Digital Sanskrit Buddhist Canon

Ādikarmāvatāraḥ

Technical Details
  • Text Version:
    Roman
  • Input Personnel:
    Anjana Shakya
  • Input Date:
    2023
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

p.1


paṇḍitasthaviramañjukīrtipādaviracitaḥ

ādikarmāvatāraḥ


namo buddhāya |


śrīghanāya namastasmai yenāyaṁ kṛpayā jane |

ānupūrvāṁ plavaḥ proktastattvaṁ duḥkhamahārṇavam ||1||

iha khalūdumbarakusumasamo buddhotpādaḥ taddeśitadharmaśravaṇaṁ śraddhā ca |

narakapretatiryañco mlecchā dīrghāyuṣo'marāḥ |

mithyādṛgbuddhakāntārau mūkatāṣṭāvihākṣaṇāḥ ||2||

ityaṣṭākṣaṇavimukto mahārṇavayuga cchidrakūrmagrīvārpaṇopamatayā durlabho manuṣyabhāvapratilambhaḥ | amīṣāñca mī(mi)lanamatidurlabhatamamavāptamavetya satvaramatītapratyutpannajanmā-rjitapāpaprabhavadurgatiduḥkhamatibhīṣaṇaṁ samūlamunmūlya śubhasambhavasugatisukhamakhilasugatajina-sūnusampadaśca svaṁ parānapi prāpayitumatiśraddhāvānnipuṇā taradhiṣaṇaḥ karuṇāparigatacitto'tyaya-


p.2


deśanāpuraḥsaraṁ triśaraṇagamanamupāsakasamvarasamādānaṁ bodhicittotpādanaṁ tacchikṣāstāvadvidhivadabhyasyati | tatrāyamatyayadeśanādividhiḥ |

śubhe divase śrāddhena kulaputreṇa śucinā śucivastreṇa manojñapradeśe tathāgatapratimāṁ prapūjya tadaśre(gre) triratnebhyo gurave ca maṇḍalakāni kṛtvā yathāvibhavataḥ puṣpādipradānapuraḥ - saraṁ triratnebhyaḥ praṇamya | tathā yathāśaktitaḥ saṁpūjya dakṣiṇāṁ dattvā kṛpālorvijñasya guroḥ puṣpāñjalipuraḥsaraṁ pādayornipatya purato jānumaṇḍalena utkuṭu(ṭa)kena vā kṛtāñjalinā sthitvā trirevamadhyeṣitavyam - prayaccha me kalyāṇamitra pāpadeśanāpūrvakaṁ trīṇi śaraṇagamanānyupāsakasamvaraṁ bodhicittaṁ ceti | tato guruṇā'dhyāśayapravṛtaṁ śiṣyamālokya yathāśaktitaḥ prayacchāmīti svīkārapuraḥsaramevaṁ vaktavyam - vada tvamāyuṣmam |

samanvāharantu māṁ daśadiglokadhā[tu]sannipatitā buddhā bhagavanto bodhisattvāśca samanvāharatvācāryo'hamevaṁnāmā yatkiñcit kāyavāṅmanobhirbuddhabodhisattvān mātāpitarau tadanyān vā sattvān samāgamya | iha janmanyanyeṣu vā bhavāntareṣu mayā pāpakaṁ karma kṛtaṁ kāritamanumoditaṁ vā | tatsarvamaikadhyamatisaṁkṣipya piṇḍayitvā tulayitvā sarvabuddha bodhisattvānāmācāryasya cāntike'grayā pravarayā deśanayā[?] mejānan smarannapraticchādayāmi(mī)ti |

trirevam ||

so'hamevaṁnāmā | evaṁ deśitātyayaḥ | imaṁ divasamupādāya ābodhimaṇḍaniṣadanād buddhaṁ bhagavantaṁ mahākāruṇikaṁ sarvajñaṁ sarvadarśinaṁ sarvavairabhayātītaṁ mahāpuruṣamabhedyakāyamanuttarakāyaṁ dharmakāyaṁ śaraṇaṁ gacchāmi dvipadānāmagryam |

so'hamevaṁnāmā | evaṁ deśitātyayaḥ | imaṁ divasamupādāya ābodhimaṇḍaniṣadanāt dharma(rmaṁ) śaraṇaṁ gacchāmi śāntaṁ virāgāṇā(ṇāṁ)pravaram |

so'hamevaṁnāmā | evaṁ deśitātyayaḥ | imaṁ divasamupādāya ābodhimaṇḍaniṣadanādavaivarttika-bodhisattvasaṁghaṁ gacchāmi gaṇānāṁ śreṣṭham | trirevam ||

samanvāhara ācārya tathā te āryā arhanto yāvajjīvaṁ prāṇātipātaṁ prahāya prāṇātipātāt prativiratāḥ | evamevāhamamukanāmā | imaṁ divasamupādāya yāvajjīvaṁ prāṇātipātaṁ prahāya prāṇātipātāt prativiramāmyanenāhaṁ prathamenāṅgena teṣāmāryāṇāmarhatāṁ śikṣāyāmanuśikṣe'nu - 


p.3


vidhīye'nukaromi | punaraparaṁ yathā te āryā arhanto yāvajjīvamadattādānaṁ kāmamithyācāraṁ mṛṣāvādaṁ surāmaireyamadyapramādasthānañca prahāya surāmaireyamadyapramādasthānāt prativiratāḥ |

evamevāhamevannāmā imaṁ divasamupādāya yāvajjīvamadattādānaṁ kāmamithyācāraṁ mṛṣāvādaṁ surāmaireyamadyapramādasthānañca prahāya surāmaireyamadyapramādasthānāt prativiramāmyanenāhaṁ pañca-menāṅgena teṣāmāryāṇāmarhatāṁ śikṣāyāmanuśikṣe'nuvidhīye'nukaromi | evaṁ dvirapi | evaṁ trirapi | aupayikasādhu ||

so'hamevaṁnāmā | evaṁ deśitātyayaḥ | triśaraṇagato gṛhīto yāmakasamvaro'nanta-sattvadhātoruttāraṇāyābhyuddharaṇāya saṁsāraduḥkhāt paritrāṇāya sarvajñajñāne'nuttare pratiṣṭhāpanāya | yathā te'tītānāgatapratyutpannā bodhisattvo(ttvā) bodhicittaṁ samutpādya buddhatvamadhi gatavanto'dhigacchantyadhigamiṣyanti ca | yathā sarvabuddhā anāvaraṇena buddhajñānena buddhacakṣuṣā jānanti paśyanti yathā dharmāṇāṁ dharmatā jñātvā'nujānanti tena vidhinā | ahamevaṁnāmā | evaṁ nāmna ācāryasyāntikāt sarvabuddhabodhisattvānāñca purato'nuttarāyāṁ samyaksaṁbodhau cittamutpādayāmi | trirevam | atyayadeśanāpūrvakaṁ triśaraṇagamanādikamiti kathametat | na hi pāpamalamalīmase manasi triśaraṇagamanādayaḥ śuklā dharmāḥ samyagadhiroḍhumutsahante | atimalinavasana iva śvetaraktādiraṅgāḥ | anena ca vidūṣaṇāsamudācāreṇa malinamānasapravāhavegaviṣkambhaṇe taduttara-kālamarugṇapravaṇāmalacittasantatau śaraṇagamanādi sutarāmevotpattumutsahate |

kṛtāni karmāṇi sudāruṇāni

tanūbhavantyātmavigarhaṇena |

prakāśanāt samvaraṇācca teṣā -

matyantamūloddharaṇaṁ vadāmi ||3|| iti vacanāt |

anena ca vidūṣaṇāsamudācāra uktaḥ | vidūṣaṇāsamudācāraśca | yadakuśalaṁ karma karoti | tatra ca laghulaghveva vipratīsārabahulatvam | triśaraṇagamanānuśaṁsā ca śūkarikāvadāne vistareṇa pratipāditā | tathā hi -

ye buddhaṁ śaraṇaṁ yānti na te gacchanti durgatīm |

prahāya mānuṣānkāyān divyān kāyān labhanti te ||4||


p.4


evaṁ ye dharmaṁ saṁghaṁ śaraṇaṁ yānti(ntī)tyādi | triśaraṇānuśaṁsasūtre ca -

ekacittakṣaṇe puṇyamameyaṁ śaraṇodbhavam |

atiricyeta nabhasastadrūpi yadi saṁbhavet ||5||

tasmād buddhañca dharmañca saṁghañca gaṇināmvaram |

prayāyāt śaraṇaṁ samyak yadīcchet sarvopadhikṣayam ||6|| iti |

evamanyasūtrādau ca bahuśaḥ pratipattavyā | anena cāśrayabalamabhihitam | "balavadāśrayeṇa hi balīyo'pi pāpaparipanthi balamabhibhūyata eva" || samvarasamādānāt pūrvaṁ śaraṇagamanamiti kuta etat | kaścaiṣa śaraṇārtha iti | śaraṇagamanaṁ hi dvārabhūtaṁ sarvasamvarasamādāneṣvatastatprathamaṁ vidhīyate | yathoktam - "yataśca mahānāman gṛhī avadātavasanaḥ puruṣaḥ puruṣendriyeṇa samanvāgato buddhaṁ śaraṇaṁ gacchati | dharmaṁ śaraṇaṁ gacchati | saṁghaṁ śaraṇaṁ gacchati | vācañca bhāṣate upāsakaṁ māṁ dhārayādyāgreṇa yāvajjīvaṁ prāṇopetaṁ tajjinaṁ dayopetaṁ sarvasattveṣu prāṇibhūteṣvantam | kuntapipīlikāmupādāyeti vistaraḥ" | buddhaṁ śaraṇaṁ gacchatīti buddhaṁ bhagavanta-mabhayā(ya)mārgadeśakaṁ śaraṇaṁ trātāraṁ śāstāramabhyupaiti | anabhyupettacchāstṛkasya tadājñā svasmādalaṁ pratyādarāsambhavāt | dharmamatyantasarvaduḥkhopaśamanalakṣaṇaṁ paramārthadharmaṁ śaraṇaṁ trāṇamadhigantavyamabhyupaiti | kathamanyathā tatsākṣātkriyāyai pratipadyeta | saṁghamavetya prasādalābhena mārgaṁ pratyabhedyatve vinā hataṁ śaraṇaṁ mārādhva(?) bhūtamabhayasthānaprāpakamupāsanīyamabhyupaiti | evaṁ 


