Digital Sanskrit Buddhist Canon

dharmadhātudarśanagītiḥ

Technical Details
  • Text Version:
    Roman
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2023
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

bhārat (saskṛta-) bhāṣāyām : dharmadhātudarśanagītiḥ|


namaḥ sarvajñāya


(1)


ajñāte sarvathā yasmin bhaveṣu triṣu vibhramaḥ|

niḥśritaṁ sarvasattveṣu dharmadhātuṁ praṇamya ca||

dharmadhātuṁ na tadbhinnaṁ  draṣṭvā vakṣye krameṇa tam||1||


(2)


gūḍhaṁ śāntaṁ niṣprapañcaṁ yat tathyākṛtabhāsvaram|

anutpannāniruddhādiśuddhaṁ prakṛtinirvṛtam||2||


(3)


layauddhatyatamomuktākalpadhīsūkṣmacakṣuṣā|

madhyāntarahitaṁ dharmadhātuṁ samavalokayet||3||


(4)


saṁsārahetubhūto yaḥ tasya caiva viśodhanāt|

tadviśuddhaṁ ca nirvāṇaṁ dharmakāyastathaiva ca||4||


(5)


payomiśraṁ yathā sāraṁ ghṛtaṁ spaṣṭaṁ na bhāsate|

kleśamiśrastathā dharmadhātuścāpi na dṛśyate|| 5||


(6)


yathā dugdhaviśuddherhi ghṛtamaṇḍo viśudhyati|

tathā kleśaviśodhena dharmadhāturviśudhyati||6||


(7)


ghaṭamadhyasthito dīpo yathā kiñcinna bhāsate|

tathā kleśaghaṭāntaḥsthā dharmatāpi na bhāsate||7||


(8)


yasmin yasmin diśābhāge ghaṭe chidro vidhīyate|

tasmāttasmāddiśābhāgāt prabhābhāvo vikīryate||8||


(9)


yadā samādhivajreṇa ghaṭo bhinno hi jāyate|

yāvadākāśaparyantaṁ tadā tena prabhāsyate|| 9||


(10)


dharmadhāturna cotpannaḥ niruddhaśca na jātucit|

sarvakāleṣvasaṁkliṣṭa ādimadhyāntanirmalaḥ ||10||


(11)


vaiḍūryaṁ hi yathā ratnaṁ sarvakāle'pi bhāsete|

śilāgarbhasthatasyāsya prabhā naiva prakāśate||11||


(12)


tathā kleśāvṛto dharmadhātuścāpi sunirmalaḥ|

tatprabhā nekṣyate loke (nirvṛtau sā prabhāsate) ||12||


(13)


yathā tuṣāvṛtaṁ dhānyaṁ taṇḍulaṁ nānumanyate|

tathā kleśāvṛtaḥ so'pi buddhaśceti na kalpyate|| 13||


(14)


tuṣebhyo hi vinirmuktau taṇḍulaṁ bhāsate yathā|

tathā kleśavinirmuktau dharmakāyaḥ prakāśate|| 14||


(15)


garbhiṇījaṭhare putro yathā san nāpi bhāsate|

tathā kleśāvṛto dharmadhātuścāpi na dṛśyate|| 15||


(16)


dharmadhāturyato nātmā na nāri na pumānapi|

sarvagrāhyavimuktatvād grāhakaḥ kalpyate katham|| 16||


(17)


aśubhānityaduḥkhatvaistribhiścittasya śodhanam|

cittasya śodhakaḥ śreṣṭhaḥ dharmo hi niḥsvabhāvatā|| 17||


(18)


śūnyatāhārakāḥ sūtrā ye kecid bhāṣitā jinaiḥ|

sarvaistaiḥ kleśavyāvṛttirnaiva dhātuvināśanam||18||


(19)


