Digital Sanskrit Buddhist Canon

Abhiṣeka-vidhiḥ

Technical Details
  • Text Version:
    Roman
  • Input Personnel:
    Song Wang
  • Input Date:
    2023
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

p.178


abhiṣeka-vidhiḥ


oṁ namaḥ śrīvajrasattvāya |


tatra śiṣyamekaṁ dvau bahūna vā kṛtamaṇḍalān | pṛthivyāmāropitajānūn saṁpuṣpāñjalīn | nehaloka evābhyudayārthannāpi paralokābhyudayāya | kintu tāthāgata-kāyatraya-sampatprāptaye maṇḍalapraveśaḥ kāryastathā satyabhudayadvayaṁ setsyatīti śrāvayitvā bhāvanā | svaśarīre mukhena praviśya vajrānnirgatya prajñāpadmasthān hṛdvījakiraṇākṛṣṭairmukhena praviṣṭaiḥ sa prajñātathāgatairdravībhūtairabhiṣiktān dhyātvā maṇḍalasya pūrvadvāre upaveśya praveśaṁ yācayet |

mṛtyujanmajarānakramakarādibhayānakāt |

bhavābdhereka uddharttā tvaṁ me śāstā mahārataḥ ||

icchāmyahaṁ mahānātha mahābodhinayaṁ dṛḍham |

dehi me samayaṁ tattvaṁ bodhicittaṁ ca dehi me ||

buddhaṁ dharmaṁ ca saṁghaṁ ca dehi me śaraṇatrayam |

praveśayasvaṁ māṁ nātha mahāmokṣapuraṁ varam ||

iti pāṭhayan |

ehi vatsa mahāyānaṁ mantracaryānayaṁ vidhim |

deśayiṣyāmi te samyagbhājanastvaṁ mahānaye ||


p.179


buddhāstriyadhvasambhūtāḥ kāyavākcittavajriṇaḥ |

saṁprāptā jñānamatulaṁ vajramantraprabhāvanaiḥ ||

mantraprayogamatulaṁ yena bhagnaṁ mahābalam |

mārasainyaṁ mahāghoraṁ śākyasiṁhādibhirvaraiḥ ||

lokānuvṛttimāgamya cakraṁ pravṛttya nirvṛtāḥ |

tasmānmatimimāmvatsa kuru sarvajñatāptaye ||

iti pāṭhena samādāpayet

tato ratnatrayaṁ me śaraṇaṁ sarvaṁ pratidiśāmyaham |

anumode jagatpuṇyaṁ buddhabodhodaye manaḥ ||

iti triḥ pāṭhayet | sāmānya-saṁvaraḥ |

cakre'vaivartya-satsekaṁ dattvā nātha vadasva me ||

cakradevatayostattvamācāryaparikarma ca ||

samayaṁ sarvabuddhānāṁ samvaraṁ guhyamuttamam |

ācāryaḥ syāmahannityaṁ sarvasattvārthakāraṇāt || iti ||

viśeṣato'dhyeṣaṇāṁ kārayitvā bodhicittotpādaṁ kārayet | samanvāharantu māṁ 


p.180


sarvabuddha-bodhisattvā ahamamuka-nāmā imām |

velāmupādāya yāvadābodhimaṇḍa-niṣaṇṇa[tā]t ||

utpādayāmi paramaṁ bodhicittamanuttaram |

yathā traiyādhvikā nāthāḥ saṁbodhau kṛta - niścayāḥ ||

trividhāṁ śīla - śikṣāṁ ca kuśalaṁ dharma - saṁgraham |

sattvārtha - kriyāśīlañca pratigṛhṇāmyahaṁ dṛḍham ||

buddhaṁ dharmaṁ ca saṁghaṁ ca triratnāgramanuttaram |

adyāgreṇa gṛhīṣyāmi saṁvaraṁ buddhayogajam ||

vajraṁ ghaṇṭāṁ ca mudrāṁ ca pratigṛhṇāmi tattvataḥ |

ācāryaṁ ca gṛhīṣyāmi mahāvajrakuloccaye ||

caturdānaṁ pradāsyāmi ṣaṭkṛtvā tu dine dine |

mahāratna - kule yogye samaye ca manorame ||

saddharmaṁ pratigṛhṇāmi bāhyaṁ guhyaṁ triyonikam |

mahāpadma - kule śuddhe mahābodhi - samudbhave |

saṁvaraṁ sarvasaṁyuktaṁ pratigṛhṇāmi sarvataḥ ||

pūjākarma yathāśaktyā mahākarma kuloccaye |

utpādayāmi paramaṁ bodhicittamanuttaram ||

gṛhītvā saṁvaraṁ kṛtsraṁ sarvasattvārtha - kāraṇāt |

atīrṇāṁstārayipyāmi amuktān mocayāmyaham ||


p.181


anāśvastānāśvāsayiṣyāmi sarvasattvān sthāpayiṣyāmi nirvṛttau | iti pāṭhayan | tato'mṛtakuṇḍalīmantraṇa rakṣyaḥ | teṣāṁ hṛtkaṇṭhaśiraḥsu vajrapadmacakropari sūryasūryacandrasthāni | kṛṣṇaraktaśuklāni hū āḥ oṁ akṣarāṇi cintayitvā | ākarṣaṇā pādyādi  nivañcini, trikāyādhiṣṭhānaṁ śirasi puṣpam agre dhūpaṁ dīpañca hṛdaye gandhaṁ dadyāt | tadanu oṁ vajrahārā haṁ 3 | dantakāṣṭhāpātanam ||1|| 

