Digital Sanskrit Buddhist Canon

kālacakragaṇitopadeśaḥ

Technical Details
  • Text Version:
    Roman
  • Input Personnel:
    Anjana
  • Input Date:
    2023
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

p.1


kālacakragaṇitopadeśaḥ


   [1B] oṁ namo buddhāya |


śakābda 1091 mlecchavarṣa [540] śuddhavarṣa 364 aśuddhamāsagaṇa 4368 śuddhamāsa[ga]ṇa 4502 vahnau khebdho 403 karaphaṇiśaśihṛte'va[śiṣṭaṁ varṣaṁ 221 | pu]naḥ pariṣṭihṛte'vaśiṣṭaṁ varṣaṁ 41 prathama(maṁ) paṣṭisaṁvatsaramadhye ekonaviṁśativarṣe gate kṛtamiti [pakṣaikavikalpaḥ prathamavarṣasya ] dhruvakaṁ 41 tathāgatakālāt ṣaṭvarṣaśatairmañjuśrīkālaḥ | tasmādaṣṭaśatairmlecchakālaḥ | tasmāt mlecchakālā [tkhakhābdhīnduvarṣād dvyaśī]tyadhika-śatahīnāt(n)māsadhruvakādikaṁ karaṇīyamityupadeśaḥ | ekonaviṁśativarṣaśca tatra pra[veśārthaṁ na pṛthakkṛtamiti] |

namaḥ śrīkālacakrāya |

kālātmakaṁ namaskṛtya kālacakrā[hvayādvayam] |

mohā[ndhakāranāśārthaṁ tasya dīpaḥ prakāśya]te ||

iha trayoviṁśatyadhikapañcaśatāni varṣāṇi dhruvakasvarūponya yaḥ ṣaṣṭisaṁvatsarā itthaṁ sādhanīyā | taduktaṁ gatāni varṣāṇi ra saṁpūrṇe ṣaṣṭhiṣaṣṭhikṣepādanityamidaṁ dhruvakamiti jñeyam | tatra trayoviṁśatyadhikapañcaśatātmakadhruvake vartamānasaṁvatsarārthe prabhavādivarṣaḥ kṣepaḥ kāryaḥ | prabhavā[2A] [diṣaṣṣṭhavarṣā evaṁ siddhyanti] |

[na]vāṣṭacatvāriyutāni kṛtvā

vibhrājayecchūnyaśarāgarāmaiḥ |

labdhena yuktaṁ śakabhūpakānāṁ

saṁśodhya ṣaṣṭyā prabhavādivarṣa(rṣāḥ) || iti |

asyāyamarthaḥ- śakākhyasya rājye gatāni varṣāṇi ekādaśabhirguṇanīyāni punaścaturbhirguṇanīyāni | navāṣṭacatvāriyutāni kṛtveti | ūnanavatyadhikacaturbhiḥśatairyutāni kāryāṇi |


p.2


vibhrājayecchūnyaśarāgarāmairiti pañcāśaduttarasaptatriṁśacchatairvibhajya bhāgaśeṣo lopya, labdhyā sahitā śakavarṣā ṣaṣṭibhāgāvaśeṣāḥ prabhavādivarṣā bhavanti | labdhiḥ prabhavādi-ṣaṣṭisaṁvatsarā paripūrṇalakṣaṇā na grāhyā | prabhavādaya ekadi (mlecchādi) krameṇa ṣaṣṭiṁparyantā svasvanāmaprasiddhā na likhitā ganthagauravabhayāt | tena prabhavādisahitāni trayoviṁśatyadhikapañcaśatāni mlecchavarṣāni(ṇi) prasiddhāni bhavanti | tānyūnāni dvyaśītyadhikaśatena śeṣasya māsārthaṁ dvādaśaguṇaḥ kāryaḥ | va[2B]rtamānamāsārthaṁ caitrādimāsayutaḥ kāryaḥ | tatrāyaṁ kramaḥ vaiśākhamāsamārabhyekādikṣepaḥ kārya ekādaśaparyantam | caitramāse sati varṣapiṇḍa(ḍaṁ) ekaṁ varṣaṁ kṣiptvā gaṇanīyam | eṣa ca māsapiṇḍa ūrdhā(rdhvā)'dhodhyavena(bhāvena) dvisthaḥ kāyo(ryo)'dhikamāsagrahaṇārtham | iha hi sūryacāravaśāt sārddhadvātriṁśanmāse paripūrṇe'dhikamāsa eka udayate | tena sārddhadvātriṁśanmāsāścaturbhi-guṇitāstriṁśaduttaraśataṁ bhavati | dvābhyāṁ vā guṇitā pañcaṣaṣṭirbhavanti | nimittasyādhika-māsamukhagrahaṇārthaṁ caturga(gu)ṇe dviguṇo vā naimittakasya māsapiṇḍasyāśuddhasya(sya śuddhasya) bhājyasyāpi caturguṇo dviguṇo vā boddhavyaḥ | tantre tu vṛttā(tya)nurodhāccaturguṇa eveti jñeyam | ato māsapiṇḍāstriṁśaduttaraśateva pūrvoktakrameṇa pañcaṣaṣṭyā vā bhāgena labdha mupari māsapiṇḍe'dhikamāsātma[kaṁ prakṣipya upari śuddhamāsātmakaḥ] piṇḍaṁ(ṇḍaḥ) kāryam(ryaḥ) | śeṣastvasaṁpūrṇatvānna grāhyaḥ | yadā punarna kiñcidavaśi [3A)ṣyate tadā dvaya(yaṁ) varddhate māsasya | ekaikamāsasya vṛddhiśca māsapiṇḍe yuktā māsadvayavṛddhau punaradhikamāsa eka udayata iti niścīyate | tadāntare ekaṁ māsaṁ prakṣipya māsāstristhānabhūtā ityādi dhruvakatrayādikaṁ sādhanīyam | athavā gatamāsasambandhini dhruvakatraye yathākramaṁ vāre vāramekaṁ vāraghaṭiṣu dvātriṁśaghaṭikā piṇḍe piṇḍadvayaṁ piṇḍāvayave [ekaṁ] ca nakṣatre nakṣatradvayaṁ ghaṭiṣu ghaṭikaikādaśa prakṣipyādhikamāsasambandhidhruvakatrayaṁ boddhavyaḥ | māsadvayavṛddhaṁ māsapiṇḍaṁ tvāgāmimāsasya sambandhi boddhavyam | śuddhamāsagaṇaḥ |

