Digital Sanskrit Buddhist Canon

ālokamālā nāma idam

Technical Details
  • Text Version:
    Roman
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2023
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

ālokamālā nāma idam


|| namo buddhāya||


1. ajñānatrayanāśāya svabhāvatrayabhāvanā|

namas tasmai munīndrāya yenoktā cittamātratā||


2. uktaḥ prapañcas tribhavāntakena

saṁkṣepataś cittavikalpamātram|

tac ced apāstaṁ hṛdayād aśeṣam

astaś ca janmapratisaṁdhibandhaḥ||


3. bhavamokṣaparijñānāt tattyāgāptiphalodayaḥ|

sarveṣām eva sudhiyām adhyātmādhyayayanaśramaḥ||


(1)


4. rāgādimalinaṁ cittaṁ saṁsāras tadviviktatā|

saṁkṣepāt kathito mokṣaḥ prahīṇāvaraṇair jinaiḥ||


5. rāgaḥ svacittasaṁkalpas tamo dveṣaś ca dehinām|

dharmā ye 'py apare bālaiḥ kalpitā vitathātmabhiḥ||


6. paramārthavikalpe 'pi nāvalīyeta paṇḍitaḥ|

ko hi bhedo vikalpasya śubhe vāpy aśubhe 'pi vā||


7. nādhārabhedād bhedo 'sti vahner dāhakatāṁ prati|

spṛśyamāno dahaty eva candane jvalito 'py asau||


8. sarva eva prahātavyaḥ parikalpo 'lako 'pi hi|

hṛdaye 'bhiplavāyaiva bhrāntirūpā hi kalpanā||


9. bhrāntir apy aviśuddhatvād indrajālavijṛmbhitam|

indrajālam api jñeyaṁ cittavibhramamātrakam||


(2)


10. iti cittasya tasyāś ca bhrānter advayadarśitā|

madhyamā pratipat saiva saiva dharmanirātmatā||


11. bhūtakoṭiś ca sā saiva tathatā saiva śūnyatā|

samatā saiva sā muktiḥ saiva vijñaptimātratā||


12. sarvadharmāntare sattvān na dūre nāpi cāntike|

tathatākṛcchrasaṁbodhād rūpam asyā na rūpyate||


13. svasaṁvedyā tu sā saukṣmyād buddhānāṁ sūkṣmadarśinām|

mādṛśaiḥ svāśrayasthāpi sthūladhībhir na dṛśyate||


14. dūrasaṁjñī bhaven mokṣe na kathaṁ cana yogavit|

śūnyaḥ kalpitarūpeṇa dṛṣṭaḥ svātmani nirvṛtiḥ||


15. sūryāmbutimirasvapnagandharvanagarādayaḥ|

bhrāntayo 'py upakārāya bhrāntyantaranirākṛteḥ||


(3)


16. tais tair viṣayasaṁkalpair divā vibhramitātmanām|

gāḍhaṁ svapne 'pi tadvegād viṣamaṁ vāsanāviṣam||


17. aho mithyāvikalpasya saṁtānasyātisāndratā|

gaṇḍasyevopari sphoṭaḥ svapne svapnāntaraṁ punaḥ||


18. abhūtaṁ khyāpayaty arthaṁ bhūtam āvṛtya tiṣṭhati|

avidyā jāyamānaiva kāmalātaṅkavṛttivat||


19. abhinnam api bhedena bahiś cāpy abahirgatam|

viṣayākārakaluṣaṁ khyāti cittam anekadhā||


20. sūryācandramasau vyoma tārācakraṁ vasuṁdharā|

saritsāgaradikśailāś cittasyaitā vibhūtayaḥ||


21. traidhātukam idaṁ yāvad ābhavāgraparicchadam|

sarvam eva yad ākhyāti vijñānaviṣavipluṣaḥ||


(4)


22. yadi khayāti kathaṁ nāsti khyātiḥ kenāsadātmakā|

na sattvaṁ khyātitaḥ khyāti svapne kiṁ tu na dṛśyate||


23. pracchāditātmanirvedhāḥ kalaṅkair upadhānajaiḥ|

pararūpeṇa bhāsante sphaṭikā iva buddhayaḥ||


24. saṁskāravāsanālepe na dṛśyo 'pi svabhāvataḥ|

prāpyaivopacayaṁ kāle vikalpo dṛśyatāṁ gataḥ||


25. ekam api dvidhā khyāti cittam ākāraviplavāt|

grāhyagrāhakabhedena katham apy atikauśalāt||


26. grāhyākāro nirīhatvād bahirvad avabhāsate|

grāhakas tu sajīvatvāt punar antaḥ sphurann iva||


27. nātra kiṁ cid bahir nāntar itaretarasiddhitaḥ|

nāntarāle na nāsty eva cittamātravyavasthiteḥ||


(5)


28. rāgo hi nendriyagrāme naivārtheṣu na cetasi|

na parastho na cātmastho nāpi san nāpy asann asau||


29. avibhāvitasambandhakāraṇāc cittavibhramāt|

kuto 'py abdadhivivarād vajrāgnir iva jāyate||


30. evaṁ dveṣaś ca mohaś ca yāś cānyāḥ kleśajātayaḥ|

dhātutrayavisarpiṇyaḥ kalpanāviṣasaṁbhavāḥ||


31. kalpanāpi nirādhārā naivāsti paramārthataḥ|

jvalantī vyomni kiṁ dṛṣṭā kena cid agnināśanī||


32. kathitaḥ pratipakṣo 'pi munīndreṇāśubhādikaḥ|

śaṅkāviṣavināśāya tajjñaiḥ kuhakamantravat||


33. na kundam utpalādy asti na purīṣādy avastuke|

svapnavṛttāv iva strīṇāṁ jāgradvṛtteḥ kalevare||


(6)