śaśaśīrṣe yathā śṛṅgaṁ prajñaptaṁ naiva sad yathā|

sarve dharmāstathā caiva prajñaptā naiva santi te|| 19||


(20)


paramāṇusvarūpeṇa gośṛṅgaṁ nopalabhyate|

yathā pūrvaṁ tathā paścāt kutastasya parīkṣaṇam||20||


(21)


samutpādaḥ pratītyaiva nirodho'pi pratītya hi|

sthityāderapyasadbhāve bālaḥ kathamavaiṣyati||21||


(22)


dharmadhātusvabhāvastu nirhetupratyayaḥ khavat|

jāti jarāṁ sthitiṁ nāśaṁ vinā caivāpyasaṁskṛtam||22||


(23)


buddhadharmāvinirbhāgastadgotrasya tathāgamaḥ|

amṛṣāmoṣadharmitvamādiprakṛtiśāntatā||23||


(24)


yataḥ sāgarasaṁṅkāśo manaḥśabdopamādibhiḥ|

agāho'labdhapāraśca sa evātigabhīrakaḥ ||24||


(25)


dharmadhātorasambhedād dṛṣṭibhedo na yujyate|

tathāpi buddhibhedena dṛṣṭibhedo'lpa ucyate|| 25||


(26)


asyārthaṁ parigṛhṇanti madhyamārgānuyāyinaḥ|

saṁvṛtiḥ paramārthaśca satyadvayamidaṁ matam||26||


(27)


satyadvayavibhāgajñā na mugdhā muniśāsane|

sañcityāśeṣasambhāraṁ sampatpāraṁgatā hi te|| 27||


(28)


ātmātmīyadhruvocchedasaṁkleśavyavadānakaḥ|

phalahetugrahagrāhāḥ prapañcaḥ so hi sāṁvṛtaḥ|| 28||


(29)


yannirātmaṁ śivaṁ śūnyaṁ prapañcairaprapañcitam|

nirvikalpamanānārthametat tattvasya lakṣaṇam|| 29||


(30)


paryāyācca hyaparyāyāt sadasadbhāvatastathā|

pravibhāgo'nayoścaiṣaḥ (saṁvṛtiparamārthayoḥ)||30||


(31)


khyātiḥ prajñaptimātraṁ ca bhāvo bhrāntatvameva ca|

māyā ca vyavahāraśca paryāyāḥ saṁvṛterime||31||


(32)


śūnyatā bhūtakoṭiścā'nimittaṁ paramārthatā|

dharmadhātuśca paryāyāḥ (śūnyatāyāḥ samāsataḥ)|

saṁvṛtiḥ saṁvṛṇotīti paramārtho'vikārataḥ||32||


(33)


bhūtābhūtadvayajñānād dvividhaṁ satyamiṣyate|

tattvajñānamasacceti satyaṁ tad vyavahārataḥ||33||


(34)


sarvamastīti vaktavyam ādau tattvagaveṣiṇā|

paścādavagatārthasya niḥsaṁgasya viviktatā||34||


(35)


catuścatuḥprasaṅgokterdvisatyaṁ naikabhinnakam|

ekaṁ yo vetti bhinnaṁ vā pravṛtto'yoniśaḥ sa hi||35||


(36)


rāgadveṣodbhavastīvraduṣṭadṛṣṭi-parigrahaḥ|

vivādāstatsamutthāśya bhāvābhyupagame sati||36||


(37)


na cābhisamayo nāpi lābhaḥ sālambasaṁjñake|

yadānuguṇyā na kṣāntirnirvāṇasya tu kā kathā||37||


(38)


vināśayati durdṛṣṭā śūnyatā mandamadhesam|

sarpo yathā durgṛhīto vidyā vā duṣprasādhitā|| 38||


(39)


śūnyatā sarvadṛṣṭīnāṁ proktā niḥsaraṇaṁ jinaiḥ|

yeṣāṁ tu śūnyatā dṛṣṭistānasādhyān babhāṣire|| 39||


(40)


svabhāvaṁ parabhāvaṁ ca bhāvaṁ cābhāvameva ca|

ye paśyanti na paśyanti te tattvaṁ buddhaśāsane|| 40||


(41)


astitvapūrvakaṁ nāsti asti nāstitvapūrvakam|

ato nāsti na gantavyamastitvaṁ na ca kalpayet|| 41||


(42)


nāstiko durgatiṁ yāti sugatiṁ yāti cāstikaḥ|

yathābhūtaparijñānānmokṣamadvayaniśritaḥ ||42||


(43)


