Digital Sanskrit Buddhist Canon

Mahāvastu Avadāna (Vol 2)

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2020
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

Mahāvastu Avadāna (Vol 2)

p. 1


mahāvastu avadānaṁ


atha bodhisattvo tuṣitabhavanāto cyavanakālasamaye catvāri mahāvilokitāni viloketi | tadyathā kālavilokitaṁ | deśavilokitaṁ | dvīpavilokitaṁ | kulavilokitaṁ || dvīhi kulehi bodhisatvā jāyanti | kṣatriyakule vā brāhmaṇakule vā | yadā kṣatriyākrāntā pṛthvī bhavati tadā kṣātriyakule jāyanti | yadā brāhmaṇākrāntā pṛthivī bhavati tadā brāhmaṇakule jāyanti || yasmiṁ ca bhikṣavaḥ kule bodhisattvā jāyanti taṁ kulaṁ ṣaṣṭīhi aṅgehi samanvāgataṁ bhavati | katamehi ṣaṣṭīhi | abhijñātaṁ ca bhavati | akṣudrāvacaraṁ ca jātisampannaṁ ca gotrasaṁpannañca puruṣayugasampannañca abhijñātapūrvapuruṣayugasaṁpannaṁ ca bahustrīkaṁ ca bahupuruṣaṁ ca alolaṁ ca anūnaṁ ca anīcaṁ ca adīnaṁ ca prajñāvantañca śīlavantaṁ ca amānyaprekṣitaṁ ca taṁ kulaṁ bhogāṁbhūṁjati dṛḍhamitraṁ ca taṁ kulaṁ bhavati | kṛtajñaṁ ca vidhijñaṁ ca acchandagāmi ca taṁ kulaṁ bhavati | adoṣagāmi ca amohagāmi ca abhayagāmi ca anavadyabhīru ca sthūlabhikṣaṁ ca puruṣakāramatiṁ ca dṛḍhavikramaṁ ca varavikramaṁ ca śreṣṭhavikramaṁ ca cetiyapūjakaṁ ca devatāpūjakaṁ ca pūrvamitrapūjakaṁ ca kriyādhimuktaṁ ca tyāgādhimuktaṁ ca ātmapūrvāparaṁ ca taṁ kulaṁ bhavati | abhighoṣaghuṣṭaṁ ca abhidevādighoṣaghuṣṭaṁ ca kulajyeṣṭhaṁ





p. 2


ca kulaśreṣṭhaṁ ca kulaṁ kulapravaraṁ ca kulavaśiptāptaṁ ca maheśākhyaṁ ca mahāparivāraṁ ca aśramaparivāraṁ ca anuraktaparivāraṁ ca abhedyaparivāraṁ ca mātṛjñaṁ ca pitṛjñaṁ ca śrāmaṇyaṁ ca brāhamaṇyaṁ ca kulajyeṣṭhāpacāyakaṁ ca prabhūtadhanadhānyañca prabhūtakośakoṣṭhāgāraṁ ca prabhūtahastyaśvājaiḍakaṁ ca prabhūtadāsīdāsakarmakarapauruṣeyaṁ ca apradharṣyaṁ ca taṁ kulaṁ bhavati parehi pratyarthikehi pratyamitrehi | yasmiṁ kule bodhisatvā jāyanti taṁ kulaṁ imehi ṣaṣṭīhi aṅgehi samanvāgataṁ bhavati || ye te satvā kulasampannā bhavanti evaṁrūpā satvā mahākaruṇāṁ pratilabhanti | bodhisatvo mahāsaṁvidhānaṁ karoti cyavanakālasmiṁ tuṣitabhavanāto | devasahasriyo cāturmahārājikānupādāya sarve kāmāvacarā tuṣitabhavane saṁnipatitā bodhisatvasya cyavanakāle || bimbisāraprabhṛtikā uktā | tvaṁ rājagṛhe upapadyahi | tvayi vinīte mahājanakāyo vinayamārgaṁ gamiṣyatīti | evaṁ sahasodgato abhayo sārthavāho tathānye pi gṛhapatimahāśālāḥ brāhmaṇamahāśālāḥ || udayano vatsarājā vucyati | kauśāmbyāṁ upapadyāhi | tvayi vinīte mahājanakāyo vinayamārgaṁ gamiṣyati | ghoṣilo gṛhapatiḥ tathānye pi kṣatriyamahāśālāḥ gṛhapatimahāśālāḥ | etāye vidhīye devaputrasahasrāṇi yena bhagavato saṁsāre sansarantasya sahacaritaṁ jambūdvīpe ṣoḍaśahi mahājanapadehi upapadyanti kṣatriyamahāśālakulehi brāhmaṇamahāśālakulehi gṛhapatimahāśālakulehi | niḥsaṁdigdhaṁ tuphehi vinītehi mahājanakāyo vinayamārgaṁ gamiṣyatīti || bodhisatvo avaloketi kahiṁ upapadyāmi | ayaṁ rājā śuddhodano mama yogyo pitā || mātaraṁ gaveṣati yā prāsādikā ca bhaveya kulīnā ca śucigātrā ca mandarāgā ca alpāyuṣkā ca yasyā sasaptarātrā daśa māsā āyuṣpramāṇato avaśiṣṭā bhavensuḥ ||


p. 3


sarveṣāṁ bodhisatvānāṁ janetvā puruṣottamaṁ |

carame saptame divase mātā jahati jīvitaṁ ||

atra kiṁ kāraṇaṁ bhavati yadi sarvajñamātaraḥ |

janetvā puruṣaśreṣṭhaṁ śīghraṁ jahanti jīvitaṁ ||

vasanto tuṣite kāye bodhisatvo imāṁ smṛtiṁ |

labhate śubhakarmeṇa parīkṣanto janetriyo ||

yasyeha pariśeṣaṁ syā nārīyo jīvitaṁ bhavet |

divasāni sapta māsā ca daśa tasyā uramotare ||

kiṁ kāraṇaṁ ayuktaṁ hi asmadvidhamanuttaraṁ |

dhāretvā uttare kāle mauthunaṁ pratisevituṁ ||

athāpi pratiseveyu kāmā sugatamātari |

na pitā devasaṁghānāṁ bhinnavṛtto ti tadbhavet ||

bhagavāṁ ca nāma kāmānāṁ doṣaṁ satataṁ bhāṣati |

atha ca lokanāthasya mātā kāmāṁ niṣevati ||

ye ca nṛpativeśmeṣu bhonti ratnakaraṇḍakāḥ |

ratanaṁ puruṣaśreṣṭhā bhājanaṁ bodhimātaro ||


alpāyuṣkāṁ bhuvi samanveṣanto bodhisatvo adrākṣitkapilavastusmiṁ śuddhodanasya agramahiṣīṁ prāsādikāṁ ca kulīnāṁ ca śucigātrāṁ ca mandarāgāṁ ca alpāyuṣkāṁ | sasaptarātrā cāsyā daśa māsā āyuṣpramāṇato avaśiṣṭā || bodhisatvasyaitadabhavat || eṣā te mātā yogyā ||