34. iti matvā dvayaṁ mithyā rāgo vairāgyam eva ca|

na kva cid bhinnamuṣṭitvād rajyate na virajyate||


35. vairāgyaṁ yasya rāgo 'pi tasya niḥsaṁśayaṁ punaḥ|

tasmād rāgaprahāṇāya vairāgyam api na spṛśet||


36. aho lokād atītasya mārgasyāsya viviktatā|

yat satyapadam anyatra tad eveha mṛṣāpadam||


37. bhūtam apy upaghātāya yad uktaṁ syān mṛṣaiva tat|

satyāsatyena ko 'rthārthas tat satyaṁ yāt parārthakṛt||


38. satyasya satyato jñānaṁ satyam āhur manīṣiṇaḥ|

satyaṁ tv asatyataḥ paśyan na satye vyavatiṣṭhate||


39. bālalokasya vacasām asatyaṁ satyato varam|

yātavyasya dhiyo 'tattvāt sarvasyānte tadātmatā||


(7)


40. iti tāvan mṛṣā sarvaṁ yāvad yāvad vikalpyate|

tat satyaṁ tat tathābhūtaṁ tattvaṁ yan na vikalpyate||


41. āhopuruṣikādhmāter ata eva na tiṣṭhate|

sādhanair dūṣaṇaiś cārtho yatheṣṭam upanīyate||


42. mahāyānānabhijñānāṁ śreyasī dhandhataiva hi|

paṅgutaivādhvanaṣṭānāṁ dūranāśān na śīghratā||


43. yeṣāṁ bhaktir mahāyāne saugatās te pare gatāḥ|

svayūthyāś cāpi pātālam amārgaśvabhravibhramāt||


44. saṁpravṛttau ca cittasya na vicāro 'vatāryate|

buddhisāmyād aśeṣāṇāṁ saṁsāraprahatiṁ prati||


45. saṁtatyā vartamāno 'sāv anādinidhanātmakaḥ|

kiṁsvabhāvo 'stīti prājñaiḥ saṁsāraḥ pariṁṛśyate||


(8)


46. prabhavaḥ pralayaś caiva viśvasyāsya kutaḥ kva vā|

vāsanābījataḥ svasmād ālayajñānasaṁsthitāt||


47. sarvabījakasaṁsiddhiḥ svapnamūrcchāpramattataḥ|

vijñapteś ca niruddhāyāḥ samāpattyudbhavāt punaḥ||


48. indriyārthodbhavaṁ viśvaṁ pravṛttijñānasaṁjñakam|

abhinnam ālayajñānāt tatraivālīyate punaḥ||


49. jalavat taralais tais tais taraṅgair bhinnarūpatām|

darśayitvā kṣaṇād yāti punaḥ staimityasuptatām||


50. dvidhākhyānaṁ hi yat tasya tatra yukter agocaraḥ|

sahasoccāritasyeva śabdasya pratiśabdake||


51. māyākāra ivākārān vividhān darśayan muhuḥ|

dṛṣṭvā kiṁ cid rahasyajñaṁ svabhāve vyavatiṣṭhate||


(9)


52. nīlalohitanirbhāsam ātmanaḥ kṛkalāsavat|

bālānāṁ darśayaty anyad anyad dravyaṁ manīṣiṇām||


53. rūpam asya mataṁ svacchaṁ nirākāraṁ nirañjanam|

śakyaṁ ca na hi taj jñātum abuddhena kadā cana||


54. buddho hi na tathā vetti yathāyam itaro janaḥ|

pratītyatāṁ tu tasyaiva tāṁ jānāti sa eva hi||


55. vayaṁ tu kevalaṁ brūmaḥ pṛṣṭvā śāstrāgamādibhiḥ|

jātyandhā iva rūpasya gocaratvaṁ sacakṣuṣaḥ||


56. bhaviṣyati hi sāvasthā jñānāñjanaviśeṣataḥ|

munīndra iva yat sarvaṁ drakṣyāmas tattvam ātmanā||


57. bhāvyate yad yad evetaḥ pāramparyeṇa bāliśaiḥ|

tat tad eva puraḥ khyāti bhāvanābalanirmitam||


(10)


58. bādhyate 'ṅgam anabhyāsāt pravārair api saṁvṛtam|

tīvrais tuhinasaṁpātaiś cakṣuṣī neti vismayaḥ||


59. bhāvanāyogasāmarthyāt pāṇibhyāṁ mṛditasya ca|

carmaṇo carmakārasya daurgandhyaṁ nātibādhakam||


60. bhakṣitaṁ maraṇāyaiva viṣam ādau śarīriṇām|

tad evābhyāsayogena bhavaty ante rasāyanam||


61. kuto vā bhūtasaṁbhūtiḥ karmataś cen na yujyate|

bhūtānāṁ tair asambandhāc cittasthā karmavāsanā||


62. tenaivākṛtivijñaptiḥ saumyā sukṛtakāriṇām|

hiṁsrāṇāṁ bhīṣaṇātyarthaṁ vyāgrasiṁharkṣabhoginām||


63. hastapādādivikṣepaḥ kathaṁ vā syāt kriyāntare|

yadi na jñānarūpatvaṁ bhūtānāṁ parikalpyate||


(11)


64. vāyunā cet kuto vāyuḥ prayatnāt sa punaḥ kutaḥ|

icchātaś cet tam evāsi mārgam abhyāgato nanu||


65. śiraḥpāṇyādibhāvena pitror vā raktaretasām|

vṛddhiḥ syād bījajātānāṁ kathaṁ ca viṭapātmanā||


66. śabdaś ca mukhataḥ kasmān mṛdaṅgāc ca punar bhavet|

pratyekakāraṇeṣv asya svabhāvābhāvadarśanāt||


67. khagānāṁ gamanaṁ vyomni timire cārthadarśanam|

mandire mūṣakādīnāṁ matsyānāṁ cāmburāśiṣu||


68. śravaṇaṁ darśanaṁ caiva bhogināṁ cakṣuṣobhayam|

viruddham anyad anyeṣāṁ tathānekena saṁsṛtau||


69. adṛṣṭasthānasaṁsthāne 'py abhyāsāc chatruvedhinaḥ|

lakṣe 'kṣūṇeṣavo vā syuḥ kathaṁ jñānāgatiṁ vinā||


(12)