ārohadbhirnayadvayaṁ rathaṁ yuktikaśāmapi|

dhārayadbhiryathārthaṁ tairyasmād yānāgr-māpyate||43||


(44)


rūpādyābhāsamārabhya buddhāntāḥ sarvadharmakāḥ|

śaśagośṛṅgasadṛśā bhāvyā mādhyamikaiḥ khalu||44||


(45)


na sannāsanna sadasanna cāpyanubhayātmakam|

catuṣkoṭivinirmuktaṁ tattvaṁ mādhyamikā viduḥ|| 45||


(46)


madhyame'ntavinirmukte nirantatvānna madhyamaḥ|

nirmadhyāntā hi yā dṛṣṭiḥ sā samyagdṛṣṭiriṣyate|| 46||


(47)


dṛṣṭiranuttarā bhāvyā tathā buddhimatā sadā|

praviṣṭo yo hi taddṛṣṭau sa sarvajñatvaṁ samaśnute||47||


(48)


svabhāvastrividhaḥ prokto vijñaptimātravādibhiḥ|

kalpitaṁ paratantraṁ ca pariniṣpannameva ca|

prajñaptaṁ hetusambhūtamavikāri yathākramam||48||


(49)


yena yena vikalpena yad yad vastu vikalpyate|

parikalpita evāsau svabhāvo na sa vidyate|| 49||


(50)


paratantrasvabhāvastu vikalpaḥ pratyayodbhavaḥ|

niṣpannastasya pūrveṇa sadā rahitatā tu yā|| 50||


(51)


ata eva sa naivānyo nānanyaḥ paratantrataḥ|

anityatādivad vācyo sadasattvāntakāraṇaiḥ||

trayaḥ svabhāvā vijñeyā vaiḍūryasphaṭikopamāḥ|| 51||


(52)


ātmadharmopacārau ca śuddhaścāśuddha eva ca|

avikāraviparyāsau pratyekaṁ kramaśo dvayam||52||


(53)


sarveṣām eva sudhiyām adhyātmādhyayanaśramaḥ|

grāhyagrāhakanirmuktaṁ vijñānaṁ paramārthasat||53||


(54)


na kaścijjāyate dharmo nirodhaṁ naiti kaścana|

kevalaṁ jñānamātraṁ hi jāyate saṁnirudhyate|| 54||


(55)


te'saddharmā hi bhāsante na jaḍādanyato'pi na|

doṣadvayena nābhāvāt tasmāj jñānātmamātrakāḥ||55||


(56)


vijñānaṁ jaḍarūpebhyo vyāvṛttamupajāyate|

iyamevātmasaṁvittirasya yā'jaḍarūpatā|| 56||


(57)


nabho bhūmī ravirvāyuḥ sāgaro dik sarittathā|

samyagāntarajñānasya svāṁśo bāhyavadīkṣate|| 57||


(58)


sphuṭamābhāsamānatvāt tatsambandho'parokṣakaḥ|

yatsambandhena yo jñātā tena vedyaḥ sa vetti ca||58||


(59)


aṅgulyagrāsidhārāvad buddhayā svātmagraho na cet|

sandhinirmocane proktaṁ svābhāso naiva hīyate||59||


(60)


ataḥ saṁsidhyate buddhiḥ svasaṁvillakṣaṇātmakā|

tathatākṛcchrasaṁbodhād rūpamasyā na rūpyate||60||


(61)


svasaṁvedyā tu sā saukṣmyād buddhānāṁ sūkṣmadarśinām|

mādṛśaiḥ svāśrayasthāpi sthūladhībhirna dṛśyate||61||


(62)


prakāśabuddhitādātmyāt buddhimātraṁ hi sat tathā|

jñānarūpaṁ bhavet satyaṁ tadākāro mṛṣā bhramaḥ|| 62||


(63)


ekamapi dvidhā khyāti cittam ākāraviplavāt|

grāhyagrāhakabhedena kathamapyatikauśalāt||63||


(64)


grāhyākāro nirīhatvād bahirvad avabhāsate|

grāhakastu sajīvatvāt punarantaḥsphuran eva||

tannimittaṁ parityajya khavajjñānaṁ vibhāvayet||64||


(65)


cittasyānāsravaṁ rūpaṁ yāvad bījaṁ na kṣīyate|

sāsravaṁ sā''layāvasthā kṣīṇe dhāturanāsravaḥ||65||


(66)


dhruvaṁ vimuktikāyo'sau sūrya-sūryaprabhāsamaḥ|

sthānatvād buddhadharmāṇāṁ dharmakāyastu tāyinām||66||


(67)


