Digital Sanskrit Buddhist Canon

Śrīsarvabuddhasamāyogaḍākinījālasamvaranāmatantram

Technical Details
  • Text Version:
    Roman
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2023
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

śrīsarvabuddhasamāyogaḍākinījālasamvaranāmatantram


oṁ namaḥ śrīvajrasattvāya|


rahasye parame ramye sarvātmani sadā sthitaḥ|

sarvabuddhamayaḥ sattvo vajrasattvaḥ paraṁ sukham||1||


asau svayambhū bhagavānekacaivādhidevatā|

sarvabuddhasamāyoga-ḍākinījālasaṁvaraḥ|| 2||


na rāgo na virāgaśca madhyamā nopalabhyate|

sarva-strīmāyāmudreyamayaṁ advayānamuktam|| 3||


sarvāsāmeva māyānāṁ strīmāyā praviśiṣyate|

prakṛtyaiva hi sā siddhā prabhāvena svabhāvataḥ|| 4||


anayā striyastriloke'smingauravyamupāyanti|

duścāriṇyo'pi siddhyante sarvalābhasukhotsavaiḥ||5||


sarvastrī-māyayā siddhāḥ svarūpaparivartanaiḥ|

vicitramāyā mudreya ḍākinīiti milicchayā||6||


ḍe vihāyasi gamane buddhadhātuvikalpitaḥ|

sarvākāśacarā siddhiṁ ḍākiniti prasiddhyati|| 7||


sarvato viśvamudrāṁ tu sarvato viśvasaṁvaraiḥ|

sarvabuddhasamāyogo ḍākinīti prasiddhyati|| 8||


ḍe vihāyasi gamane buddhadhātuḥ vikalpitaḥ|

sarvato gāmino siddhiḥ sarvabuddhātmaḍākinī||9||


(1)


sukhaṁ samiti vikhyātaṁ sarvabauddhaṁ mahāsukham|

sarvamāyā prayogaistu saṁvaraṁ tena saṁvaram|| 10||


sarvatra sarvataḥ sarvaṁ sarvathā sarvadā svayam|

sarva buddhādi sthiracalaṁ sarvabhāvaṁ bhavatyasau||11||


cittasattvaḥ samādhiśca bodhicaryāvicitradhā|

mārāṇarūpī caiva bodhibuddho bhavatyasau|| 12||


vajravajradharaṁ caiva padmaṁ padmadharaṁ tathā|

maṇiṁ maṇidharaṁ caiva bhavatyeṣāṁ kulāni ca|| 13||


saiva rāgo virāgaśca kāma mokṣa bhavatyapi|

trikālastribhavastrigra strilokastu tridhātukaḥ||14||


sthāvaraḥ sarva evāsau vicitra vividhā bhavet|

jaṁgamaḥ sarvato viśvaḥ sarvado hi bhavatyasau|| 15||


evamādyāmtvanantāgrā dharmadhātuḥ samāsamā|

ākāśadhātvaparyantaṁ sarvabhāvaṁ bhavatyasau|| 16||


sarvākāśāvakāśa śrīvajrasattvastathāgataḥ|

sarvabuddhasamāyoga-ḍākinījālasamvaraḥ|| 17||


yena mudrāvidhānena kalpāsaṁkhyeya koṭibhiḥ|

ā prāpya sarvabuddhatvaṁ prāpyatehaiva janmani|| 18||


tamahaṁ kalpayiṣyāmi sarvabuddhātma-samvaram|

ātmasādhanamatyantaṁ sarvabuddhātma-samvaram||19||


(2)


anantatyāntayogānāṁ devatālambanaṁ prati|

pratibimbamayāyogo niṣiktādiṣu jāyate|| 20||


sa tattvāśayayogānāṁ devatālambanaṁ prati|

ātmayogaḥ svasamayaḥ siddhyate paramākṣaraḥ||21||


na yoga pratibimbeṣu niṣiktādiṣu jāyate|

bodhicitta-mahadyogādyoginastvena devatāḥ|| 22||


bodhicittamidaṁ vajraṁ sarvabuddhasvamātmanaḥ|

tasmātsarvātmayogena sarvabuddhatvamāpnute||23||


ātmā vai sarvabuddhatvaṁ sarvasauritvameva ca|

svādhidevatayogena tasmādātmaiva sādhayet||24||


anena sarvabuddhatvaṁ sarvasauritvameva ca|

sarvavajradharatvañca siddhyatehaiva janmani||25||


ityāha bhagavāñchrīvajrasatvaḥ sarvabuddhasamāyoga-ḍākinījālasamvarāt

paramatattvāvalokaviṣayāvatāra-jñānamudrākalpaḥ prathamaḥ||1||


(3)


asau hi bhagavān yogo vajrasattvastathāgataḥ|

sarvabuddhasamāyoga-ḍākinījālasamvaraḥ|| 1||


vajrasattvātmasaṁyogaḥ sarvāveśaḥ prasiddhyati|

sarvabuddha-samāyoga-yogaiśvarya-mahāsukham||2||


ataḥ sukhaṁ sukhenaiva sarvabuddhatvamāpnute|

sarvabuddha-samāyoga-yogaiśvarya-mahāsukham||3||


nātra'sauca na niyamo na tapo na ca duṣkaram|

aduṣkarairaniyamaiḥ sukhairharṣaiśca siddhyati||4||


tasmādyatheṣṭavyāpārīsarvatrakasarvakṣaṁ tathā|

yathākāmakriyācārī yathābhuvi tathaiveṣṭhitaḥ||5||


utthito vā niṣaṇṇo vā caṁkramaṁ vā yathā sthitaḥ|

prahasanvā prajalpan vā yatra tatra yathā tathā||6||


amaṇḍala-praviṣṭo vā sarvāvaraṇavānapi|

svādhidevatayogātmāmandapuṇyo'pi siddhyati|| 7||


anena tattvayogena sādhayetsarvameva hi|

durbhuktaiḥ duṣkṛtaiḥ sarvaiḥ sarvathā na praduṣyati||8||


yena mudrā vidhānena aprāpyakalpa-koṭibhiḥ|

āmudraṇādavāpnoti sarvabuddhatvamuttamam||9||


tamahaṁ kalpayiṣyāmi svātma-sādhanamuktamam|

sarvabuddhasamāyoga-ḍākinījālasaṁvaram||10||


vajrasattvātmasaṁyoga-yathāveśa-pravarttanaiḥ|

sarvato viśvamudrātmā mandapuṇyo'pi siddhyati||11||


(4)


anayā mudraṇādeva sarvabuddhairadhiṣṭhyate|

svādhiṣṭhānādbhavatyeva sarvabuddhasamāgamaḥ||12||


sarvabuddha-samāyogātsarvabuddhamayo bhavet|

sarvabuddhamayatvācca sarvabuddha prasiddhyati||13||


yena paśyanti saṁyuktaṁ pūjayanti ca sarvathā|

dṛṣṭāntaiḥ pūjitāścaiva sarvabuddhā bhavanti hi|| 14||


darśana sparśanābhyāṁ ca sarvabuddhasya cāsya hi|

maṇḍala apraviṣṭo'pi dṛṣṭasatyā bhavanti hi|| 15||


darśanasparśanābhyāṁ ca śravaṇasmaraṇena ca|

sarvapāpaiḥ pramucyante yujyante sarvasiddhibhiḥ||16||


sarvabuddhasamāyogaiḥ sarvabuddhasya cāsya hi|

nāryāpi hi vimucyante buddhabodhiṁ spṛśanti ca| 17||


sarvatra sarvataḥ sarvaṁ sarvathā sarvadā svayam|

sarvabuddhamayaṁ siddhaṁ svamātmānaṁ sa paśyati|| 18||


sarvātmasaṁsthitaścaivaṁ pūjayanti tathāgatāḥ|

sarvapūjā mahāmeghavyūha-prasara-saṁcayaiḥ||19||


sarvātmapūjāyogaśrīvajrasattvatvamuttamam|

labhate sarvabuddhatmāsarvato'pi hi saṁvaram|| 20||


sarvayogopabhogaistu siddhyante śrīcaturguṇām|

sarvayogo hi bhagavān vajrasattvastathāgataḥ||21||


(5)


tasyopabhogaṁ sarvaṁ vai traidhātukamaśeṣataḥ|

sarvayogopabhogaistu sevyamānai yathāsukham||22||


svādhidevatayogena svamātmānaṁ prapūjayet|

pūjayennanu yogena sarvayoga sukhāni tu|| 23||


samāsvādayamānaśca svayamatiyogena siddhyati|

anenasarvabuddhātma-rasāyana-sukhena tu|| 24||


siddhayecchrīvajrasattvāyuyauvanārogyato satsukham|

sarvatra savartaḥ sarvaṁ sarvadā siddhyate hyasau||25||


sarvabuddhasamāyogaḍākinījālasaṁvaramityāha-bhagavāñchrīvajrasattvaḥ

sarvabuddhasamāyogaḍākinījālasaṁvarācchrīvajra-

sattvasaṁyogaḥ kalpaḥ dvitīyaḥ||2||


(6)


asau hi bhagavān yogo vajrasattvastathāgataḥ|

sarvabuddha-samāyoga-ḍakinījālasaṁvaraḥ||1|


śrīvajrasattvasaṁyogaḥ śrīmānsvasamayasukham|

sarvabuddha-samāyoga-yogaiśvarya-mahāsukham||2||


śrīvajrasattvasaṁyoga-prabhāvenaiva sarvataḥ|

svayaṁ pratyantasiddhyante sarvayogasukhotsavāḥ||3||


śrīvajrasattvasaṁyoga-prabhāvenaiva sarvataḥ|

svayaṁpratyanusiddhyanti sarvasiddhisukhotsavāḥ||4||


śrīvajrasattvasaṁyoga prabhāvanaiva sarvataḥ|

svayaṁ pratyanusiddhyante sarvaiśvarya-sukhotsavāḥ||5||


śrīvajrasattvasaṁyoga-prabhāvenaiva-sarvataḥ|

ākāśadhātuparyantā jāyante paramā striyaḥ||6||


tasya tāḥsamayodbhūtāḥ priyāḥ svasamayānugāḥ|

abhiyoga-mahāyoga-sarvātma-samayottamā||7||


ekasyai caikacāriṇyaḥ sahacaryāntacarāḥpriyāḥ|

sarvabuddhasamāyoga-ḍākinīparamojjvalaḥ||8||


sarvato viśvaramaṇaiḥ sarvamudrāmahāsukhāḥ|

sarvapūjāḥ paraṁ rājño devyaḥ paramaśāśvataḥ||9||


śrīvajrasattva saṁyogaḥ sarvadevī-samāgamaiḥ|

sarvato viśva-subhagaḥ sukhī pratyanusiddhyati||10||


(7)


anayā mudraṇādeva vajrasattvādhidevatāḥ|

ākaśadhātvaparyantāḥ sarvadevyo mahāsukhāḥ||11||


sarvayogasukhotsavāḥ prasajyabala mānavāḥ|

parasparaṁ praharṣayā ramanti puruṣā pi te||12||


pūjayanti ca sarvātma-sarvendriya-viniḥsṛtaiḥ|

sarvapūjā mahāmeghavyūha-prasarasaṁcayaiḥ||13||


sarvayogasukhātmakairahosukhaviniḥsṛtaiḥ|

sarvaratnaprakāraiśca sevayanti pramoditāḥ||14||


sarvadevyūpabhogaistu sevyamānaiḥ yathasukham|

svādhidaivatayogena svamātmānaṁ prapūjayet||15||


pūjayannantayogena sarvayogasukhāni tu|

samāścodayamānaśca svamatiyogena siddhyati|| 16||


anena sarvabuddhātma-rasāyanasukhena tu|

siddhyacchrīvajrasattvāyuyauvanārogyasatsukham||17||


sarvabuddhamahākāyaḥ sarvabuddhasarasvatī|

sarvabuddhamahācittaḥ sarvabuddhamahāmahaḥ||18||


sarvabuddhamahārājaḥ sarvavajradharādhipaḥ|

sarvalokeśvarapatiḥ sarvaratnādhipeśvaraḥ||19||


tābhiḥsauramyamāṇastu pātyatyutpanatīcchataḥ|

sarvadevī-mahāsiddhaścakravartī prasiddhyati||20||


(8)


na te kecidvarodārā dharmadhātusamāsamāḥ|

ākāśadhātvaparyantāḥ sarvaiśvaryasukhotsavāḥ||21||


yena yānāsya siddhyante janmanīhaiva sarvathā|

sarvabuddhasamāyogeśvarya-mahāsukhāḥ||22||


na te kecidvarodārā dharmadhātu-samāsamāḥ|

ākāśadhātuparyantāḥ sarvaiśvaryasukhotsavāḥ||23||


yena yānāsya siddhyante janmanīhaiva sarvathā|

sarvabuddhasamāyoga-ḍākinījālasaṁvaraiḥ||24||


ityāhabhagavāñchrīvajrasattvaḥ sarvabuddhasamāyogaḍākinījāla-

saṁvarātsarvadevīsamāyogasubhagaśrīvajra-

samayakalpastṛtīyaḥ||3||


(9)