paśyati vilokayanto lokaṁ śuddhodanasya orodhe |


p. 4


nārīṁ amaravadhunibhāṁ vidyullatānibhāṁ viya māyāṁ ||

so tāṁ niśāmya jananīṁ āmantrayate maruṇāṁ cyaviṣyāmi |

antimamupetya vāsaṁ garbhe marumānuṣasukhārthaṁ ||

taṁ avaca devasaṁghaḥ kṛtāṁjalipuṭo varābharaṇadhārī |

ṛdhyatu uttamapudgala tava praṇidhi ahīnaguṇarūpa ||

ayamapi lokahitā bahu manoramāṁ ośiritvā kāmaratiṁ |

pūjārthaṁ tava anindita manuṣyaloke vasiṣyāmaḥ |

te vipularuciravarṇaṁ mandāravapuṣpavarṣamākāśe |

pramuṁcinsu udagracittā stavaṁtā madhurāhi vācāhi ||

yamamaravasanā praśamanamanoramāṁ śokaduḥkhavimiśrān |

īkṣasi na ca niṣevasi kāmāṁ idamadbhutaṁ tuhyaṁ ||

yaṁ pi abhibhūya marugaṇaṁ jambūnadaparvatopamaprakāśo |

udyotayasi daśa diśo surarṣabha idaṁ pi āścaryaṁ ||

abhibhavasi devasaṁghā samaheśvaradānavāṁ samāragaṇāṁ |

tārāgaṇāṁ khagacarāṁ amitamati idaṁ pi āścaryaṁ ||

kiṁcāpi viprayogaṁ tvayā na icchāma bhūtasaṁghaguru |

api ca aravindanayana bhaviṣyasi gatirnaramarūṇāṁ ||

atha cyavanakālasamaye viśuddhaśatapatrapadmanayanasya |

ānanditā marugaṇā ghoṣanti diśāhi sarvāhi ||

eṣā ca vartati kathā tuṣitapure sā ca apratirūpā māyā |

śuddhodanasya mahiṣī rājānamupetya idamāha ||


p. 5


sā hariṇavatsanayanā viśuddhagandharvavadhunibhā śyāmā |

sahitaṁ idaṁ sumadhuraṁ śuddhodanamabravītmāyā ||

ābharaṇastambhitabhujā pravaravasanadhāriṇī sakhīhi saha |

tvayā vinā śākyanandana rajanīmimāṁ kṣapayituṁ chando ||

dhṛtarāṣṭrasya naravara prāsādavarasya uttamāṁ bhūmīṁ |

śayanapravaraṁ āruhi yatra kumudavasanasaṁnibhaṁ vimalaṁ ||

tena vacanena tuṣṭo deviye śuddhodano manāpena |

āmantrayati naravaro parivāramudagrasaṁkalpo ||

prativedayantu mi laghuṁ dhṛtarāṣṭraṁ pravarakusumasaṁchannaṁ |

kumtakusumābhikīrṇaṁ karotha divi devabhavanaṁ vā ||

osaktapaṭṭadāmaṁ dhṛtarāṣṭraṁ ca śobhatāṁ capalameva |

varahemajālacchannaṁ sumeruvaraśṛṁgasaṁkāśaṁ ||

caturaṅginī ca senā saśūlanārācatomaravicitrā |

paripālayatāṁ capalaṁ dhṛtarāṣṭraṁ manojñasaṁghātaṁ ||

osṛṣṭā yevājñā narapatinā sajjaṁ eva ca sarvaṁ |

kṛtvā tatra sakuśalaṁ rājānamupetya idamāhuḥ ||

varṣasahasramanūnaṁ prajā paripālayatu bho mahipālo |

sajjaṁ ti vimānavaraṁ śobhati tava harṣasaṁjananaṁ ||

atha sā amaravadhūnibhā māyā utthāya āsanavarāto |


p. 6


abravītmahīpatisutaṁ āditye astamitamātre ||

eṣā samādiyāmi prāṇeṣvavihiṁsaṁ brahmacaryaṁ ca 

viramāmi cāpyadinnādmadyādanibaddhavacanāñca ||

akhilavacanāñca naravara viramāmi tathaivaṁ paiśunyācca |

paruṣavacanācca narapati viramāmi ayaṁ mama chando ||

parakāmeṣu ca īrṣyāṁ no saṁjāneyyaṁ nāpyabhidrohaṁ |

bhūteṣu upajaneṣyaṁ viparītamatiṁ ca vijahāmi ||

ekādaśaprakāraṁ śīlaṁ sevāmyahaṁ pṛthivipāla |

rajanīmimāṁ anūnāṁ evaṁ mama jāyate chando ||

mā suda khu bhūmipāla kāmavitarko mā mayi pratikākṣiṁ |

preṣaya mā ti apuṇyaṁ bhaveyā mayi brahmacāriṇiye ||

sarve tava saṁkalpāṁ paripūremīti pārthivo avaca |

abhirama bhavanavaragatā ahaṁ ca rājyaṁ ca tava vaśyaṁ ||

sā strīsahasrasamagrā anantaraṁ gṛha taṁ vimānavaraṁ |

abhiruhiya abhiniṣīde manāpaparipūrṇasaṁkalpā ||

sā kaṁcideva kālaṁ tasmiṁ himakumudapuṇḍarīkanibhe |

śayane praśamadamaratā tūṣṇīṁbhāvena kṣepayati ||

sā dāniṁ dakṣiṇena pārśvena parinyāsi śarīravaraṁ |

kusumalatā va drumavaraṁ śayanaṁ parivelliyāśayitā ||