ātmātmīyavinirmuktāḥ skandhāyatanadhātavaḥ|

tryadhvānaḥ pañcavastūni śrāvakīyamatānugāḥ||67||


(68)


sarvān grāhyasataścaiva tadālambāṁśca grāhakān|

dvividhān paramārthena caitānabhyupayanti hi|| 68||


(69)


kleśaprahāṇamākhyātaṁ satyadarśanabhāvanāt|

satyānyuktāni catvāri duḥkhaṁ samudayastathā|

nirodho mārga ityeṣāṁ yathābhisamayaṁ kramaḥ|| 69||


(70)


duḥkhaṁ skandhā upādattāḥ karmakleśau samudbhavaḥ|

dvau nirodhau ca nirvāṇaṁ pakṣyo'dhvā saptatriṁśakaḥ|| 70||


(71)


vṛttasthaḥ śrutacintāvāan bhāvanāyāṁ prayujyate|

śrāmaṇyamamalo mārgaḥ saṁskṛtāsaṁskṛtaṁ phalam|| 71||


(72)


ekonanavatistāni muktimārgāaḥ saha kṣayaiḥ|

catuṣphalavyavasthā tu pañcakāraṇasaṁbhavāt||72||


(73)


sambhotsyamānaḥ siddhāntī nirmitaḥ śāntigastathā|

caturdhā śrāvakā dvau ca catvāro'ṣṭādaśāpi ca|

dvāvimau sūtravādī ca tathā vaibhāṣikaḥ khalu||73||


(74)


nirākāreṇa jñānena rūpādyarthasya vedanam|

mataṁ vaibhāṣikāste ca hyarthasaṁvedanaṁ matam|

arthopahṛtabimbasyānubhūtyā sūtravādinaḥ|| 74||


(75)


mahāsāṁghikasarvāstivādinaḥ sthavirāstathā|

sammitīyāśca vidyante catvāro'ṣṭādaśāpi ca|| 75||


(76)


pūrvo'paraśca haimāśca lokottaratvavādinaḥ|

prajñaptivādinaḥ pañca mahāsaṁghe nikāyakāḥ|| 76||


(77)


kāśyapeyā mahīśāstā tāmraśāṭā bahuśrutāḥ|

dharmaguptā vibhajyākhyā mūlasarvāstivādinaḥ|| 77||


(78)


sarvāstivādinaścaite jaitāraṇye'bhaye sthitāḥ|

mahārāme sthaviryāśca hyāvantāḥ kurukullakāḥ|| 78||


(79)


vātsīputrīyakāścāpi sammitīyāstridhā matāḥ|

deśārthācāryabhedenāṣṭādaśabhirvibhinnakāḥ|| 79||


(80)


grāhyasya kalpanāhānād grāhakasyāprahāṇataḥ|

pratyekabodhikāmitvād ādhārāt khaṅgamārgataḥ|

paryantaṁ śatakalpāni bodhiṁ bhāvanayā spṛśet|| 80||


(81)


sa pratītyasamutpādo dvādaśāṅgustrikāṇḍakaḥ|

pūrvāparāntayordve dve madhye'ṣṭau paripūriṇaḥ|| 81||


(82)


pūrvakleśadaśā'vidyā saṁskārāḥ pūrvakarmaṇaḥ|

saṁdhiskandhāstu vijñānaṁ nāmarūpamataḥ param|| 82||


(83)


prāk ṣaḍāyatanotpādāt tatpūrva trikasaṁgamāt|

sparśaḥ prāk sukhaduḥkhādikāraṇajñānaśaktitaḥ|| 83||


(84)


vittiḥ prāṅ maithunāt tṛṣṇā bhogamaithunarāgiṇaḥ|

upādānaṁ tu bhogānāṁ prāptaye paridhāvataḥ|| 84||


(85)


sa bhaviṣyadbhavaphalaṁ kurute karma tadbhavaḥ|

pratisandhiḥ punarjātirjarāmaraṇamāvidaḥ|| 85||


(86)


āvasthikaḥ kileṣṭo'yaṁ prādhānyāttvaṅgarkīrtanam|

purvāparāntamadhyeṣu saṁmohavinivṛttaye|| 86||


(87)


kleśāstrīṇi dvayaṁ karma sapta vastu-phalaṁ tathā|

phalahetvabhisaṁkṣepo dvayormadhyānumānataḥ||87||


(88)


heturatra samutpādaḥ samutpannaṁ phalaṁ matam|

dvādaśāṅgeṣu pañcaiva hetuḥ sapta phalaṁ tathā|| 88||


(89)


