāgatajñānāmṛte hū ityanena vajrahastena balipātraṁ spṛśet | ekīkṛtya hū bhavavajreṇāloḍya samarasīkṛtya vajramamṛte vilīnaṁ paśyet | tathāgatajñānāmṛtapraveśenātiśītalaṁ bhavet | iti niṣpādya- tritattvenādhiṣṭhāya hū bhavavajrajihvayākṛṣya raśminā sa cakramātmānaṁ bhuñjayet | oṁ sarvatathāgatāmṛtāsvādavajrātmakāḥ sarvadharmāḥ oṁ sarvatathāgatāmṛtāsvādavajrasvabhāvātmako'hamiti paṭhitvā ānandito'bhūt | amṛtāsvādādau tatparyantenānupūrvikābhirsamādhiḥ | ityamṛtāsvādam ||19||

tadanu sa maṇḍalamāṇḍaleyaṁ tanpratisphuraṇa yogeṇa yasya yatra vineyā stasya nirmāṇena tatra gatvā tān vinīyāgatya svasvakāye saṁhṛtyānenaiva krameṇaparipāṭya ṣaḍaṅgabhāvanāmārabhediti | utsargādau jagadarthaparyantena maṇḍalarājāgrīnāmasamādhiḥ ||20||


p.49


tato raviśaśisaṁpuṭamadhye mahāmantrarājacakravartibījākṣaraṁ dṛṣṭvā ṣaḍaṅgaṁ bhāvayet | kutaḥ svahṛdayasya candrasūryāntargataṁ hūkāravinirgata raśmisamūhāttato jñānasattva hṛdaye prathamaṁ samādhināthaṁ bhāvayet | kṛṣṇaṁ tatpariṇamya bindurūpaṁ dhyātvā paścādvarṇaṁ visarjayet | vakṣyamāṇa sūkṣmayogaṁ bhāvayitvāvarṇavisarjanaśabdena dvidhā boddhavyāḥ | varṇastathāgatā haṁkāra śāntikādi bhedārthataḥ | visarjanaśabdena prabhāsvaraḥ praveśopāyakathanam | tata ālikāliśvāsocchvāsataḥ saṁsphārya saṁhārya tatraiva svayaṁ praveśya ekībhūya iti | ālikālipaṁktiṁ saṁsphārya kutaḥśvāsocchvāsataḥ | śvāsapathenālikālyucchvāsapathena | niḥsṛtya tadraśmibhirlakṣaṇavyañjanāni saṁśodhya sacarācareṇa sahaikī bhūya tatraiva praveśya svayaṁ gauryādīn nairātmāṁ ca saṁhāryātmanā vajradhārapadaṁ tiṣṭhed vikalpataḥ sarvabhāvataḥ | ataeva dvibhujaikamukhaṁ śuklaṁ kutra 


p.50


raviśaśisaṁpuṭamadhya iti | bhāvābhāvānupalambhayoga ityarthaḥ |

ataevābhrāntatattvalābhāya saṁbhogamiti smṛtam | hū phaṭkāravinirmuktaṁ sattvabimbaśivaṁ param |

tathā ca kulapaṭale saṁbhogamityuktam -

dehasthaṁ ca mahājñānaṁ sarvasaṁkalpavarjitam |

vyāpakaḥ sarvavastūnāṁ dehastho'pi na dehajaḥ ||

tathā ca 

ādarśabimbe sakalāṅgayuktaṁ rupaṁ yathā svacchataraṁ vibhāti |

aśītyanuvyañjanalakṣaṇādyo dehastathā vajradharaḥ sadaiva ||

svādhiṣṭhānakrama eṣaḥ jagadarthādyo sahajaparyantena ekakṣaṇābhi-saṁbodhiḥ ||21||

tato bījāvasthāyāṁ sthitamiti ko'rthaḥ ? sahajo'sau bījaḥ | atra prastāve idaṁ smarttavyamiti |

hasitekṣaṇāliṅganadvandva caturviśuddhyā jñātavyāḥ kva 'ācārya guhyaprajñā ca caturthaṁ tataḥ punastathā' anenānandakṣaṇa bhedārthaḥ 


p.51


kathyate | ācāryaśabdena vimardavilakṣaṇe viramānandaḥ | paramasukha-paryantamiti caturthaḥ tatpunastathetiśabdena vilakṣaṇalakṣaṇaḥ sahajānandaḥ | karmamudrāprasaṁgekiñcitsahajacchāyonmeṣamātram | jñānamudrāprasaṁge samyaksaṁvedanam | mahāmudrāprasaṅgepunaḥ saṁvedanābhā katham |