atha tāṁ niśāmya śayanopagatāṁ devīṁ divyapramadārūpanibhāṁ |

tuṣitālayā cyaviya devagaṇā prāsādamūrdhni pratiṣṭhihinsu || 


p. 7


te mūrdhanā abhinatā sarve hṛṣṭā kṛtāṁjalipuṭā amarā |

vandanti tāṁ vipulapuṇyadharāṁ māyāṁ jinasya jananīṁ śayane ||

atha kautūhalaparaṁ saṁjaniyā vahudevakanyā śucimālyadharā |

jinamāturūpagatā draṣṭumanā prāsādamūrdhni pratiṣṭhihinsu ||

upasaṁkramitva śayanopagatāṁ māyāṁ niśāmya varavidyunibhāṁ |

prītisukhaṁ vipulaṁ saṁjaniyā atha saṁpravarṣi divijaṁ kusumaṁ ||

mānuṣyakaṁ pi kila edṛśakaṁ rūpaṁ sujātamidamāścaryaṁ |

kañcitkālaṁ sthihiyantarato nāyaṁ samā maravadhūhi bhave ||

līlāṁ niśāmayatha he sakhikā pramadāyimasya yatha opayikāṁ |

śayane virocati manaḥ harati vibhrājate kanakarītiriva ||

ayantu dhareṣyati mahāpuruṣaṁ atyantadānadamaśīlarataṁ |

sarvāśravāntakaraṇaṁ virajaṁ kiṁ hāyate tava narendravadhū ||

copodare karatalapramite vararomarājivicitre rucire |

iha so bhaviṣyati anantamatiḥ satataṁ alipta aśubhena śuciḥ ||

bahudīrgharātranicitaṁ kuśalaṁ pramadāyimasya vipulaṁ paramaṁ |

yā taṁ dhareṣyati anantaguṇaṁ cirarātrasannicittapuṇyabalaṁ ||

anurūpā tvaṁ pramadā pravarā mātā sa caiva puruṣapravaro |

putro prahīnavanatho virajo kiṁ hāyate tava narendravadhū ||

atha rākṣasā vividharūpadharā āṇattā divi parito capalaṁ |

tiṣṭhantu bho pravaraśastradharā sarvadiśāṁ kurutha asaṁvaraṇāṁ ||


p. 8


teṣāmanantaraṁ dvijihūgaṇā ārakṣahetu diśatāsu sthitā |

vātaṁ pi yeṣa calitaṁ śruṇiya krodhā samutpatanti agnisamā ||

teṣāmanantaragatā thapitā yakṣā pradīptaśikharā vikṛtā |

ye duṣṭacitta vinivārayathā mā ca vadhaṁ kurutha kasya cāpi ||

teṣāmanantarasthitā bahavo gandharvasaṁgha śubharūpadharā |

ārakṣahetu śubhacāpadharā cyavanakṣaṇe vimalabuddhimato ||

catvāri lokapatino pi sthitā gagane svakapārivāreṇa saha |

adya cyaviṣyati kila bhagavāṁ lokasya arthasukhavṛddhikaro ||

tridaśehi sārdhaṁ tridaśapravaro sthita antarīkṣe varacakradharo |

acirā cyaviṣyati cyutiṁ carimāṁ ākāṁkṣamāṇo sukhamapratimaṁ ||

māyāya mūli bahudevagaṇā kṛtvā daśāṁgulaṁ natābhimukhā |

samudīrayanti madhuraṁ vacanaṁ ullokayanti tuṣiteṣu jinaṁ ||

vyavadānasannicitapuṇyabalā samayo ti antimamupehi bhavaṁ |

sajjā tāva bhavati te jananī anukaṁpa dāni duḥkhitāṁ janatāṁ ||

eṣo cyavāmi iti mūṁci girāṁ śubhaṁ vacanaṁ udīrayi…..|

atha supinaṁ jinasya tasmiṁ kṣaṇe paśyati varavipākaphalaṁ ||

himarajatanibho me ṣaḍviṣāṇo sucaraṇacārubhujo suraktaśīrṣo |

udaramupagato gajapradhāno lalitagatiḥ anavadyagātrasandhiḥ ||


na khalu bodhisatvā kālapakṣe mātu kukṣiṁ okrāmati || atha khalu pūrṇāyāṁ pūrṇamāsyāṁ puṣyanakṣatrayogayuktāyāṁ rātryāṁ bodhisatvā mātuḥ kukṣimavakrāmanti || u-


p. 9


poṣadhikāyāṁ pramadottamāyāṁ sananditāyāṁ avilakṣitāyāṁ akṣudrāvacarāyāṁ prāsādikāyāṁ śucigātrāyāṁ mandarāgāyāṁ jātisaṁpannāyāṁ kulasaṁpannāyāṁ rūpasampannāyāṁ varṇasampannāyāṁ nāmasampannāyāṁ ārohasampannāyāṁ pariṇāhasampannāyāṁ vyaktāyāṁ agrayauvanamaṇḍaprāptāyāṁ viśrutāyāṁ paṇḍitāyāṁ smṛtāyāṁ saṁprajānāyāṁ pradakṣiṇacittāyāṁ sarvākārasampannāyāṁ sarvākāraparipūrṇāyāṁ pramadottamāyāṁ bodhisatvā mātuḥ kukṣimavakrāmanti || bodhisatvena prabhā osṛṣṭā yāye prabhāye sarvaṁ buddhakṣetraṁ avabhāsitaṁ | devaputro devaputraṁ pṛcchati ||


