Digital Sanskrit Buddhist Canon

Buddhādipūjāvidhiḥ

Technical Details
  • Text Version:
    Roman
  • Input Personnel:
    Anjana Shakya
  • Input Date:
    2023
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

p.1


buddhādipūjāvidhiḥ 


oṁ namo buddhāya |


buddhaṁ praṇamya lokeśaṁ vāgīśaṁ tāriṇīmapi |

teṣāṁ pūjākramaṁ brūmo yathāmnāyaṁ samāsataḥ ||1||

iha khalu kathitakramāt | kṛtatriśaraṇagamanena labdhopāsakasamvareṇa | kṛtasaṁbodhi-sādhanapraṇidhinā'tiśraddhānena nipuṇataramatinā | gurucaraṇaśaraṇagatena sattvahitaiṣiṇā | sambuddhabodhisattvārādhanaṁ vidhivatkaraṇīyam | tatpūrvakatvādabhyudayaniḥśreyasphalaprāpteḥ | "buddhapūjāya geyastu samārairnābhibhūyata" iti pravacanāt sarvavidhnopaśamanāya saṁbuddhabhaṭṭārakaṁ tāvadanena krameṇa pūjayet | tatrāyaṁ kramaḥ -

samādhiṁ mantrajāpañca niśānte svādhimokṣataḥ |

buddhādyanusmṛtiṁ kuryāt śayyāsthaḥ susamāhitaḥ ||2||

mukhaśaucaṁ tataḥ kṛtvā snānaṁ hastādidhāvanam |

ācamanaṁ yathāmantraiḥ sabāhyaṁ svānyatuṣṭaye ||3||


p.2


tatrāyaṁ snānamantraḥ | oṁ āḥ sarvatathāgatābhiṣekasamayaśriye hū | pratimāderapyayaṁ snānamantraḥ | oṁ āḥ hū iti sthānātmayogarakṣāmantraḥ | oṁ hrīḥ svāheti hastapādaprakṣā-lanācamanamantraḥ | oṁ hū ityāsanādhiṣṭhānamantraḥ | caityādikaraṇakāle'pyayaṁ vidhiḥ |

oṁ rakṣa 2 hū 2 phaṭ svāheti bhūmiśodhana mantreṇa bhūmeḥ prokṣaṇaṁ kṛtvā | oṁ vajrabhūme hū ityanena bhūmiparigrahaṁ kuryāt | oṁ sarvavidhnānutsāraya hū svāhetyanena gomayādipānīyagrahaṇaṁ kṛtvā | śucau bhūmipradeśe maṇḍalakamārabhet | oṁ āḥ vajrarekhe hū iti maṇḍa[la]kamantraḥ | sāmmārjanakāle -

dānaṁ gomayamambunā ca sahitaṁ śīlaṁ ca sammārjanaṁ

kṣāntiḥ kuntapipī likāpanayanaṁ vīryaṁ kriyotthāpanam |

dhyānaṁ tatkṣaṇamekacittakaraṇaṁ prajñā sva(su)rekhojjvalā

etāḥ pāramitāḥ ṣaḍeva labhate kṛtvā munermaṇḍalam ||4||

bhavati kanakavarṇaḥ sarvarogairvimuktaḥ

suramanujaviśiṣṭaścandravandī(vaddī)ptakāntiḥ |

dhanakanakasamṛddho jāyate rājavaṁśe

sugatavaragṛhe'smin kāyakarmāṇi kṛtvā || iti || 5||


p.3


maṇḍalakānuśaṁsāñca paṭhet | tataḥ sammārjane niṣpanne | oṁ sva(su)rekhe sarvatathāgatā adhitiṣṭhantu svāheti paṭhitvā vāmahastena puṣpamekaṁ gṛhītvā dakṣiṇahastapṛṣṭhopari dattvā maṇḍalake nikṣipya hastaṁ prakṣālayet |

oṁ maṇidhari vajriṇi mahāpratisare rakṣa 2 māṁ hū hū phaṭ phaṭ svāheti mantreṇa svaśirodeśe puṣpaṁ kṣipannātmarakṣāṁ kuryāt | tadevaṁ maṇḍalakama bhinirvartya tanmaṇḍalamudayāruṇacandramaṇḍalādirūpeṇālambya | oṁ candrārkavimale svāhetyanena mantreṇādhiṣṭhāya |

tatra maṇḍalamadhye tu dhyāte dvīpānvite girau |

kṛtvā devī jinanyāsaṁ tanmantraṁ cātha pūjayet ||6||

tatra pūrva[vi]dehe tu śuklo vairocano muniḥ |

oṁkāra-bījasaṁbhūto bodhyaṁgrīmudrayā yutaḥ ||7||

jambūstho varadaḥ pītastrā-bījo ratnasambhavaḥ |

godānīye samādhistho hrīrjjo rakto'mito jinaḥ ||8||

haritobhayapāṇi kha-bījo'moghaḥ sthitaḥ kurau |

hūjo'kṣobhyaḥ sumerustho nīlo bhūsparśamudritaḥ ||9||

vairocanā'tra candrasthaḥ śeṣāstu [sū]ryasaṁsthitāḥ |

pañcajñānatrikāyātmasoṣṇīṣāści(ścī)varānvitāḥ ||10||

devyaḥ somāsanāḥ sarvāḥ koṇabhāge vyavasthitāḥ |

āgneyyāṁ locanā śuklā lā-jā cakrayutā sthirā ||11||

nairṛtye māmakī nīlā mā-jā ra(va)jrānvitā drutā |

vāyavyāṁ pāṇḍarā raktā pā-joṣṇā raktapadminī ||12||


p.4


aiśānyāṁ tāriṇī śyāmā tā-jā nīlotpaleriṇī |

vajradhātvīśvarī devī savartra(rvatra) sarvadā sthitā ||13||

tasyāstenātra nirdeśaḥ pṛthaktvena na darśitaḥ |

athavāḥ kārasaṁbhūte tatra mārtaṇḍamaṇḍale ||14||

ya-bhavaṁ viśvavarṇañca padmamaṣṭadalaṁ bhavet |

pūrvavadvījasaṁsthānairdīptaṁ saṁsphāryamaṇḍalam ||15||

pūjayedvidhinā sarvaṁ tritattvātmakamaṇḍalam |

jñānasattvaṁ samākṛṣya jaḥ hū va hora(ri)tikramaiḥ |

ākṛṣyāveśya baddhvā ca toṣayedbhaktimānnaraḥ ||16||

athavā pratyekanāmagrahaṇapūrvakam | oṁ āgaccha 2 bhagavannakṣobhyavajra āḥ ityāvāhayet |

bāhyāṁ puṣpādibhiḥ kṛtvā pūjāṁ kuryānmanomayīm |

niryātanādikaṁ kṛtvā kuryāt stutyādimādarāt ||17||

tatra bāhyaṁ -

tryakṣareṇāditaḥ puṣpaṁ dadyānmaṇḍalanāyake |

paścāt svakasvakairmantraiḥ sarveṣāṁ vinivedayet ||18||

oṁ vajraṁ prathamaṁ kṛtvā puṣpe ityādimadhyataḥ |

āḥ hū svāhāntamantreṇa devatābhyo nivedayet ||19||

athavā'nena krameṇa oṁ namo'kṣobhyāya hū | oṁ vajrapuṣpe hū svāhā | pratyekaṁ vāratrayaṁ dadyāt | oṁ namo vairocanāya oṁ oṁ vajrapuṣpe hū svāhā | [oṁ] namo ratnasambhavāya trā oṁ vajrapuṣpe hū svāhā | oṁ namo'mitābhāya hrīḥ oṁ vajrapuṣpe hū svāhā | oṁ namo'moghasiddhaye kha oṁ vajrapuṣpe hū svāhā | oṁ namo locanāyai lā oṁ vajrapuṣpe hū svāhā | oṁ namo māmakyai mā oṁ vajrapuṣpe hū svāhā | oṁ namaḥ pāṇḍarāyai pā oṁ vajrapuṣpe hū [svāhā] | oṁ namastārāyai tā oṁ vajrapuṣpe hū svāhā | punarapya'kṣobhyāya prabhūtataraṁ puṣpaṁ dadyāt anenaiva krameṇa oṁ vajradhūpe hū svāhā |