prāg - udak - pratyag - avāg - ūrdhvā'dhomukhapāte | śāntika - pauṣṭika - vaśyābhicāra - vidyādhara - pātāla - siddhayo yathākramam | tadanu oṁ hrīḥ viśuddhadharma sarvapāpāni vāsya viśodhaya sarvavikalpānapanaya hū | iti śastreṇa gandhaṁ bu culukatrayampāyayet hū jaṁ raktasūtram | iti buddhamaitrī rakṣa rakṣa sarvān svāhā | rakṣāna cicake (?) |


p.182


aneka kalpakoṭibhiḥ yatkṛtaṁ pāpakaṁ purā |

tatsarvaṁ hi kṣayaṁ yāti dṛṣṭvā maṇḍalamīdṛśam ||

utsannā durgatisteṣāṁ sarvaduḥkhasya sambhavā |

yeṣāṁ caryā vare hyasmin matiratyantanirmalā ||

adya yuṣmābhiratulā lābhā labdhā mahātmabhiḥ |

yena yūyaṁ jinaiḥ sarvaiḥ saputrairiha śāsane ||

sarvai pari gṛhītāḥ stha jayamānā mahātmabhiḥ |

tena yūyaṁ mahāyāne sujātī hi bhaviṣyatha ||

eṣa mārgavaraḥ śrīmān mahāyānamahodayaḥ ||

yena yūyaṁ gamiṣyanto bhaviṣyatha tathāgata ||


iti śrāvayitvā ||

hū jān kuśān āstīrṇa śayanārtham || dhīḥkārajaṅkuśamupanārtha | [?] oṁ vajrītīkṣṇadham | iti mantreṇa dadyāt | tajjapārthaṅkuṇḍalimantraṁ kathayitvā sthāpayet |

śiṣyādhivāsanavidhiḥ ||2||


p.183


maṇḍalagṛha praveśakāle | oṁ praviśa bhagavan mahāsukha mokṣapuram, sarvasiddhi - sukhapradam, parama - sukhottam - sidhyarthaṁ jaḥ hūṁ vaṁ hoḥ prasidhyate utsāhitaiḥ praviśya pradakṣiṇayan cakreśamūrtiḥ | paścimādidvāreṣu | oṁ vajroddhāṭya samaya praveśaya hūṁ | oṁ parasukhāśaya sulalitabilāsanamitairnamāmi bhagavantaṁ jaḥ hūṁ vaṁ hoḥ hiḥ hiḥ hiḥ hiḥ hiḥ hiḥ pratīccha kusumāñjaliṁ horiti puṣpamālākṣipte satyādhiṣṭhānaṁ kuryāt |

ākāśotpādacihanatvādanādinidhanaḥ paraḥ |

mahāvajramayaḥ sattvo'kṣobhyavajrādyasiddha me ||

sarvottamamahāsiddhimāhaiśvaryādhidaivataḥ |

sarvavajradharo rājā siddha me paramākṣaraḥ ||

nirdoṣaḥ śāśvataścāsi sarvarāgānurāgaṇaḥ |

tattvena siddha me bhagavan mahārāgo mahārataḥ ||

atyantaśuddha - dharmāgra - ādimuktastathāgataḥ |

samantabhadrasarvātmā bodhisattva prasiddha me ||

sarvottamamahāsiddhimāhaiśvaryāgramudrayā |

siddhavajra mahotkarṣādvajragarbhāyate mama ||


p.184


sarvasattvamanovyāpī sarvasattvahṛdi sthitaḥ |

sarvasattvapitā caiva kāmāgraḥ samayāgriṇām ||

yena satyena saṁjñānaṁ prajñopāyātmamaṇḍalam |

tena satyena me nātha kāmāṁstvaṁ paripūraya ||

pratibimbasamā dharmā acchāḥśuddhā hyanāvilāḥ |

agrāhyānabhilāpyāśca hetukarmasamudbhavāḥ ||

tathatātattva niryātā iti satyena maṇḍalam |

pratibimbaṁ sphuṭaṁ śiṣyāḥ sarve paśyantvakalmaṣāḥ ||


iti paṭhan | ācārya - praveśavidhiḥ ||3||

tato maṇḍalagṛhānnirgatya śiṣyamaṇḍalathelakā bali ca | bhāvanā | tato vairocanarūpeṇa cakrādhiparūpeṇa vā'lamvitaṁ śiṣyandattadakṣiṇam | sārvakarmika


p.185


kalaśa - jalābhyukṣitam, hṛtkaṇṭhaśiraḥ stha-vajrapadmacakranyasta sūryacandropari kṛṣṇa hūṁ raktā śubhrākāra - raśmiprabhāsvara - śarīraṁ hū ityuccārya ākarṣaṇapādyādi | nivañcini hūṁ āḥ oṁ | trikāyādhiṣṭhāna - pañcagavya - vastreṇa geyake |

oṁ sarvatathāgatānuttara bodhyalaṅkāra vastra pūjāmeghasamudra spharaṇa samaye hū | la 3 adhiṣṭhāna oṁ vajra rakṣa haṁ | go | oṁ vajroṣṇīṣa hūṁ phaṭ | śiroveṣṭana | oṁ vajrabandha varamānaya hūṁ | andhapaṭa, āḥ khaṁ vīra hū | gṛhīta - puṣpasrajam | tato yamanikāpi vanetayāvayaiye | kastvaṁbhoḥ suratapriyeti | tena vaktavyam | subhago'hammahāsukhā tatastasya oṁ sarvayogacittamutpādayāmīti pāṭhayan bodhicittamutpādya |


