Digital Sanskrit Buddhist Canon

-

Technical Details
  • Text Version:
    Roman
  • Input Personnel:
    Song Wang
  • Input Date:
    2023
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

p.1


ratnakaraṇḍodghāṭa - madhyamanāmopadeśaḥ


namo bhaṭṭāraka-mañjuvajrāya | ācāryanāgārjunaparamparāvavādo likhyate | atra yaḥ puruṣa ātmano'śeṣajagataśca anādisāṁsārika-duḥkhamanusmṛtya tilamātramapi bhāvaṁ na gṛhītvā lokabhāvam aśeṣakarmāṇi ca kheṭapiṇḍavat utsṛjya ādau abhyudgata-śuciṁ triśīlasaṁvaraṁ apariharan śravaṇamananaprajñāvān svabhāvataḥ karuṇāmayasaddharmārthaṁ kāyaṁ jīvitaṁ cāpyanapekṣya sa ācārya-āryanāgārjunaparamparāvavāde vidyamānaṁ satpuruṣam anviṣya taṁ cirakālaṁ pūjayitvā ādikārmikatvāt mahāsatre vā, mahānagare vā, āraṇyaprāntādau vā susādhyājīve tiṣṭhet | ratnatrayapratibimbasya agre mṛdusnigdhāsane upaviśet | evam sattvajātīyāṁstu aṇḍajān saṁsvedajān, aupapādukān rūpiṇo'rūpiṇo, saṁjñino'saṁjñino pāñcagatikān sattvān saṁpaśyet | sarve tu mama mātaraḥ, ābhiḥ mātṛbhiḥ mamārthaṁ pāpaḥ kṛtaḥ, upacaya-vaśāt tadvipākenādhunā'nekaduḥkhāni anubhavanti | yathā āryanāgārjuna āha -

vikalpavāsanādoṣān jagattrayavimohakān |

samabhivīkṣya tān dhīmān saṁsārasthānaṁ samuddharet ||

api ca, āryanāgārjunapādena,

bhavacārakasyāntaḥsthitakleśavāhinā saṁtāptaṁ |

yaiḥ sattvaiḥ pūrvakāle hi mātāpitṛbāndhavāḥ ||

bhūtvā'haṁ bahvupakṛtaḥ mayā te duḥkhinaḥ kṛtāḥ |

idānīṁ te sukhīkartuṁ sarvathā hyucitaṁ mayā ||

ityākhyātatvāt kṛtajñatayā ato'ham uttārayiṣye mocayiṣye āśvāsayiṣyāmi, nirvartayiṣyāmi - iti caturapramāṇebhyo bodhicittotpādāya tadarthaṁ saṁbhāradvayamupaceyam | svapna-cittāviyogatvāt ayamākāśadhātuḥ ratnatrayeṇa tilasampuṭavat vyāptaḥ | tatra saptaśreṣṭhānāṁ, saptasaṁjñānāṁ ca smaraṇaṁ tāvad anusmṛtigāthāyāmapi ākhyātam | ṣaṭ pratipakṣadvāreṇa kāyavyūhaṁ kṛtvā vandanā-pūjanā-pāpadeśanā-anumodanā-yācanā-adhyeṣaṇā-śaraṇagama-bodhicittotpāda-kāyasamarpaṇa-saṁvaropādānamahāyānamārgapratiṣṭhādipratijñābhiḥ mahābodhau pariṇāmayitavyam | tat sarvam dharmadhātau bhūtvā, pūjāsthānamityetat sarvaṁ pūjāgaṇādi ādau kutaḥ āgatam, adhunā kutra gatam iti parīkṣyamāṇaṁ sat kutaścinnā gacchati | ime


p.2


bāhyāntardharmā api tadvadeva | sarvaṁ svacittaṁ māyākurvitaṁ mṛṣaiva bhāsate | ye ābhāsante, teṣāṁ mithyātvāt te kāye samāhitāḥ kartavyāḥ | (tadanantaraṁ) te'pi citte samāhitāḥ kartavyāḥ | cittaṁ tāvad nirvarṇaṁ nirākāraṁ svabhāvataḥ prabhāsvaraṁ tathā ādi-anutpannameva | sā pratyavekṣaṇaprajñā'pi prabhāsvarā eva bhavati | tanmadhye prajñā tāvat kimapi na bhavati | sā kutrāpi asthitā, sarvathā asiddhā, kenāpyākāreṇa anutpannaiva | sarvaprapañcopaśamam sarve nimittāṇavo vicaraṇasthalasya    śāradīyamadhyahnākāśasya iva khavajrasamādhinirābhāse yathāsāmarthyaṁ pratiṣṭhāpayitavyāḥ | anabhyāsavaśāt yadi vicalitā bhavanti, tadā te punastatraiva ānīya sthāpayitavyāḥ | anyeṣvapi yāmeṣu tathaiva karaṇīyam | yadi yāmasaṁkhyā adhikā syāttadā samayaḥ alpaḥ karaṇīyaḥ | abhyāsena yadā cittaṁ dṛḍhaṁ bhavet tadā ( yāmasamayaḥ ) yathāsambhavam adhikaḥ (lambamānaḥ) karaṇīyaḥ | pañcasu āvaraṇeṣu pratyekaṁ (āvaraṇaṁ) pratipakṣadvārā śamayitavyam | tadanantaraṁ akṣiṇī unmūlya kathanīyam - ' aho āścaryam' | pūrṇataḥ akṣate'pi dharmadhātau kenāpi prakāreṇa tasyāvabhāsaḥ mahāścaryakaraḥ | idaṁ tāvat svacittaṁ mithyāvikurvitaṁ sat mithyaiva sandṛśyate | avabhāsamānamapi sat mithyaiva, yato hi aṣṭābhiḥ māyopamābhiḥ lakṣitaṁ sadapi niḥsvabhāvameva - itthaṁ dṛṣṭvā prārthanāṁ vidhāya śanaiḥ śanaiḥ paryaṅkaṁ parityajya utthātavyam | tathā sañcānirmāṇādikaṁ yathāsambhavaṁ kuśalakarma karaṇīyam | ṣaṭsu yāmeṣu sambhāradvayasañcaye prayatnaśīlena bhāvyam | śayanakāle śūnyatā bhāvayitavyā | bhāvanāṁ kurvatā śayanīyam | tadanantaram antime yāme maitrīkaruṇābhyāṁ samudbhutena bodhicittena jāgaraṇaṁ bhavediti vicāraṇīyam | anayā prakriyayā paramārthabodhicittasya utpattirbhavatīti |

bhojanaṁ hi caturṣu bhāgeṣu vibhajanīyam | āryanāgārjunena kathitam - paramārtha - bodhicittaṁ tāvat tantracaryāsaṁlagnāḥ bodhisattvāḥ bhāvanābalena utpādayanti - evamabhihitam asti | itthaṁ sādaraṁ nirantaraṁ avicchannaḥ prayatnaḥ syāt tadā sattveṣu karuṇā'pi tadbalena samutpannā bhaviṣyati | ācāryanāgārjunenāpi kathitam -

evaṁ yogī yadā kuryāt śūnyatābhāvanābhimām |

tadā buddhi parārthe syādanuraktā na saṁśayaḥ ||

arthe svasminnutpāde buddhayā hyādau samīkṣate |

bhavapaṅkāvamagneṣu kāruṇyaṁ jāyate svataḥ ||


p.3


evam tena yoginā''bhyantarasamāhite sati paramārthabodhicittaṁ bhāvayitavyam | tato'bhyutthāne saṁvṛtti-bodhicittabhāvanāt śūnyatāmahākaruṇāgarbhaṁ dvividha bodhicittaṁ sthiraṁ kuryāt | vairocanābhisambuddhau,

bodhyākāśasya lakṣaṇaṁ sarvakalpavihīnaṁ tad ||

ratnaguṇasañcayagāthāyāmapi -

nāsti prāpyadharmo hi paramāṇusvarūpakaḥ |

na ca bodhiskandha vimṛśitva parāmṛśeyā |

ye ādikarmika na deśayitavya evam ||

mahāmātṛsutre (prajñāpāramitāsūtre) uktam-mayā sarvasya aprāptau eva bodhihṛdayam abhisambuddhatvaṁ prāptam | āryadharmasaṅgītau (kathitam) - tatra alpecchavo bodhisattvāḥ ke santi ? ye bodhimapi necchanti | ke santi tṛptāḥ ? ye bodhicittaṁ prati api na santi icchukāḥ - ityevaṁ kathitam | ityevam anekasūtraratnāni tantre kathitām | " śrīguhyasamāje'pi - " sarvabhāvavigataṁ skandha-dhātvāyatana-grāhya-grāhakavarjitaṁ dharmanairātmya-samatayā svacittam ādyanutpannaṁ śūnyatāsvabhāvam |" 

aṣṭasāhasrikāprajñāpāramitāyām apyuktam - " śārīputra, yannāsti cittam, tadasti asaccittam, yadasti asaccittaṁ tadasti prakṛtiprabhāsvaram - iti |

āryanāgārjunenāpyuktam -

sarvairbuddhairna ca dṛṣṭaṁ cittaṁ tāvanna dṛśyate |

yadasti niḥsvabhāvaṁ hi kathaṁ tad draṣṭumiṣyate ||

āryeṇa āryadevenāpi kathitam -

yadā cittamacittaṁ vai kalpanānāṁ nirākṛtiḥ |

na dṛśyate tadā cittaṁ kutra tiṣṭhati yāti vā ||

āryadharmasaṁgītau cāpyuktam -

" anyacca devaputra, bodhicittaṁ prati abhiniveśo'pi tāvad mārakarma | cittaṁ māyikaṁ na jñātvā cittaṁ vastusvarūpeṇa parigṛhya ye anuttarāyāṁ bodhau cittotpādaṁ kurvanti, tebhyo deśanā karttavyā - evamuktam | ata eva asaṁkhyapūrvajanmasu mahāyāne samyag 


p.4


abhyastāḥ susaṁśodhitatantramārgāstathā tīkṣṇendriyāstu idameva saṁvṛtibodhicittaṁ paramārtha-bodhicittarūpeṇa avagatya śūnyatākaruṇāvaśāt (teṣāṁ tadvodhicittaṁ) sarvākārāgravarti-śūnyatāyāṁ pratiṣṭhitaṁ bhavati | anenaiva tāvadāśayena āryanāgārjunenāpi kathitam -

buddhena bodhicittaṁ tu hyātmaskandhādikalpanaiḥ |

anāvṛtaṁ sadā jñātaṁ śūnyatālakṣaṇātmakam ||

tatkathamiti cet ? saṁvṛtau māyāpuruṣeṇa ṛddhimatā puruṣeṇa vā utpāditacittotpādavat utpādayitavyam | yathā āryasāgaranāgarājaparipṛcchāsūtre uktam -

" sāgaranāgarāja, ekena dharmeṇa bodhisattvaḥ sattvarameva samyaksambodhau abhisambuddho bhaviṣyati | ko'sti sa eko dharmaḥ ? sarvasattvāparityāgātmakaṁ bodhicittam ityuktam | ataḥ taccittamutpādayitavyam | asya cittotpādasya hetuḥ, pratyayaḥ, svabhāvaḥ, ākāraḥ, śodhanaṁ grahaṇaṁ rakṣā vardhanaṁ, tasyānuśaṁsanam, tyāgahetuḥ, tyāgadoṣaḥ, anyeṣu (janeṣu) utpāde anuśaṁsā, utpāde vidhnakaraṇe doṣaḥ ityādīnāṁ jñāne nipuṇena (kuśalena) bhāvyam |

sampannagotraliṅgādihetumatā, yathā-āryasatyakaparivartasūtre kathitam - " sa udārādhimuktivaśāt hīnādhimukto na bhavati | sa svabhāvataḥ mahākāruṇikatvāt śuklaguṇānvito bhavati pāpamitrāṇāṁ parityāgakaraṇāt kalyāṇamitraparigṛhīto bhavati, yathoktānuṣṭhānād avisaṁvādī bhavati | buddhaloke vicaraṇena ānandito bhavati | anavadyakāyavākcittakarmavaśāt pāparahitaḥ, nirdoṣādhyāśayavaśād dṛḍhasamādānam, raseṣu anāsaktivaśād priyaśīlaḥ, mārādhiṣṭhānarahitaḥ | kuśalamūlasañcayavaśena śobhanācāravān | mahākaruṇāyāḥ gocarībhūtatvāt sattveṣu anukampakaḥ | upakaraṇānāṁ dānavaśāt sarvavastuṣu alparāgavān iti kathitam | āryeṇa asaṅgena proktam - caturvidhaḥ bhavati hetuḥ, yathā - gotram, kalyāṇamitram, karuṇā, sāṁsārikaduḥkhakṣāntiḥ iti |

