Digital Sanskrit Buddhist Canon

Madhyamakāvatārabhāṣya

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2022
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

Madhyamakāvatārabhāṣya


|| namo bhagavate buddhāya||


madhyamakaśāstrasyāvatārāya madhyamakāvatāramārabdhukamo buddhatvasyā-

dyahetusampado'śeṣasaṁsāracārakāvaruddhātrāṇasattvaparitrāṇalakṣaṇāyā

bhagavatyā mahākaruṇāyāḥ samyaksambuddhairbodhisattvaiścāpi prathamataḥ

stutyarhatāṁ pratipādayañślokadvayamāha-

munīndrajāḥ śrāvakamadhyabuddhāḥ sambodhisattvaprabhavāśca buddhāḥ|

kāruṇyaceto'dvayadhīśca hetuḥ sambodhicittaṁ ca jinātmajānām||


ityādi| tatra niruttaradharmaiśvaryasampadā śrāvakapratyekabuddhabodhisattve-

bhyo'pi paramaiśvaryasampannatayā śrāvakādīnāṁ tadājñāvaśavartitvācca mu-

nīndrā ityucyante buddhā bhagavantaḥ| tebhyo jātā munīndrajāḥ śrāva-

kādayaḥ| kathaṁ kṛtvā| sati hi buddhānāmutpāde'viparītapratītyasa-

mutpādadeśanāyāḥ sampravṛtteḥ| tacchravaṇacintābhāvanākramataśca yathā-

dhimukti śrāvakādīnāṁ pariniṣpatteḥ| yadyapi pratītyasamutpādopadeśa-

śravaṇādadhigataparamārthaśravaṇā api na dṛṣṭa eva janmani kecinnirvāṇa-

madhigacchanti| tathāpi niyatavipākasyeva karmaṇo janmāntare yathā-


(1)


bhilaṣitaphalapariṇatimāsādayantyavaśyameva tadupadeśasya kartāraḥ|

yathoktam āryadevena-


iha yadyapi tattvajño nirvāṇaṁ nādhigacchati|

prāpnotyayatnato'vaśyaṁ punarjanmani karmavat||

iti| ata eva madhyamake'pi nirdiṣṭam-


sambuddhānāmanutpāde śrāvakāṇāṁ punaḥ kṣaye|

jñānaṁ pratyekabuddhānāmasaṁsargātpravartate||


iti| tatra samyagavavādaphalaṁ śrāvayantīti śrāvakāḥ| tathā hi- kṛtaṁ

karaṇīyam| nāparamasmādbhavaṁ prajānīma ityādi| atha vā- agrapha-

lamanuttarasamyaksambuddhamārgaṁ vā tathāgatebhyaḥ śrutvā tadarthibhyaḥ śrāva-

yantīti śrāvakāḥ| yathoktam āryasaddharmapuṇḍarīkasūtre-


(2)


adyavvayaṁ śrāvakabhūta nātha saṁśrāvayiṣyāmayatha cāgrabodhim|

bodhīya śabdaṁ ca prakāśayāmaste-....||


... jalapākānāmādimadhyāvasāneṣu prādhānyādupayogitvam| evaṁ ka-

ruṇāyāḥ kālatraye'pi jinasasyasampadupayogitvaṁ dyotayati| kāru-

ṇiko hi paraduḥkhaduḥkhitayā niyatameva duḥkhitāśeṣasattvaparitrāṇāya


(3)


bodhicittamutpādayati - sakala evāyaṁ loko'vaśyaṁ mayā duḥkhāduddhṛ-

tya buddhatve niyojanīya iti| iyaṁ ca pratijñā na tiraskṛtādvayajñānena

śakyā sādhayitumityadvayajñāne'pi niyogata eva pravartate| itaḥ karu-

ṇaiva bījaṁ sarvabuddhadharmāṇām| yathoktam-


karuṇāpūrvakāḥ sarve vispandā jñānanirmalāḥ|

uktā yatra mahāyāne kastannindet sacetanaḥ||


iti| utpāditabodhicitto'pi yadyuttarakālaṁ karuṇāsalilapariṣekaṁ

na muhurmuhurāsādayet|  niyatamayamanupacitavipulaphalasañcayaḥ śrāvaka-

pratyekabuddhaparinirvāṇena nirvṛtaḥ syāt| samāsāditānantaphalāva-

stho'pi yadi kāruṇyaparipākarahitaḥ syāt| nāyaṁ cirakālamupabhu-

jyeta| na ca pāramparyāvicchinakramo mahānāryaphalapracayaściramabhivardhe-

ta||


idānimālambanaviśeṣapravṛttyāpi karuṇāyāḥ svarūpātiśayamabhidyo-

tya tasyai namaskāramārabdhukāma āha-


(4)


purāhamityātmani sanniviṣṭe mamedamityāhitabhāvasaṅge|

bhramaddhaṭīyantra ivāsvatantre jagatyabhūdyā karuṇā name tām||


ātmīyābhiniveśāt prāgevāhaṅkāreṇāsantamātmānaṁ santamityupaka-

lpyedaṁsatyābhiniviṣṭo mamedamityahaṅkāraviṣayādanyasmin bhāvajāte

sakala evāyaṁ loko'bhiniviṣṭaḥ| sa cāyamātmātmīyābhiniviṣṭo

lokaḥ karmakleśarajjvā gāḍhataramavabaddho vijñānayantravāhākṣepaparāyatta-

vṛttir ā bhavāgrādavīciparyantaṁ nimne mahati saṁsārakūpe'navaratavāhya-

mānaḥ svarasata evāaghogamanavṛttiryatnataḥ kathamapyutthāpanīyo 'jñānā-

dikleśakarmajanmasaṅkleśatraye'pyanavadhāryamāṇapūrvāparamadhyakramo duḥkha-

duḥkhatāvipariṇāmaduḥkhatābhyāmahanyahani paribhidyamānatvādaraghaṭṭagha-

ṭīyantrāvasthāmanitivṛtyāvasthitaḥ| bodhisattvastadduḥkhaduḥkhitayā ta-

matīva karuṇayālambya yatastaṁ trātumutsahate| ataḥ prathamatarameva bha-

gavatīṁ mahākaruṇāṁ praṇauti sma| eṣā ca sattvālambanā bodhisattvānāṁ

karuṇā||


dharmālambanāmanālambanāṁ ca karuṇāmālambanata eva dyotayannāha-

antaścaladvāriṇi candravaccalaṁ svabhāvaśūnyaṁ ca jagadvipaśyataḥ|


(5)


yā karuṇā name tām ityanena sambandhaḥ| tathā hyativiprasanne'mbhasi

nātipracaṇḍamārutoddhūyamānāvayavavisarpiṇyantarindoḥ pratibimbake

prāgupalabhyamānādhāradeśasahabhaṅgini samakṣamivopalabhyamānātmabhāvo-

daye svamātmānaṁ prakaṭayadivedaṁ dvayamavasthitaṁ paśyanti santaḥ| yaduta

pratikṣaṇānityatāṁ svabhāvaśūnyatāṁ ca| evaṁ bodhisattvā api satkāya-

darśanasarasyayoniśovikalpānilapracalāvidyābhinīlavipulajalānta-

rvartinaḥ svakarmapratibimbakāniva purato nirvartamānānpaśyantaḥ sattvā-

npratikṣaṇamanityatāvyasanasampātinaḥ svabhāvaśūnyāṁś ca tadanitya-

tāvyasanasya vyasanamiva saddharmāmṛtarasātiśayapānahetuṁ sakalaviparyā-

sakalpanoparatilakṣaṇaṁ sakalajagadbandhutāsvabhāvaṁ samavāptuṁ buddhatvama-

bhilaṣante karuṇāparatantrāḥ||


eteṣāṁ yāḥ karuṇāḥ sattvālambanā dharmālambanā anālambanāśca| tāḥ

praṇamya bodhisattvānāṁ bodhicittasya daśadhā bhedaṁ vivakṣurādyaṁ tāvadbo-

dhicittamadhikṛtyāha-


(6)


kṛpāsvatantraṁ jagatāṁ vimuktaye samantabhadrapraṇidhipraṇāmitam||

yadasya ceto muditāpratiṣṭhitaṁ jinātmajasya prathamaṁ taducyate|


jñānameva hi bodhisattvānāṁ kāruṇyādiparigṛhītamanāsravaṁ bhāgaśo

vibhajyamānaṁ bhūmyākhyāṁ pratilabhate guṇapratiṣṭhābhūtatvāt| taccottarotta-

raguṇasaṅkhyāprabhāvātiśayāvāptidānādipāramitādhikyavipākotkarṣabhe-

dato daśadhā vyavasthāpitaṁ pramuditādibhūmibhāgena| na tvasya svarūpā-

tiśayakṛto bhedo'sti|  yathoktam-


yathāntarīkṣe śakuneḥ padaṁ buddhairvaktuṁ na śakyaṁ na ca darśanāya|

tathaiva sarvā jinaputrabhūmayo vaktuṁ na śakyāḥ kuta eva śrutum||


iti| tatra pramuditā bodhisattvabhūmirādyacittotpādo bodhisattvānāṁ

yāvad dharmameghā daśamaścittotpāda iti| tatra yathoktena nyāyena jaga-

nnaiḥ svābhāvyaṁ paśyato bodhisattvasya karuṇāviśeṣaṇatvenopāttasya yac

cittaṁ karuṇāsvatantraṁ samantabhadrabodhisattvapraṇidhipariṇāmitaṁ pramudi-

tābhidhānādvayajñānaṁ tannimittaphalopalakṣitaṁ ca| tat prathamam itya

ucyate| bodhisattvasya tatra daśamahāpraṇidhānapramukhāni daśa praṇidhā-


(7)


nāsaṅkhyeyaśatasahasrāṇi yāni bodhisattvaḥ prathamacittotpādika utpā-

dayati tāni samantabhadrabodhisatvapraṇidhāne'ntargatāni| niravaśeṣa-

praṇidhānopasaṅgrahārthaṁ samantabhadrapraṇidhiviśeṣaṇopādānam| tatra yathaiva

śrāvakayāne pratipannaphalamārgāvasthābhedenāṣṭau śrāvakabhūmayo vyava-

sthāpyante| tathā mahāyāne'pi bodhisattvānāṁ daśa bodhisattvabhūmayaḥ|

yathā cotpannanirvedhabhāgīyāvasthaḥ śrāvako naivādyaphalapratipannakāvastha

iṣyate| evaṁ bhāvī bodhisattvaḥ| yathā ratnameghasūtre - yad adhimātrā-

dhimukticaryādharmatayā prathamabhūmipratilambhāya samanantarāvasthānam

iyaṁ bodhisattvasthānutpāditabodhicittabhūmirityuktam| tadadhimuktica-

ryākṣaṇāvasthitaśca tatraiva vyākhyātaḥ - tadyathāpi nāma kulaputra rājā

cakravartī samatikrāntaśca bhavati mānuṣyakaṁ varṇamasamprāptaśca bhavati di-

vyaṁ varṇam| evameva bodhisattvaṁ samatikrāntaśca bhavati sarvalaukika-

śrāvakapratyekabuddhabhūmīrasamprāptaśca bhavati pāramārthikabodhisattvabhūmī-

riti| yadā tvayaṁ pramuditākhyādyabhūmipraviṣṭo bhavati|


ataḥ prabhṛtyeva hi tasya lābhataḥ sa bodhisattvadhvaninaiva kathyate||


(8)