āi na anta na mahyu tahiṁ natra bhava natra nirvāṇa |

ehu so paramamahāsuha nau para nau appāṇa ||iti||

yathā sattvāḥ sahajāvasthāyāṁ praviśanti tato bhagavānapīti | bhagavānapi prabhāsvare praviśatītyarthaḥ | etena tadbījākṣaraṁ candrasūryau ca miśrībhūya ityanena jñānābhāvaḥ sūcitaḥ | amṛtasvabhāvamityanena sahajāvasthā dṛḍhīkṛtā raśmipuñjākāra krameṇa dīpaśikhā iva yāvadanupalabdhiṁ kuryāditi | raśmītikaraṇaṁ puñjākara miti skandhasamūhaṁ 


p.52


krameṇeti | pañcaskandhānupūrveṇa praveśa dīpaśikhā iveti | yathā dīpaśikhā jhaṭiti astaṁgatā dīpāttathā bhagavataḥ skandhānukrameṇa rūpādrūpam | vedanāyāṁ vedanāsaṁjñāyāṁ saṁjñā | saṁskāreṣu saṁskāraṁ, vijñānevijñānam | rūpaṁ vedanāyām, evaṁ vedanā saṁjñāyām, saṁjñā saṁskāre, saṁskāraḥ vijñāne vijñānamākāśe pakṣābhāvāt | pūrvato gauryādīnāṁ saṁhāraḥ kathaṁ bhavet ? tatrāyaṁ kramaḥ kathyate | ālikālībhyāṁ niḥsṛtya sakalatraidhātukamekīkṛtya yathākrameṇa praveśayet | gaurī svaviṣayaṁ gṛhītvā bhagavadrūpe gatā | tathā caurī, vetālī, ghasmarī ca vedanā-saṁjñā-saṁskāreṣu gatāḥ | pukkasī kaṭhinadhātuṁ gṛhītvā vajradhara-rūpadhātau gatā | tathā śabarī, caṇḍālī, ḍombī ca | āpa stejo-


p.53


marutsu gatāḥ | yadyapi gauryādīnāṁ saṁhāraiḥ pukkasyādīnāṁ saṁhāraḥ | tathā ca bhedaḥ kathyate | kiṁ svadhātuṁ vihāya rūpādīnāṁ saṁhāraḥ | kimu tān gṛhītvā samakāle | ataḥ pukkasyādīnāmapi grāhyagrāhakagrahaṇe sati jñānatrayavidhuddhyā bhūcarī-khecarī-nairātmāprakṛtirūpā anyatra-

lokālokābhāsā lokopalabdhiśabdena uktaḥ | nairātmādevī pakṣadvayamāsādya vajradharavijñāne pūrvagatā sarvameva kuto nairātmāhṛccandramaṇḍale aṁkāraṁ paśyet | tenaiva aṁkāre candramaṇḍalena sahajadrutāpannāṁ bhagavatīṁ bhagavad hṛdaye praviṣṭāṁ cintayediti | vacanād bhagavatī saṁhāraḥ | etena sahajādau prabhāsvara paryantena dharmakāyābhisaṁbodhiḥ ||22||

atha prabhāsvarādutthānaṁ kathyate | athe prabhāsvaro'sau paramayogaḥ | utthānaṁ prati yathājñānaloka vajrātsahajotpattiḥ | paścātsahajādau kṛtvā prabhāsvara paryantena yathāsyāt | tathā prabhāsvarātpunaḥ 


