Digital Sanskrit Buddhist Canon

Mūlamadhyamakakārikā prajñā nāma

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2023
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

mūlamadhyamakakārikā prajñā nāma


mūalamadhyamakakārikā


maṅgalam


anirodhamanutpādamanucchedamaśāśvatam|

anekārthamanānārthamanāgamamanirgamam||


ya pratītyasamutpādaṁ prapañcopaśamaṁ śivam|

deśayāmāsa saṁbuddhastaṁ vande vadatāṁ varam||


1 pratyayaparīkṣā


na svato nāpi parato na dvābhyāṁ nāpyahetutaḥ|

utpannā jātu vidyante bhāvāḥ kvacana kecanaḥ||1||


catvāraḥ pratyayā heturārambaṇamanantaram|

tathaivādhipateyaṁ ca pratyayo nāsti pañcamaḥ|| 2||


na hi svabhāvo bhāvānāṁ pratyayādiṣu vidyate|

avidyamāne svabhāve parabhāvo na vidyate||3||


kriyā na pratyayavatī nāpratyayavatī kriyā|

pratyayā nākriyāvantaḥ kriyāvantaśca santyuta||4||


(1)


utpadyate pratītyemānitīme pratyayāḥ kila|

yāvannotpadyata ime tāvannāpratyayāḥ katham||5||


naivāsato naiva sataḥ pratyayo'rthasya yujyate|

asataḥ pratyayaḥ kasya sataśca pratyayena kim||6||


na sannāsanna sadasan dharmo nirvartate yadā|

kathaṁ nirvartako heturevaṁ sati hi yujyate||7||


anārambaṇa evāyaṁ san dharma upadiśyate|

athānārambaṇe dharme kuta ārambaṇaṁ punaḥ||8||


anutpanneṣu dharmeṣu nirodho nopapadyate|

nānantaramato yuktaṁ niruddhe pratyayaśca kaḥ|| 9||


bhāvanāṁ niḥsvabhāvānāṁ na sattā vidyate yataḥ|

satīdamasmin bhavatītyetannaivopapadyate|| 10||


na ca vyastasamasteṣu pratyayeṣvasti tat phalam|

pratyayebhyaḥ kathaṁ tacca bhavenna pratyayeṣu yat||11||


athāsadapi tat tebhyaḥ pratyayebhyaḥ pravartate|

phalamapratyayebhyo'pi kasmānnābhipravartate|| 12||


phalaṁ ca pratyayamayaṁ pratyayāścāsvayaṁmayāḥ|

phalamasvamayebhyo yat tat pratyayamayaṁ katham||13||


tasmānna pratyayamayaṁ nāpratyayamayaṁ phalam|

saṁvidyate phalābhāvāt pratyayāpratyayāḥ kutaḥ|| 14||


(2)


2 gatāgatagamyamānaparīkṣā


gataṁ na gamyate tāvadagataṁ naiva gamyate|

gatāgatavinirmuktaṁ gamyamānaṁ na gamyate|| 1||


ceṣṭā yatra gatistatra gamyamāne ca sā yataḥ|

na gate nāgate ceṣṭā gamyamāne gatistataḥ||2||


gamyamānasya gamanaṁ kathaṁ nāmopapatsyate|

gamyamānaṁ vigamanaṁ yadā naivopapadyate|| 3||


gamyamānasya gamanaṁ yasya tasya prasajyate|

ṛte gatergamyamānaṁ gamyamānaṁ hi gamyate||4||


gamyamānasya gamane prasaktaṁ gamanadvayam|

yena tad gamyamānaṁ ca yaccātra gamanaṁ punaḥ||5||


dvau gantārau prasajyete prasakte gamanadvaye|

gantāraṁ hi tiraskṛtya gamanaṁ nopapadyate||6||


gantāraṁ cet tiraskṛtya gamanaṁ nopapadyate|

gamane'sati gantātha kuta eva bhaviṣyati||7||


gantā na gacchate tāvadagantā naiva gacchati|

anyo ganturagantuśca kastṛtīyo'tha gacchati||8||


gantā tāvad gacchatīti kathamevopapatsyate|

gamanena vinā gantā yadā naivopapadyate||9||


(3)


pakṣo gantā gacchatīti yasya tasya prasajyate|

gamanena vinā gantā ganturgamanamicchataḥ||10||


gamane dve prasajyete gantā yadyuta gacchati|

ganteti cājyate yena gantā san yacca gacchati||11||


gate nārabhyate gantuṁ gantuṁ nārabhyate'gate|

nārabhyate gamyamāne gantumārabhyate kuha||12||


prāgasti gamanārambhād gamyamānaṁ na vā gatam|

yatrārabhyeta gamanamagate gamanaṁ kutaḥ|| 13||


gataṁ kiṁ gamyamānaṁ kimagataṁ kiṁ vikalpyate|

adṛśyamāna ārambhe gamanasyaiva sarvathā||14||


gantā na tiṣṭhati tāvadagantā naiva tiṣṭhati|

anyo ganturagantuśca kastṛtīyo'tha tiṣṭhati|| 15||


gantā tāvat tiṣṭhatīti kathamevopapatsyate|

gamanena vinā gantā yadā naivopapadyate||16||


na tiṣṭhati gamyamānānna gatānnāgatādapi|

gamanaṁ saṁpravṛttiśca nivṛttiśca gateḥ samā||17||


yadeva gamanaṁ gantā sa eveti na yujyate|

anya eva punargantā gateriti na yujyate||18||


yadeva gamanaṁ gantā sa eva hi bhaved yadi|

ekībhāvaḥ prasajyeta kartuḥ karmaṇa eva ca|| 19||


anya eva punargantā gateryadi vikalpyate|

gamanaṁ syādṛte ganturgantā syād gamanādṛte||20||


(4)


ekībhāvena vā siddhirnānābhāvena vā yayoḥ|

na vidyate tayoḥ siddhiṁ kathaṁ nu khalu vidyate||21||


gatyā yayājyate gantā gatiṁ tāṁ sa na gacchati|

yasmānna gatipūrvo'sti kaścit kiṁciddhi gacchati||22||


gatyā yayājyate gantā tato'nyāṁ sa na gacchati|

gatī dve nopapadyate yasmādeke pragantari||23||


sadbhūto gamanaṁ gantā triprakāraṁ na gacchati|

nāsadbhūto'pi gamanaṁ triprakāraṁ sa gacchati||24||


gamanaṁ sadasadbhūtastriprakāraṁ na gacchati|

tasmād gatiśca gantā ca gantavyaṁ ca na vidyate|| 25||


3 āyatanaparīkṣā


darśanaṁ śravaṇaṁ ghrāṇaṁ rasanaṁ sparśanaṁ manaḥ|

indriyāṇi ṣaḍeteṣāṁ draṣṭavyādini gocaraḥ|| 1||


svamātmānaṁ darśanaṁ hi tat tameva na paśyati|

na paśyati yadātmānaṁ kathaṁ drakṣyati tat parān|| 2||


na paryāpto'gnidṛṣṭānto darśanasya prasiddhaye|

sadarśanaḥ sa pratyukto gamyamānagatāgataiḥ||3||


nāpaśyamānaṁ bhavati yadā kiṁcana darśanam|

darśanaṁ paśyatītyevaṁ kathametat tu yujyate||4||


paśyati darśanaṁ naiva naiva paśyatyadarśanam|

vyākhyāto darśanenaiva draṣṭā cāpyavagamyatām||5||


(5)


draṣṭā nāstyatiraskṛtya tiraskṛtya ca darśanam|

draṣṭavyaṁ darśanaṁ caiva draṣṭaryasati te kutaḥ||6||


draṣṭavyadarśanābhāvād vijñānādicatuṣṭayam|

nāstītyupādānādīni bhaviṣyanti punaḥ katham||7||


vyākhyātaṁ śravaṇaṁ ghrāṇaṁ rasanaṁ sparśanaṁ manaḥ|

darśanenaiva jānīyācchrotṛśrotavyakādi ca|| 8||


4 skandhaparīkṣā


rūpakāraṇanirmuktaṁ na rūpamupalabhyate|

rūpeṇāpi na nirmuktaṁ dṛśyate rūpakāraṇam||1||


rūpakāraṇanirmukte rūpe rūpaṁ prasajyate|

āhetukaṁ na cāstyarthaḥ kaścidāhetukaḥ kvacit||2||


rūpeṇa tu vinirmuktaṁ yadi syād rūpakāraṇam|

akāryakaṁ kāraṇaṁ syānnāstyakāryaṁ ca kāraṇam||3||


rūpe satveva rūpasya kāraṇaṁ nopapadyate|

rūpe'satyeva rūpasya kāraṇaṁ nopapadyate||4||


niṣkāraṇaṁ punā rūpaṁ naiva naivopapadyate|

tasmād rūpagatān kāṁścinna vikalpān vikalpayet||5||


na kāraṇasya sadṛśaṁ kāryamityupapadyate|

na kāraṇasyāsadṛśaṁ kāryamityupapadyate||6||


vedanācittasaṁjñānāṁ saṁskārāṇāṁ ca sarvaśaḥ|

sarveṣāmeva bhāvānāṁ rūpeṇaiva samaḥ kramaḥ||7||


(6)


