Digital Sanskrit Buddhist Canon

Suprabhātastava

Technical Details
  • Text Version:
    Roman
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2023
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

suprabhātastava


oṁ namo buddhāya||


stutam api surasaṁghaiḥ siddhagandharvamukhyair

divi bhuvi ca viśiṣṭaiḥ stotravāgbhir yatīśaiḥ|

aham api kṛśaśaktiḥ staumi saṁbuddham āryaṁ

nabhasi garuḍayāte kiṁ na yānti dvirephāḥ|| 1 [1] ||


sakalaghanavitānakleśarātryandhakāre

jina jagati vibuddhaṁ tatkṣaṇajñānalābhāt|

kamalam iva niśānte tvāṁ tathā suprabuddhaṁ

stutikusumakalāpair arthayiṣyāmi bhaktyā||2||


kṣapitaduritapakṣaḥ kṣīṇaniḥśeṣadoṣo

dravitakanakavarṇaḥ phullapadmāyatākṣaḥ|

surucirapariveṣaḥ suprabhāmaṇḍalaśrīr

daśabala tava nityaṁ suprabhātaṁ prabhātam|| 3[2] ||


madanabalavijetuḥ kāpothocchedakartus

tribhuvanahitakartuḥ strīlatājālahartuḥ|

śamasukharamavettur bhettur ajñānaśailaṁ

daśabala tava nityaṁ suprabhātaṁ prabhātam|| 4 [3]||


asurasuranarāṇāṁ yo 'grajanmāgradevaḥ

sakalabhuvanadhātā lokasṛṣṭyaikaśabdaḥ|

svapiti jagati buddhaḥ padmapattrāyatākṣo

daśabala tava nityaṁ suprabhātaṁ prabhātam|| 5 [4]||


udayagiritaṭastho vidrumacchedatāmras

timiranikarahantā cakṣur ekaṁ janānām|

ravir api madalolaḥ sarvathā so 'pi supto

daśabala tava nityaṁ suprabhātaṁ prabhātam|| 6 [5]||


(1)


dviradadaśanapāṇḍuḥ śītaraśmiḥ śaśāṅkas

tilaka iva rajanyāḥ śarvacūḍāmaṇir yaḥ|

avigatamadarāgaś candramāḥ so 'pi supto

daśabala tava nityaṁ suprabhātaṁ prabhātam|| 7 [6]||


pravarabhujacatuṣkaḥ ṣoḍaśārdhārdhavaktro

japaniyamavidhijñaḥ sāmavedapravaktā|

amalakamalayoniḥ so 'pi supto vidhātā

daśabala tava nityaṁ suprabhātaṁ prabhātam|| 8 [7]||


kuvalayadalanīlaḥ puṇḍarīkāyatākṣaḥ

suraripubalahantā viśvakṛd viśvarūpī|

harir api cirasupto garbhavāsair amukto

daśabala tava nityaṁ suprabhātaṁ prabhātam|| 9 [10]||


himagiriśikharābhaḥ sarpayajñopavītī

tripuradahanadakṣo vyāghracarmottarīyaḥ|

saha girivaraputryā nityasuptas triśūlī

daśabala tava nityaṁ suprabhātaṁ prabhātam|| 10 [8]||


kapilajaṭakalāpo raktatāmrāruṇākṣaḥ

paśupatiratikāle saṅgabhaṅgaikadakṣaḥ|

smaraśaradalitāṅgaḥ so 'pi supto hutāśo

daśabala tava nityaṁ suprabhātaṁ prabhātam|| 11 [11]||


jvalitakuliśapāṇir durjayo dānavānāṁ

surapatir api śacyā vibhramair mūḍhacetāḥ|

aniśi niśi ca suptaḥ kāmapaṅke nimagno

daśabala tava nityaṁ suprabhātaṁ prabhātam|| 12 [9]||


himaśaśikumudābho madyapānāruṇākṣo

dṛḍhakaṭhinabhujāṅgo lāṅgalāsaktahastaḥ|

bala iha cirasupto revatīkaṇṭhalagno

daśabala tava nityaṁ suprabhātaṁ prabhātam|| 13 [12]||


(2)


