Digital Sanskrit Buddhist Canon

buddhodayakāvyam

Technical Details
  • Text Version:
    Roman
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2023
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

sugatakaviratna-

śāntibhikṣuśāstrikṛtaṁ


buddhodayakāvyam


prathamaḥ prasaṁgaḥ

janmamaṁgalam


snehārdrastanute sukhāni satataṁ yo duḥkhināṁ jīvane,

maitryā nirbhayatāṁ dadhāti vipulāṁ yo jīvatāṁ mānase|

viśvastā janateha mātari yathā yasmin sulabdhotsavā,

kāruṇyāmṛtasāravān vijayatāṁ sattvaḥ sa kopyuttamaḥ ||1||


yo lokāya varo varaṁ vitarita prītyuttamenātmanā

śalyānyuddharatīha jīvanapathād yo jīvatāṁ bhūtaye|

lokaḥ śāpaśarau na jātu labhate yasmādudārāśayāt

sarvāśāparipūraṇāya jagatastaṁ bodhisattvaṁ bhaje|| 2||


(1)


yo dīpaṁkaramāśrito vihitavān bodhāvudārāṁ matiṁ

setsyasyātmamanoratheṣviti varaṁ yaḥ prāptavāñchrīghanāt|

evaṁ yaḥ praṇidhānavān karuṇayā saṁprasthito vyākṛto

jātaḥ śākyakule sadā sa bhagavān kṣemāya naḥ kalpatām||3||


yā śaśvad dhriyate ca yā ca manasā saṁvedyate'nāsravā

nityā dharmamayī ca yā'parimitā kāruṇyakoṣānvitā|

yasyā eva balena tiṣṭhati jano hiṁsāṁ vinā śaktimān

tāṁ śāntyai jagatāṁ bhaje bhagavataḥ śāntyaikasārāṁ tanum||4||


nirmāṇena rateḥ priyasya vapuṣaḥ kāntiṁ kṣipantīṁ śriyā

jyotsnāṁ candramasaḥ svasaumyavibhayā vītaśriyaṁ kurvatīm|

siṁcantīṁ svasubhāṣitena madhunā tiktaṁ janānāṁ manaḥ

rūpeṇāpratimāṁ bhaje bhagavataḥ kāntyaikasārāṁ tanum|| 5||


(2)


śāntaṁ vairamaho vṛkī mṛgasutān stanyena puṣṇātyaho

tigmaiḥ saṁtanute karairapi lihaṁstāpaṁ na suryo'pyaho|

bhinno lokagaṇo vivādakalahairhantaikyamadyāśnute

kṣubdhaṁ sarvamidaṁ praśāmyati jagad bhoḥ paśya buddhodayam|| 6|


śrutvedaṁ sumanoharaṁ priyakaraṁ śrībrahmaṇo bhāṣitaṁ

devā mānavarūpiṇo bhuvamitāḥ śrīlumbinīṁ sarvataḥ|

kurvanto janatāṁ śubhāruṇataraiḥ piṣṭātakaiḥ śrīmatīṁ

nṛtyanto rasabhāvarītimadhurāṁ gītaśriyaṁ tanvate|| 7||


vande lokapate


lokamanāthamimaṁ vivadantaṁ

kalaharataṁ kuśalaṁ na carantam|

anukampayituṁ bhuvamavatīrṇa

vande lokapate|'||


(3)


jano janasya viruddhaṁ tanute

svaparabhedamayalokaṁ manute|

saṁdhātuṁ lokānavatīrṇa

vande lokapate |'a||


hiṁsantaṁ jīvān dharmārthaṁ 

hiṁsantaṁ lokān rājyārtham|

śikṣayituṁ karuṇāmavatīrṇa

vande lokapate|| i||


yaḥ pātayati na daṁḍaṁ śastraṁ

yo rakṣati dharmeṇa nirastram

nāthaḥ sa iti gaditumavatīrṇa

vande lokapate ||ī||


tṛṣṇādāsamanuṣyamapūrṇaṁ

bhāti sadā bhuruvasubhiḥ pūrṇam|

śame sukhaṁ śāsitumavatīrṇa

vande lokapate|| u||


(4)


parasvamiha tṛṣṇayā harantaṁ

paradāreṣvanucitaṁ carantam|

śīlaṁ deśayituṁ hyavatīrṇa

vande lokapate|| ū||


yaśca svaduḥkhoddhāre yatnaḥ

paraduḥkhoddhāre'pi sa yatnaḥ|

karya iti pravaditumavatīrṇa

vande lokapate ||ṛ||


caryā kṛpāmatiṁ janamitraṁ

lavena kurute sarvapavitram|

iti deśayituṁ jagadavatīrṇa

vande lokapate ||ṝ||


madhuriha varivasyati


aruṇarāgamayalalitavasanasamalaṁkṛtavispharitāśaiḥ|

taruṇatarānalahasitasadṛśasumanoharavikacapalāśaiḥ||

madhuriha varivasyati jananātham|

māmapi nataṁ kuruṣva śokahara nijakaruṇayā sanātham|| a||


(5)


diśi diśi surabhigandhasamudīraṇapaṭutaravikasitasālaiḥ|

navamaṁjarīmanojña-vihaṁgamakūjanacāru-rasālaiḥ||

madhuriha varivasyati jananātham|

māmapi nataṁ kuruṣva śokahara nijakaruṇayā sanātham|| ā||


vakulavīthikāviharaṇaśīlasukhitayuvajanasaṁlāpaiḥ|

āmrakuṁjagataśiśujanakelisamayakṛtabahulālāpaiḥ||

madhuriha varivasyati jananātham|

māmapi nataṁ kuruṣva śokahara nijakaruṇayā sanātham||i||


yavagodhūmasasyalavanānatakṛṣakavadhūmṛdugānaiḥ|

dattataruṇajanasādhuvādaparivardhitagītavitānaiḥ|

madhuriha varivasyati jananātham|

māmapi nataṁ kuruṣva śokahara nijakaruṇayā sanātham|| ī||


(6)


vaṭatintiṇīvilaṁbitadolāndolanalokaśarīraiḥ|

sarasasamayakṛtahṛdayaharaṇavaśaparamabhīrurasavīraiḥ||

madhuriha varivasyati jananātham|

māmapi nataṁ kuruṣva śokahara nijakaruṇayā sanātham|| u||


rasasaṁcayatallīnakusumagṛhagarbhagataiḥ saṁkṣubdhaiḥ|

ḍayanavidhūtapakṣakṛtajhaṁkṛtiravasubhagairmadhulubdhaiḥ||

madhuriha varivasyati jananātham|

māmapi nataṁ kuruṣva śokahara nijakaruṇayā sanātham|| ū||


rukṣacittamapanīya janitasulalitasulalitarasabhāvaiḥ|

sakalalokahṛdayaṁgamakokilakuhūkuhūkalarāvaiḥ||

madhuriha vārivasyati jananātham|

māmapi nataṁ kuruṣva śokahara nijakaruṇayā sanātham|| ṛ||


sparśasukhena tanau romāṁcanasaṁvidhānakṛtadhīraiḥ|

lalitalumbinīvanavikāsane paramavidagdhasamīraiḥ||


(7)


madhuriha varivasyati jananātham|

māmapi nataṁ kuruṣva śokahara nijakaruṇayā sanātham||ṝ||


janasakala-maṁgalam

dinamiva gaganamaṇerudayena|

tava janmaneha puṇyatamena||

siddhamastu janasakalamaṁgalam|

ṛddhamastu janasakalamaṁgalam|| a||


śvasitamivātra jane pavanena|

prāṇadāyinā tavodayena|

siddhamastu janasakalamaṁgalam|

ṛddhamastu janasakalamaṁgalam|| ā||


jīvitamiva lokasyānnena|

tava saṁjīvanakaraṇabhavena||

siddhimastu janasakalamaṁgalam|

ṛddhamastu janasakalamaṁgalam|| i||


(8)


sukhamiva kālavarṣidevena|

dharmavarṣiṇā tvadavasareṇa||

siddhamastu janasakalamaṁgalam|

ṛddhamastu janasakalamaṁgalam|| ī||


kusumahasitamiva madhusamayena|

harṣakṛtā tava saṁjātena||

siddhamastu janasakalamaṁgalam|

ṛddhamastu janasakalamaṁgalam|| u||


āplāvanamiva vṛhadaudhena|

kāruṇyena tavotpādena||

siddhamastu janasakalamaṁgalam|

ṛddhamastu janasakalamaṁgalam|| ū||


tanukalpanamiva siddharasena|

tava duḥkhāpahasamudbhavena||

siddhamastu janasakalamaṁgalam|

ṛddhamastu janasakalamaṁgalam|| ṛ||


(9)


sakalajanagamanamiva gaganena|

tavoditena śaraṇabhūtena||

siddhamastu janasakalamaṁgalam|

ṛddhamastu janasakalamaṁgalam|| ṝ||


gītairvādyavijṛmbhitairupacitaiḥ kaṇṭhotthasaptasvarai-

rnṛtyaiḥ sābhinayaiścalatpadakarairnetrārdhasaṁvīkṣitaiḥ|

puṁsāṁ harṣavaśāt satālamukharairvāmāṁganānāṁ kṛtai-

rlumbinyāmabhinandito'jani nṛṇāṁ kṣemāya buddhāṁkuraḥ|| 8||


pītvā tṛptimavāpnuvanti na janā netraiḥ svarūpāmṛtaṁ

paśyantīva nimeṣahīnanayanaiḥ puṣpacchalaiḥ pādapāḥ|

dyaurabhrasya tanoti taṁ sukhayituṁ ramyaṁ vitānaṁ kṣaṇād

ānandena muhurmuhuś calati bhūrdolotsavaṁ tanvatī|| 9||


māyāyāḥ paramāṁ mudaṁ janayate śuddhodanasya śriyaṁ

śākyānāṁ gaṇajātimunnamayate loke narāṇāṁ gatim|

sattvānāṁ bahu kurvate hitasukhaṁ nṝṇāṁ kudṛṣṭeḥ śamaṁ

lokānuddharate mahākaruṇayā nāthāya tubhyaṁ namaḥ|| 10||


(10)


iti śāntibhikṣuśāstriviracite śrībuddhodayakāvye

janmamaṁgalābhidhānaḥ

prathamaḥ prasaṁgaḥ||


(11)


dvitīyaḥ prasaṁgaḥ


asitāgamanam


karṇākarṇikayādito janapade śrīlumbinībhūṣite

paścācchrīkapilākhyavāstunipure śuddhodano yatprabhuḥ|

āprāleyagirestataḥ sukṛtimaddivyarṣidivyāśrayād

āvindhyāt sugatāṁkurodbhavakathācaryā pravṛttā jane||11||


eko ramyakathāṁ śṛṇoti hi janād yā bodhisattvānugām

anyasmai sa vibhūṣya tāṁ kathayati prītyā prasannāntaraḥ|

evaṁ maṁgalajanma tasya jagatāṁ māṁgalyamūrteḥ sphuṭaṁ

sarvāpyatra vidāṁ cakāra janatā bhaktyā natāpyunnatā||12||


śrutvā tasya bhavaṁ bhavārtiśamanaṁ sanmaṁgalānāṁ nidhiṁ

matvā bhāratavarṣabhāgyamatulaṁ tajjanmanālaṁkṛtam|

buddhvā sarvamanāmayaṁ taduditenāsmin dharāmaṇḍale

niṣkāmo'pyasito'gamacchiśuvaraṁ taṁ draṣṭukāmo muniḥ|| 13||


(12)


śrīśuddhodanabhūpatirmunivaraṁ taṁ pūjayitvādarād

ātmānaṁ ca sarājyabāndhavajanaṁ tasmai samarpyākhilam|

kiṁ tadyatkaravāṇi te priyamiha prāptasya kṛtvā kṛpāṁ

śiṣyaṁ śādhi mahāmune drutamiti provāca baddhvāṁjalim|| 14||


nārthe me vasunā na ko'pi nṛpaternārthe na rājyena me

nārthaḥ ko'pi gṛhairmamāsmi mudito hitvā gṛhānnirjane|

yadyat te'rpitamadya me janadhanaṁ tattattavaivāstu bhoḥ

kāmo me tava sūnumīkṣitumaho taṁ kevalaṁ pūraya|| 15||


śreṣṭhasyāpi tathā samīkṣya hṛdayaṁ prītaṁ paraṁ svātmaje

rājā harṣabharānataḥ sa vidadhat kāmaṁ sakāmaṁ muneḥ|

dhātryaṁke suvirājitaṁ nijasutaṁ pūrṇenduramyānanaṁ

prītyā lokamanoharaṁ munivarasyāgre samānītavān|| 16||


(13)


lokālokamanoharaṁ śiśuvaraṁ sarvārthasiddhipradaṁ

pūrṇaṁ lakṣaṇasampadāa vipulatāṁ rūpaśriyo vibhratam|

sākṣādaṁkuritaṁ tathāgatamahāvṛkṣasya bījaṁ gaṇe

śākyānāmavalokya śākyanṛpatiṁ brahmarṣirevaṁ jagau|| 17||


asitarṣiḥ (asita-ṛṣi)


madhye bhruvoḥ paramaramaṇīyaṁ dakṣiṇataḥ parivṛttam|

urṇākoṣamavaitu mahāsattve dharmaśrīnṛttam||

lakṣaṇalakṣitamatisukumāram|

paśyatu sugatāṁkuraṁ kumāram|| a||


jānulaṁbinau bālatanāvapyatimānuṣāvabālau|

viśvamidaṁ rakṣitumavagacchatu bhujāvasya suviśālau||

lakṣaṇalakṣitamatisukumāram|

paśyatu sugatāṁkuraṁ kumāram|| ā||


māravimardanamidaṁ bodhayatu jālāṁkitakaracaraṇam|

nūnamayaṁ bhavitā sakalanāṁ lokānāmiha śaraṇam||

lakṣaṇalakṣitamatisukumāram|

paśyatu sugatāṁkuraṁ kumāram|| i||


(14)


