Digital Sanskrit Buddhist Canon

Deśanāstava

Technical Details
  • Text Version:
    Roman
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2023
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

deśanāstava


namo buddhāya||


sarvadoṣarahitaṁ guṇākaraṁ

tvām upetya śaraṇaṁ jagadgurum|

vaidyarājam asamaṁ sadāturo

deśayāmi nijadoṣavikriyām||1||


srotasīva saritaḥ sudustare

durvitarkitavicāritormiṇi|

kleśanakramākaraughasaṁkule

sve 'pi cetasi na śāntir asti me||2||


rāgavāridhimahormisaṁkule

saṁśrayeyam aśubhāplavaṁ yadi|

śuṣkakakṣam iva tatra nirdahan

dveṣavahnir upahanti me manaḥ||3||


dveṣavahniparitāpaśāntaye

bhāvayāmi yadi maitracittatām|

tatra sarvajanasaukhyalālitaṁ

snehapaṅkam avagāhate manaḥ||4||


snehapaṅkamalinaṁ viśuddhaye

kṣālayāni tad upekṣayā yadi|

tatra sarvajagadartihāriṇī

lokanātha karuṇāpi hīyate||5||


bhāvayāmi karuṇāṁ yadi prabho

kheda  eva mama jāyate mahān|

śāntaye 'sya muditāṁ bhajāmi ced

uddhataṁ bhavati cañcalaṁ manaḥ||6||


(1)


saṁvije yadi mudaḥ praśāntaye

tatra cittam alasaṁ visīdati|

udyamena yadi nītam unnatiṁ

gocarībhavati mānavairiṇaḥ||7||


tasya śātrur iva sarvaśūnyatā

tatra śāmyati parārtham ādaraḥ|

saṁvṛtiṁ yadi parārtham ādade

tatra bhāsyati mano dhanāśayā||8||


alpitaṁ ca vibhavārjane manaḥ

sarvadoṣamadirāṁ ca pāyitam|

mohitaṁ ca madamohanidrayā

sarvam eva ca hataṁ samīhitam||9||


dātum icchati mano yadāpi me

matsareṇa balinātibhūyate|

taṁ vidhūya yadi nāma dīyate

dīrgharātram anutapyate tadā||10||


śraddhayā yadi punaḥ prasāditaṁ

tatphale patati pāralaukike|

niḥspṛhīkṛtam anityasaṁjñayā

nirnimittam alasaṁ viṣīdati||11||


bandhubhūtam api sarvajanmasu

prekṣya lokam atiduḥkhapīḍitam|

nātha yady api parārtham īhate

grasyate vivaśam ātmasaṁjñayā||12||


ātmadṛṣṭim anuyāty ahaṁkṛtiḥ

sā mameti kurute parigraham|

tatra mānamadamanmathādayaḥ

pīḍayanti kupitā ivārayaḥ||13||


(2)


kleśajālam abhitaḥ samudyataṁ

mārasainyam iva bhairavaṁ tadā|

kṛṣṇapakṣarajanī vijṛmbhate

kālarātrir iva dāruṇā tadā||14||


vedmi pāpam anutāpaduḥsahaṁ

duḥkhajanmapariṇāmadāruṇam|

vyācarāmi ca tathāpi tat svayaṁ

kiṁ nu kaṣṭataram asty ato 'dhikam||15||


vāritaṁ yadi parāpakārato

mānasaṁ vividhaduḥkhahetukam|

kṣobhyate tad asipattraniṣṭhurair

durjanair anapakāravairibhiḥ||16||


kṣantum icchati mano yadāpi me

nahyate tadupanāhabandhanaiḥ|

tan nirodhaparipiṇḍitoddhataṁ

dveṣavahnipariśoṣaniṣṭhuram||17||


caṇḍadṛṣṭiviṣajuṣṭakoṭaraṁ

varjayanti vihagās taruṁ yathā|

gopitaṁ pratighavikriyaṁ tathā

varjayanti kuśalā mamāśayam||18||


aśmanīva raviraśmitāpite

bhasmanīva pariśoṣadhūṣare|

vartmanīva sikatābhrasaṁkule

dharmavṛṣṭir aphalā mamāśaye||19||


ātmaduḥkham avicintya dāruṇaṁ

maddhitārtham iva yaḥ samudyataḥ|

kṣāntidānaparamopakāriṇaṁ

lokanātha na sahe tam apy aham||20||


(3)


vidviṣann api ca vidravann api

prasphurann api ca pīḍayann api

śikṣayaty avirataṁ sa tādṛśo

mādṛśaṁ na ca gurur vibhāti me||21||


prārthanīyam adhigamya durlabhaṁ

kṣāntilābhaparamaṁ mahotsavam|

kṣāntiśīla yadi nāma na kṣame

kṣāntihetur aparo 'sti ko mama||22||


kleśarākṣasagṛhītam ākulaṁ

sajvaraṁ svahitam apy anādṛtam|

vīkṣya lokam avalokanākṣamaṁ

dveṣa eva karuṇā na me prabho||23||


ātma karmaphalabhājanaṁ janaṁ

vedmi sarvam avaśaṁ vinaśvaram|

kalpayāmi ca paraṁ kṛtāgasaṁ

paśya mohatimirasya jṛmbhitam||24||


doṣavāridhir ahaṁ na ca kṣame

doṣaleśam api nātha kasyacit|

kṣantum anyaguṇasampado 'pi yan

notsahe tad idam adbhutaṁ param|| 25||


prāvṛṣīva paritaḥ samudyatāḥ

kleśameghanivahā muhurmuhuḥ|

kurvate manasi me samāgamaṁ

tyaktalajjam alasaṁ dhig ambhasām||26||


utsahe yadi vijetum ojasā

kleśajālam uditaṁ samādhinā|

styānamiddhatimiraṁ vijṛmbhate

vardhate ca śayanāsanaspṛhā||27||


(4)


