Digital Sanskrit Buddhist Canon

Viśeṣastava

Technical Details
  • Text Version:
    Roman
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2023
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

viśeṣastava


namo buddhāya|


śāstṝn anyān samutsṛjya

tvām ahaṁ śaraṇaṁ gataḥ|

bhagavaṁs tatra ko hetur

nirdoṣo guṇavān asi|| 1 [1]||


doṣabhakto 'thavā loko

doṣān vā guṇato gataḥ|

guṇagrahaṇamando vā

yenānyāñ śaraṇaṁ gataḥ || 2 [2]||


vāsudeveśvarādīnāṁ

harṣāt tadbhaktibhir janaiḥ|

ye guṇāḥ parikīrtyante

doṣās te tava śāsane ||3 [3]||


rudreṇa tripuraṁ dagdhaṁ

kruddhenaikeṣuṇā kila|

krodhāgnir eva nirdagdhas

tvayā jñānamaheṣuṇā ||4 [4]||


durdagdhena hi kāmena

punar ākarṣito haraḥ|

tvajjñānāgnau hutaḥ kāmaḥ

samūlo vilayaṁ gataḥ||5 [5]||


tilottamāyāṁ jātāsthaḥ

śūlī jātaś caturmukhaḥ|

mārakanyāvilāsais te

romāgram api no 'ñcitam||6 [6]||


(1)


cakravākān api jayaty

aṅgena vanitāṁ vahan|

śaṁkaro 'śaṁkareṇa tvaṁ

naiva kā mena mohitaḥ|| 7 [7]||


na tan mārabalaṁ jetum

alaṁ cakritriśūlinau|

vinā cakratriśūlābhyāṁ

yan maitryastreṇa te jitam||8 [8]||


nīlakaṇṭhīkṛtaḥ śarvo

jarābāṇair hato hariḥ|

sopakramau tu tau devau

tvaṁ nātha nirupakramaḥ|| 9 [9]||


vāmanaṁ rūpam āsthāya

hariṇā māyayā baliḥ|

vañcitas tvaṁ tu māyājño

na ca vañcayase parān|| 10 [10]||


taiḥ paṅgugativad dṛṣṭaṁ

viṣṇos trailokyalaṅghanam|

dṛṣṭaṁ yair adbhutaṁ nātha

tvadṛddhīnāṁ vijṛmbhitam||11 [11]||


kumāraḥ sahitaḥ ṣaṣṭhyā

brahmacaryaṁ carann api|

tvayā tu maithunāḥ sapta-

saṁyogād bhasmasāt kṛtāḥ||12 [12]||


sraṣṭāro hi vayaṁ loka-

syoktaṁ brahmādibhiḥ kila|

karmajās te 'pi lokaś ca

tvayoktaṁ tattvadarśinā||13 [13]||


(2)


ahalyādarśanād vajrī

kāmena kila mohitaḥ|

vīra dārās tvayā tyaktvā

kāma eva vimohitaḥ||14 [14]||


somaḥ kavalatāṁ yāti

vivaśo rāhuhastinaḥ|

tan nāsti bhūtaṁ yasya tvaṁ

vivaśo vaśam āpnuyāḥ|15 [15]||


nṛpā rāmāmbarīṣādyā

vanebhyaḥ punar āgatāḥ|

vivekāmṛtatṛptas tvaṁ

punaḥ sugata nāgataḥ||16 [16]||


ālabhyāḥ paśavo yajñe

prāhuḥ svargaṁ jigīṣavaḥ|

pipīlakasyāpi vadho

nānujñātas tvayānagha|| 17 [17]||


pramadārthī gato rāmaḥ

pāraṁ kila mahodadheḥ|

ṣaṣtiṁ ca strīsahasrāṇi

tvaṁ vihāyāśramaṁ gataḥ|| 18 [33]||


pareṣāṁ jīvitājyena

svārtham anyair makhe hutam|

parārthaṁ tu tvayaikena

svajīvāhutayo hutāḥ|| 19 [18]||


ṛṣibhir bahavo dagdhāḥ

kruddhaiḥ śāpāgnibhir janāḥ|

tvayā jñānagninā dagdhā

janānāṁ janmahe tavah|| 20 [19]||


(3)


