Digital Sanskrit Buddhist Canon

upāsakasaṁvarāṣṭakavivaraṇam

Technical Details
  • Text Version:
    Roman
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2023
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

upāsakasaṁvarāṣṭakavivaraṇam

sarvabuddhabodhisattvebhyo namaḥ|


triśikṣārṇavapāraṁgāya sugatāya namaskṛtya


(1)


pañcaśikṣāpadasthānaṁ hitvā prakāśayiṣyāmi


iha niyamatas trayaḥ pudgalāḥ:

(1.a) kaścit kāmaduścaritavivekacaritaḥ

(1.b) kaścit kāmacaritamātravivekacaritaḥ


(2)


2. kaścid duścaritamātravivekacaritaḥ.

tathā pūrvābhyāsāt.


durheyakāmamātravivekacaritasya durācāram asaṁbhavam| na ca

śikṣāduścaritavivekamātracaritasya kāmamātrācāram asaṁbhavam.


(3)


tadyathā


1. atikaṭhinadārucchedane kuśalo'timṛdunīlotpalapattracchedana ālasyavān

dṛṣṭaḥ,


(4)


2. raṇāya conmattagandhahastigaṇagamanapuruṣakārasiṁhaśāvako,

laghuvāyubalacañcalitapallavādīnāṁ lolamātreṇa trasitānāṁ mṛgādīnāṁ

kalāhād bhīta


iti na saṁbhavati.


4. anya ubhayor vivekayor aśuddhaḥ. tatra prathamapudgalam adhikṛtya

pravrajyopasaṁpadanvitaḥ. dvitīyam ārabhya pañcāṅgopāsakasaṁvaraḥ

saṁprakāśitaḥ. tṛtīyam uddiśya poṣadha ucyate.


(5)


tatra dvau prathamasya saṁvarau vinayam adhikṛtya tattvataḥ pratipādyau.

śeṣayoḥ punar dvayoḥ saṁvarayor upāsakasaṁvarasamādānavidhir vaktavyaḥ.


(6)


kuśalāt saṁvarasthāc ca guros triśaraṇagamanaṁ gṛhītvā

yāvajjīvaṁ vadhasteyān mithyācārān mṛṣāvācaḥ

virato madyapānāc ca. pūrṇāṅgāni. yathāvidhi.


(7)


iti. saṁvarasthād ity upāsakasaṁvaraśaikṣān na tv anyasmāt. avaśāt. guror ity

anavajñātāt. tadapekṣayā pūrṇasāmagryā apy

śikṣāpadebhyo 'vipannasaṁbhavatvāt| kuśalāt saṁvaradāne kuśalāt. anyasmān na.

vipannavidheḥ saṁvarasyāprāptatvāt|


(8)


gṛhīta iti saṁvaro gṛhītaḥ. triśaraṇeṣu gamanaṁ triratneṣu. śaraṇagamanaṁ

sarvasaṁvarādāne dvārabhūtatvāt pūrvaṁ deśitam. yāvajjīvaṁ iti jīvanāntam. iha

samādattasya yāvajjīvatvāt.


(9)


vadha iti mārayiṣyāmy enam iti saṁjñāya tam eva mārayati. buddheḥ

pūrvaṁgatatvāt tasyaiva ca nānyaṁ bhramitvā puruṣatvāt.

adhastād apy evaṁ veditavyam.


svāminaḥ saṁmukhāt tasyāpekṣato vā parokṣato vā parasvaharaṇaṁ steyam.


(10)


mithyācāraḥ kāmamithyācāraḥ. ekadeśena sarvaṁ lakṣyate. yathā

satyabhāmāyāṁ bhāmeti.

tāny api catvārāṇi. agamyagamanam anaṅgagamanam adeśagamanam

akālagamanam iti. etānīha vistarabhayād iha noktāni.


(11)


ity anyavādaḥ.


unmādajanakamadyādyāni dravyāṇīti madyapānam.


(12)


tebhyo 'nantaroktebhyo virata iti viramaṇīyam.


yenopāsakasaṁvaraṁ saṁprāptaṁ tad etad aṅgam eva.


