Digital Sanskrit Buddhist Canon

Pratītyasamutpādastutisubhāṣitahṛdayam Ācārya

Technical Details
  • Text Version:
    Roman
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2023
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

bhagavataḥ śāsturgambhīrapratītyasamutpādadeśanāmādhyamena stutiḥ subhāṣitahṛdayannāma|


(1)


| namo gurave mañjughoṣāya|

yaṁ dṛṣṭvā deśiturjñānaṁ deśanaṁ syādanuttaram|

jinaḥ pratītyajaṁ dṛṣṭvā (taṁ) vaktā praṇamāmi tam||1||


(2)


tasyāḥ mūlamavidhoktā yāvatī loka āpadā|

(saḥ) pratītyasamutpādo yaṁ dṛṣṭvā sā nivartate|| 2||


(3)


(saḥ)pratītyasamutpāda-mārgo buddhimatāṁ tadā|

bhavacchāsanamarmatvaṁ kathaṁ nādhigato bhavet||3|| 


(4)


tathābhūte ca te nātha ! stutidvāraṁ tu kenacid|

ākhyānataḥ pratītyasya vicitraṁ kimavāpsyate||4||


(5)


āśitaṁ pratyaye yadyat tattacchūnyaṁ svabhāvataḥ|

ityasmāddeśitāccitraḥ ko vā saddeśanā-vidhiḥ|| 5||


(6)


yadgraheṇa dṛḍhaṁ bāle syādantagrahabandhanam|

prapañcāśeṣajālānāṁ chedadvāraṁ tu tadvidām||6||


(7)


naiṣā'nyatrekṣyate vāṇī tasmācchāstā tvameva tu|

tairthike'pi padaṁ cāṭu yathā siṁhaḥ śṛgālaje|| 7||


(8)


aho śāstaḥ ! śaraṇyāho ! nāthāho'ho paraṁvada|

pratītyasya suvaktāraṁ śāstāraṁ taṁ namāmyaham|| 8||


(9)


jagaddhitāya yaḥ prokto hitakārin tvayā tu tam|

śāsane śūnyatāsāraniścaye hetumuktamam|| 9||


(10)


(te)pratītyasamutpādanayaṁ boddhuṁ kṣamāḥ katham|

ye viruddhamasiddhaṁ ca paśyanti tāvakaṁ matam|| 10||


(11)


śūnyaṁ dṛṣṭaṁ pratītyārthe'viruddhe tvanmate tadā|

kāryakāraṇasiddhiśca svabhāvena ca śūnyatā|| 11||


(12)


viparīte tato dṛṣṭe śūnye kāryaṁ na yujyate|

pātaṁ manye'same garte śūnyābhāvācca sakriye|| 12||


(13)


tasmāttvacchāsane dṛṣṭiḥ supraśasyā pratītyajā|

sā'pi nātyantatābhāvo vā svabhāvena cāstitā||13||


(14)


yato'nāśritabhāvo nāstyanapekṣaḥ khapuṣpavat|

siddhe svabhāve tatsiddho hetukāryāśrayo'mataḥ|| 14||


(15)


tasmāt pratītyajādanyo dharmaḥ kaścinna vidyate|

svabhāvena ca śūnyatvāt dharmo'nyo ko'pi nocyate||15||


(16)


kaściddharmasvabhāvaḥ syāt svabhāvasyānapayitaḥ|

uktaṁ yuktaṁ na nirvāṇaṁ prapañce'pyanivartyatā||16||


(17)


tasmāt svabhāvarāhityaṁ siṁhanādaiḥ punaḥ punaḥ|

vidvatsaṁghe samākhyātaṁ taṁ ko laṅghayituṁ kṣamaḥ|| 17||


(18)


svabhāvo nāsti vai kaścidāśrityainaṁ bhavedidam|

yuktā sarvā vyavasthā dve'viruddhe saṁgate kimut||18||


(19)


pratītyajanimittatvādantadṛṣṭāvanāśrayaḥ|

vaco'nuttaratāheturnātheyaṁ te sudeśanā||19||


(20)


bhāvaśūnyamidaḥ sarvamasmāccedaṁ phalaṁ bhavet|

niścayau dvau tu nirbādhau parasparasahāyakau|| 20||


(21)


