Digital Sanskrit Buddhist Canon

Yogaśatakam

Technical Details
  • Text Version:
    Roman
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2023
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

p.1


yogaśatakam


[ buddhāya bhaiṣajyaguruvaiḍūryaprabharājāya namaḥ ]

[ āryanāgārjunāya namaḥ ]


kṛtsnasya tantrasya gṛhītadhāmna -

ścikitsitā dviprasṛtasya dūram |

vidagdhavaidyapratipūjitasya

kariṣyate yogaśatasya bandhaḥ ||1||

parīkṣya hetvāmayalakṣaṇāni

cikitsitajñena cikitsakena |

nirāmadehasya hi bheṣajāni

bhavanti yuktā nyamṛtopamāni ||2||

chinnodbhavāmbudharadhanvayavāsaviśvai -

rduḥsparśaparpaṭakamegha kirātatiktaiḥ |

mustāṭarūṣakamahauṣadha dhanvayāsaiḥ

kvāthaṁ pibedanilapittakaphajvareṣu ||3||

kṣudrā mṛtānāgarapuṣkarāhvayaiḥ 

kṛtaḥ kaṣāyaḥ kaphamārutottare |

saśvāsakāsā rucipārśvarukkare

jvare tridoṣaprabhave praśasyate ||4||


p.2


āragvadhagranthika mustatiktā -

harītakībhi kvathitaḥ kaṣāyaḥ |

sāme saśūle kaphavātapitte

jvare hito dīpanapācanaśca ||5||

drākṣābhayā parpaṭakāmbutiktaiḥ

kvāthaṁ saśamyākaphalaṁ vidadyāt |

pralāpamurchābhramadāhaśoṣa -

tṛṣṇānvite pittabhave jvare tu ||6||

nidigdhikānāgarakāmṛtānāṁ

toyaṁ pibenmiśritapippalīkam |

jīrṇajvarārocakakāsaśūla -

śvāsāgnimāndyārditapīnaseṣu ||7||

durālabhāparpaṭakapriyaṅgu -

bhūnimba vāsākaṭurohiṇīnām |

kvāthaṁ pibeccharkarayāvagāḍhāṁ

tṛṣṇāsrapittajvaradāha yuktaḥ ||8||

[ jvaracikitsā ]