kiṁ kāraṇaṁ suravareṇa prabhā pramuktā 

candrāṁśuśītalatarā kanakāvadātā |

yenāsureśvaragaṇā manujeśvarāśca

prahlāditā ca narakā jvalanāgnikalpā ||


so dāni āha ||


ye tatratatra janatāṁ pratipālayanti

saṁsārapaṁjaragatāṁ madanābhibhūtāṁ |

teṣāṁ vimokṣakaraṇena mahāyaśena

āmantraṇārthamanaghena prabhā pramuktā ||


bodhisatva āha ||


muñcatha amarā purāṇi na kila prāmodyasya ayaṁ kālo |

jarāmaraṇapuraṁ bhettuṁ kālo jñānaprahāreṇa ||


bodhisatvo smṛto saṁprajāno pradakṣiṇacitto mātuḥ kukṣiṁ okrānto ||


iti sa nadiya siṁhanādaṁ narasiṁho cyavanakālasamayasmiṁ |

antarahito kṣāṇena narendrabhavane samupapadyi ||


p. 10


yo so tuṣitaṁ kāyaṁ obhāseti śubhena varṇena |

devapurāccyavamāno taṁ anativaraṁ jinaṁ vande ||

sabrahmakaṁ ca lokaṁ saśramaṇabrāhmaṇīṁ prajāṁ sarvāṁ |

varṇenobhāsayati anativaro lokapradyoto ||

āścaryamadbhutamidaṁ paśyatha yāvatmaharddhikaḥ śāstā |

smṛtimāṁ susaṁprajāno mātuḥ kukṣismiṁ okrānto ||

yāvacca narapravaro uttamalakṣaṇasamaṅgi asthāsi |

mātāye kukṣismiṁ smṛtimatimāṁ saṁprajāno ca ||


samanantarokrānte ca bodhisatve iyaṁ mahāpṛthivī atīva ṣaḍvikāraṁ kampe saṁkampe prakampe saṁharṣaṇīyaṁ ca kampayati modanīyaṁ ca prahlāditaṁ ca nirvarṇanīyaṁ ca ullokanīyaṁ ca āsecanakaṁ ca apratikūlaṁ ca prāmodikaṁ ca prasādanīyaṁ ca nirudvegaṁ ca niruttrastaṁ ca | kampamānā ca punarna kaṁcitsatvaṁ vyāpādayati yamidaṁ calaṁ vā sthāvaraṁ vā ||


tato ayaṁ sāgaramerumaṇḍalā

prakampitā ṣaḍvidhamāsi medinī |

kṛtā lokā vimalā manoramā 

mahāndhakārāpanudasya tejasā ||


yāvattakā nāgarājāno nāgādhipatayo rakṣāvaraṇaguptaye autsukyaṁ samāpadyensu |


caturo pi lokapālā rakṣāmakarensu lokanāthasya |

mā kocī ahiteṣī namucibalanudaṁ vihiṁseyā ||


p. 11


śakropi devānāmindro suyāmo pi devaputro saṁtuṣito pi devaputro sunirmito pi devaputro vaśavartī pi devaputro mahābrahmā pi śuddhāvāsā pi devā bodhisatvasya mātuḥ kukṣigatasya rakṣāvaraṇaguptaye autsukyaṁ samāpadyensuḥ ||


tato koṭisahasrāṇi devānāṁ kapilāhūyaṁ |

upagatāni tuṣṭāni ārakṣaṁ varabuddhino ||

devanagaraṁ iva kapilapuramuttamaṁ kṛtamanuviśantehi |

manomayavikramagatehi amaragaṇehi abhivirocati ||

māyāṁ parivāretvā maheśvaragaṇānāṁ kila sahasrāṇi |

āśu vigatamalamakhilā ākāśagatā abhiniṣaṇāḥ ||

teṣāṁ dāniṁ pṛṣṭhato indrasahasrāṇi vimalaśikharāṇi |

subahūni bahuguṇasya ārakṣārthaṁ niṣaṇāni ||

teṣāṁ dāniṁ pṛṣṭhato devendrāṇāṁ sahasranayutāni |

kāmāvacarā devā niṣaṇā gagane nirālambe ||

devagaṇānāṁ pṛṣṭhato asurā asurāṇāṁ ca dvijihhūgaṇāḥ |

yakṣāśca vikṛtarūpāḥ rākṣasasaṁghāśca saṁniṣaṇāḥ ||

etāye vidhiye gaganamamaraśatasahasrasaṁkulaṁ śrīmad |

atyantasupariśuddhaṁ kuśalamupacitaṁ hi varadena ||

so yaṁ mahānubhāvo smṛtimāṁ tuṣitabhavanā cyavitvāna |

pāṇḍaravarāhakanibho bhavitva gajarūpi ṣaḍḍanto ||

vīraśayane śayantiye poṣadhikāye viśuddhavasanāye |

smṛtasaṁprajānakuśalo mātuḥ kukṣismiṁ okrānto ||


p. 12


sā ca rajanīprabhāte ākhyāsi bhartuno manāpasya |

rājavara pāṇdaro me gajarājo kukṣimokrānto ||

taṁ ca śruṇitvāna rājā vaipaṁcanikāṁ samāgatāṁ avaca |

supinasmiṁ asya sarve bhaṇātha bhūtaṁ phalavipākaṁ ||

te tatra cāvaciṁsū naimittikā pṛcchitā svayaṁ rājñā |

dvādriṁśalakṣaṇadharo kukṣiṁ devīye okrānto ||

hṛṣṭo bhavāhi naravara yasya tava kulasmiṁ pratyutpanno |

pṛthivīdhara vīragarbho anopamasatvo mahāsatvo ||

yatha maya paurāṇānāmācāryāṇāṁ svayaṁ samupāhṛtaṁ |

dve sya gatayo ananyā bhavanti naravīraśārdūla ||

yadi āsisyaṁti agāre mahipati hoti saratano maharddhiko |

nityānubaddhavijayo rājaśatasahasraparivāro ||

atha khalu pravrajiṣyati cāturdvīpāṁ mahīṁ vijahiyāna |

hohiti ananayaneyo buddho netā naramarūṇāṁ ||

[supinaṁ pi śākiyānī ākhyāsi bhartuno manāpasya |

śveto gajanātho me kukṣiṁ bhettvāna okrānto ||

etaṁ śruṇitva rājā vaipaṁcanikāṁ samāgatāṁ avaca |

supinasmiṁ asya sarvaṁ bhaṇātha bhūtaṁ phalavipākaṁ ||

te tatra cāvaciṁsū naimittikā pṛcchitā svayaṁ rājñā |

dvātriṁśalakṣaṇadharo kukṣiṁ devīye okrānto ||

yadi punaragāramadhye vasati pṛthivīṁ abhijeṣyate sarvāṁ |


p. 13


śūrāṁ putrasahasraṁ labheta etādṛśāṁ vīrāṁ ||

atha ratana anantākaraṁ pūrṇāṁ mahīmujkiyāna pravrajati |

buddho hohiti loke sarvajño sarvadarśāvī ||]


