Digital Sanskrit Buddhist Canon

Śrīhevajrasya Guṇasragdharanāmastutiḥ

Technical Details
  • Text Version:
    Roman
  • Input Personnel:
    Anjana Shakya
  • Input Date:
    2023
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

p.1


mahāpaṇḍitaśrīśūnyasamādhivajrapādānāṁ

bhagavataḥ śrīhevajrasya guṇasragdharānāmastutiḥ


namaḥ śrīhevajrāya |


svarge svargeśamantrī-samamativibhavo'pi kṣamatvānna notuṁ

pātāle pannagendro na hi bahurasano vaktumīśa[s]stutinte |

martye martyaḥ sudhīḥ sat(d)guṇamabhigadituṁ sakṣamo na kṣamo'laṁ

vakṣye'hante tathāpi stutimativikalāṁ bhakti yuktiprayuktām ||1||

buddhāḥ saṁbuddhaputrā varakuliśakarāḥ śrāvakāḥ khaḍgabuddhā

devā gandharvasiddhoragamayumunayo yakṣarakṣo'surāśca |

stutvā samyaksvaśaktyā daśabalabalinaṁ tvāṁ samabhyarcayanti

śrīma(mā)npūjo(jyo) guṇī syājjagati hi kimuta tvādṛśaḥ sarvaśāstā ||2||

bramhādyā ye madāndhā vigatanijabalā vīkṣitatvatprabhāvā

hūrāvāpūrṇakarṇāḥ kalamalitamanovṛttayaḥ sādhvasārtta(rttāḥ)