p.54


sahajaṁ sahajāt | punaranenaiva krameṇa dhyātavyam | yāvadābodhilābhaḥ syāt | catuḥsandhyādhiṣṭhāna krameṇeti prātarmadhyāhnāparāhnarātriśceti ityutthāna ||23||

bhāvanākramaḥ tadanu bhāvanāt khinno yogī mantraṁ japet | tadanu prabhāsvarādutthāya bhāvanājapobaliśca vā cintayitavyaḥ | tathā ca paramādau kṛtvā sveṣṭarūpaṁ niṣpādya sahajahevajrayogato yathoktakrameṇa | tato mantrajāpaṁ prati bhagavantaṁ niṣpādya ḍākinīcakrātmakam | yathā pūrve tathā pare kāryakāraṇasaṁbandhena bhagavantamādau tadanu ḍākinīcakraṁ cintayet | balidānaṁ prati tathaiva kintvatra vajradharaḥ krodhātma-kaścintanīyo duṣṭadamanārthaṁ karmayogaṁ tu ṣaḍaṅgamāśritya | tato jāpāvatāre gauryādimantrajāpaṁ prati yasyā jāpastāmāliṅgya bhagavatīṁ tasyā nivāse cintayedyoginī sañcāraṇeti | vajradhara -


p.55


mūlāṣṭa padahṛdayopahṛdayānāṁ jāpaḥ | no vā nairātmyāśca gauryādīnāṁ hṛdayamantraṁ vā japtavyam | tatrāyaṁ kramaḥ cakramadhye prajñātmakamātmānaṁ dṛṣṭavā'nenaiva vidhinā mantrākṣarāṇi devatīmukhādvinirgatāni saraśmikāni svamukhe praviśya vajramārgotsṛṣṭāni svadevatīpadmepraviṣṭāni punardevatīmukhāt svamukhanenaiva krameṇāvicchinnaṁ mantramāvartayet iti dilājāpaḥ ||

hṛtsūrye mantrākṣarāṇi vinyasya saraśmikāni ūrdhvaśiraskāni dhyātavyāni | iti piṇḍajāpaḥ ||

tanmantrākṣarāṇi maṇḍaleśvarasya māṇḍaleyānāṁ ca mukhāduccārayantīti manasā boddhavyamiti | iti samayajāpaḥ ||

tadanu nābherūrdhvaṁ gacchantīṁ cintayet | yathecchayānupalambha-paryantamucchavāsaḥ nāsikāyāścintayenniśvāsaṁ tathaivādhare anupa -


p.56


lambhayathecchayāśabdabodhaḥ | paramagopitaṁ āmnāyaṁ ca tathā | iti vajrajāpaḥ ||

tataḥ pūrvoktakrameṇa krodheśvarapadaṁ niṣpādya yathākramataḥ krodhān sphārayitvā praveśayedvighnagaṇānām | ānaya 2 oṁ śumbhaniśumbhetyādi nānātvaṁ praveśya mokṣapure trayaṁ cintayet tritattvataḥ ||24||

iti cintayitvā padmabhājana saṁhāreṇa vajraṁ tathaiva kṣoṇībhājanena ghaṇṭāmutpādya vajra vajraghaṇṭādharo bhūya tvā sattvahitaheto rvalyadhiṣṭhānaṁ kuryāt | karmabhedena varṇayogataḥ | tairānītavajradharapure vināyakān ūrdhvoṣṇīṣacakravartinā adhaḥ saśumbharājenānīta mātreṇa | oṁ indrayamajaletyādinā mantreṇāmantrya | oṁ ākarṣaya jaḥ, oṁ padmatrayaṁ praveśaya hū, oṁ svasvasthāne krodhabandhena vandhaya va | oṁ vajraghaṇṭāyāṁ vaśīkuru hoḥ | ityanenākarṣaṇa-praveśanabandhana -


