Digital Sanskrit Buddhist Canon

prajñāhṛdayavyākhyā

Technical Details
  • Text Version:
    Roman
  • Input Personnel:
    Anjana Shakya
  • Input Date:
    2023
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

p.1


prajñāhṛdayavyākhyā


namaḥ prajñāpāramitāyai


sugata - bhāṣita - dvitīya - dharmacakrasya samasto'rthaḥ saṁkṣepeṇa dvidhā - abhi - samayortho hṛdayārthaśca | tatra vistṛtamadhyamasūtratrayeṇa trividhaṁ pudgalam adhikṛtya prādhānyenābhisamayo deśitaḥ | saptaśatikādau tu hṛdayārthaḥ prādhānyena deśitaḥ | mārgābhisamayajñānenālambanaṁ prādhānyena deśitam | tatra vistara - madhyamatrayeṇa pradhānyeṇa abhisamaye deśite'pi hṛdayārtho deśitaḥ | saptaśatikādau prādhānyeṇa hṛdayārtho'bhihitaḥ | abhisamayastu prasaṅgato'bhihitaḥ | atrāpi hṛdayārthaḥ pradarśitaḥ | ayamapi vimala - mitrānusāram aṣṭārthaiḥ etatsūtrasyāśeṣārtho'bhihitaḥ | aṣṭārthasyāpi upodghātetyāditaḥ kāya - vyavasthā | tatrācārya - diṅnāgādibhiḥ sūtrārtho'nyathāpi bhāṣitaḥ - sūtrodbhava - heturmukhyasūtraśca | prathamo dvidhā - upoddhāto nidānañca | ayamubhayorviśeṣaḥ padodbhavapratyayaḥ sūtrodbhavahetuśca | sa ca bhūtapūrvo'nugataśca upoddhātaḥ | nidānaṁ dvidhā - sāmānyaṁ viśiṣṭaṁ ca nidānam | anayorbhedastusarvasūtreṣu samānatayā asti | asmin sūtre asti paratra ca nāsti | sāmānyaṁ caturvidham - kālaḥ, śāsta, sthānaṁ parṣacca | viśiṣṭanidānaṁ dvidhā-pradhānaṁ parṣatsamādhisamāpannañca | ayaṁ hi piṇḍārthaḥ | prayojanārthastu saṁgītakartuḥ svayaṁ pramāṇapuruṣabhūtārtham | tatkāla eteśāstāra, etechātrāḥ etāni parṣanti, asminnasthāne śrutamiti sākṣiṇi, arthe ca sahetuke ca śabde ukte, atha iyamuktiḥ idaṁ satyamiti saṁgītakartā āpto bhaveta |

tadyathā - loke'pi sākṣiṇo'rthasya liṅgasaukṣmyāt tasya tatsatya - miti bodhavat | tathoktam ācāryadiṅnāgena -

śraddhāvatāṁ pravṛtyaṅgaṁ śāstāparṣacca sākṣiṇī |

deśakālau ca nirdiṣṭau svaprāmāṇyaprasiddhaye ||


p.2


saṁgītikarttā loke hi deśakālopalakṣitam |

sasākṣikaṁ vadan vaktā prāmāṇyamadhigacchati || iti ||

( prajñāpāramitāpiṇḍārthaḥ 3 - 4 )

eṣāṁ padārthaḥ vigrahaśca spaṣṭaḥ | tasmāt sarvasūtraṁ tathā pratyava - marśitavyamiti aṣṭasāhasrikāpiṇḍarthe'bhihitaḥ | śeṣastu anukūlaḥ | atra vimalamitrasya tanniṣidhyate, svamataṁ dyotayituṁ prathamaṁ dūṣayati - tatra dvidhā doṣāḥ - asāmarthyaṁ asākṣibhūtaṁ ca | tatrāsāmarthyaṁ tu tatprayojanasādhanāsāmarthyam | tathāpi śraddhānusāriṇā pravṛtyaṅgapramāṇa - puruṣasādhanāya taduktam | sākṣiprayojanamapi paścāt tatra sandehādisambhave tanniṣṭham | evam ṛddhyabhi - jñānalabdhaiḥ sūtrārtho nirṇetuṁ na śakyate | kaścit sākṣī tu nirvṛtaḥ kaściccānyatra saṁsthitaḥ | tacca - 