phalatrikaṁ dāruniśāṁ viśālāṁ

mustāṁ ca niṣkvāthya niśāṁśakalkam |

pibetkaṣāyaṁ madhusaṁprayuktaṁ

sarvaprameheṣu samutthiteṣu ||9||


p.3


savatsakaḥ sātiviṣaḥ savilvaḥ

sodīcyamustaiśca kṛtaḥ kaṣāyaḥ |

sāme saśūle ca saśoṇite ca 

cirapravṛtte vihito'tisāre ||10||

śuṇṭhīṁ samustātiviṣāguḍūcīṁ

pibejjalena kvathitāṁ samāṁśām |

mandānalatve satatāmaye ca 

jvarānusakte grahaṇīgade ca ||11||

punarnavā dārvyabhayāgudūcīṁ

pibet samūtrāṁ mahiṣākṣayuktām |

tvagdiṣaśophodarapāṇḍuroga -

sthaulyaprase kordhvakaphāmayeṣu ||12||

mustākhuparṇī phaladāruśigru -

kvāthaḥ sakṛṣṇākrimiśatrukalkaḥ |

mārgadvayenāpi cirapravṛttān 

krimin nihanti krimijāṁśca rogān ||13||

elopakulyāmadhukāśmabheda -

kauntī śvadaṁṣṭrāvṛṣa korubūkaiḥ |

śṛta vibedaśmajatupradhānaṁ

saśarkare sāśmarimūtrakṛcchre ||14||


4


elāśmabhedakaśilājatupippalīnāṁ

cūrṇāni taṇḍulajalālulitāni pītvā |

tāvadguḍena sahitānyapi saṁlihāna

āsannamṛtyurapi jīvati mūtrakṛcchre ||15||

harītakīgokṣurarājavṛkṣa -

pāṣāṇa bhiddhanvayavāsakānām |

kvāthaṁ pibenmākṣika saṁprayuktaṁ

kṛcchre sadāhe saruje vibandhe ||16||

vāsāguḍūcīcaturaṅgulānā -

meraṇḍatailena pibetkaṣāyam |

krameṇa sarvāṅgajamapyaśeṣaṁ

jayedasṛgvātabhavaṁ vikāram ||17||

rasāñjanaṁ taṇḍulīyasya mūlaṁ

kṣudrānvitaṁ taṇḍulatoyapītam |

asṛgdaraṁ sarvabhavaṁ nihanti 

śvāsaṁ ca bhārgī saha nāgareṇa ||18||

eraṇḍavilva bṛhatīdvaya mātuluṅga -

pāṣāṇa bhittrikṛta mūlakṛtaḥ kaṣāyaḥ |

sakṣārahiṅgulavaṇorubutailamiśraḥ

śroṇyaṁsa meḍhhṛdayastanarukṣu peyaḥ ||19||


p.5


hiṅgūgragandhāviḍa śuṇṭhayajājī -

harītakīpuṣkaramūlakuṣṭham |

bhāgottaraṁ cūrṇitametadiṣṭaṁ

gulmodarā jīrṇaviṣūcikāsu ||20||

cūrṇa samaṁ rucaka hiṅgumahauṣadhānāṁ

śuṇṭhayambunā kaphasamīraṇasaṁbhavāsu |

hṛtpārśvapṛṣṭha jaṭharārtivisūcikāsu

peyaṁ tathā yavarasena va viḍvibandhe ||21||

pūtīka patragajacirbhiṭaca vyavanhi -

vyoṣaṁ ca saṁstaracitaṁ lavaṇopadhānam |

dagdhvā vicūrṇya dadhimastuyutaṁ prayojyaṁ

gulmodaraśvayathu pāṇḍugudodbhaveṣu ||22||

dviruttarā hiṅguvacā sakuṣṭhā

suvarcikā caiva viḍaṅgacūrṇam |

uṣṇāmbunānāha visūcikārti -

hṛdrogagulmordhvasamīraṇadhnam ||23||

śṛṅgīkaṭutrikaphalatraya kaṇṭakārī

bhārgī sapuṣkarajaṭā lavaṇani pañca |

cūrṇa pibedaśiśireṇa jalena hikkā -

śvāsordhvavātakasanārucipīnaseṣu ||24||


p.6


nādeyīkuṭajārkaśigrubṛhatīsnugvilvabhallātaka -

vyāghrīkiṁśu kapāribhadrakajaṭā pāmārganīpāgnikān |

vāsāmuṣkakapāṭalān salavaṇān dagdhvā rasaṁ pācitaṁ 

hiṅgvādiprativāpametaduditaṁ gulmodaraplīhiṣu ||25||

cavyāmlave tasakaṭutrika tintiḍīka -

tālīśajīrakatugādahanaiḥ samāṁśaiḥ |

cūrṇaṁ guḍapramuditaṁ trisugandhiyuktaṁ 

vaisvarya pīnasakaphāruciṣu praśastam ||26||

tālīśacavyamaricaṁ sadṛśaṁ dviraṁśaṁ

mūlaṁ tugāmagadhajaṁ triguṇāṁ ca śuṣṭhīm |

kṛtvā guḍatriguṇitāṁ guṭikāṁ sugandhāṁ