p.5


ratnatrayaṁ śaraṇaṁ gatvā vācāṁ(caṁ) bhāṣate | upāsakaṁ mā(māṁ) dhārayet, yato'vasīyate dvārabhūtaṁ śaraṇagamanaṁ prāktaraṇāya paścātsamvarasamādānamiti | "evaṁ trāṇārthaśca śaraṇārthaḥ | tadāśrayeṇa sarvaduḥkhātyantanirmokṣāt | yathoktaṁ bhagavatā -

bahavaḥ śaraṇaṁ yānti parvatāṁśca vanāni ca |

ārāmāṁścaityavṛkṣāṁśca manuṣyā bhayatarjitāḥ ||7||

na caitaccharaṇaṁ śreṣṭhaṁ naitaccharaṇamuttamam |

naitaccharaṇamāgamya sarvaduḥkhāt pramucyate ||8||

yastu buddhañca dharmaṁ ca saṁghañca śaraṇaṁ gataḥ |

catvāri cāryasatyāni paśyati prajñayā yā(ya)dā ||9||

duḥkhaṁ duḥkhasamutpādaṁ duḥkhasya samatikramam |

āryañcāṣṭāṅgikaṁ mārgaṁ kṣemaṁ nirvāṇagāminam ||10||

etadvai śaraṇaṁ śreṣṭhametaccharaṇamuttamam |

etaccharaṇamāgamya sarvaduḥkhāt pramucyate ||11|| iti |

samvarasamādānādikamabhyupetaśāstṛśāsanaparipālanāṁ loke'pi yo'yaṁ śaraṇaṁ gacchati tasyāsau śikṣāpadaṁ prajñapayati | tadā tvāmahaṁ gṛhṇāmi | yadi tvaṁ [pratyaddi(?)bhirāpātamadhura-pariṇāmakaṭukabahuvidhaṁ vapuṣopadarśanena prātītyamānopi] kṣaṇamapi taiḥ sārddhaṁ na saṁvasasi |


p.6


āpātairhitaiśca devadattādibhiḥ saha saṁstavaṁ karoṣi | sarvadā madvacanaṁ nātikrāmasīti ye? tadājñāmalaṅghayannaiva tena rakṣyate nānyathā | nanu ya eṣa pañcāṅgamupā sakasamvaraṁ samādatte kimasau daśabhyo'pyakuśalebhyaḥ karmapathebhyaḥ prativirato bhavatyāhosvit kutaścit | yadi kutaścit naivamasya daśakuśalakarmapathā(tha)samānvāgamaḥ sidhyati | atha sarvebhyastatkathamiti vaktavyam | tathā hi trīṇi kāyavāṅmanoduścaritāni yathākramamaudārikaṁ saṁgraheṇa trīṇi catvāri trīṇi ca daśākuśalāḥ karmapathā uktāḥ | ayañca viratiṁ samādadānastrividhāt kāyaduścaritād vāgduścaritāccaikasmān mṛṣāvādādeva viratiṁ samādatte netarebhyaḥ | tatkathamasya daśakuśalakarmapathasamanvāgamaḥ syāt | yo'yaṁ vṛṣāvādāt prativirato bhavati tenā'nyepi vāgdoṣāḥ paiśunyapāruṣyasaṁbhinnapralāpākhyāḥ parivarjanīyāḥ |

evaṁ kṣa(?)yaṁ vāksucaritena samanvāgato bhavati | yadyevaṁ kathamekasmādeva mṛṣāvādād viratirucyate | na punaḥ sarvato vāgduścaritāt | kāyaduścaritādiva pṛthak sarvata iti | sarvameva hi trividhaṁ kāyaduścaritaṁ yathā pratyekamekāntagarhitaṁ loke pareṣāṁ prāṇoparodhasya bhāgāgrahaṁ yadāropaghātasya cātyantaninditatvānna tathā vāgduścaritāni | eṣveka eva mṛṣāvādo'tyantagarhitaḥ | ataḥ śikṣāpadanirdeśe muni(nī)ndrairmṛṣāvādādekasmādeva virāma uktaḥ | avatāraṇābhiḥ | yacca | mṛṣāvādo hyatyantagarhita udārataraśca tato virato vāksucaritamārge'vatīrṇaḥ svayamevotsahe tānyebhyo vira[ma]ntamiti | abhimataṁ tu sarvasmādeva viramaṇam |

yathoktam - "iha bhikṣavaḥ kulaputro vā kuladuhitā vā śrāddho bhavati | pramādabahulaḥ sa sarvakarmavipākaṁ śraddadhātyavakalpayati | nirvicikitso bhavati | sa kṛṣṇaśuklānāṁ karmaṇāṁ phalavipraṇāśaṁ viditvā jīvitahetorapyakaraṇīyaṁ na karoti | sa prāṇātipātāt prativirato bhavati | adattā[dā]nāt kāmamithyācārāt mṛṣāvādāt paiśunyāt pāruṣyāṭ saṁbhinnapralāpādabhidhyāyā[d] vyāpādānmithyādṛṣṭeśca prativirato bhavati | imān daśakuśalān karmapathān samādāya vartate daśa cākuśalān karmapathān nādyālambate iti vistaraḥ |"

ato mṛṣāvādaviratena paiśunyādayo'pi varjanīyāḥ | kaḥ punarevaṁ sati guṇo labhyate | evaṁ hyasau viśuddhakarmā bhavet | kāyena vācā ca susaṁvṛtatvāt | bhavatvevaṁ kāyavāgduścaritavirati-rmanoduścaritaviratistu katham | yasmāt kuśalairmanobhiralobhādveṣāmohaistribhiḥ kuśalamūlaireva kāyavāgduścaritaviratiriyaṁ samutthāpyate | tasmādabhidhyādinivṛttiranabhidhyā'vyāpādaḥ samyagdṛṣṭiśca siddhā | lobhadveṣamohasvabhāvatvādabhidhyāvyāpādamithyādṛṣṭīnām | alobhādiṣu satsvanabhidhyādayaḥ sidhyantīti bhāvaḥ | evamete daśāpi kuśalāḥ karmapathāḥ sa(saṁ)gṛhītā bhavanti | kaḥ punareṣāṁ samanvāgame guṇolabhyate | ete kuśalāḥ karmapathā daśāpi bhavanti sampattivimuktihetuḥ | sampattayastisraḥ | ātmabhāvasampattirbhogasampattirbāhyabhāvasampattiścā


p.7


āsāṁ trisṛṇāmapi sampattīnāṁ hetubhavanti | trīṇi vipākaniṣyandādhipatiphalāni nirvarttayantīti yāvat | vimuktayo'pi tisro yānatrayabhedāt | tatpunarvisaṁyogaphalam | tatraiṣāṁ pāramparyeṇa hetubhāvaḥ | yathoktam - "tadyathā bhujagādhipate dharaṇī pratiṣṭhitāḥ sarvagrāmanagara-nigamarāṣṭrarājadhānyaḥ sarvauṣadhitṛṇagulmavanaspayaḥ sarvakarmāntāḥ sarvabījagrāma yāni ca sa(śa)syāni copyante sambhavanti ca dharaṇī teṣāṁ pratiṣṭhānam | evameva bhujagādhipata eta eva daśakuśalāḥ karmapathā devamanuṣyopapatteḥ pratiṣṭhāpanam | śaikṣāśaikṣaprāpteḥ pratyekabodheḥ sarvabodhisattve caryāyāḥ pratiṣṭhānaṁ yāvatsarvabuddhadharmāṇāmi"ti | anye punardaśākuśalāḥ karmapathāḥ sarvavipattihetuḥ sampattikāmairapi varjanīyāḥ prāgeva mokṣakāmaiḥ | sarvavipattaya ātmabhāva-vipattirbhogavipatti[r]bāhyabhāvavipattiśca | yathoktam - "daśabhirbhikṣavaḥ savairevākuśalaiḥ karmapathairadhimātrāsa(se)vitairbhāvitairbahulīkṛtai[r]narakeṣūpapadyate | madhyaistiryagyoniṣu | mṛdubhiḥ preteṣūpapadyate | tadeṣāṁ vipākaphalam |

"sa cetthaṁ tvamāgacchati manuṣyāṇāṁ sabhāgatāṁ prāṇātipātenālpāyurbhavati | adattādānena bhogavyasanī | kāmamithyācāreṇa sasapatnadāraḥ | mṛṣāvādenābhyākhyānabahulaḥ | paiśunyena mitrabhedo'sya bhavati | pāruṣyeṇāmanojñaśabdaśravaṇam | saṁbhinnapralāpenānādeyavākyaḥ | abhidhyayā tīvrarāgaḥ | vyāpādena tīvradveṣaḥ | mithyādṛṣṭyā tīvramoha iti | idameṣāṁ niṣyandaphalam" |