ṛṣīṇāṁ tapasaḥ siddhiḥ

śāpasiddhyānumīyate|

tava nātha tapaḥsiddhiḥ

kṛpāsiddhyānumīyate||21 [20]||


ṛṣibhiḥ pātitaṁ liṅgaṁ

śambhoḥ śāpena kāminaḥ|

tvayā mūlam anarthānāṁ

kāma eva nipātitaḥ|| 22 [21]||


bahutvāt smṛtivaikalyāt

pūrvottaraparāhatam|

śrūyate vyāsavacanaṁ

sarvatra na ca te muneḥ|| 23 [19]||


prāyaḥ paroktāny uktāni

yāni dvaipāyanādibhiḥ|

tvayāsādhāraṇo dharmaḥ

svayaṁ jñātvā prakāśitaḥ|| 24 [22]||


vivikteṣv eva kathyante

vedās tīrthyavacāṁsi ca|

āghoṣya tava saiṁhena

dharmo nādena kathyate|| 25 [23]||


dṛṣṭatattvo 'pi sāṁkhyānāṁ

bhāradvājo vasantayā|

saṁgataḥ saṁgatā naiva

strībhiḥ śiṣyās tava prabho||26 [24]||


viśiṣṭe deyam ity evam

kapilaḥ prāha netare|

śvabhyo 'pi nātha dātavyaṁ

kāruṇyād bhāṣitaṁ tvayā|| 27 [25]||


(4)


śarīratāpair icchanti 

nirgranthā granthiśātanam|

tvaṁ punar mānasais tāpair

granthiśātanam icchasi|| 28 [26]||


anapekṣyaiva bhāvānāṁ

siddhim icchanti tārkikāḥ|

na kiṁ cid anapekṣyāstīty

uktaṁ vācaspate tvayā||29 [27]||


mokṣaṁ kila gataḥ prāhuḥ

śuko bhittvā divākaram|

tvaṁ tu prāptaś ca nirvāṇaṁ

na gataś cāsi kutra cit|| 30 [28]||


mokṣam anyena janakaḥ

śuko 'nyena pathā gataḥ|

tvaṁ tu yena pathā yātaḥ

śiṣyās tenaiva te gatāḥ|| 31 [29]||


ṣoḍaśa strīsahasrāṇi

viṣṇor āsīt parigrahaḥ|

tvaṁ tu lokottamaḥ śāstā

nirmano niḥparigrahaḥ || 32 [30]||


saṁraktaḥ kāśisundaryāṁ

vyāso vikṛtim āgataḥ|

gṛhasaṁstho 'py anāryais tvam

indriyārthair na mohitaḥ|| 33 [31]||


kāmārto vikalībhūto

vanitāpādatāḍitaḥ|

vyāso na punar eva tvaṁ

gṛhibhūto 'pi kampitaḥ||  34 [32]||


(5)


karṇaduryodhanādīnāṁ

hariṇā cintito vadhaḥ|

asavo 'pi tvayā tyaktāḥ

sattvānāṁ hitakāmyayā|| 35 [34]||


viṣṇunā kapaṭaṁ kṛtvā

yā hṛtā vikramais tribhiḥ|

sā kṣitis tṛṇavat tyaktā

bhavatā nirmumukṣuṇā||  36 [35]||


kṛtvā niḥkṣattriyaṁ lokaṁ

prāṇakṣayakaraiḥ śaraiḥ|

yad yaśaḥ prāptavān rāmaḥ

śāstre tad ayaśas tava||  37 [36]||


yasyāḥ kṛte na saṁgrāmaḥ

kṛtaḥ kauravapāṇḍavaiḥ|

tāṁ latām iva savyāḍāṁ

śriyaṁ tyāktvāsi nirgataḥ|| 38 [37]||


devadāruvane śaṁbhor

yad yogīśvaraceṣṭitam|

tvādīyaṁ śāsanaṁ prāpya

tad ajñānaviceṣṭitam|| 39 [38]||


dvijair adyāpi maghavān

ahalyāṁ pari gīyate|

tvayāgraphalalābhena

śakrasyodghoṣitaṁ yaśaḥ || 40 [39]||


dehād dehāntaraṁ yāti

jīvaḥ kila nirañjanaḥ|

na śarīrāt pṛthagbhūto

jīvo 'sti kathitaṁ tvayā||  41 [52]||


(6)