(13)


aṅgāny api tāvat prasādaḥ. aprasādānāṁ puruṣāṇāṁ śubhadharmā notpadyante.

tadyathā bījeṣv agninā dagdheṣv aṅkuraḥ stambaś ceti vacānāt. strīndriyasya

puruṣendriyasya cāpy avaikalyāt pañcānantaryādivarjitatvāc ca.


yathāvidhīti vidhim anatikramya.


(14)


atra sa eva vidhiḥ. upāsakasaṁvarākāṅkṣan guroḥ pādau vanditvā kulaputra

bhadanta vā mahyam upāsakasaṁvaram anuprayacchatv iti saṁjñapyaikāṁsam

uttarāsaṅgaṁ kṛtvotkuṭukena niṣaṇṇo vā dakṣiṇaṁ vā jānumaṇḍalaṁ pṛthivyāṁ

pratiṣṭhāpyāñjaliṁ praṇamya mantram anujalpya samādāsyati|


(15)


tathāham evaṁnāmādyāgreṇa prāṇopetaṁ buddhaṁ śaraṇaṁ gacchāmi. aham

evaṁnāmā dharmaṁ śaraṇaṁ gacchāmi. aham evaṁnāmā samghaṁ śaraṇaṁ

gacchāmi. triḥ. aham evaṁnāmādyāgreṇa prāṇopetaṁ prāṇātipātāt prativiramāmi.

evam ādattādānakāmamithyācāramṛṣāvādasurāmaireyamadyapānāt prativiramāmi|

trir eva| triśaraṇagataṁ pañcaśikṣāpadagṛhītam upāsakaṁ mām ācāryo dhārayatu|


(16)


evaṁ śikṣāṅgapañcakam etat paripūrṇopāsakasaṁvara ity uktam. yady api

sarvebhya virantuṁ na śaknoty ekaikaśo 'pi niścitasya pūrvaṁgatebhyo viratasya

mahāphalatvam.


(17)


poṣadho 'pi sūryodayaniśritasūrya āgantukālaṁkārāṇi muktvā grahītavyaḥ. atra

triśaraṇagamanaṁ pūrvavat.


(18)


eṣa eva viśeṣaḥ. 1. yathā ta āryārhantaḥ prāṇātipātaṁ prahāya prāṇātipātāt

prativiratā nihitadaṇḍā nihitaśastrā lajjino dayāvantaś ca sarvasattvaprāṇibhūteṣv

antataḥ kuntapipīlakam apy upādāya tathāham apy evaṁnāmādyāgreṇa yāvac

chvaḥsūryodayāt prāṇātipātaṁ prahāya prāṇātipātāt prativiraṁsyāmi. anena

prathamāṅgena teṣām āryāṇām arhatāṁ śikṣāyām anuśikṣe. anuvidhīye.

anukaromi. 2. yathā ta āryārhanto 'pi yāvajjīvam adattādānād 3. abrahmacaryāc ca

4. mṛṣāvādāc ca 5. surāmaireyamadya[pramāda]sthānāc ca 6.

nṛtyagītavāditraviśokadarśanebhyo 7. mālyagandhavilepanavarṇakadhāraṇāc ca 8.

uccaśayanamahāśayanāc cākālabhojanāc ca prativiratās tathāham evaṁnāmāpy

adyāgreṇa yāvac chavaḥsūryodayād 2. adattādānam 3. abrahmacaryaṁ ca 4.

mṛṣāvādaṁ ca 5. surāmaireyamadyapramādasthānaṁ ca 6.

nṛtyagītavāditraviśokadarśanaṁ ca 7. mālyagandhavilepanavarṇakadhāraṇaṁ ca 8.

uccaśayanamahāśayanaṁ cākālabhojanam api prahāya yāvad akālabhojanāt

prativiramāmi| yāvad ebhir aṣṭāṅgais tesāṁ āryārhatāṁ śikṣāyām anuśikṣe.