pratyayastāvad dvividhaḥ- prayogapratyayaḥ, āśayapratyayaśca | pratyayaprayogastāvat sambhārasañcayaḥ, antaḥśodhanaṁ viśiṣṭaśaraṇagamanañca | sambhārasañcayo'pi ahorātre vāratrayaṁ saptāṅgapūjā, gambhīraprajñāpāramitāsūtrāṇāṁ (manasi) jalpanaṁ tathā pāṭhaḥ | dhāraṇījāpaḥ, ratnānāṁ vistṛtapūjā, saṁghapūjā evaṁ bhojanadānam, bālotsavaḥ, anāthebhyo dānam, bhūtabaliḥ, ityādikaṁ karttavyam |

antaḥśodhanamapi pūrvavat gambhīrasūtrāṇāṁ (manasi) jalpanaṁ pāṭhaśca dhāraṇījāpaḥ, saptāṅgapūjā, triskandha (sūtra) pāṭhaḥ, karmāvaraṇānāṁ dhārāvicchedaḥ, suvarṇaprabhāsa-dundubhighoṣagāthādibhiḥ pāpadeśanā karttavyā |


p.5


viśiṣṭaśaraṇagamanaṁ tāvat saptabhirviśeṣairviśiṣṭam, yathā-adhiṣṭhānapudgala-vaiśiṣṭyam, śaraṇasthāna-triratnavaiśiṣṭyam, kālavaiśiṣṭyam, āśayavaiśiṣṭyam, prayogavaiśiṣṭyam, śikṣāvaiśiṣṭyam, anuśaṁsāvaiśiṣṭyaṁ ca |

eteṣu śaraṇasthānatriratnavaiśiṣṭye tāvat (prathamaṁ) hīnayānaśaraṇaṁ tu yathā abhidharmakośe proktam -

buddhasaṅghakarān dharmānaśaikṣānubhayāṁśca saḥ |

nirvāṇaṁ ceti śaraṇaṁ yo yāti śaraṇatrayam ||

atredamasti vaiśiṣṭyaṁ yat ratnatrayaṁ tāvat trividham, yathā-tathatā triratnaṁ purataḥ sthitaṁ triratnam, abhisamayatriratnaṁ ca | asya vistṛto'bhiprāyo gurubhyaḥ praṣṭavyaḥ | punaśca śikṣāvaiśiṣṭyaṁ kathayāmi ratnatrayasya vaiśiṣṭyaṁ guṇānusmaraṇaṁ cānusmṛtya ratnatrayaṁ kāyaprāṇānāṁ kṛte'pi aparityajya paunaḥ-punyena śaraṇagamanadvārā mahākṛtajñātā'nusmaraṇadvārā ca sarvadā kadācit pūjanam, antaśaḥ ekapātrajalamātrasamarpaṇam, āhārādisamarpaṇaṁ ca karttavyam | yatkimapi kāryaṁ kriyatām athavā yatkimapi prayojanaṁ syāt ratnatrayasya prārthanāṁ kṛtvaiva karaṇīyam | anyeṣāṁ laukikopāyānāṁ parityāgaḥ kriyatām | api ca, anye'pi jīvāḥ (prāṇinaḥ) anenaiva nayena prayojyantām | yānānāṁ sāmānyaśikṣā tu buddhasya śaraṇāgatirityeva, asmāt kāraṇāt laukikadevānāṁ vandanaṁ naiva karaṇīyamityādi eva | iyaṁ tāvat trayāṇāṁ śaraṇānāṁ pṛthak śikṣā |

āśayasya hetustāvad yathā āryajñānamudrāsūtre karuṇāpuṇḍarīkasūtre ca kathitam, yathā - "buddhabodhau cittotpādaḥ, saddharmasya vināśakāle cittotpādaḥ, duḥkhinaḥ sattvān avalokya cittotpādaḥ, bodhisattvān prati cittotpādaḥ, pūjām svārpaṇaṁ ca kṛtvā cittotpādaḥ, apareṣāṁ devān dṛṣṭvā cittotpādastathā tathāgatakāyaṁ dṛṣṭvā cittotpādaḥ -

eteṣu cittotpādeṣu prathame trayaścittotpādāḥ vāstavikāścittotpādāḥ santīti abhihitam | āryadaśadharmakasūtre'pi abhihitam - buddha-bodhisattvānāṁ preraṇayā cittotpādaḥ, bodhicittasya anuśaṁsāṁ jñātvā cittotpādaḥ, duḥkhinaḥ sattvān dṛṣṭvā cittotpādaḥ, buddhabodhisattvānāṁ sampannatāṁ dṛṣṭvā cittotpādaḥ kriyata iti proktam | mahāyānasūtrālaṅkāre tāvat pañca pratyayāḥ kathitāḥ, tathā hi -

mitrabalād hetubalānmūlabalācchrutabalācchubhābhyāsāt |

adṛḍhadṛḍhodaya uktaścittotpādaḥ parākhyānāt ||


p.6


āryeṇa asaṅgena catvāraḥ pratyayāḥ catvāri ca balāni abhihitāni | tatra catvāraḥ pratyayāstāvadime - (1) tathāgatasampannatāṁ dṛṣṭvā cittotpādaḥ, (2) tadanuśaṁsāṁ dṛṣṭvā cittotpādaḥ, (3) saddharmasya vināśakāle cittotpādaḥ tathā (4) duḥkhinaḥ sattvān dṛṣṭvā cittotpādaḥ | tatremāni catvāri balāni, yathā-hetubalam, prayogabalam, ātmabalaṁ tathā parabalam | anena prakāreṇa hetu-pratyayānām upacaye sati bodhicittasya utpādo bhaviṣyati | utpādasvabhāvaḥ chandaḥ kāmaḥ praṇidhānaṁ ceti paryāyāḥ | yathā āryamaitreyanāthenoktam -

cittotpādaḥ parārthāya samyaksaṁbodhikāmatā ||

chanda-karuṇāsamprayuktena manovijñānena viśiṣṭaviṣayālambanaṁ tāvat svabhāvaḥ | (yato hi ayaṁ chandaḥ) aśeṣāṇāṁ śukladharmāṇāṁ śobhanaḥ ādhāra ivāste | ayaṁ chandaḥ pṛthvīsadṛśaḥ bodhicittamasti |

tasyākāraḥ tasyaiva viśeṣaḥ arthāt bhedaka āste | śaṭhatādidoṣamalaiḥ aliptatvāt sa vimalaḥ | śyāmikātaḥ mṛttikādoṣataḥ rahitaḥ suvarṇam ivāsti | tadaiva cittaṁ hi sucittaṁ suvarṇavat | asya tāvad vistṛto nirdeśaḥ āryākṣayamatinirdeśasutre'bhihitaḥ, tathāhi - bhadanta śārīputra, tad bodhicittaṁ kenākāreṇa utpadyate ? proktam - kulaputra, tad bodhicittaṁ hīnayānena asaṁsṛṣṭatvād pariśuddhākāreṇa utpadyate - ityādinā vistareṇa pratipāditam |

tasya śuddhistu (cittaśuddhistu) taccittaṁ na ādikālataḥ kutaścit samāyātaṁ tathā ante'pi na kutracit gacchati, tannāsti kutrāpi sthitam, tattāvat nirvarṇaṁ nirākāram, āditaḥ anutpannam, ante cāniruddham, svabhāvataḥ śūnyaṁ prabhāsvaraṁ ca | tasya paunaḥ - punyena smaraṇaṁ karttavyam | athavā maitrīmayaṁ karuṇāmayaṁ ca bodhicittaṁ abhyāsena dṛḍhīkarttavyaṁ tathā atyadhikam abhyasanīyam | tacca pratikṣaṇam avicchinnatayā smartavyam | (sarvadā) smṛtyā samprajanyena yoniśaścintanena apramādena ca saha varttitavyam |

bodhicittagrahaṇaṁ tu caturvidhasattvānām aparityāgena saha, satpuruṣāṇām aṣṭābhirvikalpaiḥ, ābhyantarairdaśabhiḥ upāyakauśalyaiḥ, bāhyaiḥ ṣaḍbhiḥ upāyakauśalyaiḥ, svaparaparivartanena, svaparasamatayā, āryabhadracaryā-vajradhvajayoḥ daśabhirmahāpraṇidhānaiḥ saha (praṇidhānaṁ) karttavyam | sattvānām aparityāgastāvat svasya upakārakāṇām sattvāparityāgaḥ, svasya apakārakāṇām aparityāgaḥ, sākṣādrūpeṇa duḥkhināṁ-duḥkhahetvādīnām aparityāgastathā sāmānyarūpeṇa sattvānām aparityāga evocyate |

svasyopakārakāṇāṁ sattvānām aparityāgastu kṛtajñatājñāpanena kṛtavedināścittasya aparityāga evocyate ācāryanāgārjunapādenoktam -


p7


bhavakārāgāre yathā kaṣṭaṁ dattaṁ yathā purā |

tathaiva sarvathā yuktaṁ sukhasya prāpaṇaṁ khalu ||

mātāpitrādirūpeṇa bandhurūpeṇa vā kṛtaḥ |

upakāro mayā teṣu jñāpanīyā kṛtajñatā ||

asya tāvat vistṛto'rthaḥ sūtreṣu draṣṭavyaḥ | asya janmano mātā-pitṛbhiḥ, bandhumitrādibhiśca ya upakāraḥ kṛtaḥ teṣāmupakāraṁ jñātvā tadarthaṁ kṛtajñā jñāpanīyā | yadyevaṁ na kriyeta tadā 'kṛtaṁ nopakṛtam' iti | ayaṁ tāvad doṣa eva sambhavati |

svasya apakārakāṇāṁ sattvānām aparityāgastu karmasvakatācittena aparityāga evocyate | yathā -

jambūdvīpanivāsinaḥ uttamapuruṣāstu upakārasya sthāne upakāraṁ kurvanti, apakārasthāne'pi upakāraṁ kurvanti, duṣkarmaṇaḥ sthāne'pi upakāraṁ kurvanti |

api ca, aṣṭasāhasrikāyāmapyuktam - aparaiḥ kṛte'pi mahati apakāre bodhisattvastena saha vivādaṁ naiva karoti - ataḥ dveṣaḥ krodhaścāpi naiva karttavyaḥ | yadi sa bhavantaṁ hanyādapi, tathāpi taṁ prati dveṣo naiva dhāraṇīyaḥ | kamapi sattvaṁ prati dveṣo naiva karaṇīyaḥ | bodhisattvaiḥ dṛḍhaṁ cittam utpādanīyam | punaścoktam - bodhisattvaiḥ sarvasattvān prati mātā-pitṛ-putra-putrīvad saṁjñā utpādayitavyā - yathā svasmai sukhamiṣyate tathaiva pare'pi sukhena yoktavyāḥ | aśeṣāḥ sattvāḥ duḥkhebhyo moktavyāḥ | ko'pi sattvaḥ naiva parityaktavyaḥ | yadi te (sattvāḥ) bhavataḥ śarīraṁ śatadhā vikhaṇḍayanti, tadā'pi tān prati durbhāvanāṁ naivāvadhṛtya maitrī karuṇā caiva utpādanīyetyabhihitam |

bhaṭṭārakeṇa tāvad āryadevena proktam -

durdharṣā prāpyate haniḥ pūrvakarmaphalaṁ hi sā |

ityavagantavyam |

punaścoktam -


p.8


anyathā deśanāmanyakṛtāṁ hi śravaṇaṁ vinā |

kruddhaḥ san pīḍanaṁ cāpi bodhite ca parairapi ||

deśanākrodhanastyāgaḥ ākrośe krośanādayaḥ |

ityādinā pārājikasya duṣkṛtasya ca doṣaḥ prāpsyate |

vastutaḥ duḥkhitasattvānām aparityāgena śītoṣṇabumukṣātṛṣādinā anantaryakarmādinā bhraṣṭaśikṣādinā vibhinnaduḥkhasantaptān janān dṛṣṭvā karuṇācittena teṣām aparityāga evopadiṣṭaḥ | bhaṭṭārakeṇa āryadevena kathitam -

dvādaśayojanavyāsaṁ cakraṁ vai śirasi bhramat |

bodhicittaṁ samutpādya apanītamiti śrutaḥ ||

ācāryeṇa śūreṇāpi kathitam -

rugṇaputramupādāya yathā mātā suduḥkhitā |

tathaiva bodhisattvā hi duṣṭeṣu karuṇāmayāḥ ||

api ca ācāryeṇa bhavyenapi kathitam -

tīvraduḥkhaistu santaptān dṛṣṭvā duḥkhitapudgalān |

adhyātmakaruṇotpādaḥ upakāro vidhīyate ||

asya vistāraḥ sūtreṣu draṣṭavyaḥ | duḥkhahetūnāṁ sattvānāṁ ca karuṇāmayacittadvārā parityāgo naiva kriyate, yato hi teṣāṁ bhraṣṭaśikṣātastathā ānantaryādinā hiṁsādyaneka-pāpakarmabhyo nivāraṇaṁ kriyate | yathā āryasmṛtyupasthānasūtre proktam -