mugdhāste pādamūle navabhirapi rasairnṛtyataste patanti

na syuḥ ke sā(śā)ntacintā mahāti paribhavasthānamajñāya nātha ||3||

muktvā mūrttimmahārhāñjananayanaharā(rāṁ) lakṣaṇairlakṣitāṅga-

duṣṭānāṁ trāsahetorbhayada bhayaṁkaraṁ raudrarūpaṁ bibharṣi |

prajñopāyaikarūpaṁ prakaṭayitumidaṁ maṇḍale brahmacaryaṁ

caryācaryeṇa vajrinnanu citamapi sandarśyate drāktayāryā ||4||


p.2


jñāna(nā)darśena dharmān vyavahitapihito dūragān paśyasi tvaṁ

so'yaṁ vairoca[na]ste svaparahitarato buddharūpaḥ(pa)svarūpaḥ |

sāmyajñānena buddhān diśi diśi viditānvīkṣase'bhinnarūpā(pā)-

staṁ te śrīratnarājatanuvacanahṛdāste dadvavā(?)rirūpaḥ ||5||

yāvantaḥ santi dharmmā matiparamayathāskandhadhātvādirūpāḥ 

śaśvattāṁstāvato'pi kṣaṇamasamatayā tena sanniścinomi |

jñānaṁ yatsattṛtīyaṁ jinahitajananaṁ pratyavekṣābhidhānaṁ

śrīmadvāgīśarūpa(paṁ) guṇagaṇasadanaṁ mohajālairvimuktam ||6||

sarvā sākāśasaṁstha(sthā)ṛtuṁ(tu)gatiṣu gatā ye caturyonijātāḥ

kliṣṭa(ṣṭāḥ) satvāḥ samastāḥ samasukhaviratāstīvraduḥkhagnidagdhā(:) |

teṣāmarthaṅkaroṣi pratidinamanulambhena hekāravajraṁ

jñānaṁ  yat kṛtyakāri tribhavajanahitaṁ karmavajrasvabhāvam | ||7||

avyāghātaṁ viśuddhaṁ sakalamalavikalpāpahaṁ svārthakāri

bhāsvadbhāsvatprabhāvaṁ ghanatimiraharaṁ jātyasaṁhāri hṛṣṭam |

jñāna(naṁ) pratyātmavedyaṁ śivamasamasukhaṁ vyāpi citteśarūpaṁ

yatte tenāpi nātha praviśasi satataṁ dharmadhātuṁ viśuddham ||8||

ekānekādyavācyo gaganamiva sadā śūnyatātmā prapañco

bhāvābhāvavyatīto vyapagatavikṛtirvyāpako buddhagamyaḥ |

satsampaddhetubhūtaḥ śubhaśatajanakaḥ sundarānandarūpaḥ

kāya[s]svābhāvāvikaste svaparahitakṛtī sarvathā saṁnidhatte ||9||

buddhakṣetre viśuddhe vividhamaṇimaye kūṭarohe vitatvaṁ

citraṁ lokottaraṁ sannijakuśalabalotpannamaiśvaryamagram |

nityo dharmmādhirājo nikhilaguṇanidhiḥ sarvavitsarvaśāstā

kāyaḥ sāmbhogikaste sukhayati sakalā[n] dharmmavarṣeṇa buddhān ||10||

jātiñcāryāṁ subodhiṁ kvacidativimalatvadhacakrasmṛtiṁ(?) vā

kurvansattvārthahetoḥ kvacidapi ca punardarśayannātmabhāvam |


p.3


vyāpī sanviśvarūpatribhuvanahitakṛtsādhu dedīpyamānaḥ

kāyo nairmāṇikaste dava iva kurute sarvasattvārthameva ||11||

buddha(ddhaḥ) pāśaiḥ pragāḍhaṁ gaja(?)nigaḍayutaiḥ sarppapāśaprakāśaiḥ

samyaksaṅkuñcitāṅgaṁḥ[su?]kamaṭha iva suślīta(śliṣṭa)saṁsaktadantaḥ 

bhūyaḥ svedorddhvadehaḥ khararavikiraṇaiḥ supratapto yathā te

nāmodgrāheṇa bhaktyā bhavati sukhayutaḥ pāṇimukto mahātman ||12||

sphurtvā roddhāntavahneḥ sphuṭavikaṭaphaṇāṭopabhīṣmādvayaste

ānākatā(kāl)lolalolādviṣamaviṣabhṛto bhāsvato bhīmabhogāt |

sandhyāntā raktavaktrādativipulacaladvṛttaraktojjvalākṣāt

sarppātsaṁsarppato'ṅge bhavati gata[su?] yastvāmanusmṛtya bhaktaḥ ||13||

sphūrjjajvālākarālaiḥ kanaḥ(phaṇa)nikaraka raprasphuliṅgaprakīrṇai-

ruddāmoddhūmadhūmraiḥ paramabalabalaṅgarjjadandāndighoṣaiḥ |

dāvādau dīnacetā daha[na?]samudaya(yair)dahyamāno'pi dīptai-

rdhyāyaṁstvāṁ śraddadhāno bhavati guṇanidhe vakti mukto'kṣatāṅgaḥ ||14||

duvvari dūrapāre kharalavaṇajala(le) lolakallolamāle

vyālolavyālakīrṇe varamakarakarāghātacañcātu(ñcatta)raṅge |

