Digital Sanskrit Buddhist Canon

Ādikarmāvatārapratibaddham

Technical Details
  • Text Version:
    Roman
  • Input Personnel:
    Anjana Shakya
  • Input Date:
    2023
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

p.1


ādikarmāvatārapratibaddham


bhagavati tāre namastubhyam |


ye kecinmanuṣyāḥ śokabhayaduṣkhā(duḥkhā)dibhiḥ paripīḍyanānnā(nā)stanniḥsaraṇavāñchayā parānuvṛttyā vā śraddhayā vā kalyāṇamitramupasaṁkrāmanti | te tena kalyāṇamitreṇa tathā tathā dṛṣṭāntaviṣe(śe)ṣairduḥkhādyudvegāt sukhābhiṣvaṅgārthaṁ vinivarttya sarvasattvasādhāraṇakṛpāparisata(ṣad) bodhicitte niyojayitavyāḥ | hīnadṛṣṭiviṣayādapi nivarttayitavyāḥ |

udvegaśca yathā ṣaḍgatigatāḥ sattvāḥ sarva eva duḥkhālīḍhāḥ sukhavāsanābhibhūtamanasaḥ | teṣāṁ trividhaduḥkhapraviṣṭatvamāvedanīyam | atra yeṣāṁ cittaṁ na tathā prasīdati daśa(rśa)nāntaraprasaṅgāt kusīdatayā vā te hīnāḥ | yeṣāṁ ca śrāvakapratyekabuddhagotratvāccittaṁ na prasīdati te madhyāḥ | te ca sarve hīnamadhyatve niyojayitavyāḥ | yeṣāṁ cittaṁ parārthakaraṇapravaṇamupajāyate te samyaksaṁbuddhasūnumārge niyojayitavyāḥ | yeṣāṁ tu nivartatte cittaṁ svayaṁ vā gotrabalavattayā sattvoddharaṇānugatacittāste dhanyā eva | evaṁ hīnamadhyotkṛṣṭabhedamājñāya | ye hīnāste paryupāsanamātre niyojyāḥ | ye tu madhyotkṛṣṭāste'nanya śāstṛkatāyāmekāyane ca | evaṁ jñātvā dhārmikeṇa sattvāḥ paripācayitavyāḥ | evaṁ trividhe'pi śaraṇagamane | hīnā upāsanaśaraṇe | madhyotkṛṣṭā anyaśāstṛkatāyāmekāyane ca | evaṁ jñātvā dhārmikeṇa sattvāḥ paripācayitavyāḥ |

evaṁ trividhe'pi śaraṇagamane | hīnā upāsanaśaraṇe | madhyotkṛṣṭā ananyaśāstṛkatve ekāyane ca | tatkathaṁ gṛhī(hi)ṇā bodhisattvena sthātavyam ? kathaṁ pratipattavyam ?

evaṁ(va)mukte bhagavānugraṁ gṛhapatimetadavocat - sādhu sādhu gṛhapate yuṣmākametadanurūpaṁ yadyupametamarthaṁ paripraṣṭavyaṁ manyadhve | tena hi gṛhapate, śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye | yathā gṛhiṇā bodhisattvena śikṣāguṇasamādāna śreṣṭhacārikatāyāṁ sthātavyam | yathā pratipatta -


p.2


vyam | evaṁ bhagavannityugro gṛhiṇabhi(?)rbhagavataḥ pratyaśrauṣīt | bhagavāṁstasyaitadavocat - iha gṛhiṇā bodhisattvena agāramadhyāvasatā buddhaṁ śaraṇaṁ gatena bhavitavyam | dharmaṁ śaraṇaṁ gatena bhavitavyam | saṁghaṁ śaraṇaṁ gatena bhavitavyam | tena dharmacchandikena pañcamaṇḍalakena trimaṇḍalakena vā praṇamya ekāṁsottarāṅgena dakṣiṇajānumaṇḍalāvanigatenotkuṭukena vā sapuṣpāñjalinā kalyāṇamitra(trā)striḥ prārthayitavyāḥ |