gambhīravratamādāya na rakṣanti ye janāḥ |

nūnaṁ tadasthimāṁsādi kukkule jvalayiṣyati ||

ityevamudīritam | punaśca

duṣṭavā duḥśīlasattvāṁśca icchālobhapratiṣṭhitān |

aśrupātaṁ kariṣyāmo gatiḥ kāndhasya bhāvitā ||


p.9


ācāryanāgārjunenāpi kathitam -

ye cecchanti janāḥ pāpaṁ kartuṁ jagati sarvadā |

te pāpebhyo nivṛttāḥ syurnirvidhnāśca bhavantu te ||

sattvāparityāgastu sāmānyena maitrīcittadvārā aparityāga eva | āryapratibhānamatiparipṛcchāyāṁ kathitam - "bodhisattvena sarve sattvāḥ putravat draṣṭavyāstathā svaśarīravad draṣṭvyāḥ |

mahāyānasutrālaṅkāre'pi proktam -

yathā kapotī svasutātivatsalā

svaśāvakāṁstānupaguhya tiṣṭhati |

tathāvidhāyāṁ pratigho virudhyate

suteṣu tadvat sakṛpe'pi dehiṣu ||

āryavidyottamamahātantre'pi -

na bodhisattvaḥ svasukheṣu raktaḥ

svakīyaduḥkhānna bibheti cāpi |

parasya duḥkhaiḥ paripīḍitaśca 

sukhe'nyato nandati bodhisattvaḥ ||

śrīvajraḍākinītantre śrīparamādyatantre'pi kathitam -

yāvajjagadavasthāyāṁ bhavanti varasurayaḥ |

tāvat sattvārthamatulaṁ śaktāḥ kartumanirvṛtāḥ ||

vistarastu sūtre draṣṭavyaḥ |

satpuruṣāṇāṁ tāvadaṣṭau bhavanti vikalpāḥ, tadyathā - aho, ahaṁ sarvasattvānāṁ janmaduḥkhasya vināśaṁ kuryām | evameva jarāduḥkhaṁ vyādhiduḥkhaṁ maraṇaduḥkhaṁ vināśaṁ kuryām |

kadā ahaṁ anuttīrṇajanān uttārayeyam, amuktajanān muktān anaśvastān aparinirvṛtān parinirvṛtān kuryām | itthaṁ prakārakaṁ cittaṁ pratikṣaṇaṁ nirantaraṁ smartavyam |

ādhyātmikena upāyakauśalyaṁ tu parakīyaduḥkhaṁ svakīyaduḥkhamiva svīkaraṇīyam, svaduḥkhena paraduḥkhasya nivāraṇam, svasukhasya paraduḥkhena śaha parivartanam, pareṣāṁ duḥkhaiḥ sarvadā santaptatvam, yathāhi vidyottamatantre proktam -


p.10


na bodhisattvaḥ svasukheṣu raktaḥ svakīyaduḥkhanna bimeti cāpi |

parasya duḥkhaiḥ paripīḍitaśca sukhe'nyatonandati bodhisattvaḥ ||

parakīyapāpaṁ svapāpamiva matvā deśanam, parakīyapuṇyaṁ svapuṇyamiva matvā anumodanam, svapuṇyaṁ parapuṇyaṁ matvā pariṇāmanaṁ kṛtvā anumodanam tathā parapuṇyaṁ svapuṇyaṁ matvā pariṇāmanaṁ ca kurvanti |

bāhyam upāyakauśalyaṁ tāvat catvāri saṁgrahavastūni, pañca vidyāsthānāni, daśa kauśalyāni, ṣaṭ pāramitāḥ, catvāri apramāṇāni ityādibhiḥ aśeṣasattvānāṁ paripākaṁ kṛtvā anugraha-nigraha-ullopanatāḍanopahārapradānādīni ca santi | āryavajradhvaje proktāni daśa pariṇāmanāni, bhadracaryāyāṁ nāgārjunaviracitāyāṁ praṇidhānaviṁśatau lavaṇanadyāṁ proktaiḥ ekādaśaślokaiḥ sattvānāṁ parityāgaḥ sarvathā naiva karttavyaḥ | āryakāśyapaparipṛcchāyāṁ kathitam - prāṇānāṁ kṛte'pi mithyā'bhāṣaṇaṁ sattvān prati śāṭhyaṁ vinā adhyāśaye'vasthānaṁ cittotpādayukte pudgale śāstṛsaṁjñā, sattvānāṁ vipakvakaraṇam ityādīni anuttarasamyaksaṁbodhau vipakvakaraṇam asti, na tu śrāvaka-pratyekabuddhabhūmau | evameva āryāvalokiteśvaraparipṛcchāyāmapi uktam - "kulaputra, cittotpādānantaraṁ bodhisattvaiḥ saptadharmeṣu śikṣā śikṣitavyā, yato hi te kalpanāyāmapi kāmabhogaṁ na kurvanti, tadā dvīndriyasaṁyogasya tu kathaiva kā ? svapne'pi akalyāṇamitrasya asevanam, pakṣīva niṣparigrahatā, prajñopāyakauśalyena ahaṅkāra-mamakārarahitatā, bhāvābhāvau parityajya dṛḍhā śūnyatāsamādhibhāvanā tathā asamyakkalpanānāṁ śāntatvāt saṁsāraṁ prati āsaktabhāvaḥ |

saṁkṣepeṇa smṛtisamprajanyacintanaṁ tathā apramādād aviyogaḥ |

asamprajanyacittasya śrutacintitabhāvitam |

sacchidrakumbhajalavanna smṛtāvavattiṣṭhate ||

punaśca 

siddhiḥ samyakprahāṇānāmapramādāviyojanāt |

smṛtyātha samprajanyena yoniśaścintanena ca ||

itthaṁ tāvad ācāryaśāntidevena kathitam |


p.11


pratikṣaṇaṁ cittam avismṛtya avicchinnasmṛtyā bodhisattvacittaṁ parigrahītavyam | yadyevaṁ na kriyet tadā -

duḥkhitānāthabhūtebhyo dharmārthau matsareṇa vā |

na dānaṁ dharmakāmebhyo rugṇasevāvivarjanam ||

yuktārtheṣu pravṛttirna sattvārthe svalpakāritā |

ityādinā pārājikasya duṣkṛtasya ca doṣaḥ prāpsyate | bodhicittānāṁ parirakṣaṇaṁ tu cittasya avismaraṇaṁ, hrāsāt tyāgācca rakṣaṇam ucyate | āryakāśyapaparipṛcchāyām 

uktam -

anyeṣu paścāttāpavihīneṣu teṣu paścāttāpotpādaḥ karaṇīyaḥ, upādhyāya-ācārya-dakṣiṇīyānāṁ vañcanaṁ, sattvānāṁ śāṭhyena chalena anādhyāśayena bhogaḥ, cittotpannaṁ pudgalaṁ prati anucitakathanam - evaṁ kathitam | (etena bodhicittasaṁrakṣaṇaṁ na bhavati) | āryasarvapuṇya-samuccayasamādhisūtre kathitam - nārāyaṇaḥ caturbhirdharmaiḥ bodhicittasya vismaraṇaṁ kurvanti, (ime santi catvāro dharmāḥ) - abhimānaḥ, dharmaṁ prati anādaraḥ, kalyāṇamitrasya vyavacāraḥ, mithyāpavādaśca | punaścatvāro dharmāḥ - śrāvaka - pratyekabuddhasaṁsargaḥ, hīnayāne adhimuktiḥ, bodhisattvānāṁ dveṣavaśatayā apavādaḥ, dharmamuṣṭiśca | punaścatvāro dharmāḥ - māyā, śāṭhyaṁ, guru prati dvijihvatā, lābhasatkāraṁ prati-atyabhiniveśaḥ |

punaścatvāro dharmāḥ - mārakarmā'nabhijñatā, karmāvaraṇāvṛtatvam, durbalādhyāśatā, prajñopāyābhāvaḥ | ebhiścaturbhiḥ bodhicittavismaraṇaṁ bhavatītyevaṁ kathitam | sāgaranāgarāja-paripṛcchāsūtre-nāgarāja, sarvajñasya jñānāni tu dvāviṁśativipathebhyaḥ kupathebhyaśca virahitāni bhavanti | śrāvakacittādaviyogaḥ pratyekabuddhacittādaviyogaḥ, abhimānaḥ adhyabhimānaḥ śāṭhyaṁ cārvākamantraḥ, vipathapraveśaḥ janmabhayaḥ, ahaṁkāraḥ, vivādaḥ, rāgaḥ, dveṣaḥ, mohaḥ, karmāvaraṇam, dharmāvaraṇam, ātmastutiḥ paranindā, dharmamuṣṭiḥ, vismṛtiḥ, pāpamitram, guruṁ prati vairaḥ, ṣaṭpāramitāvaiparītyam, ucchedaḥ, śāśvatam, anupāya-kauśalyena catvāri saṁgrahavastūni sarvapāpebhyo'viyogaḥ - ebhiḥ kāraṇaiḥ bodhicitta-vismaraṇaṁ jāyata iti kathitam | gaṇḍavyūhasutre'pi kathitam - bhoḥ jinaputrāḥ, bodhisattveṣu yaddhi duṣṭacittādupatpannam avadyakarma, tato'dhikataram avadyakarma mayā naiva dṛṣṭam | evameva śraddhābalotpādādisūtreṣvapi vistareṇa abhihitam | ataḥ sūtrāṇīmāni dṛṣṭavyāni | 


p.12


āpattihetavaḥ - agotram, karuṇālpatā, saṁsāraduḥkhebhyo abhayabhītatvam, pāpamitreṇa gṛhītatvam, mahābodhiḥ dūre'stīti avagamanam, mārādhiṣṭhānam, hīnayāna-pudgalasevanam, hīnayānagrantheṣu prayāsaśīlatvam, sattvaparityāgaḥ, bodhisattvān prati kaṭuśabdamuccārya duṣṭacittotpādaḥ, bodhicittād vipakṣasya aparityāgaḥ, anyacca ajñānam, pramādaḥ anādaraḥ bahavaḥ kleśāḥ santi |

parityāgadoṣaḥ- trisāhasra-mahāsāhasralokasya sarve sattvāḥ arhanto bhaveyuḥ, teṣāṁ sarveṣāṁ prāṇātipātato'pi pañcānantaryakṛtāt pāpo'yaṁ (sattvaparityāgato) mahattaraṁ bhavati | anyacca, buddhā bhagavantaḥ ākāśaparyantaṁ sarveṣām aṇūnāṁ saṁkhyāṁ jānanti, kintu asya pāpasya pariṇamanam iyadbhavatīti buddhadvārā'pi samuccāritaṁ nāsti | asya vistṛto'rthaḥ sūtreṣu bodhicaryādigrantheṣu draṣṭavyaḥ |

anyeṣu cittotpāde sati anumodanasya anuśaṁsāmāśritya aṣṭasāhasrikāyāṁ mātari kathitam - samastalokadhātūn tulāyām āropya teṣāṁ parimāṇaṁ jñātuṁ śakyate, kintu anyeṣu cittotpādakaraṇe yā anuśaṁsā, tadarthaṁ mahāyānasūtrāṇi bodhicaryāvatārādayo avalokanīyāḥ |

daśadigavasthitabuddhānāṁ bodhisattvānāṁ ca jñānaṁ nāsti samudācaritam | anyeṣu bodhicittotpāde sati anumodanasya yo hi puṇyasambhāraḥ, tasya parimāṇaṁ jñātuṁ naiva śakyata iti kathitam | asya vistāraḥ sūtreṣu avalokanīyaḥ |

apareṣu cittotpāde vidhnakaraṇe yo doṣaḥ āryakuśalamūlaparigrahasūtre - "śāradvatī-putra, ye cittotpattau vidhnamutpādayanti, vidhnaṁ vā utpādayitumicchanti, śāradvatīputra, tasya bhāgye nirvāṇaprāptirnāstīti kathitam | trisahasragaṅgānadībālukān yāvat arhatāṁ vadhato'pi pañcānantaryakarmaṇāṁ pāpato'pi adhikaṁ pāpaṁ bhavatīti aṣṭasāhasrikāyāmuktam |