vigrahe yaḥ parīhāraṁ kṛte śūnyatayā vadet|

sarvaṁ tasyāparihṛtaṁ samaṁ sādhyena jāyate|| 8||


vyākhyāne ya upālambhaṁ kṛte śūnyatayā vadet|

sarvaṁ tasyānupālabdhaṁ samaṁ sādhyena jāyate||9||


5 dhātuparīkṣā


nākāśaṁ vidyate kiṁcit pūrvamākāśalakṣaṇāt|

alakṣaṇaṁ prasajyet syāt pūrvaṁ yadi lakṣaṇāt||1||


alakṣaṇo na kaścicca bhāvaḥ saṁvidyate kvacit|

asatyalakṣaṇe bhāve kramatāṁ kuha lakṣaṇam||2||


nālakṣaṇe lakṣaṇasya pravṛttirna salakṣaṇe|

salakṣaṇālakṣaṇābhyāṁ nāpyanyatra pravartate||3||


lakṣaṇāsaṁpravṛttau ca na lakṣyamupapadyate|

lakṣyasyānupapattau ca lakṣaṇasyāpyasaṁbhavaḥ||4||


tasmānna vidyate lakṣyaṁ lakṣaṇaṁ naiva vidyate|

lakṣyalakṣaṇanirmukto naiva bhāvo'pi vidyate||5||


avidyamāne bhāve ca kasyābhāvo bhaviṣyati|

bhāvābhāvavidharmā ca bhāvābhāvāvavaiti kaḥ||6||


tasmānna bhāvo nābhāvo na lakṣyaṁ nāpi lakṣaṇam|

ākāśamākāśasamā dhātavaḥ pañca ye'pare|| 7||


astitvaṁ ye tu paśyanti nāstitvaṁ cālpabuddhayaḥ|

bhāvānāṁ te na paśyanti draṣṭavyopaśamaṁ śivam||8||


(7)


6 rāgaraktaparīkṣā


rāgād yadi bhavet pūrvaṁ rakto rāgatiraskṛtaḥ|

taṁ pratītya bhaved rāgo rakte rāgo bhavet sati||1||


rakte'sati punā rāgaḥ kuta eva bhaviṣyati|

sati vāsati vā rāge rakte'pyeṣa samaḥ kramaḥ||2||


sahaiva punarudbhūtirna yuktā rāgaraktayoḥ|

bhavetāṁ rāgaraktau hi nirapekṣau parasparam||3||


naikatve sahabhāvo'sti na tenaiva hi tat saha|

pṛthaktve sahabhāvo'tha kuta eva bhaviṣyati||4||


ekatve sahabhāvaścet syāt sahāyaṁ vināpi saḥ|

pṛthaktve sahabhāvaścet syāt sahāyaṁ vināpi saḥ||5||


pṛthaktve sahabhāvaśca yadi kiṁ rāgaraktayoḥ|

siddhaḥ pṛthakpṛthagbhāgaḥ sahabhāvastatastayoḥ|| 6||


siddhaḥ pṛthakpṛthagbhāvo yadi vā rāgaraktayoḥ|

sahabhāvaṁ kimarthaṁ nu parikalpayase tayoḥ|| 7||


pṛthag na sidhyatītyevaṁ sahabhāvaṁ vikāṅkṣasi|

sahabhāvaprasiddhyarthaṁ pṛthaktvaṁ bhūya icchasi||8||


pṛthagbhāvāprasiddheśca sahabhāvo na sidhyati|

katamasmin pṛthagbhāve sahabhāvaṁ satīcchasi||9||


(8)


evaṁ raktena rāgasya siddhirna saha nāsaha|

rāgavat sarvadharmāṇāṁ siddhirna saha nāsaha|| 10||


7 utpādasthitibhaṅgaparīkṣā


yadi saṁskṛta utpādastatra yuktā trilakṣaṇī|

athāsaṁskṛta utpādaḥ kathaṁ saṁskṛtalakṣaṇam||1||


utpādādyāstrayo vyastā nālaṁ lakṣaṇakarmaṇi|

saṁskṛtasya samastāḥ syurekatra kathamekadā||2||


utpādasthitibhaṅgānāmanyat saṁskṛtalakṣaṇam|

asti cedanavasthaivaṁ nāsti cet te na saṁskṛtāḥ||3||


utpādotpāda utpādo mulotpādasya kevalam|

utpādotpādamutpādo maulo janayate punaḥ|| 4||


utpādotpāda utpādo mūlotpādasya te yadi|

maulenājanitastaṁ te sa kathaṁ janayiṣyati||5||


sa te maulena janito maulaṁ janayate yadi|

maulaḥ sa tenājanitastamutpādayate katham||6||


ayamutpadyamānaste kāmamutpādayedimam|

yadīmamutpādayitumajātaḥ śaknuyādayam||7||


pradīpaḥ svaparātmānau saṁprakāśayate yathā|

utpādaḥ svaparātmānāvubhāvutpādayet tathā||8||


pradīpe nāndhakāro'sti yatra casau pratiṣṭhitaḥ|

kiṁ prakāśayate dīpaṁ prakāśo hi tamovadhaḥ||9||


(9)


kathamutpadyamānena pradīpena tamo hatam|

notpadyamāno hi tamaḥ pradīpaḥ prāpnute yadā|| 10||


aprāpyaiva pradīpena yadi vā nihataṁ tamaḥ|

ihasthaḥ sarvalokasthaṁ sa tamo nihaniṣyati||11||


pradīpaḥ svaparātmānau saṁprakāśayate yadi|

tamo'pi svaparātmānau chādayiṣyatyasaṁśayam||12||


anutpanno'yamutpādaḥ svātmānaṁ janayet katham|

athotpanno janayate jāte kiṁ janyate punaḥ||13||


notpadyamānaṁ notpannaṁ nānutpannaṁ kathaṁcana|

utpadyate tathākhyātaṁ gamyamānagatāgataiḥ||14||


utpadyamānamutpattāvidaṁ na kramate yadā|

kathamutpadyamānaṁ tu pratītyotpattimucyate||15||


pratītya yad yad bhavati tat tacchāntaṁ svabhāvataḥ|

tasmādutpadyamānaṁ ca śāntamutpattireva ca|| 16||


yadi kaścidanutpanno bhāvaḥ saṁvidyate kvacit|

utpadyeta sa kiṁ tasmin bhāva utpadyate'sati||17||


utpadyamānamutpādo yadi cotpādayatyayam|

utpādayet tamutpādamutpādaḥ katamaḥ punaḥ|| 18||


anya utpādayatyenaṁ yadyutpādo'navasthitiḥ|

athānutpāda utpannaḥ sarvamutpadyatāṁ tathā||19||


sataśca tāvadutpattirasataśca na yujyate|

na sataścāsataśceti pūrvamevopapāditam|| 20||


(10)


nirudhyamānasyotpattirna bhāvasyopapadyate|

yaścānirudhyamānastu sa bhāvo nopapadyate|| 21||


nāsthitastiṣṭhate bhāvaḥ sthito bhāvo na tiṣṭhati|

na tiṣṭhate tiṣṭhamānaḥ ko'nutpannaśca tiṣṭhati|| 22||


sthitirnirudhyamānasya na bhāvasyopapadyate|

yaścānirudhyamānastu sa bhāvo nopapadyate||23||


jarāmaraṇadharmeṣu sarvabhāveṣu sarvadā|

tiṣṭhanti katame bhāvā ye jarāmaraṇaṁ vinā||24||


sthityānyayā sthiteḥ sthānaṁ tayaiva ca na yujyate|

utpādasya yathotpādo nātmanā na parātmanā|| 25||


nirudhyate nānirūddhaṁ na nirūddhaṁ nirudhyate|

tathā nirudhyamānaṁ ca kimajātaṁ nirudhyate|| 26||


sthitasya tāvad bhāvasya nirodho nopapadyate|

nāsthitasyāpi bhāvasya nirodha upapadyate||27||


tayaivāvasthayāvasthā na hi saiva nirudhyate|

ananyāvasthayāvasthā na cānyaiva nirudhyate||28||


yadaiva sarvadharmāṇāmutpādo nopapadyate|

tadaivaṁ sarvadharmāṇāṁ nirodho nopapadyate|| 29||


sataśca tāvad bhāvasya nirodho nopapadyate|

ekatve na hi bhāvaśca nābhāvaścopapadyate||30||


asato'pi na bhāvasya nirodha upapadyate|

na dvitīyasya śirasaśchedanaṁ vidyate yathā||31||


(11)


na svātmanā nirodho'sti nirodho na parātmanā|

utpādasya yathotpādo nātmanā na parātmanā||32||


utpādasthitibhaṅgānāmasiddhernāsti saṁskṛtam|

saṁskṛtasyāprasiddhau ca kathaṁ setsyatyasaṁskṛtam||33||


yathā māyā yathā svapno gandharvanagaraṁ yathā|

tathotpādastathā sthānaṁ tathā bhaṅga udāhṛtam||34||


8 karmakārakaparīkṣā


sadbhūtaḥ kārakaḥ karma sadbhūtaṁ na karotyayam|

kārako nāpyasadbhūtaḥ karmāsadbhūtamīhate||1||


sadbhūtasya kriyā nāsti karma ca syādakartṛkam|

sadbhūtasya kriyā nāsti kartā ca syādakarmakaḥ||2||


karoti yadyasadbhūto'sadbhūtaṁ karma kārakaḥ|

ahetukaṁ bhavet karma kartā cāhetuko bhavet||3||


hetāvasati kāryaṁ ca kāraṇaṁ ca na vidyate|

tadabhāve kriyā kartā kāraṇaṁ ca na vidyate||4||


dharmādharmo na vidyete kriyādīnāmasaṁbhave|

dharme cāsatyadharme ca phalaṁ tajjaṁ na vidyate||5||


phale'sati na mokṣāya na svargāyopapadyate|

mārgaḥ sarvakriyāṇāṁ ca nairarthakyaṁ prasajyate|| 6||


kārakaḥ sadasadbhūtaḥ sadasat kurute na tat|

parasparaviruddhaṁ hi saccāsaccaikataḥ kutaḥ|| 7||


(12)


