Digital Sanskrit Buddhist Canon

prahāṇapūrakaśatavandanānāma mahāyānasūtram

Technical Details
  • Text Version:
    Roman
  • Input Personnel:
    Anjana Shakya
  • Input Date:
    2023
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

p.1


prahāṇapūrakaśatavandanānāma mahāyānasūtram


namaḥ sādaram anantāparyantāsu daśasu dikṣu triṣu kāleṣu gacchadbhyo virājamānebhyo buddha-bodhisattvebhyoḥ saparivārebhyo'śeṣaprasarasthebhyaḥ samastatriratnebhyaḥ ||1|| namaḥ sādaraṁ daśadigavasthebhyaḥ samastabuddhebhyaḥ ||2|| namaḥ pūrvadiśāyāḥ tathāgataratnasambhavāya ||3|| namo dakṣiṇadiśāyāḥ aśokaśriye tathāgatabuddhāya ||4|| namaḥ paścimadiśāyāḥ ratnārciṣe tathāgatabuddhāya ||5|| namaḥ uttaradiśāyāḥ jinendrāya tathāgatabuddhāya ||6|| namaḥ īśānakoṇasya śrīparamasamādhihastine tathāgatabuddhāya ||7|| namaḥ āgneyakoṇasya paramapadmāya tathāgatabuddhāya ||8|| namo nairṛtyakoṇasya paramasūryamaṇḍalāvabhāsāya tathāgatabuddhāya ||9|| namaḥ vāyavyakoṇasya śrīparamacchatrāya tathāgatabuddhāya ||10|| namaḥ adhodiśāyāḥ śrīpadmāya tathāgatabuddhāya ||11|| namaḥ ūrdhvadiśāyāḥ śrī - ānandāya tathāgatabuddhāya ||12|| namaḥ punaḥ purvadiśāyāḥ akṣobhyāya tathāgatabuddhāya ||13|| namo dakṣiṇadiśāyāḥ ratnasambhavāya tathāgatabuddhāya ||14|| namaḥ paścimadiśāyāḥ amitābhāya tathāgatabuddhāya ||15|| namo dakṣiṇadiśāyāḥ amoghasiddhaye tathāgatabuddhāya ||16||

namo harṣarājavīradṛḍhasenāya tathāgatabuddhāya ||17|| namaḥ amitāyustathāgatabuddhāya ||18|| namaḥ akṣobhyāya tathāgatabuddhāya ||19|| namo bhaiṣajyaguruvaiḍūryaprabharājāya tathāgatabuddhāya ||20|| namaḥ suvikasitaśālapuṣpendrarājāya tathāgatabuddhāya ||21|| nama śākyamunaye tathāgatabuddhāya ||22|| namo ratnaśrīrājāya tathāgatabuddhāya ||23|| namo ratnabhadrāya tathāgatabuddhāya ||24|| namo vairocanāya tathāgatabuddhāya ||25|| namo vikasitotpalagandha-rājaketave tathāgatabuddhāya ||26||

namaḥ kāṣāyadhvajalokasya vajragarbhapramardine suvinītathāgatabuddhāya ||27|| namaḥ akaivarta-cakravarjitalokasya atyavaśyapadmavikasitakāyatathāgatabuddhāya 28|| namo virajaskalokasya tathāgatasiṁhāya ||29|| namaḥ ābhāsalokasya ratnacūḍatathāgatabuddhāya ||30|| namaḥ suprabhalokasya vairocanatathāgatabuddhāya ||31|| namo duḥsamatikramalokasya dharmaprabhāsātivistarakāyāya tathāgatabuddhāya ||32|| namaḥ subhadralokasya sarvajñamatiprabhāsarājatathāgatabuddhāya ||33|| namaḥ ādarśamaṇḍalaghoṣalokasya candracittatathāgatabuddhāya ||34|| namaḥ śrīpadmalokasya śrībhadraparyantaṁ sarvatathāgatabuddhebhyaḥ ||35||