'asmādāścaryabhūtaṁ ca kiṁ vā'smādadbhutaṁ tathā'|

stutiste'nena rūpeṇa nānyathā bhavatā stutiḥ|| 21||


(22)


mohadāsagṛhītatvāt kecit te syurvirodhinaḥ|

tairniḥsvabhāvatāghoṣaḥ kimāścaryaṁ na  sahyate|| 22||


(23)


svīkṛtya tu pratītyaṁ hi vacaḥkośaṁ tava priyam|

śūnyatāyāḥ sahante no svaraṁ tebhyo'smi vismitaḥ|| 23||


(24)


niḥsvabhāve samānetuṁ dvārasyānuttarasya ca|

pratītyasya tu nāmnaiva svabhāvo gṛhyate tadā|| 24||


(25)


suyāte paramairāyairadvitīye tarataṭe|

tvattatprīṇanasamnārge kenopāyena nīyate||25||


(26)


missing


(27)


vivikto yaḥ svabhāvena bhāsate'pyatra cāditaḥ|

saḥ pratītyasamutpādaḥ sarvaṁ māyeva bhāṣitam||27||


(28)


yathādiṣṭe tvayā vādī kaściddharmānusārataḥ|

vaktuṁ nāvasaraṁ labdhā suvijñātaṁ hyanena tu|| 28||


(29)


kasmāccet te vaco'nena samāropāpavāadayoḥ|

dṛṣṭādṛṣṭeṣu bhāveṣu kālo dūrīkṛto yataḥ|| 29||


(30)


vacane te'dvitīyatvaṁ draṣṭuṁ hetuḥ pratītyajaḥ|

anyadvacaḥ pramāṇatvaṁ mārgeṇānena niścitam|| 30||


(31)


sambhāṣiṇā tvayā dṛṣṭvā yathārthamanuśikṣite|

dūre syurvipadaḥ sarvāḥ doṣamūlanivāraṇāt|| 31||


(32)


tvacchāsanapratīpena sevito'pi ciraṁ śramaḥ|

ātmadṛṣṭeḥ sthiratvāttu doṣānuhvānavat punaḥ|| 32||


(33)


aho (yadā) parijñāto viśeṣo viduṣā'nayoḥ|

tadā'ntarhṛdayād bhūyāt kasmātte na samādaraḥ|| 33||


(34)


aṁśamātrasya sāmānyo'pyartho niścayatāṁ gataḥ|

tasmai dadyāt paraṁ saukhyaṁ kā te'nekavacaḥ kathā||34||


(35)


hā ! me buddhirhatāmohāccireṇa śaraṇaṁ gate|

etādṛgguṇarāśestu jñātoṁ'śo'pi guṇasya na|| 35||


(36)


antakābhimukhī yāvalluptā na prāṇasantatiḥ|

yastvayyalpo'pi viśvāso manye saubhāgyameva tam|| 36||


(37)


śāstrasya madhye pratītyopadeśaḥ

prajñānamadhye pratītyasya bodhaḥ|

śreṣṭhau jinendreṇa tulyau ca loke

suṣṭhu tvayā jñāyate naiva cānyaiḥ|| 37||


(38)


tava yāvatsamuddiṣṭaṁ pratītyādeva rabhyate|

tasyāpi muktihetutvāt te kṛtaṁ na naśaṅkaram|| 38||


(39)


aho tvacchāsanaṁ yeṣāṁ karṇamārgaṁ gamiṣyati|

sarveṣāṁ śāntabhūtatvāt kasya tvadvāggrahe'ruciḥ|| 39||


(40)


pūrvāparavirodhena śūnye vādivighātake|

prajābhyo dvayarthade me'sminnutsāho vardhate naye|| 40||


(41)


tyaktaścaitatkṛte kāyaḥ kvacitprāṇāstvayā'nyataḥ|

bhogarāśiḥ priyo bandhuḥ kalpe'saṁkhye punaḥ punaḥ|| 41||


(42)


