Digital Sanskrit Buddhist Canon

Sahajadvibhujahevajrasādhanam

Technical Details
  • Text Version:
    Roman
  • Input Personnel:
    Anjana Shakya
  • Input Date:
    2023
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

p.1


ācāryaśrīmad-alalavajrapādānām

sahajadvibhujahevajrasādhanam


namaḥ śrīhevajrāya


svacittaṁ sarvadaṁ sarvaṁ guruṁ hevajravajriṇam|

praṇamya yoginīcakraṁ sahajaṁ kiñciducyate ||1||

cittaṁ prakṛtiviśuddhaṁ sthiracalabhāvasvabhāvamiti vimalam |

grāhyagrāhakavirahitamanu pamamajamadvayakhaśa(sa)mam ||2||

tadevācaittaṁ sugatāḥ sasutāḥ krodhāśca sarvadevatyaḥ |

cittaṁ caitattribhavaṁ samamiti lokaḥ sukhī bhavatu ||3||

nocchedi viśvaṁ khasamaṁ svabhāvā -

datopyalagnaṁ sadapati dharmi |

syātbhrāntimātraṁ sakalārthakāri

jñānasvabhāvādupalabhyate ca ||4||

ādyantadvayabhāga kalpavigamādāmūlamunmūlitam

bāhyānnāsti punarmano bhramavaśāt jātañjagaccitraṁ(tra)vat |

mrakṣepāpacayena nirjitamiti svacchaṁ budhāḥ sevyatā -

majñānāñca(cca) bhavo jinaiḥ śama iti proktaṁ parijñāvatām ||5||

rūpādayo'tra pratibhānti ye'mī

śāntasvabhāvasumanaḥ prasūtāḥ |


p.2


te devatākāravatopabhuktā

buddhatvalakṣmīphaladā bhavanti ||6||

bhavaśamatvaṁ svamano jinatvaṁ

bodhyaṅgatāṁ(tā) kleśagaṇaśca yatra |

prayāti tatra kriyatāṁ praveśaḥ

sarvajña mārge'tisunirmale'smin ||7||

avidyāvāsanābaddhaṁ cittaṁ [baddhaṁ] prakīrtitam |

tadeva vāsanāmuktaṁ muktamityabhidhīyate ||8||

bandhamokṣavinirmuktaṁ cittaṁ vibhramavarjitam |

sadasada(du)bhayānyatvairyato muktamakalpitam ||9||

svakalpavāsanāyogāt sāmvṛ[ta]padavasthitam |

śūnyatākaruṇāgarbhaṁ bodhicittaṁ tadeva ca ||10||

pāramparamparānnetuṁ duḥkhāddhenoriva sthitam |

cintāmaṇirivāśeṣasamīhitaphalapradā ||11||

vātāgnijalabhūmyūrddhvaṁ padmenducihnabījataḥ |

jagāda maṇḍalaṁ vajrī bālānāṁ tanna tattvataḥ ||12||

utpannamaṇḍalaṁ siddhaṁ śrīmaddhevajravajriṇaḥ |

saṁśuddhaskandhadhātvādidevatāvṛndasaṁyutam ||13||

siddhaṁ khadhātupadmendo[:] śāntamakṣararūpaṁ(pa)kam |

asatsaṁkalpanirmuktaṁ bhagajñānasvabhāvataḥ ||14||

tadudbhavaṁ jagatsarvamutpattikramapakṣataḥ |

avācyāddheturūpaḥ syātsudṛḍhaṁ phalarūpi ca ||15||

prasphuradraśmisuvyaktaṁ jagatsthiracalātmakam |

acintyānantanirmāṇa(ṇaṁ) sarvabuddhaguṇālayam ||16||


p.3


atastadeva saṁpūjya bāhyābhyantarapūjayā |

samupabhujyate rūpaṁ gandhaḥ sparśo raso dhvaniḥ ||17||

yadevamādikaṁ sarvaṁ pūjā bāhyā nigadyate |

yathābhūta parijñānaṁ pūjā bāhyā trivajriṇām ||18||

manasaḥ kālika(kaṁ) karma hānirityaghadeśanā |

śubhe dharme pravṛttiśca puṇyānāñcānumodanā ||19||

samyaksanmārgasyāśra yaṇaghātaṁ [?] |

kāyavākcittasaṁśuddhiḥ śuddhaṁ triśaraṇaṁ matam ||20||

bodhicittasamutpādo jagadarthodyataṁ manaḥ |