vinibhālayatu cakraparimaṁḍitapādāvasya suramyau|

satyamasya loke bhavitārāvubhau nṛdevau damyau||

lakṣaṇalakṣitamatisukumāram|

paśyatu sugatāṁkuraṁ kumāram||ī||


vāraṇavastikoṣamavagacchatu hrīsaṁrakṣaṇakoṣam|

māravadhūrapi vanditumutkā bhavitainaṁ gatadoṣam||

lakṣaṇalakṣitamatisukumāram|

paśyatu sugatāṁkuruṁ kumāram|| u||


smitaṁ vibhāvayatu prasannamadhivadanaṁ vismayajananam|

raveruditamiva sakaladṛṣṭitamaso lokānāṁ śamanam||

lakṣaṇalakṣitamatisukumāram|

paśyatu sugatāṁkuraṁ kumāram|| ū||


vadanaṁ vacanavihīnaṁ saṁprati kalayatu janayattoṣam|

pravacanakṛjjanayitā dhruvaṁ lokasya satyasaṁtoṣam||

lakṣaṇalakṣitamatisukumāram|

paśyatu sugatāṁkuruṁ kumāram|| ṛ||


(15)


avalokayatu dṛśaiva dvandvaharamenaṁ bālamabālam|

mārgamavaśyaṁ labdhā loko'nena vigatakalijālam||

lakṣaṇalakṣitamatisukumāram|

paśyatu sugatāṁkuraṁ kumāram|| ṝ||


taṁ śauddhodanimādareṇa parameṇodvīkṣamāṇo munī

ramyaṁ gītamudīrya śākyanṛpatestuṣṭiṁ vyadhād vyākṛtaiḥ|

paśyāt kiṁ tu manasyabhūt kimapi yad brahmarṣireṣa kṣaṇād

ākāśonmukhavāṣpapūrṇanayanaḥ saṁruddhakaṁṭho'bhavat|| 18||


dṛṣṭvā gadgadakaṁṭhamevamavanestaṁ daivataṁ tatkṣaṇāc-

chokenākulacetasā parigataṁ bāṣpāmbupūrṇekṣaṇam|

bhīto bhūmipatiḥ kumāraviṣaye saṁdehapūrṇāntaraḥ

kṛtvā mūrdhani yācanāṁjalimimāṁ dīnāṁ babhāṣe giram|| 19||


(16)


rājā


sakalabandhujana-nikhilasaṁghajana-sapurarāṣṭrajanaharṣam|

sāṁvatsarikadevavidbrāhmaṇakathitabahuvidhotkarṣam||

sakalalokahitamimamupajātam|

uktvā kiṁ rodiṣi saviṣādam|| a||


naranārīgaṇa-bālabālikāgaṇa-nartanopacāram|

kalakaṁṭhodgatasaṁgītadhvanikṛtabahuvidhasatkāram||

sakalalokahitamimamupajātam|

uktvā kiṁ rodiṣi saviṣādam|| ā||


lakṣaṇasūcitaniścitamahāpuruṣatābhūṣitadeham|

bodhimavāpsyantaṁ vyapagatakalikaluṣamohasaṁdeham||

sakalalokahitamimamupajātam|

uktvā kiṁ rodiṣi saviṣādam|| i||


rāgadveṣavidhūnana-hiṁsonmūlana-śāntinidhānam|

nikhilalokasajjanasaṁpāditapūjanayogyanidānam||

sakalalokahitamimamupajātam|

uktvā kiṁ rodiṣi saviṣādam|| ī||


(17)


nijajanmahitasakaladhānyadhanasukhasamṛddhivaipulyam|

svātmanaiva nijaparamamanohararūparāśinā tulyam||

sakalalokahitamimamupajātam|

uktvā kiṁ rodiṣi saviṣādam|| u||


sanagarajanapadamaṁḍalalokasamūhaviditavṛttāntam|

labdhanūtanodayauṣadhipriyatamasamānamatikāntam||

sakalalokahitamimamupajātam|

uktvā kiṁ rodiṣi saviṣādam|| ū||


hṛtabahudhāparipīḍitaduḥkhanimagnaviśvajanapīḍam|

śaraṇahīnajanahetuparamaśaraṇapradasukhaikanīḍam||

sakalalokahitamimamupajātam|

uktvā kiṁ rodiṣi saviṣādam|| ṛ||


vyākṛtamiha bahuvidhaṁ tathāgatapadamanupamalabdhāram|

lokān amṛtamayīṁ vṛṣṭiṁ vidhāya sutarāṁ trātaram||


(18)


sakalalokahitamimamupajātam|

uktvā kiṁ rodiṣi saviṣādam| ṝ||


asitarṣiḥ (asita-ṛṣi)


dhṛtakāṣāyapaṭaṁ kurvantaṁ hṛdayaṁ vītakaṣāyam|

dharmāmṛtavarṣeṇa nirundhantaṁ kleśāgnimapāyam||

na śroṣyāmi vadantaṁ vīram|

iti rodimi samayo mama yātuṁ hanta vihāya śarīram| a||


vandyamānamanupamaṁ sakalalokairvidhattabahumānam|

mānanīyamiha mahāmānilokairapi gatābhimānam||

na śroṣyāmi vadantaṁ vīram|

iti rodimi samayo mama yātuṁ hanta vihāya śarīram|| ā||


ekakulaṁ dharmaikakulaṁ nūtanaṁ jane janayantam|

uccāvacanīcoccasakalanṛkulāgrahamupaśamayantam||

na śroṣyāmi vadantaṁ vīram|

iti rodimi samayo mama yātuṁ hanta vihāya śarīram|| i||


(19)


āsumerumastakāt kumeroścaramakoṭiparyantam|

udayāstācalayormadhye janamimamekīkurvantam||

na śroṣyāmi vadantaṁ vīram|

iti śroṣyāmi vadantaṁ vīram|

iti rodimi samayo mama yātuṁ hanta vihāya śarīram|| ī||


dharmeṇābhyudayasya mārgamanupamaṁ janān gamayantam|

narasurapūjanayogyamimaṁ mānavaṁ guṇai racayantam||

na śroṣyāmi vadantaṁ vīram|

iti rodimi samayo mama yātuṁ hanta vihāya śarīram|| u||


karuṇaughena vihiṁsātīvrajvalanaṁ saṁśamayantam|

maitryā vadhabandhoddhatayuddhakathāmakhilāṁ tirayantam||

na śroṣyāmi vadantaṁ vīram|

iti rodimi samayo mama yātuṁ hanta vihāya śarīram|| ū||


(20)


svaprajñayā vibhinnavividhamatajālaṁ saṁchindantam|

dharmamayaṁ viśvaikarājyamupadiśya kaliṁ bhindantam|

na śroṣyāmi vadantaṁ vīram|

iti rodimi samayo mama yātuṁ hanta vihāya śarīram|| ṛ||


sarvairnṛrbhirnṛpairnṛnṛpāṇāṁ lalanābhiḥ kṛtapūjam|

buddhaṁ māravimardanametaṁ śākyanṛpasya tanūjam||

na śroṣyāmi vadantaṁ vīram|

iti rodimi samayo mama yātuṁ hanta vihāya śarīram||ṝ||


māmevaṁ prarudantamaikṣya nṛpate tvaṁ kātaro mā sma bhūr

yadyat kiṁcidavocamasmi sakalaṁ tattad dhruvaṁ setsyati|

ityevaṁ samudīrya śākyanṛpatiṁ datvāśiṣaṁ maṁgalāṁ|

vipro rājakulātsvamāśramamagāt sarverjanairvanditaḥ||20||


iti śāntibhikṣuśāstriviracite śrībuddhodayakāvye

'sitāgamanābhidhāno

dvitīyaḥ prasaṁgaḥ||


(21)


tṛtīyaḥ prasaṁgaḥ


gopāparigrahaḥ


sarvārthānudayonmukhān nijapituḥ kṛtvodayenātmanaḥ

siddhārtho'tra dine dine nijavayovṛddhyā samaṁ vardhayan|

krīḍābhiḥ śiśutākṣaṇe śiśujanaiḥ sārdhaṁ kulaṁ nandayan

kaumāre gurumāśrito laghu sudhīr vidyāsvadhītī babhau|| 21||


kanyānāṁ spṛhaṇīyamātmatanuje dṛṣṭvodgataṁ yauvanaṁ

rājā putravadhūṁ gaṇād varayituṁ prakṣāṁcakārottamām|

bhāvaṁ tadviṣayaṁ kumārasuhṛdāṁ jijñāsamāno mukhāt

lebhe śākyagaṇādhike nijasutasyemāṁ navīnāṁ giram|| 22||


kumāraḥ


yā rūpeṇa bhaved ramaṇīyā guṇairnandayeccittam|

yā rajyenmayyeva cintayenna bahirvasudhāvittam||

vṛṇuyāmahaṁ kumārīm|

tāṁ dharmācaraṇaikasahāyāṁ kamanīyāṁ sukumārīm|| a||


(22)


jātāyāmapi mahākule yasyāṁ na bhavedabhimānaḥ|

hīnakule'pi samutpannāyāmapi nahi bhaved vimānaḥ||

vṛṇuyāmahaṁ kumārīm|

tāṁ dharmācaraṇaikasahāyāṁ kamanīyāṁ sukumārīm|| ā||


āvāhe'tha vivāhe jātiṁ yā gaṇayenna suśīlā|

yāntyāyānti guṇā jātiṁ dṛṣṭvā na hīti matiśīlā||

vṛṇuyāmahaṁ kumārīm|

tāṁ dharmācaraṇaikasahāyāṁ kamanīyāṁ sukumārīm|| i||


yā proṣite na patyau viharet kadāpi paragatacittā|

yā vyabhicarati patiṁ na bhāgyavaiguṇye'pyapagatavittā||

vṛṇuyāmahaṁ kumārīm|

tāṁ dharmācaraṇaikasahāyāṁ kamanīyāṁ sukumārīm|| ī||


śvaśrūṁ mātrīyet satataṁ yā saubhāgye'pi na mattā|

pitrīyet śvaśuraṁ kuśalā kulakarmasu sadāpramattā|


(23)


vṛṇuyāmahaṁ kumārīm|

tāṁ dharmācaraṇaikasahāyāṁ kamanīyāṁ sukumārīm|| u||


vidyākalāsu kuśalā kuśule yasyā matirna lolā|

yā śīlaikabhūṣaṇā ratnakanakabhūṣaṇeṣvalolā||

vṛṇuyāmahaṁ kumārīm|

tāṁ dharmācaraṇaikasahāyāṁ kamanīyāṁ sukumārīm|| ū||


yā mātrayā pibed bhuñjīta mitavyayaśīlā dhanyā|

yā saṁrakṣed gṛhavastūni kulaṁ pālayet sukanyā||

vṛṇuyāmahaṁ kumārīm|

tāṁ dharmācaraṇaikasahāyāṁ kamanīyāṁ sukumārīm|| ṛ||


kiṁ bahunā patimupakurvīta janeṣvapi karuṇāṁ kuryāt|

nityaṁ yā hitamatiścaret kuśalaṁ citte saṁtanuyāt||

vṛṇuyāmahaṁ kumārīm|

tāṁ dharmācaraṇaikasahāyāṁ kamanīyāṁ sukumārīm|| ṝ||


(24)


evaṁ putramanorathaṁ viditavāñchākyādhinātho dvijān

kanyāṁ sarvaguṇānvitāṁ mṛgayituṁ śīghraṁ samādiṣṭavān||

tebhyo daṇḍapadaṇḍapāṇitanujāṁ śrutvā svaputrocitāṁ

tāṁ siddhārthavilocanapraṇayinīṁ kartuṁ cakārotsavam|| 23||


kanyānāṁ vitarannupāyanamasau tasmin kumāro mahe

vyākṣipto na kayāpi cetasi kṛtai rnetrārdhasaṁvīkṣitaiḥ|

gopā taṁ tu vitīrṇabhāṇḍamagamad yasmin kṣaṇe sasmitā

tasminneva kṣaṇeṁ'gulīyakamasau cittena sārdhaṁ dadau|| 24||


gopāyāmanuraktamātmajamano jñātvārthitastadgurum

tenaivaṁ na kṛtaṁ pradātumanasā vīrottamāyātmajām|

tasmādātmayaśo'bhirakṣitumasau gopāṁ grihītuṁ tathā

śilpaṁ darśayituṁ dideśa nṛpatiṁ kartuṁ gaṇe ghoṣaṇām|| 25||


gopāmeva yaśodharāṁ kṛtavatāṁ loke patākāṁ jaye

śākyānāṁ purato'bhibhūya sakalāñchrībodhisattve babhau|

tad dṛṣṭvā tanujāṁ nijāṁ nijakareṇādāya mānī mahān

siddhārthāya dadau nṛpasya vidadhau śrīdaṇḍapāṇirmudam|| 26||


(25)


sā gopā śvaśurālayepi vivṛtā tātasya gehe yathā

vṛddhānāṁ purato'vaguṇṭhanamṛte caryāṁ tatānātmanaḥ|

sarveṣāṁ hṛdayaprasādamakarot maitryā janānāṁ gaṇe

manyante bahu rūḍhimeva hṛdaye ye tān kalaṁ sā jagau|| 27||


gopā


yā svayaṁ na hniyā yutā loke bibheti na lajjayā|

yā na satyaprāvṛtā nityaṁ samā khalu nagnayā||

kiṁ paṭasaṁvṛtavadanayā|

dvayaṁguladhīdhanayā tayā|'||


randhanālayameva yā kartrī vibhūṣitamātmanā|

kiṁ bahirloke'sti vijñātuṁ na jātā tanmanā||

kiṁ paṭasaṁvṛtavadanayā|

dvayaṁguladhīdhanayā tayā|| ā||


(26)


vetti yā colūkhalaṁ kuṇḍaṁ ca vetti śilopalam|

vetti dāsyaṁ svaṁ na loke mūḍhatāyāḥ kāphalam||

kiṁ paṭasaṁvṛtavadanayā|

dvayaṁguladhīdhanayā tayā|| i||


peṣaṇīṁ gehe pinaṣṭi svātmanātra sahaiva yā|

vidyā yā na vinātra saukhyamiti pravetti jane na yā||

kiṁ paṭasaṁvṛtavadanayā|

dvayaṁguladhīdhanayā tayā|| ī||


yodakumbhaṁ saṁpṛṇāti svaṁ rasena na jīvanam|

śāstraśilpaṁ nāsti kiṁcit hanta kartrī sīvanam||

kiṁ paṭasaṁvṛtavadanayā|

dvayaṁguladhīdhanayā tayā|| u||


yā kulasya vibhurna, dāsī duḥkhameva hi yatphalam|

rūpameva balaṁ kṣaṇasthairyaṁ hi yasyāḥ kevalam||

kiṁ paṭasaṁvṛtavadanayā|

dvayaṁguladhīdhanayā tayā|| ū||


(27)


tṛṣṇayā dhanadhānyasaṁtāne gṛheṣvatirāgataḥ|

yā na cintayatīha kiṁcit puṇyamatra virāgataḥ||

kiṁ paṭasaṁvṛtavadanayā|

dvayaṁguladhīdhanayā tayā|| ṛ||


yā na puṁvad saṁpragalbhā yā na puṁvaddhīdhanā|

yā na puṁvad vīrabhāvā yā na puṁvajjīvanā||

kiṁ paṭasaṁvṛtavadanayā|

dvayaṁguladhīdhanayā tayā||ṝ||


jñātvaivaṁ sa yaśodharāṁ narapatī rūpe guṇeṣūttamāṁ

śīlenātmani saṁvṛte suvivṛtāṁ bhatrīṁ ca katrīṁ gaṇe|

prītyā nanditumātmajāmiva nijāṁ saṁchādya ratnaiḥ paṭaiḥ

svastyāśīrvacanopagāṁ śubhagiraṁ sānandamevaṁ jagau|| 28||


(28)