svo mātulaḥ kumāreṇa

śaktyā bhinno 'bhigīyate|

kleśajālaṁ tvayā vīra

prajñāśaktyā vidāritam||  42 [67]||


svam apy antaḥpuraṁ naiva

paritrātaṁ hi viṣṇunā|

trāṇāya sarvasattvānāṁ

tvaṁ mune nityam udyataḥ||43 [68]||


jarāsandhabhayaṁ jñātvā

mathurāṁ tyaktavān hariḥ|

sattvo naivāsty asau kaś cid

bibhiyās tvaṁ yato mune||44 [69]||


anayād vilayaṁ yātā

vāsudevasya bāndhavāḥ|

tvayā tu bāndhavāḥ sarve

saṁsārāt parimocitāḥ|| 45 [70]||


kṛṣṇo hi kṛṣṇayavana-

trāsārto 'dhaḥ praviṣṭavān|

khaṭvāyā mucukundasya

nirbhīs tvaṁ sarvataḥ prabho|| 46 [40]||


prajāpatir duhitaraṁ

svām akāmayata śrutiḥ|

akalmaṣaṁ brahmacaryaṁ

śiṣyāṇām api te mune|| 47 [41]||


dānagrahaṇavat proktā

saṁkrāntiḥ puṇyapāpayoḥ|

dvijais tvayoktam evaṁ hi

kṛtanāśo 'kṛtāgamaḥ|| 48 [42]||


(7)


cetanālakṣaṇo 'stv ātmā

kāpilaiḥ parikalpyate|

evaṁ hi tasya nityatvam

ātmanaḥ kathitaṁ tvayā||49 [43]||


jñānād anyo vibhuś cātmā

kaṇādaḥ parigītavān|

tvayoktam evam anyo 'sau

kāṣṭhatulyaḥ prasajyate|| 50 [44]||


saṁkocī ca vikāsī ca

jīvo dehapramāṇavān|

prāha nagnaḥ pradeśitvāt

tasyoktā te vināśitā 51 [45]||


puruṣaḥ kāraṇaṁ nityaṁ

jagataḥ kalpyate dvijaiḥ|

nityaṁ ca kāraṇaṁ ceti

tvayoktaṁ nāsti kiṁ cana||52 [46]||


ṣaṣṭiṁ putrasahasrāṇi

sagarasya mahātmanaḥ|

dṛṣṭyā dadāha kapilas

tatrāpi karuṇā tava||53 [47]||


pradhānāj jagad utpannaṁ

kapilaḥ prāha tattvavit|

karmakleśodbhavaṁ janma

jagataḥ kathitaṁ tvayā||54 [48]||


mokṣe 'pi kapilādīnām

ātmano bhavahetavaḥ|

tvaṁ tu śāntiṁ gataḥ saṁkhyāṁ

naiṣi śānta ivānalaḥ|| 55 [49]||


(8)