p.5


 oṁ vajradīpe hū svāhā | oṁ vajragandhe hū svāhā | oṁ vajranaivedye hū svāhā | iti pañcopacārānupaḍhaukayet | tatra vairocanasya dīpādirupam | ratnasambhavasya candanādigandham | amitābhasya dugdhādirasaṁ | [amoghasi]ddheḥ sparśanīyaṁ vastrādi | akṣobhyasya manojñavīṇādiśabdam | tadeteṣāṁ mukhyatayā pañcakāmaguṇānupanāmya oṁ sarvatathāgatapūjāmeghaprasarasamūhe sphurahi(di)maṁ gaganakaṁ hū iti pūjāmadhitiṣṭheta | aśaktau mānasīmapi mahatīṁ pūjāṁ vidadhīta | tadyathā vastradhvajamaṇimuktāhārādaya ābharaṇaviśeṣāḥ | padmotpalādayaḥ [kusumavi]śeṣāḥ | kāyabandhanapātracīvarakhikkhirikādayaḥ pariṣkāraviśeṣāḥ | catvāro dvīpā upadvīpāśca saptaratnādiparipūrṇā upanāmyāḥ |

buddhādhiṣṭhānasāmarthyān mantravidyābalena ca |

mama praṇidhisaṁbhūteḥ samyaksaṁbuddhaparṣadi ||20||

pūjāmeghāḥ pravarttantāṁ sarvato bhadraniṣṭhitāḥ |

vicintyaivaṁ prayatnena [niścale]naiva cetasā ||21||

tata imāṁ pūjābhinirhārakartrī mahāvidyārājñīmaṣṭau vārānāvarttayet | namaḥ sarvabuddhabodhisattvānāṁ sarvathā udgate sphurihi(radi)maṁ gaganakaṁ samantataḥ svāheti | tato'vitathāḥ pūjāmeghāḥ pūjyeṣu buddhabodhisattveṣu yathābhinirhatāḥ saṁtiṣṭhante pratimāpūjāyāṁ tu | oṁ āḥ sarvatathāgatā[bhiṣekasa]mayaśriye hū iti snānaṁ kārayitvā pūrvavat pūjādikaṁ vidadhīta |

tataḥ ahamamukanāmā dharmadhātugatānāṁ sarvabuddhabodhisattvānāṁ saparivārāṇāmātmānaṁ niryātayāmi sarvathā sarvakālam | te ca māṁ mahākāruṇikā adhitiṣṭhantu paritrāyantu siddhiṁ varaṁ ca me prayacchantviti ātmaniryātanā ||

tataḥ sarvapāpān rāgadveṣamohajān [sārvakā]likān pratideśayāmi | yaiścittotpādai-rbuddhabodhisattvairdeśitam | taiścittotpādairdeśayāmi | yathā te buddhā bhagavanto jānantīti pāpadeśanā ||


p.6


tataḥ tryadhvagatānāṁ sarvabuddhabodhisattvānāṁ sarvaśrāvakapratyekabuddhānāṁ sarvasattvānāñca ye puṇyajñānasaṁbhārāḥ sattvadhātuviśodhakāḥ sattvadhātuparitrāyakā laukikalokottarāstān sarvānanumode'nuttarāyā anumodanayā yathā buddhā bodhisattvāśca jānantīti puṇyānumodanā ca kāryā | tato -

namo buddhāya guruve namo dharmāya tāyine |

namaḥ saṁghāya mahate tribhyo'pi satataṁ namaḥ ||22||

ratnatrayaṁ me śaraṇaṁ sarvaṁ pratidiśāmyagham |

anumode jagatpuṇyaṁ buddhabodhau dadhe manaḥ ||23||

ābodheḥ śaraṇaṁ yāmi buddhaṁ dharmaṁ gaṇottamam |

bodhau cittaṁ karomyeṣa svaparārthaprasiddhaye ||24||

utpādayāmī varabodhicittaṁ

nimantrayāmī ahu sarvasattvān |

iṣṭāñcariṣye varabodhicārikāṁ

buddho bhaveyaṁ jagato hitāya || iti | 25 ||

triśaraṇagāthāmāvarttayet | tataḥ stutiṁ kuryāt -

yo buddhatvamanādimadhyanidhanaṁ śāntaṁ vibuddhaṁ svayaṁ

buddhvā cābudhabodhanārthamabhayaṁ mārgaṁ dideśa dhruvam |

tasmai jñānakṛpāsi vajradharadhṛgduṣkhā(duḥkhā)ṅkuraikacchide

nānā dṛggahanopagūḍhavimatiprākārabhet te namaḥ ||26||

tata imāṁ buddhabodhisattveṣvavitathastotropahārakatrīṁ vidyārājñīmaṣṭau vārānāvarttayet | namaḥ sarvabuddhabodhisattvānāṁ sarvatra saṁkusumitābhijñārāśini namo'stu te svāhā iti |


p.7


buddhe bhaktiḥ prakṛtiraśaṭhā sarvasattveṣu maitrī

yoge'bhyāsaḥ phalavimukhatāsaṅgamo bodhisattvaiḥ |

prajñā tīkṣṇā samuhatikule janmakāntaṁ vapurme

jātau jātau sugatakavitā cāstvalaṁ vistareṇa ||27||

ityādipraṇidhiṁ vidhāya | imaṁ mahānuśaṁsaṁ sarvatathāgatahṛdayaṁ sarvabuddhādhiṣṭhitaṁ śatākṣaramantrarājaṁ japet |

namaḥ traiyadhvikānāṁ tathāgatānāṁ sarvatrāpratihatāvāptidharmatā-balinām | a asamasamasamantato'nantatāvāptiśāsanī(ni) hara 2 smara smaraṇa vigatarāgabuddhadharmate sara sara samabalā hasa hasa traya traya gaganamahāvaralakṣaṇe jvalajvalanasāgare svāhā iti | tataḥ -

sarvāsu dikṣu yāvantaḥ kāyacittavyathāturāḥ |

te prāpnuvantu matpuṇyaiḥ sukhaprāmodyasāgarān ||28||

devo varṣatu kālena śasyasampattirastu ca |

sphīto bhavatu lokaśca rājā bhavatu [dhā]rmikaḥ ||29||

abhuktvākā(pā)yikaṁ duḥkhaṁ vinā duṣkaracaryā(rya)yā |

divyenaikaina kāyena jagadbuddhatvamāpnuyāt ||30||

iti paṭhitvā puṇyaṁ pariṇāmayet | anayā prajñāpāramitānumodanāpariṇāmanāhārayā |

tadyathā - yathā te tathāgatā arhantaḥ samyaksaṁbuddhā buddhajñānena buddhacakṣuṣā jānanti paśyanti | tatkuśalamūlaṁ yajjātikaṁ yannikāyaṁ yādṛśaṁ yatsvabhāvaṁ yallakṣaṇaṁ yayā dharmatayā saṁvidyate tathā anumode tatkuśalamūlam | yathā ca te tathāgatā arhantaḥ 


p.8


samyaksambuddhā abhyanujānanti pariṇāmyamānam | tatkuśalamūlamanuttarāyāṁ samyak sambodhau tathā pariṇāmayāmīti ||

tadanu oṁ sarvatathāgata sulalitanamitairnamāmi bhagavantamamukanāthaṁ vā | jaḥ hū va hoḥ pratīcchemaṁ kusumāñjaliṁ nātha horiti paṭhitvā nameta | tataḥ -

kṛto vaḥ sarvasattvārthaḥ siddhirdattā yathānugā |

gacchadhvaṁ buddhaviṣayaṁ punarāgamā(ma)nāya ca ||31||

oṁ muḥ svāheti visarjayet | tato maṇḍalakarekhāṁ lopayet | pūjā'nuśaṁsā ca bhagavatā śraddhābalādhāna mudrāvatārasūtre abhihitā |