bodhicaryāvatāre'pi -

yo'pyanyaḥ kṣaṇamapyasya puṇyavidhnaṁ kariṣyati |

tasya durgatiparyanto nāsti sattvārthaghātinaḥ ||

vistāraḥ sūtreṣu avalokanīyaḥ 

bodhicittavardhanam - tasya bodhicittasya trividhe citte vardhanaṁ karaṇīyam, yathā-bodhicittasaṁvaraśīlam, bodhicittakuśaladharmasaṁgrahaśīlam, bodhicittasattvārtha-kriyāśīlamiti | yathā śuklapakṣe candrasya kramaśaḥ vṛddhirbhavati, tathaiva cittasyāpi vardhanaṁ bhavati, tathāhi - 


p.13


āyato vipulo hraṣṭa upakāro mahān |

kalyāṇaścaivamādhikyācchayo hyadhyāśayaḥ satām ||

adhyāśayastāvad navacandra iva bhavati | prasthānacittamapi taducyate | bodhisattvaśīlapaṭale tāvaduktam - trividhiṁ śīlam, yathā - prakṛtiśīlam, abhyastaśīlam evaṁ samādānaśīlama iti | sarve sattvāḥ samānagotrāḥ tathāgatagarbhaśālinaḥ mahāyānagotravantaśca bhavanti | yadi te sādhanaratāḥ syustadā sādhanāyāṁ bhāgyaśālinaḥ syuḥ | kintu te caturbhiḥ doṣaiḥ āvṛtā bhavanti, yathoktaṁ mahāyānasūtrālaṅkāre -

kleśābhyāsaḥ kumitratvaṁ vighātaḥ paratantratā |

gotrasyādīnavo jñeyaḥ samāsena caturvidhaḥ ||

gotravantaḥ puruṣāḥ svabhāvataḥ karuṇāvantastathā svabhāvataḥ svasmin pāramitā-guṇavantaśca bhavanti, idameva prakṛtiśīlamityucyate | abhyāsaśīlaṁ trividham, yathā -

pūrvajanmasu kṛtaḥ mahāyānasya bhūyān abhyāsaḥ, kṛtaḥ madhyamābhyāsastathā aprameyeṣu janmasu abhyāsaḥ | ata eva āryamaitreyeṇa proktam -

kṛtādhikārā buddheṣu teṣūptaśubhamūlakāḥ |

mitraiḥ sanāthāḥ kalyāṇairasyāḥ śravaṇabhājanam |

buddhopāsanasampraśnadānaśīlādicaryayā |

udgrahadhāraṇādīnāṁ bhājanatvaṁ satāṁ matam ||

tatra samādānaśīlaṁ tu ācāryadvārā trividhayā parīkṣayā susamyak parīkṣya bhājanakrameṇa pradīyate | pūrvoktapudgalāya prātimokṣoktān catuḥpārājikān māhāyānika-pārājikasadṛśān catvāraḥ, ṣaṭcatvāriṁśat doṣāḥ pradeyāḥ | madhyamapuruṣāya tāvat saṁvaraḥ pradeyaḥ, tadupari āryākāśagarbhādiṣūktā aṣṭādaśamūlāpayaḥ, ācārya śāntidevena bhāṣitāścaturdaśa doṣāḥ dātavyā | tatra tṛtīyapuruṣastu tadupari āryasaptaśatakasūtrokta catuḥśataśīlāni, mahāyānasūtre bhāṣitāḥ sambhāramārgīyasamastabodhistvaśikṣā rakṣitavyāḥ | yato hi sambhāramārge saṁvaraśīlaṁ hi pradhānam | prayogamārge kuśaladharmasaṁgrahaśīlaṁ tāvat pradhānam | lokottaramārge tu sattvārthakriyāśīlaṁ pradhānam | yadi khalu ekasmin pudgale tantrānusāraṁ laghusambhāramārgasya avasthāyāṁ prathamapudgalaśikṣāyāḥ prayatnaśīlatvaṁ bhavati | madhyamasambhāramārgasya avasthāyāṁ madhyamapudgalaśikṣāyāṁ prayatitavyam | tṛtīyapudgalena 


p.14


tṛtīyaśikṣāyāṁ prayatitavyam | pūrvoktam abhyāsaśīlaṁ vicārya āryamahāyānaprasāda-prabhāvanāsūtre kathitam -

"mahāyāne prasādavāsanābalena ye bodhisattvāḥ anusaranti, te ittham anusaranti, yathā - "sa gacchan, upaviśan, śayānaḥ, jātivyativṛttāvapi, madyapānāvasthaḥ unmattaḥ sarvadā mahāyāne prasādacitto bhavati | asya bodhisattvasya janmāntare mahāyāne prasādacittatvāt bodhicittasya vismaraṇe'pi teṣu janmasu sa (puruṣaḥ) nīcayonijanmā vā bhāgyahīno naiva bhavati | pāpamitreṇa śrāvakeṇa pratyekabuddhena saha saṅgamenāpi yadā tān prati naiva bhavati ākarṣaṇam āsaktirvā tadā tairthikān prati kathaṁ bhaviṣyati (ākarṣaṇam) ? mahāyānaṁ prati alpamātre'pi prasādapratyaye samupalabdhe, (sa prasādaḥ) śīghrameva tīvraḥ samupajāyate, paramparayā sa mahāyāne pūrṇatayā śraddhānvito bhavati | ataḥ mahāyānaṁ prati śraddhāvāsanāyā anutkarṣe'pi āgāmiṣu anekajanmasu sā (śraddhā) vṛddhiṁgatā bhūtvā anuttarasamyaksambuddhatva-prāptiparyantaṁ sthitā bhavatīti kathitam |

tatra bodhicittānuśaṁsā tāvad dvividhā, yathā - praṇidhānānuśaṁsā prasthānānuśaṁsā ca | praṇidhānānuśaṁsā'pi hi aprameyā bhavati, saṁkṣepeṇa triratnavaṁśānucchedaḥ, sarveṣāṁ

śukladharmāṇāṁ hetubhāvāpannatā vā bījabhāvāpannatā vā, pāpānām apākaraṇam, āpattibhyaḥ samutthānam, amānavīyānāṁ jvarādīnāṁ vā vidhnānāṁ parābhavaḥ - ityādikaṁ kathitam |

āryakuśalamūlaparigrahasūtre uktam-śāradvatīputra, prathamacittotpādasyāpi puṇyaskandho na bhavati avaramātrātmakaḥ vā alpamātrātmakaḥ, yato hi sahasrakalpeṣu vā śatasahasrakalpeṣvapi sa naiva kathayitu śakyate | ataḥ bodhisattvānāṁ cittotpādasya puṇyaṁ kathaṁ jñātuṁ śakyata iti kathitam | aṣṭasāhasrikāyāṁ prajñāpāramitāyām api kathitam - yena aupalambhikaḥ gaṅgānadībālukāsameṣu kalpeṣu yaḥ kaścit kuśalamūlārjanaṁ karoti, anyaśca kaścit ekadinam, dinārdham athavā ucchaṭāmātrasamayaṁ bodhicittotpādaṁ karoti, tasya puṇyam atyadhikaṁ bhavati | bodhicaryāvatāre'pi kathitam -

bhavacārakabandhano varākaḥ

sugatānāṁ suta ucyate kṣaṇena |

sanarāmaralokavandanīyo

bhavati smodita eva bodhicitte ||

aśucipratimāmimāṁ gṛhītvā

jinaratnapratimāṁ karotyanarghām |


p.15


rasajātamatīva vedhanīyaṁ

sudṛḍhaṁ gṛhṇata bodhicittasaṁjñam ||

ityādikamuktam |

prasthānabodhicittasyāpyanuśaṁsā bodhicaryāvatāre -

bodhipraṇidhicittasya saṁsāre'pi phalaṁ mahat |

na tvavicchinnapuṇyatvaṁ yathā prasthānacetasaḥ ||

api ca,

tataḥ prabhṛti suptasya pramattasyāpyanekaśaḥ |

avicchinnāḥ puṇyadhārāḥ pravartante nabhaḥsamāḥ ||

ityevamabhihitam | bodhisattvabhumau sūtreṣu cāpi vistāraḥ draṣṭavyaḥ |

buddhānāṁ ca bodhisattvānāṁ sattvānāṁ saṁsārād uddhārātiriktam anyannāsti kimapi karma | ācāryeṇa nāgārjunenāpi kathitam -

parārthasampad buddhānāṁ phalaṁ mukhyatamaṁ matam |

buddhatvādi yadanyattu tādarthyāt phalamiṣyate ||

ata eva buddhasya kāyaḥ jñānaṁ guṇāḥ karmāṇi ceti sarvāṇi parārthakaraṇādeva siddhāni bhavanti | itthaṁ bhagavān śākyanātho'pi acintyakalpapūrvaṁ tathāgatā-rhatsamyaksaṁbuddha 'indraketu' - nāmnā buddho babhūva | vartamānakāle'pi buddho'bhavat | āryāvalokiteśvaro'pi asaṁkhyakalpapūrvaṁ tathāgatārhatsamyaksaṁbuddhadharmadhvajanāmnā abhisaṁbuddho'bhavat, idānīmapi sukhāvatyāṁ rātreḥ bhagavān amitābhaḥ tṛtīye prahare nirvāṇa-prāptyanantaraṁ caturthaprahare avalokiteśvaro sambodhiṁ prāpsyatīti kathitam, tathā bhaṭṭārako vajrapāṇiḥ gaṅgānadībālukāsameṣu dvinavatijanmapūrvaṁ tathāgata-jñānapradīpanāmnā buddho'bhavat | idānīmapi asmin bhadrakalpānantaraṁ tathāgatavajravegagatināmakaḥ samyaksambuddho bhaviṣyati-ityevaṁ kathitam |

itthaṁ saṁsārasya na ādirasti na vā antaḥ | ataḥ mañjuśrīrapi anādireva | ata sa (mañjuśrīḥ) ādibuddha eva | traikālikānām aśeṣabuddhānāṁ sa jñānacittam | sarve buddhāḥ ṣaṭsu jātiṣu saṁgṛhyanti | ṣaṇṇāṁ jārtānāṁ hṛdayeṣu vajratīkṣṇādayo jñānasattvāḥ virājante | śrīguhyasamājatantrasya pradhānadevatāḥ mañjuśrīvajrasamantabhadraḥ mañjuśrīyamāntakaśca imau dvau 


p.16


cakrasya pradhānabhūtau | śrīvajrabhairavastu herukarūpeṇa avabhāsate, śrīsaṁvaravyākhyā-tantrābhidhānasya devacakrasya pradhānabhūtāstu sihanādaḥ kumutā kumārabhadraḥ mañjuśrīḥ śabdadattakumāraḥ ityeteṣu vineyajaneṣu yathādhimukti avabhāsante | ayaṁ (mañjuśrīḥ) pūrvadiśi abhisaṁbuddho bhaviṣyatīti mañjuśrīkṣetravyūhasūtre kathitam |

buddha-bodhisattvaiḥ sattvānāṁ parityāgābhāvāt yāvat saṁsāro rikto na bhavet tāvat kāya-vāk-cittakarmāṇi saptaviṁśatiḥ karmāṇi, pañcatriṁśat karmāṇi tisraḥ mahatyaḥ ṛddhayaḥ ityetāḥ sarvāḥ avicchinnarupeṇa pravartamānāḥ sattvān uddharanti, tathāpi saṁsāre sattvāḥ samāptā naiva bhaviṣyanti, yato hi saṁsārasya nāsti ādirnāpi antaḥ | imam arthaṁ spaṣṭīkartum avalokiteśvareṇa saṁsārāt sattvān uddhartuṁ pratijñā kṛtā | sattvadhātoḥ avalokanāt sattvoddhārasamaye bhagavān amitābhaḥ tasya śikhare virājamāno bhavati |

sarvaiḥ buddha-bodhisattvaiḥ sarvasattvebhyaḥ aprameyāṇi duṣkarakṛtyāni sampāditāni | evameva bhagavatā śākyamuninā api triṣu asaṁkhyeyakalpeṣu tattajjanmani tyāga-mahātyāgātyanta-tyāga-śīla-kṣānti-vīrya-dhyānādīni sattvahitāya aprameyaduṣkarakṛtyāni sampāditāni | yathā kṣāranadīsūtre kathitam -

tyaktāḥ kalatrasutarājyamaheśvaratva māṁsākṣyasṛktanuvasāḥ parasaukhyahetu | pūjottamā mama hi sattvahitaṁ yataḥ syāt hānirbhavenmama tu sā yadi sattvahāniḥ ||