"prāṇātipātena bāhyā bhāvā alpojaso bhavanti | adattādānenāśana(ni)rajobahulāḥ | kāmamithyācāreṇa rajo'vakīrṇāḥ | mṛṣāvādena durgandhāḥ | paiśunyenotkūlanikūlāḥ | pāruṣyeṇoṣarajāṅgalāḥ pratikruṣṭāḥ pāpabhūmayaḥ | saṁbhinnapralāpena viṣamartupariṇāmāḥ | abhidhyayā sūkṣmaphalāḥ | vyāpādena kaṭukaphalāḥ mithyādṛṣṭyā'lpaphalā aphalā cetīdameṣāmadhipatiphalam" | prāṇātipātaṁ hi kurvatā pareṣāṁ duḥkhamutpāditaṁ jīvitaṁ vyaparopitaṁ ojonāśitam |


p.8


ato duḥkhanād pāpeṣūpapattiḥ | jīvitavicchedān manuṣyeṣvalpa māyuryadayamantarā mriyate |

ojonāśanādalpaujaso bāhyā bhāvā bhavanti | evamadattādānādiṣu yojyam | evaṁ sarvaireva daśabhirku[śa]laiḥ karmapathairāsevitairbhāvitairbahulīkṛtairdeveṣūpapadyate | idameṣāṁ vipākaphalam |

saceditthaṁ tvamāgacchati manuṣyāṇāṁ sabhāgatāṁ prāṇātipātāviratyā dīrghāyurbhavati | adattādānaviratyā parairmahāryabhogo yāvan mithyādṛṣṭiviratyā mandamoha itīdameṣāṁ niṣyandaphalam |

prāṇātipātaviratiṁ hi kurvatā pareṣāmabhayadānāt sukhamutpāditaṁ jīvitānugrahaḥ kṛta ojorakṣitamatastrividhamidaṁ phalam | evamanyeṣvapi yojyam | iyatā ca pratyāpatta(tti) balamuktam | śīlasambhārasamādānādakaraṇasamvaralābhaḥ pratyāpattibalam ||

bodhicittānuśaṁsā ca āryagaṇḍavyūhasūtre varṇitā - "bodhicittaṁ hi kulaputra bījabhūtaṁ sarvabuddhadharmāṇām | kṣetrabhūtaṁ sarvajagacchukladharmavirohaṇatayā | dharaṇibhūtaṁ sarvalokapratiśaraṇatayā | yāvat pitṛbhūtaṁ sarvabodhisattvārakṣaṇatayā | vaiśravaṇabhūtaṁ sarvadāridrayasaṁchedanatayā | cintāmaṇibhūtaṁ sarvārthasaṁsādhanatayā | bhadraghaṭabhūta(taṁ) sarvābhiprāyaparipūraṇatayā | śaktibhūtaṁ kleśaśatruvijayāyetyādi vistaraḥ" |

"tadevaṁvidhānuśaṁsaṁ bodhicittaṁ dvividham - bodhipraṇidhicittamekam | bodhiprasthānacittañca dvitīyam | bodhau praṇidhistadeva cittaṁ tatra vā cittaṁ yaccittaṁ praṇidhānādutpannaṁ bhavati dānādipravṛttivikalañca, tat praṇidhicittam | tadyathā - prāguktaṁ sarvajagatparitrāṇāya ba(bu)ddho bhaveyamiti prathamataraṁ prārthanākārā cetanā | prasthāne cittaṁ prasthānameva vā cittaṁ, cittasya tatsvabhāvatvāt pūrvakamanaskārapuraḥsarameva yataḥ prabhṛti samvaragrahaṇapūrvakaṁ saṁbhāreṣu


p.9


pravarttate tatprasthānacittami"ti | dvayamaptetadbodhicittameva | śūraṅgamasūtre - "śāṭhyotpāditasyāpi bodhicittasya buddhatvahetutvābhidhānāt" | tathā āryagaṇḍavyūhe coktam - "durlabhāḥ kulaputra te sattvāḥ sattvaloke ye'nuttarasyāṁ samyak saṁbodhau cittaṁ praṇidadhati | tato'pi durlabha- tamāste sattvā ye'nu[tta]rāṁ samyaksaṁbodhimabhiṁsaṁprasthitā iti" | etena cānutsṛṣṭabodhicittatoktā | iyatā ca sarveṇoktavidūṣaṇāsamudācārādiyogāt kṛtī kṛtopacitamapi pāpamabhi-bhavatītyuktam | taduktaṁ caturdharmakasūtre -

kṛtvā'buddho'lpamapi pāpamadhaḥprayāti

kṛtvā budho mahadapi prajahātyanarthān |

majjatyayo'lpamapi vāriṇi saṁhataṁ hi 

pātrīkṛtaṁ mahadapi plavate tadeva ||12|| iti |

taduktam - karmabalaṁ pariśodhayamāna ityasya vyākhyāne vasubandhupādaiḥ | tatrākuśalasya karmaṇo niyatavedanīyasya tāvad durgatitrayaphaladānasāmarthyaṁ balam | tatpariśodhayannapanayanvāntī-kurvanvigarhaṇādibalena yathoktam -

kṛtāni karmāṇi sudāruṇāni

tanūbhavantyātmavigarhaṇena |


p.10


prakāśanāt samvaraṇācca teṣā -

matyantamūloddharaṇaṁ vadāmi ||13||

pratipakṣabalena ca pariśodhayan | yathā maitreyakalpakena mātṛparibhavasamutthamakuśalaṁ karmakṣetraviśeṣāt dṛṣṭa eva dharme vipākaphalaṁ dātuṁ pravṛttaṁ kiñciddattaphalamapi sa tu dattāśayaviśeṣotpannasattvārthapraṇidhicittotpādādeva kārtsyenātyantamunmīlitaṁ dhvastamiti | kīdṛśaśca sattvārthapraṇidhicittotpāda iti | āha - sakala eva jagati ye kecitsattvā evaṁvidhaṁ mātṛparibhavasamutthamakuśalamahamiva karma kariṣyanti | teṣāṁ sarveṣāmeva kṛte'hameva śirasi cakranirmathanajaṁ mahat(d) duḥkharāśimanantaṁ saṁpiṇḍitaṁ nairantarya(rye)ṇānubhaveyamāsaṁsāraṁ mā jātu kaścideko'pi sattva ihāgacchediti | āśrayabalenāpi | yathā śūkarikāvadāne | anyatamaścyavanadharma devaputro garttaśūkarikāgarbhe upapadya vedanīyaṁ karmaphaladānābhimukhaṁ triśaraṇagamanamātreṇa sarvamatyantamunmūlya trayastriṁśebhyo devebhyaścyutvā tuṣiteṣu deveṣūpapanna iti | sarvadharmanairātmyaprativedhāccābhyantalo(ro)ddharaṇaṁ bhavati |

yathoktaṁ karmāvaraṇapratiprasrabdhisūtre - "tadyathā - anyatamo bhikṣurabramhacaryapuruṣavadhayā rājikādvayamāpannaḥ paścāt samvignamanāḥ santapyamānahṛdaya unmattaka iva vihāreṇa vihāraṁ grāmeṇa grāmaṁ rathyādigato'pi tatpāpaṁ sarvajanasamakṣaṁ saṁprakāśayana(n) muṣito'smi muṣito'smīti hāhākāraṁ muhurmuhuḥ kurvannatyayadeśanābalenodvamanayāvattatkarma tanūkaroti sma | tasyābhyarthameva santaptacetasaḥ sato'nyatamenābhijñālābhinā bodhisattvena tathā tathā gambhīro dharmo deśito yenāsau sarveṇa sarvaṁ tatpāpa munmūlya sarvadharmanairātmyaprativedhādevānutpatti-karmakṣāntilābhībhūta iti" | sarvāpattikaukṛtyavinodanaḥ sarvakarmāvaraṇaviśodhanaścāyaṁ gambhīradharmādhimokṣa ityevaṁ śraddheyam |

yathā nirdiṣṭam āryatathāgatakośasūtre - "yaḥ kāśyapa pitā ca syāt pratyekabuddhaśca, taṁ jīvitād vyaparopayedidamagryaṁ prāṇātipātānām | idamgryamadattādānānāṁ, yaduta ratnatrayamvāpaharaṇatā | idamagryaṁ kāmamithyācārāṇām | yaduta mātā ca syāda(d) hantī ca | tāñca dhyāpayet | idamagryaṁ mṛṣāvādānām | yaduta tathāgatasyābhyākhyānam | idamagryaṁ paiśunyānām | yaduta saṁghabhedaḥ | idamagryaṁ pāruṣyāṇām | yadutāryāṇāmavaskandanā | idamagryaṁ saṁbhinnapralāpam | yaduta dharmakāmānāṁ vikṣepaḥ | idamagryamabhidhyānām | yaduta samyaggatānāṁ samyakprati -


p.11


pannānāṁ lābhāya haraṇacittatā | idamagryaṁ vyāpādānām | yadutānantaryopakramaṇam idamagryaṁ