satā ca kriyate nāsan nāsatā kriyate ca sat|

kartrā sarve prasajyante doṣāstatra ta eva hi|| 8||


nāsadbhūtaṁ na sadbhūtaḥ sadasadbhūtameva vā|

karoti kārakaḥ karma pūrvoktaireva hetubhiḥ||9||


nāsadbhūto'pi sadbhūtaṁ sadasadbhūtameva vā|

karoti kārakaḥ karma pūrvoktaireva hetubhiḥ|| 10||


karoti sadasadbhūto na sannāsacca kārakaḥ|

karma tat tu vijānīyāt pūrvoktaireva hetubhiḥ|| 11||


pratītya kārakaḥ karma taṁ pratītya ca kārakam|

karma pravartate nānyat paśyāmaḥ siddhikāraṇam||12||


evaṁ vidyādupādānaṁ vyutsargāditi karmaṇaḥ|

kartuśca karmakartṛbhyāṁ śeṣān bhāvān vibhāvayet||13||


9 upadātrupādānaparīkṣā


darśanaśravaṇādīni vedanādīni cāpyatha|

bhavanti yasya prāgebhyaḥ so'stītyeke vadantyuta|| 1||


kathaṁ hyavidyamānasya darśanādi bhaviṣyati|

bhāvasya tasmāt prāgebhyaḥ so'sti bhāvo vyavasthitaḥ|| 2||


darśanaśravaṇādibhyo vedanādibhya eva ca|

yaḥ prāg vyavasthito bhāvaḥ kena prajñapyate'tha saḥ|| 3||


vināpi darśanādīni yadi cāsau vyavasthitaḥ|

amūnyapi bhaviṣyanti vinā tena na saṁśayaḥ||4||


(13)


ajyate kenacit kaścit kiṁcit kenacidajyate|

kutaḥ kiṁcidvinā kaścit kiṁcit kiṁcidvinā kutaḥ|| 5||


sarvebhyo darśanādibhyaḥ kaścit pūrvo na vidyate|

ajyate darśanādīnāmanyena punaranyadā||6||


sarvebhyo darśanādibhyo yadi pūrvo na vidyate|

ekaikasmāt kathaṁ pūrvo darśanādeḥ sa vidyate||7||


draṣṭā sa eva sa śrotā sa eva yadi vedakaḥ|

ekaikasmād bhavet pūrvamevaṁ caitanna yujyate|| 8||


draṣṭānya eva śrotānyo vedako'nyaḥ punaryadi|

sati syād draṣṭari śrotā bahutvaṁ cātmanāṁ bhavet|| 9||


darśanaśravaṇādīni vedanādīni cāpyatha|

bhavanti yebhyasteṣveṣa bhūteṣvapi na vidyate|| 10||


darśanaśravaṇādīni vedanādīni cāpyatha|

na vidyate ced yasya sa na vidyanta imānyapi|| 11||


prāk ca yo darśanādibhyaḥ sāṁprataṁ cordhvameva ca|

na vidyate'stināstīti nivṛttāstatra kalpanāḥ|| 12|| 


10 agnīndhanaparīkṣā


yadindhanaṁ sa cedagnirekatvaṁ kartṛkarmaṇoḥ|

anyaścedindhanādagnirindhanādapyṛte bhavet||1||


nityapradīpta eva syādapradīpanahetukaḥ|

punarārambhavaiyarthyamevaṁ cākarmakaḥ sati||2||


(14)


paratra nirapekṣatvādapradīpanahetukaḥ|

punarārambhavaiyarthyaṁ nityadīptaḥ prasajyate||3||


tatraitat syādidhyamānamindhanaṁ bhavatīti cet|

kenedhyatāmindhanaṁ tat tāvanmātramidaṁ yadā||4||


anyo na prāpsyate'prāpto na dhakṣyatyadahan punaḥ|

na nirvāsyatyanirvāṇaḥ sthāsyate vā svaliṅgavān||5||


anya evendhanādagnirindhanaṁ prāpnuyād yadi|

strī saṁprāpnoti puruṣaṁ puruṣaśca striyaṁ yathā||6||


anya evendhanādagnirindhanaṁ kāmamāpnuyāt|

agnīndhane yadi syātāmanyonyena tiraskṛte||7||


yadīndhanamapekṣyāgnirapekṣyāgniṁ yadīndhanam|

katarat pūrvaniṣpannaṁ yadapekṣyāgnirindhanam||8||


yadīndhanamapekṣyāgniragneḥ siddhasya sādhanam|

evaṁ satīndhanaṁ cāpi bhaviṣyati niragnikam||9||


yo'pekṣya sidhyate bhāvastamevāpekṣya sidhyati|

yadi yo'pekṣitavyaḥ sa sidhyatāṁ kamapekṣya kaḥ||10||


yo'pekṣya sidhyate bhāvaḥ so'siddho'pekṣate katham|

athāpyapekṣate siddhastvapekṣāsya na yujyate||11||


apekṣyendhanamagnirna nānapekṣyāgnirindhanam|

apekṣyendhanamagniṁ na nānapekṣyāgnimindhanam||12||


āgacchatyanyato nāgnirindhane'gnirna vidyate|

atrendhane śeṣamuktaṁ gamyamānagatāgataiḥ||13||


(15)


indhanaṁ punaragnirna nāgniranyatra cendhanāt|

nāgnirindhanavān nāgnāvindhanāni na teṣu saḥ|| 14||


agnīndhanābhyāṁ vyākhyāta ātmopādānayoḥ kramaḥ|

sarvo niravaśeṣeṇa sārdhaṁ ghaṭapaṭādibhiḥ||15||


ātmanaśca satattvaṁ ye bhāvānāṁ ca pṛthak pṛthak|

nirdiśanti na tān manye śāsanasyārthakovidān||16||


11 saṁsāraparīkṣā


pūrvā prajñāyate koṭirnetyuvāca mahāmuniḥ|

saṁsāro'navarāgro hi nāsyādirnāpi paścimam||1||


naivāgraṁ nāvaraṁ yasya tasya madhyaṁ kuto bhavet|

tasmānnātropapadyante pūrvāparasahakramāḥ||2||


pūrvaṁ jātiryadi bhavejjarāmaraṇamuttaram|

nirjarāmaraṇā jātirbhavejjāyeta cāmṛtaḥ||3||


paścājjātiryadi bhavejjarāmaraṇamāditaḥ|

ahetukamajātasya syājjarāmaraṇaṁ katham||4||


na jarāmaraṇaṁ caiva jātiśca saha yujyate|

mriyeta jāyamānaśca syāccāhetukatobhayoḥ||5||


yatra na prabhavantyete pūrvāparasahakramāḥ|

prapañcayanti tāṁ jātiṁ tajjarāmaraṇaṁ ca kim||6||


kāryaṁ ca kāraṇaṁ caiva lakṣyaṁ lakṣaṇameva ca|

vedanā vedakaścaiva santyarthā ye ca kecana||7||


(16)


pūrvā na vidyate koṭiḥ saṁsārasya na kevalam|

sarveṣāmapi bhāvanāṁ pūrvā koṭī na vidyate|| 8||


12 duḥkhaparīkṣā


svayaṁkṛtaṁ parakṛtaṁ dvābhyāṁ kṛtamahetukam|

duḥkhamityeka icchanti tacca kāryaṁ na yujyate||1||


svayaṁkṛtaṁ yadi bhavet pratītya na tato bhavet|

skandhānimānamī skandhāḥ saṁbhavanti pratītya hi|| 2||


yadyamībhya ime'nye syurebhyo vāmī pare yadi|

bhavet parakṛtaṁ duḥkhaṁ parairebhiramī kṛtāḥ|| 3||


svapudgalakṛtaṁ duḥkhaṁ yadi duḥkhaṁ punarvinā|

svapudgalaḥ sa katamo yena duḥkhaṁ svayaṁkṛtam||4||


parapudgalajaṁ duḥkhaṁ yadi yasmai pradīyate|

pareṇa kṛtvā tadduḥkhaṁ sa duḥkhena vinā kutaḥ||5||


[ parapudgalajaṁ duḥkhaṁ yadi kaḥ parapudgalaḥ|

vinā duḥkhena yaḥ kṛtvā parasmai prahiṇoti tat|| 6||]


svayaṁ kṛtasyāprasiddherduḥkhaṁ parakṛtaṁ kutaḥ|

paro hi duḥkhaṁ yad kuryāt tat tasya syāt svayaṁkṛtam||7||


na tāvat svakṛtaṁ duḥkhaṁ na hi tenaiva tat kṛtam|

paro nātmakṛtaścet syād duḥkhaṁ parakṛtaṁ katham|| 8||


syādubhābhyāṁ kṛtaṁ duḥkhaṁ syādekaikakṛtaṁ yadi|

parākārāsvayaṁkāraṁ duḥkhamahetukaṁ kutaḥ||9||


(17)