śuddhodanaḥ


kusumeneva sadā vadanena|

lāvaṇyaṁ vibhāti vivṛtena||

tvayā vayaṁ bahu-dhanyā|

vivṛtā tvamasi sukanyā|| a||


ratneneva sadā vadanena|

mūlyaṁ vyaktimeti vivṛtena||

tvayā vayaṁ bahu-dhanyā|

vivṛtā tvamasi sukanyā|| ā||


toyeneva sadā vadanena|

antaḥ kimiti bhāti vivṛtena||

tvayā vayaṁ bahu-dhanyā|

vivṛtā tvamasi sukanyā|| i||


ādarśeneva hi vadanena|

bhāvaṁ phalati sadā vadanena||

tvayā vayaṁ bahu-dhanyā|

vivṛtā tvamasi sukanyā|| ī||


(29)


sarvaḥ saṁtuṣyati vadanena|

priyavacanaṁ śrutvā vivṛtena||

tvayā vayaṁ bahu-dhanyā|

vivṛtā tvamasi sukanyā||u||


gurujana iha nandati vadanena|

vinayaśobhinā kila vivṛtena||

tvayā vayaṁ bahu-dhanyā|

vivṛtā tvamasi sukanyā|| ū||


saṁvṛtena bhāvyaṁ doṣeṇa|

guṇena bhavitavyaṁ vivṛtena||

tvayā vayaṁ bahu-dhanyā|

vivṛtā tvamasi sukanyā||ṛ||


yuktā tvaṁ rūpeṇa guṇena|

mukhena śobhā te vivṛtena|

tvayā vayaṁ bahu-dhanyā|

vivṛtā tvamasi sukanyā|| ṝ||


(30)


evaṁ tāṁ svasute'nurāgaparamāṁ gopāṁ vadhuṁ sarvato

bhāvairbhaktiparāṁ guruṣvatha janeṣvanyeṣu maitrīparām|

saubhāgyasya samṛddhisaukhyasahitasyāśīrbhirāhlāditām

āghrāyānatamūrdhani pramumude śākyeṣu śākyādhipaḥ|| 29||


yādṛksarvaguṇānvitaḥ sa bhagavānchrībuddhabījāṁkuram

tādṛksarvaguṇānvitā bhagavatī sāsītkṛpādhīghanā

anyonyopamasāhacaryamabhavad yūnostayorujjavalaṁ

tad dṛṣṭvā ratikāmayorapi mano jātaṁ tayorutsukam|| 30||


iti śāntibhikṣuśāstriviracite śrībuddhodayakāvye

gopāparigrahābhidhānas

tṛtīyaḥ prasaṁgaḥ|


(31)


caturthaḥ prasaṁgaḥ


nimittadarśam


gopāṁ prāpya yaśodharāṁ sa guṇavān khyātiṁ gaṇe labdhavān

sāhāyyaṁ svapiturgaṇasya bahudhā kṛtyeṣvatho dattavān|

prītaḥ kiṁtu na vīkṣya śastraparamānanyonyahiṁsāparān

svārthaikapravaṇān gaṇānatha gṛhe bhinnān svabandhūnapi||31||


ānandakṣaṇa eva durlabhatamo loke gṛhasthasya hā

prāyo yāti divāniśaṁ kaliparasyāyuḥ kṣayaṁ kevalam|

kṣatraṁ pāpakameva jīvati nijānanyāṁśca hatvāyudhai-

rnirvairaṁ jagadastu mārga iha kaḥ sāmāgryamāptuṁ jane||32||


ityevaṁ pravicintayan sa vimanā gehāvaruddho bhṛśaṁ

cittaṁ sāntvayituṁ vilokya vipinaṁ gantuṁ bahiḥ pattanāt|

ārūḍho rathamaṁganābhiratanurdṛṣṭo dhruvaṁ sattanuḥ

paurai rājasuto jayadhvaniparaiḥ sānandamālokitaḥ||33||


(32)


mārge siktajale rajovirahite lokākule prāntayo

rājādeśaparaiḥ kṛte'pi puruṣairyatnānmanohāriṇi|

saṁvegāvahavastubhirvirahite'pyānandaghoṣāntare

jīrṇaṁ kaṁcana vīkṣya sārathimuvācāyaṁ ka ityutsukaḥ||34||


kumāraṁ prati sārathiḥ


ayamapi purā baddhadṛḍhavarmā|

samare jayī babhūva sukarmā||

paribhūtaḥ parameṣa idānīm|

jarālīḍhatanureṣa idānīm|| a||


ayamapi purā rūpabalaśālī|

suvihitāṁgarāgo vanamālī||

paribhūtaḥ parameṣa idānīm|

jarālīḍhatanureṣa idānīm|| ā||


(33)


imamavalokya purā bahusaktāḥ|

āsan paurāṁganāḥ pramattāḥ||

paribhūtaḥ parameṣa idānīm|

jarālīḍhatanureṣa idānīm|| i||


vacanamasya pūrvaṁ śrutavantaḥ|

sādhu sādhu cāhurguṇavantaḥ||

paribhūtaḥ parameṣa idānim|

jarālīḍhatanureṣa idānīm|| ī||


ayamapi purā pupoṣa jñātim|

gataḥ parāṁ loke vikhyātim||

paribhūtaḥ parameṣa idānīm|

jarālīḍhatanureṣa idānīm|| u||


pūrvamanenārjitamiha vittam|

ārādhitaṁ sakalajanacittam||

paribhūtaḥ parameṣa idānīm|

jarālīḍhatanureṣa idānīm|| ū||


(34)


rūpaṁ balaṁ dhanaṁ dhīrjñānam|

pūrvamabhūdamuṣya bahu-mānam||

paribhūtaḥ parameṣa idānīm|

jarālīḍhatanureṣa idānīm|| ṛ||


iyaṁ gatiḥ sakalasya bhavitrī|

pūrvaṁ vasubalamasya dharitrī|

paribhūtaḥ parameṣa idānīm|

jarālīḍhatanureṣa idānīm| ṝ||


saṁvigno jarayā nivṛtya gamanāt pratyāgataḥ svān gṛhān

ruddhastatra punaḥ purānnṛpasuto rantuṁ viyāsurvanam|

vīthyāmeva purasya vīkṣya manujaṁ rogārtamārtaḥ svayaṁ

ko'sāvityanuyuktavān nijagade yantrā vivṛtyākhilam|| 35||


kumāraṁ prati sārathiḥ


tapati tanurasya mano vyākulatvameti|

yātaṁ sukhamasya cāyaṁ vedanāmupaiti||

vaṁcita iha khalu bhogāt|

eṣa viṣīdati rogāt|'||


(35)


vātena śvasiti paraṁ nirvṛtiṁ na yāti|

aśanaṁ na bhāti cainaṁ pānaṁ nāpi bhāti||

vaṁcita iha khalu bhogāt|

eṣa viṣīdati rogāt|| ā||


paśyannapi lokānayaṁ paśyati na kiṁcit|

śūnyā dṛṣṭirasya dṛśyaṁ sphurati na kiciṁt||

vaṁcita iha khalu bhogāt|

eṣa viṣīdati rogāt|| i||


vepathurvapuṣi dhairyaṁ mānasaṁ jahāti|

sthātumasamartho grīvāmapi na dadhāti||

vaṁcita iha khalu bhogāt|

eṣa viṣīdati rogāt|| ī||


karuṇaṁ virauti pīḍayāśrumukha āha|

amba hā janaka deva pāhi pāhi hā! hā!||

vaṁcita iha khalu bhogāt|

eṣa viṣīdati rogāt|| u||


(36)


jīvitaṁ śarīre kiṁtu svāsthyamasya nāsti|

duḥkhameva duḥkhameva duḥkhameva cāsti||

vaṁcita iha khalu bhogāt|

eṣa viṣīdati rogāt||ū||


doṣadhātumalamasya kāye kṣobhameti|

bheṣajaṁ tadarthamāptuṁ bhiṣagamupaiti||

vaṁcita iha khalu bhogāt|

eṣa viṣīdati rogāt|| ṛ||


kṣubdhe doṣagaṇe daśā seyaṁ sakalasya|

doṣagaṇaḥ kṣubdhaścāsya samatāṁ nirasya||

vaṁcita iha khalu bhogāt|

eṣa viṣīdati rogāt||ṝ||


saṁvignaḥ sutarāṁ rujā parigataṁ dṛṣṭvā janaṁ pīḍitaṁ

svasthātmāpi cirāya cāturamivādarśat sa kāyaṁ nijam|

vyāvṛtto gamanād gṛhānupagataḥ śrībuddhabījāṁkuraḥ

samyakprāptasukho'pi duḥkhamatulaṁ citte'nvavindad bhṛśam|| 36||


(37)


saṁvegāt paramāturaḥ svahṛdaye dṛṣṭvā jagat sāmayaṁ

nityaṁ tiṣṭhati khinna-khinnahṛdayo lokeṣu dṛṣṭvā kalim|

aprāpto hṛdaye sukhasya lavamapyantaḥpureṣvātmavān

niryāto hṛdayaṁ nijaṁ ramayituṁ dṛṣṭvā vanaṁ pattanāt|| 37||


vīthyāmeva parantu dṛṣṭirapatannirhāryamāṇe jane

niśceṣṭe samalaṁkṛte tadaparai rorūyamāṇairvṛte|

ko'sāvityanuyuktavān nṛpasuto yantāramukto bhṛśaṁ

sa prāhainamavekṣya cittavikalaṁ saṁvegavṛddhayai vacaḥ||38||


sārathiḥ


jāto jāto jana iha naśyati|

ante ko'pi na cainaṁ paśyati||

pūryatyāyurmānam|

sakalasyaitādṛśaṁ jāyate loke'sminnavasānam|| a||


(38)


khādati pibati svapityavabudhyati|

ante kintu gamanamiha sidhyati|

pūryatyāyurmānam|

sakalasyaitādṛśaṁ jāyate loke'sminnavasānam|| ā||


krīḍati hasati vadhūṁ paricarati|

paramante lokād apasarati||

pūryatyāyurmānam|

sakalasyaitādṛśaṁ jāyate loke'sminnavasānam||i||


arjati rakṣati sukhamanubhavati|

cyavate'nte paramatra na bhavati||

pūryatyāyurmānam|

sakalasyaitādṛśaṁ jāyate loke'sminnavasānam||ī||


yudhyati jayati yajati sukhamṛcchati|

ante punarabhāvamupagacchati||

pūryatyāyurmānam|

sakalasyaitādṛśaṁ jāyate loke'sminnavasānam||u||


(39)


kuto'pi jātaḥ kuto'pi yāti|

yāntaṁ lokāt ko'pi na pāti||

pūryatyāyurmānam|

sakalasyaitādṛśaṁ jāyate loke'sminnavasānam||ū||


ajaraḥ ko'pi na bhūmau vicarati|

amaro neha ko'pi bhuvi viharati||

pūryatyāyurmānam|

sakalasyaitādṛśaṁ jāyate loke'sminnavasānam||ṛ||


vigatajīvamanale vapurasyati|

jano janasyaivaṁ varivasyati||

pūryatyāyurmānam|

sakalasyaitādṛśaṁ jāyate loke'sminnavasānam|| ṝ||


saṁvigno'pi purā vilokya jagatīmanyonyahiṁsāparāṁ

nityaṁ nityamanuvratāṁ kalimalaṁ sāmagryabhāvāccyutām

rāgadveṣamayairgaṇaiḥ parivṛtāṁ kāruṇyahīnāṁ śaṭhām

enāṁ vīkṣya paraṁ kṣaṇasthitimatīmadyodavaikṣīd bhṛśam|| 39||


(40)


kiṁ loke kalireva jīvanamatho sambhāvyamaikyaṁ kvacid

hiṁsaivātra vidhirbhavedatha jane kāruṇyabhāvo'pi kim|

jīrṇaṁ mṛtyuparāyaṇaṁ jagadidaṁ māyaiva yad yauvanaṁ

śūnyaṁ sarvamidaṁ vibhāvya punarapyāgād gṛhāneva saḥ|| 40||


iti śāntibhikṣuśāstriviracite śrībuddhodayakāvye

nimittadarśanābhidhāgaś

caturthaḥ prasaṁgaḥ||


(41)