duḥkhālīḍhaṁ jagad dṛṣṭvā jagaduḥ(dduḥ)khaśamāya ca |

śaraṇaṁ gantumicchāmi dadarthaṁ śaraṇatrayam ||1||

tataḥ kalyāṇamitre śāstṛsaṁjñā śāstṛprema śāsṛgauravaṁ cotpādayitavyam | aparāḥ saṁjñā utpādayitavyāḥ | vaidyasaṁjñā śūrasaṁjñā | ātmani cāturasaṁjñā kātarasaṁjñā cotpādayitavyā | anuśāsanīṣu bhaiṣajyasaṁjñā | pratipattiṣu vyādhinirghātanasaṁjñā | anuśāsanīṣu praharaṇasaṁjñā | dharmapratipattiṣu kleśāripunirghātanasaṁjñā | paścā[d] dharmacakramudrāsthitaśākyamuniṁ maṇḍalapūrvakaṁ pañcopacārapūjayā saṁpūjya puṣpāñjalitrayeṇa praṇamyātmādhiṣṭhānāya yāceta | tvadadhiṣṭhānā tvamivāhaṁ buddhā bhūya dharmacakraṁ pravartayeyam | tato buddhādīnāṁ maṇḍalakānittthaṁ kṛtvā pañcopacārapūjayā saṁpūjya uktānuvādeneti śaraṇaṁ gacchet | tatra hīnamadhyotkṛṣṭānāṁ yathāsaṁkhyaṁ maṇḍalakaniryātanādividhiḥ |

aiśvaryārogā jananī balapuṣṭivivarddhanī |

pratibhājananī samyaksarvasiddhikarī sadā ||2||

pūjā jagadguroryasmāt tasmātkāryaprayatnataḥ |

traikālyaṁ parameśasya saṁbuddhasya jagadguroḥ ||3||

tasyā vidhānaṁ vakṣyāmi yathāvadanupūrvaśaḥ |

jātivyādhijarāmṛtyūnsaṁsmṛtyānubhavanniva ||4||

aṣṭamyāñca caturdaśyāṁ paurṇamāsyāṁ sadaiva tu |

upoṣadhaḥ prayatnena karttavyo'ṣṭāṅgikaḥ sadā ||5||


p.3


alaṁkṛtā tanuryasya mahāpuruṣalakṣaṇaiḥ |

karomi maṇḍalaṁ tasmai bhāvāt kaivalyasiddhaye ||6||

saṁmārjanakāle dānaṁ gomayamityādi gāthe paṭhitavye | dharmasaṁ ghamaṇḍalakaraṇe tadguṇakīrttanaṁ kartavyam |