(19)


anuvidhīye. anukaromi. trir evam. poṣadhinaṁ mām ācāryo dhārayatu. evam

aṣṭāṅgopavāsasaṁvaraḥ.


(20)


asyāryān upasaṁkramya vāsanād upavāsa ity ucyate. kuśalabījapoṣaṇāt poṣadha

ity ucyate.


(21)


etatpoṣadhagrahaṇena dvividhavivekayogārtham upavāsenāpy upavāsakāle

prātihāryapakṣe cāsthitiṁ kariṣyati. anupūrvaviśuddhyā mahotsāham etaṁ

yāvajjīvaṁ grahīṣyati.


(22)


ekadivasamātraniyatakālenaiva durdāntendriyapudgalavaśāt. na punar adeśitaṁ

saṁvaram anyathā. teṣām api yāvajjīvaṁ samādānena go-mi-saṁvarasamādānam

itīṣyate. ahorātraṁ nārīśaunikavad viratyasāmarthye divasamātre rātramātre cāpi

viraṁsyati. atra divasamātragrahaṇe 'py yāvat sūryasyāstaṁgamād ity uktam.

rātramātragrahaṇe 'pi pūrvavat. yady evaṁ sucaritamātro bhavati na tu poṣadhaḥ.

ahorātrakālatvāt.


(23)


athāsminn upāsakasaṁvaragrahaṇe catuḥprakṛtisāvadyāni

pañcapratikṣepaṇasāvadyāni ca madyapāne prahīṇe kathaṁ

daśakuśalakarmapathapraviṣṭāṇi. tad uktam:


(24)


virataś ca mṛṣāvācas tadanyasmād doṣād api

viraṁsyatīti


yo 'pi mṛṣāvāco virataḥ sa iti. tacchabdam ekadeśagrahaṇāt. anyasmād apīti

paiśunyapāruṣyasaṁbhinnapralāpebhyaḥ prasiddhadoṣebhya viraṁsyati.

ekavacanaṁ doṣajāter virateḥ.


(25)


tatra kliṣṭāśayasya parabhedanavacanaṁ paiśunyam.


tādṛśacittasyāivāpriyaṁ vacanaṁ pāruṣyam.


(26)


īdṛśenaiva manasā mṛṣā[vādā]der yad anyad rāgādivacanaṁ tat

sambhinnapralāpam|


yady evaṁ mṛṣāvāda eka eva śikṣākāyanirdeśāyoktaḥ. na tu paiśunyādīny api.


(27)


tasyāpi mithyāvacanasyātigarhyatvāt tasyaiva mṛṣāvādasyaiva. sarveṣv

avadhāraṇānvitatvāt. mithyāvacanasyātigarhyatvāt. atigarhya eva mṛṣāvādaḥ.

āpannamātrasyānyeṣu sarvapāpeṣv āpatteḥ.


(28)


tad uktam:

ekaṁ dhammaṁ atītassa musāvadissa jantuno

vitiṇṇaparalokassa n'atthi pāpam akāriyaṁ

iti vacanāt.


evaṁ sati kathaṁ kāyavāgduścaritaviratyā manoduścaritaviratir api siddhā?


(29)


kasmāt? kāyavācor akuśalayor viratir manaḥkuśalakarma.

tato'bhidhyāvyāpādadṛṣṭibhyo viratayo siddhāḥ.


(30)


kasmād ity anantaram uktam. kāyasya ca vācaś ca duścaritād viratir eva

kuśalakarmeti. arāgādveṣāmohasvarūpaṁ manaḥ sidhyati, manaḥpūrvaṁgatā

dharmā iti vacanāt. tata evābhidhyāyā vyāpādāc ca dṛṣṭeś ceti mithyādṛṣṭer ity

ekadeśeṇa sarvaṁ lakṣyate pūrvavat. viratayaḥ siddhā iti. virataya iti virater

bahutvād viratayo'pi bahuvacanam.