paṁcamaḥ prasaṁgaḥ


vana-vihāraḥ


yasmiñchākyagaṇābhivāṁchitamabhūjjanmakṣaṇe ropitaṁ

paścāccāṁkuritaṁ kiśoravayasi prāpte kumārottame|

vṛddhayaivaṁ vayasaḥ supatritamatha prāpte nave yauvane

samyakpuṣpitamāḥ kimetadadhunā nojjṛmbhate satphalaiḥ||41||


dātuṁ dānamatho vijetumavaniṁ hitvā viraktiṁ gato

yāsyatyeṣa na cakravartipadavīṁ kiṁ sarvasiddhipradaḥ|

tyaktvā śākyagaṇaṁ vihāya nṛpatiṁ bhāryāṁ tathā gautamīṁ

gatvāraṇyamasau bhaviṣyati jane kiṁ bhaikṣyacaryāparaḥ||42||


evaṁ cintayato gaṇasya sanṛpasyāharniśaṁ cintayā

saṁruddho viṣayopabhogaparamaiḥ prāyeṇa nārījanaiḥ|

kiṁ citt svāsthyamavāptumeṣa niragāda yantrā samaṁ pattanād

draṣṭuṁ pakṣimṛgopajuṣṭavipinaṁ rājājñayā śrīghanaḥ|| 43||


(42)


dṛṣṭvā tatra yatiṁ prasannakaraṇaṁ niścintavītāratiṁ

ko'sāvityanuyujya, dharmaparamo'sāvityavindad vacaḥ|

śāntaṁ taṁ samupetya namravacasā rājātmajaḥ pṛṣṭavān

kena tvaṁ viharasyatīva bhagavannārteṣvanārtaḥ sukhī||44||


śrutvedaṁ vacanaṁ yatiryamavatāṁ loke nṛṇāmuttamaṁ

jñātvemaṁ jagadekatāraṇaparaṁ kaṁdarpadarponmatham|

dṛṣṭvedaṁ jagadvyavasthitamatho raukṣyānurāgoddhataṁ

saṁvignaṁ vyupaśāntaye hṛdi paraṁ śāmyantamenaṁ jagau|| 45||


yatiḥ


aniketano bhaikṣyamatisulabhaṁ yathāsukhaṁ viharāmi|

baddho nāsmi kayāpi kenacid svacchandaṁ vicarāmi||

bandhanahīnamidānīm|

cittaṁ vasubhāminīlaulyaviraheṇa vimuktamidānīm|| a||


(43)


paśupālanamiha lokaḥ kurute hanti paśūn yajanāya|

paśubhirmama na kāryamiha kiṁcid brīhiyavaṁ dharmāya||

bandhanahīnamidānīm|

cittaṁ vasubhāminīlaulyaviraheṇa vimuktamidānīm|'a||


loko gavāvyajaṁ paripuṣyati bhojanāya ghātayitum|

śākāhāreṇaiva paraṁ dinamiha śakyaṁ yāpayitum||

bandhanahīnamidānīm|

cittaṁ vasubhāminīlaulyaviraheṇa vimuktamidānīm||i||


manujo manujaṁ hanti cintayati dharmāyedaṁ yuddham|

hiṁsāyāmiha dharmalavo nāstīti mayā pratibuddham||

bandhanahīnamidānīm|

cittaṁ vasubhāminīlaulyaviraheṇa vimuktamidānīm||ī||


dharmakaitavenātra vartate dvandvaṁ kila bhogārtham|

annamātrayā sahitaṁ vāsoyugaṁ hyalaṁ kāyārtham||

bandhanahīnamidānīm|

cittaṁ vasubhāminīlaulyaviraheṇa vimuktamidānīm||u||


(44)


śayanāsanamekaṁ paryāptaṁ nṛpaterapi nidrārtham|

śete tṛṇasaṁstare yatiḥ sukhameva saukhyarakṣārtham||

bandhanahīnamidānīm|

cittaṁ vasubhāminīlaulyaviraheṇa vimuktamidānīm||ū||


bhojanavasanaśayanaśaraṇaṁ sakalasyaivātrābhiṣṭam|

kiṁ tvekasmiṁścitaṁ vittamiha janayati sakalamaniṣṭam||

bandhanahīnamidānīm|

cittaṁ vasubhāminīlaulyaviraheṇa vimuktamidānīm||ṛ||


ekasyāpi kṛte nālaṁ nikhilaṁ bhuvi yatstrīvittam|

saṁvibhāgaratimantareṇa śamameti kadāpi ca cittam||

bandhanahīnamidānīm|

cittaṁ vasubhāminīlaulyaviraheṇa vimuktamidānīm||ṝ||


naiṣkramyābhimukhaṁ niśamya vacanaṁ sādhoḥ śamenānvitaṁ

kiṁcit svasthamabhūnmano'sya vipine pūrvaṁ mamatvāturam|


(45)


dhyāyannarthamamuṁ vihṛtya suciraṁ tasmānnivṛtto vanād

gāyantīṁ pathi śuśruvān nṛpasutaḥ kanyāṁ kṛśāgautamīm|| 46||


kṛśā gautamī


roma-roma-pulakitaṁ tṛptiranyaiva hi kāpi śarīre|

śāntiḥ samunmiṣati sutarāṁ kācinmama manasyadhīre||

sā nirvṛtātra kāntā

kānto yasyedṛśo bhavati kamanīyo bhāgyavidhātā|| a||


durbhāvo hṛdayād vyapaiti sadbhāvo hṛdayamupaiti|

vimalā snehasametā kāciccetovṛttirudeti||

sā nirvṛtātra kāntā

kānto yasyedṛśo bhavati kamanīyo bhāgyavidhātā|'a||


nayane harṣasamete hasato hasati ca vadanamudāram|

antaḥkaraṇaṁ hasati vihasati prahasati vāraṁ vāram||

sā nirvṛtātra kāntā

kānto yasyedṛśo bhavati kamanīyo bhāgyavidhātā||i||


(46)


vakṣaḥsthalaṁ sphuratyānandaḥ spharati mānase dhīram|

kimapyapūrvamananubhūtaṁ sukhamanubobhoti śarīram|

sā nirvṛtātra kāntā

kānto yasyedṛśo bhavati kamanīyo bhāgyavidhātā||ī||


indriyāṇi muditāni bahūnyūditāni pūrvasukṛtāni|

dhanyadhanyamidamaho dinaṁ saphalāni kāyanayanāni||

sā nirvṛtātra kāntā

kānto yasyedṛśo bhavati kamanīyo bhāgyavidhātā||u||


locanayugalameva hi vapuṣi na locanamayaṁ śarīram|

darśanena prītiḥ samudeti na tṛpyati cittamadhīram||

sā nirvṛtātra kāntā

kānto yasyedṛśo bhavati kamanīyo bhāgyavidhātā||ū||


etau karau vandituṁ yātaḥ punaḥ punarmūrdhānam|

mūrdhā namati sakṛd dvis trirbahukṛtvaḥ kartuṁ mānam||

sā nirvṛtātra kāntā

kānto yasyedṛśo bhavati kamanīyo bhāgyavidhātā||ṛ||


(47)


atra nirvṛttaḥ pitā sa khalu nirvṛtā dhruvaṁ sā mātā|

ayaṁ yayoraṁgāt saṁjātaḥ putro mudamādhātā||

sā nirvṛtātra kāntā

kānto yasyedṛśo bhavati kamanīyo bhāgyavidhātā||ṝ||


śrutvā nirvṛtamuttamaṁ padamayaṁ kanyāmukhānnirvṛtam

tasyai hāramupāyanaṁ visṛjati smāmuktamātmapriyam|

āgatyātha gṛhānabhūnna vimanā naivonmanāḥ pūrvavat

sthairyaṁ cetasi saṁnidhāya nṛpatiṁ gatvā jagau vīryavān|| 47||


kumāraḥ


kṣaṇa āyāsyati yadā na loke'smiṁstvaṁ tāta bhaviṣyasi|

na bhaviṣyāmyahamapi vada kiṁ mayakā naranātha kariṣyasi||

na mano me ratimeti|

idamanityamadhruvaṁ śūnyamiti paśyad viratimupaiti|'||


ajaramidaṁ na, sadāturametaṁ kṣaṇabhaṁguraṁ śarīram|

jagat kalimalaṁ vīkṣya madīyaṁ cittaṁ jātamadhīram||

na mano me ratimeti|

idamanityamadhruvaṁ śūnyamiti paśyad viratimupaiti|'a||


(48)


adya na yadi śvastane bhaviṣyati viraho mṛtyuvaśena|

alaṁ kṣaṇasthitikena tāta viṣayāmiṣamadyarasena||

na mano me ratimeti|

idamanityamadhruvaṁ śūnyamiti paśyad viratimupaiti||i||


rogo neṣyati yamakṣayaṁ yuddhe vā naṁkṣyati kāyaḥ|

hā lapsyate na kiṁcilloke ko'pi ca nātra sahāyaḥ||

na mano me ratimeti|

idamanityamadhruvaṁ śūnyamiti paśyad viratimupaiti||ī||


yauvanamidaṁ gamiṣyati śīghraṁ bhaviṣyāmi balahīnaḥ|

kariṣyāmi kiṁ tāta tadā jarayā paribhūto dīnaḥ||

na mano me ratimeti|

idamanityamadhruvaṁ śūnyamiti paśyad viratimupaiti||u||


kā dharmārthakathā śvasituṁ na śarīraṁ yadā samartham|

dharmārthayorayaṁ mama kālaṁ karavāṇi svamano'rtham||


(49)


na mano me ratimeti|

idamanityamadhruvaṁ śūnyamiti paśyad viratimupaiti||ū||


arthena tu bahukalinā hiṁsāpareṇa nāsti mamārthaḥ|

svārthaḥ śamapradhāno dharmaḥ śamakāmo'smi śamārthaḥ||

na mano me ratimeti|

idamanityamadhruvaṁ śūnyamiti paśyad viratimupaiti||ṛ||


parivivrajiṣati cittamidaṁ dharmāya tapovanametum|

anujānīhi dharmacaraṇārthaṁ smarasainyāni vijetum||

na mano me ratimeti|

idamanityamadhruvaṁ śūnyamiti paśyad viratimupaiti||ṝ||


siddhārthasya vaco niśamya nṛpatirvāṣpāmbupūrṇekṣaṇo

dharme tasya matiṁ vilokya sudṛḍhāṁ saṁcintya duḥkhaṁ vane|

putrasnehamamatvapūrṇahṛdayo roddhuṁ gṛheṣvātmajaṁ

vedārthopasamanvitaṁ gaditavānnirvedaśāntyai vacaḥ|| 48||


(50)


uktaṁ satyamidaṁ tvayātra sakalaṁ kicinna nityaṁ jane

kartavyaṁ tu tathāpyavaśyamucitaṁ yatpūrvajairādṛtam|

kaumāre'dhyayanaṁ tato navayuvasyāpte vadhūsaṁgraho

gārhasthye tu kulānusāri caraṇaṁ dharmārthamante tapaḥ|| 49||


nāyaṁ te samayo vanopagamane doṣāḍhyametad vayo

bhogārhasya gṛhān visṛjya vipinād vyāvartanaṁ garhitam|

mā gāḥ samprati vartate tava bahuḥ kālo'tra kartuṁ tapo

nirdiśyaivamamuṁ jagāda nṛpatirmodasva gatvā gṛhān|| 50||


iti śāntibhikṣuśāstriviracite śrībuddhodayakāvye

vanavihārābhidhānaḥ

paṁcamaḥ prasaṁgaḥ||


(51)


ṣaṣṭhaḥ prasaṁgaḥ


abhiniṣkramaṇam


gaṁbhīraṁ hṛdi bhāvayāmi nitarāṁ yadyacchamāyocitaṁ

kaścid rājakule muhūrtamapi tatsvapne'pi nodvīkṣate|

rājā cāpi nivṛttimārgavimukho nityaṁ pravṛttī rato|

matvā māṁ śiśumeva śāsti vipulakrīḍopacārakramam|| 51||


ityevaṁ hṛdaye vicintanaparaṁ kṛtyaṁ dināntocitaṁ

saṁdhyāvaṁdanabhojanādisakalaṁ kṛtvātha labdhakṣaṇam|

śrotrāvandanagītavādyaravabhṛd ramyaṁ vimānaṁ gataṁ

sundaryaḥ smitanetracāruvadanāstaṁ harṣayantyo jaguḥ|| 52||


vāmalocanyaḥ


tvayi sati bhavanamidaṁ pravibhāti tiraskurute surasadanam|

tvamiha yatra viharasi vanamapi tad bhavati nagaramadaśamanam|

rūpe madanamānamardanakarakanakagauratanudhārī|

tvaṁ jaya nirālaṁbasukhaparicitahṛdayārāmavihārī|'||


(52)


bahujanasaṁkulamapi gṛhametacchūnya-śūnyamiva bhāti|

kṣaṇamapi tavādarśane ceto viraharujāmupayāti|

rūpe madanamānamardanakarakanakagauratanudhārī|

tvaṁ jaya nirālaṁbasukhaparicitahṛdayārāmavihārī|| ā||


tvaṁ jīvanaṁ tvameva prāṇastvāmevābhilaṣāmaḥ|

sadā ramasva sahāsmābhistvāmeva yathopacarāmaḥ||

rūpe madanamānamardanakarakanakagauratanudhārī|

tvaṁ jaya nirālaṁbasukhaparicitahṛdayārāmavihārī|| i||


ete śukāḥ sārikā etā yadā bahistvaṁ yāsi|

kva kumāreti raṭantyavirāmaṁ yāvannaivāyāsi||

rūpe madanamānamardanakarakanakagauratanudhārī|

tvaṁ jaya nirālaṁbasukhaparicitahṛdayārāmavihārī|| ī||


(53)