"yaḥ kaścin mañjuśrīḥ kulaputro vā kuladuhitā vā sarvalokadhāturajopamānāṁ pratyekabuddhānāṁ divase divase śatarasamāhāraṁ dadyāt | divyāni ca vastrāṇi | evaṁ daśagaṁgānadībālukopamān kalpān dadyāt | yaścānyo mañjuśrīḥ kulaputro vā kuladuhitā vā citrakarma likhitaṁ pustakaṁ patraṁ vā buddhaṁ paśyedayaṁ tato'saṁkhyeyataraṁ puṇyaṁ prasavati | kaḥ punarvā doṣo'ñjalipragrahaṁ vā kuryāt | puṣpaṁ vā dadyāt | dhūpaṁ vā | dīpaṁ vā | ayameva tato'saṁkhyeyataraṁ puṇyaṁ prasavatīti" |

śrīsamāje ca -

pañcakāmaguṇairbuddhān pūjayet vidhinā sadā |

pañcopacārapūjābhirlaghubuddhatvamāpnuyāditi ||32||

anyatra ca -

tiṣṭhantaṁ pūjayedyaśca yaścāpi parinivṛ(rvṛ)tam |

samaṁ cittaṁ prasādena nāsti puṇyaṁ viśeṣateti ||33||


p.9


vakṣyamāṇa-śrīmadvajrāsanalokeśvarādi-samastapūjāvidhāne'pi prāyeṇaiṣa eva sakalo vidhiravatāraṇīyaḥ | sarvavyāpakatvena sarvatra samānatvāt | nāyakatatparivārabījabhujavarṇacihnādīnāmeva tu bhedaḥ |oṁ ||

atha vajrāsanabhaṭṭārakaṁ pūjayitumicchati tadā bhagavato'kṣyobhyasya sthāne sumerūpari pītahūkārabījanairyāt tadbījādhiṣṭhitamadhyapītavajrapariṇataṁ śrīmadvajrāsanarūpaṁ suvarṇavarṇaṁ gaurarakta-kṛṣṇaśyāmaskandhakleśamṛtyudevaputracaturmāraparighaṭitasiṁhāsanopari viśvapadmavajrāvasthitaṁ dvibhujamekamukhaṁ vajraparyaṅkaniṣaṇṇaṁ bhūsparśamudrānvitadakṣiṇakaram | utsaṅgasthitottānavāmahastam, kāṣāyavastrācchāditavigraham | vyāmaprabhaṁ śāntaṁ samastamahāpuruṣalakṣaṇānuvyañjane tha(vi)rājamānaṁ vinyasya | tasya bhagavato dakṣiṇe maitreyaṁ bodhisattvaṁ gauravarṇaṁ dvibhujaṁ sitacaityāliṅga(ṅgi)tajaṭāmukuṭadhāriṇam | savyena gṛhītacāmararatnam | ava(pa)savyena kamaṇḍaluvirājitanāga kesarapuṣpachaṭādhāriṇam | tathā vāme lokeśvaraṁ bodhisattvaṁ śuklavarṇaṁ amitābhasanāthajaṭāmukuṭadharam | dakṣiṇena gṛhītacāmararatnam | vāmena parimalamilitālivikacakamaladhāriṇam | etau ca bhagavanmukhamavalokayantau cintayet | pūrvavidehādiṣu pūrvavad vairocanādikaṁ vibhāvya prāgvat pūjādikaṁ vidadhyāditi śrīvajrāsana pūjāvidhiḥ ||

atha sāmānyena yadi manaḥ sugatapūjane | tanmaṇḍalaṁ tadā | candramaṇḍalākṛtiṁ cintayet |

pūjyaṁ sarvaṁ nabho deśe [abja]maṇḍalamānayet |

datvā svamantramudrābhyāmarghaṁ pādyañca sādaram ||34||

oṁ āgaccha 2 buddhabhaṭṭāraka āḥ | ityāhvānamantro munīndrasya | anyāsāmapi sveṣṭadevatānāmayameva svasvanāmagarbha āhvānamantraḥ | praṇavaṁ prathamaṁ madhye buddhāyetyādi śeṣataḥ svāhā | maṇḍalamadhye tu pūrvādidikṣu buddhādipūjyamantreṣu |

tatra maṇḍalamadhye oṁ buddhāya svāhā | pūrvādidikṣuḥ | oṁ kamalapāṇaye svāhā | oṁ maitreyāya svāhā | oṁ gaganagañjāya svāhā | oṁ samantabhadrāya svāhā | oṁ yakṣādhipataye svāhā | oṁ mañjuśriye svāhā | oṁ viṣkambhiṇe svāhā | oṁ kṣitigarbhāya svāhā | anyeṣāmapyevameva pūjyānāṁ svasvanāmamadhyeṣu oṁkṛtirādāvante svāhā | iti pūjāmantraḥ ||


p.10


buddhaṁ namāti satataṁ varapadmapāṇiṁ

maitryātmakaṁ gaganagañjasamantabhadram |

yakṣādhipaṁ parahitodyatamañjughoṣaṁ

viṣkambhiṇaṁ kṣititanuñca namāmi bhaktyā ||35||

prātarutthāya yaḥ paṭhedetāni nāmāsi sa dvāṣāṣṭigaṅgānadībālukopamān kalpānavīciṁ na praviśati | buddhamaṇḍalaṁ samāptam ||

śaṁkhākṛtikṛtakaradvayasaṁyojanenārghamudrāṁ vidhāya | oṁ āḥ hīḥ pravarasatkāraṁ pratīccha hū iti mantraṁ paṭhitvā'grataścintayan pratīcchakapātre tridhārghaṁ dadyāt | dakṣiṇakaratarjanyaṅguṣṭhābhyāmekaṁ sajalapuṣpaṁ pādyabhājanādādāya oṁ āḥ hīḥ pādyaṁ pratīccha hū iti mantreṇa kaniṣṭhikādyaṅgurīḥ(lī) salīlaṁ prasārayan pādayordhyāyan dvitīyapratīcchakapātre pādyaṁ dadyāt | āryāvalokiteśvaro vāmahastena sitasarojadharo'mitābhasanāthajaṭāmukuṭaḥ | maitreyanātho'śokaśākhālaṁkṛtavāmahastaḥ | sitacaityaranālaṁkṛtajaṭājūṭaḥ | āryagaganagañjo haritavarṇo rantakukuṭadhārī | vāmahastena sitapadmopari meghāt gaganasthitaratnakalaśaṁ dadhānaḥ | āryasamantabhadra uttaptatapanīyavarṇo vajrasattvasanātharatnamukuṭālaṁkṛto ratnachaṭāvibhūṣitavāmapāṇiḥ | āryavajrapāṇi[r]yakṣādhipaḥ śyāmavarṇo maṇimayamukuṭavān vāmahastena nīlotpalasthitavajradhārī | mañjughoṣo vāmapāṇinā nīlotpalasthitaprajñāpāramitāpustakaṁ dadhāno ratnamukuṭaḥ | āryasarvani(nī)varaṇaviṣkambhī haritavarṇo ratnamukuṭo vāmahastena sitapadmasthitaharitakhaḍgadhārī | kṣitigarbho hi makaragauro ratnamukuṭadhārī sitakamalopari pītāṣṭāracakraṁ dadhānaḥ | sarve'mī padmacandrāsane'rddhaparyaṅkaniṣaṇṇāḥ | dakṣiṇahastena varadāḥ ||