vartamānakāle'pi asmin jambūdvīpe ācāryanāgārjunena śirodānam ācāryeṇa āryadevena cakṣurdānam ācāryamātṛceṭena aśvaghoṣeṇa vā vyāghrāya kāyadānaṁ tathā mama guruṇā maharṣiṇā jitāriṇā svapādau vyāghrāya datvā tatkālameva prāṇān tattyāja | ime (mahā)puruṣāḥ maitrī-karuṇābhyāṁ svasantāne snigdhasya bodhicittasya saṁśodhanaṁ kurvantaḥ āsan |

uttamabodhisattveṣu prayogamārge samyag bodhicittaṁ samutpadyate, yathā-bodhisattva-bhūmau kathitam- "tatrādhimukticaryāvihāriṇā sthirakuśalamūlānāṁ taccittamutpadyate - evaṁ kathitam | ataḥ bodhisattvānāṁ pare (anye) priyāḥ bhavantiḥ atastaiḥ sva-para-parivartanadvārā bodhicittaṁ saṁśodhayitavyam | yadā'haṁ pūrvaṁ somapuravane nivasan āsam, tadā ahaṁ lokeśvaraṁ sākṣāt kṛtavān, tadā tairuktam - 'kulaputra, tvam acirameva saṁbuddho bhaviṣyasi, parārthaṁ ced icchasi ' bodhicittaśodhane tadvardhane ca prayāsaṁ kuru ' - ityevaṁ kathayitvā antarhito babhūva | punaśca yadā ahaṁ vajrāsanaṁ parikraman (parikramāṁ kurvan) āsam, tadā tārā, bhaṭṭārikā bhṛkuṭī avocatām - "śīghraṁ buddhatvaṁ prāptukāmena bodhicittabhāvanāyāṁ yatnaṁ kuryāt iti |


p.17


api ca, yadā ahaṁ vajrāsane nivasan āsam, tadā gavākṣasakāśāt evaṁ śrutam - "bhadanta, yadi bhavān bodhicittaṁ śodhayitukāmaḥ, tadā maitrī tathā karuṇā abhyasanīye | api ca, bhaṭṭārakeṇa suvarṇadvīpena kathitam-āyuṣman, maitrī-karuṇā-samudbhūtaṁ bodhicittaṁ śodhanīyam | yadi saṁśodhanaṁ na kariṣyati, tadā baṅgayoginaḥ iva siddho na bhaviṣyati | bodhicittaṁ hi aśeṣāṇāṁ mahāyānadharmāṇāṁ mūlaṁ vā heturvā bījaṁ vā, yato hi śrīvairocanābhisambodhau proktam - 'sarvajñasya hetuḥ bodhicittameva | mūlaṁ mahākaruṇaiva | ataḥ cittasya pratikṣaṇaṁ smṛti-samprajanyābhyāṁ maitrī-karuṇāmayaṁ bodhicittaṁ svasantāne avicchinnatayā samutpādanīyam | tasmin (vairocanābhisambodhi) - tantre evamuktam - caturvidhā apūrṇata - (1) bodhicittasya tyāgaḥ, (2) sattvahāniḥ, (3) taddharmatyāgaḥ (4) matsaraśca | tatra yadi bodhicittaprahāṇaṁ na bhavati, tadā trayāṇāmapi 

kṣatipūrtiḥ sambhavā | yadi tatprahāṇaṁ bhavati tadā trayāṇāṁ prahāṇe asatyapi kṣatipūrtirnaiva sambhavā | ata samutpāde, naipuṇye, grahaṇe, sādhane, śodhane, vardhane ca atyantaṁ dṛḍhena bhāvyama | vistṛto arthaḥ āryamaitreyaprasthānasūtre sāgaranāgarājapṛcchāyāṁ sarvapuṇyasamuccaya-sūtre gaganagañjaparipṛcchādisūtreṣu draṣṭavyaḥ |

pūrvamupādattānāṁ trayāṇāmapi śīlānāṁ cakṣuḥ phalakasyeva rakṣā karaṇīyā | śīlānāṁ hi cāmarīpucchamiva rakṣā karttavyā | kāryakāraṇādikaṁ jñātvā teṣāṁ vināśo na karaṇīyaḥ | niścayena śīghrameva mṛtyurbhavet, yato hi jambūdvīpasya āyurna niścitam | samprati kaṣāyakālikāyuṣṭvāt cirakālaṁ yāvat cirakālaparyantaṁ sthitau śaktirnāsti | ataḥ maraṇānusmṛtiḥ karaṇīyā | sarve ābhyantara-bāhyabhāvāḥ tribhiḥ anityaiḥ parigṛhītāḥ santi | ataḥ niścayena śīghraṁ naṣṭā bhaviṣyantīti vicāraṇīyam tathā sarveṣāṁ pāpānām āpattīnāṁ ca caturbhirvalaiḥ śodhanaṁ karttavyam, api ca, yadi bodhicittaṁ samutpannaṁ bhavati, tadā śuddhaṁ bhavati |

mahāyāne praveśena mocyante śrāvakā bhavāt |

sattvasnehaṁ kariṣyanti nūnaṁ svasya suteṣviva ||

maitrīkaruṇayorbhāvād doṣāḥ śudhyanti pūrvakaḥ ||

iti ācāryanāgārjunenābhihitam | viśiṣṭadhāraṇījāpena āpattideśanayā karmāvaraṇa-santaterucchedena tathā triskandhasūtrādibhirapi śuddhā bhavanti | api ca, āpattayaḥ pāpāni ca anutpādajñānenāpi pariśudhyantīti sūtreṣvabhihitam | sarvadharmāṇāṁ samatājñānenāpi śuddhirbhavati, ataḥ samatā draṣṭavyā | sattvānāśrityaiva budhyanti, ataḥ sattvā eva 


p.18


pradhānatvena svīkarttavyāḥ | madhyamakatarkajvālāyāmapyevamabhihitam - yaduta ye phalāśāṁ kurvanti, te pāśena baddhā eva, te dānasya dakṣiṇīyān cinvanti | apare punaḥ bubhukṣā-tṛṣādiduḥkhāni śamayituṁ pātrabhedam akṛtvā yadi dānaṁ dadati, tadā sarvadharmasamatājñānaṁ bhaviṣyati | yato hi sūtrepyuktam -

"ekena hi dharmeṇa bodhisattvaḥ śīghratayā abhisambuddhatvaṁ prāpsyati | (kaḥ sa eko dharmaḥ ?) sarve sattvāḥ samānāsteṣu nāsti kaścana bhedaḥ | trīṇi ratnāni mama jñānasrotāṁsi, kintu na santi tiryagādīnīti yadi evaṁ vicāraḥ syāttadā nāstīdaṁ bodhisattvasya dharmasamatājñānām | ata eva "trīṇī ratnāni guruścaiva dakṣiṇāyāḥ supātrāṇi, na tu tiryagādīni" iti anurvarāyāṁ bhūmau bījavapanamiva, evaṁ vidho vicāraḥ nāsti bodhisattvadharmaḥ - evamabhihitam | ataḥ ye bodhisattvāḥ dṛḍhāśayāḥ karuṇayā snigdhacittāśca, taiḥ dānakṣetrasya cayanaṁ naiva karttavyam - evaṁ tarkajvālāyāṁ kathitam |

ācāryanāgārjunena kṣāranadīsūtrāt sattvasantoṣakarān ślokān uddhṛtya kathitam|

anyeṣu mahāyānasūtreṣvapi upadiṣṭam | rājñā indrabhūtinā kathitam -

samyakcittaṁ samutpādyaṁ samatvaṁ sarvadehiṣu |

bodhicittamidaṁ jñeyamanyathā vitathaṁ bhavet ||

bodhicittaṁ na tannāma viṣamatvaṁ yadā sthitam |

na tadutpattyate jñānamīdimadhyānta varjitam |

iti kathitam |

mandabuddhi-ādikarmikaiḥ naiva aśodhitabuddhibhiḥ anabhyasāstakaruṇābhiḥ alpakaruṇāvatāṁ kṣetracayanaṁ karttavyamiti sūtre tantre dharmaśatakādiṣu evaṁ kathitam | tena ādikarmikeṇa asamāhitakāle sarvacāryāḥ smṛti-samprajanyasahitena gṛhitavyāḥ | prākṛtajanaiḥ saha acchaṭākālamātramapi saṁvāso naiva kāryaḥ | pralāpaṁ parityajya, sarvadā pretobhyo balipradānaṁ, prajñāpāramitāpāṭhaḥ adhyayanam karaṇīyaṁ tathā yāvad abhijñā naiva prāpyate tāvad dharmopadeśo'pi naiva pradātavyaḥ |

śūnyasthaḥ sattvāparivarjitaḥ |

yathoktavatkārī sugatādhiṣṭhitaḥ ||

evaṁ guṇaiḥ yuktena bhāvyam | svapnāvasthākāle'pi cittāvasthāyāṁ karuṇāviyuktena naiva bhāvyam | sarvā api ākasmikacaryāḥ ratnameghe yathā varṇitāstathā vidhātavyāḥ | kenāpi prakāreṇa apare janāḥ santuṣṭāḥ syurevaṁ karaṇīyam | alpecchaḥ santuṣṭastathā śāntaḥ 


p.19


vinīto bhavet | aṣṭau laukikā dharmā avaroddhavyāḥ | daśa kuśalakarmāṇi balavanti kāryāṇi | sarvadharmeṣu anāsaktaḥ alpāsakto vā bhavet | sarvadharmeṣu samatvasampannastathā kleśopakleśeṣu pratipakṣābhūtaḥ syāt | yadi pravrajitaḥ kaścana duḥkhijano dṛṣṭaḥ, tadā svajīvitopakaraṇāni vihāya dānaṁ pradātavyam | yadi saḥ syād gṛhasthaḥ tadā upakaraṇāsaktiṁ vinā tāni pradātavyāni |

ātmabhāvāṁstathā bhogān sarvatryadhvagataṁ śubham |

nirapekṣastyajāmyeṣaḥ sarvasattvārthasiddhaye ||

guruṇā bhaṭṭārakeṇa avadhūtīpādena cāpi kathitam -

svīyadoṣān parijñātuṁ tīvracakṣurbhavettathā |

andha iva paradoṣe ṛjurvigatamānasaḥ ||

bhūtvā sarvadā nityaṁ śūnyatāṁ bhāvayet pumān ||

pāramparyeṇa sākṣācca karuṇāpūrvakaṁ khalu |

yena parasattvā hi bhaveyuḥ svātmataḥ priyāḥ ||

evaṁ hi guruṇā naropāpādena kathitamityucyate | bodhisattvena apare (janāḥ) svātmato'pi priyāḥ santīti mantavyam | ata eva ātmaparaparivartanaṁ karttavyam | maitrī, karuṇā tathā bodhicittaṁ tu tantrāṇāmapi marmāṇi santi | caturdaśamūlāpattiṣu cāpi kathitam, tathāhi - 

maitrityāgena sattveṣu caturthī kathitā jinaiḥ |

bodhicittaṁ dharmamūlaṁ tasya tyāgācca pañcamī ||

ityevaṁ kathitam |

aparairjanairninditāt tathā pareṣāṁ pāpakāraṇabhūtāt sthānāt (bodhisattvena) śatayojanaṁ dūraṁ gantavyam -

yatra sthāne vivādaḥ syāt tasmāddhi śatayojanam |

dūraṁ gacched bodhisattvaścittahānistu cānyathā ||

yathāsambhavaṁ ṣaṭpāramitānām ācaraṇaṁ kuryāt | sambhāramārgasya trayodaśa dharmāḥ sapta āryadhanāni, ṣaṭ anusmṛtayaḥ, catvāri saṁgrahavastūni, satpuruṣāṇāṁ ṣoḍaśavikalpāḥ anusmartavyāḥ | viśeṣataḥ bodhisattvānāṁ aṣṭau vikalpāḥ smartavyāḥ | āryeṇa nāgārjunena


p.20


sapta saṁsāradoṣāḥ abhihitāḥ tathā āryeṇa asaṅgena saptasaṁsārasya anityādayaḥ doṣāḥ kathitāste'nusmartavyāḥ | pañcānāṁ kāmaguṇānāṁ doṣān jñātvā pratipakṣaḥ sevanīyaḥ | kimapi adhārmikaṁ kāryaṁ na kuryāt | maitrīṁ karuṇāṁ ca anusmaran sākṣāt paramparayā vā sattvārthaṁ kuryāt | aho, ime sattvāḥ kasmiṁścit samaye saṁsārād uddhariṣyante, aho, eteṣāṁ kṛte kiṁ kuryām - evaṁ punaḥ punaḥ smaraṇaṁ karttavyam |