(31)


tatrābhidhyeti yasya "yat pareṣāṁ strīsvādi tan mama syād" iti viṣamaspṛhā. etāni

sattvāni hanyām ityādi krūravicintāiva vyāpādaḥ. mithyādṛṣṭir iti

karmatatphalādyapavādakasya kliṣṭadauṣprajñā.


(32)


yady evam ekādaśāṅgopāsakasaṁvaraḥ prasajyate. kathaṁ pañcāṅgiko bhavati?


pañcāṅgasaṁvaroktatvam avatārasyaivecchayā


(33)


satyam etat. pañcāṅgopāsakasaṁvara ity ādau bhagavatoktaṁ tāval

laghubuddhyavatāraḥ. anupūrvenānyebhyo 'kuśalebhyo 'pi viraṁtuṁ

śaknuvantīty abhiprāyaḥ.


yad uktaṁ bhagavato 'bhiprāyaḥ sarvebhya eva viratir ity atra bhikṣavo vā kulaputro

vā kuladuhitā vāpi prasādavanto bhavanti. sarvasmin karmavipāke prasādakāriṇo

niścayakāriṇaś cāsaṁśayāś ca bhavanti.


(34)


sa kṛṣṇaśuklakarmaphalam avipranāśaṁ viditvā jīvitārthāyāpy akāryaṁ na karoti. sa

prāṇātipātāt prativiramaty adattādāna-kāmamithyācāra-mṛṣāvāda-paiśunya-pāruṣya-

saṁbhinnapralāpābhidhyā-vyāpāda-mithyādṛṣṭibhyaś ca viramati. sa 

daśakuśalakarmapathasamādāne pravartate. daśakuśalakarmapathān na karomītyādi.

evam aṣṭāṅgopavāsasaṁvaro vedayitavyaḥ.


(35)


evam ekādaśaviratiḥ sidhyati. kiṁ sarveṣv api naṣṭeṣu keṣu cid vāpi saṁvaro

naśyati?


nṛvadhaḥ paripūrṇārthasteyaṁ paradārasya ca

svīkṛtir mṛṣāvādaś ca kṣatasaṁvarahetavaḥ.


1. pañcaśākhābhinirvṛttānāṁ puruṣāṇām udare sthitānāṁ nirgatānāṁ vā

bhaiṣajyaśālyādibhir āyurucchedahetur ity āpattikadharma ekaḥ.


2. paripūrṇasya kārṣāpaṇacaturthāṁśasya tanmūlyavastor vāpaharaṇam iti

dvitīyaḥ.


3. balāt tasyā vā kāmena paradāropagamanam iti tṛtīyaḥ.


4. mṛṣāvādadharma ucyate paracittajñānādi mamāstīti pratijñeti caturthaḥ.


(36)


kim eṣa upāsakaś caturṇām ekasya patanīyadharmasyotpādenāpātrapārājikabhikṣuvad

dṛṣṭe dharme punaḥ saṁvaraṁ gṛhṇāti na vā?


saṁvaraṁ punar gṛhṇātu tādṛśād eva pudgalād.


tādṛśād pūrvoktād pudgalād eva. na punaḥ svato bodhisattvasaṁvaravat.

paravijñapter prātimokṣasaṁvaraprāptir iṣyate. upāsakasaṁvaraṁ punar yathākramaṁ

grahīṣyati.


(37)


athānyasmin dharma utpanne kathaṁ kartavyam iti anye punaḥ kathaṁ?

deśyāḥ kuśalāyeti. kuśalāya vāgvijñaptitadarthāvabodhabalopetāya

karmasaṁvaropetāya ca pudgalāya.


(38)


patanīyebhyo 'nyāḥ prāṇātipātādipaiśunyādyabrahmacaryādyāpattīr madyapānaṁ

ca prahāsyati.


(39)


katham ity ..... sādartvena kāyaprayogam ādāya madhye vyāma

uttarāsaṅgam ekāṁsaṁ kṛtvā uṭkuṭukaṁ niṣadya dakṣinaṁ vā jānumaṇḍalaṁ

pṛthivyāṁ pratiṣṭhāpyāñjaliṁ praṇamya vastu kīrtyayitvā deśayitavyā.