70. adhītaṁ cāpy anabhyastaṁ yāyād adhyayanaṁ punaḥ|

kiṁ nāma yadi dhāreva na vijñaptiḥ pravāhinī||


71. vaiṣamyaṁ śailajātānām ānantyaṁ ca mahodadheḥ|

sūkṣmāṇupariṇāmena ko vā kuryād akarmakṛt||


72. kṛtvā vā śaktiśālitvāt sa evonmattavat punaḥ|

nāśakāle kathaṁ nāma nāśayec chramam ātmanaḥ||


73. ayaskāntopalādīnāṁ śastrādyākarṣaṇaṁ prati|

mantrāṇām auṣadhīnāṁ ca śaktayaḥ kena nirmitāḥ||


74. tasmād ajñānavaicitryāt pratiṭaiṭṭibhivistaraiḥ|

sarvam eva yad ākhyāti cittasyaivopanirgamaḥ||


75. kathaṁ vā saṁprasidhyeta yogināṁ kṛtsnabhāvanā|

sthirarūpeṣu bhūteṣu bhāvanā cānyathānyathā||


(13)


76. itthaṁ tu yujyate bhrāntaṁ sphaṭikākṛti naikadhā|

visarpi cittam evedaṁ vāsanāmbuni tailavat||


77. lokavismayanīyeṣu vismayaṁ naiti kutra cit|

asty eveti vinidhyāya niḥśeṣaṁ sarvabījake||


78. santu tāvad amī bhāvā yā ākhyānaṁ bahir gatāḥ|

astitā tu kathaṁ teṣāṁ bhavadbhir avadhāryate||


79. cittena ced aho yuktaḥ pradveṣaḥ kim akāraṇam|

yat tad eva tadākāraṁ neṣyate vāsanāphalam||


80. kathaṁ vā jñānam utplutya gṛhṇīyād viṣayān bahiḥ|

kiṁ tad asty uta nāsty ādāv asti ced viṣayeṇa kim||


81. āgamād arthasaṁvittiḥ pratyakṣe 'rthe kim āgamaiḥ|

adṛṣṭe paralokādāv āptoktir anugamyate||


(14)


82. neyārthatvāt tu naivāsti siddhir āptāgamād api|

rūpādyāyatanānāṁ tu deśanā cittagocarā||


83. jāyamānaṁ svato bījād indriyaṁ cittam eva hi|

jātaṁ tu viṣayākāraṁ tad eva viṣayaḥ smṛtaḥ||


84. iti buddhyā vibhāgo 'sya paṇḍitaiḥ parikalpyate|

abhāgasyāpi cittasya lokasaṁvṛtisatyataḥ||


85. neha cakṣur na vā rūpaṁ nāloko na manaskṛtiḥ|

svapnavac cittavibhrāntyā sarvam asti ca nāsti ca||


86. sadasanmitrasaṁparkād viśeṣo yaś ca saṁtataḥ|

paracittādhipatyena so 'pi bhūtagrahādivat||


87. paropakramato mṛtyuḥ kṣaṇikatvena neṣyate|

kim utāsmin naye yatra na ghātyo na ca ghātakaḥ||


(15)


88. aniṣṭakṛtasāmarthyān narakeṣv iva kevalam|

raudropakramavijñaptir bhayārtham iha jāyate||


89. yathā khyānti tathaiveti yadi dharmāḥ svabhāvataḥ|

kiṁ na sarvajaganmuktir bhaved bhūtārthadarśanāt||


90. ata eva hi vibhrānte jagaty asmin svayaṁbhuvaḥ|

kṛpā bhrāntivyudāsārthaṁ svasthātmani vṛthā bhavet||


91. vidyuto garjitaṁ vṛṣṭir ambhodāḥ pavano 'śaniḥ|

nāvinā cittamātreṇa sidhyante na nabhaḥsthale||


92. bhāvānāṁ ced bhavodbhāvaḥ prasiddhaḥ kaś cid ātmanā|

rucibhedān na sambheda eṣāṁ dṛśyeta naikadhā||


93. taruṇī kasya cit kāntā madhyamānyasya cāṅganā|

sthūlā kasya cid anyasya kṛśā śyāmā ca kasya cit||


(16)


94. jāyate pramadākāraṁ cittam eva yadā tadā|

salajjaḥ kāmayet kāmī ko nāmātmānam ātmanā||


95. sarvaṣv eveti matimān svātmarūpeṣu sarvadā|

viṣayeṣūpabhogāya na pravarteta bālavat||


96. gṛhītvā pāṇinā pāṇim ātmanaḥ svapnavibhramāt|

cauraḥ prāpto mayaiveti viraṭan kṣipyate paraiḥ||


97. tiryañcaḥ śuṣkakakṣeṣu narā nāhārasaṁjñinaḥ|

aho vṛttir vikalpānām acintyā yoginām api||


98. agniśaucā mṛgā vahnim aśnanti viṣaṁ mūṣikāḥ|

viṣaiś ca na vipadyante jīvitāntakarair api||


99. mātuḥ smaraṇasaṁtānasparśanidrāsamīraṇaiḥ|

vartayanty apare sattvā mīnapakṣiśvabhoginaḥ||


(17)


100. yakṣaḥ svabhavanākāram anujīvijanākulam|

vijane karmavaicitryāt plakṣe paśyati nāpare||


101. sakṛn mūtrāvilāṁ pretā nadīṁ pūyaparisravām|

manuṣyāḥ svacchatoyaughāṁ paśyanti ca pibanti ca||


102. iṣṭāniṣṭaphalākāraṁ karmabhiḥ paribhāvitam|

tais tair vijñānam evedaṁ śūnyam arthena vartate||


103. aho viṣayavaicitryam ekakālam anekadhā|

kadambavādyadhvanivat kalpanām anugacchati||


104. syāc ced artho 'rthakāritvaṁ tena na syād vināpi hi|

anyo 'tty amlādikaṁ dravyam anyasyāklidyate mukham||


105. rātrau trapuṣam apy aśnan kaś cid utprāsayan param|

brūyād yady amlam admīti kiṁ śrotuḥ syān na vikriyā||


(18)