p.57


toṣaṇāñca kṛtvā uktavidhināmṛtamutpādya puṣpadhūpadīpagandhādipūjā-stutibalyupahārapūrvakaṁ sandhyāgītamuccarantaṁ kamalāvartādīn kārayet | tadanu āliṅganāntare mudrābandhaṁ kṛtvā vighnānvīkṣayet | tatra mokṣapureṣu madhye tasya madhyapure prāgdale indraḥ sahasrākṣo gauro vajrapāṇiḥ | śukla airāvatāsīnaḥ | dakṣiṇe yamo daṇḍapāṇiḥ kṛṣṇomahiṣārūḍhaḥ |

paścime dale varuṇaḥ śveto makaravāhanaḥ, kumudakamalapāṇiḥ | uttaradale yakṣaḥ pītaḥ naravāhanaḥ śrīphalapāṇiḥ | ete sarvālaṅkāradharā ratnamukuṭinaḥ yamaḥ sūryāsanaḥ sūryaprabhaḥ | śeṣāścandrāsanāścandraprabhāḥ | aiśānyadale bhūtapatiḥ śvetaḥ trinetro jaṭāmukuṭī vṛṣabhavāhanaḥ candrāsanaśca candraprabhāḥ triśūlapāṇiḥ vyāghracarmāmbaradharo bhasmoddhūlitavigrahaḥ | sarvābharaṇabhūṣitaḥ candrāsanaścandraprabhaḥ | agnidale vahnirlambodaro'tipītaḥ kharvaśchāgavāhanaḥ raktaḥ akṣasūtrakamaṇḍalu-dharojaṭāmukuṭī sūryāsanaḥsūryaprabhaḥ | cīravāsāḥ nairṛtyadalerākṣasaḥ 


p.58


muktakeśaḥ kaṭārakapāladharaḥ kruddhaḥ sabhrūbhaṅgaḥ kṛṣṇaḥ śavopari sūryāsanaḥ sūryaprabhaḥ | vāyavyadale vāyurvajrapāṇiḥ śyāmo ratnamukuṭī mṛgavāhanaḥ candrāsanaścandraprabhaḥ sarvālaṅkāradharāḥ | varaṭake pṛthivī pītā divyavasanā sarvālaṅkāradharāḥ ghaṭahastāścandrāsanā candraprabhā | prītā divyavasanā sarvālaṅkāradharāḥ ghaṭahastāścandrāsana candraprabhā |

pretāśca pṛthivīmāveṣṭya saṁsthitāḥ | indrādayaḥ pañca vāmanāga-pāśadharāḥ sarve punaḥ pratyālīḍhapadāḥ |

ūrdhvadharmodayasthapadmāṣṭadaleṣu pūrvadale candraḥ śvetaḥ śvetāśvavāhanaḥ | ratnamukuṭī kumudapāṇiḥ | sarvālaṅkāradharaḥ candrāsanaścandraprabhaḥ | dakṣiṇadale sūryo raktaḥ bhujābhyāṁ padmadharo haritāśvavāhanaḥ ratnamukuṭī sarvālaṅkāradharaḥ svāsanārthaprabhaḥ | paścimadale budhaḥ pīto mūṣakārūḍhaḥ sūryāsanaḥ sūryaprabho ratnamukuṭī śarahastaḥ | uttaradale śuklaḥ nīlaḥ sūryāsanaḥ sūryaprabhaḥ ratnamukuṭī śaktidharaḥ | aiśānyadale maṅgalo rakto sūryāsanaḥ sūryaprabhaḥ | ūrdhvamuktakeśaḥ padmadharaḥ | agnidale bṛhaspatiḥ pītaḥ sūryāsanaḥ sūryaprabhaḥ ratnamukuṭī 