mahābrahmā āha ||


svapnāntare yā pramadā adarśi

sūryaṁ nabhā kukṣimanupraviṣṭaṁ |

prasūyati strīratanaṁ subhāgaṁ

bhartāsya bhoti nṛpo cakravartī ||

svapnāntare yā pramadā adarśi

candraṁ nabhā kukṣimanupraviṣṭaṁ |

prasūyate sā naradevagarbhaṁ 

so bhavati rājā balacakravartī ||

svapnāntare yā pramadā adarśi

sūryaṁ nabhā kukṣimanupraviṣṭaṁ |

prasūyate sā varalakṣitāṁgaṁ

so bhavati rājā balacakravarttī ||

svapnāntare yā pramadā adarśi 

śvetaṁ gajaṁ kukṣimanupraviṣṭaṁ |

prasūyate sā gajasattvasāraṁ 

so bhavati buddho bodhitārthadharmo ||


devī pṛccīyati || kiṁ dharesi || sā āha || cakravartinti ||


p. 14


kukṣiṁ prabhāsayantaṁ kanakavapuṁ pravaralakṣaṇasamaṁgiṁ |

dhāremi cakravarti varapuruṣaṁ rājaśārdūlaṁ ||


devā nabhe bhagavato ghoṣamudīrayensuḥ | buddho bhaviṣyati na rājā cakravartī || mahābrahmā gāthāṁ bhāṣati ||


gajaṁ ratnaśreṣṭhaṁ madanabalavegāpanayanaṁ

pradīpaṁ lokasya tamatimiramohāpanayanaṁ |

guṇānāṁ koṣaṁ tvaṁ aparimitaratnākaradharaṁ

dharesi rājarṣiṁ apratihatacakraṁ samaruciṁ ||


devī āha ||


yathā mama na rāgadoṣā prasahanti narendragarbhamupalabhya |

niḥsaṁśayaṁ bhaviṣyati samaruci yatha niścarati vācā ||


bodhisatve khalu punarmātuḥ kukṣigate mātu sukhaṁ gacchati pi tiṣṭhati pi sukhaṁ niṣīdati pi śayyāṁ kalpayati bodhisatvasyaiva tejena || bodhisatve khalu punaḥ mātuḥ kukṣigate bodhisatvamātuḥ kāye śastraṁ na krāmati | na viṣaṁ nāgni na aśanī prasahati bodhisatvasyaiva tejena || bodhisatve khalu puna mātuḥ kukṣigate bodhisatvamātaraṁ devakanyā divyehi ucchādanaparimardanapariśeṣehi parijāgaranti bodhisatvasyaiva tejena || bodhisatve khalu punarmātuḥ kukṣigate bodhisatvamātā divyavastrasaṁvṛtaśarīrā bhavati divyābharaṇadhāriṇī bodhisatvasyaiva tejena || bodhisatve khalu punaḥ mātuḥ kukṣigate mātā lābhinī bhavati divyānāṁ gandhānāṁ divyānāṁ mālyānāṁ divyānāṁ vilepanānāṁ divyānāmojānāṁ bodhisatvasyaiva tejena || bodhisatve khalu punarmahāmaudgalyāyana 


p. 15


matuḥ kukṣigate bodhisatvamātuḥ khalu punaḥ yo asyā abhyantaraparivāro so se atīva śrotavyaṁ śraddhātavyaṁ manyanti bodhisatvasyaiva tejena | kiṁkaraṇīyakapratisaṁyuktehi nimantrenti bodhisatvasyaiva tejena || bodhisatve khalu punarmātuḥ kukṣigate bodhisatvamāturna kociduparimena gacchati antaso pakṣī pi | alpābādhā bhavati alpātaṁkā | samāye vipānanīyagrahaṇīye samanvāgatā | nāpyatiśītāye nāpyati uṣṇāye ṛtupariṇāmāye bodhisatvasyaiva tejena || bodhisatve khalu punarmātuḥ kukṣigate bodhisatvamātā lābhinī bhavati praṇītānāṁ khādanīyabhojanīyānāṁ agrarasānāṁ uttaramarasānā adhigatarasānāṁ pratyagrarasānāṁ bodhisatvasyaiva tejena || bodhisatve khalu punarmātuḥ kukṣigate bodhisatvamātā vigatarāgā bhavati akhaṇḍamacchidramaśabalamakalmāṣaṁ pariśuddhaṁ paripūrṇaṁ brahmacaryaṁ carati | manasāpi tāye pramadottamāye rāgo na utpadyati sarvapuruṣehi antamasato rājñāpi śuddhodanena bodhisatvasyaiva tejena || bodhisatve khalu puna mātuḥ kukṣigate bodhisatvamātā paṁca śikṣāpadāni samādāya vartati tāni ca sapūrvasamādinnāni bhavanti bodhisatvasyaiva tejena || bodhisatve khalu punarmātuḥ kukṣigate yāvattā nāgarājāno nāgādhipatayo aṇḍajā vā jarāyujā vā saṁsvedajā vā aupapādukā vā te sarve niveśanamupasaṁkramitvā divyāni candanacūrṇāni divyāni tamālapatracūrṇāni prakiranti agurucūrṇāni prakiranti divyāni keśaracūrṇāni prakiranti divyāni kusumāni prakiranti | samāptāye ca naṁ arcanāye arcayanti paripūrṇāye ca naṁ arcanāye arcayensuḥ || te divyāni candanacūrṇāni ca prakiritvā divyāni agurucūṇāni prakiranti divyāni ca keśaracūrṇāni divyāni ca tamālacūrṇāni prakiranti || divyāni muktakusumāni prakiritvā samāptaye ca naṁ