kaiś cit tīrthakarair mokṣo

gatimān ity udāhṛtaḥ|

gatir yatra sa saṁsāras

tvayā jñātvā prakāśitaḥ|| 56 [50]||


ārāmādyāḥ samārambhā

nagnānāṁ pāpahetavaḥ|

ta eva khalu sarvajña

tvayoktāḥ puṇyahetavaḥ|| 57 [51]||


śiśupālasya saṁgrāme

jīvaḥ kṛṣṇena ghātitaḥ|

na śarīrāt pṛthagbhūto

jīvo 'stīty uditaṁ tvayā|| 58 [deest]||


krodhān mṛtasya saṁgrāme

vyāsenoktā śubhā gatiḥ|

tadavasthena cittena

tvayoktā nātha durgatiḥ|| 59 [53]||


kīrtanāt pāṇḍuputrāṇāṁ

puṇyam uktaṁ pṛthak pṛthak|

agamyāṁ ye'bhigacchanti

nindyās te tava śāsane|| 60 [54]||


matāni paratīrthyānāṁ

vimṛśāmi yathā yathā|

tathā tathā me tvayy eva

nāthā cittaṁ prasīdati|| 61 [71]||


ity asarvajñasiddhānte

doṣavigrāhitāśayāḥ|

nirdoṣam api śāstāraṁ

tvāṁ na paśyanty abuddhayaḥ|| 62 [72]||


(9)


loko 'bravīd amī śākyā

vedadevadvijadviṣaḥ|

svakam evāparādhaṁ tu

lokaḥ kiṁ nāvabudhyate|| 63 [73]||


surendropendrarudrādyā

dhārayanti sadāyudham|

bhayād vā bhīṣaṇārthaṁ vā

nirbhīs tvaṁ na ca bhīṣaṇaḥ|| 64 [55]||


na bhīṣayasi kaṁ cit tvaṁ

na ca kaiś cid vibhīṣitaḥ|

nyastaśastras tvam eko hi

tenāsi jagato 'dhikaḥ|| 65 [56]||


vedādivacanaṁ prāyaḥ

pūrvottaraparāhatam|

vaktuḥ saṁkleśatāṁ vakti

vacaḥ sarvajñatāṁ tava 66 [57]||


pūrvāparaṁ virodhīni

śāstrāṇy anyāni prāyaśaḥ|

ādimadhyāvasāne tu

tava vākalmaṣaṁ matam|| 67 [58]||


na śūdrāya matiṁ dadyād

ity uktaṁ vedapāragaiḥ|

caṇḍālebhyo 'pi kāruṇyāt

saddharmo deśitas tvayā|| 68 [59]||


drumaṁ bhadraṁ vinirmucya

durvanaṁ kaḥ samācaret|

tvāṁ vītarāgam āsādya

ko 'nyāñ śāstṝn named budhaḥ|| 69 [60]||


(10)


viṣayān api bhuñjānā

jñānān mucyanti kāpilāḥ|

saṁkliṣṭasya kuto mokṣas

tvayoktaṁ vītakalmaṣa|| 70 [61]||


anyaśāstreṣu tan noktaṁ

yad uktaṁ bhagavaṁs tvayā|

kṛtvā tu puṇyasaṁbhāraḥ

sattvebhyaḥ pariṇāmyate|| 71 [62]||


devāyatanayajñeṣu

kṛtvā bhūtābhimardanam|

laukikā dharmam icchanti

tac chāstre garhitaṁ tvayā|| 72 [63]||


dharma eva kutas tatra

yatra prāṇivadho dhruvam|

svakair api tvayā prāṇaiḥ

sattvāḥ saṁrakṣitā vibho|| 73 [64]||


yatra satyam ahiṁsā ca

brahmacaryaṁ damo dayā|

śākyarājakulodbhūta

sa dharmas tava saṁmataḥ|| 74 [65]||


ātatāyinam āyāntam

api vedāntagaṁ raṇe|

uktaṁ loke tvayāpy uktaṁ

kāruṇyaṁ vadhakeṣv api|| 75 [66]||


yataḥ sukhaṁ sukhenaiva

labhyate tava śāsane|

atas te vādiśārdūla

jano 'yaṁ ramate mate|| 76 [74]||


(11)


bhūtān prabhāṣamāṇasya

vidhinānena te guṇān|

yat puṇyam asti me tena

jagad astu tvāyā samam|| 77 [75]||


viśeṣastavam uccārya

yan mayāsāditaṁ śubham|

tenāyaṁ nikhilo loko

bhūyād bodhiparāyaṇaḥ|| 78 [76]||


viśeṣastavaḥ samāptaḥ||

bhaṭṭarādhasvāminaḥ|| ||


(12)


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project