106. svapneccheṣṭāṅganāsaṅgasukhasaṁprāptihetukī|

jāyate hi vināpy arthād visṛṣṭiḥ kiṁ na retasaḥ||


107. astīti svapnadṛṣṭe 'pi grāhaś ced bhāvanābalāt|

kanyāgarbhasutāvāptidarśanād ity ayuktimat||


108. dīrghakālādhyaśailānāṁ deśānāṁ ca gṛhodare|

darśanāt pravibhaktānāṁ svapnadṛṣṭam anarthakam||


109. vijñapṭir api vijñapter anartho na yadīṣyate|

tadānīṁ tatsamādhānaṁ nanv eti sthūlatāpadam||


110. yoginām api yaj jñānaṁ tad apy ajñānam eva hi|

paracittādiviṣayaṁ svātmacittādhimuktivat||


111. sarvaṁ saṁvṛtimaj jñānaṁ paṇḍitasyetarasya ca|

grahaṇe vyapadeśe ca saman eva pravartate||


(19)


112. śūnyatādarśanād ādau dṛṣṭam eva mahat phalam|

yad bibhety abhayaprāpto nāsāv itaralokavat||


113. maraṇaṁ jīvitaṁ caiva nirmitasyeva manyate|

ātmano yaḥ kathaṁ nāma bhayaṁ tasya bhaviṣyati||


114. karmanirmāṇam evedaṁ matvāpi bhuvanatrayam|

yadi bhūyo bibhety eva hanta mādṛg jano hataḥ||


115. dvitīyasyottamāṅgasya tṛtīyasya ca cakṣuṣaḥ|

chedanotpāṭanāśaṅkā kasya syād asatos tayoḥ||


116. iti viṣayaviniścayena dhīmān

upadhimalaiḥ śabalair vilaṅghito 'pi|

vrajati malinatāṁ na jātu śuddhaṁ

gaganam ivābhralavair aśuddhimadbhiḥ||


(20)


117. bahunātra kim uktena bhāvyate yadi kena cit|

viṣāṇam api dṛśyeta śvaśaśāśvaśiroruham||


118. maṇḍūko 'pi jaṭābhārabhāsvaro bhasmadhūsaraḥ|

śuklayajñopavītaś ca skandhārpitakamaṇḍaluḥ||


119. tat tad utkalpayan bhīrus timire kiṁ na mandire|

svacittākāranirbhāsaṁ śiśuḥ paśyaty amānuṣam||


120. kṛtvāpi svayam atyugraṁ yakṣarūpaṁ vilokayan|

vijane punar ekākī kiṁ bibheti na citrakṛt||


121. cauro 'yam iti saṁkalpāt sthānau rajjvāṁ ca pannagaḥ|

kim akasmān na saṁtrāsam āyānti bahavo janāḥ||


122. svakalpaśilparacitair iti sarvo vihanyate|

abhūtair eva viṣayair bālaḥ svātmāparādhataḥ||


(21)


123. tulye 'py andhasyādṛṣṭe 'rthe prathamaṁ niśi cāhni ca|

prabhātam iti śabdāpteḥ sālokam iva jāyate||


124. deśakālādayo bhāvāḥ svapnavijñānavibhramāḥ|

śrāntasyādhvanai hrasve 'pi dīrghatā vyavasāyinaḥ||


125. tathā ceṣṭāviyogāpteḥ kāmināṁ divaso 'pi hi|

nāḍikāgaṇanātulyaḥ puṁsāṁ varṣaśatāyataḥ||


126. dṛṣṭatattvais tu tair eva tathābhūtais tathāvidham|

vyavahāraṁ ca kriyate nārthe 'ti ca vibudhyate||


127. iti viśvam idaṁ dhīrāḥ kalpanāraṅgapeśalam|

citravat sarvam īkṣante na cekṣante svabhāvataḥ||


(22)


128. aho citraṁ citraṁ samaviṣamanimnonnatagatau

dhiyā dhatte bhrāntiṁ viditam api bhūtārthavidhinā|

anādau saṁsāre hṛdayagagane bhāgalikhitair

alīkaiḥ saṁkalpais tribhuvanam idaṁ saṁgraham iva||


129. bhāvo hi yadi bhāvaḥ syāt kim abhāvaḥ punar bhavet|

tathatāsthirarūpatvān nānyathātvaṁ prapadyate||


130. dharmān paśyati yo 'līkān nāmajātyādibhir guṇaiḥ|

viparyāsahataś citraṁ sa karoty asvare dive||


131. tasmāc cittasvabhāvānāṁ svabhāvo niḥsvabhāvatā|

dharmāṇāṁ yo 'nyathā vetti so 'paiti paramārthataḥ||


132. kalpanā yady asadbhūtā śūnyatā ca satī yadi|

āvirbhāvatirobhāvāv ayatnāt svayam eṣyate||


(23)


133. nājñātā kalpanāpaiti kalpanāpagamaṁ vinā|

sthāpitā sthirarūpāpi śūnyatā na vibhāvyate||


134. bhedo hi nānayoḥ kaś cit kalpanevāsadātmikā|

paratantratayā samyagdṛṣṭā bhavati śūnyatā||


135. katham asyāṁ samāveśaḥ svabhāvatrayadarśanāt|

taddṛṣṭeḥ sarvadharmeṣu piṇḍagrāho nivartate||


136. naikaṁ paśyann asaṁbhinnaṁ trirūpaṁ dṛśyate sphuṭam|

vāsanāvṛttisāmarthyāt kalpitam ujjvalaṁ tayoḥ||


137. hānatvāt kalpitārthasya paratantraḥ prakāśate|

svabhāvo 'dṛṣṭarūpatvād āditaḥ pracalann iva||


138. kramād apāsya tat tasya prakhyānaṁ śūnyatā punaḥ|

tam eva sthirayantīva jāyate hṛdi bhāsvatī||


(24)


139. sāpi vidyudvad asthairyā kṣaṇam eti ca yāti ca|

sarvathānādikālasya dvayasyāsyaiva saṁplavāt||


140. astam ety anuyāty eva dvayam advayatāpadam|

punas tāvan na sā yāvat tanmadhye niścalīkṛtā||


141. niścalībhūtā sā bhūyaḥ sahasrāṁśor ivodgatiḥ|

viruddhatvāt tamovṛtter nāvakāśaṁ prayacchati||


142. sāvasthā kāpy avijñeyā mādṛśaiḥ śūnyatocyate|

na punar lokarūḍhyaiva nāstikyārthānupātinī||


143. nāstitārūpataivāsyā vyavahārārthasaṁsthitā|

niḥsvabhāveṣu dharmeṣu kasya vā sto 'stināstite||


144. na smartavyaṁ tvayety ukte smaraty eṣa niṣedhitam|

yathā tathaivāsacchabdād antaraṁ saṁprapadyate||


(25)