niryāyaṇāya ya icchati buddhajñāne samacitta sarvajagatī pitṛ-mātṛsaṁjña |

hitacitta maitramana eva parākrameyyā akhilārjavo mṛdugirāya parākrameyyā ||

itthaṁ yaddhi kathitaṁ tathaiva ācaraṇīyam | yadi sūkṣmasyāpi śīghraṁ pariṇāmanā na kariṣyate, tadā apalālasya (nāgarājasya) tathā aṭavakayakṣasya kathāsadṛśaṁ bhaviṣyati | evaṁ gauravaṁ ciramavicchinne tadbodhisattvebhyo'samāhitakāla'pi avicchinnarūpeṇa yathoktadharmāṇāṁ pālanaṁ kṛtvā samāhitakāle pūrvoktasya ākāśāgrasamādheḥ bhāvanāṁ kuryāt | yadā paramārthabodhicittaṁ kathañcit suspaṣṭaṁ prakāśyate, tadā svaśarīrasya sattā'pi naiva vedyate, kleśāḥ api kathañcit suśāntā bhaviṣyanti lokastāvat karmāṇi vyavahārāṁśca tucchān kathayiṣyati | sarvāṇi bāhyābhyantaravastūni savara-ākīrṇa-sūkṣma-laghima-vyāpta-mṛdu-laghu-mudita-kalparūpeṇa anubhūtāni bhaviṣyanti | api ca āryaprajñāpāramitāsaṁgrahe kathitāni liṅgānyapi prādurbhaviṣyanti, yathāhi -

nānātvasaṁjñavigatā girayuttamāṇā |

ityādīni caturviṁśatipādāni uktāni | catvāri smṛtyupasthānāni, catvāri prahāṇāni, catvāraḥ ṛddhipādāḥ, śraddhā-vīrya-smṛti-samādhi-prajñānāṁ bhāvanayā sambhāramārgeṇa sthito bhavati | ādikarmikabhūmyāṁ śraddhābhūmyāṁ ca sthito bhavati tathā mokṣabhāgīyāni kuśalamūlāni utpannāni bhavanti |

tatpaścād nirvedhabhāgīyānāṁ kuśalamūlānām utpādanārthaṁ pūrvokta śraddhā, cirakālikam avicchinnaṁ vīryam, kramaśaḥ pañcendriyāṇi, pañcabalāni, ālokalābhaḥ, ālokavṛddhiḥ tattvārthaikapakṣe pravṛttiḥ, ānantaryasamādhiprāptistathā paramārthasatyasya jñānaṁ bhavati, tadā prathamā pramuditābhūmiḥ prāpyate | tasmin samaye catasraḥ kṣāntayaḥ catasraśca samatāḥ utpatsyante | tadanantaraṁ daśapāramitānāṁ sampannatā, daśa vaśitāḥ, aṣṭau avabhāsāḥ, catvāraḥ alaṅkārāḥ, karuṇādayaḥ ṣoḍaśa dharmāḥ prāpsyante | daśabhūmakasūtre bhūmivyavasthā samuddiṣṭā, daśabhūmiṁ yāvat samāhita-pṛṣṭhalabdhāvasthāḥ prāpyante | yathā - 

ārya-avikalpapraveśadhāraṇyāṁ - yadā bodhisattvāḥ antaḥsamāhitā bhavanti, tadā sarve 


p.21


dharmāḥ ākāśamaṇḍalamiva dṛśyante, tataḥ pṛṣṭhalabdhāvasthāyāṁ aṣṭamāyopamavat dṛśyante - evaṁ suspaṣṭameva tatra paridīpitam | yadā vikalpānām ante vajropamasamādhilābho bhavati, tadā pṛṣṭhalabdhābhāso'pi na bhavati, yato hi tadā dharmadhātuṁ prāpya dharmakāyasya sākṣāt lābho bhavati | enāmavasthāmārabhya ākāśasthitiṁ yāvat dharmakāyarūpeṇa sthitatvāt pṛṣṭhalabdhāvasthā'pi naiva bhavati | tathāhi -

ye māṁ rūpeṇa cādrakṣurye māṁ ghoṣeṇa cānvaguḥ |

mithyāprahāṇaprasṛtā na māṁ drakṣyanti te janāḥ ||

dharmato buddhā draṣṭavyā dharmakāyā hi nāyakāḥ ||

ityevamuktam |

śrīvajramālātantre samuddiṣṭam -

vijñānaskandhamāyāti vijñānaṁ ca prabhāsvaram |

nirvāṇaṁ sarvaśūnyaṁ ca dharmakāyaśca gadyate ||

āryadharmasaṁgītau cāpyuktam - "vastutaḥ buddho'nutpannaḥ" iti | āryalokottara-parivarte'pi -

buddhastu dharmakāyo hi viśuddhākāśannibhaḥ |

ācāryadiṅnāgapādenāpi kathitam -

prajñāpāramitā jñānadvayaṁ sā tathāgataḥ |

ācāryapādenāpyuktam -

ākāśamiva nirlepāṁ niṣprapañcāṁ nirakṣarām |

yastvāṁ paśyati bhāvena sa paśyati tathāgatam ||

tava cāryaguṇāḍhyāyā buddhasya ca jagadguroḥ 

na paśyantyantaraṁ santaścandracandrikayoriva ||

punaḥ svayam ācāryapādena (nāgārjunena) kathitam -

asthitaḥ sarvadharmeṣu dharmadhātugatiṁ gataḥ |

paramagambhīratāṁ prāpto gambhīrāya namo'stu te ||


p.22


punaḥ

buddhānāṁ dharmadhātośca tenābhinnatvamarthataḥ |

api ca -

anutpannasvabhāvena utpādaste na vidyate |

na gatirnāgatirnātha abhāvāya namo'stu te ||

api ca - 

tādṛśyāṁ dharmatāyāṁ hi buddho nityaṁ virājate ||

ityādikaṁ bahu uktam | alaṁ tāvat |

bhaṭṭārakeṇa āryadevapādena nirūpitam -

ākāśakāntārajapadmatulyam

avastukaṁ vastu idaṁ hi tāvat |

dvayād hi bhinnaṁ śaśaśṛṅgakalpam

mokṣasvarūpaṁ sadṛśaṁ kimastu ||

punaśca, śrīvajrajñānasamuccayatantre'pi - buddho'pi yadā parārthaṁ na karoti, tadā bhūtakoṭyāṁ sthitaḥ san sarvaprapañcān śamayitvā viharati iti |

ācāryeṇa asaṅgapādenāpi samuddiṣṭam - anena prakāreṇa sarve sattvāḥ yadā abhisambodhim abhisaṁbuddhya dharmakāyabhūtā bhavanti, tadā aśeṣāḥ buddhāḥ viśuddhadharmadhātu-svarūpā bhūtvā tasmanneva vilīnā bhavantīti viniścayasaṁgrahe uktam |

ayam ācāryaḥ (asaṅgaḥ) tattvataḥ advayajñānaṁ na manute, nirvikalpajñānānantaraṁ pṛṣṭhalabdhamapi na manute | yato hi tṛtīyabhūmīśvaratvalābhatvāt tena sarvadharmāṇām anutpattau adhigamaḥ kṛtaḥ |

anenaiva arthāśayena vajramālātantre'pi samupadiṣṭam -

paramārthamidaṁ satyaṁ nirābhāsamalakṣaṇam |

sarvabuddhanivāsaśca paramārthaḥ samucyate ||

ācāryeṇa candrakīrtipādenāpi kathitam -

anutpādepi buddhānāṁ yathaiva dharmatā sthitā |


p.23


anādikālād bhāvābhiniveśavaśād satyadvayanayam ajānānā janāḥ kathayanti - bhavatāṁ mādhyamikānām anusāraṁ yadi syāt, tadā buddhaiḥ (bhagavadbhiḥ) anekeṣu asaṁkhyeyakalpeṣu bodhisattvāvasthāvasthitaiḥ aprameyāṇi duṣkarāṇi kṛtāni, yo hi asaṁkhyeyaḥ puṇyasambhāraḥ sañcitaḥ, tat sarvaṁ vyarthaṁ bhaviṣyati tathā dharmaḥ saṁghaścāpi vinaṣṭaḥ syāt | sattvānāṁ saṁsārād uddhārako'pi na syāt, ataḥ idaṁ pāpadarśanaṁ dūraṁ kuryāt | idaṁ tu śukladharmarūpasya śasyasya kṛte karakā nipāta iva, ucchedavādinaḥ tairthikādapi adhikatvād etādṛśi gopanameva yuktam | mādhyamikaistāvaduktam - bhavantastu buddhiśodhanaṁ na kurvanti, ataḥ mahāmūrkhāḥ, yato hi mahāmeghasūtra-laṅkāvatāra-mahādundubhiparivarta-mañjuśrīmūlakalpādiṣu punaḥ punaḥ vyākṛtasya āryanāgārjunasya granthānām apavādastāvad ātmaghāta eva | tanmatānusāribhyo granthebhyaḥ buddhāḥ bhagavantaḥ dharmakāyikā bhavanti | teṣāṁ jñānamapi sarvavikalpān parihṛtya dharmadhāturbhavati, dhātu-jñānayoḥ viṣayaviṣayiṇaśca abhāvo bhavati, ataḥ nirvikalpanāmakaṁ jñānamidaṁ kīdṛśamasti ? ācāryapādaistāvaduktam -

yato'bhāvo hyatītasya tasmānnāstyanāgataḥ |

sthiteśca pariṇāmatvāt pratyutpannasya kva sthitiḥ ||

api ca,

samādhānāsamādhānaṁ yasya nāstyeva sarvathā |

yuganaddhe sthito yogī bhāvābhāvavivarjitaḥ ||

evaṁ hyuktam |

ato nirvikalpakaṁ jñānaṁ na svīkriyate | tadā nirvikalpajñānasya asattvāt aśeṣaprapañcāḥ śāmyanti, ataḥ pṛṣṭhalabdhaṁ nāma jñānaṁ kathaṁ bhaviṣyati | arthānnaiva bhavati |

āryalaṅkāvatāre hyuktam -

bhrāntiṁ vidhūya sarvāṁ tu nimittaṁ yadi jāyate |

saiva cāsya bhaved bhrāntiraśuddhaṁ timiraṁ yathā ||

timiraṁ bhavati trividham - taimirikaḥ mūḍhaḥ, taimirikaḥ bidvān, taimirikaḥ śuddhaḥ vidvān | buddhaḥ ataimirikaḥ, ataḥ timiraṁ nāvabhāsate punaḥ | yadi tasmin buddhe kāyaḥ jñānaṁ guṇaḥ karma ca na vidyante iti cet ? tadā uktam - tribhiḥ hetubhiḥ ekena pratyayena


p.24


ca vineyajaneṣu avabhāsaḥ bhavati | ataḥ vineyajanānāṁ bhedena kāyā api nānāprakāreṇa avabhāsante | jñānamapi svayambhū mahājñānam, yato hi gurubhiḥ avadhūtīpādaiḥ gurubhistāmra-dvīpīyapādaiśca proktam -

dharmadhātorna bhinnaṁ hi jñaptaṁ jñānaṁ svayambhu tat |

acintyaṁ niṣprapañcaṁ ca padaprapañcavikalaṁ ca |

vineyānāmanurodhena kathitaṁ pañcadhā hi tat ||

idam ācāryeṇa nāgārjunena kathitamityucyena | anenaiva prakāreṇa daśa balāni, trīṇi prātihāryāṇi, pañcaviṁśatiḥ karmāṇi dvātriṁśat karmāṇi vineyajanānāṁ dṛṣṭipatham avabhāsante | ataḥ ācāryapādena hyuktam -

na te'sti manyanā nātha na vikalpo na ceñjanā |

anābhogena te loke buddhakṛtyaṁ pravartate ||

punaśca -

sarvavikalpamarudbhiḥ āśayaḥ paripūryate ||

sattvasaṁjñā ca te nātha sarvathā na pravartate |

duḥkhārtteṣu ca sattveṣu tvamatīva kṛpātmakaḥ ||

api ca -

parārthasampad buddhānāṁ phalaṁ mukhyatamaṁ matam |

buddhatvādi yadanyattu tādarthyāt phalamiṣyate ||

ikyuktam |

punaśca, āryapādenāpyuktam -

anekāsaṁkhyakalpeṣu parārtha eva sadā kṛtaḥ |

tena prāpto dharmakāyo'nivṛtya sthito hi san ||

parārthameva kurute yāvallokaḥ pravartate ||

ata eva bodhisattvā na caranti hitaṁ vinā |

sarvā hi pañca gatayaḥ svahitāya sadā ratāḥ ||


p.25


parārthāya sadā karuṇām abhyasante narottamāḥ |

mātāpitṛsadṛśaste loke priyā bhavanti vai ||

kāyatrayavyavasthā tāvadācāryeṇa anyatra pratipāditā, ato nātra pratipādayiṣyāmi | anena dharmakāyasya adhiṣṭhānena tribhirhetubhistathā ekena pratyayena rūpakāyasya yo hi gambhīrastathā udāro dharmastasya nirdeśaṁ kurvanti, yato hi kāyakarmāṇi yāvatsaṁsāraṁ sthāsyanti | imam āśayaṁ samuddiśya tantre proktam -