sarvathā pṛthagjanabhūmeratikrāntāvasthāyāṁ bodhisattvadhvaninaiva vacanīya-

staccittalābhī| nānyathā| tasya tadānīmāryatvāt| yathoktaṁ bhagava-

tyāmardhatṛtīyasāhasryām- bodhisattva ityanubuddhasattvasyaitadadhivaca-

nam| yena sarvadharmā anubuddhā jñātāḥ| kathaṁ jñātāḥ| abhūtā asambhū-

tā vitathāḥ| naite tathā| yathā bālapṛthagjanaiḥ kalpitāḥ| naite tathā|

yathā bālapṛthagjanairlabdhāḥ| tenocyate bodhisattva iti| tatkasya he-

toḥ| avikalpitā hi bodhiḥ| aviṭhapitā hi bodhiḥ| anupala-

mbhā hi bodhiḥ| na hi suvikrāntavikrāmiṁstathāgatena bodhirlabdhā|

alābhāt sarvadharmāṇām| anupalambhataḥ sarvadharmāṇāṁ bodhirityucya-

te| evaṁ hi buddhabodhirityucyate | na punaryathocyate| ye suvikrāntavi-

krāminbodhāya cittamutpādayanti - idaṁ cittaṁ bodhāyotpādayiṣyāma

iti| bodhiṁ manyante- astyasau bodhiḥ|  yasyāṁ vayaṁ cittamutpādayi-

ṣyāma iti| na te bodhisattvā ityucyante| utpannasattvāsta ityucya-

nte| tatkasya hetoḥ| tathā hyutpādābhiniviṣṭāścittābhiniviṣṭā bodhi-

mabhiniviśanta ityādi| bhūyo'pyuktam- alakṣaṇā hi bodhirlakṣaṇa-

svabhāvavinivṛttā| ya evamanubodhaḥ| iyamucyate bodhiriti| na punarya-


(9)


thocyate| eṣāṁ hi suvikrāntavikrāmindharmāṇāmanubuddhatvādbodhisattva

ityucyate| yo hi kaścitsuvikrāntavikrāminnimāndharmānaprajānannana-

vabudhyamāno bodhisattvo bodhisattva ityātmānaṁ pratijānīte| dūre ta-

sya bodhisattvabhūmiḥ| dūre sa bodhisattvadharmāṇām| visaṁvādayati sa-

devamānuṣāsuraṁ lokaṁ bodhisattvanāmnā| sacet suvikrāntavikrāmin

vāṅmātreṇa bodhisattvo bhavet| tena sarvasattvā api bodhisattvā bhave-

yuḥ| naitatsuvikrāntavikrāmin vākkarmamātram| yaduta bodhisattvabhūmi-

rityādi||


na kevalaṁ yathoktabodhicittalābhī tasyāmavasthāyāṁ bodhisattvadhvaninai-

va kathyate| api ca


jātaḥ kule bhavati caiṣa tathāgatānāṁ

saṁyojanatrayamapi kṣatamasya sarvam|


(10)


modaṁ bibharti ca paraṁ sa hi bodhisattva

ālokadhātuśatakampanajātaśaktiḥ||


sarvaśaḥ pṛthagjanaśrāvakapratyekabuddhabhūmyatikramātsamantaprabhābhidhānata-

thāgatabhūmyanuyāyimārgotpādācca bodhisattvastathāgatakule jāto bhava-

ti| ātmano nairātmyasamakṣadarśitvātsatkāyadṛṣṭivicikitsāśīla-

vrataparāmarśākhyaṁ saṁyojanatrayamapyasyāpunarutpādādvigataṁ tadānīm|

atattvadarśino hyatmasamāropātsatkāyadarśanaṁ syāt| tathaiva vici-

kitsayā mārgāntaragamanamasya sambhāvyeta| nānyasyeti| niyāmāva-

krāntyā ca taddhetuguṇalābhato bhūmivipakṣadoṣavigamataścāsādhāraṇaprī-

tiviśeṣotpādāt sa bodhisattvaḥ prāmodyabahulatvāt paraṁ pramodaṁ bibha-

rti| viśiṣṭapramodasadbhāvācceyaṁ bhūmiḥ pramuditākhyāṁ pratilabhate| śa-

knoti ca lokadhātuśataṁ kampayitum||


(11)


ūrdhvaṁ prayāti ca bhuvo bhuvamādadāno

ruddho'sya durgatipathaḥ sakalastadānīm|

kṣīṇāḥ pṛthagjanabhuvaśca tadāsya sarvā

āryo yathāṣṭamaka eṣa tathopadiṣṭaḥ||


yathādhigatadharmaparijityā dvitīyādibhūmyavakrāntau mahotsāhatvācca

bhūmerbhūmimākrāmann ūrdhvam ayaṁ prayāti| saṅkṣepato yathaiva srota-āpa-

nnasyāryasya svānurūpāryadharmādhigamāddoṣavigamo guṇasambhavaśca| tathai-

vāsyāpi bodhisattvasya bhūmyadhigamātsvārūpaguṇasambhavo doṣakṣaya-

śca srota-āpannadṛṣṭāntena paridīpitaḥ||


ayaṁ cāparo viśeṣaḥ| yadayaṁ bodhisattvaḥ

pratyekabuddhānsamunīndraghoṣajānpuṇyādhipatyena jayanvivardhate|

sambodhicitte prathame'pi hi sthitaḥ


yathoktam āryamaitreyavimokṣe- tadyathā kulaputra acirajāto rājaputro

rājalakṣaṇasamanvāgato mūrdhaprāptānsarvavṛddhāmātyānabhibhavati kulamā-

hātmyādhipatyena| evamevācirotpannabodhicittastathāgatadharmarājaku-


(12)


lapratyājāta ādikarmiko bodhisattvaściracaritabrahmacaryān śrāvakapra-

tyekabuddhān abhibhavati bodhicittamahākaruṇādhipatyena| tadyathāpi

kulaputra yo'cirajātasya mahāgaruḍendrapotasya pakṣavātabalaparākramo

nayanapariśuddhiguṇaśca| sa sarvaśarīrapravṛddhānāṁ tadanyeṣāṁ pakṣigaṇānāṁ na 

saṁvidyate| evameva yaḥ prathamacittotpādikasya tathāgatamahāgaruḍe-

ndrakulagotrasambhavasya bodhisattvamahāgaruḍendrapotasya sarvajñatāci-

ttotpādabalaparākramo 'dhyāśayanayanapariśuddhiguṇaśca| sa kalpaśata-

sahasraniryātānāṁ sarvaśrāvakapratyekabuddhānāṁ na saṁvidyata ityādi||


dūraṅgamāyāṁ tu dhiyāpi so'dhikaḥ||


yathoktam āryadaśabhūmake- tadyathāpi nāma bho jinaputrā rājakulapra-

sūto rājaputro rājalakṣaṇasamanvāgataḥ sa jātamātra eva sarvāmātya-

gaṇamabhibhavati rājādhipatyena| na punaḥ svabuddhibalavicāreṇa| yadā

punaḥ sa saṁvṛddho bhavati| tadā svabuddhibalādhānataḥ sarvāmātyakriyāma-

tikrānto bhavati| evameva bho jinaputrā bodhisattvaḥ saha cittotpāda-

mātreṇa sarvaśrāvakapratyekabuddhānabhibhavatyadhyāśayamāhātmyena| na punaḥ


(13)


svabuddhibalavicāreṇa| asyāṁ tu saptamyāṁ bodhisattvabhūmau sthito bo-

dhisattvaḥ svaviṣayajñānamāhātmyāvasthitatvātsarvaśrāvakapratyekabuddha-

kriyāmatikrānto bhavatīti| tadevaṁ dūraṅgamāyā eva prabhṛti svabuddhiba-

lādhānenāpi bodhisattvaḥ śrāvakapratyekabuddhānabhibhavati| nārvāgbhūmi-

ṣvati jñeyam| ata evāgamācchrāvakapratyekabuddhānāmapi sarvadharmanaiḥ-

svābhāvyajñānamapyastīti sphuṭamavasīyate| anyathā hi bhāvanaiḥsvā-

bhāvyaparijñānarahitatvāllaukikavītarāgā iva te'pi prathamacittotpā-

dikenāpi bodhisattvena svabuddhivicāreṇāpyabhibhūyeran| bāhyavadeva cai-

ṣāṁ traidhātukāvacarasarvānuśayaprahāṇaṁ na syāt| rūpādisvarūpopalambhe-

na viparyastatvāt| ātmanairātmyabodho'pi na syāt| ātmaprajñaptyu-

pādānaskandhopalambhāt| yathoktaṁ ratnāvalyām-


skandhagrāho yāvad asmāt tāvadevāhamityapi|

ahaṅkāre sati punaḥ karma janma tataḥ punaḥ||

trivartmaitad anādyantamadhyaṁ saṁsāramaṇḍalam|

alātamaṇḍalaprakhyaṁ bhramatyanyonyahetukam||


(14)


svaparobhayatasyasya traikālye cāpyalabdhitaḥ|

ahaṅkāraḥ kṣayaṁ yāti tataḥ karma ca janma ca||


iti| punaścoktam-

alātacakraṁ gṛhṇiti yathā cakṣurviparyayāt|

tathendriyāṇi gṛhṇinti viṣayānsāmpratāniva||


indriyāṇīndriyārthāśca pañcabhūtamayā matāḥ|

pratisvaṁ bhūtavaiyarthyādeṣāṁ vyarthatvamarthataḥ||


nirindhano'gnirbhūtānāṁ vinirbhāge prasajyate|

samparke lakṣaṇābhāvaḥ śeṣeṣvapyeṣa niścayaḥ||


evaṁ dvidhāpi bhūtānāṁ vyarthatvātsaṅgatirvṛthā|

vyarthatvātsaṅgateścaivaṁ rūpaṁ vyarthamato'rthataḥ||


vijñānavedanāsañjñāsaṁskārāṇāṁ ca sarvaśaḥ|

pratyekamātmavaiyarthyādvaiyarthyaṁ paramārthataḥ||


sukhābhimāno duḥkhasya pratīkāre yathārthataḥ|

tathā duḥkhābhimāno'pi sukhasya pratighātajaḥ||


(15)


sukhe saṁyogatṛṣṇaivaṁ naiḥsvābhāvyātprahīyate|

duḥkhe viyogatṛṣṇā ca paśyato muktirityataḥ||


kaḥ paśyatīti ceccittaṁ vyavahāreṇa kathyate|

na hi caittaṁ vinā cittaṁ vyarthatvānna bhaviṣyati||


vyarthamevaṁ jaganmatvā yāthābhūtyānnirāspadaḥ|

nirvāti nirupādāno nirupādānavahnivat||


atha syāt - bodhisattvā eva naiḥsvābhāvyamevaṁ paśyantīti| etacca

nāsti| śrāvakapratyekabuddhānadhikṛtyaivaṁvacanāt| kathametajjñāyata iti

cet| ucyate - anantarameva bodhisattvānadhikṛtya -


bodhisattvo'pi dṛṣṭvaivaṁ sambodhau niyato mataḥ|

kevalaṁ tasya kāruṇyādā bodher bhavasantatiḥ||


ityādyabhidhānāt| śrāvakopadeśasūtreṣu ca śrāvakāṇāṁ kleśāvaraṇaprahā-

ṇārthaṁ phenapiṇḍodakabudbudamarīcikājalakadalīskandhamāyādyupamānai-

rnirūpitāḥ saṁskārāḥ-


(16)


