Digital Sanskrit Buddhist Canon

ālavakasūttam

Technical Details
  • Text Version:
    Roman
  • Input Personnel:
    Anjana
  • Input Date:
    2023
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

chatracaryā


p.12


jayaṁ prāpnuvantaḥ pitrārjitaṁ dhanaṁ vṛthā vyayīkurvanto na kiñcidapi phalaṁ prāpnuvanti | ata eva hyadyatanā bālā īdṛśacaryāvikalāḥ paṇḍitamahāśayānāmivābhyāsaparipāṭīmalabhamānāḥ svopajīvanāyāpyaprabhaviṣṇavo bhavanti | etādṛśīñca duravasthāṁ katipayānāmapi nirāsayitukāmairvibudhagaṇamaṇimukuṭai rasabharamedureṇa pīyūṣamapyadharīkurvatā svakavitāprapañcena vidvajjanānāmanyeṣāñcātitarāmāhlādaṁ janayadbhiḥ, nānābirudalāñchitairmahāmahimaśālibhiḥ keralavarmadevaiḥ protsāhitenaṁ sakaladharmamūlenānvarthanāmnā paramakāruṇika-śrīmūlakamahārājena sacchātravṛttyadhiṣṭhāpitāyāmasyāṁ pāṭhaśālāyāmadhīyānā vayaṁ kṛtajñatāsūcakamaparaṁ katumakṣamāḥ kevalamidamāśāsmahe -

śrīmatkeralavarmadevanipuṇaprajñāsamālocita-

śreṣṭhārambhagṛhītadharmyadhiṣaṇassantrāyamāṇo bhuvam |

sūtrāmeva divaṁ bṛhaspatimatiprakrāntadharmotkaraḥ

śrīmān mūlakabhūpatirvijayatāmācandratāraṁ sukhī ||

padmanābhaśāstrī |

trivendram , trivaṅkuram |


ālavakasūttam

( āḍavakasūtram )


mūlapālibhāṣātaḥ pratyakṣarānuvādarūpam |

namastasmai bhagavate arhate samyak sambuddhāya |


p.13


evaṁ mayā śrutamḥ -


ekasmin samaye (1) bhagavān ālavyām (2) viharati ālavakasya yakṣasya bhavane | atha khalu ālavako yakṣo yenaṁ bhagavān tenopasaṁkrāntaḥ | upasaṁkramya bhagavantametadavocatḥ -

" niṣkrāma śramaṇeti " |

" sādhu bandho " (3), iti bhagavān niṣkrāntaḥ |

"praviśa śramaṇeti" |

" sādhu, bandho" iti bhagavān prāvikṣat |

dvitīyamapi khalu ālavako yakṣo bhagavantametadavocatḥ -

"niṣkrāma śramaṇeti" |

" sādhu, bandho" iti bhagavān niṣkrantaḥ |

"praviśa śramaṇeti" |

" sādhu, bandho" iti bhagavān prāvikṣat |

tṛtīyamapi khalu ālavako yakṣo bhagavantametadevāvocatḥ -

"niṣkrāma śramaṇeti" |

"sādhu, bandho" iti bhagavān niṣkrāntaḥ |

"praviśa śramaṇeti" |

"sādhu, bandho" iti bhagavān prāvikṣat |

caturthamapi khalvāṁlaṣako yakṣo bhagavantametadevāvocatḥ -

"niṣkrāma śramaṇeti" |

"na khalu punarahaṁ bandho niṣkramiṣyāmi, yatte karaṇīyaṁ tatkuru" |

" praśnaṁ tvāṁ śramaṇā, prakṣyāmi, sa cenme na vyākariṣyasi, cittaṁ vā


p.14


te kṣepsyāmi, hṛdayaṁ vā te phālayiṣyāmi (1), pādeṣu vā gṛhītvā pāraṁ gaṅgāyāḥ kṣepsyāmīti" |