145. vikalpād arthavijñānaṁ vikalpo 'py arthabuddhitaḥ|

dvayor vikalpadharmatvāt kāstitā kā ca nāstitā||


146. nāstitāpy astitām eti bhāvyamānāśraye kva cit|

yady evam iṣyate prāptaṁ tadvad astitvam eva hi|


147. evam astitvanāstitvasukhaduḥkhādyasaṁmatam|

apekṣāsiddhitaḥ sarvaṁ dīrghahrasvādibhedavat||


148. duḥkhavyupaśamāt puṁsaḥ sukhaṁ nāma svakalpitam|

duḥkhaṁ ca sukhavibhraṁśād āpekṣikam idaṁ dvayam||


149. sarvam eveti vijñeyam apekṣātaḥ samutthitam|

ekam evānapekṣaiva paraiḥ kiṁ avagamyate||


150. anyāpohena vijñānam anirūpitagocaram|

jāyate kvāpi saṁbhrāntam upadeśādisādhanaiḥ||


(26)


151. varṇāḥ padāni vākyāni liṅgāni vacanāni ca|

kriyākārakasambandhā vitathatvād avācakāḥ||


152. śloko 'pi pañcabhiḥ pādais tribhir vā kiṁ nu neṣyate|

vākyasya vācyatantratvād ḍākinīsamayo bhavet||


153. grahītavyeṣu bhāveṣu vidvanmanyaiḥ purātanaiḥ|

pātitaḥ kim ayaṁ lokaḥ śabdasaṁskārasaṁkaṭe||


154. eṣā nāseti vaktavye pṛṣṭaḥ ko nāma darśayet|

śirah pradakṣiṇāvartaṁ bhaṅgurermeṇa pāṇinā||


155. śilāpeṭakadṛṣṭāntaṁ lāghavaṁ gamitaḥ svataḥ|

śabdair ātmā ca lokaś ca śabdadardurarāśibhiḥ||


156. na cānyenānyasaṁvittir asambandhena yujyate|

kim asiḥ pātito 'nyatra karoty anyatra vikriyām||


(27)


157. nirvyāpāritarūpeṇa ko vā kenaha bhāvyate|

bhāvaḥ prakriyate vāpi bhāvenābhāvabhāvinā||


158. bhāvasyābhāvasvabhāvo bhāvakāle 'svabhāvatā|

tenaivātītarūpo 'sau bhūta ity upagīyate||


159. mahābhūtāny api prāhur ata eva hi tāyinaḥ|

sarvabhūtāgrabhūtatvān niruktapadapeśalāḥ||


160. ekatra śatadhir nāsti nāpi yāvac chataṁ tathā|

tathāpi śatam ity ukte bhrāntir bhāvati cetasi|


161. adṛṣṭe vāpi dṛṣṭe 'pi kiṁ tenādhigatātmani|

vacanādyupadeśeṇa svargādau vā ghaṭe 'pi vā||


162. hastī sairāvaṇahastī striyaś cāpsarasaḥ striyaḥ|

nāpūrvā pratibhā tatra dṛṣṭotkṛṣṭaiva jāyate||


(28)


163. paśyaty anyad vadaty anyac chrutvāpy anyat prapadyate|

tathāpy unmattaval loko nātmānam avabudhyate||


164. unmatto 'smīti jānīyād unmattaś ced bhaved asau|

naivonmattasvayaṁjñāne vibhramo mada ucyate||


165. deśādiniyatākāraṁ yataḥ khyāti jagattrayam|

tathā ca na hi tad bhrāntaṁ vijñaptir ata eva hi||


166. hastīty arthas tadākāras tadabhāvaś ca paṇḍitaiḥ|

yathāsaṁkhyena vijñeyāḥ svabhāvāḥ kalpitādayaḥ||


167. arthaśūnye 'rthanirbhāse mithyārthagrahavastuni|

ekasminn eva mātaṅge māyākāravinirmite|| 


168. evaṁ saṁpaśyataḥ pūrvam arthagrāho nivartate|

paratantratadākāraṁ cittam asya pravartate||


(29)


169. tad asyākārakaluṣam arthasyābhāvadarśanāt|

bhūmyāṁ nirvāsanaṁ paścād aṣṭamyāṁ vinivartate||


170. nivṛtte cittacakre tu na punaḥ saṁsaraty ayam|

pariniṣpannadharmatvād bhramaty abhavasaṁbhavaḥ||


171. citrastha iva niśceṣṭo nirākṛto nirutsukaḥ|

nāsāv ujjhati nādatte kiṁ cid advayagocaraḥ||


172. praṇidhānabalādhānād anādyantabhavatraye|

nirvikalpo 'pi lokasya tamoghnaḥ sūryabimbavat||


173. ata eva ca kartṝṇāṁ puṁsāṁ karmaphalaṁ ca yat|

tāyinaḥ kalpanārūpaṁ tasya prāhuḥ śubhāśubham||


174. dharmādharmau tapas tyāgaḥ saṁyamo niyamo damaḥ|

tiryañco nārakāḥ pretā manuṣyāḥ sadivaukasaḥ||


(30)


175. bhūtāni bhautikāḥ skandhā dhātavaḥ śāsanaṁ muneḥ|

śāstā ca śrāvakāś caiva sarvā saṁvṛtideśanā||


176. ādhikarmikalokasya paramārthāvatāraṇe|

upāyas tv eṣa saṁbuddhaiḥ sopānam iva nirmitaḥ||


177. ante viśīryate sarvam iti bālopalāpanam|

avācyam anirūpyaṁ ca kim apy anyat prakāśate||


178. tatrākāśaprakāśo 'sau prakāśayati śūnyatām|

ātmanaḥ śūnyatāyāś ca sthito niṣkiṁcane pade||


179. apaśyan kiṁ cid apy asmin yathoddiṣṭena vartmani|

hasatīva jagat kṛtsnam prahataṁ śamathājitam||


180. paurāṇīm ātmanaś cāpi tadgrahaikarasātmatām|

cintayann api yaḥ sadyo lajjām evopagacchati||


(31)