atha śrīmatkhasarpaṇabhaṭṭārakapūjā namanaḥ | tadā pūrvavanniṣpannamaṇḍalamadhye sumerucaturdvīpādikaṁ vibhāvya madhye sumerūpari sitahrīḥkārabījasaṁbhūtaṁ śuklavarṇaṁ amitābhavirājitajaṭāmukuṭadharam | dakṣiṇahastena varadam | taditareṇa sitapadmadhāriṇaṁ sarvālaṅkārabhūṣitam | dvātriṁśallakṣaṇāśītyanuvyañjanavirājitavigraham, vicitraratnasiṁhāsanasthaviśvadalakamalacandrāsane | arddhaparyaṅkaṁ niṣaṇṇaṁ candraprabhaṁ śrīkhasarpaṇabhaṭṭārakamavalokya | tasya dakṣiṇe tārāsudhanau | vāme bhṛkuṭī-hayagrīvau ca vibhāvya | pūrve pūrvavidehe vairocanam | dakṣiṇe 


p.11

jambudvīpe ratnasambhavam | paścime'paragodānīye akṣobhyam | uttare uttarakurāvamoghasiddhim | a(ā)gneyāṁ locanām | naiṛtyāṁ māmakīm | vāyavyāṁ pāṇḍarām | aiśānyāṁ vajradhātvīśvarīṁ ca nirūpya pūrvavat pūjāstutyādikaṁ vidadhīta ||
śrīmatsiṁhanādapūjāyāṁ tu | merumūrddhni jhaṭiti raktapakārapariṇataṁ śvetasiṁham | tasyopari candre sitahrīḥkārasaṁbhavaṁ siṁhanādalokeśvaramamitābhajaṭāmukuṭinaṁ, himakarakiraṇāvadātadeham | sphuratpañcatathāgatavyūhavidhvastasamastasattvarāśikaluṣakalāpam | trinetraṁ dvibhujaṁ tapaśvi(svi)veśadharam | vāmahastothi(tthi)tasitakamalopari jvaladūrdhvaṁ khaḍgam | dakṣiṇe ūrdhvasthitasitaphaṇiveṣṭitasitatri śūlānugatam | vāme nānāsugandhipuṣparipūrṇasitapadmabhājanavirājitam | mahārājalīlayā sthitamekākinaṁ dhyātvā vairocanādikaṁ pūrvavad vibhāvya pūjādikaṁ pūrvavadeva karaṇīyam | yastathāgataḥ kuleśatvānmadhyaṁ praviśati tasya sthānamakṣobhyo gacchatīti sarvatra jñeyamiti ||
kāraṇḍavyūhaṣaḍakṣarīlokeśvara yorapi prāgvadeva caturasramaṇḍalasumervādipūjādikam | madhye sumerau siṁhāsane sitapakārapariṇataśvetapaṅkajopari sitamarīcimaṇḍalamadhyagaśveta-hrīḥkārabījaniṣpannaṁ padmagarbhe candrasthaṁ vajraparyaṅkaśaśiprabham | kundenduvarṇamuccaradrociḥ- kalāpadhavalitanabhastataṁ jaṭāmukuṭadharaṁ śāntamamitā bhakṛtaśekharam | vyāghracarmanivasanaṁ caturbhujaṁ nānālaṅkārabhūṣitam | dakṣiṇakare'kṣamālādharaṁ vāmakare padmamaṇivibhūṣitam | dvau hastau saṁyuktau, sarvarājendramudrā kṛ(hṛ)disthitaṁ śrīmatkāraṇḍavyūhalokeśvaraṁ nirīkṣya pūjādikāryamiti viśeṣaḥ | lokeśadakṣiṇavāmapārśvayormaṇidharaṣaḍa-kṣarīmahāvidyetadvarṇabhujādyanvite padmāntaraniṣaṇṇe iti kvacit | sumerumadhye sitapadmopari candramaṇḍale sitahrīḥkārapariṇataṁ sarvālaṅkārabhūṣitaṁ śuklavarṇaṁ caturbhujam | vāmataḥ padmadharaṁ dakṣiṇato'kṣasūtradharaṁ aparābhyāṁ hastābhyāṁ hṛdi hṛ(kṛ)taṁ saṁpuṭāñjaliṁ vajraparyaṅkaniṣaṇṇamavalokiteśvaraṁ dhyātvā | tasya dakṣiṇe maṇidharaṁ tadvarṇabhujānvitaṁ padmāntaropari niṣaṇṇaṁ vāme tathaivāparapadmasthāṁ ṣaḍakṣarīṁ mahāvidyāṁ vibhāvayediti viśeṣaḥ | devatākāropadeśastu -

p.12

paryaṅkiṇaṁ sitaṁ sākṣamālābjaṁ saṁpuṭāñjalim |
dṛṣṭvā vibhuṁ tatpratimāṁ devīṁ vīrāsanāśritām ||36||
āryantu cintayetpītaṁ vāme ratnacchaṭābhṛtam |
siktasavyakaraṁ ratnamauliṁ vīrāsanānugam ||37||
kvacitṣaḍakṣarīsādhane bhagavān samaṇipustakāṅkitapadmadharaḥ | maṇidharastu pustakarahitamaṇipadmadharaḥ | ṣaḍakṣarī tu maṇirahitapustakapadmadharā | pūjāmantrāstu | oṁ lokeśvara puṣpaṁ pratīccha svāhā | evaṁ dhūpaṁ dīpamityādi boddhavyam | anyadevatāyāṁ tatsaṁbodhanaṁ kāryam ||
pañcātmakaśrīkhasarpaṇa bhaṭṭārakapūjāyāṁ tu | pūrvavanniṣpannacaturasramaṇḍalakamadhye pakārapariṇataviśvadalakamale akārajaṁ pūrṇaśaśimaṇḍalamamalamālambya | tatropari sitahrīḥkāramatiprabhāsvaram | sphuratkiraṇakalāpavyāptasamastanabhastalaṁ vibhāvya tatpariṇataṁ svabījagarbhaṁ nānālaṅkṛtaṁ vikacakamalamavalokayet | tata etat sakalapariṇataṁ bhagavantaṁ himakarakoṭikiraṇāvadātadehaṁ urujaṭāmukuṭam | amitābhakṛtaśekharaṁ viśvanalinaniṣaṇṇaśaśi-maṇḍale'rddhaparyaṅkaniṣaṇṇam | sakalālaṅkāravigrahaṁ smeramukhaṁ dviraṣṭavarṣadeśīyam | dakṣiṇena varadakaram | karavigalatpīyūṣadhārābhyavahārarasika(kaṁ) tadadhaḥ samāropitorddhvamukhaṁ mahākukṣimatikṛśamatiśitivarṇaṁ sūcimukhaṁ tarpayantam | śrīmatpotalakācalodaraṁ nivāsinam | karuṇāsnigdhāvalokanam | śṛṅgāraṁ rasaparyupāsitaṁ atiśāntaṁ nānālakṣaṇāṅga[dhṛ]taṁ dhyātvā |
tasya puratastārā dakṣiṇapārśve sudhanakumāraḥ |
tatra tārā śyāmā vāmakaravidhṛtaṁ sanālamutpalaṁ dakṣiṇakareṇa vikāśayanti(ntī) nānālaṅkāravatī | abhinavayauvanodbhinnakucabhārā sudhanakumāraśca kṛtāñjalipuṭaḥ | kanakāvabhāsadyutiḥ | kumārarūpadhārī | vāmakakṣavinyastapustakaḥ sakalālaṁkāravān | paścime hayagrīva uttare bhṛkuṭī | tatra hayagrīvo raktavarṇaḥ | kharvalambodaraḥ | ūrdhvajvalatpiṅgalakeśaḥ | bhujaga -