gajamukhadaśanaikaḥ sarvato vighnakarttā

vigalitamadavāriḥ ṣaṭpadodgītagaṇḍaḥ|

gaṇapatir api supto vāruṇīpānamatto

daśabala tava nityaṁ suprabhātaṁ prabhātam|| 14 [13]||


atasikusumanīlā yasya śaktiḥ karāgre

navakanakavapuṣmān ṣaṇmukhaḥ krauñcabhettā|

trinayanatanayo 'sau so 'pi suptaḥ kumāro

daśabala tava nityaṁ suprabhātaṁ prabhātam|| 15 [14]||


yamavaruṇakuberā yakṣadaityoragendrā

divi bhuvi gaganasthā lokapālās tathānye|

yuvatimadakaṭākṣair īkṣitās te 'pi suptā

daśabala tava nityaṁ suprabhātaṁ prabhātam|| 16 [17]||


ṛṣaya iha mahānto vatsabhṛgvaṅgiro

'drikratupulahavasiṣṭhavyāsavālmīkigārgyāḥ|

yuvatijaghanasaktās te 'pi nityaṁ prasuptā

daśabala tava nityaṁ suprabhātaṁ prabhātam|| 17 [16]||


aśānavasanahīnā mṛtyuyogānuraktā

bahuvividhavighātāḥ pretavad dagdhadehāḥ|

ubhayagativihīnās te 'pi nagnāḥ prasuptā

daśabala tava nityaṁ suprabhātaṁ prabhātam|| 18 [15]||


yad api guṇalavaṁ te nātha saṁkīrtya bhaktyā

mama śubham upajātaṁ bhāvaśobhāvadātam|

tad iha jagati śīghraṁ dhvastasarvānukāraṁ

daśabala tava nityaṁ suprabhātaṁ prabhātam ||19||


suprabhātaṁ tavaikasya

jñānonmīlitacakṣuṣaḥ|

ajñānatimirāndhānāṁ

nityam astamito raviḥ|| 20 [21]||


(3)


punaḥ prabhātaṁ punar udgato raviḥ

punaḥ śaśāṅkaḥ punar eva śarvarī|

mṛtyur jarā janma tathaiva bhūyaśo

gatāgataṁ mūḍhadhiyā na budhyate|| 21 [22]||


ajñānanidrarajanītamasi prasupte

tṛṣṇāviśalaśayane viṣayopadhāne|

loke śubhāśubhaphalaiḥ parivartamāne

jāgarti yaḥ satatam eva namo 'stu tasmai||22 [19]||


suprabhātaṁ sunakṣatraṁ

śriyā pratyabhinanditam|

buddhaṁ dharmaṁ ca saṁghaṁ ca

praṇamāni dine dine|| 23 [23]||


tīrtheṣu gokulaśatāni pibanti toyaṁ

tṛptiṁ vrajanti na ca tat kṣayam abhyupaiti|

tadvan muneḥ kavivarair api saṁstutasya

na kṣīyate guṇanidhir guṇasāgarasya|| 24 [20]||


stutvā lokaguruṁ mahāmunivaraṁ

saddharmapuṇyodadhiṁ

nirdvandvaṁ hatarāgadoṣatimiraṁ

śāntendriyaṁ nispṛham|

yat puṇyaṁ samupārjitaṁ pṛthu mayā

tenāśu loko 'khilaḥ

pratyūṣastutiharṣite daśabale

śraddhāṁ parāṁ vindatām|| 25 [24]||


suprabhātastavaḥ samāptaḥ||  ||

kṛtir iyaṁ rājñaḥ śrīharṣasya|| |||


(4)

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project