p.186


oṁ surate samayastvaṁ hoḥ siddhya vajrayathāsukhaṁ paṭhan hṛdi vajraṁ dhṛtvā | adya tvaṁ sarvatathāgatādhiṣṭhito bhaviṣyasi na ca tvayedaṁ sarvatathāgataparamarahasyamaṇḍalam praviṣṭāya vaktavyaṁ na ca śraddhātavyamityuktvā oṁ āḥ yamāntakṛta hūṁ iti paṭhannākṛṣya āḥ khaṁ vīra hūṁ ityanena yamanikābhyantaraṁ praveśya mahāratasudṛḍha-sutoṣyasusukho vajrasattvādyasiddhaya māmiti pāṭhena pradakṣiṇayantankṛtāñjaliṁ maṇḍalasya pūrvadvāre | oṁ sarvatathāgatapūjopasthānāyātmānaṁ niryātayāmi sarvatathāgatavajrasattvādhiṣṭha mām ||1||

oṁ sarvabuddhapūjopasthānāyātmānaṁ niryātayāmi sarvatathāgatavajravairocanādhiṣṭha mām | iti | dakṣiṇe || 2 || oṁ sarvatathāgatapūjābhiṣekāya ātmānaṁ niryātayāmi sarvatathāgata  vajraratnābhiṣiñca mām | paścime ||3|| oṁ sarvatathāgata pūjāpravarttanā - yātmāna nniryāta-yāmi | sarvatathāgatavajradharma pravartaya mām | uttare || 4 || oṁ sarvatathāgata pūjākarmaṇe ātmānanniryātayāmi | sarvatathāgata vajrakarma kuruṣva mām || 5 || punaḥ pūrvadvāre | oṁ gurucaraṇopasthānāyātmānanniryātayāmi | [ oṁ ] sarvasattvaparitrāṇārthamātmānanniryātayāmi iti pañcapraṇāmaḥ || 4 ||


p.187


tato'dya tvaṁ sarvatathāgatakule praviṣṭaṁ tadahaṁ te vajrajñānamutpādayāmi | yena jñānena tvaṁ sarvatathāgata-siddhīrapi prāpsyasi kimutānyāḥ siddhīḥ | na ca tvayedaṁ dṛṣṭamaṇḍalasya purato vaktavyam | mā te samayo vyathedityuktvā | śirasi vajraṁ dhṛtvā | ghaṇṭāṁ vādayan ayante samayo vajraṁ mūrddhānaṁ sphālayed yadi tvamimaṁ kasyacid brūyāḥ iti śrāvayitvā hṛdaya vajraṁ dhṛtvā |

oṁ vajrasattvaḥ svayaṁ te'dya hṛdaye samavasthitaḥ |

nirbhidya tatkṣaṇaṁ yāyādyadi brūyā imaṁ nayam ||

ityājñāpya |

idaṁ te nārakaṁ vāri samayātikramāddahet |

samayasaṁrakṣaṇātsiddhiḥ piba vajrāmṛtodakam || iti |

paṭhan koṣapānaṁ kārayitvā | adyaprabhṛti tavāhaṁ vajrapāṇiryadahaṁ te brūyāmidaṁ kuru tattvayā kartavyaṁ na ca tvayāhamavamantavyo mā te viṣamaparihāreṇa kālakriyāṁ kṛtvā narakapatanaṁ syāditi vadet | samayodakadānavidhiḥ ||5||


p.188


tadanu jhaṭiti śūnyatānantaram | āḥ kārajāmitābharūpaṁ niṣpādya | sarvatathāgata-ścādhitiṣṭhantāṁ vajrasattvo me āviśatviti | vācayitvā | tasya hṛdi laṁ jāta vajrāṅka-catuḥkoṇa pītapṛthvīmaṇḍale sūrye nīla hūṁ | śirasi vaṁ bhavaśukla-vartula-kalaśāṅka-vāruṇamaṇḍale candre śukla haḥkāraṁ kaṇṭhe yaṁkārajaṁ calatpatākādvayāṅkadhanvābha-nīlānilamaṇḍale candre raktaṁ āḥkāraṁ vibhāvya | svahṛdvījaraśmibhircittakāyavāgvajrānānīya yathākramaṁ tatsvabhāveṣu hūṁ haḥ āḥkāreṣvantarbhāvyam | pādayoradhastādvāyu-maṇḍalāddī pitaṁ raṁ pariṇata-rephāṅkāruṇa-trikoṇa-sphuratki raṇānalamaṇḍala sthena rakta ṛḥ kāreṇotkṣipyamāṇaṁ śiṣyaṁ ṛḥkāra-raśmisamūhaiḥ pādasuṣirapraviṣṭaiḥ hūṁkārādi-raśmibhiścāpūryamāṇa-samastaśarīraṁ dhyāyan | dhūpātkṣe papuraḥsaraṁ ghaṁṭāṁ vādayan | āveśaya staṁbhaya rararara cālāya oṁ hūṁ haḥ āḥ ṛḥ iti mantra śatadhā vartayan 


p.189


dhyānapara āveśayet tiṣṭha krodhāveśaya hūṁ śrīherukāya viṭmahāvidyārājāya śrīmahe svāhā yadyāviṣṭo dūramutpatati | tadā tasyopari vajramayaṁ meruṁ tadupari māhendramaṇḍalaṁ tadupari pītapañcaśūcikavajram | tadupari yaḥkāraṁ tasyopari vairocanaṁ dhyātvā tannivartayet | eva māveśe vidyamāne śiṣyasya cittavajrabījaraśmibhirvāgvajraṁ bījātmakaṁ saṁcodyamānaṁ jihvāyāṁ ca raktaṁ āḥkāraṁ candrasthaṁ jvālāmālākulaṁ tvā | brūhi vajreti brūyāt | evamasau śubhāśubhaṁ svasya parasya vā vadet | tadanvavatīrṇa devatāṁ hṛdraśmibhirākṛṣya svahṛdvījaisasa rantarbhāvayan | śiṣyasya mūrdhni vajraṁ dhṛtvā | oṁ kṛto vaḥ sarvasattvārtha ityādi-pūrvakaṁ hūṁ haḥ āḥ ṛḥ muriti visarjayet | iti āveśavidhiḥ || 6 ||