p.13

yajñopavītī | kapilataraśmaśruśreṇī paricitamukhamaṇḍalaḥ | raktavartulatrinetraḥ bhrukuṭīkuṭilabhrūkaḥ | vyāghracarmāmbaradharaḥ | vāmena daṇḍāyudhaḥ | dakṣiṇakareṇa vaṁdanābhinayī | bhṛkuṭī tu caturbhujā hemaprabhā | jaṭākapālinī | vāme tridaṇḍī kamaṇḍaludhārihastā | dakṣiṇe vandanābhinayākṣasūtradharakarā trinetrā | tārādayaśca svanāyakā nānā preritadṛṣṭayaḥ yathāśobhamavasthitāścintanīyā |
tataḥ pūjādikamuktavidhinā vidadhīta | iyānīdṛśa eva śrīmatpotalakalokeśvare'pi parivārādiḥ | kintu candramaṇḍalādutthitadakṣiṇajaṅghāvasaktāvasaktiko vyākhyānamudrārpitakaradvayaḥ | dharmaśravaṇāvarjitamānasai-ranekaśrāvakabodhisattvasurāsuranāganāyakasiddhavidyādhara-kiṁpuruṣādibhirupāsyamāno vibhāvanīyaḥ ||
atha śrīmañjughoṣārccane cittam | tadā pūrvavanniṣpannamaṇḍalake sumerucaturdvīpādikam |
prāgvad dhyātvā | tatra merumadhye vipulatarasitasarojakarṇikāyāmamṛtamarīcimaṇḍalamadhye pūrvādidikṣu ca yathākramamarapacanānkumudakarpūragaurān svakiraṇakalāpadhavalitanabhastalānavalokya | tatpariṇatāḥ khaḍgapustakapāṇīḥ raktavastraparidhānottarīyā[maṅgayoga] jālinīprabhakeśinyaṁ candraprabhopakeśinīrvibhāvya pūrvavidehādi caturdvīpeṣu ca vairocanādi locanādikaṁ vīkṣya pūrvavat pūjāstutyādikaṁ vidadhīta | athavānena kramai(me)ṇa puṣpādikaṁ dadyāt |
oṁ arapacana puṣpaṁ prati(tī)ccha svāhā | oṁ jālinīprabha puṣpaṁ prati(tī)ccha svāhā | oṁ candraprabha puṣpaṁ prati(tī)ccha svāhā | oṁ keśinī puṣpaṁ prati(tī)ccha svāhā | oṁ upakeśinī puṣpaṁ prati(tī)ccha svāhā | anenaiva krameṇa dhūpadīpagandhādikaṁ dadyāt |
śrīvādirājapūjane tu | sumerūpari pakārajaviśvada lakamalakarṇikāyāṁ śaśāṅkamaṇḍale pītamaṁkārabījaṁ vibhāvya | tadraśminā sarvatathāgatānakṣare praveśya tatpariṇataṁ śrīvādirājamañjughoṣaṁ pītavarṇaṁ vyākhyānamudrārpitakaradharaṁ ratnābharaṇaṁ ratnamukuṭinaṁ vāmenotpaladharaṁ siṁhopari arddhaparyaṅkaniṣaṇṇaṁ akṣobhyākrāntamaulinaṁ paśyet | candrāsanacandraprabham | tasya dakṣiṇapārśve svakāra bījasaṁbhavaṁ sudhanakumāraṁ nānāratnābharaṇojjvalaṁ ratnamukuṭinam | vāma -

p.14

kakṣanikṣiptaṁ sarvadharmaikapustakaṁ saṁpuṭāñjalim | vāmapārśve yamāriṁ kṛṣṇavarṇahūkārabījodbhavaṁ vikṛtānanam | mudgarahastapiṅgalo[rdhva]keśam | nāgābharaṇabhūṣitam |
tato dakṣiṇottarapārśve candraprabhasūryaprabhau pūrvavidehādau vairocanaratnasambhavāmitābhā moghasiddhīn | a(ā)gneyādikoṇeṣu locanāmāmakīpāṇḍarātārāśca vibhāvya pūrvavat pūjādikamācaret | athavā pūrvektasthāne pūrvoktabījanirjātaṁ dhyāyenmohamahādripāṭanapaṭum | śrīvādirājaṁ vibhuṁ svacchaṁ ṣoḍaśavatsarākṛtidharaṁ śārdūlapṛṣṭhasthitam | vyākhyāvyākulapāṇipadmayugalaṁ vāmārddhaparyaṅkiṇam | savyabhujāsaktaprajñāpāramitāsahitendīvaram | vāmajaṅghāśritayamāntakamahākrodhaṁ nīlavarṇaṁ vikṛtadaṁṣṭrākarālaṁ piṅgalakuṭilakeśamāraktamaṇḍalākṣaṁ savyakareṇa bhagavato jaṅghāvalagnaṁ vāmena daṇḍadharaṁ vairocanādikaṁ ca dhyātvā'nenamantreṇa pūjayet |
oṁ mañjughoṣāya vajrapuṣpe hū | oṁ akṣobhyāya vajrapuṣpe hū | oṁ vairocanāya vajrapuṣpe hū | oṁ ratnasambhavāya vajrapuṣpe hū | evamamitābhāmoghasiddhilocanāmāmakī-pāṇḍarātārāśca pūjayet | dhūpadīpagandhanaivedyavastrasamālabha(mbha)nādināpi anenaiva krameṇa dadyāt ||
sthiracakramañjuśrīpūjāyāṁ tu | pūrvavanmaṇḍalakamervādikaṁ puṣpādikaṁ tvanena krameṇa deyam | oṁ āḥ mañjuśrīḥ puṣpaṁ pratīccha vajrapuṣpe muḥ hū | oṁ āḥ akṣobhya puṣpaṁ pratīccha vajrapuṣpe hū hū | oṁ āḥ vairocana puṣpaṁ pratīccha vajrapuṣpe va hū | oṁ āḥ
ratnasambhava puṣpaṁ pratīccha vajrapuṣpe ā hū | oṁ āḥ amitābha puṣpaṁ pratīccha vajrapuṣpe jrī hū | oṁ āḥ amoghasiddhi puṣpaṁ pratīccha vajrapuṣpe kha hū | oṁ āḥ locane puṣpaṁ pratīccha vajrapuṣpe lā hū | oṁ āḥ māmaki puṣpaṁ pratīccha vajrapuṣpe mā hū | oṁ āḥ pāṇḍare puṣpaṁ pratīccha vajrapuṣpe pā hū | oṁ āḥ tāre puṣpaṁ pratīccha vajrapuṣpe tā hū |
evaṁ dhūpādikamapi dātavyam | anena vā krameṇa puṣpādikaṁ dadyāt | puṣpaṁ pratīccha bhagavan oṁ mañjuśrī(śri)ye suśriye svāhā | dhūpaṁ pratīccha bhagavan oṁ mañjuśriye suśriye svāhā | gandhaṁ pratīccha bhagavan oṁ mañjuśriye suśriye svāhā | pradīpaṁ pratīccha bhagavan oṁ mañjuśriye suśriye svāhā | āhāraṁ pratīccha bhagavan oṁ mañjuśrīye suśriye svāhā | evamanyadapi dātavyam | evamakṣobhyādikaṁ locanādikaṁ ca pūjayet | anenaiva krameṇa siddhaikavīramahārā jalīlamañjughoṣādīn sumerumadhye | svasvabījakramaniṣpannān dṛṣṭvā pūjayet ||