namaḥ candraprabhatathāgatabuddhāya ||36|| namaḥ mahācārutathāgatabuddhāya ||37|| namaḥ lokamaṇḍalasya indrarājatathāgatabuddhāya ||38|| namaḥ ānandacakṣuṣe tathāgatabuddhāya ||39|| namaḥ śrīsāgaratathāgatabuddhāya ||40|| namaḥ svarṇarūpatathāgatabuddhāya ||41|| namaḥ ānandaguṇaprabhatathāgatabuddhāya ||42|| namaḥ sakalapraṇidhānasambhavātiratnatejase viśiṣṭarājatathāgatabuddhāya ||43|| namaḥ kīrtighoṣarājatathāgatabuddhāya ||44|| namaḥ jñānavajrasāgarendratathāgatabuddhāya ||45|| namo vilocanatathāgatabuddhāya ||46|| namaḥ uṣṇīṣavate tathāgatabuddhāya ||47||


p.2


namaḥ aśeṣendrāya tathāgatabuddhāya ||48|| namo viparītaśraddhānirhārakatathāgatabuddhāya ||49|| namaḥ kanakamunaye tathāgatabuddhāya ||50|| namaḥ kāśyapatathāgatabuddhāya ||51|| namaḥ samastebhyaḥ atītabuddhebhyaḥ ||52|| namaḥ samastavirājamānapratyutpannabuddhebhyaḥ ||53|| namaḥ samastebhyaḥ anāgatatathāgatabuddhebhyaḥ ||54||

namaḥ samastamahāvairocanaśrībodhisattvebhyaḥ ||55|| namaḥ aparyantabuddhadharmakāyebhyaḥ ||56|| namaḥ anantalokadhātūnāṁ samastakāyarūpebhyaḥ ||57|| namaḥ samastadhātubhyaḥ (avaśeṣebhyaḥ) ||58|| namaḥ samastacaityebhyaḥ ||59||

namaḥ samastasaddharmasūtrapiṭakāya ||60|| namaḥ geyavargāya ||61|| namaḥ vyākaraṇavargāya ||62|| namaḥ gāthāvargāya ||63|| namaḥ udānavargāya ||64|| namaḥ nidānavargāya ||65|| namaḥ avadānavargāya ||66|| namaḥ itivṛttakavargāya ||67|| namaḥ jātakavargāya ||68|| namaḥ vaipulyavargāya ||69|| namaḥ adbhutavargāya ||70|| namaḥ dharmāvabodhadarśanavargāya ||71|| namaḥ samastamahāyānakoṣāya bodhisattvapiṭakāya ||72|| namo daśadiśāṁ samastatraikālikavacanebhyaḥ aśeṣavineyopāyadvārebhyaḥ ||73|| namaḥ anabhilāpyasamyagantadharmadhātubhyaḥ ||74|| namaḥ samastatathāgatajinajananī-prajñāpāramitādisaddharmasamastākṣarebhyaḥ ||75||

namaḥ bodhisattvamahāsattvavairocanāya ||76|| namaḥ pūrvadiśāyāḥ bodhisattvasamantaraśmisambhavāya ||77|| namo dakṣiṇadiśāyāḥ bodhisattvāya aśokadattāya ||78|| namaḥ paścimadiśāyāḥ bodhisattvacaryāmataye ||79|| namaḥ uttaradiśāyāḥ bodhisattvajinadattāya ||80|| namaḥ īśānakoṇasya bodhisattvasuvikrāntavijayāya ||81|| namaḥ āgneyakoṇasya bodhisattvapadmapāṇaye ||82|| namo nairṛtyakoṇasya bodhisattvasūryābhāsāya ||83|| namaḥ vāyavyakoṇasya bodhisattvaratnaśreṣṭhāya ||84|| namaḥ adhodiśāyāḥ bodhisattvaparamadmāya ||85|| namaḥ ūrdhvadiśāyāḥ bodhisattvānandadattāya ||86||