mithyādṛṣṭīnām | yadutātyantagahanadṛṣṭitā | ime daśākuśalāḥ karmapathāḥ sarve mahāsāvadyāḥ sa cet kāśyapa ekaḥ sattvaḥ kaścidebhirevaṁ mahāsāvadyairdaśabhirakuśalaiḥ karmapathaiḥ samanvāgato bhavet | sa ca tathāgatasya hetupratyayasaṁyuktāṁ dharmadeśanāmavataret | nātra kaścit ātmā vā sattvo vā jīvo vā pudgalo vā yaḥ karoti yo vā pratisaṁvedayati | iti hyakṛtatāmanabhisaṁskāratāma-saṁkleśatāmāyādharma prakṛtiprabhāsvaratāṁ sarvadharmāmavatarati | ādiviśuddhān sarvadharmāna-bhiśraddhadhātyadhimucyate | nāhaṁ tasya sattvasya pāpagamanaṁ vadāmi |" 

tatkasya hetoḥ? nāsti kleśānāṁ rāśībhāvaḥ | utpannabhagnavilīnāḥ sarvakleśāḥ | hetupratyayasāmagrīyogata utpadyante utpannamātrāśca nirudhyante | yaścittotpādabhaṅgaḥ sa eva bhagavan sarvakleśānāṁ bhaṅgaḥ | ya evamadhimukto na tasyā(sya) kadācidāpartti(patti)rnāpattisthānam | ajñānamanavakāśo yadanāvaraṇe āpattimtiṣṭhennedaṁ sthānaṁ vidyata iti | tathā bodhicittotpādasyāmukhīkaraṇādeva sarvasyāpattisamutthasyākuśalasyātyantoddharaṇaṁ bhavati |

yathoktamupāliparipṛcchā sūtre - "sa ced bodhisattvaḥ pūrvāhne āpattimāpadyet | madhyāhne bodhicittamāmukhīkuryāt | aparyātu eva tasya bodhisattvasya saśīlaskandho veditavyaḥ | evaṁ madhyāhne āpattimādyet | aparāhne bodhicittamāmukhī kuryāt | aparyātu eva tasya bodhisattvasya śīlaskandho veditavya ityevaṁ padi |"

tathā coktamāryagaṇḍavyūha sūtre - "kalpoddāhāgnibhūtaṁ kulaputra bodhicittaṁ sarvaduṣkṛta-nirdahanatayā" ityevamādi | triśatikāyāmapyāhaṁ - "ye te subhūte kulaputrā vā kuladuhitaro vā imānevaṁ rūpān sūtrāntānudgrahīṣyanti dhārayiṣyanti vācayi[ṣya]nti paryavāpsyanti | te paribhūtā bhaviṣyanti suparibhūtā bhaviṣyanti | tatkasya hetoḥ? yāni teṣāṁ sattvānāṁ paurvajanmikānyaśubhāni karmāṇi kṛtānyapāyasamvartanīyāni tāni dṛṣṭa eva dharme paribhūtatayā | tāni paurvajanmikānyaśubhāni karmāṇi kṣapayiṣyantī"ti |


p.12


evamādinā pāpakasya karmaṇo niyatavedanīyasyātyantapariśodhanaṁ kṛtaṁ bhavatīti | ye kecidevaṁ bruvate | mṛdumadhyasya pāpasya karmaṇo bhavatu nāma deśanādibale nātyantoddharaṇaṁ guruṇā tu karmaṇāmānantaryādīnāṁ sarveṇa sarvamatyantamūloddharaṇaṁ kathaṁ bhavatīti | tatrocyate - ajātaśatru- prabhṛtibhirānantaryakāribhirmṛdumadhyādhimātrāśayabhedā yairavīcāvantarakalpamūnamarddhamvā sthātavyaṁ syāt | teṣāmabhyarthaṁ vipratīsārāgnisantaptacetasāṁ samvegād deśanādibalena tatkarma tanutāṁ gatam | yatastatkarma kandukapātamātrakālasambedanaphalaṁ jātamiti paṭhyate | tatkimaitāvatā tasya karmaṇo'tyantamūloddharaṇamarthato na bhūta(taṁ) bhavati | na hyekena stambenālūnena kedāramalūnaṁ bhavati | kathaṁ punaḥ karmarāśeriyataḥ parikṣayo bhavati | na makṣikāpadāvaśiṣṭasya | tatrāpi hi yadi nāma pratipakṣacetanāpravṛttirvihitā'bhaviṣyat parikṣayamagamiṣyadeva |

yattarhyuktam -

na praṇasyanti karmāṇi kalpakoṭiśatairapi |

sāmagrīṁ prāpya kālañca phalanti khalu dehināha ||14|| 

evamādi tatkathaṁ nīyate | vidūṣaṇādisamudācārabalena yāni karmāṇi na tiraskṛtāni na tanukṛtāni | teṣāmiyaṁ deśanā draṣṭavyā | tathā coktam -

kṛtvā'budho'lpamapi pāpamadhaḥprayāti

kṛtvā budho mahadapi prajahātyanarthān |

majjatyayo'lpamapi vāriṇi saṁhataṁ hi 

pātrīkṛtaṁ mahadapi plavate tadeva ||15|| iti ||

evaṁ kṛtatriśaraṇagamanena labdhopāsakasamvareṇa kṛtasambodhisādhanaṁ praṇidhi nā'tiśraddadhānena laghuprajñena gurucaraṇaśaraṇagatena śrutādikarmaprabhṛtisaddharmakalāpena sattvahitaiṣiṇā caitya - 


p.13


kaka(ra)ṇasarvakatāḍana-jambhalajaladāna-pretajalabalidāna-saṁbuddhabodhisattvārādhanādikamādikarma vidhivadabhyasanīyam | tatpūrvakatvādanuttaraphalaprāpteḥ | nanu kiyadādikarmetyāha -

pañcapāramitāḥ proktā ādikarmeti saṁjñayā |

prajñāpāramitā cāsāṁ svabhāvo nātiricyate ||16||

nanu kimetāsāṁ phalam | āha -

sambhoganirmiterhedurdānaśīlakṣaṇamātrayam |

dhyānaṁ prajñā tu dharmasya vīryaṁ tū(tu u)bhayormatam ||17||

tatra tāvaccaityakaraṇavidhiḥ- oṁ nama bhagavate vairocanaprabharājāya tathāgatāyārhate samyaksaṁbuddhāya | tadyathā - oṁ sūkṣme 2 same samaye śānte dānte samārope anālambe tarambe yaśovati mahāteje nirākule nirvāṇe sarvabuddhādhiṣṭhānādhiṣṭhite svāhā |

anayā dhāraṇyā mṛttikāpiṇḍaṁ bālukāpiṇḍaṁ vā evaviṁśativārānparijapya caityaṁ kuryāt | yāvantastasmin paramāṇavastāvatya koṭyaścaityāni kṛtāni bhavanti | paramāṇusaṁkhyātāni ca puṇyāni pratilabhate | daśabhūmīśvaro bhavati | kṣiprañcānuttarāṁ samyaksaṁbodhimabhisambotsyate |

idamavocad bhagavān bairocanastathāgato mahānuśaṁseyaṁ dhāraṇī |

ye dharmā hetuprabhavā hetunteṣāntathāgato hyavadat |

teṣāñca yo nirodha evaṁvādī mahāśramaṇaḥ ||18||

iti gāthayā pratiṣṭhāya | oṁ namo bhagavate puṣpaketurājāya tathāgatāyārhate samyak saṁbuddhāya | tadyathā - oṁ puṣpe 2 mahāpuṣpe supuṣpe puṣpodbhave puṣpasaṁbhave puṣpāvakīrṇe svāhā | 

ityanayā dhāraṇyā saptavārānabhimantrya puṣpaṁ dadyāt |


p.14


yāvanti puṣpāṇi tāvatyaḥ koṭyaḥ puṣpāṇi dattāni bhavantīti | tata oṁ namo bhagavate ratnaketurājāya tathāgatāyārha[te] samyaksaṁbuddhāya | tadyathā - oṁ ratne 2 mahāratne ratnavijaye svāhā | anayā dhāraṇyā caityavandanāṁ kuryāt | eka tyai(cai)tyavandanayā kṛtayā koṭicaityavandanā kṛtā bhavatīti | caityakaraṇavidhiḥ ||

idānīṁ mahāmaṇḍalavyūhatantrānusāreṇa sarvakatāḍanavidhirabhidhīyate |

namaḥ samantabuddhānām | oṁ vajrāyuṣe svāhā | mṛttigrahaṇamantraḥ |

oṁ vasudhe svāheti vā |

oṁ vajradbhavāya svāheti bimbabalanamantraḥ |

oṁ araje viraje svāheti tailamrakṣaṇamantraḥ |

oṁ vajradhātugarbhe svāheti bimbaprakṣepaṇamantraḥ |

oṁ dharmadhātugarbhe svāheti mṛdāprakṣepaṇamantraḥ |

oṁ vajramudgara ākoṭaya hū phaṭ svāhetyākoṭanamantraḥ |

oṁ dharmarate svāheti mṛdākarṣaṇamantraḥ |

oṁ supratiṣṭhitavajre svāheti sthāpanamantraḥ |

oṁ sarvatathāgatamaṇiśatadīpte jvala 2 dharmadhātugarbhe svāheti pratiṣṭhāmantraḥ |

oṁ svabhāva viśuddhe āhara 2 āgaccha 2 dharmadhātugarbhe svāheti visarjanamantraḥ |