gambhīrāmitasūtrāntaratnaśravaṇatṛṣṇayā |

lokadhātuṣvananteṣu bhramanti kṛtino yataḥ ||iti||

nayena kasyacit tu atropaviṣṭasyāpi darśanāvasaro nāsti | yathā mahākāśyapādīnām | dvitīyo doṣaḥ - sa prayojana - pratipattau samartho'pi sākṣyeva na bhaviṣyati | sākṣibhāvaḥ - idam idamiti pariṣannāmopadeśena sākṣibhāvākāṁkṣā | subhūtītyādisākṣātnāmopadeśena evaṁ sākṣibhāvādhīnatve etatsūtravad pariṣannāmābhāve kathaṁ sākṣī bhaved ityucyate - tasmādevam uktam | bhūtapūrvanidānasahitasūtrākhyānāt pūrvam kṛta upāddhātaḥ evam mayāśrutamākhyātam | anena tu anyūnaṁ saṁśrutaṁ darśitam | tena parṣadbhiḥ aviparyastūpadiṣṭajñānatvāt saṁgītakartṛṣu suśravaṇārpaṇādiḥ | samprati yadāśritya etatsūtrodbhavāvasaraḥ tadāramyate | tasyāpi pravartanaṁ tu ekasmin samaye bhagavānityādinā | atha tādṛśāvasaramāśritya udbhavasūtrādhikṛtaḥ pudgalaḥ kīdṛśa ityevābhidhātumāptāntarbhāvaḥ | mahatā bhikṣusaṁghena ityādiṣu dharmaśravaṇabhavyasā - kalyāntarbhūtam iti |


p.3


viśiṣṭanidānaṁ katamat tena khalu samayenādinā pradhānānucaraśaḥ samādhidvaya - samāpannatā darśitā | athaitannidānadvayahetukaraṇenodbhavasūtrārambhaḥ katamaḥ ? praśnottaradveyana deśanā tu atha ityato evaṁ śikṣitavyamiti yāvad darśitā | tathāgatena athānuktatvāt kimidam ? avalokiteśvareṇa vyākhyātamidam iti parṣadvipratīpattinivṛttyartham śākyamuninā evama - nujñātam | athāyamapi pañcakaṣāyotkarṣakāle sambuddhatvād anyabuddhebhyaḥ prabhālpatvāt tadvadevāsti na vā iti, anumodyate tathāgatairarhadbhiriti tanmātramiva ityabhipretam | etadvayaṁ tu anujñātam | athavā tathāgatairarhadbhirapītyādinā tu anumodanā saṁyujyate | tathā ca sūtraratnabhāṣye praharṣamutpādya anumodanākaraṇaṁ tu bhagavatā ityādi |

tattu sāmānya - piṇḍārthamātram | tatra pṛcchā tu atha ityādi | asyārthastu ye kecid adhiṣṭhānapudgalaṁ manyante viśeṣataḥ pratipattiṁ cittotpādaṁ ca bodhisattvaḥ kathaṁ śikṣitavyaḥ | sambhāramārga - prayogamārga - darśanamārga - bhāvanāmārga - aśaikṣamārgaiḥ | ete'pi pañca āśaya - prayoga - sākṣātkārapratipatti - adhigametyādīnāṁ prakṛtiḥ | tatra ava - vādastvayam - kaulikapudgalaḥ bodhau cittotpādāt pañca mārgeṣu kathaṁ śikṣitavya iti pṛcchārthaḥ | uttaraṁ tu - pañcavidhamārgā vibhajyadeśitvād ekādaśa bhaveyuḥ | tatrāpi dvidhātvam - mṛdvindriyādhikṛtaḥ tīkṣṇendriyādhikṛtaśca | tatra mṛdvindriyastu pañcamārgeṣu śikṣamāṇaḥ pratimārgamadhikṛtyāpi sarvalakṣaṇaḥ paripūrṇadeśanāyām apekṣyate | tadadhikṛtya pañcamārgeṣu śikṣānayavibhāge daśa bhaveyuḥ | tīkṣṇendriyastu uddhṛtajñaḥ, tadarthaṁ daśasaṁkṣepārthadeśanāḥ | tā eva saṁkṣipya mantrārtho'bhihitaḥ | evaṁ visarjitā ekādaśa bhaveyuḥ | sāmānyatayā etadubhayamapi tīkṣṇendriyam astu, tatrāpi viśeṣatvād bhedo dvidhā | atra mṛdvindriyābhidhānaṁ, tadapi mṛdvindriyāntaramapekṣya guhyamantraṁ bhavati |