p.190


tato maṇḍalābhimukhaṁ śiṣyam | cakṣupaste kīdṛśo'vabhāsa iti pṛṣṭvā | taduktaiḥ sitapītaraktakṛṣṇāvabhāsairyathākramam | śāntipuṣṭivaśyābhicāra siddhiḥ |

ityayaṁ maṇḍale samyak mayā śiṣyaḥ praveśitaḥ |

yathāpuṇyaṁ tathāsyāstu devatānāṁ kulakramaḥ ||

yā dṛṣṭirdvi rbhavedasya gotre yasmiṁśca bhājanam |

yādṛkpuṇyānubhāvaśca tādṛgasyāstu maṇḍale ||

iti sāndha paṭaśiṣyapraveśavidhiḥ || 7|| 

tataḥ trāṁkāreṇa japarapaṁ [paraṁ] dūrvāphala svānajvaṁñcake oṁ tiṣṭha vajra dṛḍho me bhava śāśvato me bhava hṛdayaṁ me 'dhitiṣṭha sarvasiddhiṁ me prayaccha hūṁ ha ha ha ha hoḥ āḥ khaṁ vīra hūṁ pratīccha kusumañjali nātha hoḥ |


p.191


puṣpapātana - bidhiḥ ||8||


oṁ pratigṛhṇa tvamimaṁ sattvamahābaleti paṭhan | puṣpapātana - dūrvāphala - srānetacchu - cakam | iti mālābhiṣekaḥ ||9||


tadanu hṛccandre śiṣyasyādhipatiṁ lalāṭe repham | netradvayaṁ sajvālaṁ oṁ dvayaṁ vibhāvya | 

vajrasattvaḥ svayaṁ te'dya cakṣuruddhāṭanatatparaḥ |

uddhāṭayati sarvākṣo vajracakṣuranuttaram ||

oṁ jñānacakṣuḥ hūṁ aḥ svāhā | | andhaḥpaṭaphaṇe, hevajraṁ paśya |

idaṁ tanmaṇḍalaṁ paśya śraddhāvegena samprati |

tvañca buddhakule jāto mudrāmantrairadhiṣṭhitaḥ ||


p.192


sampadā sarvasiddhīnāṁ samayāgryā bhaviṣyasi |

vajrapadmāgra lalitaṁ mantreṣvārādhanaṁ kuru ||

vajramaṇḍala - mahāmaṇḍala - praviṣṭo'ham |

yogamaṇḍala - mahāmaṇḍala - darśito'ham |

guhyamaṇḍala - mahāmaṇḍala - dikṣito'ham ||


hoḥ hoḥ horiti pāṭhayet | maṇḍale śiṣyasya darśanātmaka - praveśa - vidhiḥ ||10||


tadanu udakābhiṣekārtham | pṛthivyāmāropita - jānukṛtāñjaliḥ -

bodhivajreṇa buddhānāṁ yathādatto mahāmahaḥ |

mamāpi trāṇanārthāya khavajrādyaṁ dadāhi me ||


adhyeṣaṇā tataḥ śiṣyaṁ vajradhararūpaṁ vibhāvya nīrājana kramaḥ tadanu hṛdvījamayūkhairananta digvartinastathāgatān vidyādevīśca saṁpūjya śiṣyābhiṣekārtham |

buddhānāmabhiṣekaṁ tu jagattrāṇāya vajriṇā |

guṇākaro yathādattaṁ tathā daddhvamasya hi ||


p.193


iti gāthayā prārthya | taistathāgataiḥ prajñāsampannairmahārāgeṇa dravībhūya vairocana - dvāreṇāntarniviśya vajramārgeṇa nirgatya taddravairdevī padmamukhena praveśitaṁ śiṣyam | jhaṭiti śūnyatānantaraṁ hūṁ vajrajātasaprajñākṣobhyarūpiṇaṁ jñānasattvābhinnamabhiṣiṁcya punarbhujamukhādi mūrttibhiḥ padmānniḥsṛtya gamanamāpūrya sthitairlocanādividyāsahitaiḥ cchatradhvajapatākāvastravādita[tra] -gītanṛtya - puṣpakaṁkumādi - vṛṣṭibhiḥ karakisalayāvarjita - bodhicittāmṛtapūrṇasitakalaśaiḥ taṁ śiṣyaṁ padmānniḥsṛtamabhiṣicyamānaṁ rūpavajrādi - devībhiḥ | yanmaṅgalaṁ sakalasattvahṛdi sthitasya sarvātmakasya vara - sarva kulādhipasya | niḥśeṣasattvajanakasya mahāsukhasya tanmaṅgalaṁ bhavatu te paramābhiṣeke | oṁ mahāsukha vajrasattvābhiṣekena tvāmabhiṣiñcāmi | sarvatathāgatādhipatitvena dṛḍho bhavet abhiṣekaṁ 


p.194


mahāvajraṁ traidhātukanamaskṛtam | dadāmi sarvabuddhānāṁ triguhyālayasambhavam | oṁ āḥ vajrodakābhiṣiñca hū suratastvamaham udakābhiṣeka - vidhiḥ ||11||