p.15

khadiravanītārāpūjāyāṁ tu | sumerumadhye pakārajaviśvakamalamadhye aṁkārajacandre śyāmatākārajāṁ śyāmavarṇāṁ sarvālaṅkāradharām | vāme nīlotpalavatīṁ dakṣiṇe varadāṁ arddhaparyaṅkaniṣaṇṇām | amoghasiddhimukuṭāṁ khadiravanītārāṁ vibhāvya | tasyā dakṣiṇapārśve aśokakāntāṁ pītām | nānāratnamukuṭāṁ vāmadakṣiṇahastayoraśokapallavakuliśadharām | tathā māhāmāyūrīṁ pītāṁ vāmetarakarayormayūrapicchikācāmaradhāriṇīṁ vāmapārśve ekajaṭāṁ | kharvā(rvāṁ) kṛṣṇāṁ vyāghrājinadharāṁ trinetrāṁ daṁṣṭrākara(rā)lavadanāṁ jvalatpiṅgorddhvakeśāṁ kartrīkapāladhāriṇīm | tathā āryajāṅgulīṁ śyāmāṁ vāmadakṣiṇahastayoḥ kṛṣṇoragacāmaradhāriṇīṁ ca dhyātvā pūrvavidehādau koṇeṣu ca vairocanādi locanādīn vibhāvya pūrvavatpūjādikaṁ vidadhīta ||
mahattarītārāpūjane tu | sumerumadhyasthaviśvapadmasthacandre tāṁkārasaṁbhūtāṁ sitotpalastha-trākārasaṁbhūtā(tāṁ) tārāṁ śyāmāṁ dvibhujāṁ dakṣiṇe varadāṁ vāme sanālendīvaradharāṁ sarvābharaṇabhūṣitām | vajraparyaṅkaniṣaṇṇāṁ vibhāvya pūrvavidehādau | āgneyakoṇādiṣu ca vairocanādikaṁ dhyātvā pūrvavat pūjādikaṁ kuryāt ||
mṛtyuvaṁcanatārā pūjāyāṁ tu | mahattarītārāyāmiva sarvasumerumadhye, 
sitāravindamadhyasthāṁ tā-bhūtāṁ candraviṣṭarām |
ābaddhavajraparyaṅkāṁ varadotpaladhāriṇīm ||38||
śaraccandrakarākārāṁ pṛṣṭhacandrasamāśritām |
sarvālaṅkārasaṁpūrṇṇāṁ ṣoḍaśābdavapuṣmatīm ||39||
dhyātvā''ryatārāmiti viśeṣaḥ ||
āryaikajaṭāpūjane tu | sumerumadhye raktāḥkārapariṇataraktapaṅakajopari sitaṭāṁkārajapadmabhājane nīlahūkārasaṁjātakarttikābījasaṁyutāṁ dṛṣṭvā karttikābījapariṇatāṁ mahācīnakramatārām |

p.16

pratyālīḍhapadāṁ ghorā(rāṁ) muṇḍamālāpralambitām |
kharvvalambodarāṁ vāme nīlanīrajarājitām ||40||
ambakaikamukhāṁ divyāṁ ghorāṭṭahāsabhāsurām |
suprahṛṣṭāṁ śavārūḍhāṁ nāgāṣṭakavibhūṣitām ||41||
raktavarttulanetrāṁ ca vyāghracarmāvṛtākaṭim |
navayauvanasaṁpannāṁ pañcamudrāvibhūṣitām ||42||
lalajjihvāṁ [mahābhīmāṁ] daṁṣṭrotkaṭavaktrāṁ ca |
khaḍgakarttidharāṁ savye vāmotpalakapāladharāṁ |
piṅgograikajaṭāṁ dhyātvā maulāvakṣobhyabhūṣitām ||43||
vairocanādilocanādikañca pūrvavada(dā)lokya pūjādikaṁ vidadhīta ||
āryasitajāṅgulī pūjane punaḥ | merumadhye sita-pakārajapadmaṁ śatapatreṁ(traṁ) śuklaṁ tadupari akārajacandramaṇḍalopari śukla-hrīḥkāram | sphuradanekaraśminikaraṁ dṛṣṭvā tadbhavāṁ jāṅguliṁ bhagavatīṁ bhāvayet | śuklavarṇāṁ caturbhujāṁ jaṭāmukuṭinīṁ śuklāṁ śuko(klo)ttarīyāṁ sitaratnālaṅkāravatīṁ śuklasapaiṁrvibhūṣitāṁ sattvaparyaṅkāsanāsīnāṁ mūlabhujābhyāṁ viṇā(vīṇāṁ) vādayantīm | dvitīyavāmadakṣiṇabhujābhyāṁ sitasarpābhayamudrāṁ(drā)dharām | candrāṁśumālinīṁ dhyātvā vairocanādi locanādikañca pūrvavadeva pūjāstutyādikaṁ vidadhīta |
āryakurukullāpūjā punaritthaṁ kartavyā | pūrvavanniṣpanne caturasramaṇḍalake ādisvarasaṁbhavamudayāruṇamitrṛ(ndu?)maṇḍalamavalokya | tatra sthitaraktahrīḥ kārakiraṇaiḥ kurukullaparvatasthitāṁ kurukullāṁ bhagavatīmākṛṣya tasminnakṣare praveśya tadakṣarapariṇā(ṇa)tāṁ,
caturbhujāṁ raktavarṇāṁ raktapadmāsanasthitām |
raktavastrayugāṁ bhavyāṁ raktatāṭaṅkamaulikām ||44||

p.17

savyabhujābhyāmabhayaṁ śarañca dadhartī punaḥ |
asavyadvitaye cāpasaraktotpalā(la)dhāriṇīm ||45||
kurukullāṁ(lā)driguhāntaḥ sthāmārolikamaulikām |
raktapadmāsanādhastādrāhustasyopari sthitaḥ ||46||
kāmadevaḥ sapatni(tnī)ko bhāvanīyo'tivihvalaḥ |
vajraparyaṅkiṇīntatra sarvacitrakalāvatīm |
dhyātvā bhagavatīṁ samyak sarvālaṅkārabhūṣitām ||47||
pūrvādidikṣu koṇeṣu buddhādilocanādikam ||
vibhāvya pūrvavat kuryāt pūjāstutyādimādarāt ||48||
anyāsāmapi tāriṇīnāṁ pūjane sarva eva pūrvako vidhiravatāraṇīyaḥ | yatra tu viśeṣaḥ | sa[d]gurumukhādāgamāntarādbā'vaboddhavyaḥ | api śabdādāryācala-jambhala-maitreyanāthaprabhṛtīnāṁ prajñāpāramitā-vasudhārā-mārīcyādīnāṁ ca pūjāvidhiparigrahaḥ ||
tatra tāvadāryācalapūjane | sumerumadhye pakārajaviśvapaṅkajakarṇikāyāṁ rephajamārttaṇḍa-maṇḍalasthani(nī)lahūkārabhavaṁ kha-hū-hūkārādhiṣṭhitamuṣṭiṁ pariṇamya caṇḍācalarūpaṁ sphuradvartula-raktapracaṇḍacakṣuṣaṁ pravikaṭabhṛkuṭīlalāṭataṭaṁ na(ni)ṣpīḍitadantauṣṭham | kṣoṇīvinyastavāmajānum | dakṣiṇacaraṇākrāntadurvāramāraṁ khaḍgavyagrogradakṣiṇapāṇim | tribhavabhayaharatarjanīmuṣṭipāśam | indranīlasamadyutim | akṣobhyādhiṣṭhitaratnakirīṭam | jvalada(dā)nanamahācaṇḍaroṣannirīkṣya pūrvavidehādau koṇeṣu vairocanādilocanādikamālokya pūjādikaṁ pūrvavat kuryāt ||
jambhalapūjāyāṁ tu | caturasramaṇḍalakamadhye'ṣṭadalaviśvapadmopari candre pītajaṁkārajaṁ bhagavantamāryajambhalaṁ suvarṇavarṇaṁ lambodaraṁ sarvālaṅkāradharavigraham | vāmadakṣiṇahastābhyāṁ nakulībījapūrakadharaṁ ratnasambhavamukuṭam | utpalamālādharaṁ dhyātvā | pūrvādidaleṣu māṇibhadra-pūrṇabhadra-dhanada-vaiśravaṇān | āgneyādidaleṣu kelimāli-civikuṇḍali-mukhe[ndra]-carendrān |
tathā yathoktakrameṇa teṣveva vasudhārā-candrakānti-dattā-sudattā-āryā-subhadrā-guptā-devī-