p.59


gadādharaḥ | nairṛtyadale śanaiścaraḥ kṛṣṇaḥ piṅgalakeśaḥ sūryāsanaḥ sūryaprabhaḥ triśūladharaḥ vāyavyadale rāhuketū sūryāsanaḥ sūryaprabho mahākṛṣṇaḥ dhūmravarṇo saṁsāracakramākṛṣya bhakṣaṇābhinayo rāhuḥ saṁpuṭāñjalidharaḥ ketuḥ | tanmadhyavaraṭake brahmā caturmukhaścaturbhujaḥ | tridaṇḍadharo'bhayapāṇiḥ akṣasūtrakamaṇḍaludharaḥ śeṣabhujābhyāṁ pīto haṁsavāhanaḥ candrāsanaścandraprabhaḥ yajñopavītī pītaḥ jaṭī kharvaḥ brahmāṇamāveṣṭya brahmakāyikā brahmapurohitāstuṣitāyāmā akaniṣṭhā devaiḥ parivṛtāḥ | adhodharmodaye digvidikkrameṇa vāsukiḥ pītaḥpadmo nāgaḥ sitaḥ, karkoṭako nāgo raktaḥ, takṣako nāgaḥ kṛṣṇaḥ, śaṁkhapālo nāgaḥ pītaḥ, mahāpadmo nāgaḥ śyāmaḥ | ananto nāgaḥ pāṇḍaraḥ kuliko nāgaḥ karburaḥ | ete cāṣṭau ratnamukuṭinaḥ manuṣyāsyāḥ sarvālaṁkāradharāḥ saptaphaṇāṅkita śirasaḥ | asuranārakasattvasahitāḥ varaṭake śeṣaḥ 


p.60


śveto ratnamukuṭī naramukhaḥ phaṇī | itthametān sthirīkṛtya punastān pariṇamya śrīherukākāreṇa niṣpādya kāyavākcittaprayogataḥ | ūrdhvasthāḥ kāyākārā madhyasthāḥ punarakṣobhyākārāḥ adhasthā vāgvajrākārā draṣṭavyāḥ | sārvakarmikārthāya bhujamukhaṁ punaryathātmanastathā heṣām | aparakarmā haṁkāro yathāyogataḥ kartavyaḥ | sarveṣāṁ yathātmano rūpaṁ tadanu oṁ pravarasatkārāgra śrīherukārghaṁ pratīccha hū svāhā | iti mantreṇa pracodya śaṁkhamudrayārghaṁ dadyāt | saṁdaṁśamudrayā pādāya pādyaṁ datvā evaṁ baliṁ bhuñja jighretyādinā bhojayet | kāryaṁñca nivedayet | tadanu sandhyāgītaṁ bhagavadbhagavatīdevatī cakrakrodhānāṁ mantraṁ paṭhatā vajraghaṇṭādhareṇābhinayapūrvakaṁ ghaṇṭāṁ vādayan vajrollālanādikaṁ kṛtvā | oṁ akāro mukhamityādi paṭhitvā | oṁ vajraheruka samayamanupālaya | 


p.61


herukatvenopatiṣṭha | dṛḍho me bhava, sutoṣyo me bhava, supoṣyo me bhava, anurakto me bhava, sarvasiddhiṁ me prayaccha, sarvakarmasu ca me cittaṁ śreyaḥ kuru hū ha ha ha ha hoḥ bhagavan śrīherukavajra | mā me muñca herukodbhava | mahāsamayasattva āḥ hū hū phaṭ | ityanena saṁtoṣya visarjayet | tatrāyaṁ visarjanamantraḥ | oṁ āḥ hū phaṭ 3 | oṁ kāreṇa praṇidhānam | āḥ kāreṇa saṁtoṣaṇam | hū kāreṇa tṛptīkaraṇam | triphaṭkāreṇa upasaṁhāram |

devyaḥ pramāṇaṁ samayaṁ pramāṇaṁ taduktavācaśca paraṁ pramāṇam | etena satyena bhaveyu retā devyo mamānugrahahetubhūtāḥ ||