idānīṁ vāradhruvakamucyate | śuddhamāsā ūrdhā(rdhvā) 'dhobhāvena tristhāḥ kāryāḥ | ūrddhe(rdhve) vārātmakā adhaḥsthā nāḍyātmakā madhyasthā pratimāsavāraghaṭikārtham | te dvātriṁśadguṇitā adhorāśeḥ ṣaḍbhāgalabdhamṛṇātmakaṁ nāḍībhyo bhāvaṁ nikhitavyam | bhāgaśeṣasya ṣaṣṭiguṇaḥ ṣaḍibharbhā[3B]gaṁ labdhaṁ pāṇīpalātmakaṁ pūrvalabdhādadho lekhyaḥ |


p.3


śeṣaḥ ṣaḍguṇaḥ ṣaḍibhareva bhāgaḥ labdhaṁ śvāsātmakaṁ tadadhaḥsthāt upari labdhaṁ madhyarāśau nāḍyātmakaṁ śodhanīyam | tada[dha]sthāṁ nāḍīmekāṁ pāṇīpalaṣaṣṭyāmi(tmi)kāṁ kṛtvā śodhanīyam | tadadhasthāṁ pāṇīpalamekaṁ ṣaṭśvāsātmakatvācchodhanīyam | tenorddhā(rdhvā')dhobhāvena sthānacatuṣṭayaṁ labhyate | vārasthānaṁ vārasya ṣaṣṭyaṁśātmakaṁ ghaṭīsthānaṁ ghaṭeḥ ṣaṣṭyaṁśātmakaṁ pāṇīpalasthānam | pāṇīpalasya ṣaḍbhāgātmakaṁ śvāsasthānamiti | tena ṣaṭśvāsā pūrṇā ekapāṇīpalātmakā bhavanti | ṣaṣṭipāṇīpalā pūrṇā ekanāḍyātmakā bhavanti | ṣaṣṭināḍikā pūrṇā ekavārātmakā bhavanti | evaṁ sarvatra boddhavyam | idaṁ dhruvakamastamanakaraṇamāgatam | ādityādyudayakaraṇārthaṁ mūrddharāśau vāradvayaṁ dhanam | adho rāśau triṁśaddhaṭikā dhanam | ghaṭirāśeḥ ṣaṣṭibhāgalabdhenopari rāśau miśrayitvā [4A] mūrddharāśau saptabhirbhārge'vaśiṣṭe vāraṁ bhavati | ekādyake śeṣe sati ādityādiyaṁ prasiddhā, labdhistu vāraparivartalakṣaṇā na grāhyā |

idānīṁ vārātmakapiṇḍadhruvakamucyate | śuddhamāsā dvādaśottaraśatamiśrā ūrddhā(rdhvā)'dhobhāvena dvisthā kāryā a[dha]sthebhyaḥ ṣaḍiṁvaśatyadhikaśatena bhāgalabdhaṁ pañcabhiḥ sahitaṁ upari rāśau dviguṇite dhanaṁ deyaṁ bhavati | yato'tra ṣaḍiṁvaśatyadhikaśatenaikamāsa-piṇḍaṁ bhavati, piṇḍasthāne'dhikaṁ bhavati candracaraṇavaśāt | ūrddhā(rdhva)sthādaṣṭāviṁśati-bhāgaśeṣo piṇḍaṁ bhavati | labdhistu vāraparivartarūpā na grāhyā | ṣaḍiṁvaśatyadhikaśata-bhāgaśeṣaḥ | piṇḍāvayavāḥ piṇḍādhaḥ sthāpanīyāḥ |

idānīṁ sūryadhruvakamucyate | śuddhamāsā ūrddhā(rdhvā) 'dhobhāvena tristhāḥ | upari nakṣatrātmakā adho ghaṭirūpā madhyasthā ekādaśahatā bhavanti | adhaḥsthebhya ūṁnacatvāriṁśad bhāgalabdhaṁ dvābhyāṁ miśraṁ sthāpyaṁ ghaṭisvabhāvam | śeṣaḥ ṣaṣṭihato tena bhāga [4B]- labdhipāṇīpalātmikā tadadho lekhyāḥ | śeṣaḥ ṣaṭ hatastenaiva bhāgaḥ labdhaṁ śvāsātmakaṁ tadadho bhavati | pāṇīpalaśvāsātmakayorapi labdhayordvābhyāṁ miśraṁ pūrvavat kāryam | pūrvaghaṭimadhye ghaṭisthāne śodhyaṁ pāṇīpalaśvāsapiṇḍaṁ tvadho'dhāvalambya śodhyamiti sarvatra samāno nyāyaḥ | tato madhyarāśe ghaṭyātmakāt ṣaṣṭibhāgalabdhaṁ dvābhyāṁ hate ūrddha(rdhva) rāśau dhanaṁ bhavati | ataḥ saptaviṁśatyā bhāgaśeṣā nakṣatraṁ bhavati | labdhistu nakṣatracakraparivarta-lakṣaṇā na grāhyā | adhaḥsthā nāḍyātmaka pūrvavat bhavanti | śuddhamāsadhruvakam |

yadā gaṇanāyāmalaso bhavati tadā vāre vāramekaṁ vāraghaṭiṣu dvātriṁśaddhaṭikā piṇḍe piṇḍadvayaṁ piṇḍāvayave piṇḍāvayavadvayam | nakṣatre nakṣatradvayaṁ nakṣatraghaṭīṣvekādaśa ghaṭikā deyā māsaṁ prati | aśuddhavārādi dhruvakam |