bhinnāśayāccādhimukterbahutvāt

sattvādhikarād bahavo viśeṣāḥ |

ekaṁ hi nānājalabhājaneṣu

candrasya nānāpratibimbabhāsavat ||

bhaṭṭārakeṇa āryadevapādenāpyuktam -

candro yathā phalati śaṅkhamaṇiprāḍha

vaiḍūryatāmraghaṭarāśisu bhinnarūpaḥ |

nāthasya cittamapi tiṣṭhati tattvavajraṁ ||

rūpaiḥ prasṛtya vividhairjagatāṁ samūhe ||

bhāgyahīnāyāṁ ca mṛdvindriyānāṁ naiva paśyati kāyaḥ | mahāyānasūtrālaṅkāre cāpyuktam -

yathodabhājane bhinne candrabimbaṁ na dṛśyate |

tathā duṣṭeṣu sattveṣu buddhabimbaṁ na dṛśyate ||

anena prakāreṇa ayamapi upadeśaḥ vineyajanānāṁ pātratā'nusāraṁ pradattaḥ | tathāhi -

buddho'vadattathā dharmaṁ vineyānāṁ yathākṣamam ||

keṣāñcidavadaddharmaṁ pāpebhyo vinivṛttaye |

keṣāñcitpuṇyasiddhyarthaṁ keṣāñcid dvayaniśritam ||

dvayāniśritamekeṣāṁ gambhīraṁ bhīrubhīṣaṇam |

śūnyatā-karuṇāgarbhamekeṣāṁ bodhisādhanam ||


p.26


evaṁ ācāryanāgārjunenoktam | punaśca, yaḥ khalu aśuddhaṁ bhājanaṁ, sa naiva paśyati, yathā bramhaparipṛcchāyām uktam -

gambhīra śānto virajaḥ prabhāsvaraḥ

prāpto mi dharmo hyamṛto'saṁskṛtaḥ |

deśeya cāhaṁ na parasya jāne

yannūna tūṣṇīṁ pavane vaseyam ||

ācāryapādenāpi uktam -

sarvajña iti sarvajño budhaistenaiva gamyate |

yenaitaddharmagāmbhīryaṁ novācābhājane jane ||

ata eva imam artham ārya acintyaguhyaḥ kathitavān | ataḥ āryanāgārjunānusāriṇi madhyamamārge nāsti ko'pi doṣaleśaḥ |

ye (janāḥ) granthasyāsya apavādaṁ kurvanti, te gambhīraṁ viśālaṁ ca dharmaṁ parityajanti, ataste nūnaṁ cirakālaṁ yāvat nārakīyaṁ duḥkhabhogaṁ kariṣyanti |

pūrvācāryaistāvad ekaikasya pakṣasya racanā kṛtā | ācāryadiṅnāgadharmakīrti-prabhṛtibhiḥ pramāṇamadhikṛtya vistṛtānāṁ granthānāṁ racanā kṛtā | ācāryadharmatrāta-buddhadeva-vasumitra-ghoṣaka-manorathaprabhṛtibhiḥ śrāvakavaibhāṣikasammatāḥ vistṛtāḥ āgamagranthāḥ saṁracitāḥ | ācāryaśubhagupta-dharmottara-vasubandhuprabhṛtibhiśca śrāvaka-sautrāntikānāṁ vistareṇa granthāḥ saṁracitāḥ | ācārya-asaṅga-pūrvavasubandhu-sthiramati-prajñākaragupta-kaliṅgapāda-devendra mati-prabhṛtibhiḥ tathā upāsaka-śrāmaṇeraniḥsvabhāvaprabhṛtibhirapi sākāra-nirākāraviṣaye granthānāṁ racanā kṛtā | ācāryabhavya-buddhapālita-devaśarma-avalokiteśvaravrata-śāntarakṣita-kamalaśīla-prabhṛtibhirapi madhyamakadarśanamadhikṛtya vistareṇa granthāḥ saṁracitāḥ | ācārya-candragomi-ācāryaśūra-ācāryasāgaramegha-ācāryaśāntidevādibhiḥ tathā lunatakādibhirapi jātamātracittotpāda-ādikarmikāṇāṁ kṛte catvāri apramāṇini catvāri saṅgrahavastūni pāramitādayaḥ - eteṣāṁ katham abhyāsaḥ karaṇīyaḥ - ityenaṁ viṣayamādāya vipulānām ācāragranthānāṁ racanā kṛtā | āryanāgārjunaḥ ācārya-āryadevaḥ, ācāryamātṛceṭaḥ, ācāryakambalaḥ ācāryacandrakīrtiḥ - ebhiḥ pañcabhirācāryaiḥ viracitāḥ granthāḥ madhyamaka-granthānām udgamabhūtāḥ pravartakāśca santi | (ime tāvat) madhyamakagranthānāṁ mūlabhūtatvād atulyāḥ santi | anenaiva prakāreṇa guhyatantragranthā ācāryabuddhaguhya-śākyamitra-ācārya -


p.27


prajñāsiddhi-ācārya-ānandagarbhādibhiḥ yogatantrakriyātantrādikamadhikṛtya tantrārthaḥ suspaṣṭaṁ samprakāśitaḥ | ācārya indrabhūtiḥ ācāryabuddhajñānapādaprabhṛtibhiḥ kevalaṁ śrīguhyasamāja-tantrasya suspaṣṭārthaḥ samprakāśitaḥ | ācāryacaryāpāda-ācāryavajraghaṇṭāpāda-ācārya-luīpādādibhirapi śrīsaṁvarodayatantrasya suspaṣṭārthaḥ samprakāśitaḥ | ācārya-ḍombīheruka-sararūpādibhirapi śrīhevajratantrasya suspaṣṭārthaḥ samprakāśitaḥ | ācāryeṇa kukkurīpādena evaṁ dharmapādādibhirapi mahāmāyātantrasya arthaḥ prakāśitaḥ | te ācāryapādāstu aśeṣa-puruṣāṇāṁ mahāparigrāhakāḥ santi, yato hi taiḥ sāmānyajanānāṁ kṛte atyantam upakāra-karaṇāya guhyagaveṣaṇāpradhānagranthānāṁ racanā kṛtā | mantriṇāṁ upakaraṇāya prajñāśataka-dvādaśakalpa-prabhṛtīnāṁ granthānāṁ racanā kṛtā | rājñāṁ kṛte tāvat suhṛllekhaḥ, ratnāvalī-prabhṛtīnāṁ granthānāṁ racanā kṛtā catuḥparivārāntargatānām alpapuṇyānāṁ janānāṁ kṛte bṛhallaghugandhayuktyā-dīnāṁ (granthānāṁ) racanā kṛtā | vaidyānāṁ kṛte yogaśataka-yogadvātriṁśikā-viṁśati-amṛtahṛdayabindu-jīvakasūtrādīnāṁ racanā kṛtā | mahāyāne sampraviṣṭānāṁ kṛte tāvad cittotpādavidhi-bodhisattvacaryāprakāśa-sūtrasamuccayādīnāṁ racanā kṛtā | api ca, mūlamadhyamakaprajñā (madhyamakakārikā), tadvistārarūpeṇa vigrahavyāvartanī, śūnyatāsaptatiḥ ityādīnāṁ racanā kṛtā | eteṣām aṅgabhūtānāṁ yuktiṣaṣṭikā-mahāyānaviṁśikā-bhava- saṅkrānti-bhāvanākrama-vaidalyasūtra-akṣaraśataka-bodhicittavivaraṇa-dharmadhātustava-paramārtha-stava-nirvikalpastava-acintyastava-lokātītastava-cittavajrastava-śālistambavṛtti-pratītya-samutpāda-mūlavṛttyādīnāṁ racanā kṛtā | evameva ye tīkṣṇendriyāḥ ye mahāyānatantrasya pātrabhūtāḥ santi, teṣāṁ kṛte śrīguhyasamājatantrārtha-śrīguhyasamāja-maṇḍalābhiṣekavidhi-viṁśatividhi-piṇḍīkṛta-sūtramelāpaka-pañcakramādīnāṁ racanā kṛtā | śrīcatuṣpīṭhatantrasya ṭīkā'pi viracitā | nāmasaṁgītivṛtti-bhaṭṭārakakhasarpaṇasādhanā-ṣaḍakṣara-arapacana-vāgīśvara-padadatta-kumārādīnām anekasādhanānāṁ racanā kṛtā | api ca, trisamayavyūhavidhi-ekavīra-sādhanā-tadupadeśakāmadhenu-balitriṁśikā-buddhasamāyogāniṣpattikrama-mahopadeśādīnāṁ anekeṣāṁ (granthānāṁ) racanā kṛtā |

sa satpuruṣaḥ sākṣād buddha eva | ataḥ tena viraciteṣu pūrṇatayā viśvāsaḥ karaṇīyaḥ | kathamiti ced ? tadā mahāmeghasūtre praveditam - devaputra, licchivīkumāro'yaṁ sarveṣāṁ janānāṁ kṛte priyadarśanaḥ aprameya-asaṁkhyeyakalpapūrvaṁ tathāgataḥ nāgajātipradīpaḥ yadā loke samutpanno'bhūt, tasmin samaye cakravartī rājā mahāvīryaḥ nāgaśāsanadharo vidyamāna āsīt tathā mantrī api saddharmakośadhārī abhavat | rājā mantrī cobhau asthidhāturvidyate na veti viṣaye vivādaṁ kurvāṇau āstām | rājñaḥ subhāṣitam āśritya tatkālīnā pariṣad āścaryacakitā bhūtvā bhagavantam ārocayāmāsa - yad nṛpo'yaṁ 


p.28


gambhīreṣu artheṣu pravīṇaḥ | tadā bhagavatā tasya rājñaḥ guṇā vistareṇa samprakāśitāḥ | vṛttamidaṁ sūtreṣu draṣṭavyam | tatpaścāt saparivāreṇa rājñā añjalipūrṇāni ratnāni buddhāya samarpya evavidhaṁ praṇidhānaṁ kṛtam - bhaviṣyati kāle yadā buddhaśāsanaṁ vilupyamānaṁ bhaviṣyati tadā ahaṁ pravrajito bhūtvā dharmāntasamaye vāratrayaṁ mahānādaṁ kṛtvā cīvaradhāraṇamātraṁ muṇḍanamātraṁ kurvatāṁ janānāṁ bahirniṣkāsanaṁ kariṣye tathā saddharmasya samuddhāraṁ kṛtvā saddharmasya kṛte svakīyān prāṇān tyajeyamiti praṇidhānaṁ kṛtam | tadanantaraṁ mantribhiḥ rājñībhiḥ praṇidhānaṁ kṛtam | devaputrāḥ, mama parinirvāṇānantaraṁ varṣāṇāṁ śateṣu vyatīteṣu dakṣiṇaprānte sucaritabhadro nāma rājā bhaviṣyati | tataḥ varṣāṇāṁ śatake vyatīte saddharmasya hrāso bhūtvā alpamātrameva avaśiṣṭo bhaviṣyati, tadā mama śrāvako bhaviṣyati saddharmasya ca samuddhārako bhaviṣyati, saddharmasya cakrapravartanaṁ kariṣyati | aparebhyo vistareṇa mahāyānasya upadeśaṁ kariṣyatīti kathitam | punaścoktam - śṛṇvantu, ahaṁ taṁ bhikṣum vyākariṣyāmi | sa mayi suśraddhaḥ sa mama śāsanasya vistāraṁ kṛtvā bhāraṁ ca (dāyitvaṁ) grahīṣyati | sa ca mama śākyakumāraḥ vidyate | sa mayi parinivṛtte sati dakṣiṇaprānte vilomanāmnaḥ ṛṣeḥ rāṣṭre puṇyavati mahānagare uttarabhāge janma grahīṣyati | vimalaṁ mahākulaṁ tu śākyakulameva sarvasattveṣu priyadarśanaḥ licchivikumāraḥ mama dharmasya vistārāya uttamapuruṣo bodhisattvaḥ uttamakule kṣatriyakule janma grahīṣyati | tasya kule jātāḥ sarve janāḥ tasya nāmnā vibhūṣitā bhaviṣyanti | sa pravrajito bhūtvā tasya pariṣadāpi saddharmārthaṁ prāṇān api parityajya dharmopadeśaṁ kariṣyati | tadanantaraṁ tanmate adhimuktā api janāḥ nyūnasaṁkhyākā bhūtvā prāyaḥ sarve'pi tanmatasya tyāgaṁ kariṣyanti | caturbhirdharmaiḥ samanvāgatāḥ tasmin viśvāsaṁ kariṣyanti | pūrvabuddhāḥ tanmataṁ śrutvā adhimuktā abhūvan | sa kalyāṇamitraiḥ parigṛhītaḥ adhyāśayapravṛttaḥ dṛḍhakuśalamulaḥ udārādhimuktaśca bhaviṣyati | tasmin anadhimuktāḥ tanmate aviśvāsaṁ kurvanto janāḥ māreṇa adhiṣṭhitā mohitāḥ eva | tasmin adhimuktāḥ tanmate viśvāsaṁ kurvantaḥ buddhadvārā api manasā gṛhītāḥ bhaviṣyanti |