p. 16


arcanāye arcayitvā paripūrṇāye ca naṁ arcanāye arcayitvā bodhisatvamātaraṁ triṣkṛtyo pradakṣiṇīkṛtvā yenakāmaṁ prakramensuḥ bodhisatvasyaiva tejena || bodhisatve punarmātuḥ kukṣigate yāvanto suvarṇarājāno suvarṇādhipatayo evaṁ caturmahārājakāyikā devāstrāyastriṁśā yāmā tuṣitā nirmāṇaratino paranirmitavasavartino brahmakāyikā devā te sarve niveśanaṁ upasaṁkramitvā divyāni candanacūrṇāni prakiritvā divyāni agurucūrṇāni prakiranti | divyāni tamālapatracūrṇāni divyāni muktakusumāni prakiritvā samāptaye ca naṁ arcanāye arcayitvā paripūrṇāye ca naṁ arcanāye arcayitvā pariśuddhāye ca naṁ arcanāye arcayitvā bodhisatvamātaraṁ triṣkṛtyo pradakṣiṇīkṛtvā yenakāmaṁ prakramensuḥ bodhisatvasyaiva tejena ||


bodhisatvo khalu punarmātuḥ kukṣigato na cātinīcaṁ tiṣṭhati na cāti uccaṁ tiṣṭhati na cāvakubjako na ottānako na vāmena pārśvena tiṣṭhati na utkuṭuko || atha khalu dakṣiṇe pārśve paryaṁkamābhuñjitvā tiṣṭhati || bodhisatvo khalu punarmātuḥ kukṣigato na pittena na śleṣmeṇa vā na rudhireṇa vā anyena vā kenacidaśucinā upalipto'viśuddho tiṣṭhati || atha khalu ucchāditasnāpitaviśadagātro bodhisatvo mātuḥ kukṣimiṁ tiṣṭhati || bodhisatvo khalu punarmātuḥ kukṣigato mātaraṁ paśyati bodhisatvamātāpi taṁ kukṣigataṁ bodhisatvaṁ paśyati vigrahamiva jātarūpasya dṛṣṭvā ca bhoti āttamanā [kukṣiṁ obhāsentaṁ vigrahamiva jātarūpasya]|


yatha vaiḍūryasya maṇi sphāṭikasamudge kaṭi utsaṁgasmiṁ |

nihito syā evameva bodhisatvaṁ paśyati mātā |

kukṣiṁ obhāsentaṁ vigrahaṁ iva jātarūpasya ||


p. 17


bodhisatvaṁ devasaṁghāḥ sukharātriṁ sukhadivasaṁ pṛcchakā āgacchanti prītamanaso tāṁ ca devasaṁghāṁ tathā pṛcchamānāṁ bodhisatvo pratyabhinandati dakṣiṇaṁ karamutkṣipya mātaraṁ ca na bādhati || bodhisatvaṁ mātuḥ kukṣigataṁ devā nāgā yakṣā mārutā rākṣasā piśācā na jahanti divā ca rātrau ca na cātra āsaṁgakathā kathīyati kāmopasahitā vā anyā vā asatyā kathā | nānyatra bodhisatvavarṇameva bhāṣanti rūpataḥ sattvataḥ tejataḥ varṇataḥ yaśataḥ kuśalamūlāto || bodhisatvasya mātuḥ kukṣigatasya pratipūjā noparamati | divyāni tūryāṇi divyāni agurudhūpāni divyaṁ puṣpavarṣaṁ divyaṁ cūrṇavarṣaṁ || apsarasahasrāṇi ca upagāyanti upanṛtyanti || bodhisatvamātāṁ devakanyāsahasrehi sārdhaṁ abhyābhavati hāsyaṁ ca kathā ca | prasuptāṁ ca bodhisatvamātaraṁ devakanyā mandāravadāmena capalā parivījenti bodhisatvasyaiva tejena || ayaṁ ca punaḥ trisāhasramahāsāhasrāyāṁ lokadhātūyaṁ anuttarā garbhāvakrāntipāramitā ||


anyaṁ ca dāni paśyatha āścaryaṁ tasya devaparṣāye |

tāva vipulāye yā kathā abhūtparamaharṣasaṁjananī ||

na pi kāmakathā teṣāṁ na pi apsarasāṁ kathā na gītakathā |

na pi vādyakathā teṣāṁ na pi bhakṣakathā na pānakathā ||

nābharaṇakathā teṣāṁ na pi vastrakathā pravartati kācit |

yānodyānakathā vā manasāpi na jāyate teṣāṁ ||

sādhū puṇyabalavato dyuti……sā sadevakaṁ lokaṁ |

abhibhavati nāyakasya vikasati eṣā kathā tatra ||


p. 18


sādhuṁ garbokramaṇaṁ karmaṇa anurūpaṁ pāramigatasya |

iti vikasita bahuvidhā kathā pariṣāmadhye etasmiṁ ||

sādhūti nirāmiṣehi saṁjñāpadehi kṣapenti tatkālaṁ |

varabuddhino ayaṁ api kathā vikasati pariṣāmadhye ||

evaṁ bahuprakārāṁ kathāṁ kathayantā ramanti devagaṇāḥ |

rūpaṁ varṇaṁ tejaṁ varaṁ ca vīracaryaṁ kathayantā ||


sarveṣāṁ bodhisatvānāṁ mātā pratipūrṇe daśame māse prajāyati || subhūtinā śākyena preṣitaṁ rājño | āgacchatu devī iha prajāyiṣyati || rājā pratibodhayati || āgamiṣyati sālabhaṁjakaṁ ca kariṣyati ||