tṛṣitā jantavo ṣe(ye?)na dharmato yena tarpitāḥ |

dadāmi ghaṭikāṁ tasmai bhāvāt kaivalyasiddhaye ||7||

ghaṭikāpradāne ||

jagato gurave bhaktyā guṇine kleśaśatrave |

anarghāya dadāmyarghaṁ muktāśubhraṁ viśuddhaye ||8||

arghapradāne ||

idaṁ te paramaṁ puṣpaṁ jalajaṁ sthalajaṁ tathā |

dadāmi parayā bhaktyā gṛhṇa yathāsukhaṁ   ||9||

saṁtyajya śataśaḥ prāṇān yena bodhirupārjitā |

parārthakāriṇe puṣpaṁ nivā(rvā)ṇāya dadāmyaham ||10||

puṣpa pradāne ||

yasya stūpasahasrāṇi pūjyante devamānuṣaiḥ |

tasya devātidevasya dhūpo'yamanumodyatām ||11||

dhūpapradāne ||

yena stūpapradīpena ajñānamitiraṁ hatam |

tasmai sarvavide bhaktyā dīpadānaṁ dadāmyaham ||12||


p.4


pradīpapradāne ||

kuṁkumodakasekena pūracandanasu[nda]raiḥ |

saṁmālabha(mbha)namuddāmajināya pratipādayet ||13||

sarvatrisāhasravisārigandhai -

ga(rga)ndhottamaistānanulepayāmi |

uttaptasammṛṣṭasudhāma(dhauta)hema-

prabhojvalān sarvamunīndrakāyān ||14||

samālabha(mbha)napradāne ||

naivedyaṁ sarvasaṁyuktaṁ khādyabhojyasamanvitam |

varṇagandharasopetaṁ dadāmi saṁpragṛhyatām ||15||

prāsādiko maṇḍalena pūjanīyaśca puṣpataḥ |

divyaṁ sa labhate cakṣuryaḥ pradīpaṁ prayacchati ||16||

lābhī syāt divyagandhānāṁ gandhadhūpapradānataḥ |

bhogyalābhī tu naivedyādvarṇalābhī tu vastradaḥ ||17||

praṇāmādunu(nna)takule labhate janma sarvadā |

ādeyavākyaḥ satataṁ stotraṁpāṭhād bhavennaraḥ ||18||

pradakṣiṇena matimān smṛtimāṁśca sadā bhavet |

mokṣārthaṁ yaḥ karotyetat so'nte mokṣamavāpsyati ||19||

ityapi sa bhagavāṁstathāgato'rhan samyaksaṁbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyaśā(sā)rathiḥ śāstā devānāñca manuṣyāṇāñca buddho bhagavān | tasmai buddhāya bhagavate śākyamunaye idaṁ maṇḍalakaṁ niryātayāmi |

dharmo nāma aupaśamiko virāgāṇāṁ pravaraḥ parinirvāṇikaḥ sugatapraveditaḥ | tasmai dharmāya idaṁ maṇḍalakaṁ niryātayāmi |


p.5


santi saṁghe srota-āpattiphalapratipannakāḥ srota-āpannāḥ | santi saṁghe sakṛdāgāmiphalapratipannakāḥ sakṛdāgāminaḥ | santi saṁghe'nāgāmiphalapratipannakā anāgāminaḥ | santi saṁghe'rhatphalapratipannakā arhantaḥ | eṣa bhagavantaḥ śrāvakasaṁghe ā[ha]vanīyaḥ prāhavanī-yo'ñjalikaraṇīyaḥ sāmīcīkaraṇīyo'nuttaraṁ puṇyakṣetraṁ lokasya dakṣiṇīyaḥ | tasmai āryasaṁghāya idaṁ maṇḍalakaṁ niryātayāmi | evaṁ puṣpādyapi niryātanīyam |

tena jitvā śaṭhaṁ māraṁ prāpya buddhatvamuttamam |

bhaveyaṁ bhavakhinnānāṁ śaraṇaṁ sarvadehinām ||20||

saṁsarāmi bhave yāvattāvat sugatijaḥ pumān |

bhaveyaṁ sādhusaṁsargī dhīmān lokahite rataḥ ||21||

iti praṇidhiñca vidadhīta | ahaṁ bhadanta upāsako yāvajjīvaṁ buddhaṁ śaraṇaṁ gacchāmi dvipadānāmagryam | yāvajjīvaṁ jīvitaparyavasānaṁ yāvat | buddhamaśaikṣān buddhakārakānakṣayajñānādīn dharmān śaraṇaṁ gacchāmi duḥkhaparitrāṇārthamāśrayatvenāṅgīkaromi | dvipadānāmagryaṁ svaparārthasampallakṣaṇairguṇairyuktatvāt sarvasattvaprativiśeṣṭam | yāvajjīvaṁ dharmaṁ śaraṇaṁ gacchāmi virāgāṇāṁ śreṣṭham | dharmaṁ nirvāṇaṁ virāgāṇamagryam | laukikamārgalabdhebhyo virāgebhyo'nā-sravamārgalābhādaparihāṇīyatvātkuśalanityatvācca śreṣṭham | yāvajjīvaṁ saṁghaṁ śaraṇaṁ gacchāmi gaṇānāmagryam | saṁghaṁ śaikṣāśaikṣān saṁghaka(kā)rakān dharmān | gaṇānāmagryaṁ sarvapravrajitasaṁghebhyo'bhedyatvādanuttarapuṇyakṣetratvācca pravaram | tadanena nirvāṇāśayaṁ vinā na saṁvaraṁ pratilabhate | nirvāṇāśayaśca śaraṇagamanamantareṇa na bhavatīti jñeyam |