aguhyasyāpi raho'nuśāsakatvaṁ gatatvāt | guhyāguhyo'pi saḥ buddhau vidyamānatvāt, bhāve tu sevitavye na viśeṣaḥ | śāstari tu muṣṭerabhāvaḥ | tasmādatrāpi guhyamantrārthaḥ kathitaḥ | sa eva pūrvamapi guhyānuśāsanavad pravṛttyā mantraniruktiyuktaḥ | tatra prathamaṁ sūtrāśritakaulikapudgalena agrabodhe cittotpādastu mārgotpādaḥ, āśraya -


p.4


pudgalatvāt taduktam | śāriputra ityāhvānam yaḥ kaścit kulaputro kuladuhitā vā ityādibhiḥ kaulika - pudgalābhidhānam | gambhīrāyāṁ prajñāpāramitāyāṁ ceti caryāṁ cartukāmaḥ iti dvayena upālambhaviṣayaṁ chandolakṣaṇaṁ cittotpādadvayamucyate yathākramam | anena tu mṛdutīkṣṇendriyamanadhikṛtya sāmānyato darśitam | mṛdvindriyādhikṛta - daśottarāṇyapi āryasandhinirmocane | caturvidhālambanabhāṣyasārārthaṁ atra sthāpayāmi | savikalpapratibimbaṁ vipaśyanālambanam, nirvikalpapratibimbaṁ śamathālambanam, vastuparyantam ālambanam, kāryapariniṣpattiścālambanam | ebhiścaturbhiḥ sambhāramārgaḥ, prayogamārgo, darśanamārgaḥ, aśaikṣamārgaśca catvāraḥ kramaśo nirdiṣṭā jñeyāḥ | atra bhāvanāmārgastu pūrvatrayālambanalambanātirikta - śeṣānyālambanābhāvatvāt pṛthak na darśitaḥ | evam ca maitreyanāthena -

cintātulanānidhyānānyabhīkṣṇaṁ bhāvanāpathaḥ |

nirvedhāṅgeṣu dṛṅmārge bhāvanāmārga eva ca   ||ityuktam |

tatra savikalpapratibimbaṁ vipaśyanālambanam tu tena evaṁ vyavalokitavyam ityādibhiḥ darśitam | anena tu sambhāramārgāvasthāyāṁ vidyamānasya tathatā - pratyavekṣaṇa - prajñā darśitā | darśanamārgastu sarvālambānāṁ samatvenāvagatvād vividhākārālambano nāvekṣyate | atra tu śūnyatādiḥ vividhākāravastuṣu satyam abhiniviśya utprekṣyate, vikalpanāstu vividhaṁ kalpyante | evaṁ saiva kalpitā prajñā samādhyabhāvād vipaśyanā - mātraprakṛtiḥ |

darśanamārgodbhūtasya nirvikalpapratibimbamātratvāt savikalpa - pratibimbaḥ vipaśyanālambanam ityucyate | tena vyavalokitavyamiti udbhavastu vividhākāreṇa pratyavekṣitavya iti nidarśitam | pṛcchāvasthāyāmapi ākhyātam | evaṁ sambhāra - mārgotpāde sati jñānasya anyavyavadhānarahitoṣmādinirvedhajñānatvād anena sūtrapadena nirvikalpapratibimbaṁ śamathālambanamapi etenaiva vyākhyātam | tatra nirvikalpastu 