durgrāhagrāhagupte śiśukamataśite cakranakrorage'dhvā -

majjatsatpotapannastava guṇagaṇanānnirvyathaḥ pāremeti ||15||

babhrubhruśmaśrupakṣmabhrukuṭila[mani?]śaṁ khe laladraktanetro

vyāttāsyo lolajihvājvaladanalakaco duṣṭadaṁṣṭrākarālaḥ |

muṇḍālī-maṇḍitā-saṁmukhakuharagalallohito'ṭṭa(ṭṭā)ṭṭahāsaḥ

kravyādāyānapi drākpratimukhamapayātyeva lipyānataste ||16||

nānānārācavarṣairviśikhahatahaye dattakuntaprahāre

saṁnāhodgīrṇasaptārcciṣi kanaya(ka)kaṣāt khaḍgakṛttottamāṅge |

cakracchinnebhakumbhakṣatajakṛta saritsrotasi kruddhayuddhe-

dvicchiḥ samveṣṭito yaḥ stutiparipaṭhanānnātha te mucyate'sau ||17||


p.4


vātālī pūtavallīdalitaśikhidalā pādapa(pā)nnāmayantī

kṣodakṣobhātiruddhā kharaparuṣaśilāsaṅkarāsārakartrī |

pāthaḥ prollāsayantī dharaṇidharaśiraḥ pātayantī prayāti

svāminśāntintavoktātpraṇa vapadanamaskārayuktasya nāmnā ||18||

kāntāre kaṇṭakāṅke viṣamakharaśilākarkkaśe durggamārgge

caṇḍāccañcacchaṭāgrāt madhuramṛgapalagrāṣa(sa)puṣṭāṅgayaṣṭeḥ |

vīrād vyāntānanāntadrutamabhirasa(bhisara)to dāruṇādugradaṁṣṭro-

nna(rna)syāttvāṁ dhyāyato bhīrbhavabhayaśamanaḥ kastvadanyo'sti loke ||19||

kāmye kāmye kaḍārairbalibhirati varairarccayitvopahārai -

rarccānte pustakaṁ vā vidhilikhitapadaṁ ye namasyanti nityam |

te svarge sundarībhiḥ surasariti sukhaṁ nardda(rtta)ne vā [ra?]mante

pūjye pūjāḥ prayukta(ktāḥ) vidhivadanudinannātha nūnaṁ phalanti ||20||

devendro devavṛndasphuṭamaṇimukuṭotghṛṣṭapādāravindaḥ

prāsāde vaijayante sphuru(ra)durukiraṇā(ṇo) ratnabhāraṅjitāṅgaḥ |

paśyanśacyāsyacandrantatavita[ta]yutāṁ gītikāṁ sādhu śṛṇvan

bhaktyā tvatpādapaṅkeruha-nuti-karaṇānnātha ke [?] sadāste ||21||

māndhātā dharmadhātā surabhujaganṛṇāṁ sammataḥ sammato'pi

kṣmāpālau lokapālapratimatanubalau varṇṇibhirveṣṭitau tau |

sūtaiḥ saṁvarṇṇitau sadyuvatikaradhutairvījitau cāmarāgre

nāthārccāyogataste bahalavararatau rejatullatvarājyau(?) ||22||

balyāgāroragāgrāgrimamaṇikiraṇālaktakāraktapādau

niśvāsodvāntavahniḥ phaṇamaṇikiraṇadyotitāśāvikāśaḥ |

śeṣo'śeṣoragendraḥ sajalajaladharavyomanīlābjavarṇṇaḥ

pṛthvīmpṛthi(th)vīṁ sapāthoni dhisi(su)rasaritaṁ tvatprabhāvādbabhartti ||23||

ye tvā nindanti mūḍhā aviditaparamārthāstavāryasya śāstu [:]

duḥkhante saṁsahante dahanapacanabhedādijaṁ yattadante |


p.5


gāhante'vīcikaṣṭaṁ jvalitaravirasāpūrṇapātra(traṁ) mahormī

carmmādīnsaptadhātūna svaragatajananānadrutaṁ drāvayantīm ||24||

labdhā tvannāsanaṁ sacchivamamṛtaṁ(ta)padaṁ duḥkhasaṁghātaghāti

śreyaḥ sattvārthakāri prakṛtisuviṣa(śa)daṁ durlabhaṁ vandanīyam |

mohādyairlānti tairthammatamatimalinaṁ laukikaṁ duḥkhadāyi

kṣiprante yānti nūnaṁ vimalaguṇatiraścāṅgatir(tiṁ) nindanīyām ||25||

ghorāṁ(raṁ) tīkṣṇaṁ vipāke viṣamiva viṣamantīvrasantāpakāri

stokaṁ yadvā prabhūtaṁ tava gha(dha)namatilubdhāḥ pramuhyantiye te |

pretāḥ syuḥ sūcikāsyāḥ salilanidhisamānodarā dīnarephāḥ 

kṣutkṣāmā nimnanetrā galamalinatarāstarṣaśuṣko'sya kaṇṭhāḥ(ṭhaḥ) ||26||

yastvanmantraṁ sabījañjapati jayakaraṁ vajravārāvivikte

so'yaṁ gadyaiḥ sapadyaiḥ lalitapadayutairvakti vācaṁ vicitrām |

dṛśyadvādīndravādaṁ śamayati śamavān keśarīve bhadarppa(rpaṁ)