pakṣmapātamapi nijecchayā darśane dṛśau na labhete|

yadṛcchayaivonmeṣanimeṣau tayoḥ samupajāyete||

rūpe madanamānamardanakarakanakagauratanudhārī|

tvaṁ jaya nirālaṁbasukhaparicitahṛdayārāmavihārī|| u||


vanamupagato vinodayituṁ tvaṁ cittaṁ janā vadanti|

latāviṭapakhagamṛgādayo kiṁ pramadavane nahi santi||

rūpe madanamānamardanakarakanakagauratanudhārī|

tvaṁ jaya nirālaṁbasukhaparicitahṛdayārāmavihārī|| ū||


gaccherbahiḥ punarnetavyā vayamapi tadā sahaiva|

gantavyaṁ nānyathā bahiḥ sthātavyaṁ satatamihaiva||

rūpe madanamānamardanakarakanakagauratanudhārī|

tvaṁ jaya nirālaṁbasukhaparicitahṛdayārāmavihārī|| ṛ||


(54)


tvayyevāsmākaṁ tiṣṭhanti sadā prāṇāstvaṁ preyān|

ekākī tvaṁ yāsi bahirvidhireṣa na satyaṁ śreyān||

rūpe madanamānamardanakarakanakagauratanudhārī|

tvaṁ jaya nirālaṁbasukhaparicitahṛdayārāmavihārī||ṝ||


śrutvā premabharārdravāṅmayamidaṁ  śākyāṁganābhāṣitaṁ

snehārdraḥ karuṇāmatirnṛpasutaḥ kiṁcid babhūvonmanāḥ|

raukṣyānnaiva jihāsati sma sa kilātmīyānaraṇyonmukhaḥ

prāptuṁ kiṁ tu mahāntameva mahate śaśvad dadhāno manaḥ|| 53||


adhyāsīnamimaṁ mṛdustaramayaṁ paryaṁkamaṁgaśriyā

vyākarṣantamacetasāmapi manaḥ kāruṇyabhāvāḍhyayā|

nṛtyaiḥ sābhinayaiḥ satūryamadhurodgītaiḥ padairaṁganāḥ

sauhārdāducitopacāravidhibhiścetovinodaṁ vyadhuḥ||54||


saṁgītādaparāṁmukho'pi hṛdaye cintāparo'sau yuvā

nṛtyantīṣvapi tāsu vāmanayanāsvāyoganidrāmagāt|

tasmin suptavati prasuptamakhilaṁ śobhāḍhyamantaḥpuraṁ

kāye kintu jugupsita bahutaraṁ yajjāgarāmāsa tat||55||


(55)


dṛṣṭāstāḥ pratibudhya maṁjuvasanāṁ kṣiptāḥ śmaśāne yathā

ceṣṭābhirvikṛtiṁ gatā vidadadhoḥ pretāṁganāvibhramam|

niryāto vipinaṁ vilokya sasutāṁ gopāṁ śayānāmasau

rātrau chandakakanthakopakaraṇo devadvitīyaḥ purāt|| 56||


saṁprāpto'navamāṁ prabhātasamaye pravrajya sūryodaye

tasmāccārikayā vidhātumavaniṁ pādāṁkitāṁ sarvataḥ|

sāśvacchandanivartane kṛtamatirdātuṁ nijaṁ vācikaṁ

snehāḍhyāya janāya dhīramavadad dhīmān navīno muniḥ||57||


munivaraḥ


virasahṛdayaṁ na me yadbhavanamatyajam|

tatra tannāsti yad vaśmi tenātyajat||

yāmi śaraṇamevāptum|

yatra mithovaṁcanā na taṁ dharmavaramanusaṁdhātum|| a||


(56)


draṣṭumicchāmi janaṁ saddhanaṁ sajjanam|

durjanāccintayāmyuttamaṁ nirjanam||

yāmi śaraṇamevāptum|

yatra mithovaṁcanā na taṁ dharmavaramanusaṁdhātum|'a||


sūnṛtaṁ bhāṣitaṁ śrotumicchāmyaham|

naiva kauṭilyamanusartumicchāmyaham||

yāmi śaraṇamevāptum|

yatra mithovaṁcanā na taṁ dharmavaramanusaṁdhātum|| i||


yuddhavadhabandhanaṁ yatra khalu vartate|

tatra durbhāvanā hiṁsayā vardhate||

yāmi śaraṇamevāptum|

yatra mithovaṁcanā na taṁ dharma varamanusaṁdhātum|| ī||


(57)


janmanā vipratā nāpi no śūdratā|

karmaṇābhīpsitā yadi cātra vipratā||

yāmi śaraṇamevāptum|

yatra mithovaṁcanā na taṁ dharmavaramanusaṁdhātum|| u||


ānṛśaṁsyena vartatāṁ saṁpravartatām|

niśchalaṁ hitāya jano janamanuvartatām||

yāmi śaraṇamevāptum|

yatra mithovaṁcanā na taṁ dharmavaramanusaṁdhātum|| ū||


dvīpaṁ sarvakuśalaṁ vigatasarvapāpakam|

sraṣṭuṁ śuddhacittaṁ yāmi tapase'sahāyakam||

yāmi śaraṇamevāptum|

yatra mithovaṁcanā na taṁ dharmavaramanusaṁdhātum|| ṛ||


tattvamupalabhya puramāgamiṣyāmyaham|

sādhaya svasti te hanta sādhayāmyaham||

yāmi śaraṇamevāptum|

yatra mithovaṁcanā na taṁ dharmavaramanusaṁdhātum|| ṝ||


(58)


saṁdiśyaivamamuṁ nivartya sahayaṁ śokākulaṁ nirgataś

chando'pyaśvasahāyakaḥ praviśati smānandahīnaṁ puram|

dṛṣṭvārtaṁ sagaṇaṁ nṛpaṁ nṛpavadhūgopāsametaṁ jagau

kartuṁ śokavinodanaṁ dṛḍhamatiryantā vinamraṁ vacaḥ|| 58||


sārathiḥ


kāmijano citave śastyaktaḥ|

sakalo gaṇaḥ satatamanuraktaḥ||

tyakto janaḥ satātaḥ|

bahuguṇamanveṣṭuṁ niryātaḥ|| a||


punarāyāsyati labdhvā kuśalam|

abhayaṁ vyupaśamaphalamativimalam||

tyakto janaḥ satātaḥ|

bahuguṇamanveṣṭuṁ niryātaḥ|| ā||


(59)


tasya buddhibalavīryamavicalam|

dhruvamīpsitaṁ vidhātā saphalam||

tyakto janaḥ satātaḥ|

bahuguṇamanveṣṭuṁ niryātaḥ||i||


kartumaśokaṁ janaṁ hitaiṣī|

yātaḥ kiṁ kuśalaikagaveṣī||

tyakto janaḥ satātaḥ|

bahuguṇamanveṣṭuṁ niryātaḥ|| ī||


bhayaṁ na tasya sa bhavabhayahārī|

bhavanavadeva sa vane vihārī||

tyakto janaḥ satātaḥ|

bahuguṇamanveṣṭuṁ niryātaḥ|| u||


tiryaṁco'pi vidadhate prītim|

kṣudrabhāvarahitāṁ gatabhītim||

tyakto janaḥ satātaḥ|

bahuguṇamanveṣṭuṁ niryātaḥ|| ū||


(60)


tasya kṛte cintā kāsmākam|

sa ca cintakaḥ sadaivāsmakam||

tyakto janaḥ satātaḥ|

bahuguṇamanveṣṭuṁ niryātaḥ|| ṛ||


cintāmaṇipalabdhuṁ yātāḥ|

cintāmaṇimānetuṁ yātaḥ||

tyakto janaḥ satātaḥ|

bahuguṇamanveṣṭuṁ niryātaḥ||ṝ||


yatraivaṁ pratibodhitaḥ śubhamateḥ saṁkāmamānaḥ śubhaṁ

kiṁcit svāsthyamupāśrito gaṇayuto bhūbhṛt sabhāryasnuṣaḥ|

draṣṭuṁ taṁ punarāgataṁ nijasutaṁ saṁprāptatattvāmṛtaṁ

rājyastho'pi vanīva nityamacarad gopāmanaḥ śāntaye|| 59||


hitvā rājyamupāśritāya vipinaṁ śāntau manaḥ kurvate

gatvā lokaviviktamāśramapadaṁ tattvaṁ munīn pṛjchate|

dṛṣṭvārāḍamathoḍrakaṁ munivaraṁ dhyānābdhipāraṁ yateḥ

saṁyuktāya ca paṁcavargayatibhistaptuṁ paraste namaḥ|| 60||


(61)


iti śāntibhikṣuśāstriviracite śrībuddhodayakāvye

abhiniṣkramaṇābhidhānaḥ

ṣaṣṭhaḥ prasaṁgaḥ||


(62)


saptamaḥ sargaḥ


tapaścaraṇam


niṣkrāntaḥ svagaṇaṁ visṛjya sasutāṁ bharyāṁ gṛhād gautamo

rājyārdhena nimaṁtrito'pi magadhādhīśena nīrāgavān|

prāptuṁ tattvamupāgato vanamidaṁ caryāṁ cikīrṣan parām

ityeṣā prasṛtā pravṛttirakhilāṁ vyāpyoruvilvāṁ jane||61||


senānītanujopalabhya sakalaṁ vṛttaṁ sujātā janair

puṇyaiḥ pāvayituṁ nijaṁ navamuneḥ sevāvidhānotthitaiḥ|

kṛtvā kṛcchratapaḥ parāmapacitiṁ nenīyamānaṁ tanūm

anyābhiśca kumārikābhirupasṛtyainaṁ jagau sāṁjaliḥ||62||


sujātā


iha vasa nijacaryayā vidhehi grāmān atipraṇītān|

tava caraṇāṁkanalabdhavaibhavān pūjāspadamupanītān||

iyaṁ vanī sallayanasamīrā|

nairaṁjanā sutīrthāsmākamupagrāmaṁ śubhanīrā|| a||


(63)


prasṛtaṁ yaśastavātinirmalaṁ sevāṁ janaḥ kariṣyati|

tapase yadapekṣitaṁ vastu tatsakalaṁ samāhariṣyati||

iyaṁ vanī sallayanasamīrā|

nairaṁjanā sutīrthāsmākamupagrāmaṁ śubhanīrā|'a||


taravaḥ salatāḥ saghanacchāyā yathākālaphalavantaḥ|

uṭajaṁ vidhāsyanti gopālā guṇavati pratyayavantaḥ||

iyaṁ vanī sallayanasamīrā|

nairaṁjanā sutīrthāsmākamupagrāmaṁ śubhanīrā||i||


gocarabhūmimayā vanabhāgā hiṁsamṛgairavahīnāḥ|

śubhaiḥ khagamṛgaiḥ paripūrṇā grīṣme'pi davadahanahīnāḥ||

iyaṁ vanī sallayanasamīrā|

nairaṁjanā sutīrthāsmākamupagrāmaṁ śubhanīrā|| ī||


(64)


divase sagogaṇā gopānāṁ bālabālikā vanyāḥ|

śādvale hi dṛśyante gahane kāṣṭhahārikāḥ kanyāḥ||

iyaṁ vanī sallayanasamīrā|

nairaṁjanā sutīrthāsmākamupagrāmaṁ śubhanīrā||u||


kimapi bhayaṁ na, kariṣyati ko'pi na pīḍāmiha carataste|

aho bhāgyamidamasmākaṁ karavāma sadaiva namaste||

iyaṁ vanī sallayanasamīrā|

nairaṁjanā sutīrthāsmākamupagrāmaṁ śubhanīrā|| ū||


ekāntaḥ sulabhaste kartuṁ tapo vidhātuṁ dhyānam|

vihara yayecchaṁ vicara sadedaṁ vighnavihīnaṁ sthānam||

iyaṁ vanī sallayanasamīrā|

nairaṁjanā sutīrthāsmākamupagrāmaṁ śubhanīrā||ṛ||


bhavatu samāyāntīnāṁ sulabhaṁ tava darśanasmākam|

sevāṁ kartuṁ tathā vandanāṁ yathākṣaṇaṁ yuṣmākam||

iyaṁ vanī sallayanasamīrā|

nairaṁjanā sutīrthāsmākamupagrāmaṁ śubhanīrā||ṝ||


(65)


maunenaiva kṛtāṁ muneranumatiṁ jñātvā sujātā kṣaṇaṁ

saṁsevyādarato muniṁ gatavatī natvā samaṁ paṁcabhiḥ|

enāmeva vanasthalīṁ śritavato me tattvasiddhirbhaved

ityevaṁ hṛdaye'vadhārya vividhaṁ tepe tapaḥ ṣaḍ himāḥ|| 63||


daurbalyādatimūrchito'pi maraṇāsanno'pi taptvā tapas

tattvaṁ nādhyagamanna cedamayanaṁ tattvārthamityaikṣata||

kāyasvāsthyamavāptumādṛtavataḥ sthūlānnamasyāntikāt

te paṁcāpyapasarturevamavamaṁ saṁcintayanto'nyataḥ|| 64||


paṁcavargīyaḥ


tyaktaṁ rājyaṁ tyaktā dārāḥ|

svajanāḥ śākyāḥ saparīvārāḥ||

tapaḥ kurvatā nāptam|

bhuktavatā kathamanena tattvāmṛtamiha bhavedavāptam|| a||


tyakto'rāḍamunirmunivīraḥ|

uḍrako'pi dhyāne gaṁbhīraḥ||


(66)


tapaḥ kurvatā nāptam|

bhuktavatā kathamanena tattvāmṛtamiha bhavedavāptam|| ā||


tyakto biṁbisārabhūbhartā|

rājyārdhasyopāyanakartā||

tapaḥ kurvatā nāptam|

bhuktavatā kathamanena tattvāmṛtamiha bhavedavāptam|| i||


tyakto grāmo vanamāyātaḥ|

taptuṁ tapo vijanamāyātaḥ||

tapaḥ kurvatā nāptam|

bhuktavatā kathamanena tattvāmṛtamiha bhavedavāptam|| ī||


tyaktaḥ saṁgaḥ, svātmani līnaḥ|

tyaktaḥ sthūlāhāraḥ, kṣīṇaḥ||

tapaḥ kurvatā nāptam|

bhuktavatā kathamanena tattvāmṛtamiha bhavedavāptam||u||


tapaḥkṣīṇatanurapi tejasvī|

tattvaṁ nādhijagāma manasvī||

tapaḥ kurvatā nāptam|

bhuktavatā kathamanena tattvāmṛtamiha bhavedavāptam||ū||


(67)