asau hi bhagavānyogo vajrasattvastathāgataḥ|

sarvabuddhasamāyoga-ḍākinījālasaṁvaram||1||


sarvadevīsamāyoga-subhagottama-kārmukaḥ|

sukhāsvādātisaṁyogaḥ sthiraśāśvata manmathaḥ||2||


sarvabuddha-mahārūpasvarāmoda rasotsvāḥ|

sarvabuddha-sukhasparśāścopabhogairbhunaktyasau||3||


bauddhāḥ pāramitāḥ siddhā dhāraṇyo bhūmayastathā|

ramante kiṁ punarnāyaḥ subhagā divyamāntathā||4||


amārāṁ duṣkarāṁ siddhāṁ buddhabodhiṁ mahāsukhām|

sukhāsvādātisubhagāṁ svayampratyanusiddhyati||5||


sarvasiddhi-samudbhūtāṁ sarvatāthāgatīṁ śriyam|

sarvopabhoga-subhagāṁ copabhogairbhunaktyasau||6||


vajriṇaḥparamāṁ siddhiṁ lokeśāmparamāṁ śriyam|

buddhebhyaḥ paramaṁ saukhyamapahṛtyopabhuṁjati||7||


sarvabuddha-mahārājyaṁ traidhātukamaśeṣataḥ|

prasahya balamāhṛtya pauruṣeṇopabhuṁjati||8||


sarvabuddhamahāsiddhi-paramaiśvaryamuktamam|

samākaṭyopabhukte'sau kimutānyo vibhūtayaḥ||9||


nārāyaṇātsthirāṁ lakṣmīharāṁ siddhiṁ smarādratīm|

prasahya balamāhṛtya bhaktebhyaḥ pradadātyasau||10||


brahmāviṣṇumaheśebhyaḥ pāramaiśvaryamuktamam|

samākaṭyadadātyāsu kimutonyā vibhūtayaḥ||11||


nādeyaṁ kiñcidasyāsti nākāryaṁ vidyate punaḥ|

sarvabuddhāna kāryāṇi dadāti ca karoti ca||12||


(10)


buddhatvaṁ bodhisattvamapahṛtya dadāti ca|

kiṁ punaḥ siddhyaścānyāḥkarmāgrāprasarāṇi ca||13||


amogha-prasarassiddhaḥ sarvasainya-prabhañjakaḥ|

sarvabuddha-mahāsiddhiścakravartī prasiddhyati||14||


sarvabuddhasamāyoga-ḍākinījālasaṁvaraiḥ|

sarvabuddhamahāsiddhiḥ vikurvansaṁpravartakaḥ||15||


kvacidbodhi-mahācittaṁ kvaciccaryā yathātathā|

kvacittuṣita-devebhyaḥ apakramaṇamuttamam||16||


kvacijjātiviśuddhaṁ hi kvacinniṣkramaṇaṁ purāt|

kvacidbodha-mahārātrā kvacinmāraparājayaḥ||17||


kvacidbodhyabhisaṁbodhiḥ kvaciccakrapravartanam|

kvacicca parabhītyānāṁ sahadharmeṇa nigrahaḥ||18||


sarvasiddhīśvaratvaṁ śrītrilokavijayaṁ kvacit|

kvacicca sarvakalpāgrya siddhaiśvaryamanuttaram||19||


evamādiranantāgraiḥ sarvabuddhātmasaṁvaraiḥ|

narnartti vinayopāya-ratikrīḍā-vikurvitaiḥ||20||


sarvottamamahāsiddhirmāhaiśvaryādhipaḥ sthiraḥ|

rūpāyurbalavarṇaśrīvajrasattva ivāparaḥ||21||


sevyamāno jagahitastu pūjyamānastathāgataiḥ|

sarvadevīśvaraḥ śrīmānvajrasattvaḥ prasiddhyati||22||


āmudrannaśeṣantu sattvadhātumanekadhā|

amārāṁ duṣkarāṁ bodhisattvebhyaḥ pradade sthirām||23||


aśeṣānavaśeṣāśca sarvakalpāṁ bhavetsvayam|

karoti sarvabuddhātmasaṁvaraiḥ buddhayogajaiḥ||24||


(11)


ityāha bhagavācchrīvajrasattvastathāgataḥ|

sarvabuddhasamāyogaḍākinījāla-saṁvarāt ||25||


sarvatoviśvasubhagottamasiddhināmaśrī-

samayakalpaścaturthaḥ||4||


(12)


asau hi bhagavān yogo vajrasattvastathāgataḥ|

sarvabuddhasamāyogaḍākinījālasamvaram||1||


eka eva hi saṁsiddho yathākāmaniyojitaḥ|

sarvakalpavidhāneṣu parāsiddhiranuttarā||2||


vicitrakarmayogena vicitravidhikāṁkṣiṇām|

sattvānāṁ vinayārthāya sarvasaukhyaprasiddhaye||3||


sa eva bhagavān yogaḥ sarvabuddhavikurvitaḥ|

vikurvansarvasattvārthaṁ sutarāmāśu sidhyati||4||


pratyahaṁ pratimāsaṁ vā pratisamvatsarantathā|

yathādhiṣṭhānato vāpi nāṭayed buddhasamvaraiḥ|| 5||


sarvadhātumayairvāpi jīvamūlamayaistathā|

svādhideva pratimukhaiḥ siddhammudrāpravarttitam||6||


yadyanmaṇḍalasevedviśvamudropahārataḥ|

tattacchiṣyagaṇaiḥ sarvaiḥ pūjayan tu mahāpayet||7||


ataḥ parampravakṣāmi sarvabuddhavikurvitam|

kathayā sarvakalpasya yathāyogavikurvitam||8||


rahasye parame ramye sarvātmani sadāsthitaḥ|

sarvabuddhamayaḥ sattvo vajrasattvaḥ paraṁ sukham||9||


asau hi bhagavān yogaḥ sthiraḥ paramaśāśvataḥ|

pratyutpannaḥ sadā caiva svabhāvo duratikramaḥ|| 10||


vicitrakarmayogena vicitravidhikāṁkṣiṇām|

buddhavajradharādyāstu kṛtakā vinayāḥ smṛtāḥ||11||


(13)


sarvabuddhādisthiracalā sarvabhāvā bhavatyasau|

sarvabuddhasamāyogaḍākinījālasaṁmvaram||12||


anena māyāyogena sarvato viśvamuttamam|

buddhādivinayaiḥ siddhaṁ sarvasattvārthamuttamam||13||


śrīvajrasattvāśvāsaḥ||


bhūtapūrvamatīte'dhve śāśvatasya mahātmanaḥ|

tathāgatasya pravacane prāgāsījjagataḥ sthitiḥ|| 14||


atyantaśūnyatāyuktāḥ sarvasattvāstadābhavan|

nirodhadharmatāyogāniruddhāḥ parinirvṛtāḥ|| 15||


sa eva bhagavān yogo vajrasattvastathāgataḥ|

sarvamokṣaviśuddhyarthaṁ buddhanirvāṇamāvatet||16||


na śūnyaṁ nāpi vā śūnyaṁ madhyamā nopalabhyate|

prajñāpāramitāyogādyupāyaḥ karuṇātmanā||17||


tataḥ sa karuṇopāyaprajñāpāramitāṁ sphuṭām|

avikalpādhimokṣe'pi kalpayaṁ sarvakalpanām|

sarvāvikalpeṣudharmeṣu sattvārthaparikalpanām||18||


pratiśrutkāra-samāntato'sau dharmavāgabhūt|

tato mahāmahāyāna-sadbhūtaguṇavistaraiḥ|

traiyadhvikāstrisamayā gītāḥ sarvatathāgatāḥ|| 19||


asamācalāssamantasāradharmiṇaḥ| karuṇātmakā jagatiduḥkha-

hāriṇaḥ asantasarvaguṇasiddhidāyino amalācalāssamavarāgra-dharmiṇaḥ|


(14)


gagaṇasamopamakatā na vidyate guṇaleśareṇuke'pyasīmake| sphuṭāsattvā-

dhātuvarasiddhidāyiṣu vigatopameṣu asamantasiddhiṣu| satatāmalā

karuṇāndhagatotthitā praṇidhānasiddhiranirodhadharmatā| jagato'thasādhana-

parā samantinī satatamvirocati mahākṛpātmanām| na hi rodhatāṁ

karuṇācārikā'calā vrajate trilokavarasiddhidāyikā| ame(mi)tābheṣu

samāptitāṁ matiṁ sugatiṁ gateṣvapi aho sudharmatā| trisamayāgrasiddhiṁ

varadā dadantu me varadānatāgragatitāṁ gatāni sadā| sakalā triloki-

varasiddhidāyikā nāthāḥ triyadhvagatikā abhāvyatā iti|


asau hi sarvabuddhānāṁ sadbhūtaguṇavistaraḥ|

dadāti sarvabuddhatvaṁ sakṛdduccārito'pi hi|| 20||


anena stotrarājñā vai sarvabuddhātmayogataḥ|

traiyadhvikāḥ sarvajināḥ siddhyanti samayaistribhiḥ||21||


darśayanti ca sarvātmāhyasecanakavigraham|

sādhukārāṇi siddhāni pradadanti varāṇi ca||22||


sarvātmasiddhayo ramyāḥ sarvāśāparipūrayaḥ|

dadanti paramaṁ yogaṁ sarvabuddhatvamuttamam||23||


athāsya śādhanaṁ vakṣye siddhimatyantaśāśvatīm|

yenāpnoti bhavehaiva siddhimatyantaśāśvatīm||24||


sarvabuddhasamājantu vajracchaṭāvimokṣaṇaiḥ|

sampatālasamājaistu tritālaṁ viniyojayet|| 25||


yadyadindriyāmārgatvaṁ yāyāttattatsvabhāvataḥ|

asamāhitayogena sarvabuddhamayaṁ vahet|| 26||


vādavādibhirgītaistu rāgaiścāpi yathotsukam|

tathaiva sarvatra sarvaṁ yathā vāparimitaṁ japet|| 27||


sarvatra sarvataḥ sarvaṁ sarvathā sarvadā svayam|

sarvabuddhamayaṁ siddhaṁ prapaśyansiddhyate varaḥ||28||


(15)


anena sarvabuddhatvaṁ sarvasauritvameva ca|

sarvavajradharatvaṁ (ca) siddhyatehaiva janmani||29||


sarvabuddhaguṇavistarastavastotrarājavaragādanāt kṣaṇe|

sarvagāṁ yogaśāśvatīṁ siddhimakṣayasukhamavāpnute||30||


anena strotrarājñā vai sarvātmayamayeśvaraḥ|

sarvato viśvavinayaḥ sarvataḥ sarvatathāgataḥ|| 31||


tatastrisamayādyaistu sarvakalpaniruttaraiḥ|

ākāśadhātvaparyantaḥ sattvadhātuvimokṣitaḥ|| 32|| iti||


śrīvairocanāśvāsaḥ||


bhūtapūrvamatīte'dhve śāśvatasya mahātmanaḥ|

tathāgatasya pravacane prāgājjagataḥ sthitiḥ|| 33||


atyantaduṣṭā raudrāgrāḥ sarvasattvāstadā'bhavan|

atyantaduṣṭaraudratayā raurave patitāḥ punaḥ|

tataścyutāśca te sattvāḥ sarveva sandhiyogataḥ|| 34||


atimahāduṣṭatarā jātāḥ mārādhiṣṭhāna-siddhibhiḥ|

jvarā viṣā graharogā ḍākinyopadravāgarāḥ|

mārā vināyakāścaiva mahāduṣṭatarābhavan||35||


nāśayanti tribhuvanaṁ bhakṣayanti ca sādhanaḥ|

dyāvayanti ca devādīnśāsanaṁ dhvansayanti ca|

tatastu sendrakā devā brahmāṇamupajagmu te|| 36||


brahmā ca sendrākā devā viṣṇave śaraṇaṁ gatāḥ|

brahmā viṣṇuśca devāśca mahādevamupāgatāḥ|

brahmā viṣṇumaheśvarāśca vajriṇaṁ śaraṇaṁ gatāḥ|| 37||


(16)


tatastha bhagavānvajrī vajracchaṭāmudrayā|

śrīvajrasattvayogena sarvabuddhānsamājayet||38||


bāhubhyāṁ vajrabandhānavajracchaṭāvimokṣaṇaiḥ|

śrīvajrasattvayogātmā sarvabuddhānsamājayet||39||


asyājñāmātracakitāḥ samayeccakrasañcayāḥ|

sarvabuddhāḥ samāyānti kā kathānayeṣurlabha(varta)te||40||


vajracchaṭāvimokṣaistu niḥśeṣā lokadhātavaḥ|

tilabimbakavatpūrṇāḥ sarvabuddhaiḥ savajribhiḥ|| 41||


atyantaduṣṭaraudreṣu saumyatā nopayujyate|

prajñopāyamayamanyucakraḥ sarvatathāgatāḥ|| 42||


manyuḥ krodhavatāṁ śīlaṁ trailokyamapi nirddahan|

kiṁ punaḥ sarvabuddhānāṁ traidhātukamaśeṣataḥ|| 43||


tatastu nāsikāgrebhyo manaḥ saṁdhārya vai dṛḍham|

dīrghoṣṇanāsā niśvāsaṁ mudrāyogaṁ jitāḥmyahuḥ||44||


sa eva bhagavān yogo vajrakrodha vinisṛjan|

śrīheruka-mahāvajra-bhagasya pralayojjvalaḥ|| 45||


nīlajvālāmayaḥ sattvo raktajvālābhamaṇḍalaḥ|

mahāpralayakālāgraśmaśānāgnirivāparaḥ|| 46||


dīptakeśa-mahājvāla-kapālamakuṭotkaṭaḥ|

mahāpralayakālāgraśmaśānamiva bhīṣaṇam||47||


(17)