oṁ ākāśadhātugarbhe svāheti kṣamāpanamantraḥ | iti sarvakatāḍanavidhiḥ ||

tadanu | namaḥ samantabuddhānā[ma]pratihataśāsanānāṁ oṁ kiṇi 2 tathāgatodbhavaśānte varade uttamottamatathāgatodbhava(ve) hū phaṭ svāhā | anayā dhāritayāryagaṇḍavyūhasūtraṁ dhāritaṁ bhavati | namo bhagavatyai āryaprajñāpāramitāyai | tadyathā - oṁ munidharme saṁgrahadharme anugrahadharme vimuktidharme sadā'nugrahadharme vaiśravaṇaparivarttitadharme sarvakāryapari-prāpaṇadharme śa(sa)matānuparivarttitadharme svāhā | oṁ prajñe śrutismṛtivijaye dhī dhāraṇīye svāhā | anayā dhāritayā śatasāhasrikāprajñāpāramitā dhāritā bhavati | namaḥ samanta -


p.15


buddhānāmapratihataśāsanānāṁ oṁ dhuna dhuna hū hū phaṭ phaṭ svāhā | anayā dhāritayāryasamādhirājasūtraṁ dhāritaṁ bhavati | namaḥ samanta(bu)ddhānāmapratihataśāsanānāṁ oṁ maṇidhari vajriṇi hū hū phaṭ phaṭ svāhā | anayā dhāritayā mahāpratisarā dhāritā bhavati | etā dharaṇīrekagāthādyāścāvaryābhivandya taccaityādikamanupahatapradeśe niveśayediti |

anayoranuśaṁsā ca -

yāvantaḥ paramāṇavo bhagavataḥ stūpeṣu bimbeṣu vā |

tatkarturdivi bhūtale ca niyataṁ tāvanti rājyānyapi ||19||

rūpārūpyasamādhisampadakhilāṁ bhuktvā ca sarvaṁ sukham |

ante janmajarāvipattirahitaṁ prāpnoti bauddhaṁ padam ||20||

prasenajitaparipṛcchā ca -

saurūpyasaubhāgyaguṇopapannaguptendriyā bhāskaradīptayaste |

bhavanti loke nayanābhirāmā ye kārayantīha jinasya bimbam ||21||

sunirmalaṁ bhavati tasya śarīraṁ rogaśokabhayaduḥkhavimuktam |

padmagataṁ sukumāramudāraṁ yaḥ karoti sugataśarīram ||22||

na yānti dāsyāṁ(syaṁ) na daridrabhāvaṁ na preṣyatāṁ nāpi ca hīnajanma |

na cāpi vaikalyamathendriyāṇāṁye kārayantīha jinasya bimbam ||23||

mālyairudārairathapuṣpavarṣaiye(rye) bimbamarccanti munermanuṣyāḥ |

bhavanti te devamanuṣyaloke svalaṁkṛtāścitramanojñavarṇāḥ ||24||

vinaṣṭaśokā dṛḍhasarvagātrāḥ pradhānabhutā bahuratnakośāḥ |

bhavanti matyā jitaśatrusaṁghāḥ spūpaṁ munīndrasya hi kārayiṣyeti ||25||


p.16


idānīṁ jambhalajaladānopadeśo nirdiśyate -

karabhāvitaśītāṁśumaṇḍalāsanasaṁsthitā(taḥ) |

dhūmādipañcabījotthaśāṁśvatādidravaiḥ saha ||26||

sammiśramudakaṁ dadyāt tarjanīmapasārayan |

jambhalaṁ purato dhyātvā jambhavaṁ tasya mūrddhani ||27||

paṅkhāṁ niṣaṇṇamākramya śaṅkhapadmānanau nidhī |

vajrasūryakirīṭañca pītamutpalamālinam ||28||

kalayantaṁ kārabhyāntu nakulībījapūrakau |

oṁ jambhalajaledrā(ndrā)ya svāhā mantrābhimantritam ||29||

jambhalajaladānavidhiḥ - oṁ jalamidaṁ sarvapretebhyaḥ svāheti maitrīmālambya sarvapretebhyo jalaṁ deyam | tato namaḥ surūpāya tathāgatāyārhate samyaksaṁbuddhāya | tadyathā - oṁ suru suru prasuru prasuru bhara bhara sambhara sambhara smara smara sarvapretānāṁ svāhā | anayā dhāraṇyā udakasahitaṁ bhaktaṁ saptavārān parijapya vāmahastenācchaṭātrayaṁ dattvā sarvapretebhyo vivikte pradeśe dātavyam |

evañca bhāṣitavyam - "ava(pa?)sarantvavatāraprekṣiṇo dadāmyahaṁ sarvalokadhātuvāsināṁ pretānāmāhārami"ti | abhuktenaiva kartavyam | evaṁ sarvapretānāṁ taṇḍuladroṇabhaktaṁ pratyekaṁ dattaṁ bhavati | evaṁ kurvanna durbalo bhavati | na daridro bhavati | apitu jātau jātau mahābalaḥ prāsādiko darśanīya āḍhyo mahābhogo bhavati | dīrghāyurayogī | kṣipraṁ cānuttarāṁ samyaksaṁbodhimabhisambhotsyate | cyutaśca sukhāvatyāṁ lokadhātāvupapadyata iti | surūpānāmadhāraṇī ||


p.17


namaḥ samantabuddhānāṁ sarvatathāgatāvalokini oṁ bhara bhara sambhara sambhara hū phaṭ svāhā | 

imaṁ mantraṁ saptavārānāvartya prasāritadakṣiṇakarāṅgulīpañcavinirgatāmṛtadhārābhi-pūritadvāram[la]niveśitasajalabalibhasa(kta)siktakāni māgadhadroṇena pravarttikānnāni paśyan sakalapretasaṁghātāṁstarpayannacchaṭātrayaṁ dattvā bodhisattvabaliñca dadyāt | pretajaladānādividhiḥ ||

buddhapūjā paro yastu sa mārairnābhibhūyate ||30||

iti pravacanāt sarvavidhnopaśamanāya sarvabuddhāṁstāvatpūrvavidehajambudvīpāparagodānīyottara-kurucaturdvīpaviśuddhyā arddhacandra-trikoṇa-varttula-caturasreṣu maṇḍaleṣu | athavaiṣāmabhilaṣitānyatame maṇḍale vidhivat prapūjayet | tatrāyaṁ vidhiḥ -

samādhiṁ mantrajāpañca niśānte svādhi mokṣataḥ |

buddhādyanusmṛtiṁ kuryāt śayyāsthaḥ susamāhitaḥ ||31||

mukhaśaucaṁ tataḥ kṛtvā snānaṁ hastādidhāvanam |

ācamanaṁ yathāmantraiḥ sabāhyaṁ svānyatuṣṭaye ||32||

tatrāyaṁ snānamantraḥ - oṁ āḥ sarvatathāgatābhiṣekasamayaśriye hū hū | pratimāderapyayaṁ snānamantraḥ | oṁ āḥ hū iti sthānātmayogarakṣāmantraḥ | oṁ hrīḥ svāheti hastādi-prakṣālanācamanamantraḥ | oṁ hū iti āsanādhiṣṭhānamantraḥ | caityādikaraṇakāle'pyayaṁ vidhiḥ || oṁ rakṣa 2 hū 2 phaṭ svāheti bhūmiśodhanamantreṇa bhūmeḥ prokṣaṇaṁ kṛtvā oṁ vajrabhūme hū 


p.8


ityanena bhūmiparigrahaṁ kuryāt | oṁ sarvavidhnānutsāraya hū svāhe tyanena gomayādipānīyagrahaṇaṁ kṛtvā śucau bhūmipradeśe maṇḍalakamārabhet | oṁ āḥ vajrarekhe hū iti maṇḍalakamantraḥ |

sammārjanakāle dānaṁ gomayamityādi maṇḍalakānuśaṁsāṁ paṭhet |

tataḥ sammārjane niṣpanne | oṁ surekhe sarvatathāgatā adhitiṣṭhantu svāheti paṭhitvā vāmahastena puṣpamekaṁ gṛhītvā dakṣiṇahastapṛṣṭhopari dattvā maṇḍalake nikṣipya hastaṁ prakṣālayet | oṁ maṇidhari vajriṇi mahāpratisare rakṣa 2 māṁ hū hū phaṭ phaṭ svāheti mantreṇa svaśirasi puṣpaṁ kṣipannātmarakṣāṁ kuryāt | maṇḍalakaraṇācca ṣaṭpāramitāparipūraṇaṁ hemaprabhatādayo'pi guṇā labhyante | tathāhi maṇḍalānuśaṁsābhūtam |

dānaṁ gomayamambunā ca sahitaṁ śīlañca sanmārjanam

kṣāntiḥ kuntapipīlikāpanayanaṁ vīryaṁ kriyotthāpanam |

dhyānaṁ tatkṣaṇamekacittakaraṇaṁ prajñā surekhojvalā 

etāḥ pāramitāḥ ṣaḍeva labhate kṛtvā munermaṇḍalam ||33||

bhavati kanakavarṇaḥ sarvarogairvimuktaḥ 

suramanujaviśiṣṭaścandravaddīptakāntiḥ |

dhanakanaka samṛddho jāyate rājavaṁśe

sugatavaragṛhe'sminkāyakarmāṇi kṛtvā ||34|| iti |


p.9


tadevaṁ maṇḍalakamabhinirvartya tanmaṇḍalamudayāruṇacandramaṇḍalādirūpeṇalambya | oṁ candrārkavimale svāhetyanena mantreṇādhiṣṭhāya |