kāsāgnimāndyagudajajvararukṣu dadyāt ||27||

śuṇṭhīkaṇāmaricanāgadalatvagelā -

cūrṇīkṛtaṁ kramavivardhitamūrdhvamantyāt |

khādedidaṁ samasitaṁ gudajāgnimāndya -

gulmā ruciśvasanakaṇṭhahṛdāmayeṣu ||28||

sindhūttha hiṅgutriphalāyavānī -

vyoṣairguḍāṁśairguṭikāṁ prakuryāt |

tairbhakṣitaistṛptimavāpnuvannā

bhuñjīta mandāgnirapi prabhūtam ||29||


p.7


ayastilatryūṣaṇakolabhāgaiḥ

sarvaiḥ samaṁ mākṣikadhātucūrṇam |

tairmodakaḥ kṣaudrayuto 'nutakraḥ 

pāṇḍvāmaye dūragate'pi śastaḥ ||30||

guḍena śuṇṭhīmathavopakulyāṁ

payyāṁ tṛtīyāmatha dāḍimāṁ vā |

āmeṣvajīrṇeṣu gudamayeṣu

varco vibandheṣu ca nityamadyāt ||31||

harītakīnāgaramustacurṇe

guḍena baddhā guṭikā vidheyā |

nivārayedā syavidhāriteyaṁ 

śvāsaṁ pravṛddhaṁ prabalaṁ ca kāsam ||32||

vaṭaprarohaṁ madhu kuṣṭha mutpalaṁ

salājacūrṇaṁ guṭikāṁ prakalpayet |

susaṁhitā sā vadanena dhāritā

tṛṣaṁ pravṛddhāmapi hanti satvaram ||33||

manaḥśilāmāgadhikoṣaṇānāṁ

cūrṇaṁ kapitthāmlarasena yuktam |

lājaiḥ samāṁśairmadhunāvalīḍhaṁ

chardi prasaktāmasakṛ nnihanti ||34||


p.8


dūrvāraso dāḍimapuṣpajo vā 

ghrāṇapravṛtte'sṛji nasyamiṣṭam |

stanyena vālaktarasena vāpi

viṇmā kṣikānāṁ ca nihanti hikkām ||35||

dhātrīrasaḥ sarjarasaḥ sapākyaḥ

sauvīrapiṣṭaśca tadā yutaśca |

bhavanti sidhmāni yathā na bhūya -

stathaivamudvartanakaṁ karoti ||36||

dūrvābhayāsaindhavacakramarda -

kuṭherikāḥ kāñjikatakrapiṣṭāḥ |

tribhiḥ pralepairapi baddhamūlān

dadrūśca kaṇḍūśca vināśayanti ||37||

gāṇḍīrikā citrakamārkavārka -

kuṣṭhadrumatvaglavaṇaiḥ samūtraiḥ |

tailaṁ pacenmaṇḍaladadru kuṣṭha -

duṣṭavraṇānāṁ kiṭimāpahāri ||38||

sindūra guggulurasāñjanasikthatutthai -

stulyāṁśakaiḥ kaṭukatailamidaṁ vipakvam |

kacchuṁ sravatpiṭakitā mathavāpi śuṣkā -

mabhyañjanena sakṛduddharati prasahya ||39||


p.9


suvarcikā nāgarakuṣṭhamūrvā -

lākṣāniśālohitayaṣṭikābhiḥ |

tailaṁ jvare ṣaḍguṇatakrasiddha -

mabhyañjanaṁ śītavidāhanut syāt ||40||

sarpirguḍūcīvṛṣakaṇṭakāri -

kvāthena kalkena ca siddhametat |

peyaṁ purāṇa jvarakāsaśūla -

śvāsāgnimāndyagrahaṇīgadeṣu ||41||

vṛṣakhadira paṭolapatra nimba -

tvagamṛtamāmalakīkaṣāyakalkaiḥ |

ghṛtamabhinavametadāśu siddhaṁ

jayati visarpamadāsrakuṣṭhagulmān ||42||

amṛtāpaṭolapicumarda dhāvanī -

triphalākarañjavṛṣakalkavāribhiḥ |

ghṛtamuttamaṁ vidhivipakvamādṛtaḥ

prapibannidaṁ jayati kuṣṭhamāturaḥ ||43||


p.10


khaṇḍāṅkūṣmāṇḍakānāmatha pacanavidhiḥ svinnaśuṣkājyabhṛṣṭān

nyasyetkhaṇḍe vipakve samaricamagadhāśuṇṭhayajājītrigandhān |

leho'yaṁ bālavṛddhānilarudhirakṛśastrīprasakta kṣatānāṁ

tṛṣṇākāsāsrapitta śvasanagudarujāccharditānāṁ ca śastaḥ ||44||

vipācya mūtrāmlamadhūni dantī -

piṇḍītakṛṣṇāviḍa dhūmakuṣṭhaiḥ |

varti karāṅguṣṭhanibhāṁ ghṛtāktāṁ

gude rujānāharhāriṁ vidadhyāt ||45||

[ iti kāyacikitsā ]