raudrādi-rasasaṁyogavicitramukha-vibhramaiḥ|

savibhramabhrū-bhṛkuṭi-pradīptāloka-narttitaḥ||48||


sarudrasendra-sopendra-sacandrārka-yamaṁsakam|

samujvālya tribhuvanaṁ bhasma pralayotānnayet||49||


savajravajrakhaṭvāṅgaṁ ghaṇṭākakkhara-svaraiḥ|

samāveśya punaḥ sarvaṁ sa bhasmamapi jīvayet||50||


tasya jvālārka-sambhūtāḥ cchāyāḥ paramadāruṇāḥ|

sṛṣṭā niḥśeṣa-mārādi-duṣṭāsyarakta-bhakṣaṇakṣamāḥ||51||


sa tābhiḥ sahito rājāśmaśānapravikurvati|

sa vajra vajra-samāyogaḍākinīmaṇḍalojjvalaḥ||52||


atyantaduṣṭaraudrāgraṁ sattvadhātuṁ viśodhya vai|

śuddheṣu buddhakṣetreṣu buddhaṁ bodhau niveśayet||53||


śrīvajrakāmakrodhādyaiḥ sarvakalpairanuttaraiḥ|

ākāśadhātvaparyantaḥ sattvadhātuḥ prasādhitaḥ||54||iti||


śrīherukāśvāsaḥ||


bhūtapūrvamatīteghve śāśvatasya mahātmanaḥ|

tathāgatasya pravacane prāgāsījjagataḥsthitiḥ||55||


mithyādṛṣṭi-pratiṣṭhāstu sarvasattvāstadā'bhavan|

atyantadurdṛṣṭitayā mahārauravamāpatat||56||


sa eva bhagavān yogo bodhicitta-viśuddhaye|

padmarāgamayo yogo vajradharmapratiṣṭhitaḥ||57||


(18)


yathā raktamidaṁ rāgadoṣairna lipyate|

asyāvalokanādeva parameśvaratāṁ jināḥ|

avalokiteśvaraḥ śrīmānvajrasattvastathāgataḥ||58||


sarvarāgaviśuddhyā tu bhagavān varadaḥ param|

vicitravinayopāyairvicitravinayotsavaiḥ|| 59||


avalokiteśvaro rājā padmanarteśvaro bhavet|

padmajālasamāyogaḍākinījālasamvaraiḥ ||60||


śrīpadmanarteśvarādyaiḥ sarvakalpairanuttaraiḥ|

ākāśadhātvaparyantaḥ sattvadhātu-viśodhitaḥ|| 61|| iti||


śrīpadmanarteśvarāśvāsaḥ||


bhūtapūrvamatītedhve śāśvatasya mahātmanaḥ|

tathāgatasya pravacane prāgāsījjagataḥ sthitiḥ||62||


atyantaduṣṭalubdhāśca sarvasattvāstadā'bhavan|

atyantamātsaryatayā pitṛṇā narake'patan||63||


tataścyutāḥ punarbhūyo mahādāridryamāpnuvan|

kṣutpipāsādi-doṣaistu jighātsustaiḥ parasparam||64||


sa eva bhagavān yogaḥ paramārtho mahādhanaḥ|

atyanta-duṣṭa-śuddhyarthaṁ vajrasūryādayo bhavet||65||


ākāśagarbhaḥ sarvāśaḥ sarvāśāparipūrakaḥ|

ākāśa-stryādi-sadratnasarvaratna-pravarṣakaḥ|| 66||


atyantaduṣṭaraudreṣu saumyatā nopayujyate|

prajñopāyamayaḥ sūryaḥ pratāpaḥ sarvasādhakaḥ|| 67||


karaṇairvāraṇaiścāpi haraṇaiśca viśeṣataḥ|

vijitya sarvārthacaryāṁ saṁhared bhuvana trayam|| 68||


(19)


triloka-vijayādyaistu sarvakalpairanuttaraiḥ|

ākāśadhātvaparyantaḥ sattvadhāturvimocitaḥ|| 69|| iti||


śrīvajrasūryaśvāsaḥ||


bhūtapūrvamatītedhve śāśvatasya mahātmanaḥ|

tathāgatasya pravacane prāgāsījjagataḥ sthitiḥ|| 70||


atyantahīna-vīryāstu sarvasattvāstadā'bhavan|

atyantahīna-vīryatayā avīcau narake'patan||71||


sa eva bhagavān yogo vajrasattvastathāgataḥ|

haṭhayogaviśuddhau śrīparamāśvo(dyo)'dvayo'bhavan|| 72||


sarvaśuddhyadhimokṣeṇa prasajyabalamānaḥ (saḥ)|

pañcāyudhavibuddhaiśca sarvalokāñjayettadā| 73||


vijitya sa parākramākramaṇato sarvalokānpramarddayan|

atyantaduṣṭa-raudrāgraṁ sattvadhātumanekadhā|

jayāśco(ccā)paraivaskandaiḥ sarvameva viśodhaya|

cchalena sāhasāccaiva prasajya-balamānaḥ|| 74||


balaṁ siddhaṁ jagatsthāvarajaṁgamaṁ...............||

vicitravinayopāyaiḥ svarājyaṁ nitya pālayan|| 75||


kāminīnāṁ bhavetkāmo raudrāṇāṁ raudramuttamam|

saumyānāmparamaḥ saumyo haṭhānāṁ dṛḍhavikramaḥ|| 76||


parameśvaramākramya prasajyabalamānaḥ|

bhīmādevīṁ samākaṭyacopabhogairbhunaktyasau|| 77||


nārāyaṇaṁ samākaṭyampaprasajya balamānaḥ|

rukmiṇīntu samākaṭyaśco(co)pabhogairbhunaktyasau|| 78||


(20)


prajāpatiṁ samākramya prasajya balamānaḥ|

praśāntī-devīṁ samākaṭyacopabhāgairbhunaktyasau||79||


kāmadevaṁ samākramya prasajya balamānaḥ|

ratiprītidhṛtyaiśvaryañcopabhogairbhunaktyasau|| 80||


evamādyātvanantāgrā dharmadhātusamāsamāḥ|

ākāśadhātvāparyantā vajrakarmāgra-vikramāḥ||81||


sarvākāśāvakāśe śrīvajrasattvapratisthitāḥ|

sādhitā haṭhayogena nayapauruṣa-sādhanaḥ||82||


trailokyarājyamakhilaṁ samāvāpya sa vajradhṛk|

bodhicittamanantāgraṁ haṭhayogena-sādhayet||83||


sarvaśuddhyadhimokṣeṇa prasajyabalamānaḥ|

parākramākramaṇato buddhabodhiṁ pramarddayet||84||


amarāṁ duṣkarāṁ siddhāṁ buddhabodhiṁ mahāsukhām|

samāvāpya svayogātmā parāṁ paramaśāśvatīm||85||


amudrayannaśeṣantu sattvadhātumanekadhā|

amarāṁ duṣkarāmbodhiṁ sattvebhya pradade sthirām|| 86||


aśeṣānavaśeṣāṁśca sarvakalpāṁ bhavetsvayam|

karoti sarvasattvārthaṁ paramārthavikurvitaiḥ|| 87||


tataḥ śrīparamāśvā(dyā)dyaiḥ sarvakalpairanuttaraiḥ|

ākāśadhātuparyantaḥ sattvadhātuḥ praśādhitaḥ|| 88|| iti||


(21)


śrīparamāśvāśvāsaḥ||


evamādyāstvanantāgrā dharmadhātu-samāsamāḥ|

ākāśadhātvaparyantāḥ kathāmudrāḥ svayaṁbhuvaḥ|| 89||


sarvākāśā cakāśa śrīvajrasattve pratiṣṭhatāḥ|

samādhi(di)sa(śa)nti sarvātma-siddhyaiśvarya-prasiddhibhiḥ||90||


ityāha bhagavacchrī-vajrasattvastathāgataḥ

sarvabuddhasamāyogaḍākinījālasaṁvarātkathāmudrā-

jñānakalpaḥ pañcamaḥ||5||


(22)


ataḥ paraṁ pravakṣyāmi sarvato viśvamuttamam|

sarvabuddhasamāyoga-ḍākinījālasaṁvaram||1||


rahasye parame ramye sarvātmani sadāsthitiḥ|

sarvabuddhamayaḥ śrīmānvajrasattvodayaḥ sukham||2||


tathāgatamahādivyaratnarājādyalaṁkṛte

ghaṇṭāvasaktasatketu-vitāne vitatottame||3||


vajragītopahārādi-nṛtyavādya-vikurvitaiḥ|

puṣpadhūpaprayogādi-dīpakādi samanvite||4||


prasādayanti bhuvanaṁ svodyānādiṣu vā punaḥ|

sarvabuddhasamāyoga-ḍākinījālasamvaram||5||


tatrāsanaṁ niveśyaiva mṛdusaṁsparśajaṁ mukham|

viśvapadmapaṭacchinna-sarvaśuddhyāsanaṁ hi tat||6||


śrīvajrasattvadevāstu vikurvanti hi yatra vai|

sarvabuddhasamāyoga-yogaiśvaryavikurvitaiḥ||7||


sarvataścāsanaṁ svasya yathādhiṣṭhānatastathā|

caturasraṁ caturdvāraṁ dvārapālasamanvitam||8||


svādhideva-pratimukhaiḥ suprasādhitayoṣitam|

svamudrācihnasubhagaṁ kalpayed gaṇamaṇḍalam||9||


mānuṣarudhiraṁ siddhaṁ mahāraktamiti smṛtam|

prakṛtyaiva hitaṁ siddhaṁ prabhāveṇa svabhāvataḥ||10||


vajrodakaṁ savajrantu mahārudhira-sādhitam|

prabhāvātsiddhatarakaṁ padmabhāṇḍe niveśayet||11||


(23)


mahārāgo hi bhagavān vajrasattvastathāgataḥ|

vajrahṛtsarvabuddhānāṁ samayo duratikramaḥ||12||


tadasaṁrudi(dha)raṁ tasya mahārudhira-sādhitam|

mahārāgodbhava tvācca mahāraktamiti smṛtam||13||


mahāraktaṁ sakarpūraṁ raktacandana-yojitam|

gaṇamadhye pratiṣṭhaṁ śrīsarvāntiṣṭha-rasāyanam||14||


anāmāṁguṣṭha-vaktrābhyāṁ svādhidevātmayogavān|

somapānavadāsvādya siddhimāpnoti śāśvatīm||15||


anena sarvabuddhātmarasāyana-sukhena tu|

siddhaśrī vajrasattvāyuyauvanārogyasatsukham||16||


atra raṁgapratiṣṭhastu yāmyatyutpatatīcchataḥ|

sarvabuddhasamāyogaḍākinījālasamvaraiḥ||17||


sarvatra sarvataḥ sarva sarvathā sarvadā svayam|

sarvatra buddhādisthiracalāṁsarvabhāvabhavatyasau||18||


anayā kṛtarakṣāśca śrīvajrasattva ivāparaḥ|

siddhyate sarvabuddhātma-ḍākinījālasamvaraiḥ||19||


tataḥ snātaḥ sugandhāṅgo vicitrābharaṇāvṛtaḥ|

vicitra-vastra-samvītaḥ sragvī surabhidānataḥ||20||


sarvato viśvasubhagaḥ utthāpyayantā(payan vā) śaraiḥ (kṣaṇaiḥ)|

paṭṭāvatāra-yogena codayaḥ saṁprasūcyate||21||


saṁbuddhacandrasūryārṇāṁ udayasya na tu darśanāt|

mucyate sarvapāpebhyaḥ sarva puṇyaiśca siddhyati||22||


(24)


dhruvamārgasamāyuktāṁ vinirvṛtti-vibhūṣitām|

utthāpanīṁ dhruvāṁ siddhāṁ sarvatotthāpanīṁ sukham||23||


śūnyātiyoga-sadasatprabhavairākāśatāṁ apagataḥ|

samayaḥ utthāpayaṁtī sugatāḥ śrīsugataśrīvajrasattvasubhaga

sattvamaham||24||


iyaṁ hi gīyamānatve atyantaparinirvṛtām|

mṛtān tadutthāpayed bhūyaḥ kiṁ punaśca punarbhavā||25||


caturmārgasamāyuktaṁ vinirvṛttivibhūṣitam|

viśvāsāvitarkaṁ(tathaṁ) siddhaṁ bhūrbhuvaḥ svaḥ prasādhakam||26||


bhūrbhuvaḥsvaḥ vandito bhūrbhuvaḥ svaḥ śāsvakaḥ|

bhūrbhuvaḥsvaḥ bhūtīndro(tiṁdaḥ) bhūrbhuvaḥ svaḥ siddhya me||27||


śrīvajrasattva-saṁyogaḥ sarvadevī-samāgamaiḥ|

sarvato viśvasubhagaḥ sarvāralliḥ prasiddhyati|| 28||


ākāśadhātu-paryantaḥ sarvadevī-sukhotsavaḥ|

śrīvajrasattva-saṁpūrṇa-candrasūryodayaḥ sphuṭaḥ|| 29||


śrīvajrasattva-saṁyogaḍākinī-saṁvarodayaḥ|

sakṛdvailakṣamāṇastu sarvasiddhisukhodayaḥ|| 30||


utthāpanī dhruvāṁ siddhāṁ viśvāsāritakantathā|

gāndharvamādravairgāyaṁ sādhayedviśvavarttinam||31||


tataḥ parama-tatvena sarvamokṣa-pramohitam|

śrīvajrasattvamātmānaṁ gītenānena codayet|| 32||


bahuvividhā tu rāgarati padmaviśuddhimahaiḥ|

sphuṭamanupūjitaḥ paramaśāśvatayogasukhaiḥ||33||


(25)


