Digital Sanskrit Buddhist Canon

Jambhalastotra

Technical Details
  • Text Version:
    Roman
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2023
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

jambhalastotra


oṁ namo jambhālāya|


śatamakhadahanacaturmukha-

hariharadivasakaranamitacaraṇayuga|

bhagavan mayi viniveśaya

duḥkhini kamalāyatāṁ dṛṣṭim||1||


udakacalukena tuṣyasi

vada bhavataḥ ko'paro dayālur ataḥ|

agaṇitapūjāvidhayas

tvatsadṛśā durlabhāḥ prāyaḥ||2||


sukhayasi durgatipatitān

anviṣyānviṣya yatnataḥ kṛpayā|

purataḥ katham api paśyasi|

kim iti na mām aśrumalinamukham||3||


pravitatakaruṇādhanuṣi

tvayy api tiṣṭhaty aho kathaṁ janatā||

durvāraduḥkhataskara-

sainyena vilupyate bhagavan||4||


vividhamaṇiratnavarṣaṁ

varṣasi kila nātha sattvahitahetoḥ|

mayi tava guṇaikaniṣṭhe

prasaranti na bindavo'pi kutaḥ||5||


tvayi sati dahanti sutarāṁ

jvālā iva pāvakasya māṁ vipadaḥ|

tribhuvanagṛhītabhārā

karuṇādhenuḥ kuto yātā||6||


(1)


bhadraghaṭakalpapādapa-

cintāmaṇayo 'py acetanāvantaḥ|

te 'pi sukhayanti sattvān

kim u bhagavān svīkṛtaḥ kṛpayā||7||


jambhalajalendra iti yaḥ

kṣaṇam api gṛhṇāti nāmadheyaṁ te|

kamalākara iva tasmin

nivasati lakṣmīḥ sphuratkamalā||8||


iti tava hatabhava purataḥ

kṛtvākrandaṁ visarpi yat puṇyam|

tena samīhitaphaladas

tvam iva jano jāyatāṁ bhagavan||9||


iti candragomiviracitaṁ jambhalastotraṁ samāptam||


(2)

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project