na kevalaṁ hi duḥkhasya cāturvidhyaṁ na vidyate|

bāhyānāmapi bhāvānāṁ cāturvidhyaṁ na vidyate|| 10||


13 tattvaparīkṣā


tanmṛṣā moṣadharma yad bhagavānityabhāṣata|

sarve ca moṣadharmāṇaḥ saṁskārāstena te mṛṣā||1||


tanmṛṣā moṣadharma yad yadi kiṁ tatra muṣyate|

etat tūktaṁ bhagavatā śūnyatāparidīpakam||2||


bhāvānāṁ niḥsvabhāvatvamanyathābhāvadarśanāt|

nāsvabhāvaśca bhāvo'sti bhāvānāṁ śūnyatā yataḥ||3||


kasya syādanyathābhāvaḥ svabhāvaścenna vidyate|

kasya syādanyathābhāvaḥ svabhāvo yadi vidyate|| 4||


tasyaiva nānyathābhāvo nāpyanyasyaiva yujyate|

yuvā na jīryate yasmād yasmājjīrṇo na jīryate||5||


tasya cedanyathābhāvaḥ kṣīrameva bhaved dadhi|

kṣīrādanyasya kasyātha dadhibhāvo bhaviṣyati||6||


yadyaśūnyaṁ bhavet kiṁcit syācchūnyamapi kiṁcana|

na kiṁcidastyaśūnyaṁ ca kutaḥ śūnyaṁ bhaviṣyati|| 7||


śūnyatā sarvadṛṣṭīnāṁ proktā niḥsaraṇaṁ jinaiḥ|

yeṣāṁ tu śūnyatādṛṣṭistānasādhyān babhāṣire|| 8||


(18)


14 saṁsargaparīkṣā


draṣṭavyaṁ darśanaṁ draṣṭā trīṇyetāni dviśo dviśaḥ|

sarvaśaśca na saṁsargamanyonyena vrajantyuta||1||


evaṁ rāgaśca raktaśca rañjanīyaṁ ca dṛśyatām|

traidhena śeṣāḥ kleśāśca śeṣāṇyāyatanāni ca|| 2||


anyenānyasya saṁsargastaccānyatvaṁ na vidhate|

draṣṭavyaprabhṛtīnāṁ yanna saṁsargaṁ vrajantyataḥ|| 3||


na ca kevalamanyatvaṁ draṣṭavyāderna vidyate|

kasyacit kenacit sārdhaṁ nānyatvamupapadyate||4||


anyadanyat pratītyānyān nānyadanyadṛte'nyataḥ|

yat pratītya ca yat tasmāt tadanyannopapadyate|||5||


yadyanyadanyadanyasmādanyasmādapyṛte bhavet|

tadanyadanyadanyasmādṛte nāsti ca nāstyataḥ||6||


nānyasmin vidyate'nyatvamananyasminna vidyate|

avidyamāne cānyatve nāstyanyad vā tadeva vā||7||


na tena tasya saṁsargo nānyenānyasya yujyate|

saṁsṛjyamānaṁ saṁsṛṣṭaṁ saṁsraṣṭā ca na vidyate|| 8||


(19)


15 bhāvābhāvaparīkṣā


na saṁbhavaḥ svabhāvasya yuktaḥ pratyayahetubhiḥ|

hetupratyayasaṁbhūtaḥ svabhāvaḥ kṛtako bhavet||1||


svabhāvaḥ kṛtako nāma bhaviṣyati punaḥ katham|

akṛtrimaḥ svabhāvo hi nirapekṣaḥ paratra ca|| 2||


kutaḥ svabhāvasyābhāve parabhāvo bhaviṣyati|

svabhāvaḥ parabhāvasya parabhāvo hi kathyate||3||


svabhāvaparabhāvābhyāmṛte bhāvaḥ kutaḥ punaḥ|

svabhāve parabhāve ca sati bhāvo hi sidhyati|| 4||


bhāvasya cedaprasiddhirabhāvo naiva sidhyati|

bhāvasya hyanyathābhāvamabhāvaṁ bruvate janāḥ||5||


svabhāvaṁ parabhāvaṁ ca bhāvaṁ cābhāvameva ca|

ye paśyanti na paśyanti te tattvaṁ buddhaśāsane||6||


kātyāyanāvavāde cāstīti nāstīti cobhayam|

pratiṣiddhaṁ bhagavatā bhāvābhāvavibhāvinā||7||


yadyastitvaṁ prakṛtyā syānna bhavedasya nāstitā|

prakṛteranyathābhāvo na hi jātūpapadyate||8||


prakṛtau kasya vāsatyāmanyathātvaṁ bhaviṣyati|

prakṛtau kasya vā satyāmanyathātvaṁ bhaviṣyati||9||


(20)


astīti śāśvatagrāho nāstītyucchedadarśanam|

tasmādastitvanāstitve nāśrīyet vicakṣaṇaḥ||10||


asti yaddhi svabhāvena na tannāstīti śāśvatam|

nāstīdānīmabhūt pūrvamityucchedaḥ prasajyate||11||


16 bandhanamokṣaparīkṣā


saṁskārāḥ saṁsaranti cenna nityāḥ saṁsaranti te|

saṁsaranti ca nānityāḥ sattve'pyeṣa samaḥ kramaḥ||1||


pudgalaḥ saṁsarati cet skandhāyatanadhātuṣu|

pañcadhā mṛgyamāṇo'sau nāsti kaḥ saṁsariṣyati||2||


upādānādupādānaṁ saṁsaran vibhavo bhavet|

vibhavaścānupādānaḥ kaḥ  sa kiṁ saṁsarriṣyati||3||


saṁskārāṇāṁ na nirvāṇaṁ kathaṁcidupapadyate|

sattvasyāpi na nirvāṇaṁ kathaṁcidupapadyate||4||


na badhyante na mucyanta udayavyayadharmiṇaḥ|

saṁskārāḥ pūrvavat sattvo badhyate na na mucyate||5||


bandhanaṁ cedupādānaṁ sopādāno na badhyate|

badhyate nānupādānaḥ kimavastho'tha badhyate||6||


badhnīyād bandhanaṁ kāmaṁ bandhyāt pūrvaṁ bhavet yadi|

na cāsti taccheṣamuktaṁ gamyamānagatāgataiḥ||7||


baddho na mucyate tāvadabaddho naiva mucyate|

syātāṁ baddhe mucyamāne yugapad bandhamokṣaṇe||8||


(21)


nirvāsyāmyanupādāno nirvāṇaṁ me bhaviṣyati|

iti yeṣāṁ grahasteṣāmupādānamahāgrahaḥ||9||


na nirvāṇasamāropo na saṁsārāpakarṣaṇam|

yatra kastatra saṁsāro nirvāṇaṁ kiṁ vikalpyate|| 10||


17 karmaphalaparīkṣā


ātmasaṁyamakaṁ cetaḥ parānugrāhakaṁ ca yat|

maitraṁ sa dharmastad bījaṁ phalasya pretya ceha ca||1||


cetanā cetayitvā ca karmoktaṁ paramarṣiṇā|

tasyānekavidho bhedaḥ karmaṇaḥ parikīrtitaḥ||2||


tatra yaccetanetyuktaṁ karma tanmānasaṁ smṛtam|

cetayitvā ca yat tūktaṁ tat tu kāyikavācikam||3||


vāgviṣpando'viratayo yāścāvijñaptisaṁjñitāḥ|

avijñaptaya evānyāḥ smṛtā viratayastathā||4||


paribhogānvayaṁ puṇyamapuṇyaṁ ca tathāvidham|

cetanā ceti saptaite dharmāḥ karmāñjanāḥ smṛtāḥ||5||


tiṣṭhatyā pākakālāccet karma tannityatāmiyāt|

niruddhaṁ cenniruddhaṁ sat kiṁ phalaṁ janayiṣyati||6||


yo'ṅkuraprabhṛtirbījāt saṁtāno'bhipravartate|

tataḥ phalamṛte bījāt sa ca nābhipravartate||7||


bījācca yasmāt saṁtānaḥ saṁtānācca phalodbhavaḥ|

bījapūrvaṁ phalaṁ tasmānnocchinnaṁ nāpi śāśvatam||8||


(22)


yastasmāccittasaṁtānaścetaso'bhipravartate|

tataḥ phalamṛte cittāt sa ca nābhipravartate||9||


cittācca yasmāt saṁtānaḥ saṁtānācca phalodbhavaḥ|

karmapūrvaṁ phalaṁ tasmānnocchinnaṁ nāpi śāśvatam||10||


dharmasya sādhanopāyāḥ śuklāḥ karmapathā daśa|

phalaṁ kāmaguṇāḥ pañca dharmasya pretya ceha ca||11||


bahavaśca mahāntaśca doṣāḥ syuryadi kalpanā|

syādeṣā tena naivaiṣā kalpanātropapadyate|| 12||


imāṁ punaḥ pravakṣyāmi kalpanāṁ yātra yojyate|

buddhaiḥ pratyekabuddhaiśca śrāvakaiścānuvarṇitām||13||


pattraṁ yathāvipraṇāśastatharṇamiva karma ca|

caturvidho dhātutaḥ sa prakṛtyāvyākṛtaśca saḥ|| 14||


prahāṇato na praheyo bhāvanāheya eva vā|

tasmādavipraṇāśena jāyate karmaṇāṁ phalam||15||


prahāṇataḥ praheyaḥ syāt karmaṇaḥ saṁkrameṇa vā|

yadi doṣāḥ prasajyeraṁstatra karmavadhādayaḥ||16||


sarveṣāṁ visabhāgānāṁ sabhāgānāṁ ca karmaṇām|

pratisaṁghau sadhātūnāmeka utpadyate tu saḥ|| 17||


karmaṇaḥ karmaṇo dṛṣṭe dharma utpadyate tu saḥ|

dviprakārasya sarvasya vipakve'pi ca tiṣṭhati|| 18||


phalavyatikramād vā sa maraṇād vā nirudhyate|

anāsravaṁ sāsravaṁ ca vibhāgaṁ tatra lakṣayet||19||


(23)