tathāhi - buddhaṁ śaraṇaṁ gacchāmītyanena nirvāṇamārgasyopadeṣṭā samāśrito bhavati | dharmaṁ śaraṇaṁ gacchāmītyagradharmatvānnirvāṇaṁ samāśritaṁ bhavati | saṁghaṁ śaraṇaṁ gacchāmīti nirvāṇapurayāyinaḥ sahāyakāḥ samāśritā bhavantītyevametanmantavyam |

upāsako ratnatrayopāsanāt kuśaladharmopāsanāt yathāvihitaśikṣāpadaparipālanācca | dvitīyamapyahamupāsako yāvajjīvaṁ buddhaṁ śaraṇaṁ gacchāmi | yāvajjīvaṁ dharmaṁ śaraṇaṁ gacchāmi | yāvajjīvaṁ saṁghaṁ śaraṇaṁ gacchāmi |

tṛtīyamapyahamupāsako yāvajjīvaṁ buddhaṁ śaraṇaṁ gacchāmi | yāvajjīvaṁ dharmaṁ śaraṇaṁ gacchāmi | yāvajjīvaṁ saṁghaṁ sa(śa)raṇaṁ gacchāmi | buddhe śaraṇagataḥ | dharme śaraṇagataḥ | saṁghe śaraṇagataḥ | so'haṁ triśaraṇagata upāsako bhūtvā |


p.6


imāṁ velāmupādāya yāvat prātarihāntare |

na sattvaṁ ghātayiṣyāmi na hariṣye parasvakam ||22||

bramhacaryaṁ cariṣyāmi varjayiṣye mṛṣāvacaḥ |

pramādāyatanaṁ madyaṁ na yāsyāmi kathañcana ||23||

nṛtyagītaṁ vibhūṣāñca varjayiṣyāmi sodvacām |

uccaiḥ śayyāṁ mahāśayyāṁ trikāle'pi ca bhojanam ||24||

evaṁ poṣadhamaṣṭāṅgamarhatāmanuśikṣayā |

viśuddhaṁ dhārayiṣyāmi yathā buddhena deśitam ||25||

tena jitvā śaṭhaṁ māraṁ prāpya buddhatvamuttamam |

bhaveyaṁ bhavakhinnānā(nāṁ) śaraṇaṁ sarvadehinām ||26||

saṁsarāmi bhave yāvattāvat sugatijaḥ pumān |

bhaveyaṁ sādhusaṁsargī dhīmān lokahite rataḥ ||27||

buddhamaṇḍalasya madhye'kṣobhyaḥ | pūrvādidikṣu yathākrameṇa vairocanādayaḥ | dharmamaṇḍalasya madhye prajñāpāramitā | yathākrameṇa daśabhūmaka-candrapradīpa-laṅkāvatāra-gaṇḍavyūhāḥ | saṁghamaṇḍalakasya madhye lokeśvaraḥ | yathākrameṇa maitreya-gaganagañja-samantabhadra-vajrapāṇi-mañjughoṣa-sarvanivaraṇaviṣkambhi-kṣitigarbha-jñānottarāḥ |