svacihnaṁ tadidaṁ sarvamityevaṁ muninoditam ||21||

teneṣṭaputravatmaitrī sthitā sattve svabhāvataḥ |

duḥkhāddu(dduḥ)khasya hetorvā svaparoddhartukāmatā ||22||

karuṇā karuṇā sāpi svābhāviko(kā)vasaṁsthitā |

anyeṣāṁ sukhalābhena sukhatvaṁ yattu jāyate ||23||

akāmammanaso'jasraṁ pramodo muditā matā |

jagadarthaṁ pratijñātaṁ kartumupāyacintanāt ||24||

arthāntara parityāgādupekṣā parikīrtitā |

atha śūnyamasvabhāvaṁ jalacadropamañjagat ||25||

pratītijaṁ jagatprāha varjitaṁ turyakoṭibhiḥ |

ni[:]svabhāvatayā śūnyaṁ nimittaṁ [ta]mahetutaḥ ||26||

ūrdhvasyāpagamāt sarvaṁ jagatpraṇidhivarjitam |

kṛtrimakalpanānāśādanabhisaṁskṛtalakṣaṇam ||27||

ataḥ skandhādikaṁ śūnyamādyanutpannarūpataḥ |

tasmāt sahajarūpeṇa śūnyatābodhiragrataḥ ||28||


p.4


ajñānamitiradhvansi samyakjñānamahā[ra]vau |

cittamātramakṣaraṁ śuddhaṁ siddhaṁ tadudbhavaṁ sphuṭam ||29||

anantākāśaparyantadikprākāraśobhitam |

vajramayī mahīmadhye vyomapañjaramadhyagam ||30||

anādinidhanaṁ śāntaṁ svacchaṁ tribhavamaṇḍalam |

tatra madhyasthitaṁ ści(ci)ttavajradhṛgavikāriṇam ||31||

sa eva sahajaḥ prokto dvitīyaṁ bījasaṅgraham |

svacihnabījanirjāto heyopādeyatattvavit ||32||

tṛtīyaṁ bimbaniṣpattirityāha tattvavit svayam |

tatra deva[tā] yacchāntaṁ sthitaṁ cittaṁ svabhāvataḥ ||33||

bījamanāśritaṁ turyamakṣaranyāsameva tu |

śūnyatākaruṇājātaḥ prajñopāyādvayātmakaḥ ||34||

jagaddvibhujahevajraḥ sthitaḥ sahajarūpataḥ |

tathāṣṭāvaṣṭadikvakre yoginyaḥ kāmamūrttayaḥ ||35||

tāsvāryāṣṭāṅga mārgasya svabhāvairmmanasa(si) sthitāḥ |

prajvalatsuprabhālokavyaktāśeṣanirālayaḥ(yāḥ) ||36||

tasya hṛdbījasaṁbhūtadīptipūritadiṅmukha - |

khadyotā iva lakṣyante vyuditāḥ sūryakoṭayaḥ ||37||

yasyāsya vātātativepitāni

kṣetrāṇyanantāni jināśrayāṇi |

teṣāṁ rajobhiḥ pramitāni tāni

srontī nayatvaśriyamāvahanti ||38||

evaṁvidhaṁ sthiraṁ vyaktaṁ siddhaṁ sarvamidaṁ jagat |

ādarśasthamiva svacchaṁ paśyannādarśa ucyate ||39||


p.5


samatvaṁ caikarūpatvāt svānyayoḥ samatā matāḥ(tā) |

prasphuṭākārasadrūpasyekṣaṇāt pratyavekṣaṇā ||40||

tadvatkurvan ja[ga]tkṛtyaṁ kṛtyānuṣṭhānamucyate |

jāto yaḥ sahajākāraḥ kleśajñe yāvṛteḥ kṣayāt |

sarvadā suviśuddhākhyo dharmadhāturiti smṛtaḥ ||41||

itthaṁ cittaṁ svabhāvaṁ tadyajjaga[t] kiñcidīkṣate |

praveśo jñānasattvasya jñānājjagadabhedataḥ ||42||

jñānāmṛtamayaḥ sekāccittamekañca lakṣayan |

svādhipākrāntamauliḥ syāt jñānasya jñānamudraṇā ||43||

svākāradhāraṇāddharmmaḥ kāyaḥ svābhāviko mataḥ |

viśvopabhuñjanaṁ kāmaṁ kāyaḥ saṁbhoga ucyate |44||

nirmiṇoti jagadyasmāt kāyo nirmāṇasaṁjñakaḥ |

avidyākṣayātkāyo'yaṁ mahāsukha iti smṛtaḥ ||45||

itthaṁ maṇḍalacakrametadi(da)khilaṁ traidhātukanirmala(kairnirmalaṁ)