phenapiṇḍopamaṁ rūpaṁ vedanā budbudopamā|

marīcisadṛśī sañjñā saṁskārāḥ kadalīnibhāḥ|

māyopamaṁ ca vijñānamuktamādityabandhunā||

ityādinā| amumevārthaṁ pratipādayatācāryeṇoktam-


anutpādo mahāyāne pareṣāṁ śūnyatā kṣayaḥ|

kṣayānutpādayoścaikyamarthataḥ kṣamyatām idam||


tathā


kātyāyanāvavāde ca| asti nāstīti cobhayam|

pratiṣiddhaṁ bhagavatā bhāvābhāvavibhāvinā||

iti|


yas tu manyate - yadi śrāvakayāne'pi dharmanairātmyaṁ deśitaṁ syāt|

tadānīṁ mahāyānadeśanāvaiyarthyaṁ syāditi| tasyāpi tanmatamevaṁ yuktyā-

gamavidhuramupalakṣyate| na ca dharmanairātmyamātrameva mahāyānadeśanā pra-

tipādayati| kiṁ tarhi bodhisattvānāṁ bhūmipāramitāpraṇidhānamahākaru-

ṇādipariṇāmanāsambhāradvayācintyadharmatāmapi| yathoktaṁ ratnāvalyām


(17)


na bodhisattvapraṇidhirna caryāpariṇāmanā|

uktā śrāvakayāne'smād bodhisattvaḥ kutastataḥ||


bodhicaryāpratiṣṭhārthaṁ na sūtre bhāṣitaṁ vacaḥ|

bhāṣitaṁ tu mahāyāne grāhyamasmādvicakṣaṇaiḥ||


iti| dharmanairātmyadyotanārtho'pi mahāyānopadeśo yujyata eva| vi-

starābhidhānasya vivikṣitatvāt| sūcanāmātraṁ tu śrāvakayāne dharmanairā-

tmyasya| yathoktam ācāryapādaiḥ-


animittamanāgamya mokṣo nāsti tvamuktavān|

atastvayā mahāyāne tatsākalyena deśitam||


iti| alaṁ prasaṅgena||


ata evānākuladhiyo'rthatattvaṁ svayam avaboddhuṁ samarthā iti prakṛtame-

vānuvarṇyate|


tadādhikaṁ tasya hi dānameva sambuddhabodheḥ prathamaṁ nidānam|


(18)


tasya hi pramuditābhūmilābhino bodhisattvasya dānaśīlakṣāntivīrya-

dhyānaprajñopāyapraṇidhibalajñānābhidhānābhyo daśabhyaḥ pāramitābhyo

dānapāramitaivādhikatarā bhavati| na tvasyā anyā na santi| tacca dā-

naṁ sarvajñatāyāḥ prathamaṁ kāraṇam||


adṛśyadṛṣṭau ca nimittabhūtaṁ svamāṁsadāne'pi kṛtādarasya||


ye'pi hi bodhisattvasyādṛśyā guṇā bhūmyadhigamādayaḥ| te'pi bāhyā-

dhyātmikavastutyāgaviśeṣānumānata eva tadānīṁ spaṣṭataraṁ tasyānumī-

yante dhūmāderivāgnyādayaḥ||


yathā ca bodhisattvānāṁ dānaṁ prathamaṁ buddhatvasya kāraṇamapratyakṣaguṇāva-

sāye liṅgaṁ ca| evaṁ pṛthagjanānāṁ śrāvakapratyekabuddhānāmapi duḥkhapratī-

kārātyantikasukhāvāptikāraṇamapīti pratipādayitum āha-


sukhābhilāṣī sakalo jano'yaṁ

sukhaṁ nṛṇāṁ cāsti vinā na bhogaiḥ|

bhogāṁśca dānaprabhavānavetya

muniḥ purā dānakathāścakāra||


(19)


duḥkhapratīkāramātra eva bhavagatisukhodayaḥ| tannibandhane viparyāsamā-

tropakalpitātmasantāne kṣutpipāsāvyādhiśītādipratipakṣanirastopa-

nipāte'sukhātmake gāḍhataramabhiniviṣṭo lokaḥ| tasya cetthaṁsukhābhi-

laṣiṇo yat sukhaṁ duḥkhapratīkāramātrasvarūpam| tan na vinā duḥkhapra-

tipakṣabhūtābhilaṣitaviṣayaviparyāsātmakabhogādupajāyamānamupalabdha-

m||


te'pi ca duḥkhapratīkārahetavo viṣayā nānupacitadānamayapuṇyakriyā-

vastūnāmupajāyanta ityavetya viditāśeṣajagadāśayasvabhāvo bhagavā-

nśīlādikathābhyaḥ prathamataraṁ dānakathā eva karoti sma||


idānīṁ dātṛsattvavairūpye'pi svavyāpārānurūpato dānasya māhātmyamu-

dbhāvayannāha-


kāruṇyahīnā atirūkṣacittāḥ

svārthāntarā eva bhavanti ye'pi|

teṣāmapīṣṭāḥ prabhavanti bhogā

dānāddhi duḥkhopaśame nidānāt||


(20)


ye'pi hi vaṇija ivālpataradhanaparityāgato vipulataradhananicayapha-

lavāñchayārthibhyo'pyadhikataramarthitāmāpannā ditsāmādriyante| no tu

khalu sugatatanayā iva karuṇāpāratantryāddānaphalenāpyanarthina evābhi-

sambadhnanto ditsayā prītyutsavamabhivardhayanti| teṣāmapi tad dānaṁ do-

ṣagrahaṇavimukhaṁ guṇamātragrahaṇalabdhapāṭavamaniṣṭamevātiśayinyā bhoga-

sampadā śārīraṁ kṣutpipāsādiduḥkhamupaghnadbhavati duḥkhopaśame nidā-

nam||


yaścāyaṁ kāruṇyavirahātsvaduḥkhapratīkārāpekṣayaiva ditsāmādriyate|


kadācideṣo'pi hi dānasaṅgātkvacil labhetāryajanena saṅgam|

tataḥ samucchidya bhavapratānaṁ śivaṁ prayāyādapi tannidānam||


dātā dānapatiḥ sadbhiścānugamyata iti vacanād dānaprasaṅgādāryajanena

saṁsargāttadupadeśato viditasaṁsāranairguṇyo'vidyāṁ prahāyāmalāryamārga-

sammukhībhāvādanādikālapravṛttaṁ janmamaraṇaparamparayā saṁsārapratānam

utsṛjya śrāvakapratyekabuddhayānena parinirvāṇaṁ yāti dānādhimuktaḥ| e-

vaṁ tāvadabodhisattvānāṁ dānaṁ saṁsāranirvāṇasukhāvāptikāraṇam||


(21)


jagaddhitāṅgīkṛtamānasāstu labhyaṁ labhante na cireṇa dānāt|


yathoktaṁ hi dānaphalamabodhisattvā na dānasamakālaṁ niyogādupabhuñjate|

tadeṣāmasamakṣadānaphalatvādapravṛttirapi dāne sambhāvyeta| bodhisattvā-

stu dānasamakālamevārthijanamanaḥ paritoṣādabhilaṣitadānaphalasampadā

pramodamudvahanto'dyaiva dānaphalamupabhuñjate| ataḥ sarvadaiva dānapriyā

jāyante||


tadevaṁ yathopavarṇitena nyāyenābhyudayaniḥ śreyasaheturdānaṁ sarveṣāṁ


kṛpātmanāmapyakṛpātmanāṁ ca yatastato dānakathaiva mūlam||


kīdṛśaḥ khalu bodhisattvānāmarthināṁ bhogasaṁvibhāgairmanāṁsi toṣayatāṁ

prītiviśeṣodayaḥ| yata ete sarvadaiva dānamādriyanta ityucyate-


tyāgena sarvasya śamapraveśaḥ sukhaṁ vidhatte na tathā munīnām|

dehīti śabdaśrutibhāvanāyāḥ sukhaṁ yathodeti jinātmajānām||


arthināṁ dehīti śabdaśrutimeva tāvadbhāvayatāmamī māṁ yācanta ityave-

tya muhurmuhurbodhisattvānāṁ yat sukhamutpadyate| tadeva tāvannirvāṇasu-

khādapi sātiśayam| kimuta bāhyādhyātmikavastutyāgādarthijanaṁ to-


(22)


ṣayatāmiti| kiṁ punarādhyātmikamapi vastu tyajatāṁ bodhisattvānāṁ 

śārīramapi duḥkhaṁ notpadyate| yata evamabhidhīyata ityāha- naiva hi ma-

hātmanāmacetanānāmiva cchidyamānānāṁ śarīraduḥkhodayasambhavaḥ| ya-

thoktam āryagaganagañjasamādhau- tadyathāpi nāma - syānmahāśālava-

nam| tasmin kaścidāgatya śālaṁ chindyāt| tatra teṣām avaśiṣṭānāṁ

śālānāṁ naivaṁ bhavati- eṣa cchinnaḥ| vayamacchinnā iti| na teṣāmanu-

nayaḥ| na pratighaḥ| na kalpaḥ| na vikalpaḥ| yaivaṁ kṣāntiḥ| iyaṁ bodhi-

sattvasya paramā gaganasamā kṣāntipariśuddhiriti|


uktaṁ ca ratnāvalyām-


śarīraduḥkhaṁ naivāsya duḥkhaṁ syātkena mānasam|

lokaduḥkhaṁ karuṇayā tenaivāsya sthitiściram||


iti||


yasyāpyaprāptaniḥ saṅgatāvasthasya dehasthitivirodhiviṣayasampātādava-

śyamutpadyate śārīraṁ duḥkham| tadapi tasya sattvārthakriyāsvadhikatarapra-

vṛttihetutvenaivāvatiṣṭhata ityāha-


(23)


chittvā śarīraṁ sa dadatsvaduḥkhairduḥkhaṁ pareṣāṁ narakādikaṁ hi|

paśyansvasaṁvedanayaiva tasya cchityarthamevāśu karoti vīryam||


narakatiryagyoniyamalokadigatisaṅkaṭāvaruddheṣvanavaratatīvrataraduḥkho-

pabhidyamānaśarīreṣu śarīriṣu svaśarīracchedaduḥkhātsahasraśo'pyadhika-

taropacīyamānāsahyaduḥkheṣu duḥkhiṣu duḥkhaṁ svasaṁvedanayaiva paśyan bo-

dhisattvaḥ svaśarīracchedanaduḥkhamapyavigaṇayya narakādiduḥkhopacchittau

sattvānām āśutaraṁ vīryam ārabhate||


yathoktasya dānasya pāramitāvibhāgaṁ khyāpayannāha-


deyapratigrāhakadātṛśūnyaṁ lokottarā pāramiteti dānam|

nirucyate


tatra pāramucyate| saṁsārārṇavasya yatparaṁ tīraṁ niravaśeṣakleśajñeyāvaraṇa-

prahāṇarūpaṁ buddhatvam| pāram itā gatā pāramiteti| aluguttarapada

ityanena lakṣaṇena karmavibhakteraluki rūpam| pṛṣodarāditvād vā mā-

ntatvanipātanam| prajñāṁ gṛhītvā vyutpattiḥ| dānādayastu pāramitā

iva pāramitāḥ| pariṇāmaviśeṣaiśca pāragamane niyogataḥ sthāpitatvā-

ddānaṁ pāramitākhyāṁ pratilabhate| evaṁ śīlādayo'pi vakṣyamāṇā vedita-


(24)