saśarkaraṁ kuṅkumamājyabhṛṣṭaṁ

nasyaṁ vidheyaṁ pavanāsṛgutthe |

bhūkarṇaśaṅkhākṣi śiro'rdhaśūle

dinābhivṛddhiprabhave ca roge ||46||

pathyākṣadhātrīphalamadhyabījai -

stridvayekabhāgairvidadhīta vartim |

tayāñjayet tatsapadi pravṛddha -

makṣṇorharet duṣṭamapi prakopam ||47||


p.11


harītakīsaindhavatārkṣyaśailaiḥ

sagairikaiḥ svacchajalaprapiṣṭaiḥ |

bahiḥ pralepaṁ nayanasya kuryāt

sarvākṣirogopaśamārthametat ||48||

sasaindhavaṁ lodhramathājyabhṛṣṭaṁ

sauvīrapiṣṭaṁ sitavastrabaddham |

āścyotanaṁ tannayanasya kuryāt

kaṇḍūṁ ca dāhaṁ ca rujaṁ ca hanyāt ||49||

hantyarjunaṁ śarkarayābdhiphenaṁ 

naktānghatāṁ gośakṛtā ca kṛṣṇā |

rasāñjanaṁ vyoṣayutaṁ ca pillaṁ

tāpīsamutthaṁ madhunā ca śukram ||50||

puṣpākhyatārkṣyaja sitodadhiphenaśaṅkha -

sindhūtthagairi kaśilāmaricaiḥ samāṁśaiḥ |

piṣṭaistu mākṣikarasena rasakriyeyaṁ

hantyarmakāca timirārjunavartmarogān ||51||

mustośīrarajoyavāḥ samaricāḥ sindhūdbhavaṁ kaṭphalaṁ

dārvītutthakaśaṅkhaphenanaladaṁ kālānusāryañjanam |

tulyaṁ cūrṇita māyase vinihitaṁ kṣaudrānvitaṁ śasyate

kaṇḍvarmāmaya raktarā jitimirapillopadeheṣu ca ||52||


p.12


mañjiṣṭhāmadhukotpalodadhibhavatvaksevyagorocanā -

māṁsīcandanaśaṅkhapatragirimṛttālīśapuṣpāñjanaiḥ |

sarvaireva samāṁśamañjanamidaṁ śastaṁ sadā cakṣuṣaḥ

kaṇḍūkledamalā śruśoṇitarujāpillārmaśuklāpaham ||53||

[ netracikitsā samāptā ]