lumbinivanaṁ sucapalaṁ apagatatṛṇakhāṇḍapatrasaṁkhāraṁ |

varasurabhikusumanikaraṁ karotha gandhodakasugandhaṁ ||

lumbinivane ca vātā tamālapatragandhavāsitaśarīrā |

vāyantu amṛtagandhāṁ madajananā ca palāyantu ||

agaruvaradhūpagandhā samonamantu nabhato jaladharā taṁ |

lumbinivanaṁ chādetuṁ varacūrṇarasākulaṁ kṣiptaṁ ||

ekaikaṁ caṁkramavaraṁ dukūlapaṭṭorṇākośikārehi |

kalpayatha kalpavṛkṣāṁ yatha divi devapradhānasya ||


devā ca devakanyā ca gandhamālyaṁ gṛhya luṁbinīvanamāgacchanti ||


p. 19


sphaṭikamaṇikuṇḍaladharā vigalitavasanā pralambamaṇihārā |

ādāya gandhamālyaṁ gaganapathagatā praḍīyanti ||

mandāravāna bharitā kācit śaṁgeriyo gṛhītvāna |

haricandanasya kācitkāci punaḥ kalpaduṣyāṇāṁ ||

sthalajajalajaṁ ca mālyaṁ gṛhītvā apsarā muditacittāḥ |

ratanā ābharaṇāni ca jambudvīpe abhimukhīyo ||

caturāśītimanūnā chatrasahasrāṇi devakanyāyo |

kanakaratanāmayāni ādāya nabhe praḍīyanti ||

kūṭāgārasamehi ca sphaṭikamaṇimusāgalvehi citrehi |

bharitamapi antarīkṣaṁ duṣyaśatasamucchritapatākaṁ ||

gajaśvasanasannikāśā śāradameghā khagapathe virocanti |

varasurabhikusumagandhā kamalotpalacampakavimiśrāḥ ||

bhujagapatino pramuditā meghehi sugandhatoyabharitehi |

abhyokiranti nagaraṁ anyāni na adbhutaśatāni ||

avagāhya taṁ vanavaraṁ māyā sakhisaṁvṛtā jinajanetrī | 

vicarati cittarathe devi amaravadhū yatha ratividhijñā ||

sā krīḍārthamupagatā pilakṣaśākhāṁ bhujāya avalambya |

pravijṛmbhitā salīlā tasya yaśavato jananakāle ||

atha vā navati sahasrā marukanyā āśureva sannipatitā |

māyāṁ kṛtāṁjalipuṭā idamavaca prasannasaṁkalpā || 


p. 20


adya jarāvyādhimathanaṁ janayiṣyasi amaragarbhasukumāraṁ |

devī divi bhuvi mahitaṁ hitaṁ hitakaraṁ naramarūṇāṁ ||

mā khalu janaya viṣādaṁ parikarma vayaṁ tavaṁ kariṣyāmaḥ |

yaṁ kartavyamudīraya dṛśyatu kṛtameva tatsarvaṁ ||

atha caturi lokapālā saparivārā āśureva sannipatitā |

divyapraveṇihastā devimupagatā pradakṣiṇato ||

sarve pi devasaṁghā māyāṁ paricārayitva ākāśe |

sthitā mālyagandhahastā svaparivāreṇopaśobhanti ||


na khalu punarbodhisatvamātā bodhisatvaṁ janeti śayānā niṣaṇikā vā yathānyāḥ striyo || atha khalu bodhisatvamātā sthitikā eva bodhisatvaṁ saṁjaneti || bodhisatvo smṛto saṁprajāno mātaramabādhayamāno dakṣiṇapārśvena prādurbhavati ||