vyāḥ| taccaitaddānaṁ pāramitābhidhānaṁ deyapratigrāhakadātṝṇāmupalambhavi-

rahe sati lokottarā pāramitetyuktaṁ bhagavatyāṁ prajñāpāramitāyāṁ lo-

kādatikrāntatvādanupalambhasya| upalambhasya ca vyavahārasatyasaṅgṛhī-

tatvena laukikatvānnaitadaprāptabodhisattvāvasthaiḥ śakyamāsthātum| api 

tu


tattrayajātasaṅgaṁ sā laukikī pāramiteti diṣṭam||


tadeva dānaṁ trayopalambhe sati laukikī dānapāramitetyupadiṣṭam||

idānīṁ yathābhihitabhūmyabhidhānajñānaviśeṣasya guṇānuvādenātiśayamu-

dbhāvayannāha-


jinatanayamanaḥ pratiṣṭhiteyaṁ jayati sadāśrayalabdhakāntiśobhā|

bahalamapi tamo vidhūya sarvamiti muditā śaśino maṇiryathaiva||


itiśabdo yathopavarṇitaprakāradarśanārthaḥ| muditeti bhūmernāmasaṅkīrtana-

m| jayatīti vipakṣānparājitya tiṣṭhatītyarthaḥ| saiṣā jñānasvabhāva-

tvāj jinatanayamanaḥ pratiṣṭhitatvāduccaiḥ sthitā satī bahalamapi tamo

vidhūya sarvaṁ yathopavarṇitena nyāyena jayati pramuditā bhūmiḥ| yathopava-

rṇitamevārthaṁ dṛṣṭāntena spaṣṭayannāha- śaśino maṇiryathaiveti||


(25)


madhyamakāvatāre pramuditābhidhānaḥ prathamacittotpādaḥ||


(26)


uktaḥ prathamacittotpādo bodhisattvasya| idānīṁ dvitīyamadhikṛtyāha-


svapne'pi dauḥśīlyamalaprahīṇaḥ sa śīlasampadguṇaśuddhiyogāt|


bhūmyabhidhānajñānaviśeṣasya sarvasyaivaikasvābhāvyāttadavinābhāviśīla-

pāramitādiguṇotkarṣata eva dvitīyādicittotpādaviśeṣamudbhāvayati|

tatra kleśānadhivāsanātpāpāpravṛttyā ca cetaso vipratisārāgnyupaśamena

śītalatvāt sukhahetutvena vā sadbhiḥ sevanīyatvācchīlam| tacca sapta-

viratilakṣaṇam| alobhādveṣasamyagdṛṣṭayastu trayo dharmāstatsamutthāpa-

kā iti śīlādhikāre daśa karmapathā vyākhyāyante| śīlasampac

chīlaprakarṣaḥ| guṇānāṁ śuddhiḥ śīlasampadā guṇaśuddhi riti vigrahaḥ|

svaguṇapariśuddhitvācchīlameva viśiṣyate| tadyogātsa bodhisattvaḥ

svapnāvasthāyāmapi dauḥśīlyamalairna saṅgṛhyate| kathaṁ punarasyaivaṁ śīla-

sampadguṇapariśuddhirbhavatītyāha - yasmāddvitīyāyāṁ bodhisattvabhūmau pra-

tiṣṭhito'yaṁ bodhisattvaḥ


saṁśuddhavākkāyamanaḥ pracāro daśāpi satkarmapathāṁścinoti||


(27)


yathoktaṁ dvitīyāyāṁ bodhisattvabhūmau- tatra bhavanto jinaputrā vi-

malāyāṁ bodhisattvabhūmau sthito bodhisattvaḥ prakṛtyaiva prāṇātipātā-

tprativirataḥ khalu punar bhavati nihatadaṇḍo niharaśastro nihatavairo

lajjāvāndayāpannaḥ sarvaprāṇibhūteṣu hitasukhānukampī| amaitrasaṅkalpe-

nāpi prāṇivihiṁsāṁ na karoti| kaḥ punarvādaḥ parasattveṣu sattvasañjñi-

naḥ sañcintyaudārikakāyaviheṭhayā||


adattādānāt prativirataḥ khalu punarbhavati svabhogasantuṣṭaḥ parabhogā-

nabhilāṣyanukampakaḥ| sa paraparigṛhītebhyo vastubhyaḥ paraparigṛhīta-

sañjñī steyacittamupasthāpyāntaśastṛṇaparṇamapi nādattamādatte| kaḥ

punarvādo'nyebhyo jīvitopakaraṇebhyaḥ||


kāmamithyācārātprativirataḥ khalu punarbhavati svadārasantuṣṭaḥ paradārā-

nabhilāṣī| sa paraparigṛhītāsu strīṣu parabhāryāsu gotradharmadhvajarakṣi-

tāsvabhidhyāṁ notpādayati| kaḥ punarvādo dvīndriyasamāpattyā vānaṅga-

vijñaptyā vā||


(28)


anṛtavacanātprativirataḥ khalu punarbhavati satyavādī kālavādī bhūta-

vādī yathāvādī tathākārī| so'ntaśaḥ svapnāntaragato'pi vinidhāya

dṛṣṭiṁ kṣāntiṁ ruciṁ matiṁ prekṣāṁ visaṁvādanābhiprāyo nānṛtāṁ vācaṁ niścāra-

yati| kaḥ punarvādaḥ samanvāhṛtya||


piśunavacanātprativirataḥ khalu punarbhavatyabhedāviheṭhanāpratipannaḥ sarva-

sattvānām| sa netaḥ śrutvāmutrākhyātā bhavatyamīṣāṁ bhedāya| nāmutaḥ

śrutvehākhyātā bhavati teṣāṁ bhedāya| sa na sahitān bhinatti| na bhi-

nnānāmanupradānaṁ karoti| na vyagrārāmaḥ| na vyagrarataḥ| na vyagrakaraṇīṁ

vācaṁ bhāṣate sadbhūtāṁ vā asadbhūtāṁ vā||


paruṣavacanātprativirataḥ khalu punarbhavati| sa yeyaṁ vāgadeśā| karkaśā|

paruṣā| parakaṭukā| parābhisañjananī| anvakṣā| anvakṣaprāgbhārā|

grāmyā| pārthagjanikī| nelā| akarṇasukhā| krodharoṣaniścāritā|

hṛdayaparidahanī| manyujananī| manaḥsantāpakarī| apriyā| amanā-


(29)


pā| amanojñā| svasantānaparasantānavināśanī| tathārūpāṁ vācaṁ pra-

hāya yeyaṁ vāksnigdhā| mṛdvī| manojñā| priyakaraṇī| hitakaraṇī| a-

nelā| karṇasukhā| hṛdayaṅgamā| premaṇīyā| paurī| varṇavispaṣṭā| vijñe-

yā| śravaṇīyā| aniśritā| bahujaneṣṭā| bahujanakāntā| bahujanapri-

yā| bahujanamanāpā| vijñapraśastā| sarvasattvahitasukhāvahā| samāhi-

tā| mana-ullāpanakarī| manaḥprahladanakarī| svasantānaparasantānapra-

hlādanakarī| rāgadveṣamohasarvakleśapraśamanakarī| tathārūpāṁ vācaṁ ni-

ścārayati||


sambhinnapralāpāt prativirataḥ khalu punarbhavati suparihāryavacanaḥ| kā-

lavādī| bhūtavādī| arthavādī| dharmavādī| nyāyavādī| vinayavādī|


(30)


sa nidhānavatīṁ vācaṁ bhāṣate kālena sāvadānām| sa cāntaśa itihā-

sapūrvakamapi vacanaṁ parihāryaṁ pariharati| kaḥ punarvādo vāgvikṣepeṇa||


anabhidhyāluḥ khalu punarbhavati| sa parakīyeṣu bhāgeṣu paravittopakara-

ṇeṣu paraparigṛhīteṣu spṛhāmapi notpādayati| kiṁ punaryatpareṣāṁ tanmama

syāditi| na prārthayate| na praṇidadhāti| na lobhacittamutpādayati||


avyāpannacittaḥ khalu punarbhavati sarvasattveṣu maitracitto hitacitto da-

yācittaḥ sukhacittaḥ snigdhacittaḥ sarvajagadanugrahacittaḥ sarvasattvahi-

tānukampācittaḥ| sa yānīmāni krodhopanāhakhilamalavyāpādaparidā-

hasandhukṣitapratighādyāni| tāni prahāya yānīmāni hitopasaṁhitāni

maitropasaṁhitāni sarvasattvahitasukhāya vitarkitānyupacitāni| teṣā-

manuvitarkayitā bhavati||


(31)


samyagdṛṣṭiḥ khalu punarbhavati samyakpathamupagataḥ kautukamaṅgalanānāpra-

kārakuśīladṛṣṭivigata ṛjudṛṣṭiraśaṭho'māyāvī buddhadharmasaṅghaniyatā-

śaya ityādi||


tatra kāyenādyāṁstrīnkuśalānkarmapathānniṣpādayati| vācā madhyāṁścatu-

raḥ| manasā trīnantyānityevaṁ daśāpi kuśalānkarmapathāṁścinoti||


kiṁ punaḥ prathamacittotpādiko bodhisattva etānkarmapathānna cinoti|

asāvapi cinoti| kiṁ tu


panthāna ete kuśalā daśāpi

tasyādhikaṁ śuddhatarā bhavanti|


na tathā prathamacittotpādikasya bodhisattvasya||


śāntyā ca kāntyā ca sa tairvibhāti

sadā viśuddhaḥ śaradīva candraḥ||


śāntirindriyasaṁyamaḥ| kāntirbhāsvaccharīratā| itthampariśuddhaśī-

lo'pi


sa hi svabhāvaṁ yadi śīlaśuddheḥ

paśyedataḥ syātsa na śuddhaśīlaḥ||


(32)


yathoktam āryaratnakūṭasūtre- iha kāśyapa ekatyo bhikṣuḥ śīlavānbha-

vati| prātimokṣasaṁvarasaṁvṛtaḥ| ācāragocarasampannaḥ| aṇumātreṣva-

vadyeṣu bhayadarśī| samādāya śikṣate śikṣāpadeṣu| pariśuddhakāyavāṅmana-

skarmasamanvāgato bhavati| pariśuddhājīvaḥ| sa ca bhavatyātmavādī|

ayaṁ kāśyapa prabhamo duḥśīlaḥ śīlavatpratirūpakaḥ| yāvat- punar-

paraṁ kāśyapa ihaikatyo bhikṣurdvādaśadhutaguṇānsamādāya vartate| upala-

mbhadṛṣṭikaśca bhavati| ahaṅkāramamakārāvasthitaḥ| ayaṁ kāśyapa catu-

rtho duḥśīlaḥ śīlavatpratirūpaka iti||


ato bhavatyeṣa sadaiva samyak

traye'pi hīnadvayadhīpracāraḥ||


yebhyaḥ sattvebhyo viratiṁ karoti yaśca karoti yāṁ ca karoti| traye'pi

tasmin bhāvābhāvādidvayabuddhivigato bhavati||


(33)