sukhamanusiddhya he paramasaukhyamayaḥ|

paramasukhātiyogasubhagaḥ paramasukhaḥ||34||


rama ramaṇa hoḥ svasamayāṁ nirddoṣāṁ śāśvatām|

svasamaya tvāmparamarahasyādhipateḥ paramarahasyottamādevyaḥ||35||


vividhavicitra santatijagatasphuṭavinayapaṭa| sthiracala-sarva-

bhāvabhava| sarvabhāvamayaḥ| sarvajinātmayogena sukha-ḍākinījāla,

mahādarśayi siddhye he paramaśāsvatasiddhi haiḥ| jaḥ hū vaṁ hoḥ saṁvarya ho

sukhoddharavikurva hū dīpeti a la la la la la hoḥ (ho) śiṣyopaviśa

sarvatathāgata-vicitra-ḍākinījālaiḥ||


asau hi gītarājā vai śrīvajrasattve pratisthitaḥ|

siddhyabhyaśeṣaniḥśeṣa-sarvato jālasamvaraiḥ||36||


anena gīyamānena sarvatoviśvamaṇḍalam|

dṛśyabhyaśeṣaniḥśeṣasarvabuddha-vikurvitam|| 37||


bahuvidha-rāgasantatyaśeṣaniḥśeṣasattvavinayavidagdhe| sarva-

tathāgata-jālapravikurvavikurvasarvasamvarajālaiḥ tena te te hū| bahu-

vividhasurasantatyaśeṣaniḥśeṣasattvavinayavidagdhe||


sarvatathāgatajālapravikurvavikurvasarvasamvarajālaiḥ| hū hū hū| bahu-

vividharaudrasantatyaśeṣaniḥśeṣasattvavinayavidagghaiḥ| sarvatathāgatajālaiḥ-

pravikurvavikurvasarvasamvarajālaiḥ hū rulurulubhyoḥ hū bahuvividhajīva-

santatyaśeṣaniḥśeṣasattvavinayavidagdhe sarvatathāgatajālaiḥ pravikurva-

vikurvasarvasamvarajālaiḥ hū| śiṣyāviśa hū|


(26)


evamādyāḥ tvanantāgrā dharmadhātu-samāsamāḥ|

ākāśadhātvaparyantā gītamudrā svayaṁbhuvaḥ|| 38||


sarvākāśāvakāśe śrīvajrasattve pratisthitāḥ|

samādhisantisarvātmasiddhyaiśvaryaprasiddhibhiḥ||39||


a(ā)bhistu gīyamānābhiḥ sarvadevīpracoditāḥ|

siddhyanti sarvabuddhātma-ḍākinījāalasamvaraiḥ|

pūjayanti ca sarvātma-sarvendriya-viniḥsṛtaiḥ||40||


sarvapūjā mahāmeghavyūha-prasara-saṁcayaiḥ|

siddhyatyaśeṣaniḥśeṣasarvabhāvātmamūrtibhiḥ||41||


sarvabuddhasamāyoga-ḍākinījāla-samvaraiḥ|

nāryopi hi samāviśya mudrāveṣeṇa śāsinām||42||


svavajracihna-dhāriṇyo yoginyaḥ prabhavanti hi|

svādhideva-pratimukhādhiṣṭhānāveśitā stutāḥ||43||


siddhyabhyapūrvasaṁgīta-vādyanṛtyavikurvitaiḥ|

divyarūpasvarāmodarasasparśasukhotsavaiḥ||44||


svādhidevata mātmānaṁ paśyanti pūjayanti ca|

divyapūjāsamāyoga-subhagottama-kāmukaḥ|

sarvato viśvasubhagaṁ sukhaṁ saṁvāhayati hi|| 45||


śrī vajrasattva-saṁyoga-sarvasiddhi-sukhāni tu|

buddhajālāsvadhiṣṭhānānmaṇḍale tu bhavanti hi||

śrīvajrasattva-saṁyoga-prabhāvenaiva sarvataḥ||46||


(27)


sarvato viśva-subhagasukhenaiva prasiddhyati|

sarvabuddha-mahārūpasvarāmodarasaḥ sukhaiḥ|

śrīvajrasattvamātmānaṁ prapaśyanpūjatyasau||47||


sarvapūjāsamāyoga-subhagottama-manmathaḥ|

siddhabhyaśeṣaniḥśeṣa sarvabuddhātma-siddhibhiḥ||48||


sarvabuddha-samāyogaḍākinījālasamvaraiḥ|

sarvabuddhātma-nṛtyaistu vikurvandṛśyate varaḥ||49||


tataḥ svaguhya-tattvena yoṣitābhiścatasṛbhiḥ|

nṛtyamudropahāreṇa sarvapūjāṁ nivedayet||50||


gaṇaveṣṭiṇu suradāpayet| paramatathāgatasiddha draṁ uṁ ū hū||2||

mahusiddhasamayottama| sarvamahāmahusiddha draṁ uṁ ū hū||2||


iyaṁ hi gītamudrā śrīvajrasattve pratiṣṭhitā|

pūjyate'śeṣaniḥśeṣapūjā-prasarakarmasu||51||


yasya siddhirbhavennaiva na ca pūjā samṛddhyati|

anayā mudrayā pūjya sarvapūjā susiddhyati|| 52||


anena pūjāyogena yoṣitābhiścatasṛbhiḥ|

pūjāṁ puṣpādibhiḥ kṛtvā sarvaśiṣyānpraveśayet||53||


anṛtyajya puṭāścaiva yathecchāsiddhikāminaḥ|

vicitravastra-saṁcchanna-vadanāṁ saṁpraveśayet||54||


(28)


puṣpāṇi kṣepayecchiṣyān yathecchāsiddhimāvahet|

patanti yasyāndivyāṁ tu śā(sā)sya siddhyati devatā||55||


tatastu mukhamuddhāṭya dakṣiṇāṁ gṛhya cottamām|

buddharatnābhiṣekaṁ tu yathāvadabhiṣecayet|| 56||


mahāraktaṁ sakarpūraṁ raktacandanayojitam|

gaṇamadhye pratiṣṭhantu svavajravāmacihnadhṛk||57||


anāmāṅguṣṭhavaktrābhyāṁ svādhidevatayogavān|

somapānavadāsvādya siddhimāpnoti śāsvatīm||58||


amudryaścāpramodyaśca abhakṣaśca bhavatyasau|

sarvabuddhasamāyoga-ḍākinīnāṁ gaṇairapi|| 59||


tatastu sa yathā(mayaṁ tyaktvā) dadyātsamayasamvaram|

sarvabuddhaiḥ samādattāṁ ājñāṁ paramaśāśvatīm||60||


yāvantassarvabuddhā vai bodhisattvaśca vijriṇaḥ|

devatāśca manuṣyāśca sādhavo yoginastathā||61||


tāṁ dugdhāndhamahāraktaṁ hṛdayebhyaḥ pibedbhavam|

sarvabuddhasamāyogasamvaraṁ yadyatikramet|| 62||


aśeṣasattva-dhātvarthaṁ atyantapariśuddhaye|

anirodhadharmatāyogānnityameva tu sādhayet||63||


svamātmānaṁ parityajyatapobhirna ca pīḍayet|

yathāsukhaṁ sukhaṁ dhāryaḥ saṁbuddhāya manogataḥ|

sarvayogopabhogaistu ramatha sa kutobhayaḥ|

mā bhaiṣṭa nāsti vaḥ pāpaṁ samayoduratikramaḥ|| 64||


ekasyaika carā siddhā sahacaryā tu cāriṇī|

sadā sevīsutattvena buddhabodhiranuttarā||65||


(29)


ityāha jñāpayati śrīmānvajrasattvastathāgataḥ|

ājñāpayati saṁsiddhāḥ sarvabuddhāḥ sa vajriṇaḥ|| 65||


mudrājñānaṁ svayammudrā śiṣyebhyaḥ pradadetsukham|

sayogaṁ sarahasyañca yathāveśa-pravarttanaiḥ|| 66||


tataḥ prabhṛti sacchiṣyā mudrājñānāntu saṁgrahān|

siddhyate sarvabuddhātmā vairocana ivāparaḥ||67||


tato rasāhāra-sanṛtya gīta-vādyopahārādibhiḥ vījya nādhaṁ .....

niryātite vajramahāgurustaiḥ saṁpūjayetsvarucitaparāñca|


tatastu svayamāviśya sarvācārya-pratiṣṭhitam|

dharmaṁ satyañca vai kuryādyathāveśa-pravarttanaiḥ||68||


śrīvajrasattva-viṣayaḥ sarvakalpa-prasādhakāḥ|

sarvakalpaprayojyāśca svabhāvatvānmahottamāḥ|| 69||


vicitra-karmayogena vicitravinayātmanām|

sattvānāṁ vinayārthāya tadanyaviṣayaḥ smṛtāḥ|| 70||


sa eva bhagavān yogo vajrasattvastathāgataḥ|

sarvamokṣa-viśuddhyarthaṁ mokṣāralpodayo bhavet||71||


svādhi-deva-pratimukhādhiṣṭhānāveśamudrayā|

yathāmudrānusāreṇa buddhanirmāṇamāvahet||72||


punaścabhagavān yogaḥ sarvayogīśvaraḥ paraḥ|

samayadviṣāṁ viśuddhyarthaṁ vajrāralpodayo bhavet||73||


punarapyatiyogastu subhagaḥ paramākṣaraḥ|

viśvapadma-viśuddhyarthaṁ padmajālodayo bhavet||74||


punaśca bhagavān yogaḥ sarvākāśamahāmaṇiḥ|

paramārthaviśuddhyai śrīvajrasūryādayo bhavet||75||


(30)


sa eva bhagavan yogo hayagrīva-parākramaḥ|

haṭhayogaviśuddhyarthaṁ paramāśvodayo bhavet||76||


svādhideva-pratimukhādhiṣṭhānāpi samudrayā|

pratibimba-mayo yogo mudrāyogena nāṭayet||77||


sarvato viśvasamaye evaṁ krīḍā prasiddhyati|

sarvabuddha-samāyogaḍākinījālasamvaraḥ|| 78||


sarvatra sarvataḥ sarvasarvañca sarvadā svayam|

sarvabuddhādisthiracalāṁ sarvabhāvāṁ bhavatyasau||79||


sarvataḥ sarvabuddhānāṁ sarvabuddha-vikurvatiḥ|

vikurvadarśayatyātmā sarvadevī-samāgamaiḥ||80||


buddhakṣetreṣvaśeṣeṣu buddhanirmāṇamāvahet|

darśayed buddhakāryāṇi buddhanirmāṇa......||81||


traidhātuke hyaśeṣāntu sarvabhāvāṁ bhavatyasau|

sarvavajrasamāyoga-ḍākinījālanarttitaiḥ|| 82||


buddhavajradharādīnāṁ viśvarūpa-kriyākramaiḥ|

santoṣayejjagacccharvaṁ padmajālavikurvitaiḥ||83||


traidhātuka-mahārājyaṁ sarvaṁ kāryāṇi darśayet|

sandhivigraha-siddhāni rājamāyāvikurvitaiḥ||84||


traidhātuka-mahārājyamavaṣṭabhya svasāhasaiḥ|

pramarddayaṁ jagatsarvaṁ darśayedaśva-narttitaiḥ||85||


evamādyairanantāgraiḥ dharmadhātusamāsamāḥ|

ākāśadhātvaparyantāḥ sarvato viśvasamvaraiḥ|| 86||


sarvākāśāvakāśaśrīvajrasattvastathāgataḥ|

vikrīḍanti(ti) vicitraiḥ śrīratikrīḍāvikurvitaiḥ||87||


(31)


sarvato viśvasubhagaiḥ sarvato viśvasamvaraiḥ|

sarvato viśvavinayaḥ sattvadhātumprasādhayet||88||


evamādyāstvanantāgrā dharmadhātusamāsamāḥ|

ākāśadhātvaparyantāḥ sarvabuddhādayo parāḥ||89||


sarvākāśāvakāśe śrīvajrasattva-pratisthitāḥ(ṣṭhitāḥ)|

samāviśanti sarvāme siddhaiśvaryaprasiddhyaḥ||90||


ityāha bhagavānśrīvajrasattvastathāgataḥ|


sarvabuddha-samāyogaḍākinījālasamvarāt||

sarvabuddhasamāyogaḍākinījālamaṇḍalakalpaḥ ṣaṣṭamaḥ||


(32)


ataḥ paraṁ pravakṣyāmi sarvacakra-vikurvitam|

śrīvajrasattvadevānāṁ sarvato viśvamuttamam||1||


rahasye parame ramye sarvātmani prasādhayet|

vivikte bhuvane cāpi svodyānādiṣu vā punaḥ||2||


sarvato viśvasubhagaḥ sarvato viśvasamvaraiḥ|

sarvato viśvakāryāṇi sādhayet yathāsukham||3||


vihārāraṇyāyatane girimūrddhaṣu sarvataḥ|

sādhayed buddhakāryāṇi vicitra-vividhāni ca||4||


śmaśāne devāyatane mātṛsthānādisaṁsthitaḥ|

śrīvajradhara-kāryāṇi siddhyanti vividhāni tu||5||


padmodyāneṣu ramyeṣu saritsaṁgamaneṣu ca|

śrīpadmadharakāryāṇi siddhyanti paramārthataḥ||6||


rājadhānīṣu ramyāsu rājodyāneṣu caiva hi|

sādhayedrājakāryāṇi vicitravividhāni ca||7||


śikhareṣu vicitreṣu nadītīreṣu caiva hi|

pararāṣṭreṣu siddheṣu sādhayedvajravājinaḥ||8||


sarvato viśvanepathyaṁ sarvato viśvasādhanaiḥ|

śrīvajrasattvakāryāṇi maṇḍalādiṣu sādhanam||9||


buddhānāṁ padmaraktaṁ tu vicitraṁ vajrapāṇinaḥ|

śuklavarṇaṁ tu lokeśe pītaṁ śrīvajrabhāskare||10||


sarvavarṇa yathā vāhyā vitānadhvajabhūṣaṇam|

prasādhanaṁ hi sarvaṁ śrīparamāśvasya vajriṇa||11|| iti||


(33)