181. yadi sarvam idaṁ śūnyaṁ dharmārambho nirarthakaḥ|

yasya śūnyaṁ kṛtārthatvāt tasya satyaṁ nirarthakaḥ||


182. pāpārambho 'pi naivāsya sutarāṁ yujyate tadā|

śūnyatādṛg aho yogī rikte muṣṭiṁ na bandhate||


183. kalpanāpatitānāṁ tu sarvam etad ananyathā|

kāryakāraṇabhāvena saṁsāre tatphalāptitaḥ||


184. svapnanirvartitānāṁ tu karmaṇām kiṁ śubhāśubham|

na prabuddhaḥ phalaṁ bhuṅkte svapna evākhilo naraḥ||


185. prabodhe 'sad iti jñānāt svapne vṛtter asat phalam|

tenaivāsty udite jñāne sarvasyānte vṛthā phalam||


186. svapnālātendrajālānām abhinnam udayavyayam|

hetubhāve phale caiva nanu sarvaṁ yad īkṣyate||


(32)


187. anyedyur viṣayā bhuktā ye svapne ye ca tatkṛte|

bhedo 'dya vada kas teṣāṁ svabhāvānubhavaṁ prati||


188. pratītyodpadyate yad yat tat tac chāntaṁ svabhāvataḥ|

māyāṅgānīva saṁsṛjya māyākāreṇa darśitam||


189. vāsānām iva bhāvānāṁ bhinnānām apy anekadhā|

na bhedo bhasmanaḥ kaś cid dagdhānāṁ śūnyatāgninā||


190. lokadvayam idaṁ dagdhvā sattvabhājanasaṁjñakam|

ātmanā sāpi tatraiva jvalanolkeva dahyate||


191. śūnyatāvahninirdagdham evaṁ paśyañ jagattrayam|

na kva cid rajyate yogī saṁsāraṁ vicarann api||


192. na pracāro na cācāro na vicāro na gocaraḥ|

jāyate 'sya tadā sūkṣmo yadā śūnye 'vatiṣṭhati||


(33)


193. śūnyatāvasthitaḥ paścāt sarvendhanavivarjitaḥ|

nirvāṇe kṛṣṇavartmeva nirupākhyo bhavaty asau||


194. tathābhūtas tu niḥsaṅgo nirupākhyo nirañjanaḥ|

nāpi dhūmāyate bhūyo nāpi jvalati yogavit||


195. ajvalan śāntim āyāti śāntaś cāpy upaśāntatām|

upaśāntaḥ praśāntatvaṁ praśāntaḥ śītatāṁ punaḥ||


196. śītībhūto niruṣṇatvaṁ niruṣmo 'jvara ucyate|

ajvaro virajāḥ śuddho nirdvandvo nirupadravaḥ||


197. nirmamo nirahaṁkāraḥ samuttīrṇabhavārṇavaḥ|

na punaḥ spṛśyate jātyā nirjātir mriyate na ca||


198. nirasto jātimṛtyubhyām amṛtaṁ padam aśnute|

taṁ nayaṁ prāpya bhūyo 'pi prāptavyaṁ nādhigacchati||


(34)


199. nāpi saṁsārajair duḥkhaiḥ sukhair vā duḥkhahetubhiḥ|

pratighānunayau dhatte sarvatropekṣataś caran||


200. sāpekṣaḥ kṣīyate sarvaiḥ kṣatāpekṣo 'kṣataḥ sadā|

akṣato 'kṣaram āyāti kṣarate nākṣatākṣaraḥ||


201. pratiṣṭhām akṣare labdhvā na kva cit pratitiṣṭhati|

nirvāṇe saṁsṛtau vāpi vaśitāvibhutāvaśāt||


202. sa vāśī sa muniḥ śāstā sa kṛtī sa tathāgataḥ|

sugataḥ sa ca yasyetthaṁ jñānaiśvaryavijṛmbhitam||


203. viṣayeṣv atisaktasya bālasyākṛtacetasā|

śūnyatādeśanāṁ śrutvā dīyate hṛdayaṁ dvidhā||


204. udāradharmaśravaṇād bhadramitropasevanāt|

gotrataś cāvatāro 'tra bhavaty ātaptakāriṇām||


(35)


205. nityodyuktaś ca prayukto mārgam enam anuvrajan|

nacirāt sarvadharmāṇāṁ nairātmyam adhigacchati||


206. na dharmo dharmatāprāptyai bhavaty aparibhāvitaḥ|

kim apītaṁ chinatty ambu tṛṣṇāṁ śravaṇadarśanaiḥ||


207. vṛttasthaḥ śrutavān prājñaḥ puṇyasaṁbhārasaṁbhṛtaḥ|

viṣayān viṣavat paśyan kāyajīvitaniḥspṛhaḥ||


208. bhavane vā vane vāpi bodhisattvaḥ samāhitaḥ|

ārurukṣuḥ padaṁ bauddham ādau nairātmyavartmanā||


209. lokārtham ātmanaḥ kṛtvā svārtham aṅgaṁ kṛpātmakaḥ|

lokasyaiva ca dharmāṇāṁ svabhāvatrayabhāvanām||


210. bhāvayed gṛhibhūto 'pi labdhvā kṣaṇam api kṣaṇam|

baddhvā paryaṅkam ādhāya nāsāgre niścalaṁ manaḥ||


(36)


211. bhogān evāvidūrasthān vitathān upalāpakān|

ālambanaṁ puras kṛtvā yathāprakhyān svacetasaḥ||


212. na rāgāyatanaṁ rāgī na ca dveṣyaṁ sa doṣavān|

na mūḍhaḥ satamaskaṁ ca kuryād ālambanaṁ punaḥ||


213. rāgī rāgāspadaṁ kurvan dviṣṭo dveṣeṇa bādhyate|

kleśavṛddhyaiva sutarāṁ mūḍho mauḍhyāt praṇaśyati||


214. samādher aprarūḍhatvād vikalpād vikalīkṛtaḥ|

vipraṇāśamukhais tais tair anyad eva prakalpayan||


215. mūḍho 'pi muḍhasaṁjñatvāt saṁmūḍhaṁ vastu cintayan|

sutarām andhatāmisre pataty andha iva bhraman||


216. vipratīpaṁ manas kuryād ālambanapade budhaḥ|

kleśānām aṇur abhyāso havirvad vṛddhaye 'rciṣām||


(37)