evaṁ tāvadbodhisattvānāṁ śīlasampadyogamudbhāvya sāmānyena tadanyeṣā-

mapi śīlasampado dānādibhyo'pyatimahattvaṁ sarvaguṇasampadāṁ cāspada-

bhūtatvamataḥ paraṁ pratipādayannāha-


dānena bhogāḥ kugatāvapi syuḥ

śīlakramapraskhalitasya jantoḥ|


yata eva hi dānācchīlavato'sya sato dānapaterdevamanuṣyeṣu viśiṣṭeṣu

bhogasampadudayaḥ| tata evāsya śīlacaraṇaskhalitād apāyagatipa-

titasya pratyekanarakagavāśvagajavānaranāgādipretamaharddhikādiṣūpapanna-

sya syādeva vicitrabhogasampadāṁ samudayaḥ| tataśca


salābhamaulāyaparikṣayācca na tasya bhogāḥ punarudbhaveyuḥ|| 


yo hi svalpatarabījavāpātsamāsāditavipulaphalodayaḥ| sa phalāya

bhūyo'pi tato bahutarakaṁ bījamāvapati| tasya yathākālamupacīyamā-

nāvicchinnakramo mahāphalopacayaḥ sambhāvyate| yastu prāktanīmapi

bījamātrāṁ jaḍatayā kṛtaghnacarita upabhuṅkte| tasya saha lobhena mau-

lasyāpy āyasya parikṣayāt kuto bhāvī phalasampadāmupacayaḥ||


(34)


evaṁ śīlavirahādasthāne bhogānupabhuñjānasyātidhandhatayāpūrvabhogākṣepa-

virahātprāgākṣiptaniḥśeṣopabhogācca na sambhāvyeta bhūyo bhogānāmuda-

yaḥ| na ca kevalaṁ bhogodayaniṣpattirasyātidurlabhā| śīlakramarahita-

syāpāyagatasyotthitirapyatidurlabheti pratipādayannāha-


svatantravṛtiḥ samasaṁsthitaśca bibharti nātmānamayaṁ tadā cet|

prapātayātaḥ paratantravṛttistataḥ samutthāsyati kena bhūyaḥ||


icchayāparādhīnavṛttirayaṁ devamanuṣyādigatisaṁsthito muktagraha iva sa-

madeśasaṁsthitaḥ śūro nātmānaṁ cet tadānīṁ dhārayati| ayamapāyayātaḥ

śūra iva baddhātimahāgiridarīprakṣiptaḥ kena nāma bhūyaḥ samutthāsya-

tītyapāyenaivāvāsikatvamevāsya niyatamāpadyate| ata evoktam-

atha cenmanuṣyeṣūpapadyate dvau vipākāvabhinirvartayatīti||


yataśca dauḥśīlyamevamatibahudoṣasamudāyāspadabhūtam|

ato jino dānakathāṁ vidhāya śīlānvayā eva kathāścakāra|


ata eva dānakathākālasamanantaraṁ vijitasakalapāpadharmo jino dā-

nādiguṇāvipraṇāśārthaṁ śīlakathā eva cakāra| yasmāt


(35)


śīlakṣitāveva guṇā vivṛddhā bhavantyavicchinnaphalopabhogāḥ||


sarvaguṇapratiṣṭhābhūtatvāc chīlameva kṣitiḥ| tasyāṁ dānādayo guṇā vi-

vṛddhā uttarottarāvicchinnakramahetuphalaparamparayopacīyamānaphalapraca-

yāścirakālamupabhoktuṁ śakyāḥ| nānyatheti||


tadanena nyāyena


pṛthagjanānāmatha ghoṣajānāṁ pratyekabodhau niyatātmanāṁ ca|

jinātmajānāṁ ca paraṁ na śīlānniḥ śreyasāyābhyudayāya cāsti||


yathoktam- eṣāṁ daśānāmakuśalānāṁ karmapathānāṁ samādānahetor a-

dhimātratvānnirayaheturmadhyatvāttiryagyoniheturmṛdutvādyamalokahetuḥ|

tatra prāṇātipāto nirayamupanayati| tiryagyonimupanayati| yamaloka-

mupanayati| atha cenmanuṣyeṣūpapadyate| dvau vipākāvabhinirvartayati-

alpāyuṣkatāṁ ca bahuglānyatāṁ ca| adattādānaṁ nirayamupanayati|


(36)


yāvat parīttabhogatāṁ ca sādhāraṇabhogatāṁ ca| kāmamithyācāro nira-

yamupanayati| yāvad anājāneyaparivāratāṁ ca sasapatnadāratāṁ ca| mṛ-

ṣāvādo nirayamupanayati| yāvad abhyākhyānabahulatāṁ ca parairvisaṁvā-

danatāṁ ca| paiśunyaṁ nirayamupanayati| yāvad bhinnaparivāratāṁ ca hīnapa-

rivāratāṁ ca| pāruṣyaṁ nirayamupanayati| yāvad amanāpaśravaṇatāṁ ca

kalahabahulatāṁ ca| sambhinnapralāpo nirayamupanayati| yāvad anādeya-

vacanatāṁ cāniścitavacanatāṁ ca| abhidhyā nirayamupanayati| yāvad

atuṣṭitāṁ ca mahecchatāṁ ca| vyāpādo nirayamupanayati| yāvad ahi-

taiṣitāṁ ca parotpīḍanatāṁ ca| mithyādṛṣṭirnirayamupanayati| tiryagyo-

nimupanayati| yamalokamupanayati| atha cenmanuṣyeṣūpapadyate| dvau vi-

pākāvabhinirvartayati - kudṛṣṭipatitaś ca śaṭhaśca māyāvī| evaṁ khalu

mahato'parimāṇasya duḥkhaskandhasyeme daśākuśalāḥ karmapathāḥ samu-

dāgamāya vartante||


(37)


daśānāṁ punaḥ kuśalānāṁ karmapathānāṁ samādānahetormanuṣyopapattimādiṁ

kṛtvā yāvadbhavāgramityupapattyāyatanāni prajñāyante| tata uttarameta e-

va daśa kuśalāḥ karmapathāḥ prajñākāreṇa paribhāvyamānāḥ prādeśikaci-

ttatayā traidhātukoktrastamānasatayā mahākaruṇāvikalatayā parataḥ śra-

vānugamena ghoṣānugamena ca śrāvakayānaṁ saṁvartayanti| tata uttarakālaṁ

pariśodhitā aparapraṇeyatayā svayambhūtvānukūlatayā svayaṁsambodhanata-

yā parato'parimārgaṇatayā mahākaruṇopāyavikalatayā gambhīredampra-

tyayānubodhena ca pratyekabuddhayānaṁ saṁvartayanti| tata uttari pariśodhi-

tā vipulāpramāṇacittatayā mahākaruṇopetatayopāyakauśalyasaṅgṛhīta-

tayā sunibaddhamahāpraṇidhānatayā sarvasattvāparityāgitayā buddhaprajñāna-

vipulādhyālambanatayā sarvabodhisattvabhūmipariśuddhipāramitāpariśu-

ddhicaryāvipulatvāya saṁvartanta iti vistaraḥ||


tadanena nyāyenaitāndaśa kuśalānkarmapathānparityajya pṛthagjanaśrāva-

kapratyekabuddhabodhisattvānāṁ yathāsambhavamabhyudayasya sāṁsārikasukha-

syāduḥkhāsukhasvabhāvasya niḥśreyasasya ca mokṣalakṣaṇasyānyaḥ prāptyu-


(38)


pāyo nāstīti spaṣṭamādarśitaṁ bhavati| yastvayaṁ dvitīyacittotpādiko

bodhisattvaḥ | sa eṣaḥ


yathā samudraḥ kuṇapena sārdhaṁ

yathā ca lakṣmīḥ saha kālakarṇyā|

tathādhiśīle'dhikṛto mahātmā

na vāsamanvicchati tadvipattyā||

kālakarṇyalakṣmyāḥ paryāyaḥ||


yathoktasya śīlasya pāramitāvibhāgamāha-


yāṁ yaś ca yebhyo viratiṁ karoti

trayopalambhe sati vai niruktam|

laukikyadaḥ pāramiteti śīlam

etac chīlaṁ trayopalambhe sati laukikī pāramitetyuktam|

lokottarā tattrayasaṅgaśūnyam||


yathoktatrayānupalambhe sati tadeva śīlaṁ lokottarapāramitetyuktam||

yathopavarṇitabhūmiguṇānuvādena śīlapāramitādhikāraṁ parisamāpayannā-

ha-


(39)


iyamapi vimala malavyapetā śaradi niśākaracandrikā yathaiva|

apaharati jane manonidāghaṁ jinatanayendubhavābhavā bhavaśrīḥ||


vimaleti daśakuśalakarmapathavaimalyādarthānujātā sañjñā dvitīyāyā

bodhisattvabhūmeḥ| yathā malavyapetā śaradi niśākarajyotsnāpaharati

janasya nidāgham| evam iyamapi vimalā jinatanayenduprabhavā dauḥ-

śīlyajanitamanaḥparidāham apaharati| sā ceyam abhavā| saṁsārā-

paryāpannatvāt| api ca bhavaśrīḥ| sarvaguṇasampadāṁ tadanvayatvāccaturdvī-

paiśvaryasampaddhetutvācceti||


madhyamakāvatāre vimalākhyo dvitīyaścittotpādaḥ||


(40)


idānīṁ tṛtīyaṁ cittotpādam adhikṛtyāha-


prabhākarī bhūmiriyaṁ tṛtīyā niḥśeṣabodhyendhanadāhino'gneḥ|

prabhodayāt


prabhākarīti tṛtīyāyā bodhisattvabhūmernāma| kasmātpunariyaṁ prabhākarī-

tyanvarthatāṁ pratipādayati- aśeṣajñeyendhanadāhino jñānāgneḥ śāntā-

tmakasyāsyāṁ prabhodayādiyaṁ bhūmiḥ prabhākarītyākhyāyate| tasya tṛtī-

yacittotpādikasya


tāmra ivāvabhāso raverivāsyāṁ sugatātmajasya||


yathaiva hi ravestāmrāvabhāsa udyātprāgavasthāyāmupajāyate| evaṁ bo-

dhisattvasya jñānāvabhāso'syām utpadyate| tasya cetthañjñānāvabhāsa-

lābhino bodhisattvasya kṣāntipāramitāyā ādhikyamudbhāvayannāha-


asthānakopī yadi tasya kaścit

kṣureṇa māṁsaṁ palaśo'pi dehāt|

chindyātsahāsthnāticiraṁ tadāpi

kṣamādhikaṁ chettari jāyate'sya||


(41)