p.18

sarasvatītyetā yakṣiṇyaḥ cintanīyāḥ | vasudhārā tu jambhalasahitā | sarvā yakṣiṇyaḥ pītavarṇā dhānyamañjarī varadā vāmadakṣiṇapāṇayo vasudhārāvat | yakṣāstu dikṣu vidikṣu ca nīlaṁ(la)pītalohitaraktāḥ pītapītaraktā śyāmāḥ | jambhalavat | evaṁ dhyātvā pūjājapañcaibhirmantraiḥ kuryāt | tatra yakṣamantrāḥ - oṁ jambhalajalendrāya svāhā | oṁ maṇibhadrāya svāhā | oṁ pūrṇabhadrāya svāhā | oṁ dhanadāya svāhā | oṁ vaiśravaṇāya svāhā | oṁ kelimāline svāhā | oṁ civikuṇḍaline svāhā | oṁ mukhendrāya svāhā | oṁ carendrāya svāhā | atha yakṣiṇīmantrāḥ- oṁ vasudhāriṇi svāhā | oṁ candrakāntyai svāhā | oṁ dattāyai svāhā | oṁ sudattāyai svāhā | oṁ āryāyai svāhā | oṁ subhadrāyai svāhā | oṁ guptāyai svāhā | oṁ devyai svāhā | oṁ sarasvatyai svāhā |
evaṁ dhyāyatāṁ japatāṁ pūjayatāṁ trisandhyamaṣṭau śatāni jalaculukānāṁ prayacchatāṁ trailokyarājyaṁ dadāti | prātarakākaruditena jalamadhye japatāmakṣayadhanasamṛddhirbhavati |
maitreyanāthapūjāyāṁ tu | sumerūpari vipulaviśvadalakamale candramaṇḍalopari pītamaikārapariṇataṁ trimukhaṁ trinetraṁ caturbhujaṁ kṛṣṇaśukladakṣiṇavāmamukham | suvarṇagauraṁ sattvaparyaṅkiṇaṁ vyākhyānamudrādharakaradvayam | aparadakṣiṇavāmabhujābhyāṁ varadapuṣpitanāgakesara-mañjurīdharam | nānālaṅkāravastravirājitadeham | maitreyarūpamāmukhīkṛtya pañcatathāgatacaturdevīvinyāsaṁ ca pūrvavatkṛtvā pūjāstutyā dikamādarāt vidadhīta | dvibhuje'pyayamevavidhiḥ | dakṣiṇavāmakarābhyāṁ varadapuṣpitanāgakesaramañjurīdharaḥ ||
prajñāpāramitārccane punaḥ | sumerumadhye prathamadhye(?) prathamasvarapariṇatasitamayūkhamaṇḍale sphuratpītadīdhitidhīḥ kāramakārādiṣoḍaśasvaraparivṛtam | tataḥ kakārā didvātriṁśad vyañjanāvalī(li)parikalitaṁ vibhāvayet | dhīḥkārapariṇāmena prajñāpāramitāpustakaṁ bījopalakṣitaṁ vibhāvya | sarvaṁ pariṇamayya bhagavatīṁ prajñāpāramitāṁ pītavarṇṇāṁ viśvapadmāsane paryaṅkiṇīṁ dvibhujāmekamukhīṁ vyākhyānamudrāvatīṁ sarvālaṅkārabhūṣitām | ratnamukuṭinīṁ vāmapārśva sthitavikasitasitasarujakarṇikāyāṁ prajñāpāramitāpustakadhāriṇīṁ dhyātvā | yathokta- sthāneṣu pañcatathāgatacaturdevīṁ vibhāvya | pūjāstutyādikaṁ pūrvavat kuryāt |

p.19

mahāsarasvatīpūjāyāṁ tu | pūrvavanniṣpannamaṇḍalaṁ candramaṇḍalarūpeṇālambya hṛdayasthacandrāt sitahrīḥkāraṁ niścārya maṇḍalakamadhye'vasthāpya hṛllasitakamalaṁ yaduktaṁ tatkiraṇakalāpena bhagavatīmākṛṣya tasminnakṣare praveśya tatpariṇatāṁ saptahastapramāṇaṁ sitapadmopari candramaṇḍalaniṣaṇṇāṁ śaradindukarākārāṁ dakṣiṇakareṇa varadāṁ vāmena sanālasitasarojadharāṁ smeramukhīmatikaruṇāmayīṁ śvetacandanakusumavasanadharāṁ muktāhāro paśobhitahṛdayāṁ nānāratnālaṅkāravatīṁ dvādaśavarṣākṛtiṁ muditakucakuḍmaladanturorastaṭīṁ sphuradanantagabhasa(sti)vyūhāvabhāsitalokatrayaṁ dhyātvā | tatastatpurato bhagavatīṁ prajñām | dakṣiṇato medhām | paścimato matim | vāmataḥ smṛtim | etāḥ svanāyikāsamānavarṇādikāḥ | saṁmukhamavasthitāścintanīyāḥ | tataḥ pūjāstutyādikaṁ pūrvavatkurvīt |
vajrasarasvatīpūjane tu | merumadhye raktasarojacandre raktado(doḥ)kārabījapariṇataraktāṣṭadalakamalaṁ svabījagarbham | tatpariṇatāṁ bhagavatīṁ trimukhaṣaḍbhujāṁ sarvāṅgaraktāṁ trinayanāṁ nīlasitadakṣiṇavāmamukhīṁ raktapadmakhaḍgakartrīdharadakṣiṇakarām | kapāla navāṁśaratnacakradhārivāmakarām | pratyālīḍhapadām | kumārīṁ navayauvanavatīṁ nānālaṅkāradharām | hṛdayādhiṣṭhitacihnabījena parārthakaraṇotsukā(kāṁ) vibhāvya | pūrvavadvairocanādikañca pūjādikaṁ pūrvavad vidaka(dhī)ta |
vasudhārāpūjāyāṁ tu | pratyahaṁ gomayena kṛtadvihastacatuṣṭayamaṇḍalakamadhye viśvadalakamalacandre vaṁkārabījanirjātāṁ vasudhārāṁ bhagavatīṁ kanakavarṇāṁ sakalālaṅkāravatīṁ dviraṣṭavarṣākṛtim | dakṣiṇakareṇa varadām | vāmakareṇa dhānyamañjarīṁ nānāratnavarṣamāṇaghaṭadhā(dha)rām | akṣobhyadhāriṇīmālambya purato bhagavatīṁ śrīvasuṁ, dakṣiṇato vasuśriyaṁ, paścimataḥ śrīvasumukhīṁ, vāmato vasumatiśriyam | etāśca svasvadyarabījāḥ svanāyikāsamānarūpāścintanīyāḥ |
evaṁ vibhāvya ebhirmantraistrisandhyaṁ sugandhikusumairabhyarcyatāṁ sahasracatuṣṭayaṁ japatāñca ṣaṭmāsān manorathaṁ paripūrayati | yathālabdhakusumānāṁ caturlakṣamāhutiṁ jva(ju)hvatāṁ mahatī