yathāsthāne yathācakraṁ yathāvyuhaṁ yathājagat|

parṣatsanniveśasyatādṛkcakrasṛjavaraḥ||12||


śrīvajrasattvadevānāṁ cakraṁ pratyakṣa-darśanāt|

yādṛśaṁ śāśvataṁ puṇyaṁ paścāllikhite tathā||13||


maṇḍalaṁ sūtrayetprājñaḥ sarvadiksamatāvaham|

prākpratīcyuttarā vā dikcatuḥsūtrāṣṭamaṇḍalam||14||


maṇḍalāni yathātathyaṁ kaḥ samarthaḥ prakalpitum|

svādhidevatayogena siddhā maṇḍala-kalpanāḥ|| 15||


svādhidevātmayogena sarvasiddhi-prakalpanāḥ|

nyūnādhikavidhirvāpi siddhyate na ca duṣyati||16||


sarvato viśvasubhagaṁ sarvato viśvacakriṇaḥ|

sarvato viśvasiddhaṁ tu sarvato viśvamaṇḍalam||17||


maṇḍalamaṇḍalaṁ bauddhaṁ vajriṇo'(hya)rddhacandravat|

padmākāraṁ supadmasya ratnākāraṁ suratninaḥ|

yathākāmaṁ yathābāhyā yathākālaṁ yathāsukham||18||


maṇḍalaṁ vajrapāṇeḥ śrīparamāśvāsyasaṁsthitam|

na hi maṇḍalahīnasya samayo varjitasya vā|| 19||


siddhyate śādhanaṁ kiñcittattvaguhyamajānataḥ|

na hi prāṇivadhaḥ kāryaṁ triratnanna parityajet|| 20||


bodhicittaṁ na saṁtyājyaṁ ācāryasubhago dhruvam|

nānāvādyaṁ sumaṁgalaṁ satyañcāpi tyajennahi|

daśakuśalaṁ gītaṁ ca sarvaṁ cāpi tathā punaḥ|| 21||


(34)


satvatoviśvasubhagaḥ subhaga svātmasādhanāt|

nairātmyadharmatāyuktādurbhagāḥ samayadviṣaḥ|| 22||


subhago bhagavānbuddhaḥ atyantabhavaśodhanāt|

durbhagāḥ śrāvakā loke atyantaparinirvṛtāḥ|| 23||


śrīvajrapāṇisubhagaḥ sarvakalpa-prasādhanāt|

durbhagāḥ pratyekajināḥ śūnyatāyātiyogataḥ|

avalokiteśaḥ subhagaḥ sarvarāga-viśuddhitaḥ||24||


durbhagāstīrthikā loke mithyādṛṣṭi-samanvitāḥ|

śrīvajrasūryaḥ subhagaḥ paramārthāgra-sañcayāt||25||


durbhagāstāpasāḥ sarve niḥsargāḥ svatanāvapi|

subhagaḥ paramāśva-śrīsarvarājyāgra-saṁgrahāt|

durbhagā yatayaḥ sarvanirātmāniṣparigrahāḥ||26||


sarvācāryastu subhagaḥ sarvasaukhyātma-sādhanāt|

durbhagāḥ sarvaśiṣyāstu durdṛṣṭā samayadviṣaḥ|| 27||


anena guhyatattvena vijñātena sphuṭārthataḥ|

siddhyate sarvabuddhatvaṁ sarvabuddhavaco yathā|| 28||


sarvācārya-pratiṣṭhastu pūrvato maṇḍalārthinām|

guhyatattvamanantāgraṁ śiṣyādibhyo vadetsphuṭam|| 29||


cakrapraveśakāleṣu pṛcchetkastvaṁ he bho priya|

praveśenāpi vaktavyaṁ subhago'hamiti priyaḥ||30||


guhyatattve guhyattvaṁ tu dakṣiṇena praveśayet|

praviṣṭamaṇḍalañcaiva tathā vai dattadakṣiṇām||31||


(35)


guhyatattva-vidhijñaśca siddhyate paramākṣaraḥ|

sarvato viśva-gurave siddhimuttama-dakṣiṇam|

yasya yadparityājyaṁ taduttamamiti smṛtam||32||


yadyadiṣṭataraṁ kiñcidviśiṣṭatarameva vā|

tattad hi gurave deyaṁ tadevākṣayamicchatā||33||


athāsyābhimataṁ syādvai cittaṁ kāryamathāpi vā|

tad deyamathavā kāryaṁ svalābho'pyuttamaṁ hi tat|| 34||


athottamambhavedasya sa ca dadyācca dakṣiṇām|

sarvācāryāpamānena sa nityaduḥkhamāpnute|| 35||


kanyāṁ svalaṁkṛtāṁ kṛtvā bhāryāṁ cāpi priyāntathā|

datvā tu mokṣayetmūlyaṁ buddhabodhāgradakṣiṇām|

mahāpaśunivedyaṁ ca punarmūlyena mokṣayet||36||


śrīvajradharasaṁyoga .............................dakṣiṇām|

śuddhāmuktāvalī caiva suśuklaṁ vastrasaṁyutam|

svetaṁ turaṁgamaṁ caiva padmino varadakṣiṇām||37||


rājyabhogyavividhāni vastrālaṁkāra-saṁcayāḥ|

sarvapūjā tathaiva ca vajrasūryasya dakṣiṇām||38||


aśvaṁ svalaṁkṛtaṁ kṛtvā hastinaṁ vā sukalpitam|

rathaṁ ratna-prapūrṇaṁ ca saptirājasya dakṣiṇām|| 39||


sarvadhātumayairvāpi jīvamūlyamayaistathā|

buddharatnābhiṣekaistu vicitraṁ kalpayed budhaḥ|| 40||


mūrdhni caiva lalāṭe ca pārśvayoḥ pṛṣṭhatastathā|

sarvabuddhamahāratnamakuṭaḥ paramākṣaraḥ|| 41||


(36)


sarvadhātumayairvāpi(mayo vā'pi) jīvamūlmayaistathā|

kapālaratnamukuṭabuddhacūḍhāmaṇistathā||42||


sarvato viśvagurave sarvācāryāya sarvadā|

siddhyatyaśeṣaniḥśeṣa-sarvarājyā susiddhitaḥ|| 43||


ekaratnamayaṁ bimbaṁ vicitraṁ tu ratnaṁ tathā|

buddhapadmābhiṣekaiśca sarvaśiṣyābhiṣekena(kataḥ)|| 44||


buddhānāṁ ratnavajraṁ tu vajraṁ vajrakule tathā|

buddhakāyāvalokeśe maṇimaṇidharastathā||45||


buddharatnaṁ tathā padmaṁ vajraṁ cintāmaṇiṁ tathā|

sarvāgraparamāśve(ca) svābhiṣekasamuccayaḥ||46||


niṣiktāḥ ghaṭitā vāpi saṁskṛtā vātha citritāḥ|

vicitrāḥ pravicitrāśca cihnamudrāḥ prakalpayet||47||


sarvatoviśvasubhagāḥ cihnamudrāḥ svayaṁbhuvaḥ|

ākāśadhātvaparyantāḥ sarvadevyo mahāsukhāḥ|| 48||


dhanurbāṇaṁ tathā caiva subhagaḥ subhagastathā|

kapālaṁ caiva khaṭvāṅgaṁ viśvavajraṁ tathaiva ca||49||


viśvapadme'mitāyuśca sarvabuddhāyusādhakaḥ|

sarvadevīgaṇaḥ siddhaḥ cihnamudrāgaṇaḥ param||50||


bāṇaṁ brahmaśirañcaiva cakramudrā tathaiva ca|

vajraṁ triśūlamudrāgraṁ kalpavṛkṣalatāstathā||51||


padmaheyocchrayagrīvaharitāśvamukhāstathā|

varāhadaṁṣṭrā siddhā ca candrasūryau tathaiva ca||52||


(37)


guhyatattva-vidhijñaśca siddhyate paramākṣaraḥ|

sarvato viśva-gurave siddhimuttama-dakṣiṇam|

yasya yadparityājyaṁ taduttamamiti smṛtam||32||


yadyadiṣṭataraṁ kiñcidviśiṣṭatarameva vā|

tattad hi gurave deyaṁ tadevākṣayamicchatā||33||


athāsyābhimataṁ syādvai cittaṁ kāryamathāpi vā|

tad deyamathavā kāryaṁ svalābho'pyuttamaṁ hi tat||34||


athottamambhavedasya sa ca dadyācca dakṣiṇām|

sarvācāryāpamānena sa nityaduḥkhamāpnate||35||


kanyāṁ svalaṁkṛtāṁ kṛtvā bhāryāṁ cāpi priyāntathā|

datvā tu mokṣayetmūlyaṁ buddhabodhāgradakṣiṇām|

mahāpaśunivedyaṁ ca punarmūlyena mokṣayet||36||


śrīvajradharasaṁyoga ....................... dakṣiṇāam|

śuddhāmuktāvalī caiva suśuklaṁ vastrasaṁyutam|

śvetaṁ turaṁgamaṁ caiva padmino varadakṣiṇām||37||


rājyabhogyavividhāni vastrālaṁkāra-saṁcayāḥ|

sarvapūjā tathaiva ca vajrasūryasya dakṣiṇām||38||


aśvaṁ svalaṁkṛtaṁ kṛtvā hastinaṁ vā sukalpitam|

rathaṁ ratna-prapūrṇaṁ ca saptirājasya dakṣiṇām||39||


sarvadhātumayairvāpi jīvamūlyamayaistathā|

buddharatnābhiṣekaistu vicitraṁ kalpayed budhaḥ||40||


mūrdhni caiva lalāṭe ca pārśvayoḥ pṛṣṭhatastathā|

sarvabuddhamahāratnamakuṭaḥ paramākṣaraḥ||41||


(38)


sarvadhātumayairvāpi(mayo vā'pi) jīvamūlmayaistathā|

kapālaratnamakuṭabuddhacūḍhāmaṇistathā||42||


sarvato viśvagurave sarvācāryāya sarvadā|

siddhyatyaśeṣaniḥśeṣa-sarvarājyā susiddhitaḥ||43||


ekaratnamayaṁ bimbaṁ vicitraṁ tu ratnaṁ tathā|

buddhapadmābhiṣekaiśca sarvaśiṣyābhiṣekena(kataḥ)|| 44||


buddhānāṁ ratnavajraṁ tu vajraṁ vajrakule tathā|

buddhakāyāvalokeśe maṇimaṇidharastathā||45||


buddharatnaṁ tathā padmaṁ vajraṁ cintāmaṇiṁ tathā|

sarvāgraparamāśve(ca) svābhiṣekasamuccayaḥ||46||


niṣiktāḥ ghaṭitā vāpi saṁskṛtā vātha citritāḥ|

vicitrāḥ pravicitrāśca cihnamudrāḥ prakalpayet||47||


sarvatoviśvasubhagāḥ cihnamudrāḥ svayaṁbhuvaḥ|

ākāśadhātvaparyantāḥ sarvadevyo mahāsukhāḥ||48||


dhanurbāṇaṁ tathā caiva subhagaḥ subhagastathā|

kapālaṁ caiva khaṭvāṅgaṁ viśvavajraṁ tathaiva ca||49||


viśvapadme'mitāyuśca sarvabuddhāyusādhakaḥ|

sarvadevīgaṇaḥ siddhaḥ cihnamudrāgaṇaḥ param||50||


bāṇaṁ brahmaśirañcaiva cakramudrā tathaiva ca|

vajraṁ triśūlamudrāgraṁ kalpavṛkṣalatāstathā||51||


padmaheyocchrayagrīvaharitāśvamukhāstathā|

varāhadaṁṣṭrā siddhā ca candrasūryau tathaiva ca|| 52||


(39)


viśvapadmamahābhāṇḍe buddhabimbarasāyanam|

sarvātmāsvādasubhagaṁ cihnamudrāgaṇaḥ paraḥ||53||


vaṁśaṁ ca sarvavīṇā ca mukundā murajastathā|

puṣpaṁ dhūpaṁ tathā dīpaṁ viśvavāsaṁ tathaiva ca||54||


evamādyāstvanantāgrā dharmadhātusamāsamāḥ|

ākāśadhātvaparyantāḥ cihnamudrāgaṇā varāḥ||55||


sarvākāśovakāśe śrīvajrasattva-pratiṣṭhitāḥ|

samādhiṁ sati sarvātma-siddhyaiśvarya-prasiddhibhiḥ||56||


cīvaraṁ caiva pātraṁ ca tathā caivaṁ tu khiṅkharī|

saddharma pustakañcaiva cihnamudrāgaṇaḥ paraḥ||57||


jihvā mudrā tathā caiva kāṁśikā vādyameva ca|

vajraṁ ratnakaraṇḍañca cihnamudrāgaṇaḥ paraḥ||58||


buddhabimbaṁ tathā caiva darpaṇaṁ vāyu-tarpaṇam|

vajrāśani-sameghaśca netramudrā tathaiva ca||59||


jvālā vajrañca khaṭvāṅgaṁ kapālaṁ caṣakaṁ tathā|

mahāraktaṁ mahāmedaṁ mahāmānsaṁ mahāmadhu||60||


tīkṣṇaṁ bāṇaṁ tathā karṣaḥ madyaṁ vāri tathaiva ca|

latā ca mārutoddhūtā paṭañcaiva hutāśanaḥ|| 61||


śrīvajrakodharājā vai sarva-duṣṭādi-bhakṣaṇe|

cihnamudrāgaṇaḥ siddho yoga-siddhi-prasādhakaḥ||62||


viśvapadmaṁ ca raktañca haritañca tathā sitam|

nīlaṁ pītañca mañjiṣṭha-padmacihnāgra-saptakam||63||


(40)