" na khalvahaṁ taṁ bandho, paśyāmi sadevake loke samārake (2) sabrahmake, saśramaṇābrāhmaṇāyāṁ prajāyāṁ sadevamanuṣyāyāṁ yo me cittaṁ vā kṣipet, hṛdayaṁ vā phālayet, pādeṣu vā gṛhītvā pāraṁ gaṅgāyāḥ kṣipet | api ca tvaṁ bandho pṛccha yadākāṅghasīti" |


1


" kiṁ svidiha vittaṁ puruṣasya śreṣṭhaṁ,

kiṁsvit sucaritaṁ(3) sukhamāvahati |

kiṁ svid ha vai sādhutaraṁ rasānāṁ,

kathaṁ jīvi jīvitamāhuḥ śreṣṭham ||"


2


" śraddheti vittaṁ puruṣasya śreṣṭhaṁ,

dharmaḥ sucaritaḥ sukhamāvahati |

satyaṁ ha vai sādhutaraṁ rasānām,

prajñāṁ jīvijīvitamāhuḥ śreṣṭham ||"


3


kathaṁ svit tarati oghaṁ,

kathaṁ tarati arṇavam (4) |

kathaṁ svid duḥkhamatyeti,

kathaṁ svit pariśudhyati ||


p.15


4


śraddhayā tarati ogham,

apramādena arṇavam |

vīryeṇa duḥkhamatyeti,

prajñayā pariśudhyati ||


5


kathaṁ svillabhate prajñāṁ, kathaṁsvid vindate ghanam |

kathaṁ svit kīrtti prāpnoti, kathaṁ mitrāṇi grathnāti (1) |

asmāllokāt paraṁ lokaṁ kathaṁ pretya na śocati ||


6


śraddadhāno'rhatāṁ dharma nirvāṇapattyā (2) |

śuśrūṣamāṇo labhate prajñāmapramatto vicakṣaṇaḥ ||

pratirūpakārī dhurāvān vyutthito vindate dhanam |

satyena kīrttiṁ prāpnoti, dadanmitrāṇi grathnāti |

asmāllokāt paraṁ lokamevaṁ pretya na śocati |

yasyaite catvāro dharmāḥ saśraddhasya (3) gṛhamedhinaḥ |

satyaṁ dharmo dhṛtistyāgaḥ sa vai pretya na śocati ||

"iṅgha" (4) anyān pṛccha pṛthak śramaṇabrāhmaṇān |

yadi satyād dharmāt tyāgāt kṣāntyā bhūyo'tha vidyate ||


p.16


7


kathaṁ nvidānīṁ pṛccheyaṁ pṛthak śramaṇābrāhmaṇān |

so'hamadya vijānāmi so'rthaḥ sāmparāyikaḥ (1) ||

arthāya bata me buddho vāsāya ālāvīm (2) āgataḥ |

so'hamadya vijānāmi yatra dattaṁ mahāphalam |

so'haṁ vicariṣyāmi grāmād grāmaṁ purātpuram |

namasyan sambuddhaṁ dharmasya ca sudharmaṁ tam ||

iti ālavakasūtram |


vidhuśekharaśarmā |


sāharāmarubhūḥ


priyavācamahābhāgāḥ ! smaryatāṁ bhavadbhirbhuvabhūteḥ sūktiratnaṁ -

purā yatra srotaḥ pulinamadhunā tatra saritāṁ

viparyāsaṁ yāto ghanaviralabhāvaḥ kṣitiruhām |

bahordṛṣṭaṁ kālādaparamiva manye vanamidaṁ

niveśaḥ śailānāṁ tadidamiti buddhiṁ draḍhayati || iti |


gacchatā punaḥ kālena śailā api sakatībhavanti | tannaitadāścaya yanmarubhūśiromaṇiḥ sāharāpi ṣaṭsahasravarṣataḥ pūrva saraḥsaridādisanāthā samṛddhatamā mahānagaryāsīditi | sāmprataṁ 45 pharāsīyavaijñānikaiḥ samagrāṁ sāhārābhūmiṁ paribhramyaitannirṇītam | sarvaṁ haratīti marubhuvo'syāḥ sā haretyanvarthā samākhyā | prasiddhaviṣayakastacchabdaḥ |


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project