tatastaṁ bodhivajretyādinā gurumadhyeṣitavantam | śrī ratnajaratnasambhavarūpiṇaṁ jñānasattvenekīkṛtaṁ nabhasya - tathāgatadevībhiḥ kumbhairabhirṣiṁcyamānaṁ rūpavajrādibhirupa - nīyamāna - maṅgalagītikaṁ bhāvayet | pūrvavadabhiṣekaḥ tato ratnasambhavavajraṁ tatsvabhāva - vajraṁ jñānasattvarūpam | pañcatathāgatairmadhyasthitaśiṣyakuleśairadhiṣṭhitaṁ mukuṭaṁ tasya śiraso madhye lalāṭe pārśvadvaye mūrddhani pṛṣṭhe ca yathākramam - oṁ vajradhātvīśvari abhiṣiñca hūṁ | oṁ sattvavajri abhiṣiñca bhrūṁ | oṁ ratnavajri abhiṣiñca āḥ | oṁ dharmavajri abhiṣiñca hrīḥ | oṁ karmavajri abhiṣiñca trāṁ | abhiṣekaṁ mahāvajramityādi oṁ āḥ vajra-mukuṭābhiṣiñca hūṁ suratastvamahaṁ | oṁ vajratuṣṭāḥ iti mukuṭābhiṣeka - vidhiḥ ||12||


p.195


tadanu oṁ hūṁ trāṁ hrīḥ aḥ | iti mantreṇa lalāṭe paṭṭaṁ badhnīyād iti paṭābhiṣekavidhiḥ ||13|| 

tatastaṁ tathā bhāṣitavantaṁ hrīḥ padmapariṇatāmitābharūpaṁ jñānasattvābhinnaṁ śiṣyaṁ vajrañcāmitābhātmakaṁ vicintya | abhiṣekamityādiḥ 

adyābhiṣiktaṁ tvamabhibuddhairvajrābhiṣekataḥ |

idaṁ tatsarvabuddha tvaṁ gṛhṇa vajraṁ susiddhaye ||


śiṣyasya hṛtkaṇṭha - śirasi vajreṇa spṛṣṭvā dakṣiṇahaste dadyāt | iti vajrābhiṣekavidhiḥ ||14||

tadanu tathādhyeṣitavantaṁ khaṁ khaḍgajāmoghasiddhirūpaṁ jñānasattvābhinnaṁ ghaṇṭāñcāmoghasiddhipariṇatāṁ vibhāvya | abhiṣekamityādi | tasya vāmahaste dattvā | vajra vajraghaṇṭānvita - karābhyāṁ mudrāliṅganābhinayaṁ kārayitvā |


p.196


oṁ vajrādhipati tvāmabhipiñcāmi, tiṣṭha vajrasamayastvamiti paṭhitvā | oṁvajraghaṇṭā aḥ aḥ gṛhīto'si bhagavanmayi | sannihito bhaveti pāṭhayet | iti ghaṇṭābhiṣekavidhiḥ ||15||


tadanu taṁ tathādhyeṣitavantaṁ oṁ cakrajaṁ vairocanarūpaṁ jñānasattvaikarasaṁ vibhāvya | śirasi vajraṁ ghaṇṭāñca samanvāharayan | abhiṣekamityādi oṁvajrasattva tvāmabhiṣiñcāmi vajranāmābhiṣekataḥ dveṣavajrasattvamityādi | iti nāmābhiṣeka - vidhiḥ ||16||


tatastaṁ śiṣyaṁ dattadakṣiṇaṁ kṛtāñjalim -


p.197


vajrācāryābhiṣekaṁ bho mahyaṁ dehi kṛpānidhe |

svaparārtha samarthaḥsyāṁ yenāhaṁ tvatprasādataḥ ||


iti paṭhitvā guroḥadhyeṣṇāṁ kṛtavantaṁ vajrasattvarūpasvabhāva udakābhiṣekokta - vidhinā | pūrvavadbhāvanā - nīrājana - kramaḥ | hṛdvījādi yāvadvajrāgragalitena abhiṣeka mityādi oṁ āḥ sarvatathāgatābhiṣeka - samaśriye hū svāhā | tato akṣobhyamaulinaṁ | vicinyāparatathāgatadevīstatraiva tena vajraṁ hū jaṁ vajrasattvarūpaṁ dhyātvā |


anādinidhanaṁ sattvo vajrasattvo mahārataḥ |

samantabhadraḥ sarvātmā vajragarvā patiḥ patiḥ ||


paramādya - puruṣo bhagavān | iti paṭhan tattvena stutvena grāhayet | iti vajrasamayaḥ ||17||


tato ghaṇṭāṁ āḥkārajāṁ dhyātvā |

iyaṁ sā sarvabuddhānāṁ ghaṇṭāghoṣānugā smṛtā |

tvayāpi hi sadācāryā bodhiragrājinairmatā ||


iti tripaṭhan tattvena grāhayet |


p.198


svabhāvaśuddho hi bhavaḥ svabhāvairvibhavīkṛtaḥ |

svabhāvaśuddhaiḥ satsattvaiḥ kriyate paramodbhavaḥ ||


iti ghaṇṭāsamayaḥ ||18||

tadanu taṁ - 

mudrābhi samayaḥ prokto manomūrtidṛḍhatvataḥ |

sarvamudrāḥ rdṛḍhā yena tena mudrā prakīrtitā || iti ||

jñānamudrāmadhiṣṭhāya sarvakāmopabhogataḥ |

mudrā hi sudṛḍhatvena sarvārtha siddhīḥ sādhaya || iti ||


āliṅganaṁ mudrāsamayaḥ | iti trisamayadānavidhiḥ ||19||


pāṇibhyāṁ tu samāliṅgyaprajñāṁ vai ṣoḍaśābdikām |

ghaṇṭāvajrasamāyogādācārya - secanaṁ matam || iti ||


p.199


maṇḍalādīnāṁ tattvaviśuddhiḥ | avaivartyābhiṣekā para nāmācāryābhiṣekavidhiḥ ||20||


tataḥ svayaṁ sāṣṭaśatajaptaṁ trijaptaṁ vā hṛdayādimantram | datto'si mayā bhagavannasmin sannihito bhava iti vadan śiṣyāya dadyāt | śiṣyo'pi | gṛhīto'si mayā bhagavanmayi sannihito bhava | trijapet | yantra - samarpaṇavidhiḥ ||21||

