Digital Sanskrit Buddhist Canon

Nairātmyāyā Bhagavatyā Āśīḥstutiḥ

Technical Details
  • Text Version:
    Roman
  • Input Personnel:
    Anjana Shakya
  • Input Date:
    2023
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

p.7


nairātmyāyā bhagavatyā āśīḥstutiḥ


oṁ namaḥ śrīnairātmāyai |


kleśā(śa)cchedā[di]kartrī sarucamahinibhāmbibhratī savyadiṣṇā

bhāvābhāvāntakārddhāmparibhṛtamasṛjā mārahānyā nadoṣṇā |

cakraiścitraiścaturbhirbhagā(ga)hṛdayagaloṣṇīṣadeśeṣu yuktā 

nairātmyā vo dadātā(vidadyā)cchamasukhamasamaṁ sarvadā raudrarūpāṁ(pā) ||1||

bhāsvat khaṭvāṅgaghaṇṭāravasukhitajanā netrabhāga(?)dagdhaduṣṭā

prajñopāyālikāliprakṛtinaraśiromālabhārā natāṅgī |

śrāpa(svāpe) svāntenduvimbe vihitanivā(va)satiḥ sāpi paryaṅkanṛtyā

nairātmānandarūpā jinagaṇajananī pātu vaḥ pāpahantrī ||2||

tadvatyāstāṇḍavaṁ sajjinahṛdayahṛdo duṣṭasantrāsakartryā

devyā nairātmikāyā vijitamadhudarābhendranīlāñjanāyāḥ |

nīlāmbhojadā(bhojā)ntarasthā taḍidiva kuṭilā bhāsurātīvatīkṣṇā

kartrī hantrī khilānāṁ śamayatukaluṣaṁ kāyavāṅmāsamvaḥ ||3||

trāsādvibhrāṇarudramdivasavasurasaṁ sādhyakaṁ niḥsvaviśva -

nirbhāṣā(sā)bhāsvarākhyaṁ muṣitanuṣitakaṁ nirgatādityakṛtyam |

asya hyasya arutkaṁ (?) vigatamahamahārājikaṁ ragla (tna?)rakṣo

nṛtyannairātmikāyā bhavatu bhayaharaṁ bhīmamṛ(vṛ)tteḥ sadā vaḥ ||4||

nṛtyantī na[va]bhī rasairanupamairaṭṭa(ṭṭā)ṭṭahāsā'sitā

cakrīkuṇḍalakaṇṭhikārucakasatkāñcīguṇānbibhratī

piṅgordhvasthakarā karoṭakakarā kartrīdharā sasvanā

meghālīva balākinī sacapalā nairātmikā vo'vatu ||5||


p.8


devyā nirjitabhinnakajjalarucā nairātmyayā yatsvayaṁ

śuklaṁ padmamidaṅkare vinihitaṁ vāme vilagnopage |

pūrṇaṁ pūrayatāntavābhilaṣitaṁ raktena raktodaraṁ

līlābdā(bjā)ntaravartti saṁpuṭamiva prodbhāsi candrārkayoḥ ||6||

vāmasthā lalanāhvayā jalavahā prajñāṁśikā śūnyatā 

savyasthā rasanāhvayāṅgajavahā kāruṇyabhāvātmikā |

madhyasthā tvavadhūtikā madavahā yā'bhinnarūpādvayā

sā nāḍītrayarūpiṇī bhagavatī nairātmikā pātu vaḥ ||7||


samāpteyaṁ nairātmyāyā bhagavatyā āśī(śīḥ)stutiḥ ||

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project