p.4


samprati vārādiśuddhirbhāvyate śuklapratipadamārabhya yāvadamāvāsyāparyantaṁ triṁśaddināni candrapadādikramenai(ṇai)kaikavṛddhyā vārapiṇḍa[5A]yordeyāni vāraghaṭiṣu ghaṭīsvarūpāṇi heyāni, yadi (yadā) heyasvarūpaśodhanīyavāraghaṭikā na pūryante tadā vāramekaṁ ṣaṣṭighaṭikā kṛtvādho'vatārya śodhanīya iti sarvatra nyāyaḥ | yadā punaravatāritaṁ vāraṁ candrapadaravikādike dhana-ṛṇe ca kṛte satyatra vārībhavituṁ ṣaṣṭighaṭikā na pūryante | tadā tithirvartamānā truṭyatīti veditavyam | tadā tāṁ tithiṁ tyaktvā'gāminīṁ tithiṁ datvā sarvakāryaṁ kartavyam | yadā punargaṇitavaśādvāraghaṭikā ṣaṣṭyadhikā bhavanti, tadā sā tithirvarddhata iti veditavyam | tadā ca ṣaṣṭighaṭikā vartamānavāre likhanīyā | adhikā ghaṭikā āgāmini vāre likhanīyā yāvadadhikā ghaṭikā na truṭyantīti | truṭitāsu tu tāsvadhikāsu ghaṭīṣu sāmānyanyāya evaṁ samāyāti | piṇḍe bhāge caturdaśabhirbhāge kṛte sati samena bhāgena dhanam | visa(ṣa) mena bhāgena ṛṇaṁ boddhavyam | tatraikena tribhirvā bhāgena visa(ṣa)maṁ ṛṇaṁ dvābhyāṁ caturbhirvā bhā[5B]gena samaṁ dhanaṁ boddhavyaṁ bhāgābhāvo'pi sama eka ṛṇe hānirdhane kṣepo vāraghaṭisu boddhavyaḥ | atra ca pañcādibhirbhāgo nāsti, yataḥ piṇḍe'ṣṭāviṁśatyā bhāge kṛte sati saptāviṁśatiradhikasya śeṣatā nāsti | tatra triṁśattithiṣya(ṣva)dattāsvapi saptapañcāśadadhikā na santi | tatra ca caturbhireva caturdaśacchedakāreṇa bhāgaḥ sambhavati | caturdaśabhāgalabdhiśca dhanaṛṇapratipadikā na grāhyā | bhāgaśeṣastu candracaraṇapratipādaka ekāditrayodaśaparyavasāno boddhavyaḥ candracaraṇapratipāda-kamekāvi(va)śeṣaṁ trayodaśaparyantaṁ lopayitvā yathākramaṁ candracaraṇapadāni boddhavyāni | tatraikasmin trayodaśasu vā caturdaśabhāgāvaśiṣṭe pañca candravārapadā jñeyāḥ | evaṁ dvayordvādaśasu vā daśa triṣvekādaśasu pañcadaśa caturṣu daśasu vā ūnaviṁśatiḥ | pañcasu navasu vā dvāviṁśatiḥ | ṣaṭsu aṣṭasu vā caturviṁśatiḥ | saptasu pañcaviṁśatiriti | atra ca ravi [6A]kā deyā heyā vā sūryavat sūrye yadi heyo(yā)'trāpi heyā |

idānīṁ pūrvoktāni candravārapadāni samuditāni | guṇakāryasya sukhena parijñānārthaṁ pṛthakpṛthagucyante | atrāpi piṇḍe caturdaśabhāgā'vaśeṣe śūnye na kiñciddeyaṁ heyaṁ vā, kintu piṇḍāvayavaṁ prathamena vārapadena pañcāṅkena guṇayitvā ṣaḍiṁvaśottaraśatena bhaktvā labdhaṁ 


p.5


candravārapadena saha śīlayet | śeṣastu ṣaṣṭihataḥ, tena bhāgaḥ labdhaṁ pāṇīpā(pa)lātmakaṁ vārapadādadho lekhyam | śeṣaḥ ṣaḍ hataḥ tena bhāgaḥ labdhaṁ śvāsapiṇḍaṁ tatopyadhaḥsthāpyam | evaṁ vakṣyamāṇeṣu nyāso boddhavyaḥ | ekasminnavaśiṣṭe caraṇapratipādikaṁ luptvā tadadhasthena caraṇapadena guṇe pūrvokto nyāyaḥ | dvayoravaśiṣṭayordvau luptvā pūrveṇa vārapadena saha jñeyā piṇḍāvayavasya tadadhaḥsthaiḥ pañcabhirguṇe ukto nyāyaḥ triṣu caturdaśasu bhāgā[va]śiṣṭeṣu pūrvābhyāṁ vārapadā[6B]bhyāṁ saha pañcadaśa | piṇḍāvayavasya tadadhaḥsthaiścaturbhirbhāge pūrvavat | caturṣvavaśiṣṭeṣu pūrvaistribhiḥ saha ūnaviṁśatipiṇḍāvayavasya tadadhaḥsthaistribhiḥ guṇe pūrvavat | pañcasvavaśiṣṭeṣu pūrvaiścaturbhiḥ saha dvāviṁśatiḥ piṇḍāvayavasya dvābhyāṁ guṇe pūrvavat | ṣa[ṣṭha]svavaśiṣṭeṣu pūrvaiḥ pañcabhiḥ saha caturviṁśatipiṇḍā[vaya] vasyaikena guṇe pūrvavat | saptasvavaśiṣṭeṣu pūrvaiḥ ṣaḍibhaḥ saha pañcaviṁśatiḥ | piṇḍāvayavasya tadadhaḥsthenaikena pāṇīpalādikaṁ kṛtvā ṣaḍiṁvaśatyadhikaśatena labdhaṁ pañcaviṁśatau vārapade hāryeryaṛ(hāryamṛ)ṇaṁ kartavyam aṣṭasvavaśiṣṭeṣu sarvatra caraṇapratipādakamaṅkaṁ luptvā bhuktapadāni tyaktvā'bhukpadāni ṣaṭsu sthānesu sthitāni caturviṁśativārapadāni likhitavyāni sarvatrotkrame rekhā(khāṁ) madhyāmatikramya gatasya bhuktavārapadā[ni] parityāgo'bhuktānāṁ samūhaṁ kṛtvā nyāsaḥ pratyayaḥ (kuryāt) | krame tu madhyāṁ rekhāṁ yāvat bhuktaṁ bhuktañcārapa[7A]daṁ vārapadaṁ militvā nyāsa iti viśeṣaḥ | piṇḍāvayavasyāpi krameṇāgamane bhuktasya vārapadasyādhaḥsthitena vārapadena guṇa iṣṭaḥ tato'pi ṣaḍiṁvaśatyadhikaśatena labdhaṁ caraṇapadena saṁmiśraṁ kāryaṁ yathānyāyam | utkramaṇaṁ tu gamane piṇḍāvayavasya bhuktasyānantareṇa mūrdhasthitena guṇitasya ṣaḍiṁvaśatyadhikaśatena bhāgena labdhaṁ vārapade hāryamṛṇaṁ yathānyāya miṣṭamiti | ekādaśasvavaśiṣṭeṣvabhuktāni triṣu sthāneṣu sthitāni pañcadaśa dvādaśa-svavaśiṣṭeṣvabhuktau dvayoḥ sthānayoḥ sthitau daśa | trayodaśasvavaśiṣṭeṣvabhuktaṁ ekasmin sthāne sthitaṁ pañca vārapadaṁ śūnye sati caturdaśabhāgenokto nyāyaḥ | ravikāpāto'pi atrāpi pakṣe samānā deyaheyatā | etāni samastāni vārapa[dā]ni pūrvoktanyāyena samani(vi)ṣamagatiṁ buddhvā deyāni heyāni vā vāraghaṭikāsthiti boddhavyam | bālajanānāṁ darśanāya cā(vā)rapadānīmāni likhitāni iti vāratithinakṣatraśuddhiḥ |