tvanmano yadguṇairdṛṣṭaiḥ kṛṣṭaṁ matsyo yathā'ṅkuśaiḥ|

mandabhāgyo ('smi) taṁ dharmaṁ tvatto na śrutavānaham|| 42||


(43)


tasya śokasya vegastu manmano naiva muñcati|

anuyātaṁ priyaṁ putraṁ jananyāstu mano yathā|| 43||


(44)


tvadvacaścintane'trāpi proto lakṣmāñjanaśriyā|

prabhājālaparivyāptaḥ śāstā brahmasvareṇa saḥ|| 44||


(45)


nūnaṁ tvitthamuvācedaṁ chāyāmātrodayo muneḥ|

citte tāpena santapte cadraraśmivadauṣadham|| 45||


(46)


adbhutastādṛśo bhadro nayo balvajavattathā|

avijñaiḥ puruṣaiḥ so'pi sarvathā''lulitīkṛtaḥ|| 46||


(47)


etadvidhiṁ mayā dṛṣṭvā te'bhiprāyaḥ punaḥ punaḥ|

viduṣāmanusāreṇa naikayatnairvivicyate|| 47||


(48)


tadā svāparavargasya bahūn granthānadhītya tu|

punaḥ sandehajālena santaptaṁ hṛdayaṁ mama|| 48||


(49)


tyaktvā sadasatorantaṁ yānanyāyamanuttaram|

vyākarttā te yayārthaṁ tannāgākhyo gīḥkumudvanam|| 49||


(50)


nirmalajñānavṛttasya prākhyākhe'saṁgacāriṇaḥ|

antadhṛd-hṛttamoghnasya mithyāvākkheṭasaṁvṛtaḥ|| 50||


(51)


śrīcandrasya sadūktīnāṁ śubhrāṁśumālayā sphuṭaṁ|

dṛṣṭvā guroḥ prasādena manmanaḥ śāntimāptavat|| 51||


(52)


vācaḥ karma tu sarvebhyaḥ karmabhyaḥ paramaṁ tathā|

iyaṁ cāpi tadevāsti buddhaḥ smaryo'nayā budhaiḥ||52||


(53)


tañcaiva śāstāramanupravrajya

vāṇīṁ jinasyāpyadhikāmadhītya|

yogasya cāre kṛtavīryabhikṣoḥ

tasmin maharṣo ca tathā''daro'bhūt|| 53||


(54)


anuttarā śāsakaśāsanedṛśī

guroḥ prasādādabhavatsamāgatā|

idaṁ śubhaṁ sarvajagadguroḥ sato'

pyanugrahe hetutayā nataṁ bhavet|| 54||


(55)


kalyāṇakartturvacanaṁ bhavānte

dustarkavāyoraviniścalaṁ syāt|

jñātvā sadā śāsanasāranītiṁ

viśvāsinaḥ śāstari santu pūrṇāḥ||55||


(56)


pratītyatattvasya vikāśakāriṇīṁ

muneḥ sunītiṁ sakaleṣu janmasu|

vapuśca prāṇāṁśca vihāya dhāraṇe

bhavenna śaithilyamapi kṣaṇasya tu|| 56||


(57)


tannāyakāpāraparātapasyā'

nuṣṭhānasārairviracayya siddham|

kairityupāyaistadiyāt saṁmṛddhiṁ

naktaṁdivaṁ yātu vicāraṇāyām|| 57||


(58)


śuddhāśayaistannayasatprayāse

brahmā tathendraḥ khalu lokapālāḥ|

kālādisaubhāgyamayāśca rakṣāḥ

nityaṁ nirālasyasahāyakāḥ syuḥ||58||


(59)


sarvalokasya aparicitamahābāndhavam anuttaraśāstāraṁ bhagavantaṁ buddhaṁ prati

gambhīrapratītyasamutpādakathanadvāreṇa buhuśrutabhikṣu-sumatikirtiśriyā himavato

madhye parvatendra'vote- guṅagyala'sya 'lhayolavena- nas- lhādiṅa' aparābhidheye ' namparagyala-pa-ī-liṅa' (vijayadvīpa) ityatra racitasya etatsubhāṣita-hṛdayanāma- stavasya lipikāraḥ tu 'namkhāpala' (gaganaśrīḥ)|


(60)


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project