kvāthaḥ samustātiviṣendu dāru -

kāliṅga pāṭhākaṭurohiṇīnām |

gomūtrasiddho madhunā ca yuktaḥ

peyo galavyādhiṣu sarvajeṣu ||54||

yavāgrajaṁ tejavatī sapāṭhā

rasāñjanaṁ dāruniśā sakṛṣṇā |

kṣaudreṇa kuryādguṭikāṁ mukhena

tāṁ dhārayet sarvagalāmayeṣu ||55||

dārvīguḍūcīsumanapravāla -

drākṣāyavānītriphalākaṣāyaḥ |

kṣaudreṇa yuktaḥ kavalagraho'yaṁ

mukhasya pākaṁ śamayatyudīrṇam ||56||

kuṣṭhaṁ dārvī lodhramabdaṁ samaṅgā

pāṭhā tiktā tejinī pītikā ca |

cūrṇa śastaṁ gharṣaṇaṁ tadvijānāṁ

raktasrāvaṁ hanti kaṇḍūrujaṁ ca ||57||


p.13


sauvīraśuktā rdrakamātuluṅga -

māṁsī rasairguggulusaindhavaiśca |

pakvaṁ tu tailaṁ kaṭukaṁ niṣiñcet

tatkarṇayoḥ karṇarujopaśāntyai ||58||

vāsānimbapaṭolaparpaṭaphalaśrīcavyadārvyambubhi -

stiktośīradurālabhātrikaṭukātrāyantikācandanaiḥ |

sarpiḥ siddhamayordhvajatru vikṛti ghrāṇākṣiśūlādiṣu

tvagdoṣajvara vidradhivraṇarujāśukreṣuṁ caiveṣyate ||59||

dārvīparpaṭanimbavatsakakaṇāduḥsparśayaṣṭīvṛṣā -

strāyantī triphalāpaṭolakaṭukābhūnimbaraktāmbudāḥ |

eṣāṁ kalkakaṣāyasādhitamidaṁ sarpiḥ praśastaṁ dṛśaḥ

pittāsṛkprabhaveṣu śukra timireṣūrdhveṣu ca vyādhiṣu ||60||

śuklairaṇḍānmūlamathogrā śatapuṣpā

puṣpodbhūtaṁ yacca bṛhatyā stagaraṁ ca |

pakvaṁ tailaṁ tat sapayaskaistimiradhnaṁ 

nasyaṁ śreṣṭhaṁ vyādhiṣu cordhveṣvapareṣu ||61||

[ iti śālākyatantram ]


p.14


kvāthe muṣkakabhasmano 'nalaśikhā dagdhaṁ kṣipecchaṅkhakaṁ

tattenaiva punarjalena vipacetkṣāraṁ satailaṁ vidhiḥ |

yojyaṁ tadvraṇaduṣṭiṣu vraṇarujāvarśaḥsu nāḍīṣu ca

tvagdoṣeṣu bhagandareṣu vividhe kaṇṭhāmaye ca sthire ||62||

niśā sayaṣṭī madhupadmakotpalaiḥ 

priyaṅgukāśābara lodhra candanaiḥ |

vipacya tailaṁ payasā prayojayet

kṣateṣu saṁropaṇadāhanāśanam ||63||

jātīnimbapaṭolapatrakaṭukadārvīniśāśārivā -

mañjiṣṭhābhaya śikthatuttha madhukairnaktāhvabījaiḥ samaiḥ |

sarpiḥ siddhamanena sūkṣmavadanā marmāśritāḥ srāviṇo

gambhīrāḥ sarujā vraṇāḥ sagatikāḥ śudhyanti rohanti ca ||64||

[ iti śalyatantraṁ samāptam ]


p.15


śirīṣapuṣpasvarasena bhāvitaṁ

sahasrakṛtvo maricaṁ sitāhvayam |

prayojayedañjanapānanāvanai -

rvimohitānāmapi sarpadaṁśinām ||65||

mayūrapittena ca taṇḍulīyakaṁ

kākāṇḍayuktaṁ prapibedanalpam |

viṣāṇi saṁsthāvarajaṅgamāni

sopadravāṇyapyacireṇa hanti ||66||

tailaṁ tilānāṁ palalaṁ guḍaṁ ca

kṣīraṁ tathārkaṁ samameva pītam |

ālarkamugraṁ viṣamāśu hanti

sadyodbhavaṁ vāyurivābhravṛndam ||67||

āgāradhūmo mahiṣākṣayuktaḥ

savājigandhāghṛtataṇḍulīyakaḥ |

gomūtrapiṣṭo hṛdgadāni hanti

viṣāṇi saṁsthāvarajaṅgamāni ||68||

māṁsīsevyālakauntījalajaladaśilārocanāpadmakeśī -

spṛkkācaṇḍā haridrāgadasitapalitāsṛgla tāpadmakīlāḥ |

tulyā gauraṣṭabhāgāścaturibhakusumā vartayaḥ sarvabhogyāḥ ||


p.16


kṛtvā lakṣmī piśācajvaraviṣajagadā dhnanti candrodayākhyaḥ ||69||


[ iti viṣatantraṁ samāptam ]