p.6


i[7B]dānīṁ pratidinaṁ sūryaśuddhirucyate | nakṣatradhruvake pratipadamārabhya śuklāṁ triṁśaddināni ekaikavarddhitāni caturbhirhanyāt | tat tribhāgena miśrite prathamapratipadi viṁśatipāṇīpalādhikaghaṭicatuṣṭayaṁ samāyāti | tacca nakṣatradhruvake kṣeptavyaṁ pratidinamekaikavṛddhaṁ tathaiva kartavyam | yadvā dvāviṁśatipāṇīpalādhikaṁ nāḍīcatuṣṭayaṁ kṣepyaṁ ayamevaśuddha iti pratibhāsate | athavā siddhāntanyāyena śvāsadvayādhikaṣaḍiṁvaśatipāṇīpalādhika-ghaṭikācatuṣṭayaṁ taccāśuddhasūryabhogātmakaṁ dhruvakam | pūrvāparī(pūrvāpara) bhāvena tristhāpya ekatra trirāśyātmakaṁ pañcacatvāriṁśat nāḍyadhikanakṣatraṣaṭkaṁ bodhyam | evaṁ ca meṣādi-rāśitrayā śodhitatvādraveḥ | karkkaṭo janmarāśiḥ samāyāti | śeṣaṁ kāryaṁ maṅgalasya yathā sūryasyāpi jñātavyam | kintu maṅgalasya cā(vā)rapadāni bhinnāni | sūryasya ṣaṭcatvāri ekaṁ ca cā(vā)rapadāni prathame kakkarṭarāśau ṣaṭ | dvitīye siṁhe catvāri, tṛtīye kanyāyāmekam | tato vilo [8A]mena tulāyāṁ ekaḥ caturthe, vicche(vṛścike) pañcame catvāri | dhanuṣi ṣaṣṭhe ṣaṭ | tathaiva makarādāvapi boddhavyam | atra yaccārapadamudayate taccārapadādanantareṇa hataśeṣamutthāpya dhanamṛṇaṁ ca kṛtvā ghaṭikāsthānādau pañcatriṁśadadhikaśatena bhāge ekādike labdherṣaḍādi cārapadaṁ dhanamṛṇaṁ vā sūryabhāge(bhoge) kāryamayanagativaśādatra makarādau dhanam, karkkaṭādāvṛṇamiti saṁkṣepaḥ | vistaratastūpaṅgale (?) vakṣyate | ityataḥ pratyahaṁ sūryaśuddhiḥ | karaṇoktavidhinā tu śuddhirnāsti, karaṇoktavidhiścāyam | karkkaṭa-prathamapakṣe uṇaṁ(ṛṇaṁ) tisro ghaṭikāḥ, dvitīyakarkkaṭapakṣe ṣaṭ | evaṁ siṁhe'ṣṭa daśa | kanyāyāṁ daśa ekādaśa | tulāyāṁ ekādaśa daśa | vṛścike'ṣṭa ṣaṭ | dhanuṣi tisraḥ śūnyamayanānte | evaṁ makarādau dhanaṁ karaṇe siddhānte[']bhiprāyaḥ | evaṁ ṣaṇmāsaṁ pakṣe dina karaścarati sā(māsa) saṁkrāntibhedairiti |

idānīṁ candraśuddhirucyate | nakṣatradhruvake pratipadādikā [d] amāvāsyāparyantā-striṁ[8B]śattithayo nakṣatrasthāne nakṣatrasya pratidinamekaikanakṣatravṛddhyarthaṁ deyāḥ | sthānāntare tāstithayo ghaṭikāḥ kāryāḥ ṣaḍibharhatāḥ satyaḥ | pūrvanāḍikāsvarūpāstā vāraghaṭikā -


p.7


bhidiḥ(dibhiḥ) śuddhābhiyuktāḥ kāryāḥ | punastā tathābhūtā satyo nakṣatradhruvakasya ghaṭikā-dibhiryathāsthānaṁ ūnīkartavyā, evaṁ ca sati candrabhogaghaṭikādayastāḥ śuddhā bhavati | nakṣatradhruvakoparisthitaṁ pratidinamekaikavṛddhākṣiptaṁ dinakaranakṣatrapiṇḍaṁ candrabhuktaṁ nakṣatrapiṇḍaṁ bhavati | padā tu nakṣatradhruvakaghaṭikādibhirūnīkaraṇāya tā ūnīkaraṇīyā nāḍikādayo na pūryante | u(ṛ)ṇaghaṭikādaya evādhikā bhavanti | gati(ṇita)vaśāttadā śodhanīyaghaṭikāsthāne ṣaṣṭhighaṭikāṁ dattvā śodhanīyamṛṇaṁ pūrvoktam | nakṣatradhruvake ca nakṣatramekaṁ dātavyaṁ yathākramāgataṁ tu nakṣatraṁ truṭyati iti veditavyam | tataścātra yathāmākrate | māgata(yathākramagate gata) nakṣatraṁ parityajyāgāminakṣatraṁ likhanīyam | tataḥ pareṇa ṛṇaśo[9A]dhitaśeṣā ghaṭikādayo likhanīyāḥ | yadā punargaṇitavaśācchodhitā śeṣā ghaṭikāḥ ṣaṣṭyadhikā bhavanti | tadā nakṣatraghaṭikā varddhanta iti boddhavyam | tadā ca na kramāgatanakṣatrātparataḥ ṣaṣṭighaṭikā likhanīyāḥ | adhikā tu ghaṭikā'gāmino nakṣatrātparato likhanīyāḥ | yāvad gaṇitavaśādyā'dhikā na truṭyati | truṭitāyāṁ tu tasyā yathākrama eveti | yadā tu sādhikā ghaṭikā ṣaṣṭiparyantaṁ varddhate | tadā nakṣatramekaṁ varddhate iti veditavyam | tadāpi āgāmini nakṣatre ṣaṣṭighaṭikā likhanīyā yāvat kramaparihānyā na truṭyati | truṭitāsu tāsu yathākramameva |