bhavaśamasamasaṅgā bhagnasaṁkalpasaṅgāḥ,

khamiva sakalabhāvaṁ bhāvato vīkṣamāṇāḥ |


p.62


gurutarakaruṇāmbhaḥ sphītacittāmbunāthāḥ,

kuruta kuruta devyo mayyatīvānukampām ||

etena ṣaḍaṅgādau balitattvaparyantena karmarājāgrī nāma samādhiḥ ||25||

tadutthāya darmadhye tu viśvavajrapadmaṁ cintayet taddale'ṣṭau'ṣṭā-nāmīśvarañca | tad hṛdaye cintayedbījam | bījānnādāgrakoṭiṁ vibhāgayet | cittasthairyakaraṇārthaṁ cintayet sūkṣmāṁ koṭiṁ tayā sahaikabhāvena cittasthairyakaraṇaṁ bhavenna saṁśayaḥ | cittasthairyamātreṇa sphārayet tāthāgatavyūhaṁ yoginījālamativistaraṁ cānantalokadhātuvyāpakam | kutaḥ svacihnāt sphuritaṁ acintitaṁ nāthaṁ samaṇḍalātmakaṁ prabhum | uktadharmaśabdena dvividhaṁ yathopadeśādboddhavyam | cihnaṁ punaḥ sarṣapasthūlamātrakaṁ cintayet | iti sūkṣmayogo nāma samādhiḥ ||26||

tadutthāya yadi vā viharedyogī kavacadvayaṁ kṛtvā sahajahe vajrayogataḥ akṣobhyaścakrirūpeṇetyādinā | hū śirasī cakrī vidhartavyaḥ,


p.63


hrīḥ karṇayordivyakuṇḍalam | trāṁ kaṇṭhe kaṇṭhamālām | oṁ hastayo rucakadvayam | kha kaṭyāṁ mekhalañcaikaḥ | ha sarvāṅge bhasmavigrahaṁ kavacayenmahadupadeśataḥ | evaṁ cakṣuṣo mohavajretyādinā kavacaṁ tatrāyaṁ kavacamantraḥ | ā a i ī u a | etenānekavajrayoginī-tathāgatā-dibhiḥ parighaṭitaśarīro'sau bhagavāniti | kavacadvayamanena mahāsannāhasannaddhā bhūya siṁhavadviharedyogī sahajahevajrayogataḥ | iti nyāsaṁ dvitīyam ||27||

kutra trailokyāgāramadhye | tathā ca -

kūṭāgāramidaṁ na yattribhuvanaṁ na prāṇino'mī jināḥ |

cakreśo'smi na mānuṣo na viṣayā nākṣāṇi na kṣmādayaḥ ||


p.64


rūpādyā na ca dharmatātmakatayā te māṇḍaleyā ime |

viśvaṁ maṇḍalacakramākalayataścetaḥ kimu bhrāmyasi ||

iti viharaṇam ||28||

tadanu yatkiñcidupārjitaṁ bhakṣyaṁ dravyaṁ yoginā labdhaṁ vā tatsarvaṁ pūrvavadamṛtāsvādavidhinā viśodhya tritattvenādhiṣṭhāya bhakṣye bhojanam ||29||

tato bhakṣaṇe vidhimuktvā sthiticaraṇaṁ kathayāmi mūlamantrānusārataḥ | tathāhi -