padma śūcī nārīmudrā dharmacakraṁ tathaiva ca|

śūlaṁ śriyāvahaṁ vajraṁ padmacihnagaṇaḥ param||64||


dhanurvāṇamasiścaiva tejojvālā tathaiva ca|

abhiṣeko'bhiṣeke tu pūjā vā cihna-saṁcayaḥ||65||


viśvapadmaṁ tathā caiva viśvavajraṁ tathaiva ca|

cihnamudrādvayaḥ siddhaḥ sarvarājya-pramardanī||66||


sarvabuddhādi sthiracalaḥ sarvabhāvā hyaśeṣataḥ|

ākāśadhātvaparyantāḥ cihnamudrāḥ svayambhuvaḥ||67||


ityāha bhagavācchrīvajrasattvastathāgataḥ|

sarvabuddha-samāyogaḍākinījālasamvarāt||


sarvamaṇḍalamudrājñānakalpaḥ saptamaḥ||


(41)


ataḥ paraṁ pravakṣyāmi sarvapūjāvikurvitam|

śrīvajrasattvadevīnāṁ sarvatoviśvamuttamam||1||


vāmadakṣiṇapāṇibhyāṁ śarīrāgrāntanarttitaiḥ|

vāmagarvādharaḥ śrīmān dakṣiṇatripatākayā|

sa vibhramā vilāsāgrasasmitā lokalocanaḥ||2||


śrīvajrasattvamātmānaṁ namedāśaya kampitaiḥ|

saṁbuddhavajradhṛk-padmavajrasūrya-tridhātukam|

praṇāmayetkṣaṇādeva darppoddhṛteṣu kā tathā||3||


sarudrasendrasopedraḥ sacandārkayamaṁsakam|

praṇamya vinayabhyāśu sarvakarmasu yojayet||4||


buddhapūjāṁ samādhāya namedāśaya-kampitaiḥ|

siddhatyaśeṣa-niḥśeṣa-śrīvajravalitāñjaliḥ||5||


vāmabhrūtkarṣa-yogena prahasaṁlāpitaiḥ|

sa brahmopendra-rudraṁ tu nāśayed bhuvana-trayam||6||


kuṅmalāñjalitaḥ padmaṁ hṛdibadhvā svayogatān|

dvyaṅguṣṭhāntyā catuṣpatraḥ protsphullanamitairnamet||7||


sarvāṁgamaṁgaṁ praṇatodharaṇyāṁ supratiṣṭhitaḥ|

hṛdi vaktre tathā mūrdhni aṁjalyā nāmayennaman||8||


vajragarvādharaḥ śrīmān cakṣubhyāṁ prahasannamet|

praṇāmayet tribhuvanaṁ balodvṛtteṣu kā kathā||9||


iti pramāṇamudrājñānam||


yāvantyānṛtya śāstreṣu karaṇābhinayāstathā|

śrīvajrasattvamudrāstā svārthasiddhi-prasādhikāḥ||10||


(42)


salīlā gatayaḥ sarvāḥ sarvāveśa-pravarttanaiḥ|

viśvamaṇḍalikā-nṛtyaiḥ sarvapūjāṁ nivedayet||11||


vāmadakṣiṇapāṇibhyāṁ śarīrāgrānta-narttitaiḥ|

vāmāgra khaṭako dvāro dakṣiṇatripatākayā||12||


anayā mudrayā mudrya sarvabuddhasamāgamaḥ|

sarvottamamahāsiddhi-māheśvaryaiḥ prasiddhyati||13||


sarvabuddha-samāgamaḥ śrīsubhagānāmamudrā||


tāṁ samutkṣipya yogena sodvahantu mahāgrahaḥ|

parivarttya kapāle tu mūrddhni sarvāṇi veśayet||14||


tatovatārya narttatve sarvāveśapranarttanaiḥ|

hūkāragītasubhagaḥ sarvapūjāṁ nivedayet||15||


sarvabuddhasamāyoga-subhaga-śrīmahāsukhānāmamudrā||


vāma-dakṣiṇa pāṇibhyāṁ śarīrāgrānta narttitaiḥ|

vajrāñjaliṁ samādhāya valitā vāmatastathā||16||


tānsamutkṣipya yogena murddhni sandhau niveśayet|

oṁkāra-gīta-subhagaḥ sarvapūjānivedayet||17||


śrīvajravalitāṁjali-buddhapūjānāmamudrā||


vāmadakṣiṇapāṇibhyāṁ śarīrāgrānta-narttitaiḥ|

vajrāṁjalyūrddhavicā sarvapūjābalividhiḥ||18||


anayā mudrayānarttaśmaśānāveśa-narttitaiḥ|

vajrāṁgahāsa-subhagaḥ sarvapūjānnivedayeta||

śrīherukavajra-kapālāñjaliḥ sarvapūjā-balividhiḥ||19||


(43)


vāmadakṣiṇapāṇibhyāṁ śarīrāgrānta-narttitaiḥ|

savyāva(pa)savya-tālaistu sarvapūjāṁ nivedayet||20||


śrīpadmanāla-nartteśvarīnāmamudrā||


vāmadakṣiṇapāṇibhyāṁ śarīrāgrānta-narttitaiḥ|

cakraratnāñjaliṁ badhvā sarvapūjāṁ nivedayet||21||


sarvāśāparipūrṇa-śrīvajraratnānāmamudrā||


ūrdhvakṣepā adhaḥkṣepā bhrāmitā lepatastathā|

puṣpadhūpapradīpāgragandhapūjā-pravarttikāḥ||22||


saṁpūrṇā vā'tha riktā vā yathālābhena vā punaḥ|

sarvapūjā prasiddhyante samaṁ samaya-sādhanaiḥ||23||


abhimudrābhirāmudrā sarvabuddhāḥ prapūjitāḥ|

pratipūjayanti sarvān siddhyaiśvarya-prasiddhibhiḥ||24||


tāsāṁ kācidvarodārādharmadhātu-samāsamāḥ|

ākāśadhātvaparyantāḥ sarvapūjāḥ svayambhuvām||25||


yā kṛtā na bhavettena na caivopacitā bhavet|

sarvabuddha-samāyoga-yogaiśvarya-mahāsukhā||26||


tāsāṁ kiṁcidāsādhyaṁ hi siddhikarmasukhaṁ tathā|

susiddhyatyaśeṣaniḥśeṣamudrā prasarasiddhibhiḥ||27||


ityāhabhagavācchrīvajrasattvastathāgataḥ|

sarvabuddhasamāyogaḍākinījālasamvarāt||28||


sarvapūjāsamāyogasubhagaśrīsamayakalpo'ṣṭamaḥ||


(44)


ataḥ paraṁ pravakṣyāmi sarvabuddhavikurvitam|

śrīvajrasattvadevānāṁ sarvatoviśvamuttamam||1||


rahasye parame ramye sarvātmani sadāsthitaḥ|

sarvabuddhamayassattvaḥ vajrasattvaḥ paraṁ sukham||2||


sarvasaukhyāruṇatvācca sarvasaukhya-viśuddhitaḥ|

pūrṇacandrāruṇavapuḥ vajrasattvaḥ paraṁ sukham||3||


mahārāgo hi bhagavān sarvarāgāntarāgaṇāt|

śrīvajrasattvamudreyaṁ raktacittojvalaprabhaḥ||4||


buddharatna-samannāsti ratnamanyaṁ tridhātuke|

sarvabuddhamahāratnamakuṭānena vai varaḥ||5||


aparaṁ ca asaṁhāryaṁ ca śuddhaṁ divyena vāriṇā|

prakṛtyaiva hi tatsiddhaṁ prabhāveṇa svabhāvataḥ||6||


kapālamālāmukuṭo buddhacūḍāmaṇistathā|

saṁkliṣṭa-lokadhātvīśaḥ sahādiṣu sa siddhyati||7||


śrīvajrasattvasaṁyogaḥ sarvadevī-samāgamaiḥ|

sarvatoviśvasubhagaḥ sarvāralliḥ prasiddhyati||8||


saṁbuddhavajradhṛkpadmacakra sūryaṁ tridhātukam|

mudrā pramohya votthāpya sarvakarmasu yojayet||9||


anayā mudrayāmudryapātayetyutpatatīcchataḥ|

sarvadevīvaraḥ śrīmān vajrasattvaḥ prasiddhyati||10||


(45)


paramatātiyoga subhagaḥ śrīvajrasattvasamvarakelikilānāmamudrā||


savyāvasavyayogena sukhāveśa-pravarttanaiḥ|

sattvaparyaṅkamābhujya sarvasainyāṁ prabhañcati||11||


śrīvajrasattvarājaparyaṁkānāmamudrā||


candravarṇasmitamukhāḥ sarvaśuddhiviśuddhitaḥ|

padmarāgaviśuddhyā tu raktagaurorumadhyamāḥ||12||


palāśanīlāgrabhujāḥ saukhyasyaiśvaryatastathā|

sukhasparśaiśvaryatvācca śvetapītorusaṁgamāḥ||13||


yatra varṇavidhikāryamadastatra prayojitaḥ|

devyo viśvamahāvarṇā viśvajvālākulaprabhāḥ||14||


viśvapadma-pratiṣṭhānāḥ sarvaśuddhi-pratiṣṭhitāḥ|

buddhapadmādi-sadratna-vicitrābharaṇāmbarāḥ||15||


sarvabuddhasamājena bhūṣitaiśca sahādayaḥ|

karaṇairvāraṇaiścāpi hāraṇaiśca viśeṣataḥ||16||


sarvāṅgāharaṇī siddhā svapariṣvaṁga-mudrayā|

anayā mudrayā mudraye(drya) pātyetyutpatatīcchataḥ||

sarvakāmīśvaraḥ śrīmānvajrasattvaḥ prasiddhyati||17||


paramaratātiyogasubhagaḥ śrīvajrasamvarakelīkilānāmamudrā||


vicitra-samayāsaktasukhāveśa-pravarttanaiḥ|

svapariṣvaṁga-mudrāgramadhyotkṛṣṭādhidevatā||


(46)


anayā mudrayā yogī pātyetyutpatīcchataḥ|

mahāsukheśvaraḥ śrīmānvajrasattvaḥ prasiddhyati||18||

paramaratātiyoga-subhagaḥ śrīvajrasattvasamayasamvarakelīkilā-

nāmamudrā||


yajñopavītayogena vajrakhaṭvāṅgasaṁgrahaḥ|

sapadmaviśvavajrāgrasvapariṣvaṅgamudrayā||19||


anayā mudrāyā mudrayā(drya) pātyetyutpatatīsthitaḥ|

sarvayogīśvaro rājā vajrasattvaḥ prasiddhyati||20||

paramaratātiyoga-subhagaḥ śrīvajrasattva-yogasaṁvarakelīkilā-

nāmamudrā||


sarvabuddha-siddha-caṣakaḥ supariṣvaṁgamudrayā|

śrīvajrasattvasaṁyogamadhyotkṛṣṭādi-devatā||21||


anayā mudrayā mudrya (yogī) pātyetyutpata(tī)cchataḥ|

vajrāyuḥ yauvanaḥ śrīmānvajrasattvaḥ prasiddhyati||22||


paramaratātiyogasubhagaḥ śrīvajrāyuḥ samvarakelīkilānāmamudrā|

evamādyāstvanantāgrā dharmadhātu-samāsamāḥ|

ākāśadhātvaparyantā viśvamudrā svayambhuvaḥ ||23||


sarvākāśāvakāśe śrīvajrasattva-pratiṣṭhitāḥ|

samāviśanti sarvātma-siddhyaiśvarya-prasiddhibhiḥ||24||iti||


sarvabuddha-samāyoga-ḍākinījālasamvarātmūlamudrāgaṇaḥ||


yathā śāstrāntasāreṇa śrīpūrṇāyatanarttitaiḥ|

caturbāṇa-parikṣepāccaturmāra-parājayaḥ|| 25||


mahābrahmaśiraḥ śrīvajrasāyakānāmamudrā||

pādāvakṣeparikṣepa-saṁkṣepokṣepa-vikramaiḥ|

cakramudrā samutkṣepātsiddhaṁ trailokyalaṁghanam||26||


(47)


śrīvajranārāyaṇīnāmamudrā||


karaṇaivāraṇaiścāpi haraṇaiśca viśeṣataḥ|

pranarttanviśvamudrābhiḥ saṁhared bhuvana-trayam||27||


śrīvajratālanartteśvarīnāmamudrā||


yasya tasya latāṁ gṛhya svapariṣvaṁga-mudrayā|

rāmayaṁ sarvanāryastu kalpavṛkṣaḥ prasiddhyati||28||


śrīvajrakāmadevīnāmamudrā||


sarudropendra-sendraśca candrārkayamaṁsakam|

samāsvādanamūtkāraistrailokyamapi śoṣayet||29||


śrīvajrapadmavaḍa(śva)vāmukhānāmamudrā||


sarudrasendrasopendrasacandrārkayamaṁsakam|

nāsikāsvādasītkāraiḥ saṁhared bhuvanatrayam||30||


śrīvajravārāhīnāmamudrā||


sarudrasendrasopendrasacandrārkayamaṁsakam|

samāsvādanadṛṣṭyā tu trailokyamapi bhakṣayet||31||


śrīvajrasūryacandrahutāsanānāmamudrā||


sarudrasendrasopendrasacandrārkayamaṁsakam|

sarvātmāsvādanatayā bhasmamapi jīvayeta||32||


śrīvajradhātu-punaḥsaṁjīvanīnāmamudrā||


vaṁśābhinayayogena yathāveśaprava(na)rttanaiḥ|

sabrahmopendrarudraṁ tu vaśīkuryājjagattrayam||33||


(48)


