Digital Sanskrit Buddhist Canon

bhāvanāyogam

Technical Details
  • Text Version:
    Roman
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2023
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

bhāvanāyogam


1 (ekaṁ samayaṁ bodhisattvo

bhagavān) (u)rubilvā(yāṁ

viharaṁ nadyā nairaṁjanāyās

tīre bodhimūle sthita āniñjya-

prāpto bodhipakṣikeṣu dha-

rmeṣu bhāvanāyogam anuyukto 

viha)rati(|)


(1)


2. (sa rātryāḥ prathame yāme

ṛddhiviṣayajñānasākṣīkriyāyā a-

bhijñāyāṁ cittam abhinirnāma-

yaty anekavidham ṛ)-

(ddhivi)ṣayaṁ pratyanubha(vati|)


3 ( eko bhūtvā bahudhā bha-

vati| bahudhā bhūtvaiko bhā-

vati| āvir bhavati tirobhāvam

api jñānadarśanena pra)-

tyanubhavati(|) tirasku(ḍyaṁ

tiraḥprākāraṁ tiraḥparvatam

api asajyamāno gacchati tadya-

thāpy ākāśe| pṛthivyām unma-

jjananimajjanaṁ) (ka)roti

tadyathā udake (|) udake asa-

jyam(āno gacchati tadyathāpi

nāma mahāpṛthivyām | ākāśe 'pi


(2)


paryaṅkena vikramate tadya-

thā pakṣi śakuniḥ| imāv api

candrasūryau) (e)va(ṁ)ma-

hardhikau (evaṁmahānubhāvau

pāṇinā āmārajati parimārjayati

yāvad brahmalokād api kāyena

vaśe vartaya)(e)t(i|)


4 (iti) bodhisatvo bhaga(vān

uru) (bilvāyāṁ vi)hāraṁ na-

(dyā nairaṁjanāyās tīre bodhi-

mūle sthita āniṁjyaprāpto bo-

dhipakṣikeṣu)  dharmaṣu bhā-

vanāyogam anu(yukto vi-

haraṁ) rātryā(ḥ) pra(thame yā-

me anekavidham ṛddhiviṣayaṁ

pratyanubhavati|)


5 (atha bodhisattvo) bha-

gavān urubilvāyaṁ viha(raṁ pū-

rvavad yāvad anuyu) (kto

vihara)ti (|)


6 sa rātryāḥ pra(thame yāme

pūrvenivāsānusmṛtijñānasākṣī-

kriyāyā abhijñāyāṁ cittam abhi-

nirnāma) yati so'neka(vidhaṁ

pūrvenivāsaṁ samanusmara-

ti|)


(3)


7 (tadyathaikāṁ jātiṁ deve ti-

sraś catasraḥ yāvad anekān api

saṁvartakalpān samanusmara-

ti|)


8 (iti bodhisattvo bhagavān

urubilvāyāṁ viharaṁ nadyā nai-

raṁjanāyās tīre bodhimūle sthita

āniṁjyaprāpto bodhipakṣikeṣu

dharmeṣu bhāvanāyogam anu-

yukto viharaṁ rātryāḥ)

(prathame) yāme pūrvenivā(saṁ

samānusmarati|)


9 (atha bodhisattvo bhagavān

urubilvāyāṁ viharaṁ pūrvavad

yāvad anuyukto viharati|)


10 (sa rātryā ma)dhyame

yā(me divyaśrotrajñānasākṣīkri-

yāyā abhijñāyāṁ cittam abhi-

nirnāmayati divyena) śro-

treṇa viśuddhenātikrāṁta(mā)-

(nuṣeṇa ubha)yāṁ śabdāṁ

(śṛṇoti mānuṣāṁś cāmānuṣāmś

ca ye vā dūre ye vāntike|)


11 (iti bodhisattvo bhaga)-

(v)ān urubilvāyām viharaṁ na-

(dyā nai) (raṁjanāyās tīre)


(4)


bodhimūle ( sthita āniṁjyaprāpto

bodhipakṣikeṣu dharmeṣu bhā-

vanāyogam anuyukto viharaṁ

rātryā ma) (dh)y(a)me yā-

me divyaśr(otrajñānaṁ pratya-

nubhavati|)


(5)


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project