tyaktaṁ tapo'pi tenedānīm|

setsyati na kimapi tattvamidānīm||

tapaḥ kurvatā nāptam|

bhuktavatā kathamanena tattvāmṛtamiha bhavedavāptam||ṛ||


vayamasmād anyato vrajāmaḥ|

vayamasmād anyato vasāmaḥ||

tapaḥ kurvatā nāptam|

bhuktavatā kathamanena tattvāmṛtamiha bhavedavāptam||ṝ||


evaṁ teṣu gateṣu gautamamunirvīryadvitīyo vasat

sthūlāhāraparāyaṇo nijabalaṁ lebhe tanoḥ pūrvavat|

taṁ dṛṣṭvā nayanābhirāmamatanoḥ kāntiṁ kṣipantaṁ śriyā

lokaistatra mahānasau śramaṇa ityākhyā navīnā kṛtā|| 65||


hitvā kṛcchratapaḥ samādhiparame bhikṣāśrayiṇayāgatā

vaiśākhī paripūrṇacandravadanā ceto mudaṁ tanvatī|

kṛtvā pāyasamatyudāramasamaṁ tenāsamaṁ gautamaṁ

bhikṣārthaṁ vicarantamāpya bhavanaṁ nītvā sujatārcayat|| 66||


(68)


senānī-tanujā'samā janapade kālo'samo mādhavaḥ

pātre svarṇamaye'samaṁ dhṛtamidaṁ bhojyaṁ madarthe kṛtam|

bhojyaṁ pāyasamutyudāramasamaṁ pūjā'samā saṁskṛtā

bhuktvā caitadavāpsyate'samapadaṁ tenādya no saṁśayaḥ|| 67||


ityevaṁ hṛdaye vicintya kuśalāṁ baddhāṁjaliṁ saṁnatāṁ

kalyāṇīṁ dadatīṁ haviṣyamatulaṁ kalyāṇakāmāṁ śubhām|

tasyāḥ pūrvatanīṁ kṛtāṁ bahuvidhāṁ pūjāṁ ca citte smaran

tāṁ puṇyairvacanaiścakāra muditāṁ sarvātmanā gautamaḥ||68||


mahāśramaṇaḥ


tava pūjā suphalāya bhavitrī|

tava pūjā kuśalāya bhavitrī||

amṛtopamamupanītam|

amṛtamavāptavyaṁ bhuktvedaṁ vimataṁ me vyapanītam|'||


(69)


mama maṁgalakāmā śubhakāmā|

tvamasi bhava tvaṁ saphalitakāmā||

amṛtopamamupanītam|

amṛtamavāptavyaṁ bhuktvedaṁ vimataṁ me vyapanītam|'a||


mama dharme tvaṁ paramasahāyā|

mama kuśale tvaṁ paramasahāyā|

amṛtopamamupanītam|

amṛtamavāptavyaṁ bhuktvedaṁ vimataṁ me vyapanītam||i||


paṁcāpi ca me gatāḥ sahāyā|

svasṛbhis tvaṁ me sthitā sahāyā||

amṛtopamamupanītam|

amṛtamavāptavyaṁ bhuktvedaṁ vimataṁ me vyapanītam||ī||


duṣkaracaryāyāṁ saṁdeha-

gatamapālayaṁ tvayakā deham||

amṛtopamamupanītam|

amṛtamavāptavyaṁ bhuktvedaṁ vimataṁ me vyapanītam||u||


(70)


dhṛtā ime tava yūṣaiḥ prāṇāḥ|

sthitā ime tava yūṣaiḥ prāṇāḥ||

amṛtopamamupanītam|

amṛtamavāptavyaṁ bhuktvedaṁ vimataṁ me vyapanītam||ū||


kṛcchre tapasi rūpamapayātam|

tava sevayā punastat prāptam||

amṛtopamamupanītam|

amṛtamavāptavyaṁ bhuktvedaṁ vimataṁ me vyapanītam||ṛ||


adya tavānnabalena vijeṣye|

ahaṁ māramapi vaśīkariṣye||

amṛtopamamupanītam|

amṛtamavāptavyaṁ bhuktvedaṁ vimataṁ me vyapanītam||ṝ||


ityuktvā paramānnapātramamalaṁ haste gṛhītvā muni-

rnadyāstīramupaitya hṛṣṭamanasā bhuṁkte sma tatpāyasam|

bhuktvā pūrṇabalaṁ śarīramanasorlabdhvā prasannāntaraḥ

pātraṁ svarṇamayaṁ gatārthamiti tannadyāḥ pravāhe'kṣipat|| 69||


(71)


tiṣṭhantīmatibhaktibhāvaparamāṁ vibhrājamānāṁ guṇai

rbhuktvā dharmakathāmukhena kṛtavān hṛṣṭāṁ sujātāṁ taṭe|

ekā taṁ praṇipatya sādaramagāt kṣipraṁ gṛhānātmano

dhīro'nyaśca mṛgendrakhelagamano bodhidrumaṁ prasthitaḥ|| 70||


iti śāntibhikṣuśāstriviracite śrībuddhodayakāvye

tapaścaraṇābhidhānaḥ

saptamaḥ prasaṁgaḥ||


(72)


aṣṭamaḥ prasaṁgaḥ


mārāvijayaḥ


āstīryāsanamādarādupanataiḥ śrīmattṛṇaiḥ svastikāt

paryakaṁ śramaṇo babandha nibiḍaṁ bodhidrume bodhaye|

brahmādyā jahṛṣustadā sumanaso modāccakampe mahī

māraḥ khinnamanāḥ purāpi tapasastasyādya cakre ruṣam|| 71||


ratyā sārdhamupāgataṁ drumatale vāmāṁganābhirvṛtaṁ

vyāptaṁ śastrakaraiḥ karālavadanaiḥ sattvairbhayotpādakaiḥ|

kartuṁ bhīṣmamupadravaṁ bahuvidhaṁ bodhyudyatasyodyataṁ

śāntā māramamuṁ surāḥ śamayituṁ krodhāndhamevaṁ jaguḥ|| 72||


surāḥ


na hi nitambinī kāpi karoti śiśoścetasyunmādam|

kintu śiśuḥ prabhavati kartuṁ yuvatījanamanaḥprasādam||

viramāsmād vyavasāyāt|

māra, kāmahiṁsābhyāṁ sahitādatikutsitādupāyāt|| a||


(73)


etaṁ mārakanyakāḥ dṛṣṭvā madana labheran bhāvam|

svayaṁ vrīḍitā rūpeṇāsya na janayeyuḥ smara, hāvam||

viramāsmād vyavasāyāt|

māra, kāmahiṁsābhyāṁ sahitād atikutsitādupāyāt|'a||


tamupalabdhumetāḥ śaṁke divyāṁgarāgamapi jahatīḥ|

bhasmadhūsarā vicariṣyanti tapaḥ karmāṇi vidadhatīḥ||

viramāsmād vyavasāyāt|

māra, kāmahiṁsābhyāṁ sahitād atikutsitādupāyāt||i||


tadrūpāsaktāḥ pūrvaṁ paścāttamārādhayitum|

tvāṁ vihāya yāsyanti śaraṇametasya śubhaṁ sādhayitum||

viramāsmād vyavasāyāt|

māra, kāmahiṁsābhyāṁ sahitād atikutsitādupāyāt||ī||


evaṁ niṣparivāro bhavitā, tvāṁ tasmai dahayantam|

ratirapi yāsyati hitvā, taṁ paripūjayituṁ matimantam||


(74)


viramāsmād vyavasāyāt|

māra, kāmahiṁsābhyāṁ sahitād atikutsitādupāyāt||u||


hiṁsrāḥ sattvā ime nirarthāḥ kiṁ kartuṁ prabhaveyuḥ|

saumyabhāvamupāgaccheyustatsavidhe ced gaccheyuḥ||

viramāsmād vyavasāyāt|

māra, kāmahiṁsābhyāṁ sahitād atikutsitādupāyāt||ū||


kusumaśaraiḥ kiṁ tvamapi kariṣyasi vada kīdṛśamāghātam|

gaccha gṛhītvā kusumāni tvaṁ kuru tasmai praṇipātam||

viramāsmād vyavasāyāt|

māra, kāmahiṁsābhyāṁ sahitād atikutsitādupāyāt||ṛ||


sakalakāmanāhīnaṁ hiṁsāvirataṁ sukṛtadvāram|

sānukrośaḥ sannupehi taṁ bhaja bhaja vāraṁ vāram||

viramāsmād vyavasāyāt|

māra, kāmahiṁsābhyāṁ sahitād atikutsitādupāyāt||ṝ||


ityevaṁ pratibodhito'pi kupitaḥ puṣpeṣusaṁghaṁ kṣipan

divyāstā laḍitairapi pramathituṁ ceto'sya kanyā nudan|


(75)


hiṁsraiḥ sattvagaṇairmuhurmuhurimaṁ rātrau tathā bhāyayan

ante kṣīṇa iva kṣamāṁ vinipatan ratyā karābhyāṁ dhṛtaḥ|| 73||


dṛṣṭvā nirjitamātmayonimajitāpyadghā svayaṁ nirjitā

vyālokyaiva vikampamānamatanuṁ trastā bhayātkampitā|

saṁjñāṁ kāṁcidupetamaikṣya madanaṁ saṁjñāmavāptā rati

rnatvā bodhiparaṁ savāṣpapulakā dhīraṁ hyadhorā jagau|| 74||


ratiḥ


tvaṁ śaraṇaṁ śaraṇaṁ vacanaṁ te śaraṇaṁ śaraṇamupetāḥ|

kleśahareṇa guṇena giraste sāmagryeṇa sametā||

jaya he dharmanidhe|

jaya jaya śāntimate karuṇākara kuśala-kṣemavidhe|'||


kiṁ vācā maunena diśasi yat tena vayaṁ parituṣṭāḥ|

saṁprati labdhaṁ mahādhanaṁ pūrva kevalaṁ pramuṣṭāḥ||

jaya he dharmanidhe|

jaya jaya śāntimate karuṇākara kuśala-kṣemavidhe|| ā||


(76)


tvaṁ ratnaṁ bhuvanasya vayaṁ tvayakaiva janeṣu saratnāḥ|

ārādhayitumeva ratnaṁ tvāṁ vayaṁ sadaiva sayatnāḥ||

jaya he dharmanidhe|

jaya jaya śāntimate karuṇākara kuśala-kṣemavidhe||i||


he kāruṇika vilokya dṛśā karuṇayāsmān kṣaṇamekam|

saphalaya sukṛtameva kṛtamekaṁ viphalaya kukṛtamanekam|

jaya he dharmanidhe|

jaya jaya śāntimate karuṇākara kuśala-kṣemavidhe||ī||


aparādho'pi kṛto'smābhiste tanutāṁ nātha vinodam|

bālabālikādurvilasitamapi kurute pitrormodam||

jaya he dharmanidhe|

jaya jaya śāntimate karuṇākara kuśala-kṣemavidhe||u||


asubhāṣitamapyasmākaṁ janayennahi te saṁtāpam|

na hi khadyotātapaḥ kadāpi jvarayati kṛtvā tāpam||


(77)


jaya he dharmanidhe|

jaya jaya śāntimate karuṇākara kuśala-kṣemavidhe||ū||


yat krīḍayā kuceṣṭitametattadapyastu harṣāya|

kurute yathā nidāghopadrava iha dhārāvarṣāya||

jaya he dharmanidhe|

jaya jaya śāntimate karuṇākara kuśala-kṣemavidhe||ṛ||


sāṁjalirayaṁ namaskāraste kṛto haratu naḥ pāpam|

janayatu puṇyaṁ sukhasamṛddhikaramapanetuṁ saṁtāpam||

jaya he dharmanidhe|

jaya jaya śāntimate karuṇākara kuśala-kṣemavidhe||ṝ||


natvā bodhimatiṁ sadarpakabhaṭā mārāṁganābhirvṛtā

roṣonmuktamanobhavā dhṛtakarā yātā ratirlajjayā|

brahmādyairabhinandito drumatale mārābhibhūḥ kevalo

nirvighno hṛdibhāvanābhiniratastasthau sa saṁbodhaye||75||


(78)


pūrvāṁ janmaparamparāmavajagāmādau triyāmāmukhe

niścikye tadidaṁ jagat samanujaṁ saṁsāraśīlādhruvam|

dṛṣṭvā janmajarāvipattimaraṇān sattvān dṛśā divyayā

sarvaṁ duḥkhamiti pramāmadhijage yāme niśāmadhyame|| 76||


duḥkhaṁ janmaphalaṁ janirbhavakṛtopādānato'yaṁ bhavas

tṛṣṇā cet samupādadāti viṣayān tṛḍ vedanāsaṁbhavā|

vittiḥ sparśavaśāt ṣaḍāyatanatastannāmarūpodgataṁ

tadvijñānabhavaṁ punaḥ punaridaṁ saṁskārato'vidyayā|| 77||


sarvā duḥkhaparamparā janimatāmevaṁ samāvartate

sāvidyāpratirodhataḥ khalu bhavet pūrṇaṁ parāvartitā|

nātmā vastutayātra vittirakhilā naikāśrayātho kṛtiḥ

skandhānāṁ parivartanaiva yadasāvātmā yadetajjagat|| 78||


mārgo duḥkhaparamparāpahataye'bhyasto'sahāyena yo

bhogakleśavivarjitaḥ sa guṇavān yogakṣamo madhyamaḥ|


(79)