śrīvajravaṁśavaśaṁkarīnāmamudrā||


vīṇābhinayayogena yathāveśaprava(na)rttanaiḥ|

siddhyatyaśeṣasiddhyāśukarmaprasarasiddhibhiḥ||34||


śrīvajravīṇāsukhapramohanīnāmamudrā||


mukundābhinayairyogī yathāveśaprava(na)rttanaiḥ|

jvara-graha-viṣāsaṁga sarvaduḥkhānkṣaṇād haret||35||


śrīvajramukundā sarvaduḥkhāpahāriṇīnāmamudrā||

mṛdaṅgābhinayairyogī yathāveśaprava(na)rttanaiḥ|

āveśayetkṣaṇādeva samastabhuvanatrayam||36||


śrīvajramṛdaṅgonmādanīnāmamudrā||


mudrānṛtyopahāreṇa nṛtyapūjāḥ svayambhuvān|

siddhyatyaśeṣaniḥśeṣasarvapūjā prava(na)rttanaiḥ||37||


jvarā viṣā garārogā ḍākinyopadravagrahāḥ|

viśvamaṇḍalikānṛtyaiḥ śāmayanti kṣaṇena hi||38||


sarudrasendrasopendrasacandrārkayamaṁsakam|

mudritaṁ mohitaḥ bhuktaṁ kṣaṇātsaṁjīvayanti hi||39||


evamādyāstvanantāgra dharmadhātu-samāsamāḥ|

ākāśadhātvaparyantā devīmudrāsvayambhuvaḥ||40||


sarvākāśāvakāśe śrīvajrasattva-pratiṣṭhitāḥ|

samāviśanti sarvātmasiddhyaiśvarya-prasiddhibhiḥ|

sarvabuddha-samāyogaḍākinījālasamvaraiḥ||41||


gītairatyantasaṁsiddhaiḥ prāptā siddhiranuttarā|

athāsya mudrājñānasya sarvakarma-prasādhakam|

śrīvajrasattva saṁgītaṁ atyantabhavasādhakam||42||


(49)


śrīmukhavajrasattva subhagastvāmahaṁ pratipadye, buddha he vividha-

vicitrasantati jagaddhitāyottamasiddhi siddhya mām| sarva-

tathāgatātma-sukhaḍākinījālavicitrasamvara| a la la la la hoḥ|

pradarśaya vicitra-tathāgatayoga-nāṭakam| jaḥ hū va hoḥ samaya ho

sukhoddhara vikurva hū dīpeti| a la la la la hoḥ śiṣyāviśa sarva-

tathāgatavicitraḍākinījālaḥ sarvatra sarvataḥ sarvaṁ anena suprasiddhyati|


sarvabuddhasamāyogaḍākinīyogamaṇḍalamudrājñānam||


sa eva bhagavān yogo vajrasattvastathāgataḥ|

sarvamokṣaviśuddhyai śrībuddhamudrā-pratiṣṭhitaḥ||43||


paramārthaviśuddhatvāttaptakāñcanavarṇadhṛk|

virāgādi-mahārāgācchukracitrojvalaprabhaḥ||44||


dharmaratnādṛte nāsti dharmarāja-prasādhakam|

bodhicittamahāyānaṁ vajraratnīhṛtojinaḥ|

dakṣiṇāṅguṣṭha-jeṣṭhābhyāmvāmāgra-khaṭakasya tu||45||


sarvāṅguli-parāmarśān mūlamudreti siddhyati|

iyaṁ sā sarvabuddhānāṁ prajñāpāramitā sphuṭā|

bodhicitta-mahotpāda-dharmacakrapravarttanī||46||


anayā mudrayāmudraya prajñāpāramitānayam|

ākāśadhātvaparyantaṁ bhavatyevaṁ pravarttitam||47||


(50)


bodhicittamahotpāda-dharmacakra-pravarttakaḥ|

buddha eva hi boddhavyo buddhaḥ paramaśāśvataḥ|

yainaṁ paśyanti saṁyuktaṁ pūjayanti ca sarvathā||

dṛṣṭāstaiḥ pūjitāścaiva buddhaḥ paramaśāśvataḥ||48||


saha cittotpādita samyakdharmacakrapravartana śrīsamayānāmamudrā||


dakṣiṇāṅgaṁ samākrāntā vāmasarvāṅganirjitaḥ|

sattvaparyaṅkamākramya sarvamārān prabhañjiti||49||


śrīsattvaparyaṅkam||


vajramuṣṭiṁ samādhāya saṁcchannāvāmapāṇinā|

siddhyatyaśeṣaniḥśeṣabuddhasaṁgītisiddhibhiḥ||50||


śrīherukamahāvajramuṣṭi-saṁcchāditā tathā|

siddhtyatyaśeṣaniḥśeṣasaurisaṁgītisiddhibhiḥ|||51||


padmanārīmayīmuṣṭiḥ vāmacchannā tathaiva ca|

siddhyatyaśeṣaniḥśeṣabodhicaryā-prasiddhibhiḥ||52||


ratnagrahaṇamuṣṭistu saṁcchannā vāmapāṇinā|

siddhyatyaśeṣaniḥśeṣasarvabuddhārthasiddhibhiḥ||53||


buddhamuṣṭisamādhāya saṁcchannā vāmapāṇinā|

siddhyatyaśeṣaniḥśeṣasarvabuddhasusiddhibhiḥ ||54||


nārīmudrāṁ samādhāya saṁcchannā vāmapāṇinā|

siddhyatyaśeṣaniḥśeṣa-sarvasiddhyāsusiddhibhiḥ||55||


śrīparamāśvamuṣṭistu saṁcchannā vāmapāṇinā|

siddhyatyaśeṣaniḥśeṣa-sarvakarma prasiddhibhiḥ||56||


(51)


śrīsiddhalocanāmuṣṭiḥ saṁcchannā vāmapāṇinā|

siddhyatyaśeṣaniḥśeṣa-sarvāloka-prasiddhibhiḥ||57||


prathamā buddhasaṁgītiḥ dvitīyā sau(śau)riṇī tathā|

samantabhadrā tṛtīyā caturthākṣayakaraṇḍakāḥ(kā)||58||


śrīsarvabuddhā bhagavatī sumukhā dhāraṇī tathā||

saptamī ca mahāmeghā aṣṭamī gagaṇa-locanā||59||


sarvadhāraṇīmudrā||


mudrājñānasya cāsyāgra-sarvakalpa-prasādhakam|

buddhanirmāṇa-saṁgītaṁ siddhyate paramākṣaraḥ||60||


utthāpanī dhruvā siddhā viśvā sāritakaṁ tathā|

ṣaḍaṅgagrāmeṇa vai gāya dhairavatagrāsamāvahet||61||


sphuṭā paramāṇusaṁkhya-bahuloke dhātuvistaraiḥ|

sphuṭā paramāṇusaṁkhya-jinasarvārthagatayaḥ||62||


sphuṭā paramāṇusaṁkhya-parinirmitakāya cayaiḥ|

sphuṭā paramāṇusaṁkhya-suvikurva tathāgata hoḥ||63||


atyantabhava-mahāsukha-sarvatathāgata-vikurvitavividhaḥ|

śrīvairocanayoga a la la la la hoḥ prasiddhyādya mām||64||


asau hi gīyamānastu siddhyate nātra saṁśayaḥ|

sarvākāśa-samāyoga-ḍākinījālasamvaraḥ||65||


(52)


tataḥ svaguhyatattvena yoṣidbhiścacatasṛbhiḥ|

pūjāṁ puṣpādibhiḥ kṛtvā yathāvidhivadvistaraḥ||66||


tathāgatamudrājñānam||


sa eva bhagavān yogo vajrasattvastathāgataḥ|

sa yadviṣāṁ viśuddhyai śrīmudrāśmaśānakī sphuṭāḥ (ṭāma)||67||


atyantaduṣṭa-raudreṣu saumyatāropayujyate|

prajñopāyamayo yogo yogasamvaramuttamam||68||


buddhamatyudbhavakrodha-bhasma pralayamuttamaḥ|

nīla-jvālāmayaḥ sattvo raktajvālābhamaṇḍalaḥ||69||


aparasvamahāryaṁ ca śuddhaṁ divyena vāriṇā|

prakṛtyeva hi tatsiddhaṁ prabhāvena svabhāvataḥ||70||


mahāvastraṁ mahāsekaṁ mahāmānsaṁ mahāmadhu|

sarvāśmaśānekībhūtāṁ(śānakībhūtā)mudrāśrī-pārameśvarī||71||


atyantaduṣṭaraudrāgra-sattvadhātuviśuddhaye|

śrīherukamahāvajra-mudreyaṁ pārameśvarī||72||


kapālamālāmakuṭo buddhacūḍāmaṇistathā|

siddhyatyaśeṣaniḥśeṣa-sarvarājya-prasiddhibhiḥ|

savajrakhaṭvāṅga-vajraghaṇṭā-kaṇakaṇasvaraiḥ||73||


śrīherukasamāveśaviśvamudrā-vikurvitaiḥ|

saṁbuddhaṁ vajradhṛk padmaṁ vajrasūryaṁ tridhātukam|

mudrya pramohya bhuktvā taṁ sa bhasmapi jīvayet||74||


śrīhetukamahāvajrāveśavikurvā padmanarteśvarīnāmamudrā||


(53)


yajñopavītayogena khaṭvāṅgā pārśvayoḥ śritā|

kapālavāmahaste tu dakṣiṇe tripatākayā||75||


ākāśamudrayā yogī sarvākāśavaro bhavet|

ākāśātstriyādi-sadratna-sarvabhāva-pravarttakaḥ||76||


anayā mudrayā mudryapātanābhinayaiḥ sukham|

khago nipātya vai sarvaṁ svopabhogairbhunaktatyasau||77||


sarudropendrasacandrārkaḍākinīgaṇamakṣayam|

khago nipātya māyābhiḥ niḥśeṣaṁ bhakṣayatyasau||78||


sarvākāśasamatāsamāyogasubhagaśrīvajraḍākinīsamvarā-

nāmamudrā||


savyāvasavyayogena sukhāveśa-prava(na)rttanaiḥ|

arddhaparyaṅkamābhujyamvāruṇā cakrametkramam||79||


sarudrasendrasopendrasacandrārkayamaṁsakam|

mudraya pramohya cottthāpya narttayitvā tu bhakṣayet||80||


anayaiva tu yogena tatorumukhapīḍanaiḥ|

prapīḍya cūrṇayitvā tu pravikīrya samāpibet||81||


anayaiva tu māyābhiḥ tadūrvantaraspandanaiḥ|

samayetsarvanāryo'sau subhagā divyamānuṣāḥ||82||


sarvasukhasparśasamāyogasubhaga-śrīvajraraudrāsamānāmamudrā||


ataḥ paraṁ pravakṣāmi viśvamudrā pratisthitāḥ|

śrīheruka-samāveśa-buddhaḍākinimaṇḍale||83||


(54)


saumyaraudra-pramohāgraharṣanṛtyasavibhramāḥ|

mṛta va vaṇa(mṛtotthānana)yāścaivasukhamudrā pratiṣṭhitāḥ|

śāntaraudra-pramohotthatyānṛtyāsana mūrttayaḥ||84||


dṛṣṭimudrāḥ paraṁ siddhāḥ rahasyā yogasamvaraiḥ|

puṣpadhūpaprayogāgra-madyodakalatāstathā||85||


paṭāgnidānātsiddhā hi mudrayanti viśeṣataḥ|

ekāgratā samāyogādyogāṅkā na sukhapradā||86||


atyukṣacchaṭikādāya proddha śvāsasya nāsanaiḥ|

vāmadṛṣṭiḥ karākarṣā cūcanā(cumbanā)liṅganāstathā||87||


narttanaṁ sukhamohaśca bhakṣaṇaṁ guhyamūrttayaḥ|

mahābrahmaśiraścaiva tathā trailokyalaṁghanam||88||


pṛthivyuddharaṇañcaiva svamudrābhinayastathā|

śmaśāne narttanañcaiva vātamaṇḍalikāstathā||89||


mahā-pralaya-dāhaśca karmamudrāḥ pratiṣṭhitāḥ|

prathamā mudriṇī mudrā dvitīyā hṛdyakaṭṭinī|

pramohanī tṛtīyā tu caturthyutthāpanī tathā||90||


pañcamī nartanī mudrā ṣaṣṭhī caiva tu māraṇī|

saptamī bhakṣaṇīmudrā karmamudrā tathāṣṭamī|

athāsāṁ sarvamudrāṇāṁ pratimudrāṁ niruttarām||91||


(55)


pravakṣyāmi viśeṣeṇa sarvamudrātmabhedikām|

śrīvajrapadmāntiṣṭhāṁ samādhāya vajragīta prava(nṛ)rnattanaiḥ||92||


mudritaṁ bhuktaṁ sarvadā bhasma (cā)pi sa jīvayet|

athāsya mudrājñānasya sarvakarmaprasādhakam|

śrīvajrayogasaṁgītaṁ pravakṣyāmi viśeṣataḥ||93||


vividha vicitra vibhramāvalokitaiḥ pramudrya|

vividhavicitra-cumbanāliṅganaiḥ pramodhya||94||


vividhavicitra-sarvasukha-bhojanaiḥ prabhakṣya|

vividhavicitrasamvaramaho pradarśayasva||95||


mudrya pramohaya bhakṣaya saṁvārya mahāsukha praviśya hū dīyeti|

alalalala hoḥ pravikurva vikurva yoga-samvarajālaiḥ|

pa i sa du sa a lu sa ma ha sarvā ā su jo u|

bha kṣa du sa a lu santā ā sa jo u|| 96||


anena gīyamānena siddhyati nātrasaṁśayaḥ|

sarvavajra-samāyoga-ḍākinījālasamvaram||97|| iti||


śrīherukavajramudrājñānamiti||


sa eva bhagavān yogo vajrasattvastathāgataḥ|

sarva rāgaviśuddhyai śrīpadmamudrā pratiṣṭhitā|

paramākṣara-siddhatvācchuddhasphaṭika-sannibhaḥ||98||


(56)