p.5


pūrvadaśitaṁ śrutacintājñānaṁ parāvartya vividhālamban | tadevaṁ kalpanā avikalpya ekatvena adhyātma eva kalpyate | sā cāpi sarvadharmasamatāvabodhā vipaśyanā dṛṅmārgodbhūtatādṛśābhāve'pi śamathaprakṛtibhūtatvān nirvikalpapratibimbā śamathālambanā pūrvavat | evam ālambanadvayaṁ vyākhyātam |

atha tṛtīyaṁ vastuparyantālambanaṁ darśyate | tatra vastu tu rūpādi | tasya paryantastu prakṛtirdharmatā vā | tadālambanaṁ tu vastuparyantālambanam | ayaṁ hi darśanamārgaḥ | tatrāpi trividhātvam - ālambanam tadālambanapravṛtyākāraḥ tadākāravyavalokitaṁ phalam | tatra pañcaskandhāṁstān svabhāvaśūnyān samanupaśyati | evaṁ hi pūrvaṁ yathānirdiṣṭaṁ vastu - paryanta - tadālambanāni ceti trayāṇāṁ deśanātvāt darśanamārgālambanaṁ nirdiṣṭam | padārthastu vṛttau sphuṭaḥ | tadālambane yenākāreṇa pravṛttau samanudṛṣṭāyāma viparyastaṁ paśyati iti rūpaśūnyatā ityādi | atrāpi trividhātvam - pratyākāralakṣaṇam, saṁkhyāniścayaḥ, kramaniścayaśca | tatra prathamastu spaṣṭaḥ | saṁkhyāniścayaḥ - atra sārārthobhāṣitaḥ | sārārthaprādhānye'pi vimokṣadvāratrayam | vimokṣadvāratrayamapi aṣṭagambhīrārthasaṁgṛhītam | bhāvānāṁ svabhāvaśūnyatā, vimokṣadvāraśūnyatā | śunyatānimittobhayenāpi svabhāvaśūnyaṁ sāmānya-bhāvaśūnyaṁ ca dvayaṁ proktam | darśanamadhikṛtya taddvayasya sarvaśūnyatārthe saṁgṛhītatvāt tadbhāṣitam | alakṣaṇatvaṁ tu nimittarahitattvam | heturapi kāryam apekṣya kāraṇa avasthāpitam | so'pi saṁkleśahetuphale, vyavadānahetuphale ca dvayoḥ saṁgrahītatvād anutpannaḥ, aniruddhaḥ, amalo, vimalaśca yathākramam | apraṇihitaṁ tu - kārya - praṇidhiviṣayo dvividhaḥ doṣāpagataṁ guṇasamanvāgatam ca praṇidhānam | tadubhayorviyoge'praṇihitam | tasmāt tri-vimokṣadvāra-prakṛtau aṣṭau niṣedhāḥ niṣiddhākārā api aṣṭāveva niyatāḥ | ayaṁ hi saṁkhyāniścayāḥ | kramaniścayastu sarvasūtreṣu sugatena śūnyatāvimokṣapūrvamabhihitaḥ, atha animittamante cāpraṇidhānam | atra tenaivaṁ niścayaḥ | buddhena dṛṣṭiḥ, caryā, phalaṁ ca trayaṁ kramaśo janitam | tattriṣu abhiniveśasya trayaḥ pratipakṣā yathākramaṁ nidiṣṭāḥ | tataḥ saṁkhyāniścaya eva kramasyāpi niścayaḥ | tena etatsūtrasya mukhyābhidheyo'pi aṣṭagambhīrārtho'yameva iti vimalamitreṇa vyākhyātam | samprati tadālambane etadaṣṭavidhadvārato vyavalokanaphalaṁ jñānāvabhāsaḥ kathamutpadyate, 