yātmānātmavivarjitā ca tathatā labdhā mayā sādhunā

yātā rātrirayaṁ prabhākṛduditaḥ buddho'smyahaṁ sāṁpratam|| 79||


buddhaḥ


duḥkhe duḥkhasamudaye duḥkhanirodhe mārge dṛṣṭiḥ|

yasya yathārthajñānavatī tasmin nityā sukhavṛṣṭiḥ||

bodhirabodhi viśuddhā|

duḥkhānāṁ yā paramparā sā sakalaivādya niruddhā|| a||


naiṣkāmyena sameto hiṁsāvyāpādane viyuktaḥ|

yasya bhavati nityaṁ saṁkalpaḥ sa bhavati duḥkhavimuktaḥ||

bodhirabodhi viśuddhā|

duḥkhānāṁ yā paramparā sā sakalaivādya niruddhā|'a||


mṛṣāparuṣasaṁbhinnapiśunavādād yo'sti prativirataḥ|

vacanaṁ samyak tasya jāyate modastasyāvirataḥ||

bodhirabodhi viśuddhā|

duḥkhānāṁ yā paramparā sā sakalaivādya niruddhā||i||


(80)


prāṇaghātaparavastuharaṇakāmāpacāraduṣkṛtyam|

yo na karoti sukhaṁ tasyaiva kṛtaṁ tasyaiva sukṛtyam||

bodhirabodhi viśuddhā|

duḥkhānāṁ yā paramparā sā sakalaivādya niruddhā||ī||


hiṁsā yena jāyate taṁ na ca kurute yo vyavahāram|

madyaśastrapaśusūnāviratād virato yāti sa pāram||

bodhirabodhi viśuddhā|

duḥkhānāṁ yā paramparā sā sakalaivādya niruddhā||u||


kuśale yaḥ samyagvyāyāmaṁ kuśalādhikyaṁ kurute|

sa sukhī matirna yasyākuśale yo'kuśalaṁ pariharate||

bodhirabodhi viśuddhā|

duḥkhānāṁ yā paramparā sā sakalaivādya niruddhā||ū||


maline dehe sukhaduḥkhayorna yo mūrchitaḥ suyuktaḥ|

kāyendriyacittayoḥ sadoddhatayorna vaśe sa vimuktaḥ||


(81)


bodhirabodhi viśuddhā|

duḥkhānāṁ yā paramparā sā sakalaivādya niruddhā||ṛ||


ekāgraṁ kurute yaś cittaṁ maitrīkaruṇāyuktam|

sa ca jāgarti svapiti sukhaṁ padameti ca duḥkhavimuktam||

bodhirabodhi viśuddhā|

duḥkhānāṁ yā paramparā sā sakalaivādya niruddhā||ṝ||


mārgaṁ bhāvayate vimuktamanase kāruṇyacaryāvate

bhikṣāyāṁ madhu bhallikatrapuṣayordattaṁ śubhaṁ gṛhṇate|

yācñāṁ brahmakṛtāṁ pravaktumamṛtaṁ mañjūrarīkurvate

buddhaśrīvijitopakāya carate buddhāya kurmo namaḥ|| 80||


iti śāntibhikṣuśāstriviracite śrībuddhodayakāvye

mārāvijayābhidhāno'ṣṭamaḥ

prasaṁgaḥ||


(82)


navamaḥ prasaṁgaḥ


saṁghapratiṣṭhāpanam


āṣāḍhyāṁ pravivartayan mṛgavane dharmasya cakraṁ jinaḥ

samyak satyacatuṣṭaye vidhṛtavān kauṇḍinyamukhyān munīn|

kāśyāṁ paṁcamunergaṇaḥ smarajitā yo'yaṁ pratiṣṭhāpito

lokānāṁ hitasaukhyakṛt sa vavṛdhe sāmagryabhāvonmukhaḥ|| 81||


dharmo jātivivecanaṁ na kurute dharmo guṇānīkṣate

dharmeṇāryagatiṁ jano'tra labhate yo dharmavān sa dvijaḥ|

dharmo bhedamapohya mānavagaṇān ekānvayaṁ lambhayan

udbhutaḥ sugatāśrayo diśi diśītyākarṇito'bhūd ravaḥ|| 82||


dharmo brāhmaṇaśūdrakairadhigato hīnottamairmadhyamair

lokaiḥ pītasitāsitairvividhavākvarṇākṛtibhrājitaiḥ||


(83)


sarve te'ntarato dayālumanaso'nyānyopakāre ratāḥ

svalpaṁ bhuktikṛto'pi mukpiramā bodhiṁ śritāḥ sarvaśaḥ|| 83||


saṁgho dharmaparāyaṇo jinasuto'nāgāriko niḥspṛho

bhikṣāvṛttiriha tricīvarabahistyāgonmukhaḥ paṇḍitaḥ|

vidyādānavicakṣaṇaḥ karuṇayā sāmagryaśikṣāmukhād

ekāṁ mānavamātratāṁ vihitavān viśvaikanīḍāṁ śubhām|| 84||


mūḍhānāṁ parikalpitaṁ ca malinaṁ yajjitivādādikaṁ

tatsaṁpūrṇamapoḍhavāñjagati yo'bhyāgārikāṇāṁ gaṇaḥ|

sandhau paṁktyavibhedadhīḥ svakaraṇe muktaśca jātigrahād

baddhān bandhutayākhilān vihitavān ekānvayān bhūjanān||85||


nāryo yatra yathā narā suvivṛtā dārā yathā dārikā

jātyārdena kadarthanā na kaluṣaṁ daivajñamithyāmatam|

kāruṇyādavihiṁsayā ca sakalaivājīvavṛttirmatā

dharme lokahitaikalakṣyaparame tasmin sthitāḥ saugatāḥ|| 86||


(84)


muktiṁ labdhamanā laghu prayatate ko'pyatra dharme gṛhe

śuddhājīvamahiṁsayā prakurute viddhān virakto mṛduḥ|

gehaṁ ko'pi vihāya muktiparamaḥ sādhuḥ pumān strījanaḥ

jīvan kevalabhikṣayā viharati prājño nivṛtyunmukhaḥ|| 87||


caratyakuśaṇād virataḥ


kalimalamidamiti rāgād dūre|

ahamiva jana iti karuṇāpūre||

caratyakuśalād virataḥ|

saṁyojanamekaikaṁ chitvā bodhikṣemarataḥ|'||


bhajate nityamidaṁ-pratyayatām|

avimūḍhas triratnamāśrayatām||

caratyakuśalād virataḥ|

saṁyojanamekaikaṁ chitvā bodhikṣemarataḥ|'a||


(85)


sudhīstrirante na ca pāṣaṇḍam|

bhittvā vinirgato brahmāṇḍam||

caratyakuśalād virataḥ|

saṁyojanamekaikaṁ chitvā bodhikṣemarataḥ||i||


uparisthito'vapaśyati nīcaiḥ|

rāgakliṣṭo'pyeti proccaiḥ||

caratyakuśalād virataḥ|

saṁyojanamekaikaṁ chitvā bodhikṣemarataḥ||ī||


uccairuccairuccairyāti|

nīcaiḥ paśyati na cāvayāti||

caratyakuśalād virataḥ|

saṁyojanamekaikaṁ chitvā bodhikṣemarataḥ||u||


uccairgato'pi noccai rajyati|

nīcaiḥ samamuccaiśca virajyati||

caratyakuśalād virataḥ|

saṁyojanamekaikaṁ chitvā bodhikṣemarataḥ||ū||


(86)


virate rāge cittaṁ śāntam|

mamatābhāve manaḥ praśāntam|

caratyakuśalād virataḥ|

saṁyojanamekaikaṁ chitvā bodhikṣemarataḥ||ṛ||


mānaḥ ko nvahamityapi yātaḥ|

vidyāyā udayaḥ saṁjātaḥ||

caratyakuśalād virataḥ|

saṁyojanamekaikaṁ chitvā bodhikṣemarataḥ||ṝ||


uccairvāstu na deśakālaparidhiḥ kleśakṣayānnirvṛtir

yasyāste sa sukhī vimuktimamṛtaṁ pītvā kṛtī sarvathā

anyo nīrasa eva mokṣa itidhīḥ sarvopakāre rataḥ

śrāmyan yāpayatīha buddhaparamo buddhātmajo bodhigaḥ||88||


(87)


ekenottīrṇena phalaṁ kim


pacate svayaṁ svayaṁ paribhuṁkte nānyasmai yo dātā|

evaṁ svārthī viśvajananāṁ na bhavati bhāgyavidhātā||

ekenottīrṇena phalaṁ kim|

sarve yadā nimagnāḥ pāraṁ prāptenāpi phalaṁ kim|| a||


ātmānaṁ trātuṁ yo duḥkhād vijane yāti vihartum

kiṁ śīlenoditaṁ na cittaṁ yasya jānānupakartum||

ekenottīrṇena phalaṁ kim|

sarve yadā nimagnāḥ pāraṁ prāptenāpi phalaṁ kim|'a||


vijane tarubhirmaitrīṁ kṛtvā tapasā vṛddhāyuṣyaḥ|

kṣamī sadā saṁpūjyaḥ kintu sa caityo naiva manuṣyaḥ||

ekenottīrṇena phalaṁ kim|

sarve yadā nimagnāḥ pāraṁ prāptenāpi phalaṁ kim||i||


kurute yo'tra parārthopekṣāmātmārthaṁ yaḥ kurute|

vīrabhāvamupadarśayatā kiṁ tena na kaḥ svaṁ kurute||

ekenottīrṇena phalaṁ kim|

sarve yadā nimagnāḥ pāraṁ prāptenāpi phalaṁ kim||ī||


(88)


kiṁ no vijane tanutāṁ cittaṁ dhyānasukhena sanātham|

vijanonmukhaṁ karotvanyānapi tyaktvā lokānātham||

ekenottīrṇena phalaṁ kim|

sarve yadā nimagnāḥ pāraṁ prāptenāpi phalaṁ kim||u||


kiṁ vidyāmuktena tena no bandhanabaddhe loke|

na samārthī yo bhavatyaśokaḥ sakale jagati saśoke||

ekenottīrṇena phalaṁ kim|

sarve yadā nimagnāḥ pāraṁ prāptenāpi phalaṁ kim||ū||


sukṛtaṁ dhanaṁ parārthaṁ yasya parārthaṁ yasya śarīram|

vīraḥ sa iha mahāvīraṁ khalu vande taṁ varavīram||

ekenottīrṇena phalaṁ kim|

sarve yadā nimagnāḥ pāraṁ prāptenāpi phalaṁ kim|| ṛ||


tyaktakāminīkāṁcanamapi vijanasthamakiṁcanamāryam|

vande vigataspṛhaṁ sadā caityopamānasatkāryam||


(89)


ekenottīrṇena phalaṁ kim|

sarve yadā nimagnāḥ pāraṁ prāptenāpi phalaṁ kim||ṝ||


niḥsaṁgāḥ kṛtakṛtyatāmupagatā ye santi vītaspṛhā

ye vā santi paropakāraniratā lokonmukhāḥ sādhavaḥ|

te caite dvitaye janeṣvaharahaḥ kurvanti yāmāśiṣaṁ

sāśīḥ siddhyatu sarvamatra jagatāṁ bhūyād bhave maṁgalam||89||


rāṣṭrapatirdharmātmā bhavatāt


nadīmātṛkā pṛthvī vilasatu sukhadāyinī subhikṣā|

devo varṣatu kāle loke dharmyā prasaratu śikṣā||

rāṣṭrapatirdharmātmā bhavatāt|

rāṣṭrajano'pi dharmamatirakhilo mitho hitātmā bhavatāt|| a||


dharmeṇaiva vinā daṇḍena vinā śastreṇa ca śāstrā|

lokapatirlokānāṁ bhūyāt saubhāgyasya vidhātā||

rāṣṭrapatirdharmātmā bhavatāt|

rāṣṭrajano'pi dharmamatirakhilo mitho hitātmā bhavatāt|'a||


(90)


yuddhād viratirastu loke'smin śāntirbhuvi prasaratāt|

nirāmiṣābhyavahārā jagatī prāṇivadhācca viramatāt||

rāṣṭrapatirdharmātmā bhavatāt|

rāṣṭrajano'pi dharmamatirakhilo mitho hitātmā bhavatāt||i||


vivṛtadvārā gṛhā bhavantu stainyaṁ janād vyapeyāt|

anna-pāna-bhaiṣajya-vasana-nivasanaṁ samṛddhimupeyāt||

rāṣṭrapatirdharmātmā bhavatāt|

rāṣṭrajano'pi dharmamatirakhilo mitho hitātmā bhavatāt||ī||


striyaḥ svataṁtrā vicarantvabhayā bālabālikāḥ prītāḥ|

na svairiṇaścarantu nāpi svairiṇyaḥ same vinītāḥ||

rāṣṭrapatirdharmātmā bhavatāt|

rāṣṭrajano'pi dharmamatirakhilo mitho hitātmā bhavatāt||u||


satyabhāṣiṇaḥ satye prititāḥ satyenaiva carantaḥ|

upakurvantaḥ parasparaṁ santvatra janāḥ viharantaḥ||

rāṣṭrapatirdharmātmā bhavatāt|

rāṣṭrajano'pi dharmamatirakhilo mitho hitātmā bhavatāt||ū||


(91)


buddhiharaṁ yat pāpakaraṁ yad yena pramādyati lokaḥ|

tanmadyaṁ parivarjya sukhī sarvo bhavatād gataśokaḥ||

rāṣṭrapatirdharmātmā bhavatāt|

rāṣṭrajano'pi dharmamatirakhilo mitho hitātmā bhavatāt||ṛ||


kalyāṇaṁ jagadastu janānāṁ sabhā bhavatu kalyāṇī|

siddhamastu mitraṁ kalyāṇaṁ vāk siddhyatu kalyāṇī|

rāṣṭrapatirdharmātmā bhavatāt|

rāṣṭrajano'pi dharmamatirakhilo mitho hitātmā bhavatāt||ṝ||


kalyāṇāya sukhāya sarvajagatāṁ caryāśramaṁ tanvate

kalyāṇaṁ samupāgatāya sakalaṁ dharmaṁ tathā śāsate|

kalyāṇena ca vāṅmayena vipulaṁ buddhāgamaṁ kurvate

kalyāṇādhigamāya buddhamataye saṁghāya kurmo namaḥ|| 90||


iti śāntibhikṣuśāstriviracite śrībuddhodayakāvye

saṁghapratiṣṭhāpanābhidhāno 

navamaḥ prasaṁgaḥ||


(92)