sarvarāganirākarttuṁ nānājvālākula prabhaḥ|

buddho yaḥ ratnapratyupta-vicitrābharaṇāmvaraiḥ|

sarvabuddhāḥ samājena(samāsena)sukhavatirivottamāḥ||99||


vicitrakaraṇoduhana parāvṛtya pranarttitaiḥ|

sapadmapadmacihnāya cakrīkṛta-bhujaśataḥ||100||


saṁbuddha-vajrasūryaṁ tu tridhātukaṁ viśeṣataḥ|

viśodhya padmajālābhirbuddhaṁ bodhau niveśayet||101||


vicitravinayopāya-subhaga-śrīpadmanarteśvarīnāmamudrā||

savyāvasavyayogena arddhaparyaṅka-saṁsthitam|

rājaparyaṅkamākramya sarvopāyān vyapohati||102||


śrīvajrapadmāsanānāmamudrā||


garvayāgṛhya vāmena raktapadmaṁ yathāsukham|

svahṛdyutkarṣayogena padmapatra-vikāsinī||103||


garvayāgṛhya vāmena pālāśa kamalaṁ mukham|

svahṛdyutkarṣayogena nārīmudrāṁ samudvahet||104||


garvayāgṛhya vāmena śvetapadmaṁ yathāsukham|

vajramudrāṁ samādhāya dharmacakraṁ pravarttayet||105||


garvayāgṛhya vāmena nīlapadmaṁ yathāsukham|

dikṣiṇena pranarttena vāmena tripatākayā||106||


(57)


garvayāgṛhya vāmena pītapadmaṁ yathāsukham|

dakṣiṇena pranarttena makārābhinayocchrayā||107||


garvayāgṛhya vāmena māñjiṣṭaṁ padmamuttamam|

svahṛdyutkarṣayogena vajramudrāṁ samudvahet||108||


vilokinyā viśuddhaśrīsabhāryā bodhimuttamā|

bhūriṇyā cakravarttitvaṁ bhṛkuṭyā pratimudraṇam|

mahāśrīpadmavāsinyā kāmaiśvaryā jagattrayam||109||iti||


śrīpadmarāgavidyādevatāḥ||


athāsya mudrājñānasya sarvakarmaprasādhakam|

śrīpadmarāgasaṁgītaṁ pravakṣyāmi viśeṣataḥ||110||


sarvatathāgatādivividhānnānārūpadharām|

vividhavicitrasattvavinayottamasiddhiparām||111||


darśaya śuddhasattva kamalottamajāla ratim|

a la la la la hoḥ pranartteśvara mokṣaratim||112||


buddhohaṁ vajradharohaṁ brahmāviṣṇumaheśvaraścāham|

candrasūryaścāhaṁ a la la la la hoḥ padmajālaśrīḥ||113||


bahu viha viṇa akaraṇa vihṇahyāṇa suddhaṇahyā-i a la la la la hoḥ

pa u ma sa ma ṇa hyā sa ru buddha| rāya vivāhaṇa aḥ su pu lu sa ha ma 

vimohaṇa aḥ suṇa hyā haṇa hyāṇaḥ aḥ| su sasi agra iya umaharasma|


(58)


anena gīyamānena siddhyate nātra saṁśayaḥ|

viśvapadma-samāyogaḍākinījālasamvaram||114||


śrīpadmanarteśvaramudrājñānam||


sa eva bhagavān yogo vajrasattvastathāgataḥ|

paramārtha viśuddhyai śrīsūryamudrā pratiṣṭhitā||115||


ākāśagarbhaḥ sarvāsaḥ(śāḥ) sarvāsā(śā)-paripūrakaḥ|

ākāśāsaṁntryādi sadratna sarvaratna pravarṣakaḥ|| 116||


atyantaduṣṭaraudreṣu saumyatānāmupayūte(nopapadyate)|

prajñopāyamayaḥ sūryaḥ pratāpaḥ paramārthataḥ||117||


pratāpavinayo lokaḥ pratāpenaiva siddhyati|

sūryarūpamahātejoliṁgeryāpatha iṣyate||118||


vajrakārmukavāṇāgra-samutkarṣaṇa tatparaḥ|

savibhrama..................................... locanaḥ||119||


sarudrasendrasopendrasacandrārkayamaṁsakam|

pratāpenaiva vijayet samantaṁ bhuvanatrayam||120||


śrītrilokavijayanāmamudrā||


jānubhyāṁ vajrabandhena samākramya svamāsanam|

vajraparyaṅkamābhujya sarvavighnaṁ vināśayet||121||


śrīvajraparyaṅkā||


abhiṣekonive(dhe)ścaiva dhvajāṅgī ca mahāmahā|

yathābhinamato(tā)kṣepātsvārthasiddhi-prasādhikā||122||


(59)


athāsya mudrājñānasya sarvakarma-prasādhakam|

rājamāyā-mahāgītaṁ pravakṣyāmi viśeṣataḥ||123||


tribhuvana-sarvarājya-vividhottama kāryāvatīm|

bahu-vividhasanti vigraha-viśeṣatayuddhajayām||124||


vividhavicitramoha-virūpottama-hetuvatīm|

darśaya vajrasūryanṛpa-samvarajāla-tayā|

saṁbodhisattva-meghāṁ pradāna-saṁbhāraviśva-varṣavatīm||125||


sarvāśāmeva sādhayet a la la la la hoḥ darśaya āśu| ati se

uṇi hāṇu akku-u vimudrama hū| a se su mahilāvara ra-aṇaḥ sukāraṇe su

vu i mu visesu sarvacchu ra a la sa rantā| takkara aṇu vidhamahilā vara ra 

aṇu suddha bhujaḥ| su i mu mullusa thu|


anena gīyamānena siddhyate nātrasaṁśayaḥ|

sarvarājya-samāyoga-ḍākinījāla-samvaram|| 126||


śrīvajrasūryamudrājñānam||


sa eva bhagavān yogo vajrasattvastathāgataḥ|

haṭhayoga-viśuddhyai śrīsaptimudrā pratiṣṭhitā||127||


sarvaśuddhya-vimokṣaṇa-prasajya-vaśamānaḥ|

parākramākramaṇataḥ sarvalokānpramarddayet||128||


(60)


kāminīṣu bhavetkāmaṁ duṣṭo duṣṭeṣu vai tataḥ|

saumyaḥ saumyeṣu bhavet haṭhayogrāhaṭheṣu ca||129||


caturmukhaścaturbāhuścaturpādaścatuḥ karaḥ|

hayagrīvo mahārājā siddhyate parameśvaraḥ||130||


viśvapadmadharaḥ śrīmāmvāmāgra-khaṭakena tu|

savajrottiṣṭha siddhistu dakṣiṇatripatākayā|131||


anayā mudrayāmudrya atyanta-patitānapi|

samutthāpya kṣaṇādeva sarvottiṣṭhāṁ praśādhayet||132||


sarvasiddhi-samāyoga subhagaśrīvajrottiṣṭhānāmamudrā||


savyāvasavya yogena pratyālīḍha-prayogataḥ|

krodhaparyaṅkamābhujya sarvalokān pramarddayet||133||


śrīvajrakrodhāsanānāmamudrā||


athāsya mudrājñānasya sarvakarma-prasādhakam|

śrīparaśvasaṁgītaṁ pravakṣyāmi viśeṣataḥ||134||


madana-sahasrātireka-sukhakāmarūpadarśano|

vinaya-vaśādyamasrahasrādhika sukāma bhīṣaṇaḥ|| 135||


punarapi saumyavapuṣābrahma sahasrādhikataraḥ|

sarvottamamaṇḍale tu siddhyanti me sarvatathāgataḥ||136||


sarvaśuddhyadhimokṣaiḥ prasajyabalasāparākramaṇaiḥ|

hīḥ hi hi hi hi hīḥ pramardda 2 parameśvara ! sarvān||137||


(61)


parameśvaramākramya prasajyabalasāparākramākramaṇaiḥ|

tryakṣānti siddhimākaṭyākaṭyā hulu 2 mahāyogaḥ||138||


nārāyaṇamākramya prasajyabalasāparākramākramaṇaiḥ|

hṛdayācchriyamākaṭyākaṭyaruṭmaṭ samāyogaḥ|| 139||


brahmāṇaṁ samākramya prasajyabalasāparākramākramaṇaiḥ|

adhimuktairmuktimākaṭyakaṭya smara-samāyogaḥ||

surateśvaramākramya prasajyabalasāparākramākramaṇaiḥ|

sarvātmano ratiṁ kaṭyākaṭya a la la la la hoḥ|| 140||


samāyogaḥ atyantaduṣṭaraudrapracaṇḍasattvāsamuddhara hetoḥ| a la la

la la hoḥ sidhyādhiśāstram| oṁ śumbhaniśumbha hū phaṭ| kapyākapya

parikhaṇḍa ujāhi priyamāṇḍa(ṇu) sujā-u| taṁ puṇḍaṇa hu vilalima oṁ

kotha tahi priyavādu| kajjākajjāparikhaṇḍajaḍi prārambha ujā-u| taṁ

prārambha ujā-u| taṁ prārambha vilalima tu kotha tahi sudravīṣu|


anena gīyamānena siddhyate nātra saṁśayaḥ|

śrīparamāśva-samāyoga-ḍākinījāla-samvaram||141|| iti||


sarvodayamudrājñānam||


tarjanyaṅguṣṭhamāveṣṭya svāṅguṣṭhena ca tarjanī|

śrīsiddharo(lo)canā mudrā tarjanī-supratākakām||142||


(62)


vajrāñjali samādhāya vajranetradvayena tu|

saṁpuṭā tu nibaddhā ca siddhā śrīvajralocanā||143||


anayā sarvabuddhatvaṁ sarvasauritvameva ca|

sarvavajradharatvaṁ ca siddhyatehaiva janmani||144||


śrībuddhalocanā siddhā sarvasattva-vaśaṁkarī|

siddhatyaśeṣa-siddhyāśukarma-prasara-siddhibhiḥ||145||


vajrāṁjaliṁ samādhāya samākuñcita-vigrahā|

samāṅguṣṭha-praviṣṭāgraṁ saṁpuṭā paramākṣarā||146||


anayā kṛtarakṣastu sarvasandhi-praviṣṭayā|

sidhyatyaśeṣa-niḥśeṣa-buddhasiddhiriti smṛtā||147||

sarvāṣṭāṣamudrā||


vajrāṁjalyorddhva-vikacā samākuñcita-vigrahā|

dvayaṅguṣṭha-daṁṣṭrāvikaṭā karalā vajrayakṣiṇī|

mārādi-bhakṣaṇaṁ siddhaṁ kaṁvilīkaraṇantathā||148||


sarvāveśa-prasiddhyatvaṁ tato vijñāna-sādhanam|

nidhānotpātanaṁ caiva sarvasvaharaṇaṁ tathā||149||


śrīvaiśravaṇa samākramya śriyā kaṭanameva ca|

kiṁkarāṁkramaṇaṁ caiva yakṣiṇī-māraṇaṁ tathā|

senāpatitvaṁ yakṣāṇāmanayā siddhyate laghu||150||


śrīvajrayakṣamudrā||

vajrājaliṁ samādhāya samamadhyā prasiddhyati|

dvayaṅguṣṭhamasya catuḥpatra protphula kamalāmalā||151||


(63)


anayā śuddhyate pāpaiḥ pāpaśuddhyā prabuddhyate|

buddhabodhyabhisaṁbuddho vajrasattvatvamāpnute||152||


śrīpadmarājamudrā||


vajrāṁjaliṁ samādhāya samāgryā bāhya-kuñcitā|

aṁguṣṭheva vajrāsanā śrīvajramaṇirityapi||153||


anayā mudrayāmudrya sarvākālā(śā)mā prasiddhyati|

ākāntādisadratna sarvabhāvā bhunaktyasau|

vajrāṁjaliṁ samādhāya sāmātyānāmavibhramāḥ|| 154||


samāgrā-kuṁcitaśrī vā paramāśveti siddhyati|

anayā mudrayāmudrya buddhabodhiṁ pradarśayet||155||

kiṁ punaḥ sarvarājāḥ śrīsubhagāṁ divyamānuṣām|


samayamudrājñānam||


kāyavākcittavajrastu cihnamudrā-samanvitā|

sarvodayaḥ tu yogena svādhidevaḥ svayaṁ bhavet||156||


ābhiḥ śrīsarvabuddhatvaṁ sarvasauritvameva ca|

sarvavajradharatvaṁ ca siddhayatehaiva janmani||157||


natā kāṁcidvarodārā dharmadhātu-samāsamā|

ākāśadhātu-paryantā sarvabuddhātma-siddhayaḥ|| 158||


yā na siddhyantu cābhīṣṭaṁ na samṛddhyati caiva hi|

sarvabuddhasamāyogaḍākinījālasamvaraḥ ||159|| iti|


mahāsamayamudrājñānam||


(64)


śrīvajrasattva-saṁyogayathāsaṁsthānamutthitam|

sarvātmānaṁ sukhenaiva sarvātmani niveśayet||160||


anayā mudrayā yogī pātyetyutpatatīcchataḥ|

sarvabuddhamayo rājā vajrasattvaḥ prasiddhyati|| 161||


(65)

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project