Digital Sanskrit Buddhist Canon

Devātiśayastotra

Technical Details
  • Text Version:
    Roman
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2023
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

devātiśayastotra


namo buddhāya||


pratyakṣato na bhagavān sugato na viṣṇur

ālokyate na ca haro na hiraṇyagarbhaḥ|

teṣāṁ tu rūpacaritātiśayaprabhāvān

śrutvā vicārayata ko guṇavān na veti||1||


viṣṇuḥ samudyatagadāyudharaudrapāṇiḥ

śaṁbhur lalannara śirograkapālamālī|

ekāntaśāntacaritātiśayas tu buddhaḥ

kaṁ pūjayāmi uta śāntam aśāntarūpam||2||


duryodhanādikulanāśakaro babhūva

viṣṇur haras tripuradāhakaraḥ kilāsīt|

krauñcaṁ guho 'pi dṛḍhaśaktihataṁ cakāra

buddhas tu kevalam asau jagato hitaiṣī||3||


pīḍyo mayāyam ayam eva tu rakṣaṇīyo

vadhyo 'yam ity api surottamanītir eṣā|

niḥśreyasābhyudayasaukhyahitaikabuddher

buddhasya naiva ripavo na ca vañcanīyāḥ||4||


rāgādidoṣajanakāni vacāṁsi viṣṇor

unmattaceṣṭitakarāṇi tathaiva śaṁbhoḥ|

niḥśeṣadoṣaśamakāni tathāgatasya

vandyatvam arhati ca ko 'tra vicārayadhvam||5||


yaś codyataḥ paravadhāya ghṛṇāṁ prahāya

trā ṇāya yaś ca jagataḥ kṛpayā pravṛttaḥ|

rāgi ca yo bhavati yaś ca vimuktarāgaḥ

vandyo 'nayoḥ ka iha nāma vadānucintya||6||


(1)


śakraṁ vajradharaṁ balaṁ haladharaṁ

viṣṇuṁ ca cakrāyudhaṁ

skandaṁ śaktidharaṁ śmaśānanilayaṁ

rudraṁ triśūlāyudham|

etān duḥkhabhayārditān gataghṛṇān

bālān vicitrāyudhān

nityaṁ prāṇivadhodyatapraharaṇān

kas tān namasyed budhaḥ||7||


na yaḥ śūlaṁ dhatte

na ca yuvatim aṅke suvadanāṁ

na cakraṁ śaktiṁ vā

na ca kuliśam ugraṁ na ca halam|

vinirmuktaṁ kleśaiḥ

parahitavidhānodyatadhiyaṁ

śaraṇyaṁ lokānāṁ

tam ṛṣim upayāto 'smi śaraṇam||8||


rudro rāgabalāt striyaṁ vahati yo

hiṁsro hriyā varjito

viṣṇuḥ krūrataraḥ kṛtaghnacaritaḥ

skandaḥ svayaṁ jñātahā|

krūrāśā mahiṣāntakṛn naravasā-

māṁsāśinī pārvatī

pānepsī ca vināyako daśabale

svalpo 'pi doṣo 'sti kaḥ||9||


bandhur na naḥ sa bhagavān arayo na cānye

sākṣān na dṛṣtacara ekatamo 'pi caiṣām|

śrutvā vacaḥ suruciraṁ tu pṛthag viśeṣaṁ

buddhaṁ guṇātiśayalolatayā sritāsma||10||


(2)


nāsmākaṁ sugataḥ pitā na ripavas

tīrthyā dhanaṁ naiva no

dattaṁ tena tathāgatena na hṛtaṁ

kiṁ cit kāṇādādibhiḥ|

kiṁ tv ekāntajagaddhitaḥ sa bhagavān

buddho yataś cāmalaṁ

vākyaṁ sarvamalāpahāri ca tatas

tadbhaktimanto vayam||11||


hitaiṣī yo nityaṁ

satatam upakārī ca jagataḥ

kṛtaṁ yena svāsthyaṁ

bahuvidharujārtasya jagataḥ|

sphuṭaṁ yasya jñeyaṁ

karatala ivābhāti sakalaṁ

prapadyadhvaṁ santaṁ

tam ṛṣim asamaṁ bhaktimana saḥ|| 12||


asarvabhāvena cikitsayā vā

parānuvṛttyā vicikitsayā vā|

ye tvāṁ namasyanti munīndracandra

te 'py āmārīṁ saṁpadam āpnuvanti||13||


paurāṇi śrutir eṣa lokamahito

buddhaḥ kilāsau harir

dṛṣṭvā janma jarāvināśabalatāṁ

lokaṁ kṛpābhyudyataḥ|

jātaḥ śākyakulendrar adbhutamatis

trātā nṛṇāṁ gautamaḥ

śāstāraṁ hitam eva kas tam abudho

nāvaiti mūḍho janaḥ|| 14


(3)


yadā rāgadveṣād

asurasurakanyāpaharaṇaṁ

kṛtaṁ māyāvitvaṁ

dharaṇiharaṇāsaṅgamatinā|

tadā pūjyo vandyo

harir api vimukto 'budhatayā

vinirmuktaṁ buddhaṁ

na namati jano mohabahulaḥ||15||


caturjaladhimekhalākula-

kapālabhārālasāṁ

visṛjya haraye mahīṁ balir

avāpa kaṣṭāṁ daśām|

pradāya manaye piṇḍaṁ

pāṁśulavam aśoko nṛpaḥ

kṣitiṁ sakalacandramaṇḍala-

talāṁśukāṁ prāptavān||16||


pakṣapāto na me buddhe

na dveṣaḥ kapi lādiṣu|

yuktimad vacanaṁ yasya

kāryas tasya parigrahaḥ||17||


avaśyam eṣāṁ katamo 'pi sarvavij

jagaddhitaikāntaviśālaśāsanam|

sa eva dṛśyo matisūkṣmacakṣuṣā

samety aśeṣaiḥ kim anarthapaṇḍitaiḥ||18||


yasya ca nikhilā doṣā

na santi sarve guṇāś ca vidyante|

brahmā vā viṣṇur vā

maheśvaro vā sa me śāstā||19||


(4)


yasya doṣā na vidyante

vidyante cāmitā guṇāḥ|

sarvajño yaḥ kṛpāluś ca

tam ahaṁ śaraṇaṁ gataḥ||20||


evaṁ stute stutisahasranadīsamudre

buddhe vibuddhakamalāyatapattranetre|

yat kiṁ cid asti kuśalaṁ mama vāksamutthaṁ

jātā bhavantu sukhinaḥ khalu tena sarve||21|


devātiśayastotraṁ samāptam||

kṛtir iyam ācāryabhaṭṭavarāhasvāminaḥ||


(5)

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project