p.20

śrīrbhavati | mantraśca - oṁ vasudhāriṇi svāhā | oṁ śrīvasu svāhā | oṁ vasuśriye svāhā | oṁ śrīvasumukhi svāhā | oṁ vasumatiśriye svāhā |
mārīcīpūjāyāṁ tu | pūrvavanniṣpacandramaṇḍalākṛtimaṇḍalakamadhye sumerūpari candre māṁkāraṁ dhyātvā tatastadbījapariṇatamaśokastavakam | tadupari candrasthama(māṁ)kāram |etatsarvaṁ pariṇamya mārīcīṁ pītavarṇatrimukhīṁ trinetrāṁ aṣṭabhujāṁ raktāmbaradharāṁ raktakañcukottarīyām | sarvālaṅkārabhūṣitāṁ vairocanālaṁkṛtamūrddhvajāsphuradraśmimālākulāṁ bandhū[ka]yavā -kusumasadṛśādharāṁ vāmakaraistarjanīpāśacāpāśokapallavasūtradharām |
dakṣiṇe vajraśara-aṅkuśasūcīdharāṁ caityagarbhasthitāṁ saptaśūkararathagatāṁ pratyālīḍhapadāṁ kumārīyauvanasthitāṁ utphullalocanāṁ tadasyā mūlamukhaṁ saumyaṁ saśṛṅgāram | vāmaṁ kṛṣṇaṁ saroṣaṁ vārāhaṁ bhṛkuṭīkarālabhayānakaṁ lalajjihvam | dakṣiṇamukhaṁ suraktaṁ vartalaṁ padmarāgasaṁnibham | harmyotthitāśokatarukusumākīrṇām | adhastād vāyuga(?)maṇḍale hūbhavaṁ rāhuṁ candrasūryau grasamānam | caturdevīparivṛtāṁ bhagavatīṁ dhyāyāt |
tatra pūrveṇa vettālīṁ devīṁ raktavarṇāṁ caturbhujāṁ vāmakarābhyāṁ pāśāśokau, dakṣiṇābhyāṁ vajrāṅkuśasūcīṁ  dhārayantīm | dakṣiṇato vadālīṁ devīṁ pītavarṇāṁ caturbhujāṁ vāmābhyāṁ pāśavajrau | dakṣiṇe aśokasūcīdharām paścimato varāliṁ devīṁ tadvadrūpadharām | vāmakarābhyāṁ pāśāśokau | dakṣiṇābhyāṁ vajrasūcīdharāṁ uttare varāhamukhīṁ devīṁ raktavarṇāṁ caturbhujāṁ vāmakarābhyāmaśokacāpau | dakṣiṇābhyāṁ śaravajradharāṁ dhyāyāt | sarvā caitā ratnamukuṭā varāhaikamukhāstrinetrābharaṇā raktakañcukottarīyā dhyātvā pūrvavidehādāvakṣobhyādikañca pūjādi sarvaṁ kāryam |
āryamahāpratisarāpūjane tu | sumerumūrddhni viśvadalakamalakarṇikāyāmakārajendumaṇḍale pīta-prakāraṁ kṛtavividharaśmiparārthaṁ pariṇamya bhagavatīṁ mahāpratisarāṁ jhaṭiti niṣpādayet | pītāṁ caturmukhāṁ trinetrāmaṣṭabhujāṁ prathamaṁ mukhaṁ pītaṁ dakṣiṇaṁ sitaṁ paścimaṁ nīlaṁ vāmaṁ raktaṁ, dakṣiṇabhujaiḥ khaḍgacakratriśūlaśaradharām, vāmabhujaiḥ parśucāpapāśavajradharāṁ viśvapadmacandrāsane lalitākṣepasaṁsthitām | raktaprabhāmaṇḍalāṁ sarvābharaṇabhūṣitāṁ vicitravastravasanāṁ paṭāṁśukottarīyām | nānāratnamukuṭīnau vicintya dvīpeṣu koṇeṣu vairocanādilocanādikaṁ ca vibhāvya pūjādikaṁ kuryāt |

p.21

āryacundārccane tu | merūpari padmacandrastha-cu-bījaniṣpannāṁ śrīcindādevīṁ śaraca(cca)ndrābhāṁ caturbhujāṁ dakṣiṇe varadām | vāme pustakāṅkitapadmadharām | karadvayena pātradharāṁ sarvālaṅkārabhūṣitām | padmacandrāsanasthāṁ bhāvayitvā pūrvavadvairocanādikamālambya pūjādikāryam |
āryeṇṇīṣavijayāpūjāyāṁ tu | merūpari padmacandre sita-bhrūkārajāṁ śuklāṁ trimukhīṁ trinetrām | navayauvanamaṇḍitavigrahāṁ nānālaṅkāradharām | aṣṭabhujāṁ bhagavatīṁ pītakṛṣṇadakṣiṇetaravadanām | dakṣiṇacaturbhujairviśvavajrapadmasthabuddhabāṇavaradamudrādharām | vāmacaturbhujaiścāpatarjanīpāśa abhayahastapūrṇakumbhān dhārayantīṁ caityaguhāgarbhasthitāṁ vairocanamukuṭinīṁ dhyātvā | akṣobhyodilocanādikañca yathāsthānaṁ vibhāvya pūjādikaṁ pūrvā(rva)vadvidadhīta |
āryasitātapatrāparājitāpūjāyāṁ tu | sumerumadhye vipulakamalacandre sitapraṇavapariṇatāṁ sitātapatrā parājitāṁ bhagavatīṁ trimukhāṁ ṣaḍbhujāṁ pratimukhaṁ trinayanāṁ śuklām | nīlāruṇadakṣiṇavāmamukhīṁ cakrāṅkuśadhanurddharadakṣiṇakarām | sitavajraśarapāśatarjanīdharavāmakarāṁ sakrodhadṛṣṭikāṁ sarvagrahavidhvaṁsinīṁ divyālaṅkāravatīṁ vairocananāyakāṁ dhyātvā pūrvavidehādāvakṣobhyādi locanādiñca pūjādi pūrvavatkartavyam |
āryaparṇaśabarīpūjane tu | merudūrddhni viśvapadmai(dme) candrasthaharita-pakārajāṁ parṇaśabarīṁ haritāṁ trimukhīṁ trinetrāṁ ṣāḍbhujāṁ kṛṣṇaśukladakṣiṇavāmānanāṁ vajraparaśuśaradakṣiṇakaratrayām | kārmukapatracchaṭāsapāśatarjanīvāmakaratrayām | sakrodha hasitānanām | navayauvanavatīṁ sapatra-mālāvyāghracarmanivasanāmīṣallambodarīm | ūrddhvasaṁyatakeśīm | adho'śeṣarogamāripadā-krāntāmamoghasiddhimukuṭinīm | jhaṭiti niṣpādya vairocanādilocanādikaṁ ca pūrvavaddṛṣṭvā pūjādikaṁ prāguktavidhinā vidadhīta |
guroradhītyāgamadīkṣaṇādapi
svabuddhimedhāpratibhānurūpataḥ |

p.22

parānurodhena samāsataḥ kṛto
mayaiṣa sarvānupapūjanakramaḥ ||49||
āmnāyānāmanantānāṁ rucibhedānuvarttinām |
sākalyānnālpadhi(dhī)rmādṛgvaktuṁ śakto'rccanakramam ||50||

buddhādipūjāvidhiḥ samāptaḥ |

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project