idānīṁ viṣkambhādayaḥ saptaviṁśatiyogāḥ sphuṭīkriyante | nakṣatradhruvakoparisthita-nakṣatrānāṁ(ṇāmaṁ)kacandrabhuktanakṣatrāṇāṁ ca miśraṇe sati sambhave saptaviṁśatiśodhitāyāṁ śeṣo viṣkambhādayaḥ |

idānīṁ bavādi sapta karaṇānyucyante | śuklapratipadādayastithayastriṁśadamāvasyā-paryanta ekaikavṛddhī dviguṇāḥ [9B] saptabhāgāvaśeṣā ekarahitā bavādirbhavati | avidya(dhya)māna saptabhāgebdhe(ne)kāṅkarahitopi bavādireva bhavati |

iti pañcasvaṅgāni vāra-tithi-nakṣatra-yogaḥ karaṇamiti | vārāḥ saptādityādayaḥ prasiddhā, tithayaḥ śuklakṛṣṇayo(yoḥ) pakṣayoḥ pañcadaśa pañcadaśa prasiddhāḥ | nakṣatrāśvinī-pramukhāni saptaviṁśati prasiddhāni | yogā api viṣkambhādayaḥ saptaviṁśatireva | karaṇāni bavādayaḥ sapta | śuklapratipadaparārddhe bavam | dvitīyāyāṁ pūrvāparārddhe bālavaṁ kaulavam | tṛtīyāyāṁ pūrvāparārddhe taitilaṁ garajam | caturthyāṁ pūrvāparārddhe vaṇijaṁ viṣṭiriti | evaṁ 


p.8


p.8


kṛṣṇacaturdaśī(śyāṁ) pūrvāparārddhe(pūrvārddhe) tatra viṣṭiriti, aparārddhe śakuniḥ(naṁ) | amāvasyā pūrvārddhe catuṣpadam, aparārddhe nāgam | śuklapratipadi pūrvārddhe kiṁstughnam, aparārddhe punarbavamiti | evamekādaśa karaṇānīti pañcāṅgakramaḥ | aśvinyādiṣu navanavapāde meṣādayo rāśayo dvādaśa prasiddhā eva | eṣāṁ yathākramaṁ kṣe[10A]triṇaḥ aṅgāraśukra budhaśaśiravibudhaśukrabhaumaguruśaniśaurisuraguravaḥ |

idānīṁ varṣasaṅkrāntidhruvakamucyate | śuddhavarṣā aṣṭabhirmiśrāścatuśatairguṇitāḥ aṣṭamiśraraiḥ karaṇavarṣairūnīkṛtāḥ | saptadaśādhikaśatairvibhaktā(śatatrayeṇa vibhaktā) vārā bhavanti | labdhayaḥ punarbhāgāvaśiṣṭā ghaṭikārthaṁ ṣaṣṭihatāḥ pūrvoktenaiva vibhaktā labdhighaṭī bhavati | atra maṅgalādidhruvakamādityādikaraṇārthaṁ vārasthāne dvau deyau ghaṭikāsthāne triṁśaditi | ṣaṣṭibhāgena labdho vāro bhavati | saptabhāgāvaśeṣo vai vārasthāne vāro'bdasaṁkrāntimāse bhavati iti nyāyaḥ |

idānīṁ meṣādau saṅkrāntau kṣepaṇe kṣepakā dvādaśavarṣadhruvake ucyante | meṣa-vṛṣa-mithu[na]-karka-siṁha-kanyā ekaṁ(ko) vārasthāne, ghaṭikāsthāne saptapañcāśat | atra vārasthāne varṣadhruvakena sārddhaṁ kṣepo vāro bhavati | tena vāreṇa meṣasaṅkrānti-tulā-viccha-(vṛścika)-dhanu-makara-kumbha-mīnameva bhavati | ghaṭikāsthāne yā ghaṭikāstābhirghaṭikā-bhiriti nyā[10B]yaḥ sarvatra | catvāri vāre tripañcād(śad) ghaṭikāsu vṛṣe vāram | eko vāre saptadaśa ghaṭikāsu mithune | catvāro vāre tripañcāśad ghaṭisu karkaṭe | eko vāre dvāviṁśati ghaṭisu siṁhe | catvāri vāre caturviṁśati ghaṭisu kanyāyām | ṣaṭ vāre ekapañcāśad ghaṭisu tulāyām | eko vāre saptacatvāriṁśat(d) ghaṭisu vṛścike | trīṇi vāre ṣoḍaśa ghaṭisu dhanuṣi | catvāri vāre saptatriṁśad ghaṭisu makare | ṣaṭ vāre catvāri (catvāriṁśat) ghaṭī(ṭi)su kumbhe | śūnyaṁ vāre dvāpañcā[śa]d ghaṭiṣu mīne | saṅkrāntiyogaḥ kāraṇe jñātavyaḥ | siddhānte punarayaṁ saṅkrāntibhogo na bhavati, kintu pūrvoktavidhinā dvāviṁśatipāṇīpalādhikaghaṭikācatuṣṭayaṁ pratidinamekādivṛddhaṁ nakṣatradhruvake dattvā sūryasya ghaṭe śuddhe sati saṅkrāntirniścetavyām(vyam) ityeṣo nyāyaḥ | varṣamekamanena dhruvakena caitrādimārabhya bhavati, varṣāntare punaraparavarṣamekaṁ prakṣipya dhruvakāntāraṁ(ntaraṁ) yattena