siddhārtha triphalāśirīṣakaṭabhī śvetākarañjāmṛtā

mañjiṣṭhārajanīdvayatrikaṭukā śyāmā vacā hiṅgu ca |

śastaṁ chāgala mūtrapiṣṭamagadaṁ sarpagrahoccāṭanaṁ

kṛtvonmādapiśācarākṣasaharaṁ pānādibhiḥ sevitam ||70||

karpāsāsthi mayūrapattra bṛhatīnirmālyapiṇḍītaka -

tvaṅmāṁsī vṛṣadaṁśaviṭtuṣavacākeśāhinirmocakaiḥ |

nāgendradvijaśṛṅgahiṅgu maricaistulyaiḥ kṛtaṁ dhūpanaṁ

skandonmādapiśācarākṣasasurāveśajvaradhnaṁ smṛtam ||71||

trikaṭukadala kuṅkumagranthikakṣāra siṁhīniśākuṣṭha siddhārthayugsamāmbu śakrāhvayaiḥ

sitalaśunaphalatrikośīratiktāvacātuttha yaṣṭībalālohitākhyā śilāpadmakaiḥ |

dadhitagaramadhūkasārapriyāhvāviṣākhyāviṣā tārkṣyaśailaiḥ sacavyāmaraiḥ kalkitai


p.17


rghṛtamabhinavaśeṣa mūtrāmbu siddhaṁ smṛtaṁ bhūtarāvaṁ tu pānena nasyād grahadhnaṁ param ||72||

natamadhukakarañjalākṣāpaṭolā samaṅgā vacāpāṭalī

hiṅgusiddhārthasiṁhīniśāyuglatārohiṇī -

madanaphalakaṭutrikākāṇḍa dāru krimidhnājagandhāmarā -

ṅkola kośātakīśigrunimbāmbudendrāhvayaiḥ |

gadaśuka tarupuṣpabījāmbuyaṣṭayadri karṇīnikumbhāgni -

bilvaiḥ samaiḥ kalkitairmūtravargeṇa siddhaṁ ghṛtaṁ

ciravinihitamāśu sarvaiḥ kramairyojitaṁ hanti sarva -

grahonmādakuṣṭhajvarāṁsta nmahābhūtarāvaṁ smṛtam ||73||

[ iti bhūtavidyā samāptā ]

dārvī haridrā kuṭajasya bījaṁ

siṁhī ca yaṣṭīmadhukā ca tulyam |

kvāthaḥ śiśoḥ stanyakṛte ca doṣe 


p.18


sarvātisāreṣu ca sarvatheṣṭam ||74||

vilvaṁ ca puṣpāṇi ca dhātakīnāṁ

jalaṁ salodhraṁ gajapippalī ca |

kvāthāvalehau madhunā vimiśrau

bāleṣu yojyāvatisāriteṣu ||75||

śṛṅgā sakṛṣṇātiviṣāṁ vicūrṇya

lehaṁ vidadhyānmadhunā śiśūnām |

kāsajvarachardibhirarditānāṁ

samākṣikāṁ cātiviṣāmathaikām ||76||

[ iti bālatantram ]

dhātrīcūrṇasya kaṁsaṁ svarasaparigataṁ kṣaudrasarpiḥ samāṁśaṁ

kṛṣṇā mānī sitāṣṭaprasṛtayutamidaṁ sthāpitaṁ bhasmarāśau |

varṣānte tatsamaśnan bhavati vipalito rūpavarṇaprabhāvī

nirvyādhirbuddhi meghāsmṛtivacanabala sthairyasattvairupetaḥ ||77||

gokṣurakaḥ kṣarakaḥ śatamūlī

vānari nāgabalātibalā ca |

cūrṇamidaṁ payasā niśi peyaṁ 

yasya gṛhe pramadāśatamasti ||77 ā ||


p.19


madhukaṁ madhunā dhṛtena ca

pralihan kṣīramanuprayojayet |

labhate ca na dhātusaṁkṣayaṁ

pramadānāṁ ca mataṁ ca gacchati ||78||

[ iti vājīkaraṇam ]

yaṣṭītugā saindhavapippalībhiḥ

saśarkarābhistriphalā prayuktā |

āyuḥpradā vṛṣyatamātimedhyā

bhavejjarāvyādhivināśanī ca ||79||

nimbasya tailaṁ prakṛtistha meva

nasye niṣiktaṁ vidhinā yathāvat |

māsena tatkṣīraghṛtopayojyāṁ

jarāprabhūtaṁ palitaṁ nihanti ||80||

curṇaṁ śvadaṁṣṭrāmalakāmṛtānāṁ

lihet sasarpirmadhubhāgayuktam |

vṛṣyaḥ sthiraḥ śāntavikāraduḥkhaḥ

samāśataṁ jīvati kṛṣṇakeśaḥ ||81||

[ iti rasāyanam ]