p.6


taddarśayitum tasmāttarhi śāriputra śūnyatāyām ityādi | tasmāt iti tu yathākhyātākāraiḥ tadālambanasya vyavalokitatvāt | tena khalu tu tatkālena vyavalokanakālena kaḥ phalodbhava iti | śūnyatāyāṁ na rūpam ityādināma | śūnyatādarśane rūpādisamanupalambhajñānaṁ janyate | tasmāt tadālambane etadaṣṭavidhadvāreṇa bhāvite sati śūnyatāyām etādṛśāvabhāsajñānotpādastu darśanamārgaphalam iti nidarśitam | evam darśanamārgotpāde bhāvanāmārgajanmatvāt sa deśitaḥ | tasmāttarhi śāriputra, ityādi | vṛttau spaṣṭam | tatpaścād ānantaryamārge'sya vajropamasamādhi - janmābhidhānam | tasmin anabhihite buddhabhūmiprahāṇa - māhātmyopadeśe bhāvanāmārgasya āvaraṇadvayaprahāṇe prahāṇamāhātmyam iṣyet | sa tu bhāvanāmārgasambaddhatājñānārthaṁ bhāvanāmārgamanudarśitaḥ | atra sa prahāṇo'pi ekavelam | sa tu cittāvaraṇaṁ nāsti ityato niṣṭhāparyantaṁ spaṣṭam | ānantaryamārga-darśanārtham tryadhvasu ityata āśritya iti paryantam | sarvabuddheṣu ityatra buddhastvasti kintu samyaksambuddho nāsti iti sthitau daśabhūmi - viśiṣṭamārgasthito bodhisattvaḥ | tadadhvani vajropamasamādhiḥ sthito vṛttau sphuṭaṁ bhāṣitaḥ | atra sūtre tu adhigamamahattva - cittamahattvayoḥ prādhānyadeśanāprasaṅge ayamavyavahito heturapi prasaṅgena darśitaḥ | evam prahāṇātmatāṁ darśayitvā adhigamātmatāṁ dvividhāṁ darśayitum anuttara ityādi asti | tacca dvividham - yāvajjñānaṁ yathāvajjñānañca | cittamāhātmyamadhigamamāhātmyaṁ ca dvayoḥ sthāpitam | tatrānuttara ityādinā ālambyaviṣayaḥ, tatpaścāt pratipattihetuśca anuttara - phalalābhaḥ | etattribhiḥ yāvajjñānaṁ darśitam | tattrayayuktatvāt sarvaṁ jñeyavastu karatalāmalakavatsthitaṁ jñeyam | samyaksambodhimabhisambuddhā ityādibhiḥ yathāvajjñānaṁ darśitam | vṛttau sphuṭaṁ darśitam | evam mṛdvindriyamadhikṛtya sambhāramārgaḥ prayogamārgaḥ, ekaikaḥ uttaro darśanamārgaśca trayaḥ bhāvanāmārga ekaḥ, ānantaryamārga ekaḥ | buddhabhūmiḥ tisraḥ ceti | evam daśapratividhānebhya pañcamārgeṣu śikṣānayaḥ subhāṣitaḥ | samprati tīkṣṇendriyamadhikṛtya prajñāpāramitārthaṁ saṁkṣipya guhyamantrārthavyākhyānaṁ tu tasmāttarhi śāriputra ityādinā | tatpañcamārgā jñānārthaṁ trāṇārthaṁ ca | taddvayānuśaṁsā mantrasyaiva vyākhyā | tattu ekādaśamuttaram | sā hi praśnāvasthā kathaṁ śikṣitavyā iti pṛcchottaraṁ parisampannam iti darśayitum evam śikṣitavyam iti darśitam |


p.7


bhikṣuṇā sādhuprajñenābhyārthito dīpaṅkaraśrījñānaḥ

idaṁ subhāṣitavān tadartho mayā granthe likhitaḥ |

adyātra bhoṭadeśe pūrvakunītyāsakte

adyāpi satām avavāde subhāṣitvājñānam |

tathāpi prajñāvatāṁ hitam iti karuṇāśayā likhitam |

jinajananīsamyagjñātāraṁ dveṣena na vadet |


bhāratīyopādhyāyena dīpaṅkaraśrījñānena lokacakṣuṣā bhikṣuśīlajinena ca anūdya, saṁśoddhya ca nirṇītaḥ |


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project