yadi taṁ seviṣyante, tadā traikālikānāṁ buddhānāṁ sevā bhaviṣyati | yadi teṣāṁ vacana śroṣyanti tadā traikālikānāṁ buddhānāṁ vacanaṁ śrutaṁ bhaviṣyati | tadanantaraṁ tasya mṛtyukālasamaye mama saddharmo lupto bhaviṣyati | evaṁ tatsadṛśaḥ anyaḥ pudgalo na bhaviṣyati na tasya sambhāvanāpyavaśiṣyate |

tadanantaraṁ anekeṣāṁ kathānām anantaraṁ tatpakṣadhārakāḥ tatpakṣavistārakā tasya pariṣadaḥ tanmatasya ca grahaṇaśīlāḥ tasya buddhatvaprāptisamaye pramukhāḥ pāriṣadyāḥ bhaviṣyanti | tasya bhadrakalpasya anantaraṁ dviṣaṣṭikalpaparyantaṁ buddho naiva prādurbhaviṣyati | tadanantaraṁ sapta buddhā bhaviṣyanti | tadanantaraṁ prasannaprālokadhātau tathāgataḥ arhan 


p.29


samyaksambuddhaḥ jñānākaraprabharūpeṇa buddho bhaviṣyati | evam anekavāram uktam | atra diṅmātraṁ pradarśitam | mañjuśrīmūlakalpe kathitam, yathā -

nāgāhvayo nāma sau bhikṣuḥ |

niḥsvabhāvarthatattvavit ||

māyūrī nāmato vidyā siddhā |

jīved varṣaśatāni ṣaṭ || ityādi ||

āryalaṅkāvatārasutre'pyuktam -

mahāmate nibodha tvaṁ yo netrīṁ dhārayiṣyati |

dakṣiṇāpathavedalyāṁ bhikṣuḥ śrīmān mahāyaśāḥ ||

nāgāhvayaḥ sa nāmnā tu sadasatpakṣadārakaḥ |

āsādya bhūmiṁ muditāṁ yāsyate|sau sukhāvatīm ||

āryamahādundubhisūtre'pi vyākṛtam - āryasuvarṇaprabhāsasūtre yadyapi vyākartāraḥ śabdāḥ na santi, tathāpi buddhasya asthikṛte brāmhaṇakauṇḍinya-licchivīsarvadarśana-priya-yormadhye vivādollekhaḥ saṁvidyate | ācāryacandrakīrtinā'pyuktam - evaṁ ācārya-śrīnāgārjunapāda-anuprāptasvakārthaḥ pratyātmavedyaṁ mahāvajradharasamādhiṁ loke pratipādya deva-manuṣyasukhamatikramya tīrthika-śrāvaka-pratyekabuddhadhyānasamāpattisamādhisukhamatikramya utpāda-bhaṅgarahitaṁ sarvākāravaropetamāsecanakavigrahaṁ daśabalavaiśāradyādisarvabuddhālaṅkṛtaṁ (tathāgatakāyaṁ) pratilabhya sukhāvatīṁ gatvāṣṭaguṇaiśvaryānvito viharati | iti pradīpadyotane uktam |

ityevam uktaprakārakam ācāryanāgārjunamataṁ ye dhārayanti tatparamparāgataṁ copadeśam ācāre avatārayantaḥ pudgalāḥ acintyakalpaparyantaṁ mahāyānānurūpam ācaraṇaṁ kurvanti | ataḥ yāvatparyantaṁ buddhaśāsanaṁ sthāsyati tāvatparyantaṁ tadupadeśānām ucchedo naiva bhaviṣyati | yato hi bhaṭṭārakeṇa āryadevapādena kathitam, (tathāhi) - bhagavatā buddhena arddharātrisamaye yadā abhisambodhisamādheḥ sākṣātkāraḥ kṛtaḥ, tata ārabhya bauddhaśāsanasya sthitiparyantam ācāryanāgārjunataḥ ārabhya gurumukhād gurumukhakrameṇa tasya saṅkramaṇaṁ bhaviṣyati, yato hi ācāryapādānām upadeśāḥ sarvabuddha-bodhisattvaiḥ ḍākanībhiḥ adhiṣṭhitāḥ santi | ācāryacandrakīrtipādena kathitam - "ye hi yoginaḥ asminneva vartamāne jīvane sambodhim ākāṅkṣante, te'pi ācāryapādenopadiṣṭam upadeśam atyantagambhīraṁ durlabhaṁ nidhisadṛśam ācāryebhyaḥ ratnakalaśe amṛtajalapūraṇamiva mukhād 


p.30


mukhaṁ karṇataḥ karṇaparyantaṁ saṅkramaṇaṁ kṛtvā gṛhṇanti | yāvatkālaparyantaṁ śākyamunibuddhasya śāsanaṁ sthāsyati tāvatkālaparyantaṁ idamapi naiva astaṅgataṁ bhaviṣyatītyevaṁ kathitam | ācāryanāgārjunasya sa vipākakāyaḥ adyāpi śrīparvate viharati |

ekasmin samaye yadā rājñaḥ gautamīputrasya putreṇa śrīparvate gatvā ācāryasya śirasaḥ yācanā kṛtā, tadā ācāryeṇoktam-rājakumāra, (asinā) kartanaṁ kṛtvā gṛhyatām | khaḍgena pañcabāraṁ kṛte'pi prahāre śiraḥkartanaṁ naiva jātam | tadā ācāryapādena kuśānayanārtham ādiṣṭam | rājakumāreṇa ānīya pradattam | svayam ācāryeṇa tṛṇagharṣaṇena śiraḥ pṛthivyāṁ pātayitvā rājakumārahasteṣu pradattam | rājakumāraḥ śirasaḥ utthāpane aśakto bhūtvā tatraiva sthāpayitvā pracalitaḥ | adyāpi tacchiraḥ kāyaśca sphuritaratnagarbhe gṛhakūṭe ratnāsane vidyate | devāḥ yakṣāḥ gandharvādayaḥ rātrindivaṁ sarvadā pūjayanti | viṣaye'smin vistṛtā kathā asti, kintu atraiva viramyate |

praṇidhānakāyastu sukhāvatyāṁ virājate | bhagavatā amitābhena 'bodhisattvamatiratna' iti nāma kṛtam | sitavarṇaḥ (tasya kāyaḥ) | dvayorhastayormadhye dakṣiṇahastaḥ varadamudrāyāṁ tathā vāmahaste puṇḍarīkaṁ gṛhītaṁ vartate |

bhaṭṭārakeṇa guruṇā avadhūtīpādena kathitam - mahābhaṭṭārakaḥ guruḥ avadhūtīpādaḥ abhijñābalena yathā (ācāryaḥ nāgārjunaḥ) pūrvaṁ vidyamāna āsīt tathaiva draṣṭvā tebhyo dharmaśravaṇaṁ karoti sma | kadācit śrīparvate tiṣṭhan paśyati sma | āryaśiṣyaḥ bhaṭṭārako nāgabodhiḥ, yo adyatane 'śabarīpā' iti nāmnā vikhyātaḥ asti, so'pi dharmaśravaṇaṁ kurvan āste - iti guruṇā avadhūtīpādena kathitam |

svaduḥkhāni upekṣya ye paraduḥkhāgninā pratāḍitāḥ tīkṣṇendriyāḥ gambhīradharmataḥ naiva bhayabhītāḥ bhūtvā svayaṁ pratipattitaḥ aviyuktāḥ asminneva vartamāne janmani buddhatvaprāptiṁ kāmayante tathā parārthāya śramam ananubhūya śīghraṁ atyadhikaṁ śramaṁ kurvanti, avilambameva abhijñotpādaṁ cecchanti, taiḥ upāyaviśiṣṭe yāne praveśaḥ karaṇīyaḥ | sadgurutaḥ vajrācāryataḥ abhiṣekaṁ prāpya sādhanāpradhāno bhavet | guhya-prajñājñānābhiṣekayoḥ pradānaṁ brahmacaryamuktimārgasya ācaraṇaṁ kurvadbhyo naiva karttavyam | śiṣyaiścāpi grahaṇaṁ na karttavyam | tasya (grahaṇena) bramhacaryasya kṣayo bhaviṣyati tathā buddhaśāsanaṁ kṣayaṁ gamiṣyati | guru-śiṣyau ubhau narakaṁ gamiṣyataḥ - nāstyasmin sandehaleśaḥ | yadi guhyamantrasya sevanam iṣṭaṁ tadā abhiṣekaṁ gṛhītvā kumbhābhiṣekaṁ prāpya kasminnapi tantradvāre praveśaḥ karaṇīyaḥ | svecchayā iṣṭadevaṁ gṛhītvā samādhiṁ mantrajāpādikaṁ ca gurutaḥ gṛhītvā pradhānataḥ sādhanāṁ kṛtvā viṁśatiṁ saṁvarān viśodhya teṣāṁ ca rakṣaṇaṁ kṛtvā sādhanā karaṇīyā | yadā (samādhi-)balam


p.31


utpannaṁ bhaviṣyati tadā catvāri karmāṇi, aṣṭābhirlokasiddhibhiḥ parārthakaraṇaṁ naiva duṣkaraṁ bhaviṣyati | ata eva tantreṣu uktam -

sāgarastantrarūpo yaśchādito yaśca hyūrmibhiḥ |

siddhaiḥ vyākaraṇapadaiḥ so'numātuṁ na śakyate ||

yānadvayaprahāṇe'pi mahāmudrā ca labhyate |

mantrayānamataḥ ko'tra vidvānnaiva samācaret ||

ekārthatve'pyasaṁmohād bahūpāyādaduṣkarāt |

tīkṣṇendriyādikārācca mantrayānaṁ viśiṣyate ||

atra (tantre) abhiṣekaprāptiṁ vinā praveśo niṣiddho vartate | ataḥ iṣṭadevasādhanaṁ mantrajapādikaṁ naiva karttavyam | yato hi anujñāprāptyabhāvāt guhyatantrasya pāramitāyāśca vimokṣasya ca miśraṇaṁ bhaviṣyati | sampannakramaḥ yo niṣprapañcavajrabodhicittam asti, tasyopadeśaḥ apātrebhyo naiva dātavyaḥ | pūrṇopāsakaḥ yaḥ rāgamārgī vidyate, tasmai abhiṣekadvayagrahaṇe nāsti doṣaḥ |

svalalanayā saṁtṛptaḥ paranārīṁ na gacchati |

mithyācāraparityāgī sa svaryāti hyupāsakaḥ ||

evaṁ sūtre hyuktam |

āvaraṇadvayaśuddhayai sambhāradvayapūrtaye |

śikṣitavyaṁ mantrayānaṁ dīpaṁkareṇa procyate ||

śākyabhikṣustīkṣṇabuddhiḥ karuṇājñānaśīlavān |

śīlajidbhadraśiṣyo yo racito tasyānurodhataḥ |

vikramaśīlākhyamahāvihāra iṣṭe hi devapālena |

yathopadiṣṭaṁ gurubhirlikhitaṁ dīpaṅkareṇa tathā ||

nāsya dhanaṁ bhojanamapyapekṣyam deyaṁ ca naitad hyaparīkṣya samyak ||

yo nārya nāgārjunake'dhimuktaḥ gāmbhīryahānāntarakaṁ vrajetsaḥ ||

śrīdīpaṁkaraśrījñānapādaviracito ratnakaraṇḍodghāṭa-madhyamanāmopadeśa samāptaḥ |

bhāratīyopādhyāyena dīpaṅkaraśrījñānena bhoṭānuvādakena mahopāsakena jña-vīryasiṁhena ca bhikṣuśīlajitena ca anūdya saṁśodhya nirṇītaḥ ||


śaktisaṅgamasankṣobhāta śāktyaveśāvasānikam |

yutsukhaṁ bramhattvasya tatsukhaṁ svākhyamucyate ||

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project