śūnyatā ca na cocchedaḥ saṁsāraśca na śāśvatam|

karmaṇo'vipraṇāśaśca dharmo buddhena deśitaḥ|| 20||


karma notpadyate kasmān niḥsvabhāvaṁ yatastataḥ|

yasmācca tadanutpannaṁ na tasmād vipraṇaśyati||21||


karma svabhāvataścet syācchāśvataṁ syādasaṁśayam|

akṛtaṁ ca bhavet karma kriyate na hi śāśvatam||22||


akṛtābhyāgamabhayaṁ syāt karmākṛtakaṁ yadi|

abrahmacaryavāsaśca doṣastatra prasajyate|| 23||


vyavahārā virudhyante sarva eva na saṁśayaḥ|

puṇyapāpakṛtornaiva pravibhāgaśca yujyate|| 24||


tad vipakvavipākaṁ ca punareva vipakṣyati|

karma vyavasthitaṁ yasmāt tasmāt svābhāvikaṁ yadi||25||


karma kleśātmakaṁ cedaṁ te ca kleśā na tattvataḥ|

na cet te tattvataḥ kleśāḥ karma syāt tattvataḥ katham||26||


karma kleśāśca dehānāṁ pratyayāḥ samudāhṛtāḥ|

karma kleśāśca te śūnyā yadi deheṣu kā kathā||27||


avidyānivṛto jantustṛṣṇāsaṁyojanaśca saḥ|

sa bhoktā sa ca na karturanyo na ca sa eva saḥ||28||


na pratyayasamutpannaṁ nāpratyayasamutthitam|

asti yasmādidaṁ karma tasmāt kartāpi nāstyuta||29||


karma cennāsti kartā ca kutaḥ syāt karmajaṁ phalam|

asatyatha phale bhoktā kuta eva bhaviṣyati||30||


(24)


yathā nirmitakaṁ śāstā nirmimītarddhisaṁpadā|

nirmito nirmimītānyaṁ sa ca nirmitakaḥ punaḥ||31||


tathā nirmitakākāraḥ kartā yat karma tat kṛtam|

tadyathā nirmitenānyo nirmito nirmitastathā||32||


kleśāḥ karmāṇi dehāśca kartāraśca phalāni ca|

gandharvanagarākārā marīcisvapnasaṁnibhāḥ||33||


18 ātmadharmaparīkṣā


ātmā skandhā yadi bhavedudayavyayabhāg bhavet|

skandhebhyo'nyo yadi bhaved bhavedaskandhalakṣaṇaḥ||1||


ātmanyasati cātmīyaṁ kuta eva bhaviṣyati|

nirmamo nirahaṁkāraḥ śamādātmātmanīnayoḥ||2||


nirmamo nirahaṁkāro yaśca so'pi na vidyate|

nirmamaṁ nirahaṁkāraṁ yaḥ paśyati na paśyati||3||


mametyahamiti kṣīṇe bahirdhādhyātmameva ca|

nirudhyata upādānaṁ tatkṣayājjanmanaḥ kṣayaḥ||4||


karmakleśakṣayānmokṣaḥ karmakleśā vikalpataḥ|

te prapañcāt prapañcastu śūnyatāyāṁ nirudhyate||5||


ātmetyapi prajñapitamanātmetyapi deśitam|

buddhairnātmā na cānātmā kaścidityapi deśitam||6||


nirvṛttamabhidhātavyaṁ nivṛttaścittagocaraḥ|

anutpannāniruddhā hi nirvāṇamiva dharmatā||7||


(25)


sarvaṁ tathyaṁ na vā tathyaṁ tathyaṁ cātathyameva ca|

naivātathyaṁ naiva tathyametad buddhānuśāsanam||8||


aparapratyayaṁ śāntaṁ prapañcairaprapañcitam|

nirvikalpamanānārthametat tattvasya lakṣaṇam||9||


pratītya yad yad bhavati na hi tāvat tadeva tat|

na cānyadapi tat tasmānnocchinnaṁ nāpi śāśvatam||10||


anekārthamanānārthamanucchedamaśāśvatam|

etat tallokanāthānāṁ buddhānāṁ śāsanāmṛtam||11||


saṁbuddhānāmanutpāde śrāvakāṇāṁ punaḥ kṣaye|

jñānaṁ pratyekabuddhānāmasaṁsargāt pravartate||12||


19 kālaparīkṣā


pratyutpanno'nāgataśca yadyatītamapekṣya hi|

pratyutpanno'nāgataśca kāle'tīte bhaviṣyataḥ||1||


pratyutpanno'nāgataśca na stastatra punaryadi|

pratyutpanno'nāgataśca syātāṁ kathamapekṣya tam||2||


anapekṣya punaḥ siddhirnātītaṁ vidyate tayoḥ|

pratyutpanna'nāgataśca tasmāt kālo na vidyate||3||


etenaivāvaśiṣṭau dvau krameṇa parivartakau|

uttamādhamamadhyādīnekatvādīṁśca lakṣayet||4||


nāsthito gṛhyate kālaḥ sthitaḥ kālo na vidyate|

yo gṛhyetāgṛhītaśca kālaḥ prajñapyate katham||5||


(26)


bhāvaṁ pratītya kālaścet kālo bhāvādṛte kutaḥ|

na ca kaścana bhāvo'sti kutaḥ kālo bhaviṣyati||6||


20 hetuparīkṣā


hetośca pratyayānāṁ ca sāmagryā jāyate yadi|

phalamasti ca sāmagryāṁ sāmagryā jāyate katham||1||


hetośca pratyayānāṁ ca sāmagryā jāyate yadi|

phalaṁ nāsti ca sāmagryāṁ sāmagryā jāyate katham||2||


hetośca pratyayānāṁ ca sāmagryāmasti cet phalam|

gṛhyeta nanu sāmagryāṁ sāmagryāṁ ca na gṛhyate||3||


hetośca pratyayānāṁ ca sāmagryāṁ nāsti cet phalam|

hetavaḥ pratyayāśca syurahetupratyayaiḥ samāḥ||4||


hetuṁ phalasya datvā ca yadi heturnirudhyate|

yad dattaṁ yanniruddhaṁ ca hetorātmadvayaṁ bhavet||5||


hetuṁ phalasyādattvā ca yadi heturnirudhyate|

hetau niruddhe jātaṁ tat phalamāhetukaṁ bhavet||6||


phalaṁ sahaiva sāmagryā yadi prādurbhavet punaḥ|

ekakālau prasajyete janako yacca janyate||7||


pūrvameva ca sāmagryāḥ phalaṁ prādurbhaved yadi|

hetupratyayanirmuktaṁ phalamāhetukaṁ bhavet||8||


niruddhe cet phalaṁ hetau hetoḥ saṁkramaṇaṁ bhavet|

pūrvajātasya hetośca punarjanma prasajyate||9||


(27)


janayet phalamutpannaṁ niruddho'staṁgataḥ katham|

hetustiṣṭhannapi kathaṁ phalena janayed vṛtaḥ||10||


athāvṛtaḥ phalenāsau katamajjanayet phalam|

na hyadṛṣṭvā na dṛṣṭvāpi heturjanayate phalam||11||


nātītasya hyatītena phalasya saha hetunā|

nājātena na jātena saṁgatirjātu vidyate||12||


na jātasya hyajātena phalasya saha hetunā|

nātītena na jātena saṁgatirjātu vidyate||13||


nājātasya hi jātena phalasya saha hetunā|

nājātena na naṣṭena saṁgatirjātu vidyate||14||


asatyāṁ saṁgatau hetuḥ kathaṁ janayate phalam|

satyāṁ vā saṁgatau hetuḥ kathaṁ janayate phalam||15||


hetuḥ phalena śūnyaścet kathaṁ janayate phalam|

hetuḥ phalenāśūnyaścet kathaṁ janayate phalam||16||


phalaṁ notpatsyate'śūnyamaśūnyaṁ na nirotsyate|

aniruddhamanutpannamaśūnyaṁ tad bhaviṣyati||17||


kathamutpatsyate śūnyaṁ kathaṁ śūnyaṁ nirotsyate|

śūnyamapyaniruddhaṁ tadanutpannaṁ prasajyate||18||


hetoḥ phalasya caikatvaṁ na hi jātūpapadyate||

hetoḥ phalasya cānyatvaṁ na hi jātūpapadyate||19||


ekatve phalahetvoḥ syādaikyaṁ janakajanyayoḥ|

pṛthaktve phalahetvoḥ syāt tulyo heturahetunāḥ||20||


(28)