paracittānurakṣitvādbodhisattvastathāvidhajñānasadbhāvācca naiva tathājā-

tīyāṁ kāyavāṅmanaḥpravṛttimāmukhīkaroti| yathā pareṣāṁ traikālyānartha-

śaṅkinām āghātavastutāṁ vrajed ityato viśeṣyate-


asthānakopī yadi tasya kaścit


iti| yady evaṁvidho'pi sattvas tasya bodhisattvasya dehāt sahāsthnā

māṁsaṁ viśramya viśramya palaśaḥ sucirataraṁ chindyāt| tathāvidhe'pi

cchettari na kevalaṁ bodhisattvasya na vyāroṣacittatā bhavati| adhika-

taraṁ kṣamaivopajāyate tatpāpakarmapratyayaṁ narakādiduḥkhamadhyālambamāna-

sya|| 


api ca


sambodhisattvasya nirātmadṛṣṭeśchidyeta kiṁ kena kadā kathaṁ vā|

dharmāśca tena pratibimbakalpā dṛṣṭā yatastena titikṣate'sau||


na kevalaṁ tatpāpakarmapratyayaṁ narakādiduḥkhamadhyālambyātitarāṁ titi-

kṣate| dharmāśca tena yataḥ pratibimbakalpā dṛṣṭāḥ| ato'pyātmātmīya-


(42)


sañjñāvigamātsutarāṁ titikṣata iti| caśabdaḥ kṣamākāaraṇasamuccayā-

rthaḥ| na kevalaṁ bodhisattvānāṁ titikṣā samutthito dharmaḥ| tadanyeṣāma-

pyayaṁ sakalaguṇagaṇārakṣāheturapīti vyāroṣādasūyāvato nivartayituṁ

yuktimāha-


kṛte'pakāre yadi tasya khedo nivartate kiṁ kṛtamasya khedāt|

vyarthastataḥ kheda ihāsya nūnaṁ lokaḥ paraścāpi bhavedviruddhaḥ||


yadi tāvadayaṁ vyāroṣāvakāśadāyī kṛtāpakārāya parasmai krudhyati| ta-

dāpakṛtasyānivāryatvāttadālambanaḥ khedodayo niḥprayojana eva| bhavi-

tavyasya bhūtatvāt| na kevalaṁ tadānīm asya khedodayo niḥprayojanaḥ|

paralokaś ca virudhyate| sati pratighodaye'niṣṭavipākākṣepāt|

yo'syāpi svayaṅkṛtaduścaritaphalavipākāvaśeṣamupabhuñjānasya mohāda-

paro māmapakarotīti kalpayato'pakāriṇi kheda upajāyate| pratyapa-

kāreṇa ca yāsyāpakāravijigīṣā| tāmapi nivartayannāha-


(43)


purākṛtasyākuśalasya karmaṇaḥ phalaṁ yadeva kṣayakṛdvivakṣitam|

parāpakāreṇa ruṣā ca bījatāṁ tadeva duḥkhāya kathaṁ hi nīyate||


yad apīdaṁ niśitaśastradhārāpātena tasyātimahaddehakṣativaiśasamarāti-

bhirupasaṁhriyate| tadapi purākṛtaprāṇātipātādikarmaṇāṁ narakatiryagyo-

niyamalokādyanubhūtātitīvravipākaphalānāmavaśiṣyamāṇaniṣyandapha-

lakleśānāmaśeṣāniṣṭaphalanivṛttihetuścaramaḥ phalodayaḥ| sa kathaṁ jaṭha-

ragatarogāpagamakāraṇamiva paścimabhaiṣajyāpānaṁ punarapi vikriya-

yā'tikrāntāniṣṭaphalādapyadhikataropaghātakāriṇi phalodaye hetutā-

mupanīyeta vyāroṣaparāpakārābhyām ityato yuktaṁ tasya rogāpagamahetau

niśitaśastrakarmakāriṇi vaidya ivāpātaduḥkhodayanibandhane sutarāṁ ti-

tikṣitum||


na kevalaṁ yathopavarṇitena nyāyenāniṣṭavipulavipākākṣepaheturasūyā|

ciropāttapuṇyapracayaparikṣayaheturapīti pratipādayannāha-


(44)


śubhaṁ hi dānādatha śīlataśca hantyakṣamā kalpaśatairupāttam|

yasmātkṣaṇenāpi jinātmajeṣu nāto'kṣamāyāḥ paramasti pāpam||


pudgalaviśeṣāvasāyavirahādavasāye'pi kleśābhyāsaparāyattavṛttitayā

yadyayamutpāditabodhicitteṣu kṣaṇam api sadbhūtāsadbhūtadoṣādhyāropataḥ

kuryātpratighātāśayam| ityatāpi kalpaśatopacitaṁ puṇyapracayaṁ puropa-

diṣṭadānaśīlapāramitābhyāsaparamapy upahanyāt| mahābodhisa-

ttvo'pi| kimutābodhisattvo bodhisattveṣviti| nātra vipākasya ma-

ryādā śākyā niyantuṁ palasaṅkhyayeva mahāsamudrajalaparimāṇasya| tadevam

akṣamāyā utkṛṣṭaṁ pāpam aniṣṭavipākākṣepakaṁ śubhopaghātakaṁ ca nāpa-

ramasti| uktaṁ hi bhagavatā - pratighaḥ pratigha iti mañjuśrīḥ kalpaśata-

sahasrasañcitaṁ puṇyaṁ pratihanti| tenocyate- pratigha iti||


(45)


api ceyamakṣamā parāpakārāsamarthānāmātmānamevopaghnatī śaktānāṁ

cāghṛṇānāmātmānaṁ parāṁśca nighnatyudaya eva

karoti vairūpyamasādhutāṁ nayennayānayajñānavicāraṇāṁ haret||

uttarakālaṁ tu nikāyasabhāgatyāgāt

prapātayed durgatimāśu cākṣamā|

yadyakṣamāyā ete doṣāḥ| tadvirodhinyāstitikṣāyāstu ke guṇā ityāha

kuryātkṣamā tūktavirodhino guṇān||

prāsādikaḥ sādhujanapriyaśca nayānayajñānavicakṣaṇaśca|

ataḥ paraṁ devamanuṣyajanma titikṣayā syādaśubhakṣayaśca||


akṣamāyā ye doṣā uktāḥ| tadvirodhinyāstitikṣāyā ete guṇā vedi-

tavyāḥ||


tadevam

roṣakṣamādoṣaguṇānavetya pṛthagjanenātha jinātmajena|

hitvākṣamāmāśu niṣevaṇīyā kṣāntiḥ sadaivāryajanapraśastā||


(46)


roṣaśca kṣamā ca roṣakṣame| doṣāśca guṇāśca doṣaguṇāḥ| roṣakṣamayor

doṣaguṇā iti vigrahaḥ| roṣadoṣānyathoktān avetya kṣamāguṇāṁśca vi-

paryayeṇa buddhākṣamāṁ parityajya kṣamaiva sarvakālaṁ niṣevaṇīyā||


idānīṁ pāramitāvibhāgaṁ kṣamāyā darśayannāha-

trayopalambhe sati laukikīyaṁ sambuddhabodhau pariṇāmitāpi|

yā ca titikṣā yaśca titikṣate yeṣu ca sattveṣu titikṣate| etasya tra-

yasyopalambhe satīyaṁ kṣāntirbuddhatvapariṇāmitāpi laukikī kṣāntipā-

ramitetyucyate||


lokottarā pāramiteti buddhā uśanti tāmeva vinopalambham||

yathā ca kṣāntipāramitā viśuddhā bhavatyasyāṁ bhūmau bodhisattvasya| e-

vam


dhyānānyabhijñā bhuvi buddhasūno rāgasya doṣasya parikṣayaśca|

asyāṁ bhavatyeṣa ca kāmarāgaṁ lokasya hantuṁ satataṁ samarthaḥ||


dhyānānīti dhyānaśabda upalakṣaṇārthaḥ samāpattyapramāṇānyapi grāhaya-

ti| yathoktaṁ tṛtīyāyāṁ bodhisattvabhūmau - so'syāṁ prabhākaryāṁ bodhisa-


(47)


ttvabhūmau sthito bodhisattvo viviktaṁ kāmairviviktaṁ pāpakairakuśalairdharmaiḥ

savitarkaṁ savicāraṁ vivekajaṁ prītisukhaṁ prathamaṁ dhyānaṁ samāpadya vihara-

ti| sa vitarkavicārāṇāṁ vyupaśamādadhyātmasamprasādāccetasa ekotī-

bhāvādavitarkamavicāraṁ samādhijaṁ prītisukhaṁ dvitīyaṁ dhyānamupasampadya

viharati| sa prītervirāgādupekṣako viharati smṛtimānsamprajānan|

sukhaṁ ca kāyena pratisaṁvedayate| yattadāryā ācakṣate- upekṣakaḥ smṛ-

timānsukhavihārīti| niṣprītikaṁ tṛtīyaṁ dhyānamupasampadya viharati|

sa sukhasya ca prahāṇādduḥkhasya ca prahāṇātpūrvameva saumanasyadaurmana-

syayor astaṅgamādaduḥkhāsukhamupekṣāsmṛtipariśuddhaṁ caturthaṁ dhyānamupa-

sampadya viharatīti catvāryetāni dhyānāni||


catasra ārūpyasamāpattayaḥ| tadyathā - sa sarvaśo rūpasañjñānāṁ sama-

tikramātpratighasañjñānāmastaṅgamānnānātvasañjñānāmamanasikārādana-

ntamākāśamityākāśānantyāyatanamupasampadya viharati| sa sarvaśa

ākāśānantyāyatanasamatikramād anantaṁ vijñānamiti vijñānāna-


(48)


ntyāyatanam upasampadya viharati| sa sarvaśo vijñānānantyāyatanasa-

matikramānnāsti kiñcidityākiñcanyāyatanamupasampadya viharati| sa

sarvaśa ākiñcanyāyatanasamatikramān naivasañjñānāsañjñāyatanam

upasampadya viharatītyetāścatasra ārūpyasamāpattayaḥ||


catvāryapramāṇāni| tadyathā - sa maitrīsahagatena cittena vipulena maha-

dgatenādvayaniḥśritenāpramāṇenāvaireṇāsapatnenānāvaraṇenāvyāvadhyena sa-

rvatrānugatena dharmadhātuparame loke ākāśadhātuparyavasāne sarvāvantaṁ

lokaṁ spharitvopasampadya viharati| evaṁ karuṇāsahagatena muditāsaha-

gatenopekṣāsahagatena cittena vipuleneti pūrvavat||


pañcābhijñāḥ| tadyathā- so'nekavidham ṛddhividhiṁ pratyanubhavati| pṛ-

thivīmapi kampayati| eko bhūtvā bahudhā bhavati| bahudhā bhūtvaiko bhava-

ti| āvirbhāvaṁ tirobhāvamapi pratyanubhavati| tiraḥkuḍyaṁ tiraḥprākā-


(49)