217. kṛtayogyas tu tatpaścāc chūravat samarodare|

rāgādyāyataneṣv eva prahared bodhiśatruṣu||


218. kleśādyāvaraṇaṁ prāhus tattvasyāśeṣadarśinaḥ|

tasmāt sarvaprayatnena hantavyaṁ tu tad eva hi||


219. tataḥ khyātis tridhā kāryā kalpitādyātmanā dhiyā|

arthagrahā nirbhāsāpi śūnyā cārthena yoginā||


220. cintāmayyaiva saṁbhinnaṁ prajñayā cintayet punaḥ|

prajñāpāramitānītim acintyām eva cintayet||


221. yat paśyāmi na tat tathyaṁ yan na paśyāmi tat tathā|

bhāveṣv eva vikalpāndhas timiropaplavādivat||


222. kiṁ cit paśyāmy asadvastu kalpitaṁ bhrāntimātrikam|

nirnimittaṁ nimittaṁ tu nimittopahataś ciram||


(38)


223. vitathāveśavibhrāntir aho lokasya cakṣuṣaḥ|

vālaṁ paśyati śailāgre sthūlaṁ śailaṁ na paśyati||


224. yāvad astu jagacchauryo vālamauktikavedhakaḥ|

atyantaṁ śilpakuśalo nimittaprativedhibhiḥ||


225. sarvaṁ kalpitam eva nirmalataraṁ khyāty arthato 'rthekṣiṇāṁ

vātābhyāhatanartitorminicayaprakhyaṁ mṛgasyāmbuvat|

abhyāśe 'py upapannam ambu na tathā satyaṁ taḍāgādiṣu

prāyo bhūtam abhūtakalpapatitaṁ niryatnato gṛhyate||


226. nāstīti cintayec citte nimittaṁ svapnavṛttivat|

tatas tu cittam āpnoti paratantram akalpitam||


227. svabhāvaḥ khyāty asaṁkliṣṭo niṣpannāsannabhūmikaḥ|

yaṁ prāpya pariniṣpannaṁ nirvikalpe 'vatiṣṭhate||


(39)


228. tam apy ālokya matimān nānyād rūpaṁ samāviśet|

naiva tad bhāvato 'bhyastam asattvāt kalpitātmanaḥ||


229. yady asau tatra tādātmyaṁ dṛṣṭo 'pi vitathātmanaḥ|

darśayed ātmanaḥ śīghraṁ tataḥ svapnena bimbayet||


230. svapnavṛttyā tu vijñāto na punar vitathātmanā|

tatkṣaṇaṁ khyāti mandaṁ vā stambhitaḥ pratipakṣataḥ||


231. evam āpitasārasya nāstitāntaṁ spṛśed yadi|

ālambyā tathatātyantaṁ sā cet tadavalambanā||


232. Ms. om.


233. vajralepopaliptena dvāreṇevāsuro layam|

yogī viśati vijñaptiṁ pārśvadvayam asaṁspṛśan||


(40)


234. Ms. om.


235. jñeyāny atra tu liṅgāni labdhālokena yoginā|

siddher avyabhicārīṇi dhūmavat kṛṣṇavartmanaḥ||


236. nirāsāt kalpitasyāsmād īṣad unmṛṣṭacitravat|

dhyānotthito 'pi sakalaṁ dhyāmalaṁ jagad īkṣate||


237. śīrṇavaj jīrṇavac caiva bhagnavac ca samantataḥ|

śūnyagrāmavad dhvastaṁ ca nirārāmaṁ nirāśrayam||


238. bhūsamudvegajananaṁ cīrīrāvam ivādadhat|

asvāmikaṁ ca niḥsvaṁ ca kevalaṁ nāmamātrakam||


239. dṛṣṭe tu paratantrākhye svabhāve vīkṣate punaḥ|

svacittasyandanārūḍham antar viśad ivātmanaḥ||


(41)


240. indrajāloditaprakhyaṁ tad idaṁ bhrāntimātrakam|

dhvāntākrāntam ivāśeṣaṁ paśyan tatra na kalpitam||


241. vāsanāśeṣarekhābhir ālīḍham iva sarvataḥ|

kleśair eva saṁkīrṇaṁ ca cakravac ca paribhramat||


242. gāḍhasvapnotthitajñānaṁ lakṣālakṣaṁ ca tatkṣaṇam|

dṛṣṭanaṣṭanibhaṁ caiva kim apīva ca paśyati||


243. jñāte tu pariniṣpanne sarvam ekarasātmakam|

nirvibhāgam anādyantaṁ nirākāraṁ nirāgraham||


244. anudvegam anāyāsam adīrghaparimaṇḍalam|

sūryanirbhinnatimiram ākāśam iva nirmalam||


245. samatādharmanirvedhāt sarvaṁ samasamaṁ punaḥ|

saṁvṛtyā dṛṣṭadharmo 'sau paramārthena neṣyate||


(42)


246. vikalpaḥ saṁvṛd ākhyāto vikalpāntarakāraṇam|

sa eva paramārthas tu vikalpavinivartanam||


247. so 'pi nāma yathoddeśaṁ saṁvṛtāv eva tiṣṭhate|

paramārtho yathā tasya bhūmir na sa tathā girām||


248. mā bhūt saṁvṛtpratiṣṭhānam ata eva muner bhayam|

bhinatti deśanā dharmam uktoktā śūnyatātmanā||


249. cirasaṁvardhitais tuṣṭā vikalpair eva bāliśāḥ|

adyāpi vardhayanty eva prapañcāsaktacetasaḥ||


250. kuśalasyāsya cittasya nimittacaraṇaṁ prati|

na vikalpavidheḥ śāntri upaiti vāsti kutra cit||


251. audāsīnyam ivāyāti svapatīva nirutsukam|

cittaṁ nairātmyam ālambya śāntaṁ viśrāmyatīva ca||


(43)