tatra maṇḍalamadhye tu dhyāte dvīpānvite girau |

kṛtvā devī jinanyāsaṁ tanmantraṁ cātha pūjayet ||35||

tatra pūrvavidehetu śuklo vairocano muniḥ |

oṁkāra-bījasaṁbhūto bodhyaṁgrīmudrayā yutaḥ ||36||

jambūstho varadaḥ pītastrā-bījo ratnasambhavaḥ |

godānīye samādhistho hrīrjjo rakto'mito jinaḥ ||37||

harito'bhayapāṇiḥ kha-bījo'moghaḥ sthitaḥ kurau |

hūjo'kṣobhyaḥ sumerustho nīlo bhūsparśamudritaḥ ||38||

vairocano'tra candrasthaḥ śeṣāstu sūryasaṁsthitāḥ |

pañcajñānatrikāyātmasoṣṇīṣāścīvarānvitāḥ ||39||

devyaḥ somāsanāḥ sarvāḥ koṇabhāge vyavasthitāḥ |

āgneyāṁ locanā śuklā lā-jā cakrayutā sthirā ||40||

nairṛtye māmakī nīlā mā-jā vajrānvitā drūtā | 

vāyavyāṁ pāṇḍarā raktā pā-joṣṇā raktapadminī ||41||

aiśānyāṁ tāriṇī śyāmā tā-jā nīlotpaleriṇī |

vajradhātvīśvarī devī sarvatra sarvadā sthitā ||42||

tasyāstenātra nirdeśaḥ pṛthaktvena na darśitaḥ |

athavāḥkārasaṁbhūte tatra mārttaṇḍamaṇḍale ||43||

ya-bhavaṁ viśvavarṇañca padmamaṣṭadalaṁ bhavet |

pūrvavad bījasaṁsthānairdīpaṁ saṁsphāryamaṇḍalam ||44||

pūjayed vidhinā sarvaṁ tritattvātmakamaṇḍalam |

jñānasattvaṁ samākṛṣya jaḥ-hū-va-horitikramaiḥ |

ākṛṣyāveśya baddhvā ca teṣayed bhaktimānnaraḥ ||45||


p.10


athavā pratyekanāmagrahaṇapūrvakam | oṁ āgaccha 2 bhagavannakṣobhya vajra āḥ ityāvāhayet |

bāhyāṁ puṣpādibhiḥ kṛtvā pūjāṁ kuryānmanomayīm |

niryātanādikaṁ kṛtvā kuryāt[stu]tyādimādarāt ||46||

tatra bāhya -

tryakṣareṇāditaḥ puṣpaṁ dadyānmaṇḍalanāyake |

paścāt svakasvakairmantraiḥ sarveṣāṁ vinivedayet ||47||

oṁ vajraṁ prathamaṁ kṛtvā puṣpe ityādimadhyataḥ |

āḥ hū svāhāntamantreṇa devatābhyo nivedayet ||48||

athavā'nena krameṇa oṁ namo'kṣobhyāya hū | oṁ vajrapuṣpe hū svāhā | pratyekaṁ vāratrayaṁ dadyāt | oṁ namo vairocanāya oṁ oṁ vajrapuṣpe hū svā | oṁ namo ratnasambhavāya trā oṁ vajrapuṣpe hū svāhā | oṁ namo'mitābhāya hrīḥ oṁ vajrapuṣpe hū svāhā | oṁ namo'moghasiddhaye kha oṁ vajrapuṣpe hū svāhā | oṁ namo locanāyai lā oṁ vajrapuṣpe hū svāhā | oṁ namo māmakyai mā oṁ vajrapuṣpe hū svāhā | oṁ namaḥ pāṇḍarāyai pā oṁ vajrapuṣpe hū svāhā | oṁ namastārayai tā oṁ vajrapuṣpe hū svāhā | punarapyakṣyobhyāya prabhūtaprabhūtataraṁ puṣpaṁ dadyāt | anenaiva krameṇa oṁ vajradhūpe hū svāhā | oṁ vajradīpe hū svāhā | oṁ vajragandhe hū svāhā | oṁ vajranaivedye hū svāhā | iti pañcopacārān ḍhaukayet |

tatra vairocanasya dīpādirūpa ratnasambhavasya candanādigandham | amitābhasya dugdhādirasam | amoghasiddheḥ sparśanīyaṁ vastrādi | akṣobhyasya manojñavīṇādiśabdam | tadeṣāṁ mukhyatayā pañcakāmaguṇān samyagupanāmya |

oṁ sarvatathāgatapūjāmeghaprasarasamūhe sphurahi(di)maṁ gaganakaṁ hū iti pūjāmadhitiheta | aśaktau mānasīmapi mahatīṁ pūjāṁ vidadhīta | tadyathā - vastradhvajamaṇimuktāhārādaya ābhava viśeṣāḥ | padmotpalādayaḥ kusumaviśeṣāḥ | kāyabandhanapātracīvarakhikkhirikādaya pariṣkāra viśeṣāḥ | catvāro dvīpā upadvīpāśca saptaratnādiparipūrṇā upanāmyāḥ |


p.21


buddhādhiṣṭhānā(na)sāmarthyān mantravidyābalena ca |

mama praṇidhisaṁbhūteḥ samyaksaṁbuddhaparṣadi ||49||

pūjāmeghāḥ pravartantāṁ sarvato bhadraniṣṭhitāḥ |

vicintyaivaṁ prayatnena niścalenaiva cetasā ||50||

tata imāṁ pūjābhinirhārakartrīṁ mahāvidyārājñīmaṣṭau vārānāvarttayet | namaḥ sarvabuddhabodhisattvānāṁ sarvathā udgate sphurahi(di)maṁ gaganakaṁ samantataḥ svāheti | tato'vitathā(thāḥ) pūjāmeghāḥ pūjyeṣu buddhabodhisattveṣu yathābhinirhatāḥ saṁtiṣṭhante | pratimā pūjāyāṁ tu | oṁ āḥ sarvatathāgatābhiṣekasamayaśriye hū hū iti snānaṁ kārayitvā pūrvavatpūjādikaṁ vidadhīta |

tataḥ ahamamukanāmā dharmadhātugatānāṁ sarvabuddhabodhisattvānā(nāṁ) saparivārāṇāmātmānaṁ niryātayāmi sarvathā sarvakālam | te ca mā(māṁ) mahākaruṇikā adhitiṣṭhantu paritrāyantu siddhiṁ varañca me prayacchantviti ātmaniryātanā ||

tataḥ sarvapāpān rāgadveṣamohajān sārvakālikān pratideśayāmi | yaiścittotpādairbuddha-bodhisattvairdeśitaṁ taiścittotpādairdeśayāmi | yathā te buddhā bhagavanto jānantīti pāpadeśanā ||

tataḥ tryadhvagatānāṁ sarvabuddhabodhisattvānāṁ sarvaśrāvakapratyekabuddhānāṁ sarvasattvānāñca ye puṇyajñānasambhārāḥ sattvadhātuviśodhakāḥ sattvadhātuparitrāyakā laukikalokottarāṁstān sarvānanumode'nuttarayā'numodanayā yathā buddhā bodhisattvāśca jānantīti puṇyānumodanā ca kārya(ryā) | tato -

namo buddhāya gurave namo dharmāya tāyine |

namaḥ saṁghāya mahate tribhyo'pi satataṁ namaḥ ||51||

ratnatrayaṁ me śaraṇaṁ sarvaṁ pratidiśāmyagham |

anumode jagatpuṇyaṁ buddhabodhau dadhe manaḥ ||52||

ābodheḥ śaraṇaṁ yāmi buddhaṁ dharmaṁ gaṇottamam |

bodhau cittaṁ karomyeṣa svaparārthaprasiddhaye ||53||


p.22


utpādayāmī varabodhicittaṁ

nimantrayāmī ahu sarvasattvān |

iṣṭāṁ cariṣye varabodhicārikāṁ

buddho bhaveyaṁ jagato hitāya ||54||

iti triśaraṇagāthāmāvarttayet | tataḥ stutiṁ kuryāt |

yo buddhatvamanādimadhyanidhanaṁ śāntaṁ vibuddhaḥ(ddhaṁ) svayaṁ

buddhvā cābudhabodhanārthamabhayaṁ mārgaṁ dideśa dhruvam |

tasmai jñānakṛpāsivajradharadhṛk duḥkhāṅkuraikacchide

nānādṛggahanopagūḍhavimatiprākārabhet te namaḥ ||55||

tata imāṁ buddhabodhisattveṣvavitathastotropahārakartrī vidyārājñīmaṣṭau vārānāvarttayet | namaḥ sarvabuddhabodhisattvānāṁ sarvatra saṁkusumitābhijñārāśini namo'stu te svāheti |

buddhe bhaktiḥ prakṛtiraśaṭhā sarvasattveṣu maitrī

tyāge'bhyāsaḥ phalavimukhatāsaṅgamo bodhisattvaiḥ |

prajñā tīkṣṇā sumahatikule janmakāntaṁ vapurme

jātau jātau sugatakavitā cāstvalaṁ vistareṇa ||56||

dīrghāyuḥ kulajaḥ pumān paṭumatirvidvānahīnendriyaḥ

tvadbhaktipravaṇaḥ sukhī sakaruṇaḥ pra(prā)sādikaḥ satkaviḥ |

mātṛjñaḥ pitṛbhaktireva satataṁ jātismaraḥ śīlavān

dharmātmā dhanavān pradānanirataḥ kalyāṇamitrānvitaḥ ||57||

utsāhī balavān priyo bahumataḥ sarvāmayairvarjitaḥ

sattvānāmanukampakaḥ śrutidharaḥ śuddhāśayaḥ śaucavān |

yāvallokahitodayāya bhagavannāpnomi bauddhaṁ padaṁ

tāvat syāmahamebhireva satataṁ sarvairguṇairbhūṣitaḥ ||58||

iti praṇidhiṁ vidhāya | imaṁ mahānuśaṁsaṁ sarvatathāgatahṛdayaṁ sarvabuddhādhiṣṭhitaṁ śatākṣaramantrarājaṁ japet |