ākṣepakaṁ tathā''kṣiptam abhinirvṛtanirvṛtī|

ādīnavaḥ kramādaṅgam tricatustryaikamekakam||89||


(90)


duḥkhaṁ krameṇa saṁskāraḥ duḥkhaṁ vipariṇāmakam|

pañca dvikaṁ ca pañca syuḥ pravartante kramāt triṣu|

dhātuṣu dvādaśaivaṁ ca hyekādaśa ca daśāpi ca|| 90||


(91)


ekādaśabhiraṅgaiśca hyupapāduka eva ca|

jarāyujo'ṇḍajaścaiva dvādaśabhiryathāyatham|

saṁsvedaje pravartante yojyā pañcagatistathā||91||


(92)


tribhyo bhavati dvandvaṁ dvandvāt prabhavanti sapta saptabhyaḥ|

traya udbhavanti bhūyo bhramati tadevaṁ tu bhavacakram|| 92||


(93)


yaḥ saṁsāraḥ svabhāvena yenākārād yathaiva ca|

anantādīnavagrāmo yathā yāvat pravartate|| 93||


(94)


ārabhadhvaṁ niṣkrāmata yujyadhvaṁ buddhaśāsane|

dhunīta mṛtyunaḥ sainyaṁ naḍāgāramiva kuñjaraḥ|| 94||


(95)


yo hyasmin dharmavinaye apramattaścariṣyati|

prahāya jātisaṁsāraṁ duḥkhasyāntaṁ kariṣyati|| 95||


(96)


nirvṛtaśca yato yaśca yena yasmin yadā tathā|

yatra yasmai yathā yāvat svabhāvaścākṛtistathā|

prāpyaṁ bhedastathā karma guṇaighairvinivartyate|| 96||


(97)


tīrthikā dvividhāstāvat sāvatārāḥ svayambhuvaḥ|

jātiprayogajāste ca................................................... ||97||


(98)


jātyā tṛṣṇāmṛṣocchinnāḥ prayogairdhyānitārkikau|

abhijñābalato dhyānī dvāṣaṣṭidṛṣṭikalpakaḥ|| 98||


(99)


caturdhā śāśvatā anye śāśvatāśca caturvidhāḥ|

caturahāyakānantāḥ pūrvānte'hetuko dvidhā|| 99||


(100)


nāstikyavādinaścāṣṭau ṣoḍaśa cāstisaṁjñakāḥ|

nāsatsadvādinaścāṣṭau sapta cocchedakā iha|

nirvāṇavādinaḥ pañcāparāntagrāhadṛṣṭayaḥ|| 100||


(101)


sāṁkhyādyaistārkikairmānāt siddhāntaḥ parigṛhyate|

triguṇaṁ manyate sāṁkhyaiḥ sattvaṁ cāpi rajastamaḥ|| 101||


(102)


muditā tuṣṭirānandaḥ sukhaṁ śāntirmatistathā|

kvacidābhāsamānatvāt sarvaṁ sattvaguṇaṁ matam|| 102||


(103)


aprītiḥ parisantāpaḥ śoko rāgastathā'kṣamā|

eṣāmābhāsahetutvād rajoliṅgaṁ ca tanmatam|| 103||


(104)


moho'vidyā pramādaśca nidrā vikṣepa eva ca|

kadācidapi bhāsante tamaso hi guṇā ime|| 104||


(105)


triguṇaṁ pradhānamavyaktaṁ prakṛtiścāpi saiva hi|

ye dṛṣṭigocarāste ca māyevātyantatucchakāḥ|| 105||


(106)


prakṛtestu mahāṁstasmādahaṅkārastridhā''pyate|

tata ekādaśākṣāṇi tanmātrāḥ pañca pañcakāt||106||


(107)


prakṛtirvikṛtiḥ pañca bhūtānyetadacetanam|

caturviṁśatikaṁ tāvat sarvaviccetano naraḥ||107||


(108)


pañca viṁśatitattvajño yatra kutrāśrame rataḥ|

jaṭī muṇḍī śikhī vāpi mucyate nātra saṁśayaḥ|| 108||


(109)