yaṣṭīkaṣāyaṁ lavaṇāgrayuktaṁ

kaliṅga kṛṣṇāphala kalka miśram |

sakṣaudrametadvamane prayojyaṁ


p.20


ghrāṇāsyakaṇṭhaśravaṇāmayeṣu ||82||

harītakībhiḥ kvathitaṁ suvīraṁ

dantyaṅghrikṛṣṇāviḍacūrṇayuktam |

virecanaṁ sorubutailameta -

nniratyayaṁ yojyamathāmayadhnam ||83||

rāsnārāṭha phalatrayāmṛtalatāyukpañcamūlībalā -

māṁsa kvāthayutaḥ satailalavaṇa kṣaudrāṁśa sarpirguḍaḥ |

puṣpāhvā dhanakuṣṭhavilvaphalinī kṛṣṇā vacākalkito

vastiḥ kāñjikadugdhamūtrasahito vātāmayebhyo hitaḥ ||84||

tailaṁ balākvathi takalkasugandhigarbha

siddhaṁ payodadhituṣodakamastucukraiḥ |

tadvat sahācarasaraṇyamṛtāvarībhiḥ

pratyekapakva manuvāsanamīraṇadhnam ||85||

nasyaṁ vidadhyād guḍanāgaraṁ vā 

sasaindhavāṁ māgadhikāmatho vā |

ghrāṇāsyamanyāhanubāhupṛṣṭha -

śirokṣikaṇṭha śravaṇāmayeṣu ||86||

[ iti pañcakarmādhyāyaḥ samāptaḥ ]

śreṣthaḥ parpaṭako jvareṣu vihitastṛṣṇāsu pañcāmlako 


p.21


lājāśchardiṣu vastijeṣu girijaṁ meheṣu dhātrīrasaḥ |

rāsnā vātagadeṣu mūtramudare plīhāmaye pippalī

sandhāne krimihā viṣe śukataruḥ śophe tathā gugguluḥ ||87||

vṛṣo'srapitte kuṭajo'tisāre

bhallātako'rśaḥsu gareṣu hemaḥ |

syaulyeṣu dāruḥ krimiṣu krimidhna

harītakī pāṇḍugadeṣu śastā ||88||

akṣyāmayeṣu triphalāṁ vadanti

sarveṣu śūleṣu tathā rasonam |

kuṣṭheṣu nityaṁ khadirasya sāraṁ

sarveṣu kāseṣu nidigdhikāṁ ca ||89||

śaṁsanti vājīkaraṇe śvadaṁṣṭrā -

muraḥkṣate nāgabalāṁ balāṁ vā |

rasāyaneṣvāmalakaṁ sadeva

sarveṣu rāgeṣu śilāhvayaṁ ca ||90||

[ ityuttaratantram ]