p.9


saṅkrāntini(rni)ścayaḥ athavā uttarāyaṇamāsādau daśadinaṁ yāvatparīkṣā ka[11A]rtavyā śaṁkucchāyayā | yasmāddinādārabhya śaṅka(ṅku)cchāyā nivartate uttaratastu saṁkrāntidinaṁ sūryasya, tena vāreṇa tayā tithyā tena yogena tena karaṇeneti | tasmin dine sūryabhoge(go) nakṣatrabhoga sthāne viṁśati ghaṭikāsthāne pañcadaśa iti mūladhruvakam | tasmin dhruvake pratidinaṁ sūryasya maṇḍaladinairlabdhaṁ prakṣipya tato ravipadāni śodhayet pūrvoktavidhineti |

idānīṁ maṇḍaladinamānopāya ucyate | ṣaṣṭyuttaratriśataṁ dvistham, adhasthaṁ dviguṇitaṁ tataḥ pañcaṣaṣṭyā labdhaṁ mūrdhni kṣipet | śeṣaḥ ṣaṣṭihataḥ tenaiva bhāgaḥ labdhi-rghaṭikāmūrddharāśeradho likhanīyā | puna(naḥ) śeṣaḥ ṣaṣṭihataḥ tenaiva bhāgaḥ labdhiḥ pāṇīpalaṁ tato'pyadhaḥ | śeṣaḥ ṣaḍguṇaḥ tenaiva bhāgena labdhiḥ śvāsastatopyadhaḥ | evaṁ māpita(sādhita) dinādīni tristhāne sthāpyāradaṇḍebhyo ghaṭikādhikasaptādhikasaptaśatairmadhya-rāśiṣu dhanaṁ bhavati | madhyarāśibhyaścatuṣṣaṣṭibhāgalabdhamūrddharāśiṣu ṛṇaṁ [11B] kāryam | śeṣāstu yathākrameṇa dinādīni jñeyāni iti sūryamaṇḍaladinaśuddhiḥ | 

idānīṁ sūryasya dinabhuktirucyate | nakṣatracakrāt ṣaṣṭihatātma(nma)ṇḍaladinalabdhaṁ ghaṭikādayo bhavanti | evamanyeṣāmapi svasvamaṇḍaladinena yathāsthāne bhāge(gena) labdhirdinabhuktirveditavyā | candrasya tu dinabhuktiraparacakranāḍīto māsasūryasya trayastriṁśaduttaraśatātmakaṁ bhuktimiśrāstaṁ triṁśaddinabhāgalabdhātmiketi ghaṭī-pāṇīpalā-śvāsa-maṇḍaladinaṁ tu yāvatībhirdinabhuktibhirguṇitābhirnakṣatracakraṁ pūryate, tābhiḥ maṇḍaladināni veditavyāni | dināni ghaṭi-pāṇīya-maṅgalamaṇḍaladināni catuścatvāriṁśatpāṇī-palādhikaikadaṇḍādhikasaptāśīti a(tya)dhikaṣaṭśatāni | daṇḍa-pā-(pā=pāṇipala) budhasya maṇḍaladināni saptanavatyadhikasaptaśatādhikāṣṭāsahasrāṇi | gurormaṇḍaladināni dvātriṁśatya(da)dhikatriśatādhikacatuḥsahasrāṇi | śukrasya maṇḍaladināni saptacatvāriṁśa-dadhikadviśatādhi [12A]kadvisahasram | śanaiścarasya maṇḍaladināni ṣaṭṣaṣṭhyadhikasapta-śatottarāyutaikam | rāhormaṇḍaladināni navaśatottarasahasraṣaṭkam | ketostu sūryasaha-cāritvāt sūryasya maṇḍaladinānyeva | dinabhuktiṣtu sarveṣāṁ svasvamaṇḍaladinairnakṣatracakrāt pūrvoktena nyāyena labdhā niśceyā | maṅgalasya daṇḍa-pāṇīpalaśvāsabudhasya pā.


p.10


(pāṇīpala) guroḥ pā. śvā.(pāṇipala-śvāsa) śukrasya pā. śvā.(pāṇipala-śvāsa) śanaiścarasya pā.(pāṇilapa) rāhordaṇḍaśvāsārddhaketoḥ sūryasya bhuktireva |

idānīṁ dinadiśayordakṣiṇottarāyaṇayorhānivṛddhī ucyete | śvāsacatuṣṭayādhika-pāṇīpalatritayena idaṁ mānaṁ kailāśasyottarabhāge himavantaṁ yāvad veditavyam |

idānīṁ rāhunakṣatrabhoga ucyate | karaṇamāsā dvāviṁśatyuttaraśatena miśrāḥ pakṣarāśinimittaṁ dvābhyāṁ hatāḥ pūrṇimābhogārthaṁ pakṣaikasvabhāvamekena miśrā amāvāsyā bhogārthaṁ dvābhyāṁ pakṣadvayasvabhāvābhyāṁ miśrāḥ ṣaṣṭhyuttaraśatacatuṣṭayena pakṣasvabhāvena rāhoḥ pakṣabhogārthaṁ bhaktā bhāgalabdhistu tyājyāḥ | [12B] śeṣāḥ saptaviṁśatihatā nakṣatrārtham | tataḥ ṣaṣṭyuttaracatuḥśatabhāgalabdhaṁ nakṣatraṁ bhavati | pūrvavat ṣaṣṭhyādibhirguṇe'nenaiva bhāge ghaṭikādayo bhavanti | anena nakṣatrādinonaṁ (tradinena) cakraṁ śiṣṭamukharāhurbhavati | aśvinyādinā nakṣatrabhogā bhavanti | cakrārddhamiśrameva puccharāhurbhavati |