eṣāṁ mantrāḥ - oṁ hrīḥ lokeśvarāya svāhā | oṁ ma(mai) maitreyāya svāhā | oṁ ga gaganagañjāya svāhā | oṁ samantabhadāya svāhā | oṁ ya yakṣādhipataye svāhā | oṁ ma mañjughoṣāya svāhā | oṁ ska viskambhiṇe svāhā | oṁ kṣi kṣitigarbhāya svāhā | oṁ jña jñānottarāya svāhā |

adyāgreṇa yāvadābodhimaṇḍaparyantamahamamukanāmā imāṁ velāmupādāya buddhaṁ bhagavantaṁ śaraṇaṁ gacchāmi śāstāraṁ daiśikaṁ dvipadānāmagryam | evaṁ dvirapi trirapi | pūrvavad dharmaṁ śaraṇaṁ gacchāmi | virāgāṇāṁ pravaram | evaṁ dvirapi trirapi || tathā'vaivartikabodhisattvasaṁghaṁ śaraṇaṁ gacchāmi gaṇānāṁ śreṣṭham | evaṁ dvārapi trirapi || tatra samyakprayuktasyānanyaśāskṛkatvam | adyaprabhṛti buddho me śāstā nānye śāstrāraḥ | trirapyevam ||

anyasya tu yāvajjīvaṁ saṁghasāmānyaśaraṇañca deyam | paścād buddhānīnāmātmānaṁ sākṣitvena bodhayati | adyaprabhṛti śaraṇagatamupāsakamāryānāṁ dhārayantu avagacchantviti | trirapi ||


p.7


tata etacca kuśalamūlamanuttarāyāṁ samyaksambodhau pariṇāmayitavyaṁ sarvajñatāpariṇāmena yathāta ityādinā | tathā śaraṇaguṇodbhāvanam -

bahavaḥ śaraṇaṁ yānti parvatāṁśca vanāni ca ||28||i[tyā]dinā |

paścāta -

adya me saphalaṁ janma sulabdho mānuṣo bhavaḥ |

adya buddhakule jāto buddhaputro'smi sāṁpratam ||29||

tato ratnatrayekārāṁ kārayedgurupūjāṁ ca | ekamayanaṁ copadiśediti | evaṁ pratipannenaivaṁ śikṣitavyam | buddhaṁ bhagavantaṁ dṛṣṭvā ahamapi dvātriṁśanmahāpuruṣalakṣaṇaiḥ samalaṁkṛtaṁ buddhakāyaṁ pariniṣpādayiṣyāmīti cittamutpādayati | iti śikṣate | yaiśca kuśalamūlairdvātriṁśanmahāpuruṣa-lakṣaṇāni samudānīyante | teṣāṁ kuśalamūlānāṁ samudānayanāya vīryamārabhate | evaṁ gṛhapate gṛhī bodhisattvo buddhaṁ śaraṇaṁ gato bhavati | kathañca gṛhapate gṛhī bodhisattvo dharmaṁ śaraṇaṁ gato bhavati | iha gṛhapate gṛhī bodhisattvo dharmaṁ śaraṇaṁ gato bhavati | sapratīśo dharmādhviko dharmarāgaratirato dharmanimno dharmaprāgtāro dharmarakṣako dharmaguptisthito dharmapāśā(śo) dharma caryāyāṁ sthito dharmaparyeṣī dharmabalo dharmapraharaṇo dharmakṛtyakārī | sa evaṁ dharmasamanvāgataḥ smṛtiṁ pratilabhate | ahamanuttarāṁ samyaksambodhimabhisaṁbudhya sadevamānuṣāsa(su)rasya lokasya dharmeṇa dharmasaṁvibhāgaṁ kariṣyāmīti | evaṁ gṛhapate gṛhī bodhisattvo dharmaṁ śaraṇaṁ gato bhavati | kathañca 