p.23


namastraiyadhvikānāṁ tathāgatānāṁ sarvatrāpratihatāvāptidharmatābalināṁ a asamasama-samantato'nantatāvāptiśāsani hara 2 smara smaraṇa vigatarāgabuddhadharmate sara sara samabalā hasa hasa traya traya gaganamahāvaralakṣaṇe jvala jvalanasāgare svāheti | tataḥ -

sarvāsu dikṣu yāvantaḥ kāyacittavyathāturāḥ |

te prāpnuvantu matpuṇyaiḥ sukhaprāmodyasāgarān ||59||

devo varṣatu kālena sa(śa)syasampattirastu ca |

sphīto bhavatu lokaśca rājā bhavatu dhārmikaḥ ||60||

abhaktvāpāyikaṁ duḥkhaṁ vinā duṣkaracaryā(rya)yā |

divyenaikena kāyena jagad buddhatvamāpnuyāt ||61||

iti paṭhitvā puṇyaṁ pariṇāmayet | anayā prajñāpāramitānumodanāpariṇāmanāhārayā | "tadyathā- yathā te tathāgatā arhantaḥ samyaksaṁbuddhā buddhajñānena buddhacakṣuṣā jānanti paśyanti tat kuśalamūlaṁ yajjātikaṁ yannikāyaṁ yādṛśaṁ yatsvabhāvaṁ yallakṣaṇaṁ yayā dharmatayā saṁvidyate tathā'numode tat kuśalamūlam | yathā ca te tathāgatā arhantaḥ samyaksaṁbuddhā abhyanujānanti pariṇāmyamānaṁ tat kuśalamūlamanuttarāyāṁ samyaksaṁbodhau tathā pariṇāmayāmīti" |

tadanu oṁ sarvatathāgata-sulalitanamitairnamāmi bhagavantamamukanāthaṁ vā | jaḥ hū va hoḥ pratīcchemaṁ kusumāñjaliṁ nātha horiti paṭhitvā namet | tataḥ -

kṛto vaḥ sarvasattvārthaḥ siddhirdattā yathānugā |

gacchadhvaṁ buddhaviṣayaṁ punarāgamanāya ca ||62||

oṁ muḥ svāheti visarjayet | tato maṇḍalarekhāṁ lopayet | pūjā'nuśaṁsā ca bhagavatā śraddhābalādhānamudrāsūtre'bhihitā - "yaḥ kaścinmañjuśrīḥ kulaputro vā kuladuhitā vā sarvalokadhāturajopamānāṁ pratyekabuddhānāṁ divase divase śatarasamāhāraṁ dadyāt | divyāni ca vastrāṇi |


p.24


evaṁ daśagaṅgānadībālukopamān kalpān dadyāt | yaścā'nyo mañjuśrīḥ kulaputro vā kuladuhitā vā citrakarma likhitaṁ pusta[kakarma] kṛtaṁ vā buddhaṁ paśyedayaṁ tato'saṁkhyeyataraṁ puṇyaṁ prasavati | kaḥ punarvādo yo'ñjalipragrahaṁ vā kuryāt | puṣpaṁ vā dadyāt | dhūpaṁ vā | dīpaṁ vā | ayameva tato'saṁkhyeyataraṁ puṇyaṁ prasavatīti" | śrīsamāje ca -

pañcakāmaguṇairbuddhān pūjayedvidhinā sadā |

pañcopacārapūjābhirlaghu buddhatvamāpnuyād ||63|| iti |

anyatra ca -

tiṣṭhantaṁ pūjayedyaśca yaścāpi parinirvṛtam |

samaṁ cittaprasādena nāsti puṇyaviśeṣatā ||64|| iti |

iyatā ca pratipakṣasamudācārā uktaḥ pratipakṣasamudācāraśca | akuśalaṁ karma kṛtvā yatkuśale karmaṇyatyarthamatiyogaṁ karoti | yadvā pūrvavanniṣpannamaṇḍalakamadhye tattannijabījanirjātāṁ lokeśvarā disveṣṭadevatāṁ śūnyatākaruṇā'bhinnabodhicittaikarasatayā | tathataikarasatvena ca sarvabuddhabodhisattvasvabhāvatayā'dhimucya pūrvavadāvāhya ca tanmukuṭe'mitābhādikuleśamāropya yathopadeśaṁ sarvā devatā yathāsthānamavalokya pūrvavat pūjāstutimantrārādhanādikaṁ kuryāt | 

paryante ca |

namaḥ sarvabuddhabodhisattvebhyaḥ sarvavit pūra 2 sūra 2 āvarttābhaye svāhā |

vidhirekasmaraṇamātreṇa sarvatathāgatānāṁ pūjopasthānaṁ śirasā pādavandanā ca kṛtā bhavati | satatajāpe manasā kācittriratnapūjāyā na kṛtā bhavatīti etāṁ dhāraṇīmāvarttayet | iti tathāgatabodhisattvādipūjāvidhiḥ ||

saddharmapāṭhārtha yathopadeśaṁ pūjāvidhirlikhyate | ādau tāvanmantrī hastapādaprakṣālanādikaṁ kṛtvā sukhāsane upaviśya sugandhādikamudakasahitamādāya | oṁ vajrasattva-vidhnānutsāraya hū phaḍiti mantreṇa bhūmimadhiṣṭhāya varttulaṁ maṇḍalaṁ kṛtvā | oṁ vajrarekhe hū iti mantreṇādhiṣṭhāya maṇḍalake puṣpamekaṁ dattvā hastaṁ prakṣālayet |


p.25


tato maṇḍalakamadhye'dhaḥsuvarṇadaṇḍālaṁkṛtamupari caturasrākāramaṣṭaśṛṅgopaśobhitam | pūrvadakṣiṇāpaścimottarapārśveṣu rūpyavaidūryasphaṭikasuvarṇaparighaṭitatvena ca bhūratnamayaṁ sumeruṁ dhyāyāt | tataḥ sumeroḥ purato'rddhacandrākāraṁ pūrvavidehaṁ dakṣiṇe tryasraṁ jambūdvīpaṁ paścime parimaṇḍalamaparagodānīyamuttare caturasramuttarakuruñca dhyāyāt |

tataḥ sarvametat pratyekaṁ padmarāgendranīlavaidūryamarakatavajramuktāprabālaparipūrṇaṁ dhyāyāt | tataḥ pūrvadattaṁ puṣpamapanīya | oṁ vajrapuṣpe hū ityanenābhimantrya maṇḍalake puṣpaṁ dadyāt | oṁ vajradhūpe hū ityādi mantraiśca yathāsaṁbhavaṁ dhūpādikaṁ dadyāt | tataḥ sarvamimaṁ pūjāvidhiṁ saddharmaṁ sarvatathāgatadharmakāyātmakamadhimucya tasmai niryātya saddharmapustakaṁ maṇḍalakamadhye'vasthāpya yathāvat paṭhitvā sarvañcaitat kuśalamūlamanuttarāyāṁ samyaksaṁbodhau pariṇāmya |

oṁ kṛto vaḥ sarvasattvārthaḥ siddhirdattā yathānugā |

gacchadhvaṁ buddhaviṣayaṁ punarāgamanāya ca ||65||

muḥrityanena visarjayet | bṛhadādibuddhatantre'pyuktam | sveṣṭadevatopari sarayantrādidānasya niṣiddhatvāt | tatraivoktaṁ saddharmapāṭhamaṇḍalaṁ kathyate |

pūrve pūrvavidehaṁ vai jambūdvīpantu dakṣiṇe |

paścime'paragodānīyamuttarakurumuttare ||66||

madhye sumerumāpūjya upadvīpāni koṇake |

pūrvamantraistadūrddhvasthaṁ prajñāpāramitādikam ||67||

akhaṇḍitasamādānaḥ paṭhet saddharmamādarāt |

tasmin pūjādikaṁ kṛtvā samyaksarvaṁ samācāred ||68|| iti ||

saddharmapāṭhapūjāvidhiḥ ||

atha devatārādhanārthaṁ pūjāvidhirabhidhīyate | atra pūrvavad bhūmiśodhanādikaṁ kṛtvā maṇḍalakamadhye sumeruṁ pūrvādi dikṣu caturdvīpāstadvadeva dhyāyāt | tatsamīpe | deha-vihe(de)ha-śāṭhottaramantri-amara-vara-kuru-kauravākhyāścāṣṭāvupadvīpān saptaratnaparipūrṇān vicintya maṇḍala-


p.26


kasyānte caturdikṣu vidikṣu ca strī-puruṣa-cakra-maṇi-khaḍga-gaja-aśva-ratnāni mahānidhānāni ca dhyātvā sarvabuddhabodhisattvebhya ekamvā sveṣṭadaivataṁ śūnyatākaruṇābhinnabodhicittaikarasa-tayādhicittaikarasatayā ca sarvatathāgatamayatvenādhimucya tasmai niryātya stutipāṭhādikaṁ kṛtvā pūrvavatkuśalaṁ pariṇāmya visarjayet | iti devatārādhanapūjāvidhiḥ ||