idānīṁ maṅgalādīnāṁ nakṣatrabhogārthaṁ dinagaṇanam ucyate | karaṇamāsā dinagaṇa[na]nimittaṁ triṁśaddhatā dināni bhavanti | tāni vartamānārthaṁ pūrva[va]dekādi dinasahitāni tristhāni kartavyāni | adhorāśeḥ saptādhikasaptaśatairlabdhaṁ madhyarāśau dhanaṁ [deyam] | madhyarāśerapi catuḥṣaṣṭibhāgalabdhaṁ yattena hīno mūrddharāsi(śi)rasphuṭo dinagaṇo bhavati | dvayorapi rāśyoḥ bhāgaśeṣo na grāhyaḥ | asphuṭatvaṁ ca kadācidvārādhikyo na tābhyām | sphuṭarthamekasya hāniyutā kāryaṁ sphuṭo bhavati |

idānīṁ maṅgala ucyate | sphuṭadivasagaṇaḥ saptaṣaṣṭyuttaraśatena miśraḥ saptāśītya-dhikaṣaṭśatairmaṅgalamaṇḍala[13A] dinairbhaktaḥ, labdhirnakṣatracakraparivartalakṣaṇā na grāhyāḥ | śeṣo nakṣatracakrahataḥ punarmaṇḍaladinairbhāga labdhamṛkṣaṁ bhavanti, pūrvaṁ(pūrvavat) nāḍyādayo ye |


p.11


idānīṁ maṅgalaśuddhirucyate | iha maṅgalasya nakṣatrādibhoge pūrvāparabhāvena pṛthakkṛte ekasmin bhoge śodhyāni, navanakṣatrāni(ṇi) sārddhāni janmarāśigrahaṇārtham | itthaṁ sati siṁhe janmabhavati | aśvinyādau nakṣatrabhoge yadi ṛṇamadhikaṁ bhavati śodhanīyarāśihīno bhavati | tadā cakraṁ kṣiptvā śodhanīyam | yadi śodhitaśeṣasya cakrārddhādadhikaṁ cakrārddhaṁ vā paripūrṇaṁ bhavati, tadā cakrārddhe tyakte vā tad dvitīye maṅgalabhogarāśau ghaṭikādau dhanaṁ boddhavyam | yadā navanakṣatrādau śodhite cakrārddhaṁ na pūryate tadā ṛṇam | evaṁ sarveṣāmapi boddhavyam | śodhitaṁ śeṣaṁ yadi nakṣatramekamapi na tiṣṭhati tadā prathamena caraṇapadena nāḍyādikaṁ hatvā pañcatriṁśadadhikaśatenaikarāśināḍyātmakena labdhaṁ nāḍikādau yathoktena nyāyena dhanamṛṇaṁ cāparabhogarā[13B]śau jñātavyam | pariśodhitaṁ śeṣaṁ nakṣatraṁ tiṣṭhati tadā tannakṣatraṁ ṣaṣṭyā hatvā'dhasthā nāḍīpiṇḍena sahaikīkṛtya tato nāḍīpiṇḍātpañcatriṁśadadhikaśatabhāgalabdhaṁ ekādikaṁ caraṇapadapratipādakamaṅkaṁ luptvā caraṇapadeṣvekādikrameṇa cihnaṁ likhitavyam | tatra pūrvārddhe bhuktapiṇḍamekīkṛtya tada-dhasthena śeṣanāḍyādikaṁ nihatya pañcādinā bhāgaṁ kṛtvā labdhamupakṣipyāparabhogarāśau dhanaṁ deyamṛṇaṁ heyaṁ jñeyam | yadā aparārddhe sthitena prathamacaraṇapadena guṇastadoktacaraṇa-padamekīkṛtyāparārddhacaraṇaprathamaguṇitāccheśa(ṣo) nāḍyādi padātpañcādilabdhamekīkṛtād bhuktacaraṇapadādāvūnīkṛtyonīkṛtena bhuktacaraṇapadasamūhena dhanamṛṇaṁ ca boddhavyam | yadā punāmū(narmū)larekhāṁ laṁghayitvā gacchati caraṇapadapratipādakamaṅkaṁ cihnaṁ tadā'parārddhe bhuktapadāni parityajyābhuktacaraṇapadāni mīlayitvā'bhuktaprathamacaraṇapadena pañcādilabdha-śeṣaṁ nāḍyādikaṁ ni[14A]hatya tato nihatāt punaḥ pañcādilabdhamabhuktacaraṇasamūhe yathāsthānamūnīkṛtyonīkṛtaśeṣameva dhanamṛṇaṁ jñeyam | yadā'parārddhe'ntime caraṇapade cihnaṁ krāmati tadā tatparityajya pañcādilabdhaśeṣaṁ pūrvārddha(rddhe) prathamacaraṇapadena hatvā 


p.12


tato hatātpañcādilabdhaṁ deyaṁ heyaṁ vā | evaṁ sarvatra vakṣa(kṣya)māṇeṣvapi nyāyaḥ samāso (sāmānyena) boddhavyaḥ | caraṇapadāni prathame pañcaviṁśatiḥ dvitīye'ṣṭādaśa tṛtīye sapta pūrvārddhe | tato madhyarekhāṁ datvā'parārddharāśitraye boddhavyaṁ vilomena | evaṁ sarvatra | tataścaturthe sapta pañcame'ṣṭādaśa ṣaṣṭhe pañcaviṁśatiḥ | iti mandakarmaṇi maṅgalaśuddhiḥ |

idānīṁ śīghrakarmavidhirucyate | mandakarmaśuddho maṅgalo bṛhaspatiḥ śaniśca ravi-kārahite ravite śodhanīyaḥ | śukrabhogabudhabhogayostu sūryaḥ śodhyaḥ śukrabhogabudha-bhogārtham | atra śīghre mandaḥ śodhanīya iti nyāyaḥ | budhaśukrau sūryācchrīghrau [14B] śeṣā mandā iti | budhaśukrayoḥ sūryaḥ śodhyaḥ śeṣā sudharme | iha śīghrakarmaṇi krameṇa dhanam, utkrameṇa ṛṇaṁ sarvatra jñeyam | arddhacakre parityakte ṛṇam, aparityakte dhanam | atra cakrārddha'parityakte vā ekādi-trayodaśaparyantamavaśiṣyate | tatraikādāvaikā dikacaraṇapada-mekādikamavaśiṣṭamaṅkacihnabhūtaṁ luptvā trayodaśasthānastha paryantaṁ likhanīyam | pūrvārddhe bhuktādhaḥsthena caraṇapadenāparārddhe'bhuktaprathamena pūrvasthanāḍīprabhṛtikaṁ hatvā ṣaṣṭyā bhāgena pūrvārddhe tena bhāgena labdhena saha dhanamṛṇamaparamaṅgalabhoge kāryam | aparārddhe labdhena hīnaṁ kṛtvā'paribhuktacaraṇapadapiṇḍamīlayitvā'trāpi dhanamṛṇaṁ jñeyaṁ śeṣaṁ pūrvavat | vārapadāni prathame caturviṁśatiḥ trayoviṁśatistridhā tata ekaviṁśatiḥ dvidhā | tato'ṣṭādaśa pañcadaśa ekādaśa trayaḥ, tato mūlarekhā | tata [e]kādaśa aṣṭātriṁśat aśīti tripañcāśat | 