p.8


gṛhapate gṛhī bodhisattvaḥ saṁghaṁ śaraṇaṁ gato bhavati | iha gṛhapate gṛhī bodhisattvaḥ saṁghaṁ śaraṇaṁ gataḥ sacet paśyati bhikṣuṁ srota-āpannaṁ vā sakṛdāgāminaṁ vānāgaminaṁ vā'rhantaṁ vā śrāvakayānīyaṁ vā mahāyānīyaṁ vā paśyati | sa tatra sagauravo bhavati | sapratīśaḥ pratyutthānaguruvaḥ suvacāḥ pradakṣiṇagrāhī sa tān samyaggatān samyakpratipannān santiṣṭhannevaṁ smṛtiṁ pratilabhate | ahamapyanuttarāṁ samyaksambodhimabhisaṁbudhya śrāvakaguṇapariniṣpattaye pratyekabuddhaguṇaniṣpattaye dharmaṁ deśayiṣyāmīti | sa teṣu sagauravo bhavati sapratīśo na ca tebhyaḥ kiñcit spṛhyati |

evaṁ gṛhapate gṛhī bodhisattvaḥ saṁghaṁ śaraṇaṁ gato bhavati | punaścaturbhirdharmaiḥ samanvāgato gṛhapate gṛhī bodhisattvo buddhaṁ śaraṇaṁ gato bhavati katamaiścaturbhirbodhicittasyānutsargeṇa | samādānasyākhaṇḍanatayā | mahākaruṇāyā aparityāgena | anyayā na sthānavyālambanatayā ca | ebhirgṛhapate caturbhirdharmaiḥ samanvāgato hṛhī bodhisattvo buddhaṁ śaraṇaṁ gato bhavati | caturbhi[:] gṛhapate dharmaiḥ samanvāgato gṛhī bodhisattvo dharmaṁ śaraṇaṁ gato bhavati | katamaiścaturbhirdharmavādināṁ pudgalānāṁ sevanabhajanaparyāsanena satkṛtya dharmaśravaṇena | dharmaṁ śrutvā yoniśa upaparīkṣaṇena | yathāśrutānāñca dharmāṇāṁ paryāptānāṁ parebhyo deśanāsaṁprakāśanatayā | tasya dharmadānanirjātasya kuśalamūlasyānuttarāyāṁ samyaksaṁbodhau pariṇāmanatayā | ebhirgṛhapate caturbhirdharmaiḥ samanvāgato gṛhī bodhisattvo dharmaṁ śaraṇaṁ gato bhavati |

punaca(śca)turbhirgṛhapate dharmaiḥ samanvāgato gṛhī bodhisattvaḥ saṁghaṁ śaraṇaṁ gato bhavati |[katamaiścaturbhiranavakrāntasamyaktvaniyamānāṁ śrāvakayānīyānāṁ sarvajñatācittaṁ rūpayati | yeṣā saṁgrahaṁ karoti dharmaṁ saṁgrahena yojayati avaivartikabodhisattvasaṁghapratiśaraṇaṁśca(ṇañca) bhavati na śrāvakasaṁghapratiśaraṇam | śrāvakaguṇāya caryai na] ca tadguṇādhimuktyā'dhimucyate | ebhigṛ(rgṛ)hapate caturbhidharmaiḥ samanvāgato gṛhī bodhisattvaḥ saṁghaṁ śaraṇaṁ gato bhavati |