daśamaḥ prasaṁgaḥ


buddhakāyalakṣaṇam


lumbinyāṁ paripūrya bālacaritān ānandayan bāndhavān

dṛṣṭvā lokamalaṁ vihāya sakalāṁstepe tapo duṣkaram|

vaiśākhyāmupabhujya pāyasavaraṁ yaḥ śrīsujātārpitaṁ

bodhiṁ prāpya sunirvṛtaḥ sa bhagavān dharmaṁ diśan pātu naḥ|| 91||


pratyakṣaḥ śaradāmaśītimabhavannirmāṇakāyena yo

dharmaṁ lokahitāya paṁcarahitān paṁcāśadabdān jagau|

paścād dhātuṣu kāritairagaṇitaiḥ stūpaiḥ smṛtaḥ pūjito

bimbaiścitrapaṭaiśca buddhabhagavān kṣemāya naḥ kalpatām|| 92||


dvātriṁśadvaralakṣaṇo'ṣṭadaśakaiḥ śrīmānanuvyaṁjanaiḥ

saṁbhogātmamayo'nabhūtiviṣayo buddhaḥ śiśūnāmapi|

gātu yasya manojñatāṁ na kavayaḥ sarve militvā kṣamā

gāyantyaṁśalavena kiṁ tu kṛtino'smākaṁ sukhāyāstu saḥ|| 93||


(93)


varadaṁ varalakṣaṇaṁ namāmi


namantamunnato dadhat samastalokavaṁditam|

spṛśāmi te padāmbujaṁ satāṁ sadābhinanditam||

varadaṁ varalakṣaṇaṁ namāmi|

bhagavantaṁ mama bhāgyamaho yat saṁpaśyannupayāmi|| a||


tava trilokarakṣaṇe kare sulakṣaṇākare|

sthito'smi nirbhayo'jvaraḥ kṛpāpare kṛpākare||

varadaṁ varalakṣaṇaṁ namāmi|

bhagavantaṁ mama bhāgyamaho yat saṁpaśyannupayāmi|'a||


virojane vilobhane praphullapadmalocane|

dṛśaiva me samastaśokaduḥkhajālamocane||

varadaṁ varalakṣaṇaṁ namāmi|

bhagavantaṁ mama bhāgyamaho yat saṁpaśyannupayāmi||i||


(94)


sanīlabhṛṁgapaṁkajopamānasuṁdaraṁ mukham|

tanotu me tanau sukhaṁ tanotu me manaḥsukham||

varadaṁ varalakṣaṇaṁ namāmi|

bhagavantaṁ mama bhāgyamaho yat saṁpaśyannupayāmi|ī||


tavāntarā bhruvaṁ bhruvaṁ pradakṣiṇopalāṁkṣitam|

karutu me manorathaṁ karotu cittavāṁchitam||

varadaṁ varalakṣaṇaṁ namāmi|

bhagavantaṁ mama bhāgyamaho yat saṁpaśyannupayāmi||u||


manoramānanacchavī ratermano'bhinanditā|

mama smaropatāpahāriṇī sadāstu vaṁditā||

varadaṁ varalakṣaṇaṁ namāmi|

bhagavantaṁ mama bhāgyamaho yat saṁpaśyannupayāmi|| ū||


suvarṇagauravigrahaḥ kṛpaikamātratāgrahaḥ|

karotu sarvamaṁgalam svabhāvato gatāgrahaḥ||


(95)


varadaṁ varalakṣaṇaṁ namāmi|

bhagavantaṁ mama bhāgyamaho yat saṁpaśyannupayāmi||ṛ||


manojñarūpalakṣaṇaṁ praṇītapūrṇalakṣaṇam|

dadhāmi mānase jinaṁ sumaṁgalaṁ sulakṣaṇam||

varadaṁ varalakṣaṇaṁ namāmi|

bhagavantaṁ mama bhāgyamaho yat saṁpaśyannupayāmi||ṝ||


nirmāṇena śarīriṇā bhagavatā maune pade tiṣṭhatā

pyekāntaṁ pravihāya saṁvidadhatā śiṣyaiḥ samaṁ cārikām|

yānyuktāni subhāṣitāni vadatāṁ varyeṇa madhyegaṇaṁ

śāntyekārthaparāṇi tāni sutarāṁ siddhantu naḥ svastaye|| 94||


kṛtaṁ subhāṣitamakhilam


bahujanahitabahujanasukhakaraṇaṁ sakalaṁ nṛṇāmabhīṣṭam|

sakaladuritaśamanaṁ maṁgalamayamarthavadevodiddaṣṭam||


(96)


kṛtaṁ subhāṣitamakhilam|

asti subhāṣitamiha yat kiṁcit tajjinabhāṣitamakhilam|| a||


mahākaruṇayā saṁpreritamativimalaṁ sakalaṁ dharmyam|

satāṁ saṁmataṁ bhedabhāvarahitaṁ guṇasahitaṁ ramyam||

kṛtaṁ subhāṣitamakhilam|

asti subhāṣitamiha yat kiṁcit tajjinabhāṣitamakhilam|'a||


sakalakāmatṛṣṇayā vyapetaṁ kleśānāmupaśamanam|

kāmasadācārasthitikaraṇaṁ mithyācāravidhamanam||

kṛtaṁ subhāṣitamakhilam|

asti subhāṣitamiha yat kiṁcit tajjinabhāṣitamakhilam||i||


rūpadhyānaviṣayakaṁ rāgaṁ dūrīkṛtya virāgam|

dhyānasukhavyasanopavinodanamatinirmalaguṇabhāgam||

kṛtaṁ subhāṣitamakhilam|

asti subhāṣitamiha yat kiṁcit tajjinabhāṣitamakhilam||ī||


(97)


rūpārūpakāmalokānāṁ kṣaṇaṁ yathā naṭaraṁgam|

upadiśyeha kāma iva rūpe śamayadarūpe saṁgam||

kṛtaṁ subhāṣitamakhilam|

asti subhāṣitamiha yat kiṁcit tajjinabhāṣitamakhilam||u||


śantyanuśaṁsanakaraṁ bhrāntiharamavihiṁsāyāṁ niratam|

badhabandhoddhatayuddhakalikaluṣaduritāpāyād viratam||

kṛtaṁ subhāṣitamakhilam|

asti subhāṣitamiha yat kiṁcit tajjinabhāṣitamakhilam||ū||


paramamaunamatha paramasaṁgaṁ śaṁsat paramagabhīram|

sakalaparigrahaparivarjitamāvarjitasajjanadhīram||

kṛtaṁ subhāṣitamakhilam|

asti subhāṣitamiha yat kiṁcit tajjinabhāṣitamakhilam||ṛ||


(98)


jātipaṁktikulabhāṣāvarṇavibhedavihīnaṁ dhīram|

ātmavadeva parasya hitaṁ karuṇārasamayaṁ gabhīram||

kṛtaṁ subhāṣitamakhilam|

asti subhāṣitamiha yat kiṁcit tajjinabhāṣitamakhilam||ṝ||


nityaṁ yo'tra dhṛtaḥ svadharmavapuṣā kāritravān sadguṇo

niryāte ca vikalpite nigaditaḥ kāritrahīno'guṇaḥ|

yannirmāṇavibhūtireva bhagavān śauddhodanirgautamaḥ

siddhastattvavidāṁ vidāṁ sa paramaḥ pāyādapāyājjinaḥ|| 95||


śaraṇamemi bhagavantam


rāgavantamiha rāgavihīnastvaṁ jitavānasi lokam|

svayamaśoka eteṣāṁ nṛṇāmapahṛtavānasi śokam||

śaraṇamemi bhagavantam|

aguṇavantamapi viguṇavihīnaṁ sadā sakalaguṇavantam|| a||


tava sāmīpyamupeto ruṣṭaḥ kṣaṇājjāyate hṛṣṭaḥ|

jitaroṣeṇa roṣaṇaṁ jitavānasi manasā tvaṁ tuṣṭaḥ||


(99)


śaraṇamemi bhagavantam|

aguṇavantamapi viguṇavihīnaṁ sadā sakalaguṇavantam|'a||


ajñānaṁ mohayati na lokaṁ tvamasi yadā pratyakṣaḥ|

jñānagirā tvaṁ mūḍhān bodhitavānasi vidyādhyakṣaḥ||

śaraṇamemi bhagavantam|

aguṇavantamapi viguṇavihīnaṁ sadā sakalaguṇavantam||i||


pūrṇatayā spardhayā vihīnastvaṁ lokānāṁ jyeṣṭhaḥ|

samavṛttyā viharannapyasamastvaṁ sarveṣāṁ śreṣṭhaḥ||

śaraṇamemi bhagavantam|

aguṇavantamapi viguṇavihīnaṁ sadā sakalaguṇavantam||ī||


dṛśyānāṁ tava rūpaṁ ratnaṁ smaronmādaparidhamanam|

hṛdaye nirmalatāmupajanayat sakalakalikaluṣaśamanam||

śaraṇamemi bhagavantam|

aguṇavantamapi viguṇavihīnaṁ sadā sakalaguṇavantam||u||


(100)


yad bhāṣase śṛṇoti janastat sāvadhānamatiyatnam|

śravyāṇāmuttamaṁ vacaste bhavati subhāṣitaratnam||

śaraṇamemi bhagavantam|

aguṇavantamapi viguṇavihīnaṁ sadā sakalaguṇavantam||ū||


dharmastu deśitastvayā yas taṁ manyante sudhiyaḥ|

tripiṭakadhṛtaṁ namanti sādaraṁ vandante taṁ kudhiyaḥ||

śaraṇamemi bhagavantam|

aguṇavantamapi viguṇavihīnaṁ sadā sakalaguṇavantam||ṛ||


maitrījñānavirāgaguṇānāṁ dharmāṇāṁ tvaṁ dhātā|

jaya jaya nātha tvamanāthānāmasi saubhāgyavidhātā||

śaraṇamemi bhagavantam|

aguṇavantamapi viguṇavihīnaṁ sadā sakalaguṇavantam||ṝ||


ādau śākyajaneṣu bhavyajananaṁ bhogaistato vardhanaṁ

naipuṇyācca yaśodharādhigamanaṁ dṛṣṭvā nimittānyataḥ|


(101)


gehānniṣkramaṇaṁ vijitya madanaṁ labdhvā ca bodhiṁ varāṁ

dharmasthāpananirvṛtaṁ ca bhagavatsaṁdarśitaṁ pātu naḥ|| 96||


yasyāḥ prārthanayā mayā viracitaṁ kāvyaṁ sageyaiḥ padaiḥ

yāsmai saṁspṛhayatyanena paramaṁ labdhe kṣaṇe modate|

yābhyāgārikajīvane mama sakhī bodhiśriyālaṁkṛtā

sā me kāvyamidaṁ gṛṇātyupahṛtaṁ prītyā sujātā sukham|| 97||


cetaḥklāntivinodanāya madanonmādavyavacchittaye

rāgāndhasya janasya suṣṭhuvacasā dhīrapraśāntāśrayam|

sākalyena tathāgatasya caritānyudgātukāmātmanā

kāvyaṁ buddhaparāyaṇena kavinā śāntyekasāraṁ kṛtam|| 98||


ramyaṁ buddhapadaṁ subhāṣitamayī buddhasya ramyā kathā

ramyā kāvyasarasvatī guṇavatī geyaiḥ padairanvitā|

ramyo bhakti-raso jagadgurutamaṁ śauddhodaniṁ saṁśritaḥ

ramyāṇāṁ samupāśrayeṇa bhavatād ramyā madīyā kṛtiḥ|| 99||


(102)


ramyaṁ ramyaguṇānuvādacaritaiḥ śrīśākyasiṁhaprabho

ramyaṁ bhaktirasāyanena madhureṇaujāyamānaṁ navam|

ramyeṣvapyadhirājiteṣu sukavi-pratnaprabandheṣvidaṁ

ramyaṁ ramyamaho gṛṇanti sujanāḥ snehena buddhodayam|| 100||


iti śāntibhikṣuśāstriviracite śrībuddhodayakāvye

buddhakāyalakṣaṇābhidhāno

daśamaḥ prasaṁgaḥ||


śrībuddhodayakāvyaṁ pariniṣṭhitam|

kṛtiriyaṁ 

śāntibhikṣuśāstriṇaḥ||


(103)


[ puṣpikā]


prajñāyāṁ cāvadāne satatamatulite siṁhaladvīpabhumau

vidyālaṁkāranāmni prathita iha pare cāśrame saugatānām|

śrīdharmānandapādaiḥ śramaṇavaramate dīkṣitasya dvijāteḥ

kāvyaṁ śrīśāntibhikṣoḥ padamupalabhatāṁ satsu buddhodayākhyam||


iti siṁhaleṣu bhāryāsutābhyāṁ saha proṣitasya bhadanta śrīdharmānandanāya-

kapādaśiṣyasyottarabhārate kosaleṣu lakṣmaṇapurāntikabībīpuragrāmavāstavyasya

lā-ipchig viśvavidyālayāllabdhaḍākṭarapadavīkasya vidyālaṁkāraviśvavidyālaye

saṁskṛtamahācāryasya paṇḍitaśrīśāntibhikṣuśāstriṇaḥ sāhityācāryasya kṛtiḥ

sakalajagadgurutamaśākyasiṁhāvadānasamalaṁkṛtaṁ bhaktirasāśrāya dhīraraśāntanāya-

kottamatathāgatavasturāmaṇīyakaramyaṁ buddhodayaṁ nāma kāvyam| śubham|

gata-buddhābdāḥ 2514|


(104)


ye dharmā hetuprabhavā hetuṁ teṣāṁ tathāgato hyavadat|

teṣāṁ ca yo nirodha evaṁvādī mahāśramaṇaḥ||


ye dharmā tetuprabhavās teṣāṁ hetuṁ tathāgato hyavadat|

teṣāṁ ca yo nirodha evaṁvādī mahāśramaṇaḥ||


(105)


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project