idānīṁ budhaśuddhirucyate | dinapiṇḍaṁ śatena miśraṁ tadeva śataguṇitaṁ trayoviṁ[15A]śatyadhikaikasaptaviṁ(saptati)śatairhīnam | tataḥ saptanavatyadhikasaptāśītiśatairmaṇḍala-dinairhatam | śeṣaḥ pūrvavat | tataḥ sūryadhrūvakaṁ pūrvāparī(ra) bhāvena dvisthāne sthāpya ekatraṣoḍaśanakṣatraṁ sārddhaṁ tyājyam | tato vicche(vṛścike) janma bhavati | anyat maṅgalavat, 


p.13


kiṁ tu vārapadāni bhinnāni [ādau] daśa sapta [trayaḥ] | tatra mūlarekhātastrayaḥ sapta daśa śīghracārapadāni ṣoḍaśa dviḥ pañcadaśa caturdaśa trayodaśa ekādaśa sapta pañca śūnyaḥ mūlarekhātaścatvāri ekādaśa viṁśatiḥ aṣṭāviṁśati catustriṁśat |

idānīṁ bṛhaspatirucyate | dinapiṇḍamūlaṁ(naṁ) ṣaḍiṁvaśatiśateḥ dvātriṁśadadhikatri-śatādhikasahasracatuṣṭayena dinamaṇḍalāṅkena vibhaktā | śiṣṭaṁ maṅgalavat | bṛhaspatibhoge pūrvavatkṛte ekatra dvādaśanakṣatrāṇi śodhyāni | śiṣṭaṁ kāryaṁ maṅgalavat | harā nava trīṇimūlāt trīṇi nava ekādaśa śīghraṁ vārapadāni |

idānīṁ śukraśuddhirucyate | dinagaṇaṁ śatairhatvā ūnaṁ caturaśī [15B]tyā saptacatvāri daśa(riṁśada)dhikadvāviṁśatiśatairdinamaṇḍalasvabhāvairbhaktam | śeṣakāryaṁ maṅgalavat | budhasyaiva sūryadhruvake pṛthakkṛte ekatra ṣaṭnakṣatrāṇi śodhyāni, mandakārye padāni pañca catvāri re(e)kaḥ mūlaṁ ekaḥ | catvāri pañca śīghraṁ vārapadāni |

idānīṁ śanaiścaraśuddhirucyate | dinagaṇaṁ ūno viṁśatyadhikāṣṭaśatāni(dhi)ka(śata)-caturbhiḥ sahasraiḥ [ṣaṭ] ṣaṣṭyadhikamaṣṭa(sapta)śatādhikadaśasahasrairmaṇḍaladinairva(rbha)ktam | śeṣakāryaṁ maṅgalavat | śanaiścarabhogaṁ pūrvavat pṛthakkṛtvā ekatrāṣṭādaśa nakṣatrāṇi śodhyāni | evaṁ dhanuṣi janma bhavati | mandacārapadāni dvāviṁśatiḥ pañcadaśa ṣaṭ mūlā ṣaṭ pañcadaśa dvāviṁśatirbhavati | sarvatra viloseva(mena) boddhavyāni bhavanti | śīghracāra-padāni ṣaṭ pañca pañca catvāri [catvāri] dvau dvau śūnyamūlarekhāyāḥ pareṇa dvau catvāri pañca ṣaṭ aṣṭa trīṇi iti | [evaṁ] maṅgalādīnāṁ pañcānāṁ grahāṇāṁ śuddhiruktā | maṅgalādīnāṁ pañcānāṁ gra[hā]ṇāṁ [16A] mandaśīghrakarmābhyāmeva sarvārthaśuddhiriti ubhayathā śuddhiruktā |

idānīṁ cāralakṣaṇamucyate | iha pañcānāṁ grahāṇāṁ cāradvayaṁ śīghro mandaśca | tatra sūryamaṇḍalāduditānāṁ pañcānāṁ krameṇa gamane śīghracāra ityucyate | caraṇapadabhogastu mūlarekhāparyantam | mandacārastu vakragamane, paścimābhimukhena gamane cārapade tu mukhāṁ(mūlāṁ) laṅghayitvā gamane | ataeva kramena dhanam, utkrameṇārddhacakraparityāge ṛṇam |


p.14


ataḥ kramagamane śīghracāra ityucyate | utkramaṇe mandacāre vakracāra ityucyate | yadā sūrya[sya] dakṣiṇena gamanaṁ tadā dakṣiṇacāraḥ, uttareṇottaracāra ityucyate | sūryaprabhayā samīpagatā prabhāyā astamanaṁ tadā'staṅgatā ityucyante | budho bṛhaspatiśca śīghracāre balavān bhavati | bhaumaketū tu vakre balavantau | mandaśukrau vakracāra eva | śīghracāre sarve pūrvābhimukhāḥ, vakre paścimābhimukhāḥ |

idānīṁ ketuśuddhirucyate | ṣaṭiṁtraśanmā[16A]saiḥ ketuḥ pañcacatvāri ghaṭikāścarati | pratidinaṁ pāṇīpaladvayaṁ śvāsatrayaṁ ceti | ki[ntu] yo sūryasya pūrveṇa krama sūryasya paścimena sameka saptamaḥ | tato'gni māsaṁ tasyodayaḥ te satā māsaistriguṇitaiḥ pūrvapaścimodayabhedenodaya maṇḍale pravipya tiṣṭhati | tadā sya bhavanti |


[ iti kālacakragaṇitopadeśaḥ samāptaḥ | ]

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project