sa syādviśvasya vettā janayati janatāmātmasāccārucaryām ||27||

kalpadrumaḥ kāmadugdhorggaganagatirasirjjāyurārjjaganto

dṛgbhūṣā bhadrakumbho rasanidhiguḍikā ratnayāmmepacāruḥ |

ṣāṇmaunīndrā abhijñā baligṛhagamane sadguṇākhyā(?)nimādyā

anyāścāpi prayatnāsta(t) tava [sa]paricarātsiddhayo yānti siddhim ||28||

kalyayāpālo(kalyālāpo)paśāntammadhuramadhunimittaṁ(nibhaṁ)

viśvarūpābhidhāno

yogī yogaprabhāvād gaganatalagataṁ saptasaptimnavatvam |

godāvaryāḥ samīpe muhurabalagaṇāt sphoṭamāyāsabhīmaṁ

yacchrīrtrailokyagāmiṁ vilasitamidamebha(bhā)ntaveśasya sarvam ||29||

ḍombīvajrābjavajrādibhirurumatibhiryogibhiryoganiṣṭhaiḥ

prāptā mudrātibhadrā [ta]va śamaśamanī heruka tvatprasādāt

caṇḍālī-caṇḍacittā akuśalaniratā māraṇe samprasaktā-

stvāmāsādya prayānti praśamapadamala(laṁ) laṁghitācāracaryāḥ ||30||


p.6


dhāraṇyo bhūmayo'rkkā daśadaśavaśitājñaptayaḥ pāragāśca

varddhante te nṛpasya prakṛtaya iva tā dharmmarājasya satvāḥ |

santiṣṭhante'nuraktāḥ striya iva ca sadā nirvikārā guṇāḍhyāḥ

śrīman(t) saṅkalpavṛkṣe parahitanirate sampadaḥ saṁviśanti ||31||

maitryādyairapramāṇairjagadidamakhilamvīkṣyase nātha nityaṁ

tāni tvattacca naivopalabhasa urusatvo'vikalyāṁśi śaśvat |

sattvebhyo dharmavarṣañjanayasi na ca tān paśyasi tvaṁ kadāci -

ccintāratnāṁ(tnaṁ) jagadbhyaḥ pradiśativasu tannirvikalpaṁ yadiṣṭam ||32||

tvamme mātā pitā tvaṁ śaraṇamapi mahat tvaṁ prabhu[s]tvaṁ hi śāstā

cchettā tvaṁ sarvadoṣāṁstaruṇakaruṇayā nātha viśvasya jantoḥ |

saṁsāre saṁsarantaṁ vyasanaśataśarairbhidyamānaṁ vimānaṁ

māsaṁ puṇyaṁ pavitraṁ paramasukhakaraṁ prāpayājñāya mokṣam ||33||

kṛtvā nātha stutinte sakalakalimalakṣālanaikakṣamāntāṁ

yanme puṇyaṁ prasūtaṁ harahasanahasaṁ kundacandrāṁśuśubhram |

bhūyāttenāśu nāthastribhavabhavajano herukaḥ śrīnivāsaḥ

samyaksattvārthakārī guruguṇadhanadhāmā mahādharmmarājaḥ ||34||


samāpteyambhagavataḥ śrīhevajrasya guṇasragdharānāmastutiḥ |

kṛtiriyaṁ mahāpaṇḍitaśrīśūnyasamādhivajrapādānāmiti ||

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project