rāgapāśavivaśīkṛtaṁ mano

dveṣadagdham abhimānakhaṇḍitam|

sarvadoṣaśaraśaktitomaraiś

caryamāṇam abhito vimuhyati||28||


labdhasaṁjñam upanahya tiṣṭhati

trasyati pratihataṁ viṣīdati|

māyayā śaṭhatayā ca vañcitaṁ

viklavaṁ bhramati māragocare||29||


yad yad eva śamathāvalambanaṁ

tatra tatra muhur arpitaṁ manaḥ|

kleśapāśavivaśaṁ tatas tataḥ

kṛṣyate viṣayalobharajjubhiḥ||30||


vīryam udvahati jātam uddhataṁ

tat parityajati jāyate layaḥ|

durlabhāsya samayuktiyuktatā

kiṁ karotu mama cittam ākulam||31||


prajñayā carati jātam uddhataṁ

dhāraṇāṁ bhajati jāyate layaḥ|

durlabhāsya yuganaddhavāhitā

kiṁ karotu mama cittam ākulam||32||


yatnato vahati jātam uddhataṁ

tan mṛdū bhavati jāyate layaḥ|

durlabhā pratipad asya madhyamā

kiṁ karotu mama cittam ākulam||33||


dahyamānam api doṣakānanaṁ

dhyānadāvadahanair muhurmuhuḥ|

ātmadṛṣṭidṛḍhamūlam arpitaṁ

prāvṛṣīva paritaḥ prarohati||34||


(5)


kleśakarmaphalamātrasaṁtatiṁ

paśyato yad api sā nirvartate|

cittasaṁtatir api prahīyate

dūra eva jagadartham udyamaḥ||35||


snehamātrarahitasya yoginaḥ

sarvasattvanirapekṣagāminaḥ|

cittasaṁtatir upaiti nirvṛtiṁ

dīpasaṁtatir ivopadhikṣayāt||36||


bodhicittam amṛtaṁ rasāyanaṁ

yac ca sarvajagadartināśanam|

bodhihetur avikalpabhāvitaṁ

tatra dhāvati vikalpa eva me||37||


svapnarūpam iva naiva gṛhyate

kena cij jagati kiṁ cid ity api|

bhāvayann api carāmi gocare

bodhyabodhakavikalpavidviṣaḥ||38||


dehi dṛṣṭim amalāṁ mayi prabho

paśya vaiśasam idaṁ sudāruṇam|

yatra yatra mama sārakalpanā

tat tad eva purato viśīryate||39||


kiṁ karotu bhagavān ihāthavā

pūrvajanmakṛtadoṣa eva me|

sarvalokatimirāpaho ravir

nāndhyam andhatamasām apohati||40||


dīrghakālikanidānasevinas

tatra cāviratamūḍhacetasaḥ|

mītapāṇicaraṇasya kuṣṭhinaḥ

kiṁ karotu sakṛd oṣadhaṁ kṛtaṁ||41||


(6)


kleśatiktarasasekavāsitaṁ

cittapādapam anādikālikam|

svādubhāvam upanetum akṣamāḥ

kiṁ bhavantu guṇavāribindavaḥ||42||


sarvadoṣamayam eva me mano

bodhihemarasabhūtam adbhutam|

tat tad eva guṇajātam arpitaṁ

doṣabhāvam upanīya tiṣṭhati||43||


yad yad eva kathitaṁ mahauṣadhaṁ

tat tad eva mayi jāyate viṣam|

yuktir eva hi paraṁ rasāyanaṁ

sā ca nāsti yadi nāsti nirvṛtiḥ||44||


yā tu nirdahati doṣapūraṇaṁ

nāpi doṣam aparaṁ prakupyate|

sā ca yuktir iti buddhir asti me

kīdṛśīti na punar viniścayaḥ||45||


āśayānuśayadhātuvāsanāṁ

doṣahetuviparītayojitām|

dhyāyatāṁ tadupadeśabhāvanāṁ

śāntir atra nācirād bhaviṣyati||46||


sarvadoṣarahitasya tāyinaḥ

sarvadharmaparamārthavedinaḥ|

citrarūpam api te nirūpitaṁ

sarvadoṣakaluṣaṁ vyapohati||47||


tat punas tava puraḥ sthitaṁ vapuḥ

paśyatāṁ ruciralakṣaṇojjvalam|

śrotrapeyam amṛtaṁ ca śṛṇvatāṁ

kleśajālam akhilaṁ viśīryate||48||


(7)


yat punaḥ parataro 'pi te vibho

dharmakāyasavitā niruttaraḥ|

cintito 'pi jagatām anudbhavo

hanti caiva timiraṁ tad adbhutam||49||


yatra tatra śamathe vyavasthito

yena tena parameṇa cetasā|

sarvalokasukhado yathā tathā

yo 'si so 'si bhagavan namo 'stu te||50


sarvadoṣamalinātmanā mayā

sarvadoṣarahitasya te puraḥ|

deśitaḥ svakaluṣo 'ghasaṁcayas

tvaṁ jagadgurur ataḥ paraṁ prabhuḥ||51||


puṇyam atra yad upārjitaṁ mayā

tena māravijayaśriyā yutāḥ|

bhāvanāmayam upetya satpathaṁ

buddhabodhim upayāntu dehinaḥ||52||


deśanāstavaḥ samāptaḥ||

kṛtir iyaṁ candragomipādānām iti||


(8)

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project