252. karoti stabdhatām akṣṇoḥ śirasaś cāvanamratām|

staimityaṁ cittacaittānāṁ śūnyatā śūnyatekṣiṇām||


253. dṛṣṭād eva kṛtārtho 'ham iti liṅgekṣaṇāt punaḥ|

bhāvanāṁ notsṛjed vīraḥ parato 'py asty ataḥ param||


254. śakyate tattvaṁ nākhyātum idaṁ tad iti kena cit|

abhyāsād asya yogasya svayam evāvagamyate||


255. ity antadvayamadhyasthā dṛṣṭā vijñaptimātratā|

darśayaty akhilasyāsya jagatas tattvasaṁpadam||


256. tattvasaṁpatsthitaḥ paścāt kṛpāluḥ sugatātmajaḥ|

jīvitenāpi sattvārthe na copekṣāṁ karoty asau||


257. viṣayeṣu ca kā cintā svapnena jitavṛttiṣu|

pareṣu bhujyamāneṣu putradārādikeṣv api||


(44)


258. pramādasthair na vaikṛtyam udārair api cetasaḥ|

vibhave nāpi cāpadi sarvatra samacetasaḥ||


259. akālāmbudavad bhūyaḥ kuto 'py abhyutthito 'mbare|

darśayaty ātmanā tac ca tad adbhutavijṛmbhitam||


260. jvalanaṁ varṣaṇaṁ caiva samakālaṁ sa kālavit|

majjanonmajjane vāpi jalavad vasudhātale||


261. kampanaṁ parvatādīnāṁ dāraṇaṁ haraṇaṁ tathā|

gamanaṁ cātmanā vyomni salīlaṁ rājahaṁsavat||


262. MS. om.


263. ato yat kiṁ cid anyeṣu bāhyeṣv api vibhāvyate|

svarasābhyāgatam eṣāṁ tad anenaiva vartmanā||


(45)


264. paśyan na kiṁ cid apy ekaṁ sarvaṁ paśyati sarvavit|

ata evaikarūpatvād vibhinnam api kalpitam||


265. ekaś ca dṛṣṭaḥ paramārthato 'rthaḥ

sarvaṁ ca dṛṣṭaṁ jagad ekato 'rthāt|

kūlapradeśe 'pi hi pītam ambu

jñātaṁ bhaved toyanidher aśeṣam||


266. ekakālaṁ ca bhinneṣu bhinnadeśādikeṣu ca|

na vinā śūnyatādṛṣṭyā jñānaṁ jāyati tāyinām||


267. ātmacittaparikalpavarṇakaṁ

saṁniveśaviśadaṁ bahirgatam|

naikajanmaparibhāvitojjvalaṁ

citrabhedasadṛśaṁ jagattrayam||


268. dṛṣṭam etad akhilaṁ tu tāyinā

tatprapañcaparikalpavedinā|

niḥsvabhāvam animittam avyayaṁ

kevalaṁ ca parikalpamātrakam||


(46)


269. iti bhāvana [- U -] tarāgāḥ

sukhasaṁbhoganirutsukāḥ kramena|

[- -]stamunīndratābhilāṣāḥ

padam āyānti paraṁ parārthayuktāḥ||


270. [- - U ] okte [U] vibhāga [- U -]

[- - U] vispaṣṭapadaprakalpanā|

ālokamāleyam amārgayāyinām

[- - U] ajñānatamo 'bhighātanī||


271. bhāvagrāha [U - U] oti viṣayasyāptāṁ chinatti spṛhām

ālokaṁ hṛdi [- U -UUU - - - U - - U-]|

jñānāloka [U - U -UUU - - - U - - U-]

prajñāpāramiteyam [U - UUU - ] cintāmaṇiḥ sarvadā||


272. saṁvṛt samāropa [U- U - -]

nītārtha [- - UU -U - -]|

ye bāhyam icchanti puro na teṣām

ācāryamuṣṭiḥ sugatair vibhinnā||


(47)


273. [- -] yadā [- U] am apy anakṣaraṁ

prāpyāpi sambodhim anaśvaraṁ tvayā|

dūrapranaṣṭais tu tadā kathaṁ hi tair

mithyābhiyogaḥ kriyate niraṅkuśaiḥ||


274. sarvaḥ [U - -] pravibhajyamānaḥ

sūkṣmekṣikākṣamadhiyā kṛtāntaḥ|

bauddhasya bāhyasya vibhāgakartā

na syād ihaikā yadi śūnyatoktiḥ||


275. sarvajñabhāvaḥ parikalpyamānaḥ

kalpayeta bhinnātmani nirnimittam|

śāstur nimitte kṣaṇabhaṅgure ca

nityā samā caiva na śunyatā cet||


(48)


276. yo yogināṁ siddhiviśeṣahetuto

jñānābhimānaḥ paracittagocaraḥ|

manyeta teṣām adhikaṁ tamomalaṁ

baddhātmakā bālajanā yathā sthitāḥ||


277. yaḥ sarvathāndhas timirekṣaṇaś ca

tayor varaṁ pūrvaka eva dūram|

andho 'ham asmīty avalepaśūnyo

na phalgudṛk taimiriko 'bhimānī||


278. doṣātmanā vetti na yaḥ svadoṣāṁs

tathyān anādyān guṇino guṇāṁś ca|

kalyāṇamitre ca karoty avajñāṁ

pāsyaty asau tattvarasaṁ kathaṁ nu||


(49)


279. nabhastalālekhyavibhaktipaṇḍitair

viśeṣavastupratipādanodyataiḥ|

aho jano 'nyaiḥ prathamaprapañcitaiḥ

prapañcyate citrakathāpraṇetṛbhiḥ||


280. jalaprayātāhipadāni paśyataḥ

khapuṣpamālāracanāś ca kurvataḥ|

asūtrakaṁ cāpi paṭaṁ vitanvataḥ

kathaṁ nu lokasya na jāyate trapā||


281. kṣepābhilāṣād api yo 'bhyupaiti

maunīndram etad vacanaṁ na bhaktyā|

āsādya susvādv iva tiktajātam

anyoditaṁ ko nu vaco 'nuyāyāt||


283. Ms. oM.


(50)


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project