ram asajjan gacchati| tadyathāpi nāmākāśe| ākāśe'pi paryaṅkena

krāmati| tadyathāpi nāma pakṣī śakuniḥ| pṛthivyāmunmajjananimajjanaṁ

karoti| tadyathāpi nāmodake| udake 'pyamajjangacchati| tadyathāpi

nāma pṛthivyām| dhūmāyatyapi prajvalatyapi| tadyathāpi nāma mahā-

nagniskandhaḥ| udakamapi kāyātpramuñcati| tadyathāpi nāma mahāmeghaḥ|

yena vāriṇā trisāhasramahāsāhasryāmādīptāyāṁ nirvāpayati| imāvapi

candrasūryāvevaṁ mahānubhāvāvevaṁ maheśākhyau pāṇinā parāmṛṣati parimā-

rjayati| yāvadbrahmalokamapi kāyena vaśaṁ vartayatītyeṣā ca ṛddhyabhi-

jñā||


sa divyena śrotradhātunā viśuddhenātikrāntamānuṣyakeṇobhayāñśabdā-

ñśṛṇoti divyānmānuṣyakān| sūkṣmān audārikāṁśca| ye vā dūre ye


(50)


vāntike| antato daṁśamaśakakīṭapakṣikāṇām api śabdāñśṛṇo-

ti| eṣā divyaśrotrābhijñā||


sa parasattvānāṁ parapudgalānāṁ cetasaiva cittaṁ spharitvā yathābhūtaṁ prajā-

nāti| sarāgaṁ cittaṁ sarāgaṁ cittamiti yathābhūtaṁ prajānāti| vītarā-

gaṁ cittaṁ vītarāgaṁ cittam iti yathābhūtaṁ prajānāti| evaṁ sadoṣaṁ vi-

gatadoṣaṁ samohaṁ vigatamohaṁ sakleśaṁ niṣkleśaṁ parīttaṁ vipulaṁ mahadgatamapra-

māṇaṁ saṅkṣiptaṁ vikṣiptaṁ samāhitaṁ asamāhitaṁ vimuktamavimuktaṁ sāṅgaṇama-

naṅgaṇaṁ audārikaṁ cittamaudārikaṁ cittam iti yathābhūtaṁ prajānāti|

anaudārikaṁ cittamanaudārikaṁ cittam iti yathābhūtaṁ prajānātīti hi


(51)


parasattvānāṁ parapudgalānāṁ cetasaiva cittaṁ yathābhūtaṁ prajānāti| eṣā pa-

racittajñānābhijñā||


so'nekavidhaṁ pūrvanivāsamanusmarati| ekāmapi jātimanusmarati| dve

tisraścatasraḥ pañca daśa viṁśattriṁśac catvāriṁśatpañcāśaj jātiśata-

mapi| jātisahasramapi, anekānyapi jātiśatāni| anekānyapi

jātisahasrāṇi| anekānyapi jātiśatasahasrāṇi| anekānyapi

jātikoṭīniyutaśatasahasrāṇyanusmarati| saṁvartakalpamapi| vivarta-

kalpamapi| saṁvartavivartakalpam api| anekānyapi saṁvartavivartaka-

lpānyanusmarati| kalpaśatamapi| kalpasahasramapi| kalpaśatasahasra-

mapi| kalpakoṭīsahasramapi| yāvadenekānyapi kalpakoṭīniyutaśata-

sahasrāṇyanusmarati| amuko'hamāsamevannāmaivaṅgotra evañjātya evaṁvarṇa

evamprāgbhāra evamāyuṣpramāṇa evañcirasthitika evaṁsukhaduḥkhapratisaṁve-


(52)


dī| so'haṁ tataścyuto'mutropapannaḥ| tataścyuta ihopapanna iti sākāraṁ

sanimittaṁ soddeśamanekavidhaṁ pūrvanivāsamanusmarati| iyaṁ pūrvanivā-

sānusmṛtyabhijñā||


sa divyena cakṣuṣā viśuddhenātikrāntamānuṣyakeṇa sattvānpaśyati|

cyavamānānupapadyamānān suvarṇāndurvarṇānsugatāndurgatānhīnānpraṇī-

tān yathākarmopagānsattvānyathābhūtaṁ prajānāti| ime bhavantaḥ sattvāḥ

kāyaduścaritena samanvāgatāḥ, vāgduścaritena samanvāgatāḥ, manoduśca-

ritena samanvāgatāḥ, āryāṇāmapavādakā mithyādṛṣṭayo mithyādṛṣṭika-

rmasamādānahetos taddhetostatpratyayaṁ kāyasya ca bhedātparaṁ maraṇādapā-

yadurgativinipātaṁ narakeṣūpapadyante| ime punarbhavantaḥ sattvāḥ kāyasu-

caritena samanvāgatā yāvad āryāṇāmanapavādakāḥ samyagdṛṣṭayaḥ sa-


(53)


myagdṛṣṭikarmasamādānahetos taddhetostatpratyayaṁ kāyasya ca bhedātparaṁ

maraṇātsugatau svargaloke deveṣūpapadyanta iti divyena cakṣuṣā viśuddhe-

nātikrāntamānuṣyakeṇa sākāraṁ soddeśaṁ sanidānaṁ sarvasattvānpaśyati|

cyavamānānupapadyamānānsuvarṇāndurvarṇānyāvad yathākarmopagān sa-

ttvānyathābhūtaṁ prajānāti||


sa imāni dhyānāni vimokṣānsamādhīnsamāpattīśca samāpadyate ca vyu-

ttiṣṭhate ca| na ca teṣāṁ vaśenopapadyate| anyatra, yatra bodhyaṅgaparipūriṁ

paśyati, tatra sañcintya praṇidhānavaśenopapadyate| tatkasya hetoḥ| ta-

thā hi tasya bodhisattvasyopāyakauśalyābhinirhṛtā cittasantati-

riti||


(54)


evam  asyāṁ bhūmau bodhisattvasya dhyānānyabhijñāścotpadyante| kathaṁ

rāgadveṣayoḥ parikṣayaḥ| caśabdo'nuktasamuccayārthaḥ| mohaparikṣayaścā-

sya bhavati| katham| etadapi yathāsūtram, yathoktam- sarvadharmāṇām

asaṅkāntitāṁ cāvināśitāṁ ca pratītyapratyayatayā vyavalokayati|

tasya bhūyasyā mātrayā sarvāṇi kāmabandhanāny atra na bhavanti| dveṣa-

bandhanāni, sarvāṇi rūpabandhanāni, sarvāṇyavidyābandhanāny atra na

bhavanti| dṛṣṭikṛtabandhanāni cāsya pūrvameva prahīṇāni bhavanti| ta-

syāsyāṁ prabhākaryāṁ bodhisattvabhūmau sthitasya bodhisattvasyānekāni

kalpaśatāni, anekāni kalpasahasrāṇi, anekāni kalpaśatasahasrā-

ṇi, anekāni kalpaniyutaśatasahasrāṇi, anekāḥ kalpakoṭyo yā-

vad anekāni kalpakoṭīniyutaśatasahasrāṇyanupacayaṁ mithyārāgapra-


(55)


hāṇaṁ gacchati| anupacayaṁ mithyādveṣaprahāṇam, anupacayaṁ mithyāmo-

haprahāṇaṁ gacchati| evamasya rāgadveṣamohaparikṣayo bhavati||


katham


kāmarāgaṁ lokasya hantuṁ satataṁ samarthaḥ||


yathoktam- tatra bhavanto jinaputrā bodhisattvasya prabhākarī nāma tṛ-

tīyā bodhisattvabhūmiḥ, yayā sa nirdiśyate, yasyāṁ pratiṣṭhito bodhisa-

ttvo bhūyastvenendro bhavati, devarājaḥ, tridaśādhipatiḥ kṛtī prabhuḥ sa-

ttvānāṁ kāmarāgavinivarttanopāyopasaṁhārāya kuśalaḥ sattvānkāmapa-

ṅkādabhyuddhartum iti| evam eṣa kāmarāgaṁ lokasya hantuṁ samartho bhavati

jinaputra iti| evamayaṁ bodhisattvastṛtīyāyāṁ bodhisattvabhūmau kṣānti-


(56)


pāramitāpariśuddhiṁ dhyānāpramāṇasamāpattyabhijñā rāgādiparikṣayaṁ ca

niyogataḥ pratilabhata iti||


idānīṁ kṣāntipāramitāvasānasya pāramitātrayasyāśrayaviśeṣasambhāra-

svābhāvyaphalapariniṣpattivyavasthāṁ dyotayannāha-


dānādayo'mī gṛhiṇāṁ trayo'pi prāyaḥ praśastāḥ sugatena dharmāḥ|

sambhāra eṣo'pi ca puṇyanāmā sambuddharūpātmakakāyahetuḥ||


yadyapi bodhisattvā eva yathopavarṇitadānādyāśrayāḥ, tathāpi gṛhipravra-

jitabhedāddvaitasambhavameṣāmapekṣyaivamucyate| tatra gṛhiṇāṁ prāyaśa ete

dānādayastrayo dharmāḥ sukhasādhyāḥ, pravrajitānāṁ vīryadhyānaprajñāḥ| na

tvitareṣāmitaro na sambhavati| dvau ca sambhārau buddhatvasya hetuḥ, yaduta

puṇyasambhāro jñānasambhāraśca| tatra puṇyasambhāraḥ, etāśca tisraḥ pāra-

mitāaḥ| jñānasambhāro dhyānaṁ prajñā ca| vīryaṁ tūbhayaheturiti vyavasthā|

tatra yo'yaṁ puṇyasambhāraḥ, sa sambuddhānāṁ bhagavatāṁ śatapuṇyalakṣaṇa-

syādbhutasyācintyasya viśvarūpiṇo rūpakāyasya hetuḥ| dharmātmaka-

sya tu kāyasyānutpādalakṣaṇasya jñānasambhāro hetuḥ||


(57)


idānīmāśrayādimāhātmyena māhātmyamudbhāvya tṛtīyāyā bodhisattva-

bhūmer adhikāraṁ parisamāpayannāha-


abhilaṣati jagattamonighātaṁ svagatatamāṁsi purā vidhūya samyak|

jinatanayaravau prabhākarīyam


sugatatanayaravau sthiteyaṁ prabhākarī bhūmiḥ svāśrayagatamajñānamātmo-

tpādavibandhabhūtamutpadyamānāvasthāyāmeva nirasyābhilaṣati tadanyeṣāṁ

tathāvidhopadeśadānāt tṛtīyabhūmyutpādavibandhatamonirghātam| sa cā-

yaṁ bodhisattvaḥ


iha bhuvi tīkṣṇataro'pi naiti kopam||


guṇopaghātidoṣāndhakāraghātena raviriva tīkṣṇataravṛttir apyayaṁ doṣa-

vati jane naiti kopam, adhikatarakṣamābhyāsātkāruṇyasnigdhasantāna-

tvācceti||


madhyamakāvatāre prabhākaryākhyas tṛtīyaścittotpādaḥ||


(58)