phalaṁ svabhāvasadbhūtaṁ kiṁ heturjanayiṣyati|

phalaṁ svabhāvāsadbhūtaṁ kiṁ heturjanayiṣyati||21||


na cājanayamānasya hetutvamupapadyate|

hetutvānupapattau ca phalaṁ kasya bhaviṣyati||22||


na ca pratyayahetūnāmiyamātmānamātmanā|

yā sāmagrī janayate sā kathaṁ janayet phalam||23||


tasmānna sāmagrīkṛtaṁ nāsāmagrīkṛtaṁ phalam|

asti pratyayasāmagrī kuta eva phalaṁ vinā|| 24||


21 saṁbhavavibhavaparīkṣā


vinā vā saha vā nāsti vibhavaḥ sambhavena vai|

vinā vā saha vā nāsti saṁbhavo vibhavena vai||1||


bhaviṣyati kathaṁ nāma vibhavaḥ saṁbhavaṁ vinā|

vinaiva janma maraṇaṁ vibhavo nodbhavaṁ vinā||2||


saṁbhavenaiva vibhavaḥ kathaṁ saha bhaviṣyati|

na janma maraṇaṁ caiva tulyakālaṁ hi vidyate||3||


bhaviṣyati kathaṁ nāma saṁbhavo vibhavaṁ vinā|

anityatā hi bhāveṣu na kadācinna vidyate||4||


saṁbhavo vibhavenaiva kathaṁ saha bhaviṣyati|

na janma maraṇaṁ caiva tulyakālaṁ hi vidyate||5||


sahānyonyena vā siddhirvinānyonyena vā yayoḥ|

na vidyate tayoḥ siddhiḥ kathaṁ nu khalu vidyate||6||


(29)


kṣayasya saṁbhavo nāsti nākṣayasyāsti saṁbhavaḥ|

kṣayasya vibhavo nāsti vibhavo nākṣayasya ca||7||


saṁbhavo vibhavaścaiva vinā bhāvaṁ na vidyate|

saṁbhavaṁ vibhavaṁ caiva vinā bhāvo na vidyate||8||


saṁbhavo vibhavaścaiva na śūnyasyopapadyate|

saṁbhavo vibhavaścaiva nāśūnyasyopapadyate||9||


saṁbhavo vibhavaścaiva naika ityupapadyate|

saṁbhavo vibhavaścaiva na nānetyupapadyate||10||


dṛśyate saṁbhavaścaiva vibhavaścaiva te bhavet|

dṛśyate saṁbhavaścaiva mohād vibhava eva ca||11||


na bhāvājjāyate bhāvo bhāvo'bhāvānna jāyate|

nābhāvājjāyate'bhāvo'bhāvo bhāvānna jāyate||12||


na svato jāyate bhāvaḥ parato naiva jāyate|

na svataḥ parataścaiva jāyate jāyate kutaḥ||13||


bhāvamabhyupapannasya śāśvatocchedadarśanam|

prasajyate sa bhāvo hi nityo'nityo'tha vā bhavet||14||


bhāvabhyupapannasya naivocchedo na śāśvatam|

udayavyayasaṁtānaḥ phalahetvorbhavaḥ sa hi||15||


udayavyayasaṁtānaḥ phalahetvorbhavaḥ sa cet|

vyayasyāpunarutpatterhetūcchedaḥ prasajyate||16||


sadbhāvasya svabhāvena nāsadbhāvaśca yujyate|

nirvāṇakāle cocchedaḥ praśamād bhavasaṁtateḥ||17||


(30)


carame na niruddhe ca prathamo yujyate bhavaḥ|

carame nāniruddhe ca prathamo yujyate bhavaḥ||18||


nirudhyamāne carame prathamo yadi jāyate|

nirudhyamāna eka syājjāyamāno'paro bhavet||19||


na cennirudhyamānaśca jāyamānaśca yujyate|

sārdhaṁ ca mriyate yeṣu teṣu skandheṣu jāyate||20||


evaṁ triṣvapi kāleṣu na yuktā bhavasaṁtatiḥ|

triṣu kāleṣu yā nāsti sā kathaṁ bhavasaṁtatiḥ||21||


22 tathāgataparīkṣā


skandhā na nānyaḥ skandhebhyo nāsmin skandhā na teṣu saḥ|

tathāgataḥ skandhavān na katamo'tra tathāgataḥ||1||


buddhaḥ skandhanupādāya yadi nāsti svabhāvataḥ|

svabhāvataśca yo nāsti kutaḥ sa parabhāvataḥ||2||


pratītya parabhāvaṁ yaḥ sa nātmetyupapadyate|

yaścānātmā sa ca kathaṁ bhaviṣyati tathāgataḥ||3||


yadi nāsti svabhāvaśca parabhāvaḥ kathaṁ bhavet|

svabhāvaparabhāvābhyāmṛte kaḥ sa tathāgataḥ||4||


skandhān yadyanupādāya bhavet kaścit tathāgataḥ|

sa idānīmupādadyādupādāya tato bhavet||5||


skandhāṁścāpyanupādāya nāsti kaścit tathāgataḥ|

yaśca nāstyanupādāya sa upādāsyate katham||6||


(31)


na bhavatyanupādattamupādānaṁ ca kiṁcana|

na cāsti nirupādānaḥ kathaṁcana tathāgataḥ||7||


tattvānyatvena yo nāsti mṛgyamāṇaśca pañcadhā|

upādānena sa kathaṁ prajñapyate tathāgataḥ||8||


yadapīdamupādānaṁ tat svabhāvānna vidyate|

svabhāvataśca yannāsti kutastat parabhāvataḥ||9||


evaṁ śūnyamupādānamupādātā ca sarvaśaḥ|

prajñapyate ca śūnyena kathaṁ śūnyastathāgataḥ||10||


śūnyamiti na vaktavyamaśūnyamiti vā bhavet|

ubhayaṁ nobhayaṁ ceti prajñaptyarthaṁ tu kathyate||11||


śāśvatāśāśvatādyatra kutaḥ śānte catuṣṭayam|

antānantādi cāpyatra kutaḥ śānte catuṣṭayam||12||


ghanagrāho gṛhītastu yenāstīti tathāgataḥ|

nāstīti sa vikalpayan nirvṛtasyāpi kalpayet||13||


svabhāvataśca śūnye'smiṁścintā naivopapadyate|

paraṁ nirodhād bhavati buddho na bhavatīti vā||14||


prapañcayanti ye buddhaṁ prapañcātītamavyayam|

te prapañcahatāḥ sarve na paśyanti tathāgatam||15||


tathāgato yatsvabhāvastatsvabhāvamidaṁ jagat|

tathāgato niḥsvabhāvo niḥsvabhāvamidaṁ jagat||16||


(32)


23 viparyāsaparīkṣā


saṁkalpaprabhavo rāgo dveṣo mohaśca kathyate|

śubhāśubhaviparyāsān saṁbhavanti pratītya hi||1||


śubhāśubhaviparyāsān saṁbhavanti pratītya ye|

te svabhāvāanna vidyante tasmāt kleśā na tattvataḥ||2||


ātmano'stitvanāstitve na kathaṁcicca sidhyataḥ|

taṁ vināstitvanāstitve kleśānāṁ sidhyataḥ katham||3||


kasyaciddhi bhavantīme kleśāḥ sa ca na sidhyati|

kaścidāho vinā kaṁcit santi kleśā na kasyacit||4||


svakāyadṛṣṭivat kleśāḥ kliṣṭe santi na pañcadhā|

svakāyadṛṣṭivat kliṣṭaṁ kleśeṣvapi na pañcadhā||5||


svabhāvato na vidyante śubhāśubhaviparyayāḥ|

pratītya katamān kleśāḥ śubhāśubhaviparyayān||6||


rūpaśabdarasasparśā gandhā dharmāśca ṣaḍvidham|

vastu rāgasya doṣasya mohasya ca vikalpyate||7||


rūpaśabdarasasparśā gandhā dharmāśca kevalāḥ|

gandharvanagarākārā marīcisvapnasaṁnibhāḥ||8||


aśubhaṁ vā śubhaṁ vāpi kutasteṣu bhaviṣyati|

māyāpuruṣakalpeṣu pratibimbasameṣu ca||9||


(33)


anapekṣya śubha nāstyaśubhaṁ prajñapayemahi|

yat pratītya śubhaṁ tasmācchubhaṁ naivopapadyate||10||


anapekṣyāśubhaṁ nāsti śubhaṁ prajñapayemahi|

yat pratītyāśubhaṁ tasmādaśubhaṁ naiva vidyate||11||


avidyamāne ca śubhe kuto rāgo bhaviṣyati|

aśubhe'vidyamāne ca kuto dveṣo bhaviṣyati||12||


anitye nityamityevaṁ yadi grāho viparyayaḥ|

nānityaṁ vidyate śūnye kuto grāho viparyayaḥ||13||


anitye nityamityevaṁ yadi grāho viparyayaḥ|

anityamityapi grāhaḥ śūnye kiṁ na viparyayaḥ||14||


yena gṛhṇāti yo grāho grahītā yacca gṛhyate|

upaśāntāni sarvāṇi tasmād grāho na vidyate||15||


avidyamāne grāhe ca mithyā vā samyageva vā|

bhaved viparyayaḥ kasya bhavet kasyāviparyayaḥ||16||


na cāpi viparītasya saṁbhavanti viparyayāḥ|

na cāpyaviparītasya saṁbhavanti viparyayāḥ||17||


na viparyasyamānasya saṁbhavanti viparyayāḥ|

vimṛśasva svayaṁ kasya saṁbhavanti viparyayāḥ||18||


anutpannāḥ kathaṁ nāma bhaviṣyanti viparyayāḥ|

viparyayeṣvajāteṣu viparyayagataḥ kutaḥ||19||


[ na svato jāyate bhāvaḥ parato naiva jāyate|

na svataḥ parataśceti viparyayagataḥ kutaḥ||20||]