ityete vidhivihitāḥ prasiddhayogāḥ

siddhayartha vinigaditā bhiṣagvarāṇām |

dṛṣṭvā tān katha macikitsako'pi yuñjyā -

dityarthaḥ punarapi vakṣyate'tra kiñcit ||91||

sandhāraṇānaśanajāgaraṇoccabhāṣā -


p.22


vyāyāmayānakaṭutiktakaṣāyarūkṣaiḥ |

cintāvyavāyabhayalaṅghanaśokaśītai -

rvāyuḥ prakopa mupayāti ghanāgame ca ||92||

kaṭvamla madya lavaṇoṣṇa vidāhitīkṣṇaiḥ

krodhānalātapa pariśramaśuṣkaśākaiḥ |

kṣārādyajīrṇaviṣamāśanasevanaiśca

pittaṁ prakopamupayāti ghanātyaye ca ||93||

svapnaṁ divā madhuraśītalamatsyamāṁsai -

gurvamlapicchalatilekṣu payovikāraiḥ |

snigdhātitṛpti lavaṇodakapānabhakṣaiḥ

śleṣmā prakopamupayāti tathā vasante ||94||

ityevamete kramaśo dviśo vā

doṣāḥ pravṛddhā yugapat trayo vā |

kurvanti rogān vividhān śarīre

saṁkhyātasaṁjñāvigatānanekān ||95||

pāruṣyasaṁkocanatodaśūlā -

ñchyāmatvamaṅgavyathabhaṅgaceṣṭān |

suptatva śītatvakharatvaśoṣān

karmāṇi vāyoḥ pravadanti tajjñāḥ ||96||


p.23


parisravasvedavidāharāga -

daurgandhya saṁkledavipākakopān |

pralāpamūrchābhramapītabhāvān

pittasya karmāṇi vadanti tajjñāḥ ||97||

śvetatvaśītatvagurutvakaṇḍū -

snehopadehastimitatvalepān |

utseka saṁghātacirakriyāśca

kaphasya karmāṇi vadanti tajjñāḥ ||98||

etāni liṅgāni ca tatkṛtāni

sarvāmayānāmapi naikanāmnām |

kaścidbhavet prāptiviśeṣa eṣāṁ

saṁjñāntaraṁ yena tu saṁprayānti ||99||

ālasyatandrā hṛdayā viśuddhi -

doṣapravṛtti kṣudabhāvamūtraiḥ |

gurūdaratvārucisuptatābhi -

rāmānvitaṁ tadviduṣā vadanti ||100||

snigdhoṣṇa sthiravṛṣyabalya lavaṇāsvādvamlatailā tapa -

snānābhyañjanavastimāṁsamadirāsaṁvāhanonmardanaiḥ |

snehasvedanirūhanasyaśamanasnehopanāhādikaṁ


p.24


pānāhāravihārabheṣajamidaṁ vātapraśāntiṁ nayet ||101||

tiktasvādukaṣāyaśītapavanachāyāniśāvījanaṁ

jyotsnābhūgṛha yantravāri jalada strīgātrasaṁsparśanam |

sarpiḥkṣīravirekasekarudhirasrāvapradehādikaṁ

pānāhāravihārabheṣajamidaṁ pitta praśāntiṁ nayet ||102||

rūkṣakṣārakaṣāyatiktakaṭukavyāyāmaniṣṭhīvanaṁ

strīsevādhvaniyuddhajāgarajalakrīḍāpadāghātanam |

dhūmātyuṣṇa śirovirekavamanasvedopavāsādikaṁ

pānāhāravihārabheṣajamidaṁ śleṣmāṇamugraṁ jayet ||103||

āmaṁ jayellaṅghanakolapeyā -

ladhvannasūpodaka tiktayūṣaiḥ |

virūkṣaṇa svedanapācanaiśca 


p.25


saṁśodhanai rūrdhvamadhastathā ca ||104||

hemantavarṣāśiśireṣu vāyoḥ

pittasya toyāntanidāghayośca |

kaphasya kopaḥ kusumāgame ca

kurvīta yadyadvihitaṁ yathaiṣām ||105||

kaphasya kope vamanaṁ sanasyaṁ

virecanaṁ pittabhave vikāre |

vātātmake vastimudāharanti

saṁsargaje'pi vyamiti śrametat ||106||

vāto'mla tailalavaṇairmadhurānnapānaiḥ

pittaṁ tathā madhuratiktakaṣāya śītaiḥ |

śleṣmāpi tiktakaṭurūkṣakaṣāyatīkṣṇai -

rāmaḥ praśānti mupayātya patarpaṇena ||107||

budhvaita danyadapi yadyadanuktamatra

yuñjyā tsvayaṁ samadhigamya yathānurūpam |

rogeṣu bheṣajamanalpamati rvidadhyā -

cchāstraṁ hi kiṁcidupadeśalavaṁ karoti ||108||


p.26


guṇadhikaṁ yogaśataṁ nibadhya

prāptameṣāṁ puṇyamanuttaraṁ yat |

nānāprakārāmayanīḍa bhūtaṁ

kṛtsnaṁ jagattena bhavatvarogam ||iti || ||109||


kṛtirācāryaśrīnāgārjunapādānām iti ||

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project