Digital Sanskrit Buddhist Canon

Sambandhaparīkṣā

Technical Details
  • Text Version:
    Roman
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2023
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

sambandhaparīkṣā


namo vītarāgāya||


pāratantryaṁ hi sambandhaḥ siddhe kā paratantratā|

tasmāt sarvasya bhāvasya sambandho nāsti bhāvataḥ||1


rūpaśleṣo hi sambandho dvitve sa ca kathaṁ bhavet|

tasmāt prakṛtibhinnānāṁ sambandho nāsti bhāvataḥ|| 2


parāpekṣā hi sambandhaḥ so 'san katham apekṣate|

saṁś ca sarvanirāśaṁso bhāvaḥ katham apekṣate||3


dvayor ekābhisambandhāt sambandho yadi taddvayoḥ|

kaḥ sambandho 'navasthā ca na sambandhamatis tathā||4


(1)


tau ca bhāvau tadanyaś ca sarve te svātmani sthitāḥ|

ity amiśrāḥ svayaṁ bhāvās tān miśrayati kalpanā|| 5


tām eva cānurundhānaiḥ kriyākārakavācinaḥ|

bhāvabhedapratītyarthaṁ saṁyojyante 'bhidhāyahāḥ|| 6


kāryakāraṇabhāvo 'pi tayor asahabhāvataḥ|

prasidhyati kathaṁ dviṣṭho 'dviṣṭhe sambandhatā katham||7


krameṇa bhāva ekatra vartamāno 'nyaniḥspṛhaḥ|

tadabhāve 'pi tadbhāvāt sambandho naikavṛttimān|| 8


yady apekṣya tayor ekam anyatrāsau pravartate|

upakārī hy apekṣyaḥ syāt kathaṁ copakaroty asan||9


yady ekārthābhisambandhāt kāryakāraṇatā tayoḥ|

prāptā dvitvādisambandhāt savyetaraviṣāṇa yoḥ|| 10


(2)


dviṣṭho hi kaścit sambanbho nāto 'nyat tasya lakṣaṇam|

bhāvābhāvopadhir yogaḥ kāryakāraṇatā yadi|| 11


yogopādhī na tāv eva kāryakāraṇatātra kim|

bhedāc cen nanv ayaṁ śabdo niyoktāraṁ samāśritaḥ|| 12


paśyann ekam adṛṣṭasya darśane tadadarśane|

apaśyan kāryam anveti vināpy ākhyātṛbhir janaḥ|| 13


darśanādarśane muktvā kāryabuddher asambhavāt|

kāryādiśrutir apy atra lāghavārthaṁ niveśitā|| 14


tadbhāvabhāvāt tatkāryagatir yāpy anuvarṇyate|

saṇketaviṣayākhyā sā sāsnāder gogatir yathā||15


(3)


bhāve bhāvini tadbhāvo bhāva eva ca bhāvitā|

prasiddhe hetuphalate pratyakṣānupalambhataḥ|| 16


etāvanmātratattvārthāḥ kāryakāraṇagocarāḥ|

vikalpā darśayanty arthān mithyārthā ghaṭitān iva|| 17


bhinne kā ghaṭanā 'bhinne kāryakāraṇatāpi kā|

bhāve hy anyasya viśliṣṭau śliṣṭau syātāṁ kathaṁ ca tau|| 18


saṁyogisamavāyyādi sarvam etena cintitam|

anyonyānupakārāc can na sambandhī ca tādṛśaḥ||19


janane 'pi hi kāryasya kenacit samavāyinā|

samavāyī tadā nāsau na tato 'tiprasaṅgataḥ||20


(4)


tayor anupakāre 'pi samavāye paratra vā||

sambandho yadi viśvaṁ syāt samavāyi parasparam|| 21


saṁyogajanane 'pīṣṭau tataḥ saṁyoginau na tau|

karmādiyogitāpatteḥ sthitiś ca prativarṇitā||22


saṁyogādyāśraye yogyaṁ ayogyaṁ tac ca jāyate|

nityayogyasvabhāvasya tadvaikalyavirodhataḥ||23


iti tadyogyatāvācyaḥ svabhāvo 'sya nirucyatām|

vibhāgayogagatibhiḥ kim anyair gamanādibhiḥ|| 24


teṣu satsv api tasyeti sambandhasyāprasiddhitaḥ|

yuktaḥ svabhāvabhedo 'yaṁ tat pratikṣaṇajanmanām||25


sambandhaparīkṣākārikā samāptā|| || kṛtir ācāryadharma-

kīrtipādānām|| ||


(5)

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project