(34)


ātmā ca śuci nityaṁ ca sukhaṁ ca yadi vidyate|

ātmā ca śuci nityaṁ ca sukhaṁ ca na viparyayāḥ||21||


nātmā ca śuci nityaṁ ca sukhaṁ ca yadi vidyate|

anātmāśucyanityaṁ ca naiva duḥkhaṁ ca vidyate||22||


evaṁ nirudhyate'vidyā viparyayanirodhanāt|

avidyāyāṁ niruddhāyāṁ saṁskārādyaṁ nirudhyate||23||


yadi bhūtāḥ svabhāvena kleśāḥ keciddhi kasyacit|

kathaṁ nāma prahīyeran kaḥ svabhāvaṁ prahāsyati||24||


yadyabhūtāḥ svabhāvena kleśāḥ keciddhi kasyacit|

kathaṁ nāma prahīyeran ko'sadbhāvaṁ prahāsyati||25||


24 āryasatyaparīkṣā


yadi śūnyamidaṁ sarvamudayo nāsti na vyayaḥ|

caturṇāmāryasatyānāmabhāvaste prasajyate||1||


parijñā ca prahāṇaṁ ca bhāvanā sākṣikarma ca|

caturṇāmāryasatyānāmabhāvānnopapadyate||2||


tadabhāvānna vidyante catvāryapi phalāni ca|

phalābhāve phalasthā no na santi pratipannakāḥ||3||


saṁgho nāsti na cet santi te'ṣṭau puruṣapudgalāḥ|

abhāvāccāryasatyānāṁ saddharmo'pi na vidyate||4||


dharme cāsati saṁghe ca kathaṁ buddho bhaviṣyati|

evaṁ trīṇyapi ratnāni bruvāṇaḥ pratibāghase||5||


(35)


śūnyatāṁ phalasadbhāvamadharmaṁ dharmameva ca|

sarvasaṁvyavahārāṁśca laukikān pratibādhase||6||


atra brūmaḥ śūnyatāyāṁ na tvaṁ vetsi prayojanam|

śūnyatāṁ śūnyatārthaṁ ca tata evaṁ vihanyase||7||


dve satye samupāśritya buddhānāṁ dharmadeśanā|

lokasaṁvṛtisatyaṁ ca satyaṁ ca paramārthataḥ||8||


ye'nayorna vijānanti vibhāgaṁ satyayordvayoḥ|

te tattvaṁ na vijānanti gambhīre buddhaśāsane||9||


vyavahāramanāśritya paramārtho na deśyate|

paramārthamanāgamya nirvāṇaṁ nādhigamyate||10||


vināśayati durdṛṣṭā śūnyatā mandameghasam|

sarpo yathā durgṛhīto vidyā vā duṣprasādhitā||11||


ataśca pratyudāvṛttaṁ cittaṁ deśayituṁ muneḥ|

dharmaṁ matvāsya dharmasya mandairduravagāhatām||12||


śūnyatāyāmadhilayaṁ yaṁ punaḥ kurute bhavān|

doṣaprasaṅgo nāsmākaṁ sa śūnye nopapadyate||13||


sarvaṁ ca yujyate tasya śūnyatā yasya yujyate|

sarvaṁ na yujyate tasya śūnyaṁ yasya na yujyate||14||


sa tvaṁ doṣānātmanīyānasmāsu paripātayan|

aśvamevābhirūḍhaḥ sannaśvamevāsi vismṛtaḥ||15||


svabhāvād yadi bhāvānāṁ sadbhāvamanupaśyasi|

ahetupratyayān bhāvāṁstvamevaṁ sati paśyasi||16||


(36)


kāryaṁ ca kāraṇaṁ caiva kartāraṁ karaṇaṁ kriyām|

utpādaṁ ca nirodhaṁ ca phalaṁ ca pratibādhase||17||


yaḥ pratītyasamutpādaḥ śūnyatāṁ tāṁ pracakṣmahe|

sā prajñaptirupādāya pratipat saiva madhyamā||18||


apratītyasamutpanno dharmaḥ kaścinna vidyate|

yasmāt tasmādaśūnyo hi dharmaḥ kaścinna vidyate||19||


yadyaśūnyamidaṁ sarvamudayo nāsti na vyayaḥ|

caturṇāmāryasatyānāmabhāvaste prasajyate||20||


apratītyasamutpannaṁ kato duḥkhaṁ bhaviṣyati|

anityamuktaṁ duḥkhaṁ hi tat svābhāvye na vidyate||21||


svabhāvato vidyamānaṁ kiṁ punaḥ samudeṣyate|

tasmāt samudayo nāsti śūnyatāṁ pratibādhataḥ||22||


na nirodhaḥ svabhāvena sato duḥkhasya vidyate|

svabhāvaparyavasthānānnirodhaṁ pratibādhase||23||


svābhāvye sati mārgasya bhāvanā nopapadyate|

athāsau bhāvyate mārgaḥ svābhāvyaṁ te na vidyate||24||


yadā duḥkhaṁ samudayo nirodhaśca na vidyate|

mārgo duḥkhanirodhatvāt katamaḥ prāpayiṣyati||25||


svabhāvenāparijñānaṁ yadi tasya punaḥ katham|

parijñānaṁ nanu kila svabhāvaḥ samavasthitaḥ||26||


prahāṇasākṣātkaraṇe bhāvanā caivameva te|

parijñāvanna yujyante catvāryapi phalāni ca|| 27||


(37)


svabhāvenānadhigataṁ yat phalaṁ tat punaḥ katham|

śakyaṁ samadhigantuṁ syāt svabhāvaṁ parigṛhṇataḥ||28||


phalābhāve phalasthā no na santi pratipannakāḥ|

saṁgho nāsti na cet santi te'ṣṭau puruṣapudgalāḥ||29||


abhāvāccāryasatyānāṁ saddharmo'pi na vidyate|

dharme cāsati saṁghe ca kathaṁ buddho bhaviṣyati||30||


apratītyāpi bodhiṁ ca tava buddhaḥ prasajyate|

apratītyāpi buddhaṁ ca tava bodhiḥ prasajyate||31||


yaścābuddhaḥ svabhāvena sa bodhāya ghaṭannapi|

na bodhisattvacaryāyāṁ bodhiṁ te'dhigamiṣyati||32||


na ca dharmamadharmaṁ vā kaścijjātu kariṣyati|

kimaśūnyasya kartavyaṁ svabhāvaḥ kriyate na hi||33||


vinā dharmamadharmaṁ ca phalaṁ hi tava vidyate|

dharmādharmanimittaṁ ca phalaṁ tava na vidyate|| 34||


dharmādharmanimittaṁ vā yadi te vidyate phalam|

dharmādharmasamutpannamaśūnyaṁ te kathaṁ phalam||35||


sarvasaṁvyavahārāṁśca lokikān pratibādhase|

yaḥ pratītyasamutpādaśūnyatāṁ pratibādhase||36||


na kartavyaṁ bhavet kiṁcidanārabdhā bhavet kriyā|

kārakaḥ syādakurvāṇaḥ śūnyatāṁ pratibādhataḥ||  37||


ajātamaniruddhaṁ ca kūṭasthaṁ ca bhaviṣyati|

vicitrābhiravasthābhiḥ svabhāve rahitaṁ jagat||38||


(38)


asaṁprāptasya ca prāptirduḥkhaparyantakarma ca|

sarvakleśaprahāṇaṁ ca yadyaśūnyaṁ na vidyate|| 39||


yaḥ pratītyasamutpādaṁ paśyatīdaṁ sa paśyati|

duḥkhaṁ samudayaṁ caiva nirodhaṁ mārgameva ca||40||


25 nirvāṇaparīkṣā


yadi śūnyamidaṁ sarvamudayo nāsti na vyayaḥ|

prahāṇād vā nirodhād vā kasya nirvāṇamiṣyate||1||


yadyaśūnyamidaṁ sarvamudayo nāsti na vyayaḥ|

prahāṇād vā nirodhād vā kasya nirvāṇamiṣyate||2||


aprahīṇamasaṁprāptamanucchinnamaśāśvatam|

aniruddhamanutpannametannirvāṇamucyate||3||


bhāvastāvanna nirvāṇaṁ jarāmaraṇalakṣaṇam|

prasajyetāsti bhāvo hi na jarāmaraṇaṁ vinā||4||


bhāvaśca yadi nirvāṇaṁ nirvāṇaṁ saṁskṛtaṁ bhavet|

nāsaṁskṛto hi vidyate bhāvaḥ kvacana kaścana||5||


bhāvaśca yadi nirvāṇamanupādāya tat katham|

nirvāṇaṁ nānupādāya kaścid bhāvo hi vidyate||6||


bhāvo yadi na nirvāṇamabhāvaḥ kiṁ bhaviṣyati|

nirvāṇaṁ yatra bhāvo na nābhāvastatra vidyate|| 7||


yadyabhāvaśca nirvāṇamanupādāya tat katham|

nirvāṇaṁ na hyabhāvo'sti yo'nupādāya vidyate||8||


(39)