lobhaṁ mohaṁ bhayaṁ krodhaṁ brīḍā kāryañca varjayet |

nidrāmātmānamutsṛjya caryāṁ kuryān na saṁśayaḥ ||


p.65


ataeva

śarīraṁ dānaṁ datvā ca paścāccaryāṁ samārabhet |

bhāgābhāgavicāreṇa tasmāddānaṁ na dīyate ||

bhakṣyaṁ yojyaṁ tathā pānaṁ yathā prāptaṁ tu bhakṣayet |

grahaṇaṁ nātra kartavyamiṣṭāniṣṭaṁ vikalpataḥ ||

pañcavarṇa samāyuktamekavarṇaṁ tu kalpitam |

anekenaikavarṇena yasmādbhedo na lakṣyate ||

ekavṛkṣe śmaśāne vā bhāvanā kathyate śubhā |

mātṛgṛhe tathārātrau athavā vijane prāntate ||

kiñcidūṣme tu saṁprāpte caryāṁ kartuṁ yadīṣyate |

siddhiṁ gantuṁ yadīcchāsti caryayā tvanayā caret ||


p.66


aparo'pi mūle ca spaṣṭaṁ caryeti yadiṣṭaṁ caryata iti caryācaraṇam | sthiti-vyavahārācāraḥ paramārthatastu śūnyateti | adhimātrataraṁ-prāpyādhimātratarasya ko'rthaḥ ? kiñcidūṣmāprāptimiti ko'rthaḥ ? mṛdave rātrau vā svasthāne nirbhṛtaṁ caredeva yāvat kiñcallābhaḥ syāt | kutaḥ yathā bhedo na jāyate iti vacanāt | lābhe sati avyavasthāṁ karotu na karotu vā svatantra evāsau iti caraṇam ||30||

tato'para saṁdhyāyāṁ śaranecchayā viramāntayogābhimukhī kṛtya śayīta, śirasthāne gurubuddhabodhisattvān dṛṣṭvā'ṣṭāṅgapāta -


p.67


praṇāmāśayena siṁhaśayyāyāṁ prabhāsvarasamādhiyoge bhagavannirvāṇavat iti śayanam ||31||

utthānakāle punaḥ pukkasyādi-gītasaṁcoditastiṣṭhet | utthāya tādṛśaṁ kuryādanenaiva krameṇa | yāvatmaṇḍalacakralābhaḥ syāt | tena binā mahobodhiṁ na syāt | ata evotpattikramaṁ vinā utpannaṁ yathā na jñāyate | tathotpannayogaṁ vinā utpattirna jñāyate | tathā ca tantre -

'kramadvayaṁ samāśritya vajriṇāṁ dharmadeśanā |'

evaṁ yathānirdiṣṭamaṇḍala cakrāntargatam | ekamukhamadvayajñāna-viśuddhaṁ dvibhujaṁ śūnyatākaruṇāviśuddhaṁ dakṣiṇakare vajramabhedyajñānaprati-pādakam | vāme kapālakhaṭvāṅgañca | khaṭvāṅgaṁ prajñāsvabhāvarūpam | kapālaṁ bodhicittaṁ-pratipādakam | evaṁ caturbhujaṁ caturmāravināśārya-mekamukhamacintyajñānaviśuddham | prathamadakṣiṇabhuje vajraṁ yuganaddhamārga-pratipādakam | prathamavāmabhuje kapālaṁ devāsurāṇāṁ raktena pūritam |


p.68


devāsuraśabdena bhāvābhāvam | raktaśabdena tadekīkaraṇam | pūritaśabdena tatpadaprāptam | etadviśuddhiṁ narakapālaṁ śeṣabhujābhyāṁ vajravārāhyāliṅgitam | evaṁ ṣaḍbhujaṁ ṣaṭpāramitāviśuddhim | trimukhaṁ kāyavākcittapratipādakam | vāme ghaṇṭāśūnyatāśuddhyā | triśūlaṁ ajñānadvayacchedanārthaṁ dakṣiṇe vajraṁ samatājñānaviśuddham | kartikā śeṣājñānacchedanāya | evaṁ dvibhuja caturbhujaṣaṭbhujānāma vasthitārddhaparyaṅkena śavopari sūrye | aparaṁ yathā ṣoḍaśabhuje tathā eṣu triṣvapi | ityapara utthānam ||32||

śrīmatsaroruhapādoddeśasūtram ādeśena mayoktam |

jālandhari iti khyātenārṣavacanāśritya ṭippitam ||

kṛtvā suratavajreṇa viśuddhikramaṭippaṇīm |

tena bhūyājjagatsarvaṁ vajra-śrījñānaparāgaḥ ||


p.69


ityācāryasaroruhapādaviracita-śrīhevajrasādhanasya vajrapradīpā nāma ṭippaṇīviśuddhiḥ samāptām | kṛtiriyaṁ paṇḍitācāryaśrīsurata-pādānāmiti |

ye dharmā hetu prabhavā hetusteṣāṁ tathāgato hyavadat |

teṣāṁ ca yo nirodho evaṁ vādi mahāśramaṇaḥ ||


samāptaḥ |


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project