namo bodhisattvasamantāvalokiteśvarāya ||87|| namo bodhisattvamaitreyāya ||88|| namo bodhisattvākāśagarbhāya ||89|| namo bodhisattvasamantabhadrāya ||90|| namo bodhisattvavajrapāṇaye ||91|| namo bodhisattvamañjuśriye ||92|| namo bodhisattvāya sarvanīvaraṇaviṣkambhine ||93|| namo bodhisattvakṣitigarbhāya ||94|| namo bodhisattvavimalakīrtaye ||95|| namo bodhisattvamahāsthāmaprāptāya ||96|| namo daśadiśāṁ samastatraikālikabodhisattvebhyaḥ ||97||

namo mahāprajñeṣu agrāya āryaśārīputrāya ||98|| namo maharddhimatām agrāya āryamaudgalyāyanāya ||99|| namo mahāśrutānām agrāya āryānandāya ||100|| namo dhūtaguṇeṣu śreṣṭhāya āryakāśyapāya ||101|| namaḥ śikṣādarakeṣu śreṣṭhāya āryadhanadattadharāya ||102|| namoḥ vinayadhareṣu śreṣṭhāya ārya-upālaye ||103|| namaḥ cakṣurbhūtāya ṛddhiṣu śreṣṭhāya āryāniruddhāya ||104|| namaḥ praśnottareṣu śreṣṭhāya āryasubhūtaye ||105||


p.3


namaḥ samastāryāvartasya saṅghebhyaḥ ||106|| namaḥ samastāryapratyekabuddhebhyaḥ ||107|| namaḥ samastāsu daśadikṣu virājamānāya saṅghebhyaḥ ||108||

śraddhāya ratnatritayaṁ praṇamya

pāpakṣatiḥ puṇyacayasya vṛddhiḥ |

prāptaṁ ca kiñcid bhagavadvacobhyaḥ

bhavetsa siddho hi guṇairviśiṣṭaiḥ ||

namo daśadiśāṁ triratnebhyaḥ, teṣāṁ stutiṁ praśaṁsāṁ ca karomi, dṛṣṭvā parīkṣaṇaṁ karomi, bodhisattvānāṁ vistareṇa prāptānāṁ puṇyānāṁ asamasamavibhinnottamapūjāpramukhaparamaviśiṣṭabhadrapraṇīta-anuttareṇa ca asamasamaḥ daśadiśāṁ samastabhājanalokaḥ pūrṇatayā cūlikābaddhaṁ kṛtvā dharmapūjāsahitaṁ aśeṣa - niḥśeṣa - niravaśeṣatriratnāni aparāntakoṭiniṣṭhāni sadā nirantaraṁ pūjayitvā pāṭhaṁ karomi, samarpya ca yācanāṁ karomi, satkaromi, gurūkaromi, ādaraṁ karomi, abhirādhanāṁ ca karomi |

mayā asmin janmani anādi - anantajanmasu ca tribhave saṁsāre saṁsaratā rāgadveṣamohatrayavaśatayā kāya - vāk - cittaiḥ daśākuśalāni pañca ānantaryādīni kṛtāni, samastavacanaviruddhāni akuśalapāpakarmāṇi mayā kṛtāni kāritāni syuḥ anyaiḥ kriyamāṇāni anumoditāni bhaveyuḥ tāni rajomātrāṇi leśamātrāṇyapi samastāni pratideśayāmi, āviṣkaromi, viśodhya dhvastīkaromī, śamayitvā pāṭhaṁ karomi, na praticchādayāmi, na gopayiṣyāmi, asatkārapūrvakam upasthānaṁ na kariṣyāmi | tatpaścāt tasmin samaye samastapāpānāṁ nāśaḥ samastapuṇyānāṁ sampannatā bhavatīti |