tataḥ śiṣyasya cakṣuṣoḥ praṁkāraṁ dhyātvā | oṁ vajranetrā prahara paṭalaṁ hrīḥ |

ajñānapaṭalaṁ vatsa apanītaṁ jinaistava |

śalākikai vaidyarājaistu yathā lokasya taimiram ||

iti añjanavidhiḥ ||22||

tato darpaṇamādāya | āḥkāreṇa mantritaṁ darśayet śiṣyam |

pratibimbasamā dharmā acchāḥ śuddhā hyanāvilāḥ |

agrāhyānabhilāpyāśca hetukarmasamudbhavāḥ ||


p.200


darpaṇa vadvajrasattvaste svacchaḥ śuddho hyanāvilaḥ |

hṛdi tiṣṭhati te vatsa sarvabuddhādhipaḥ svayam ||

evaṁ jñātvā tu vai dharmānniḥsvabhāvānanālayān |

kuru sattvārthamatulaṁ jāto hyurasi tāyinām ||


iti darpaṇābhiṣeka vidhiḥ ||23||


tato horiti paṭhan datvā | oṁ sarvatathāgatānanurāgayasva | iti vadet śiṣyeṇāpi | sarvatathāgatānanurāgayāmi | iti śarakṣepavidhiḥ ||24||


tataḥ śiṣyaḥ sva prajñāṁ guhyābhiṣekārthaṁ gurave niryātya kṛtāñjalirguruṁ vajrasattva - madhimucya |


p.201


yuṣmatpādaprasādena prāptā me'nuttarakriyā |

tasmād guhyābhiṣekeṇa kuru nātha anugraham || iti ||


gāthayā'dhyeṣayet | tato guruścakreśāhaṁkāravāstayā prākṛtastrīpuruṣa śūnyatā - nantaraṁ niṣpāditadevīrūpayā vajrapadmasaṁskārapūrvakaṁ samāpattiṁ kurvan |

oṁ sarvatathāgatānurāgaṇavajrasvabhāvātmako'ham | iti paṭhan | tataḥ svahṛdvījaraśmyā nītalocanādi - samāpannavairocanādi tathāgatānātmani vairocanadvāreṇa praveśya mahārāgeṇa dravībhūyāvadhūtyā nirgacchato vicintya vajramaṇau sahajaṁ sthirīkṛtyāṅguṣṭhānāmikābhyāṁ prapīḍya vajramaṇīṁ padmādudvṛtya taṁ tathāgatadravaṁ svabodhicittābhinnamadhimucya vāgvajrarūpaṁ śiṣyasya vaktre darśanādaprasādaśaṅkayā baddhvāndha - paṭatvena tad dṛṣṭikarāgocaram |


buddhaputrā yathātītaiḥ siktāvajradharādibhiḥ |

siñcāmi tvāṁ tathā vatsa bodhicittena cāruṇā ||


p.202


iti maṇḍalādhipa mantraṁ ca paṭhan pātayet | so'pi vairocanādi - sarvatathāgata - samāja - buddhyā | aho mahāsukhamiti vadan pibet | prajñāpyutthāya nirambaraiva svābjastha - tathāgata makarandabindu tadānena niveśayet | so'pi tathā pibet | iti guhyābhiṣeka - bidhiḥ ||25||


tadanu tāṁ prajñāṁ bodhivajreṇetyādinā dhyeṣitavati śiṣya 


iyaṁ te dhāraṇī ramyā sevyā buddhaiḥ prakalpitā |

cakrakramaprayogeṇa samāsvādaya satsukham ||

vajraparyaṅkataścittaṁ maṇyantargatamīkṣayan || iti


203


pratipādya samarpayet | so'pi kuṅkumādibhiḥ sugandhīkṛtamanambaramambujaṁ darśayantī śiṣyam |


aho madīyaṁ padmaṁ sarvasukha - samanvitam |

yaḥ sevayati vidhānena tasyāhamagrataḥ sthitā ||

kuru padme yathākāryaṁ saṁbuddhasādhanādikam |

svayaṁ mahāsukho rājā atraiva hi sadā sthitaḥ ||


bhaja mokṣa hoḥ | iti vadet | so'pi svayaṁ devatāmūrtiḥ prajñāṁ devīrūpāṁ niṣpādya | hrīḥ hūṁ bhyāṁ janita kamalakuliśayoḥ kiñcalkamaṇī | āḥ oṁ janitau vajravaktre pītaphaṭkāraṁ vibhāvya |

vāmāṅgatāṁ nāḍīmagrastharaktahrīḥkārayā tarjanyā jihvayā ca śītkāra - pūrvakaṁ sañcālaya | oṁ śī ha3 svāheti | sarvatathāgatānurāgeṇa vajrasvabhāvātmako'ham | iti mantramāvartayan |


p.204


gurupadeśātpratītā nandabhedaḥ | svahṛdvīja - kiraṇākṛṣṭa - tathāgatādyadhiṣṭhita - śirīro guruṇā ca praveśitā parimita - vairocanalocanādekarasībhūto ratimārabhet | prajñā - saṁparkataḥ śrīmān tattvaṁ samupalakṣayet vajraparyaṅkataścittaṁ maṇyantargatamīkṣayan | ityākalpya | 

iti prajñājñānābhiṣekavidhiḥ ||26||


tadanantaraṁ vā caiva caturthābhiṣekaṁ dadyāt | tadeva prajñājñānamaṅkuritaṁ bodhicittaṁ bhāvanayā prabarddhamānamanā varaṇatāmupetaṁ tattvaṁ sarvadharmāvicintyatā svarūpaṁ saptāṁgayukta - mahāmudrātmaka - mahābajradharasvabhāvaṁ caturthābhiṣekarūpaṁ kathayet | iti caturthābhiṣeka - bidhiḥ ||27||