puṇyajñānasambhāropacayārthaṁ tu pūjāvidhau caturasraṁ maṇḍalakaṁ kāryam | atra bhūmiśodhanādikaṁ sveṣṭadevatāvinyāsādikañca yathāsvaṁ tantrānusāreṇa karaṇīyamiti | gurubuddhabodhisattvānāṁ purataḥ punaritthaṁ pūjāvidhiḥ kartavyaḥ | varttulamaṇḍalakamabhinirmāya tanmadhye oṁ haḥ mahāmerave namaḥ | iti madhye puṣpaṁ dadyāt | oṁ ya pūrvavidehāya namaḥ | iti pūrvadigbhāge | oṁ ra jambūdvīpāya namaḥ iti dakṣiṇe | oṁ la aparagodānīyāya namaḥ | iti paścime | oṁ va uttarakurave namaḥ | ityuttare | oṁ yaḥ upadvīpāya namaḥ | ityagnikoṇe | oṁ raḥ upadvīpāya namaḥ | iti nairṛte | oṁ laḥ upadvīpāya namaḥ | i[ti] vāyavye | oṁ vaḥ upadvīpāya namaḥ | itīśāne | punarmadhye pūrve | oṁ ya gajaratnāya namaḥ | dakṣiṇe | oṁ ra puruṣaratnāya namaḥ | paścime | oṁ la vājiratnāya namaḥ | uttare | oṁ va strīratnāya namaḥ | oṁ yā khaḍgaratnāya namaḥ | ityagnau | oṁ  rā cakraratnāya namaḥ | iti nairṛte | oṁ lā maṇiratnāya namaḥ | iti vāyavye | oṁ vā mahānidhānāya namaḥ | itīśāne |

etāṁśca sarvān svasvabījaniṣpannān svasvabhāvān vibhāvya saṁpūjya guruṁ buddhān bodhisattvāśca sumerūpari dṛṣṭvā tebhyo niryātya puṣpāñjalidānapūrvakaṁ vandeta | oṁ āḥ śrīmadvajraguruvaraṇakamalāya samyagjñānāvabhāsakarāya namaḥ | hū ||

yasya prasādakiraṇaiḥ sphuritātmatattva -

ratnaprabhāparikaraprahatāndhakārāḥ |

paśyantyanāviladṛśaḥ svavilāsamuccai -

stasmai namaskṛtiriyaṁ gurubhāskarāya ||69||

iti guroḥ stutiṁ kuryāt | iti gurubuddhādipūjāvidhiḥ ||

guruparyupāsanāya saddharmapāṭhārthañca pūjāvidhirabhihita eva matabhedamāśrityocyate | varttulamaṇḍalakasya madhye pūrvādi dikṣu ca sumerucaturdvīpamantraiḥ pūrvoktaireva pūjāvidhiṁ vidadhyāt |


p.27


adho merumantreṇa pūrvoktasthāne | evaṁ pūjāprakāmācāryāya pariṇāmayet | etaccāsatyapi bāhyavastu(tū)nyūnattaraprasādarasena svasaṁkalpakalpadrumaprasūtamupaḍhaukitamatiguruphalāyaiva jāyate | manaḥpūrvaṅgamatvāt sarvadharmāṇām | api ca - "sākṣādupanītapadārthajātamanyacittamanda-cittasyopaḍhaukayato nāsthi(sti) kiñcit phalamiti munayaḥ |" tathāhi -

japāstapān(pāṁ)si sarvāṇi dīrghakālakṛtānyapi |

anyacittena mandena vṛthaivetyāha sarvavit ||70|| iti |

evaṁ saṁghabhojye vihārārghadāne dharmārghadāne'pi dharmaḥ saṁghaśca meruparināyakaṁ kṛtvā pūjanīyaḥ sthāpanīyaśca |

yasya yasya yadājīvyaṁ śuddhājīvastadarjayet |

kṣuttarṣavyādhiśāntyarthaṁ bhaiṣajyameva cintayet ||71||

taduktam ugradattaparipṛcchāyām - 'iha gṛhapate gṛhī bodhisattvo dharmeṇa bhogān paryeṣate nādharmeṇa, samena na viṣameṇa, samyagājīvo bhavati na mithyājīva iti |" tato yathā -

militānneṣu |

baliṁ dadyācca naivedyaṁ hārītīmagrapiṇḍakam |

mahāphalopabhogārthamutsṛṣṭaṁ pañcamaṁ sadā ||72||

tatra oṁ akāro mukhaṁ sarvadharmāṇāmādyanutpannatvāt oṁ āḥ hū phaṭ svāhā |

iti sārvabhautikabaliṁ dadyāt |


p.28


oṁ āḥ sarvabuddhabodhisattvebhyo vajranaivedye hū iti naivedyaṁ dadyāt | oṁ hārītyai mahāvajrayakṣiṇyai hara hara sarvapāpāni kṣī svāhā | iti hārītyai bhaktapiṇḍadvayaṁ dadyāt |

oṁ agrapiṇḍāśibhyaḥ svāhā | ityagrapiṇḍadānam |

namaḥ sarvabuddhabodhisattvānāṁ oṁ balaṁ dade tejomālini svāhetyanena |

oṁ āḥ hū i[tya]nena cāhāramaṣṭau vārānabhimantritaṁ kṛtvā prathamamanāmāṅguṣṭhābhyāmupaspṛśya bhuñjīta viṣādidoṣāḥ praśāmyanti |

mukhapūraṁ na bhuñjīta saśabdaṁ prasṛtānanam |

hitaṁ parimitaṁ bhojyaṁ na śanairnāśanairapi ||73||

tadanu utsṛṣṭapiṇḍāśibhyaḥ svāhetyanena utsṛṣṭapiṇḍaṁ dadyāt | pariśiṣṭamana bhisandhānenaiva parityajyācamanaṁ vidhāya gṛhamadhyāvasatā bodhisattvena sakalalokadhātunivāsijanatāyai śubhamavadhārya | niṣkrānta(taṁ?) gṛhāvāsena pravrajitenāpi |

dattaścittasya toṣarthaṁ guṇadānasya kīrttayet |

puṇyopacayarakṣārthaṁ dānagāthāḥ paṭhediti ||74||

rājādānapatiścaiva ye cānye sattvarāśayaḥ |

prāpnuvantu sadā saukhyamāyurārogyasampadaḥ ||75||

dānena bhūtāni vaśī bhavanti

dānena vairāṇyapi yānti nāśam |

paro'pi bandhutvamupaiti dānāt

tasmāt pradhānaṁ pravadanti dānam |76||

dānaṁ vibhūṣaṇaṁ loke dānaṁ durgativāraṇam |

dāna(naṁ) svargasya sopānaṁ dānaṁ śāntikaraṁ śubham ||77||


p.29


ye bhogā bodhisattvānāmakṣayā gaganopamāḥ |

tadbhogapratilambhāya dānametatsamṛddhyatām ||78||

iti dānagāthā āvarttanīyāḥ | anyatīrtheṣu cāmībhirbhaktyādikaṁ na karaṇīyam |

taduktaṁ triśaraṇasaptatyām -

upāsakapratijñena rakṣitā śaraṇaṁ trayam |

na kāryā anyatīrtheṣu bhaktipūjānamaskriyāḥ ||79||

aṣṭasāhasrikāyāñca- "nānyebhyo devebhyaḥ puṣpaṁ vā dhūpaṁ vā dīpaṁ vā dātavyaṁ maṁsyata iti |"

tato namaḥ samantaprabharājāya tathāgatāyārhate samyaksaṁbuddhāya | namo mañjuśriye kumārabhūtāya bodhisattvāya maha(hā)sattvāya mahākāruṇikāya | tadyathā- oṁ nirālambe nirābhāse jaye jayalabdhe mahāmate dakṣe dakṣiṇāṁ pariśodhaya svāhā | ya imāṁ dhāraṇīṁ sakṛduccārayiṣyati sa sumerumātramapi piṇḍapātaṁ pariśodhayiṣyatīti piṇḍapātapariśodhanīṁ dhāraṇīmāvarttayet | prathamaṁ pūrvarātrajāgarikāṁ saddharmasvādhyāyadhyānajapādinā vidhāya svapatā ca sarvāṅgapraṇāmena śayyāyāṁ sarvabuddhabodhisattvā[nnamaskārā]rthatā(to) nipatitavyam | vijñāpanā ca karttavyā | "adhitiṣṭhantu māṁ sarvabuddhabodhisattvā anuttarāṁ siddhiṁ varañca me dadantāṁ sarvopadravāṁśca nāśayantāmi"ti | apararātre punastathaiva sakalamanākulamavicchinnasamādānataḥ kuryāt | tadevaṁ pratidinaṁ kurvataḥ kulaputrasya vā kuladuhiturvā nānāsannā bodhiḥ | taduktam -

dānaṁ śīlaṁ kṣamā vīryaṁ dhyānādīnsevayetsadā |

acireṇaiva kālena prāpyate bodhiruttameti ||80||

sadādikarmanirmāṇāt śubhasambhārasaṁbhṛtiḥ |

yā me jātā tayā loke jāyantāṁ sarvasampadaḥ ||81||


ādikarmāvatāraḥ samāptaḥ ||


p.30


mānuṣyaṁ durlabhaṁ loke buddhotpādo'tidurlabhaḥ |

tato'pi śraddhāpravrajyā pratipattiḥ sudurlabhā ||

bodhau cittaṁ dṛḍhaṁ sarvasattvānāmanukampayā |

sarvaduḥkhapraśāntyarthaṁ durlabhānāṁ paramparā || iti |


granthapramāṇamasya śata ||5||

kṛtiriyaṁ paṇḍitasthaviramañjukīrtipādānām ||

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project