puṇyajñānamayaṁ vicitraṁ(tra)managhaṁ śuddhaṁ svabhāvādidam |

sattvācintyamahāsukhotsavarasaiḥ pūrṇaṁ kimapyadbhutaṁ

niḥśaṅkaṁ bhava bhuṁkta nirmamamidaṁ cetastvayā nirmitam ||46||

siddhimadvayacidrūpahetuśūnyamarūpi ca |

na sthitaṁ kṣāyyajātatvādviśvaṁ śrīherukī yati ||47||

adhunā kathyate śuddhiḥ kāyādīnāṁ viśodhanā |

sarveṣāṁ khalu vastūnāṁ viśuddhastathatā matā ||48||

ataḥ śuddhāḥ svataḥ skandhāyatanendriyadhātavaḥ |

bhavedaṣṭadalaṁ padmamaiśvaryādaṣṭabhirguṇaiḥ ||49||

tiraskaroti yato nityaṁ tejasā tribhavaṁ samam |

tadviśuddhyā kathyate'sau sūryasyopari saṁsthitāḥ ||50||


p.6


dharmadhātusthitatvena gataprāṇottamā manaḥ |

jagatsahajarūpatvāt sahajākāratayā sthitaḥ ||51||

anityatājagaddagdhaḥ tasmāddhūlitavigrahaḥ |

pañcāśatvarṇamālābhirmuṇḍamālāvibhūṣitaḥ ||52||

pañcabuddhasvabhāvatvāt pañcamudrāsamanvitaḥ |

jagat jñānaikarūpatvādekākāratayā sthitaḥ ||53||

bhavanirvāṇarūpatvādadvayākā[ra]rūpadhṛk |

abhedyatvāddhṛtavajro dakṣiṇe(ṇa)tvena dakṣiṇe ||54||

vāmatvāddhāryate vāme prajñā khaḍgāṅgarūpiṇī |

kapālaṁ saṁskṛtaṁ vāme kaṁ sukhaṁ tasya pālanāt ||55||

puṇyajñānasvabhāvatvādbhujadvayavibhūṣitaḥ |

kalpanākleśanāśāya dveṣānnīlakalevaraḥ ||56||

avidyāhānaye kruddhastrikāyatvāttrilocanaḥ |

satyadvayasthitatvena pādadvitīyasaṁsthitaḥ ||57||

ardhaparyaṅkanāṭyastho viśvamupahasanniva |

viśvasyopari rūpatvādūrdhvakeśasvayaṁbhuvaḥ ||58||

anyadavayavaṁ sarvaṁ sarvabuddhaguṇairyutam |

sahajatvaviruddho'yaṁ saṁvaraḥ kathyate'dhunā ||59||

maṇḍalaṁ pādalekha(khaṁ) syāt malanāt maṇḍalamucyate |

sarvadharmaparijñānaṁ pūjā prajñāgrapūjanam ||60||

hastavikṣepaṇaṁ mudrā dhyānaṁ sahajacintanam |

stutigītādikaṁ kṛtyaṁ saṁkallya tyajanaṁ baliḥ ||61||

śruvākārastu kuṇḍāgnirbhakṣaṇaṁ homa ucyate |

prajñājalasudhāpānaṁ japaṁ jalpanamucyate ||62||


p.7


manastu trāṇabhūtatvāttanmantramiti kīrtitam |

bhramaṇaṁ tasya sattvārtho vacanadeśanā matā ||63||

karākhyā karmamudrā syāt dharmamudrā bhujāḥ smṛtāḥ |

svābhā samayamudrā tu mahāmudrā niruttarā ||64||

vāyujapo'tha maitryādirā kṛtirvītarāgatā |

yathābhimatadhyānañca cittasya sthairyakārakam ||65||

svapnajñāne sukhadhyāne nidrāyāḥ samadarśane |

cakṣurādau mano nyastaṁ sthairyameti suniścitam ||66||

viśvavajraṁ sukhākāra ekatattvārthadīpakam |

gatyāgatirathārūḍhamacintyamupadeśataḥ ||67||

śrīmadalalavajreṇa yogiṇītantragopitam |

pañcavidhakramoddeśaṁ leśamatraiva sūcitam ||68||

atigāḍhatarāropātsphuṭarūpasya yoginaḥ |

kāyavākcittavajraṁ karmasaṁkalpānakṛtamatam(?) ||69||

samīkṣya mṛtyuṁ priyaviprayogaṁ

vyādhiṁ jarākarmavipākamugram |

nityaṁ janā niścalacittavṛttyā

svadevatā bhāvayata prayata(t)nāt ||70||

śraddhāṁ ca vīryaṁsmaraṇaṁ samādhi -

prajñāṁ sadā rakṣatapañcadharmān |

vyāpādakāmoddhatasaṁśayākhyān

middhañca pañcāpi vivarjjayadhvam ||71||

nandipādājñayā svalpaṁ likhitaṁ siddhasādhanam |

tenāryavajrayoginyaḥ kṣamā kurvantu me sadā ||72||


p.8


yadatropacita(taṁ) puṇyaṁ likhanāt sādhanasya me |

tenā'stu nikhi[lo] lokaḥ śrīmaddhevajrarūpakaḥ ||73||

iti sahajamacintyaikāntamādyantatu(ta)sthaṁ

gagananagarakalpaṁ maṇḍalaṁ viśvametat |

bhavaśamasamarūpiprasphuṭaṁ niḥsvabhāvam

prabhavatu bhavabhājāṁ sarvasampattihetoḥ ||74||


iti sahajadvibhujahevajrasādhanaṁ samāptam |

kṛtiriyamācāryaśrīmadalalavajrapādānām ||

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project