idānīṁ dānaśīlakṣāntipāramitābhyo vīryapāramitādhikyodbhāvanena ca-

turthaṁ cittotpādamadhikṛtyāha-


vīryānvayā eva guṇā aśeṣāḥ sambhārayoḥ puṇyadhiyośca hetuḥ|

vīryaṁ hi yasyāmupayāti dīptimarciṣmatī bhūmirasau caturthī||


kuśale karmaṇyanutsāhavataḥ sarvathā dānādiṣu pravṛttyabhāve sarvaguṇoda-

yāsambhavaḥ| prāgupāttaguṇopacayasyotsāhavatastvadhigatānadhigatavṛ-

ddhyadhigamasambhavādvīryameva hetuḥ sarvaguṇānām| sambhāradvayahetutvaṁ prā-

geva vyākhyātam| tad vīryaṁ yasyāṁ bhuvi svaguṇapariśuddhyādhikāṁ dīpti-

mudvahati, seyam arciṣmatī nāma caturthī bodhisattvabhūmiḥ||


kasmātpunareṣārciṣmatītyākhyāyata iti sañjñāpravṛttinimittam udbhā-

vayannāha-


tāmrāvabhāsādadhiko'vabhāsaḥ sambodhipakṣyādhikabhāvanājaḥ|

ājāyate'syāṁ sugatātmajasya


(59)


yasmād asyāṁ bhūmau bodhisattvasya saptatriṁśato bodhipakṣāṇāṁ bhāva-

nāyāḥ prāguktatāmrāvabhāsādadhiko'vabhāsa utpadyate| ataḥ samya-

gjñānāgnyarciṣa udayādarciṣmatīti nāmāsyā bodhisattvabhūmeḥ||


tatra saptatriṁśadbodhipakṣyāḥ, yaduta catvāri smṛtyupasthānāni, catvāri

samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni,

sapta bodhyaṅgāni, āryāṣṭāṅgo mārga iti||


tatra catvāri smṛtyupasthānāni| yathoktam - sa khalu punarbhavanto ji-

naputrā bodhisattvo'syāmarciṣmatyāṁ bodhisattvabhūmau pratiṣṭhitaḥ sann

adhyātmakāye kāyānudarśī viharati, ātāpī samprajānansmṛtimā-

nvinīya loke 'bhidhyādaurmanasye| bahirdhākāye kāyānudarśī viharati,

ātāpī samprajānansmṛtimānvinīya loke'bhidhyādaurmanasye| a-

dhyātmabahirdhākāye kāyānudarśīti pūrvavat| evamadhyātmavedanāsu, ba-

hirdhāvedanāsu, adhyātmabahirdhāvedanāsu, adhyātmacitteṣu, bahirdhāci-


(60)


tteṣu, adhyātmabahirdhācitteṣu viharatīti pūrvavat| adhyātmadharmeṣu, ba-

hirdhādharmeṣu, adhyātmabahirdhādharmeṣu viharati, ātāpī samprajānann

iti vistaraḥ||


catvāri samyakprahāṇāni, tadyathā- so'nutpannānāṁ pāpakānāmakuśa-

lānāṁ dharmāṇāmanutpādāya cchandaṁ janayati, vyāyacchate, vīryamārabhate,

cittaṁ pragṛhṇāti, samyakpraṇidadhāti| utpannānāṁ pāpakānāmakuśalānāṁ

dharmāṇāṁ prahāṇāyeti pūrvavat| anutpannānāṁ kuśalānāṁ dharmāṇām

utpādāyeti pūrvavat| utpannānāṁ kuśalānāṁ dharmāṇāṁ sthitaye'sampra-

moṣāya vaipulyāya bhūyobhāvāya paripūryai cchandaṁ janayati vyāyacchata

iti pūrvavat||


catvāra ṛddhipādāḥ, tadyathā- chandasamādhiprahāṇasaṁskārasamanvāga-

tamṛddhipādaṁ bhāvayati vivekaniśritaṁ virāganiśritaṁ nirodhaniśritaṁ vya-


(61)


vasargapariṇatam|| evaṁ vīryasamādhiprahāṇasaṁskārasamanvāgatamṛddhipādaṁ

bhāvayati| cittasamādhiprahāṇasaṁskārasamanvāgatamṛddhipādam iti pū-

rvavat| mīmāṁsāsamādhiprahāṇasaṁskārasamanvāgatamṛddhipādam iti pū-

rvavat||


pañcendriyāṇi, yaduta- śraddhendriyaṁ bhāvayati vivekaniśritam iti vi-

staraḥ| evaṁ vīryendriyaṁ bhāvayati| smṛtīndriyaṁ bhāvayati| samādhī-

ndriyam, prajñendriyaṁ bhāvayati vivekaniśritaṁ virāganiśritam ityādi|

pañca balāni tānyeva nirjitavipakṣāṇīti pūrvavat||


(62)


sapta bodhyaṅgāni, yaduta - sa smṛtisambodhyaṅgaṁ bhāvayati vivekaniśri-

tam ityādi| evaṁ dharmapravicayasambodhyaṅgam, vīryasambodhyaṅgam, prīti-

sambodhyaṅgam, prasrabdhisambodhyaṅgam, samādhisambodhyaṅgam, upekṣāsa-

mbodhyaṅgaṁ bhāvayati vivekaniśritam iti pūrvavat||


āryāṣṭāṅgo mārgaḥ yaduta - samyagdṛṣṭiṁ bhāvayati vivekaniśritāṁ virā-

ganiśritāṁ nirodhaniśritāṁ vyavasargapariṇatām| samyaksaṅkalpaṁ bhāva-

yatīti pūrvavat| samyagvācam, samyakkarmāntam, samyagājīvam, sa-

myagvyāyāmam, samyaksmṛtim, samyaksamādhiṁ bhāvayati vivekaniśri-

tam iti pūrvavat||


na kevalaṁ bodhipakṣabhāvanāsyāṁ bhūmāvupajāyate|

svadṛṣṭisamparkaparikṣayaśca||


(63)


asyām eva bhūmāvasya svadṛṣṭikṣayaśca jāyate, yathoktam - tasya khalu

punarbhavanto jinaputrā bodhisattvasyāsyāmarciṣmatyāṁ bodhisattvabhūmau

sthitasya yānīmāni satkāyadṛṣṭipūrvaṅgamānyātmasattvajīvapoṣapuruṣa-

pudgalaskandhadhātvāyatanābhiniveśasamutthāny unmiñjitanimiñjitāni

vitarkitāni vicāritāni kelāyitāni mamāyitāni dhanāyitāni

niketasthānāni, tānyasya sarvāṇi vigatāni bhavanti||


madhyamakāvatāre 'rciṣmatyākhyaścaturthaścittotpādaḥ||


(64)


idānīṁ pañcamaṁ cittotpādamadhikṛtyāha-


sarvaiḥ sa mārairapi naiva jetuṁ śakyo mahātmā bhuvi durjayāyām|


pañcamyāṁ bodhisattvabhūmau pratiṣṭhito bodhisattvaḥ sarvalokadhātuvyavasthi-

tair api devaputramārair aśakyo jetum, kiṁ punastadanyairmārakiṅkarādyai-

rityata evāsyā bhūmeḥ sudurjayeti nāma| eṣa ca bodhisattvo veditavyaḥ

dhyānādhikaḥ sanmatisatyasūkṣmasvarūpabodhe'pyatikauśalāptaḥ||


daśabhyaḥ pāramitābhyo dhyānapāramitaivāsyādhikatarā jāyate| sanma-

taya ucyanta āryāḥ| teṣāṁ satyāni sanmatisatyānyāryasatyānītya-

rthaḥ| svarūpaṁ svabhāvaḥ| sūkṣmajñānagamyaṁ svarūpaṁ sūkṣmasvarūpam| sa-

nmatisatyānāṁ sūkṣmasvarūpaparijñāne mahadasya kauśalamupajāyate| tatra

catvāryāryasatyāni duḥkhasamudayanirodhamārgākhyāni| nanu ca dve eva

satye bhagavatā nirdiṣṭe, yaduta saṁvṛtisatyaṁ paramārthasatyaṁ ca| yathoktaṁ

pitāputrasamāgamasūtre-


(65)


satya ime duvi lokavidūnā diṣṭa svayamaśruṇitva pareṣā|

saṁvṛti yā ca tathā paramārthaḥ satyu na vidyati kiṁci tṛtīyam||

iti|

madhyamake'pyuktam-


dve satye samupāśritya buddhānāṁ dharmadeśanā|

lokasaṁvṛtisatyaṁ ca satyaṁ ca paramārthataḥ||


iti| tatkutaḥ satyadvayavyatirekeṇāparāṇi catvāryāryasatyānītyāha-

yadyapyevam, tathāpi heyopādeyayoḥ pratyekahetuphalabhāvasandarśanārthaṁ ca-

tvāryāryasatyānīhopadiśyante| tatra heyapakṣaḥ saṅkleśaḥ| tasya phalaṁ

duḥkhasatyam| hetuḥ samudayasatyam| upādeyapakṣo vyavadānam| tasya


(66)


phalaṁ nirodhasatyam| tatprāptyupāyo mārgasatyam| tatra saṁvṛtisatyā-

ntargatāni duḥkhasamudayamārgasatyāni| paramārthasatyasvarūpaṁ nirodha-

satyam| evamanyadapi yatkiñcitsatyajātam, tadapi satyadvayāntargata-

meva yathāsambhavamavaseyam||


kiṁ punaḥ satyacatuṣṭayavyatirekeṇānyadapi satyamasti| astītyāha

yathoktaṁ pañcamyāṁ bodhisattvabhūmau - idaṁ duḥkhamāryasatyamiti yathābhūtaṁ

prajānāti| ayaṁ duḥkhasamudayaḥ, ayaṁ duḥkhanirodhaḥ, iyaṁ duḥkhanirodha-

gāminī pratipad āryasatyamiti yathābhūtaṁ prajānāti| evaṁ saṁvṛtisa-

tyakuśalaśca bhavati| paramārthasatyakuśalaśca bhavati| lakṣaṇasatyakuśa-

laśca bhavati| vibhāgasatyakuśalaśca bhavati, nistīraṇāsatyakuśalaśca

vastusatyakuśalaśca prabhavasatyakuśalaśca kṣayānutpādajñānasatyakuśala-

śca mārgajñānāvatārasatyakuśalaśca| sarvabodhisattvakriyānusandhiniṣpā-

danatayā yāvattathāgatajñānasamudayasatyakuśalaśca bhavati| sa parasa-

ttvānāṁ yathāśayasantoṣaṇena saṁvṛtisatyaṁ prajānāti| ekanayasamavasa-


(67)


raṇātparamārthasatyaṁ prajānāti| svasāmānyalakṣaṇānubodhāllakṣaṇasatyaṁ

prajānāti| dharmavibhāgavyavasthāpanānubodhādvibhāgasatyaṁ prajānāti|

skandhadhātvāyatanavyavasthāpanānubodhān nistīraṇāsatyaṁ prajānāti|

cittaśarīraprapīḍanopanipātitvād vastusatyaṁ prajānāti| gatisa-

ndhisambandhāt prabhavasatyaṁ prajānāti| sarvajvaraparidāhānāmatyantopa-

śamātkṣayānutpādajñānasatyaṁ prajānāti| advayābhinirhārānmārgajñānā-

vatārasatyaṁ prajānāti| sarvākārābhisambodhātsarvabodhisattvabhūmi-

kriyānusandhiniṣpādanatayā yāvattathāgatajñānasamudayasatyaṁ prajānā-

tīti||


madhyamakāvatāre sudurjayākhyaḥ pañcamaścittotpādaḥ||


(68)


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project