itaḥ prārabhya bodhimaṇḍaprāptiparyantam abhiprāyavaśatayā nirmitasattvān vinā yadā yadā madhye madhye janma - janmāntareṣu vidhnakarāsu triṣu durgatyādiṣu vidhnakarāsu gatiṣu na bhaved janma tathā nāpi bhavettatra patanam | mithyā akuśalakarmaṇāṁ na bhaveyaṁ pakṣadharaḥ, na ca bhaveyaṁ tatkārakaḥ | karmakleśānāṁ hetupakṣe na bhaveyaṁ tathā na bhaveyaṁ teṣāṁ sañcayakartā, samasta nindanīyakāyebhyaḥ samastaduḥkhaphalebhyaḥ ca mukto bhūtvā kadāpi duḥkhabhoktā na bhaveyam |

itaḥ prārabhya bodhimaṇḍaprāptiparyantaṁ tridvārebhyaḥ nadīdhārā iva avicchinnatayā kuśalakarmakaraḥ bhaveyam, kutrāpi kasminnapi janajātiṣu janma gṛhṇīyāṁ sukhotsavasampanno bhūtvā samastasattvārthakaraṇena balaśaktimāṁśca bhaveyam, (yā) kevalaṁ tathāgatenāvabuddhā anuttarā dharmabodhiḥ avaśyaṁ buddhatvasya arthaḥ yattattvaṁ tat mayāpi abhrāntatayā jñātvā bhāvanā kṛtā | anyebhyo'pi abhrāntatayā nirdiśya teṣām uddhārako bhaveyam |

itaḥ prārabhya bodhimaṇḍaprāptiparyantaṁ triratnaśaraṇaṁ gacchāmi | svakāyārpaṇaṁ tāvat mahākaruṇāsamanvitāḥ pṛthak - pṛthak svīkuryaḥ |


p.4


yathā traikālikāḥ buddha - bodhisattvāḥ sarvabhāvavigataṁ skandhadhātvāyatanagrāhyagrāhakavarjitaṁ dharmanairātmyasamatayā ādyanutpannaṁ śūnyatāsvabhāvaṁ bodhicittam utpādayanti, tathaiva ahamapi evaṁnāmā etatkālamārabhya bodhimaṇḍaprāptiparyantaṁ bodhicittamutpādayāmi | bodhicittaṁ kadāpi naiva tyakṣyāmi | tasmāt paramakalyāṇamitrāt kadāpi viyuktaḥ naiva bhaveyam |

yathā traikālikā buddhāḥ (bhagavantaḥ) anuttarapuṇyam anumodayanti, tathaiva ahamapi evaṁnāmā loka - lokottarasarvaṁ puṇyam anumodayāmi |

yadā (ahaṁ) niścitamṛtyukālasamīpe bhaveyam, tadā sakalabuddhabodhisattvānāṁ mukhamaṇḍalāni pratyakṣarūpeṇa paśyan, svarṇavarṇaṁ dakṣiṇahastaṁ prasārya (bhagavanto buddhāḥ) mama mūrdhni saṁsthāpayantu, āgamasya ca śravaṇaṁ bhavet | ahamapi kliṣṭacittena avyākulito bhūtvā nairātmya-dharmānukūlacchandasamanvito bhaveyam evaṁ ca aparimāṇabodhicittasamanvitaḥ san mṛtyuṁ prāpnuyām |

saṁkṣepato naṣṭasamastabījaḥ

syāṁ jñānapuṇyobhayasambhṛto'ham |

aśeṣamuktaiśca tathā gatīnāṁ

śīghrābhisambodhimavāpnuyāṁ hi ||


|| prahāṇapūrakaśatavandanānāma mahāyānasūtraṁ samāptam ||


( bhoṭadeśe saddharmāgamanāt pūrvasaṁketasvarūpaṁ (rājā) thothori -ñena - chan - kāle yumabu (lhagara -)durganāmake rājabhavane ākāśataḥ prāptaḥ pañcasantatīnāṁ paścād asyārthajñānaṁ bhaviṣyatītyevaṁ svapne bhaviṣyavāṇī samabhūt, tadanantaraṁ saddharmasya prārambho jātaḥ | )

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project