ya ājavaṁjavībhāva upādāya pratītya vā|

so'pratītyānupādāya nirvāṇamupadiśyate||9||


prahāṇaṁ cābravīcchāstā bhavasya vibhavasya ca|

tasmānna bhāvo nābhāvo nirvāṇamiti yujyate||10||


bhavedabhāvo bhāvaśca nirvāṇamubhayaṁ yadi|

bhavedabhāvo bhāvaśca mokṣastacca na yujyate|| 11||


bhavedabhāvo bhāvaśca nirvāṇamubhayaṁ yadi|

nānupādāya nirvāṇamupādāyobhayaṁ hi tat||12||


bhavedabhāvo bhāvaśca nirvāṇamubhayaṁ katham|

asaṁskṛtaṁ hi nirvāṇaṁ bhāvābhāvau hi saṁskṛtau||13||


bhavedabhāvo bhāvaśca nirvāṇamubhayaṁ katham|

tayorabhāvo hyekatra prakāśatamasoriva||14||


naivābhāvo naiva bhāvo nirvāṇamiti yāñjanā|

abhāve caiva bhāve ca sā siddhe sati sidhyati||15||


naivābhāvo naiva bhāvo nirvāṇaṁ yadi vidyate|

naivabhāvo naiva bhāva iti kena tadajyate||16||


paraṁ nirodhād bhagavān bhavatītyeva nājyate|

na bhavatyubhayaṁ ceti nobhayaṁ ceti nājyate||17||


tiṣṭhamāno'pi bhagavān bhavatītyeva nājyate|

na bhavatyubhayaṁ ceti nobhayaṁ ceti nājyate|| 18||


na saṁsārasya nirvāṇāt kiṁcidasti viśeṣaṇam|

na nirvāṇasya saṁsārāt kiṁcidasti viśeṣaṇam||19||


(40)


nirvāṇasya ca yā koṭiḥ koṭiḥ saṁsaraṇasya ca|

na tayorantaraṁ kiṁcit susūkṣmamapi vidyate||20||


paraṁ nirodhādantādyāḥ śāśvatādyāśca dṛṣṭayaḥ|

nirvāṇamaparāntaṁ ca pūrvāntaṁ ca samāśritāḥ||21||


śūnyeṣu sarvadharmeṣu kimanantaṁ kimantavat|

kimanantamantavacca nānantaṁ nāntavacca kim||22||


kiṁ tadeva kimanyat kiṁ śāśvataṁ kimaśāśvatam|

aśāśvataṁ śāśvataṁ ca kiṁ vā nobhayamapyatha|| 23||


sarvopalambhopaśamaḥ prapañcopaśamaḥ śivaḥ|

na kvacit kasyacit kaścit dharmo buddhena deśitaḥ||24||


26 dvādaśāṅgaparīkṣā


punarbhavāya saṁskārānavidyānivṛtastridhā|

abhisaṁskurute yāṁstairgatiṁ gacchati karmabhiḥ||1||


vijñānaṁ saṁniviśate saṁskārapratyayaṁ gatau|

saṁniviṣṭe'tha vijñāne nāmarūpaṁ niṣicyate||2||


niṣikte nāmarūpe tu ṣaḍāyatanasaṁbhavaḥ|

ṣaḍāyatanamāgamya saṁsparśaḥ saṁpravartate||3||


cakṣuḥ pratītya rūpaṁ ca samanvāhārameva ca|

nāmarūpaṁ pratītyaivaṁ vijñānaṁ saṁpravartate||4||


saṁnipātastrayāṇāṁ yo rūpavijñānacakṣuṣām|

sparśaḥ sa tasmāt sparśācca vedanā saṁpravartate||5||


(41)


vedanāpratyayā tṛṣṇā vedanārthaṁ hi tṛṣyate|

tṛṣyamāṇa upādānamupādatte caturvidham||6||


upādāne sati bhava upādātuḥ pravartate|

syāddhi yadyanupādāno mucyeta na bhaved bhavaḥ||7||


pañca skandhāḥ sa ca bhavo bhavājjātiḥ pravartate|

jarāmaraṇaduḥkhādi śokāḥ saparidevanāḥ||8||


daurmanasyamupāyāsā jāteretat pravartate|

kevalasyaivametasya duḥkhaskandhasya saṁbhavaḥ||9||


saṁsāramūlaṁ saṁskārānavidvān saṁskarotyataḥ|

avidvān kārakastasmānna vidvāṁstattvadarśanāt||10||


avidyāyāṁ niruddhāyāṁ saṁskārāṇāmasaṁbhavaḥ|

avidyāyā nirodhastu jñānasyāsyaiva bhāvanāt||11||


tasya tasya nirodhena tat tannābhipravartate|

duḥkhaskandhaḥ kevalo'yamevaṁ samyag nirudhyate||12||


27 dṛṣṭiparīkṣā


abhūmatītamadhvānaṁ nābhūvamiti dṛṣṭayaḥ|

yāstāḥ śāśvatalokādyāḥ pūrvāntaṁ samupāśritāḥ||1||


dṛṣṭayo na bhaviṣyāmi kimanyo'nāgate'dhvani|

bhaviṣyāmīti cāntādyā aparāntaṁ samāśritāḥ||2||


abhūmatītamadhvānamityetannopapadyate|

yo hi janmasu pūrveṣu sa eva na bhavatyayam||3||


(42)


sa evātmeti tu bhavedupādānaṁ viśiṣyate|

upādānavinirmukta ātmā te katamaḥ punaḥ||4||


upādānavinirmukto nāstyātmeti kṛte sati|

syādupādānamevātmā nāsti cātmeti vaḥ punaḥ||5||


na copādānamevātmā vyeti tat samudeti ca|

kathaṁ hi nāmopādānamupādātā bhaviṣyati||6||


anyaḥ punarupādānādātmā naivopapadyate|

gṛhyeta hyanupādāno yadyanyo na ca gṛhyate||7||


evaṁ nānya upādānānna copādānameva saḥ|

ātmā nāstyanupādāno nāpi nāstyeṣa niścayaḥ||8||


nābhūmatītamadhvānamityetannopapadyate|

yo hi janmasu pūrveṣu tato'nyo na bhavatyayam||9||


yadi hyayaṁ bhavedanyaḥ pratyākhyāyāpi taṁ bhavet|

tathaiva ca sa saṁtiṣṭhet tatra jāyet cāmṛtaḥ|| 10||


ucchedaḥ karmaṇāṁ nāśaḥ kṛtamanyena karma ca|

pratisaṁvedayedanya evamādi prasajyate||11||


nāpyabhūtvā samudbhūto doṣo hyatra prasajyate|

kṛtako vā bhavedātmā saṁbhūto vāpyahetukaḥ||12||


evaṁ dṛṣṭiratīte yā nābhūmahamabhūmaham|

ubhayaṁ nobhayaṁ ceti naiṣā samupapadyate||13||


adhvanyanāgate kiṁ nu bhaviṣyāmīti darśanam|

na bhaviṣyāmi cetyetadatītenādhvanā samam|| 14||


(43)


sa devaṁ sa manuṣyaścedevaṁ bhavati śāsvatam|

anutpannaśca devaḥ syājjāyate na hi śāśvatam||15||


devādanyo manuṣyaścedaśāśvatamato bhavet|

devādanyo manuṣyaśced saṁtatirnopapadyate|| 16||


divyo yadyekadeśaḥ syādekadeśaśca mānuṣaḥ|

aśāsvataṁ śāśvataṁ ca bhavet tacca na yujyate||17||


aśāśvataṁ śāśvataṁ ca prasiddhamubhayaṁ yadi|

siddhe na śāśvataṁ kāmaṁ naivāśāśvatamityapi||18||


kutaścidāgataḥ kaścit kiṁcid gacchet punaḥ kvacit|

yadi tasmādanādistu śāśvataḥ syānna cāsti saḥ||19||


nāsti cecchāśvataḥ kaścit ko bhaviṣyatyaśāśvataḥ|

śāśvato'śāśvataścāpi dvābhyāmābhyāṁ tiraskṛtaḥ||20||


antavān yadi lokaḥ syāt paralokaḥ kathaṁ bhavet|

athāpyanantavāllokaḥ paralokaḥ kathaṁ bhavet||21||


skandhānāmeṣa saṁtāano yasmād dīpārciṣāmiva|

tasmānnānantavattvaṁ ca nāntavattvaṁ ca yujyate||22||


pūrve yadi ca bhajyerannutpadyeranna cāpyamī|

skandhāḥ skandhān pratītyemānatha loko'ntavān bhavet||23||


pūrve yadi na bhajyerannutpadyeran na cāpyamī|

skandhāḥ skandhān pratītyemālloko'nanto bhavedatha||24||


antavānekadeśaścedekadeśastvanantavān|

syādantavānanantaśca lokastacca na yujyate||25||


(44)


kathaṁ tāvadupādāturekadeśo vinaṅkṣyate|

na naṅkṣyate caikadeśa evaṁ caitanna yujyate||26||


upādānaikadeśaśca kathaṁ nāma vinaṅkṣyate|

na naṅkṣyate caikadeśo naitadapyupapadyate||27||


antavaccāpyanantaṁ ca prasiddhamubhayaṁ yadi|

siddhe naivāntavat kāmaṁ naivānantavadityapi||28||


atha vā sarvabhāvānāṁ śūnyatvācchāśvatādayaḥ|

kva kasya katamāḥ kasmāt saṁbhaviṣyanti dṛṣṭayaḥ||29||


sarvadṛṣṭiprahāṇāya yaḥ saddharmamadeśayet|

anukampāmupādāya taṁ namasyāmi gautamam||30||


(45)

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project