vaiśeṣike ṣaḍarthā navadhā dravyaṁ caturviṁśatiśca guṇāḥ|

dravyaguṇakriyājātiviśeṣasamavāyāśca ṣoḍhā|| 109||


(110)


karmāṇi pañca sāmānyaṁ dvedhā viśeṣaśca samavāyaḥ|

ṣaṇṇāṁ jñānaṁ hi varaṁ sarvavedavyatikrāntaṁ tat|| 110||


(111)


jīvājīvau tathā puṇyaṁ pāpamāsravasaṁvarau|

bandhaśca nirjarāmokṣau navārthā nagnake mate|

yastattvāni naivatāni paścati sa viśudhyati|| 111||


(112)


arthā nyāye ṣoḍaśa, mānameyasaṁśayaprayojanaṁ ca|

dṛṣṭāntaḥ siddhānto'vayavatarkanirṇayā vādaḥ|| 112||


(113)


jalpavitaṇḍāhetvābhāsāśchalajātinigrahasthānam|

ebhyo hi ṣoḍaśabhyo niryāṇaṁ prāpyate caivam||113||


(114)


mīmāṁsakaiścaturarthāḥ pṛthivyaptejo'nilāste sarve|

asaṁskṛtāḥ khalu nityā anutpannaniruddhāḥ susthāḥ|| 114||


(115)


tasmāt karmaphale na staḥ tathā pūrvāparāntakau|

yeṣāṁ cintā tathā yānti dṛṣṭimātreṇa nirvṛtim||115||


(116)


viṣṇunimittavādinām..............................................|

ādityānāmahaṁ viṣṇurjyotiṣāṁ raviraṁśumān|

marīcirmarutāmasmi nakṣatrāṇāmahaṁ śaśī|| 116||


(117)


vedānāṁ sāmavedo'smi devānāmasmi vāsavaḥ|

indriyāṇāṁ manaścāsmi bhūtānāmasmi cetanā|| 117||


(118)


rudrāṇāṁ śaṁkaraścāsmi vitteśo yakṣarakṣasām|

vasūnāṁ pāvakaścāsmi meruḥ śikhariṇāmaham|

akṣarāṇāmakāro'smi .................................... ||118||


(119)


matsyaḥ kūrmo varāhaśca narasiṁho'tha vāmanaḥ|

rāmo rāmaśca kṛṣṇaśca buddhaḥ kalkī ca te deśa|

yena viṣṇuguṇā nityaṁ bhāvitāḥ sukhamedhate|| 119||


(120)


īśakartṛtvavādī tu jagataḥ sakalasya ca|

karttā tvīśvaraścāste so'pi cāṣṭaguṇānvita|| 120||


(121)


aṇimā laghimā vyāptiḥ prākāmyaṁ garimā tathā|

īśitvaṁ ca vaśitvaṁ ca tathā kāmāvaśāyitā|| 121||


(122)


cakṣuṣī ca karau pādau śarīrāṇi mukhaṁ tathā|

bahūnyutpadya naśyanti bhāṣitaścāṇimā tataḥ|| 122||


(123)


ākāśe vāyubhūmyośca jale cāgnau vihāriṇaḥ|

saṅkocād vistarāccaiva laghimā tena bhāṣitaḥ|| 123||


(124)


trailokye pūjitatvācca tathā sthāvarajaṅgamaiḥ|

arcyatvātsarvabhūtaiśca mahimeti nigadyate||124||


(125)


śāsanaṁ sarvabhūteṣu carācareṣu pūraṇam|

yasya yecchā bhavettasyā īśitvaṁ sampragīyate|| 125||


(126)


ātmādhīnaḥ svatantraśca kasmādapi ca no bhayam|

sarveṣāṁ ca vaśī yasmāt vaśitvaṁ tatprakīrtitam|| 126||


(127)


svargāpāyeṣu sarvatra vyāptatvād vyāptirucyate|| 127||


(128)


sattvaṁ rajastamastrīṇi tāni yatra sthitāni vai|

nimeṣamātre jāyante prākāmyamucyate tataḥ|| 128||


(129)


mokṣe devaśarīre vā yatrecchā hyātmano bhavet|

kāmataḥ sarvalābhācca kāmāvaśāyitocyate|| 129||


(130)


yaḥ sūkṣma ekaḥ prabhavan sthito vai

sarvasya cāsau janako vināśakaḥ|

devaśca pūjyo varadaḥ prabhuḥ saḥ

kartā guṇānāmatiśāntimāptaḥ|| 130||


(131)