p.205


tadanantaraṁ tasyāṁ prajñāyāḥ pāṇiṁ śiṣyapāṇo dattvā | taddvayaṁ svavāmakareṇa dhṛtvā savajrasavyakaraṁ śiṣyaśirasi dattvā | vipākāya sākṣiṇo yūyamatra samarpiteyamasmai mayeti | tathāgatān sākṣīkṛtā |

nānyopāyena buddhatvaṁ śuddhaṁ cedaṁ jagattrayam |

tasmādviyogamanasāmākārṣīstvaṁ kadācanaḥ ||

idaṁ tatsarvabuddhānāṁ vidyāvratamanuttaram |

atikrāmati yo mūḍhaḥ siddhistasya na cottamā ||


p.206


iti vadan vidyāvrataṁ dadyād | iti vidyāvratadānavidhiḥ ||28||

tadanu śiṣyaṁ vajrasattva rūpaṁ vibhāvya -

idaṁ tatsarvabuddhatvaṁ vajrasattvakare sthitam |

tvayāpi hi sadā dhāryaṁ vajrapāṇi dṛḍhaṁ vratī || iti |

paṭhan vajraṁ grāhayet | sa tat oṁ sarvatathāgatasiddhi vajrasamaya tiṣṭha eṣa tvāṁ dhārayāmi vajrasattva hīḥ hi hi hi hi hūṁ iti paṭhan | gṛhṇīyād | iti vajravrata - bidhi ||29||

tataḥ śiṣyaṁ saṁvararūpaṁ striyamvajravārāhīrūpaṁ vicintya | svahṛdvījamayūkhairānītāṁ jñānadevatāṁ praveśya |

akṣobhyaścakrirūpeṇa amitābhaḥ kuṇḍalātmatmakaḥ |

ratneśaḥ kaṇṭhamālāyāṁ haste vairocanaḥ smṛtaḥ |

mekhalāyāṁ sthito'mogha ityukteryathātrakramam ||


p.207


cakrīkuṇḍalakaṇṭhikā rucakamekhalā akṣobhyāmitābharatnasaṁbhavavairocanāmogha-siddhirūpān jhaṭiti vicintya | tatra jñānasattvaṁ tathānītaṁ praveśyākṣobhyādipariṇa - tāścakrādimudrā akṣobhyādi - svabhāvā evetyadhimucya | pāpāṇi pu paṁ lāṁ ghaṁ stute | jāpa bali | atha bhūṣaṇa | gīta dhara 2 | oṁ śrīvajra he he ru ru ka hū hū phaṭ ḍākinījālasaṁvaraṁ svāheti | mantreṇa | trijaptam | vibhūti | oṁ sarvabuddha - ḍākinīye vajravarṇanīye vajravairocanīye hū phaṭ 3 svāheti trijaptam | vyāghracarma | oṁ dhara 2 dhāraya 2 mardaya 2 vajradhṛka hū phaṭ svāhā | oṁ vajravairocanīye hū 2 phaṭ svāheti mantreṇa trijaptam | cakri śirasi |


gṛhṇa dattamanovīra cakrī akṣobhyātmakam |

śrīvajrasattva mudreyaṁ bahiradhyātmasaṁsthitam ||1||

oṁ vajradharma samayastvaṁ kuru 2 ārolika hū phaṭ svāhā | oṁ hrīḥ ha ha hū 2 phaṭ iti trijaptam | kuṇḍaladvayaṁ karṇayoḥ |

gṛhṇa dattamano vīra kuṇḍalāmitābhātmakam |

śrīvajrasattvamudreyaṁ bahiradhyātmasaṁsthitam ||2||

oṁ vajrasūryatamovidhūnan samayastvaṁ ratnadhṛk hū phaṭ svāhā | oṁ sarvabuddha - ḍākinīye ityādi ( iti ) trijaptam | kaṇṭhikā grīvāyām |

gṛhṇa dattamano vīra kaṇṭhikāratnasambhavātmakam |

śrīvajrasattvamudreyaṁ bahiradhyātmasaṁsthitam ||3||


p.208


oṁ śāśvata paramaśāśvata ehyehi jinajik hū phaṭ svāhā | oṁ haḥ nama hi svāhā hū vauṣaṭ he hū hū hoḥ phaṭ 2 haṁ | trijaptam | rucakadvayaṁ karayoḥ kaṅkaṇavat |


gṛhṇa dattamano vīra rucakaṁ śāśvatātmakam |

śrīvajrasattva mudreyaṁ bahiradhyātmasaṁsthitam ||4||


oṁ hū hrīḥ prajñādhṛk hū phaṭ svāhā | oṁ va hā yā hrī mā hra hrī hū hū phaṭ | iti trijaptam | mekhalāṁ śroṇau |


gṛhṇa dattamano vīra mekhalāmoghasiddhyātmakam |

śrīvajrasattvamudreyaṁ bahiradhyātmasaṁsthitam ||5||


oṁ śrīvajra he he ru ru kaṁ hū hū phaṭ ḍākinījālasaṁvaraṁ svāhā | iti mantrau trijaptam | dayoḥ | śrīsaṁvarasya mūlamantreṇa trijaptaṁ brahmasūtraṁ kaṇṭhāvalambitahāramā - bharaṇavajraṁ muṇḍamālādikaṁ ca svasvadevatāsvabhāvaṁ svasvasthāne | oṁ pracaṇḍe hūṁ hūṁ phaḍityādibhiḥ oṁ rūpiṇīye hūṁ hūṁ phaḍityantaiḥ ṣaṭiṁtraśatāmantraiḥ trijaptaṁ jñānamṛtapānapātraṁ pāṇau | khaṭvāṅgaḍamaruṁ tu bhagavanmūlamantreṇa trirabhimantrya |