(40)


iyaṁ tasya deśanāyā vācanā. samanvāharatu māṁ kulaputra bhadanta vācārya vā.

aham evaṁnāmopāsako yathoktāpattivastūpetas tad aikadhyaṁ piṇḍayitvā

kulaputrasyācāryasya vā bhadantasya vāntike deśayiṣyāmi. deśayan sukhasparśaṁ

viharṣyāmi na tv apratideśayann adeśayann iti vaktavyam. kiṁ tvaṁ kulaputra āpattiṁ

paśyasi. anenocyate paśyāmīti. tena punar ucyate kim āyatiṁ saṁvṛṇoṣi? anena punar

ucyate saṁvṛṇomīti| sādhv iti pratijānāti. jānan paśyan smaraṁś ca yathādharmaṁ

yathāvinayaṁ kariṣyāmi. trir evam.


(41)


yato 'nyeṣu laghuṣu kṛteṣu kathaṁ vidhīyate? yacchel laghūn iti yāni

patanīyebhyo 'nyāni prānātipātādyapūrṇāngāni paiśunyādyapūrṇāṅgāni ca tāni

laghūni saṁyatavyāni. tac chubham.


(42)


tādṛśacaritaṁ punar eva saṁvṛṇomīti cittam utpādayitavyam iti yāvat. deśanā na

karaṇīyā saṁvṛtamātreṇa vyutthānāt.


(43)


sarvakarmāvaraṇaviśuddhyartham api triskandhakadharmaparyāyaḥ

ṣaṇmukhadhāraṇī cāhorātraṁ ṣaṭkṛtvaḥ sarvadā paṭhanīyau.


(44)


nivṛttiśīlam uktvā pravṛttiśīlaṁ satkaroti. evaṁ saṁvaraśīlasthaḥ pravṛttim api

śaktivat| satkuryād iti. evamuktakrameṇa nivṛttiśīlaṁ dṛdhīkṛtvā pravṛttiśīlaṁ

pravṛttyā śīlaṁ śrutacintādilakṣaṇaṁ dānādimayaṁ ca. śaktivad yathābalaṁ

satkuryāt.


(45)


tat kasya hetoḥ. tatprayogena vividhaṁ phalam dattam. tan nivṛttiśīlam. tena

pravṛttiśīlasya prayogena saṁbandhena vividhā saṁpad ātmane dattā.


idānīm upasaṁhārato dvividhaśīle yojayati: atra yatnato yoktavyaṁ sugatim

evāpīpsunā. atreti tasmāt tena dvividhaśīle yatnato yogaḥ karaṇīyaḥ.


(46)


sugatim api sadevamanuṣyasaṁpallakṣaṇām ipsunābhīlāṣiṇā. mokṣam ipsunā prāg

eva. atha kasmād dvividhaśīlakṛt kadācid durgatim eva gacchaty, na tu sugatim

evaṁkāmenāpi praviśatīti cet, priyaṅgvaṅkurahetutvena kutra śālibījaṁ dṛṣṭaṁ?

śālibījaṁ priyangvaṅkurahetutvena kutra dṛṣtam iti na kvāpi viditaṁ jñātaṁ ca.


(47)


tat kasya hetoḥ. śālibījatvena hetuphalaniyamatvāt. tathā śīlam api sugatihetuḥ kathaṁ

durgatyupapattihetur bhaved ity abhipretam. evaṁviṣayo hetuphalaniyamas

trimaṇḍalapariśuddhāgama eva. anyopāyābhāvāt.


(48)


matprakāśitopāsakasaṁvarāṣṭakapadavṛttyā

puṇyabalavato mama yad utpannam ādityayānapraveśapathāvadhigatam

tenaiva saṁsārasamudrapraviṣṭā duruttīryapārottaraṇārambhinaḥ

sattvā atyāścaryadarśanasyopabhogenottamena prayuñjatām.


ācāryasunayaśrīviracitopāsakasaṁvarāṣṭakavivaraṇaṁ samāptam.


(49)


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project