śaraṇaṁ buddhadharmāderdvārabhūtaṁ jinoditam |

kriyatāṁ śaraṇaṁ tasmātśukladharmo'pi nānyathā ||30||

agatvā śaraṇaṁ sattvā ye bodhau kṛtaniścayāḥ |

gacchanti naiva paryantaṁ kṣatapotā yathodadheḥ ||31||

gurvādyupāsane prāgvad bhūmyādigrahaṇakramaḥ |

viśeṣastu tadevātra maṇḍalaṁ parimaṇḍalam ||32||


p.9


tanmadhye bhāvayenmeruṁ h-ja-śṛṅgāṣṭaśobhitam |

catūratnamayaṁ divyaṁ caturasraṁ suśobhanam ||33||

pūrvādirūpyavaidūryasphaṭikasvarṇabhūṣitam |

svarṇadaṇḍamadho hā-jaṁ dvīpopadvīpamaṇḍitam ||34||

arddhacandrasitaṁ ya-jaṁ pūrvavidehakam |

dehottaravidehābhyāṁ yā-jābhyāṁ pārśvato vṛtam ||35||

jaṁbūdvīpaṁ trikoṇañca dakṣiṇe raṁ-bhavaṁ nyaset |

rā-jābhyāṁ śāṭhamantribhyāṁ dvīpābhyāṁ pārśvato vṛtam ||36||

godānīyāparaṁ va-jaṁ vṛttaṁ paścimato nyaset |

amaravara-vā-ja(jā)bhyāṁ dvīpābhyāṁ parivāritam ||37||

uttarakurukaṁ dvīpaṁ caturasraṁ calaṁ bhavam |

kurukaurava-lā-jābhyāṁ dhyāyādubhayato vṛtam ||38||

vajrendranīlavaidūryamarakatābjamagakaiḥ |

svarṇamuktāpravālādyairdhyātvā sthānāni pūrayet ||39||

paryante ca ra-lā-rājairdikṣu strīnaracakrakaiḥ |

maṇinā koṇabhāgeṣu yā-ya-la-vā-bhavairapi ||40||

khaḍgadvipārśvaratnaiśca nidhibhiśca tathāṣṭabhiḥ |

saṁpūrṇamaṇḍalaṁ kṛtvā tadbījaiḥ kāyasaṁyutaiḥ ||41||

sthānasaṁjñāḥ samuccārya puṣpairgandhādisaṁyutaiḥ |

pūrvadattaṁ samākṛṣya tattatsthāneṣu yojayet ||42||

puṣpāṇi ca pratiṣṭhāpya dīpādīṁśca tanmantrataḥ |

gurubhyo bodhisattvebhya āśayena nivedayet ||43||

saṁstutya pariṇāmanā visarjanañca pūrvavat | muriti visarjayet | anenaiva sarddha(ddha)rmamaṇḍalaṁ gururā(gurvā)dyupāsanamaṇḍalañca |


p.10


saddharmamaṇḍalaṁ meruṁ caturdvīpasamanvitam |

ratnairnānāvidhaiḥ pūrṇaṁdhyātvā kuryādvicakṣaṇaḥ ||44||

svabījanāma satpuṣpairyathāsthānaṁ tu pūjayet |

sarvātmakāya dharmāya datvā dharmaṁ paṭhet kṛtim ||45||

sattvānāṁ hitamutthāne śāsanasya cirasthitim |

saṁcintya maitracittañca vicaretkaruṇātmakaḥ ||46||

sarve sattvāḥ sarve prāṇāḥ sarve bhūtāśca kevalāḥ |

sarve vai sukhinaḥ santu sarve santu nirāmayāḥ |

sarve bhadrāṇi paśyantu mā kaścitpāpamāgamat ||47||

jagadduḥkhaikabhaiṣajyaṁ sarvasampatsukhākaram |

lābhasatkārasahitaṁ ciraṁ tiṣṭhatu śāsanam ||48||

śāsanacirasthitiḥ ||

ātmanaiva samān sattvānanantakṣetrasambhavān |

buddhameghāstatputrāśca niḥsa(sṛ)tya sarvame(?)kaśrayāt ||49||

mañjubhadratanoḥ śuddhiṁ prāpayantviti cintayan |

vidyārājaṁ pravartteta vārānaṣṭau kṛpātmakaḥ ||50||

namaḥ sarvabuddhabodhisattvānāṁ namo'stu te mahāvīra sarvasattvahitaṁkara tiṣṭha sarvatra sarveṣāṁ dharmāṇāṁ adhiṣṭhāya svāhā || maitrīvihāraḥ || etadapyādikarmāvatārapratibaddhamiti |


granthapramāṇamasya 1 śatagrantha 10 ||

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project