gṛhṇa dattamano vīra khaṭvāṅgaḍamarupātrakam |

śrīvajrasattvamudreyaṁ bahiradhyātmasaṁsthiteti | paṭhan grāhayet |

tadanu puṣpamālāṁ ca gṛhītvā mūlamantreṇāṣṭottaraśatavāraṁ japet | puṣpādi - pūjā, stutiḥ, baliḥ, samayaḥ, pradakṣiṇābaliḥ | caryāvratavidhiḥ ||30||


p.209


tatastathāgate yā māracaryā sacīvara - karṇikāṁ vāmamuṣṭiṁ hṛdi nidhāya dakṣiṇābhayamudrayā |

oṁ eṣo'haṁ vyākaromi tvāṁ vajrasattvastathāgataḥ |

bhavadurgatitoddhṛtya atyantabhavaśāntaye ||


p.210


he amukavajra tathāgatasidhya samayastvaṁ bhūrbhuvaḥ svariti mantraṁ paṭhan vyākuryāt | yaścaivaṁ vyākriyate sa sarvatathāgataiḥ saṁbodhau vyākriyata iti śraddhātavyam iti vyākaraṇa - vidhiḥ ||31||


tadanu agre bhruṁ jaṁ dharmacakraṁ oṁ vajra hetumaṁ iti paṭhan | savyakare | āḥkārajaṁ śaṁ khaṁ oṁ vajra bhāṣa raṁ iti vadan | vāme ādisvarajaṁ pustakam | ādisvaraṁ paṭhan | antyasvarajāṁ ghaṇṭāṁ antyasvaraṁ paṭhan | dattvā tāṁ ghaṇṭāṁ vādayantam |


ākāśalakṣaṇaṁ sarvamākāśaṁ cāpyalakṣaṇam |

ākāśasamatāyogātsarvāgrasamatā sphuṭā ||


adya prabhṛti sahaja -


cittotpāda - mātreṇa dharmacakraṁ pravarttaya |

āpurya hi samantācca dharmaśaṁkhamanuttaram ||


iti vadet |


p.211


sarvasattvahitārthāya sarvalokeṣu sarvataḥ |

yathā vinayato viśvaṁ dharmacakraṁ pravarttaya ||


prajñopāya - svarūpātmā cintāmaṇirivoccakaiḥ |

akhinno vigatāsaṅgaḥ sattvārthaṁ kuru sāmpratam ||iti ||


paṭhan iti | dharmaśabdasthāne vajraratnapadmakarmacakraśabdāprakṣepātpañcadhā pāṭhaira - nujñāṁ dadyāt | sa vanditvā vadet | evaṁ kariṣyāmi yathā jñāpayati prabhuḥ | iti anujñā - vidhiḥ ||32||


tadanu -

dhārayan śirasi cchatraṁ kārayitvā pradakṣiṇam |

kusumāñjaliṁ maṇḍaladvāri sacchatraṁ pātayan vadet ||


ayaṁ niveditaḥ śiṣyaṁ tantradhārī bhaviṣyati | iti |

evaṁ maṇḍaleśvaramatyartha cchatramanyatra nikṣipya ||


śiṣyasya hṛdayaṅgamaṁ vadet |


p.212


adhunā maṇḍalācāryo mantratantradharo bhavān |

buddhānāṁ bodhisattvānāṁ devatānāṁ ca sammataḥ ||

sattvānāmanukampārthaṁ vidhinā maṇḍalaṁ tvayā |

likhitavyaṁ prayatnena tantre yojyāśca sādhakāḥ ||


dṛṣṭvā praviṣṭvā paramaṁ rahasyottamamaṇḍalam |

sarvapāpairvinirmukto bhavānadyaiva susthitaḥ ||

na bhūyaścyavanaṁ te'sti yānādasmānmahāsukhāt |

nirvṛtaṁ bhavaduḥkhaṁ te atyantabhavasiddhaye ||


adyābhiṣikta āyuṣmānsarvabuddhaiḥ savajribhiḥ |

traidhātukamahārājaḥ svāmī tvamiti niścitam ||


virāgasadṛśaṁ pāpaṁ puṇyaṁ nāsti tridhātuke |

tasmātkāmavirāgitvaṁ na kāryaṁ bhavatā punaḥ ||


sarvakāmopabhogaistu rama tvamakutobhayaḥ |

pañcamāṁsāmṛtaṁ bhakṣyaṁ rakṣo'nyaḥ samayo'pyataḥ ||


na hi prāṇivadhaḥ kāryaḥ strīratnaṁ na parityajet |

ācāryaste na saṁtyājyaḥ saṁvaro duratikramaḥ ||


p.213


nāsti kiñcidakartavyaṁ prajñopāyena cetasā |

mā bhaiṣīrnnāsti te pāpaṁ tathāgatavaco yathā ||


iti kuru | manaḥ prasādavajraṁ svasamayamakṣayasaukhyadambhajadhvam | jagati laghusukhe'dya vajrasattvapratisamaśāśvatatāṁ gatā bhavantaḥ | api ca | dharmataiṣā yadyathā vidhyabhiṣiktaḥ priyaputravat | prasannairmanobhiḥ kalyāṇāyaiva sarvabuddhabodhisattvaiḥ samanvā - kriyate | iti āśvāsavidhiḥ ||33||


śiṣyaścaivaṁ labdhābhiṣeka āśvasto hṛṣṭa evaṁ kariṣyāmi |


adya me saphalaṁ janma saphalaṁ jīvitaṁ ca me |

adya buddhakule jāto buddhaputro'smi sāṁpratam ||


iti vadet |


dakṣiṇādikaṁ guruve dadyāt |


|| iti abhiṣekavidhiḥ samāptaḥ ||




uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project