ajño janturanīśo'yamātmanaḥ sukhaduḥkhayoḥ|

īśvaraprerito gacchet svargaṁ vā śvabhrameva vā|| 131||


(132)


na syānmerurayaṁ na ceyamavanī naivāyamambhonidhiḥ

sūryācandramasau niveśasubhagau naitau jagaccakṣuṣī|

īśāno na kulālavadyadi bhavedviśvasya nirmāṇakṛt|

sattvādīśvarakartṛkaṁ jagadidaṁ vaktīti kaścitkila||132||


(133)


sukṣamo'cintyatanūkaraśca  nikhilajñātā ca sarvaṅkaraḥ

yogābhyāsalabhaḥ sudhīśca viṣayo dhyānasya ca dhyāninām|

candrārkāvanivārivahnipavanāśākāśakāyastathā

śāntyānandasukhepsubhistu satataṁ sambhāvitavyo haraḥ|| 133||


(134)


kālādhārodbhavāḥ sarvo bhāvāśca kālavādinaḥ|

mātulo yasya govindaḥ pitā yasya dhanañjayaḥ|

nirbhayaḥ krodhano naṣṭaḥ kālo hi duratikramaḥ|| 134||


(135)


kālaḥ pacati bhūtāni kālaḥ saṁharate prajāḥ|

kālaḥ supteṣu jāgarti kālo hi duratikramaḥ|| 135||


(136)


durgaṁ trikūṭaḥ parikhāḥ samudraḥ

rakṣāṁsi yodhā dhanadaśca vittam|

śāstraṁ ca yasyośanasā praṇītaṁ

saḥ rāvaṇaḥ kālavaśād vipannaḥ|| 136||


(137)


svabhāvavādināṁ bhāvo svabhāvainaiva sidhyati|

agnestu raktatā caiva satpuruṣāṇāṁ paropakāritvam|

asatāṁ ca nirdayatvaṁ trayaṁ siddhaṁ svabhāvataḥ yathā|| 137||


(138)


kaḥ kaṇṭakānāṁ prakaroti taikṣṇyaṁ

vaicitryamātraṁ mṛgapakṣiṇāṁ ca|

mādhuryamikṣau kaṭutā ca nimbe

svabhāvataḥ sarvamidaṁ ca siddham|| 138||


(139)


tāpo ravau candramasi praśaityaṁ

rāgo nare naiva munau tathā ca|

saukhye sutṛptistapanaṁ ca duḥkhe

siddhāni cemāni svabhāvato hi|| 139||


(140)


ahetuvādinastairhi ( nāhuḥ svamapi kāraṇam)|

sarvahetunirāśaṁsaṁ bhāvānāṁ janma varṇyate|| 140||


(141)


rājīvakesarādinā vaicitryaṁ kaḥ karoti hi|

mayūracandrakādirvā vicitraḥ kena nirmitaḥ|| 141||


(142)


varṣāvāyvādayo (taikṣṇyādikamehatukam)|

kādācitkatayā tadvad duḥkhādīnāmahetutā|| 142||


(143)


atyaudāryātigāmbhīryādviṣaṇṇairakṛtātmabhiḥ|

nindyate'dya mahāyānaṁ mohāt svaparavairibhiḥ||143||


(144)


śīlādapi varaṁ bhraṁśo na tu dṛṣṭeḥ kathañcana|

śīlena gamyate svargo dṛṣṭyā yāti paraṁ padam|| 144||


(145)


vighnaṁ tattvasya yaḥ kuryād vṛto mohena kenacit|

kalyāṇādhigatistasya nāsti mokṣe tu kā kathā|| 145||


(146)


bījabhūtānanarthasya vilokya tīrthikān bahūn|

dharmakāme jane kasya karuṇā naiva jāyate|| 146||


(147)


dharmadhātumato hyenaṁ paśyeyurmokṣakāṅkṣiṇaḥ|| 147||


(148)


dharmadhātudarśanagītiḥ mahācārya-dīpaṁkaraśrījñānakṛtā samāptā

bhāratīyopādhyāyena tenaiva bhoṭānuvādakena bhikṣuṇā chulaṭhim

gyala-vā (śīlavijeyana) mahodayena cānūditā|


(149)

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project