dakṣiṇena hi pārśvena jāyante puruṣottamāḥ |

sarve puruṣaśārdūlā bhavantyatravihāriṇaḥ ||

kiṁ tanna bhidyate pārśvaṁ vedanā ca na jāyate |

tasyā jinajanetrīye janetvā puruṣottamaṁ ||

manomayena rūpeṇa prādurbhonti tathāgatā |

evaṁ na bhidyate pārśvaṁ vedanā na ca jāyati ||


bodhisatvo garbhāvāsapariśrānto sapta padāni kramati ||


jātamātro ca vikrame sapta vikramate bhuvi |

diśāṁ ca praviloketi mahāhāsaṁ ca ūhati ||


p. 21


atra kiṁ kāraṇaṁ uktaṁ yaṁ sapta kramate kramān |

na ca aṣṭa na ca ṣaṣṭi atra āgamanaṁ śṛṇu ||

garbhāvāsapariśrānto sarvalokahito muniḥ |

paścimo garbhāvāso yaṁ atha vegena prakrami ||

taṁ tu saptapade nyaste devasaṁghābhilīyata |

sahasā lokapālebhyo aṁkena dhāriye muniḥ ||

atha vaṣo samutpadye divyakusumaśīkaro |

mandāravarajākīrṇo divyacandanasaṁkulo ||

dīrghakālamudagrāśca suramukhyāgradhūpanaṁ |

pramuṁciṣu vibhūṣārthaṁ tasya uttamabuddhino ||

yadarthaṁ ca viloketi diśāṁ apratipudgalo |

tatrāpi āgamaṁ vakṣye upadeśaṁ manoramaṁ ||

na so vidyate satvānāṁ deveṣu manujeṣu vā |

yasyaivaṁ saṁbhavo bhavati garbhokramaṇameva ca ||

khadyotakanakanirbhāsaṁ pārśvaṁ jinajanetriye |

jāyate yadā sarvajñaḥ jāyate carame bhave ||

jātamātrasya taccittaṁ āsi pravaravādino |

asti kaścitsamabuddhi me idaṁ tarkaṁ nivartituṁ ||

kecitsaṁsāracāreṇa artīyanti yathā ahaṁ |

ityarthaṁ puruṣādityaḥ diśāṁ sarvāṁ nirīkṣati ||

atha diśāṁ vilokento dṛśyati vadatāṁ varaḥ |


p. 22


devakoṭisahasrāṇi tasmiṁ hāsaṁ pramuñcati ||

jātamātrasya me cāhuḥ devatā mārakāyikāḥ |

cāturdvīpo mahākośo cakravartī bhaviṣyasi ||

athāsya hāso saṁbhavati na me satvā vijānatha |

sarvajño sarvadarśāvī bhaviṣyaṁ puruṣottamaḥ ||

evametaṁ praśaṁsanti vipākamupadeśakāḥ |

tathā hi narasiṁhānāṁ śāsanaṁ suprakāśitaṁ ||

yaṁ tiṣṭhantī janaye vīraṁ suṁkusumitehi śālehi |

śarīramavalambyamānā taṁ anativaraṁ jinaṁ vande ||

saṁpratijāto sugato samehi pādehi dharaṇimavatiṣṭhe |

sapta ca padāni agamā sarvāṁ ca diśāṁ viloketi ||

taṁ cāsya caṁkramantaṁ anvāgami vījanaṁ ca cchatraṁ ca |

mā varaviduno kāye daṁśā maśakā ca nipatensuḥ ||

saṁpratijāte sugate devā prathamaṁ jinaṁ pratigṛhṇe |

paścāccainaṁ manuṣyā anativaraṁ aṅke dhārensuḥ ||

pratyagrahensu devā sugataṁ dvātriṁśalakṣaṇasamaṁgiṁ |


p. 23


paścāccainaṁ manuṣyā anativaraṁ aṁke dhārensuḥ ||

nirvāyensu pradīpā mānuṣakā obhāsitabhūllokaṁ |

saṁpratijāte sugate ulkādhāre naramarūṇāṁ ||

saṁpratijāte sugate jñātī udakārthikā vidhāvensuḥ |

atha purato udupānā pūrā mukhato viṣyandensuḥ ||

duve vāridhārā udgami ekā śītasya ekā uṣṇasya |

yatra snapayensu sugataṁ vigrahaṁ iva jātarūpasya ||


saṁpratijāte khalu punaḥ sugate bodhisatvamātā akṣatā caiva abhūṣi avraṇā ca bodhisatvasyaiva tejena | bodhisatvamātuḥ kukṣi pratipūrṇā eva abhūṣi anonaddhā ca || saṁpratijāte khalu punarbodhisatve caturṇāṁ dvīpakoṭiśatānāṁ madhye pṛthivīmaṇḍapradhānā aśvatthayaṣṭi prādurbhavet | antardvīpe candanavanaṁ prādurbhavet | bodhisatvasya upabhogaparibhogamāgacche bodhisatvasyaiva tejena || tatra devaputrasahasrāṇi apsarasahasrāṇi gandhamānyamādāya āgacchanti bodhisatvasya pūjārthaṁ || devaputro devaputraṁ pṛcchati || kahiṁ gamiṣyasi || so āha ||


eṣā prasūṣyati narendravadhūttamaṁ taṁ 

vatsaṁ vibuddhavarapuṣkaragauragarbhaṁ |

yo prāpsyate dharaṇimaṇḍagatottamārthaṁ 

māraṁ nihatya sabalaṁ tamupemi vīraṁ ||


p. 24


amrakṣitā garbhamalena gātrā 

jātaṁ jale paṁkajamuttamaṁ vā |

vapuṣmanto bālaraviprakāśo

sabrahmakānamarānabhibhoti ||

tato jātamātro kule śākiyānāṁ

atikramya dhīro padānīha sapta |

samolokayitvā diśā ūhasāsi

ayaṁ dānimeko bhavo paścimo tti |

nabhe tu cchatrameva vibhrājamānaṁ 

maṇimuktiśreṣṭhaṁ parābhāvibhrājaṁ |

vidhūtadāmena mandāravānāṁ 

bahū devaputrā nabhe dhāreyensuḥ ||

sabālārkaśaṁkhapratīkāśavarṇaṁ 

varaṁ hemacchatraṁ nabhe dhāreyensuḥ |

tato vījanīyo visṛṣṭā bhramensuḥ 

kareṇa grahetvā jinaṁ vījayensuḥ ||

tataḥ puṇyagandhā sukhoṣṇā prabhūtā

laghupremaṇīyā hitā mānuṣāṇāṁ |

śivā nandanīyā tuṣārānubaddhā

duve vāridhārā nabhe udgamensu ||

tato meruśṛṁgādanekaprakārā

pramuktottarīyā samantorbhijātā |


p. 25


bhṛśaṁ viśvagandhādhivāsānuvātā

dṛḍhāṁ ṣaḍvidhānaṁ mahīṁ kaṁpayensuḥ ||

suvarṇasya rūpyamaṇīnāṁ śubhānā

vimāneṣu devā satūryā vighuṣṭā |

sujātena jātaṁ jinaṁ prekṣamāṇā

sacandrārkatāraṁ nabhaṁ śobhayensu ||

ayaṁ so sadevaṁ sanāgaṁ sayakṣaṁ

mahoghaṁ maharṣī jagaṁ uttaritvā |

tataḥ kṣemamekāṁ diśāṁ prāpsyatīti 

prahṛṣṭā sya devā nabhe vyāharensuḥ ||


saṁpratijāte bodhisatve śākyānāṁ paṁca kumāraśatāni sundaranandapramukhāni | paṁca kanyāśatāni yaśodharāpramukhāni | paṁca dāsakaśatāni cchandakapramukhāni | paṁca aśvaśatāni kaṇṭhakapramukhāni | paṁca hastipotaśatāni candanahastipotakapramukhāni | paṁca nidhiśatāni prādurbhūtāni || paṁcahi rājaśatehi jayasaṁvṛddhaye preṣitā ||


rājā śuddhodano āṇāpeti || ito eva devīṁ nivartayatha || kenacidbodhisatvo abhivahiṣyatīti || viśvakarmeṇa devaputreṇa ratnāmayī śivikā nirmitā || ko imāṁ śivikāṁ vahiṣyatīti || catvāro mahārājā upasthitā | vayaṁ sattvasāraṁ vahi-


p. 26


ṣyāmaḥ | bodhisatvo ca māyāya mātuḥ sārdhaṁ śivikāsamārūḍho | śakro devānāmindro mahābrahmā ca utsāraṇaṁ karonti ||


rājñā śuddhodanena amātyā āṇattā | ita eva kumāraṁ śākyavardhanaṁ devakulaṁ netha abhayāye devīye pādavandanaṁ || tehi amātyehi rājño vacanena kumāro tato eva śākyavardhano devakulaṁ nīto abhayāya devīye pādavande || te dāni abhayāye devīye mūrdhena pādā vandāpayiṣyāmo ti | yena cābhayā devī tena kumārasya pādā prādurbhūtā | abhayā devī kumārasya mūrdhena pādeṣu praṇatā ||


naro cetiyeṣu praviṣṭo akāmo mahālokanātho narendrāṇa śāstā |

yadā uttamāṁgena vandāpayensuḥ tato tasya pādāni prādurbhavensu ||

tato devatā cābhayā ityavocat na eṣo nurūpo mamaṁ vandamāmo |

praṇāmaṁ ca eṣo yadanyasya kuryāddṛḍhaṁ saptadhā asya mūrdhaṁ sphaṭeyāti ||


jātemātre kumāre rthasiddhi sukhī sarvasatvā abhū yāvadavīciṁ | praṇāmaṁ ca kurvī devā abhayā ca tasya devī prahṛṣṭā praṇāmaṁ karoti || utthāpanīyā gāthā ||


jāte jagapradhāne sarve arthā pradakṣiṇā rājño |

tena naralambakasya nāmaṁ sarvārthasiddha iti ||


p. 27


rājakulaṁ kumārasmiṁ praviṣṭe avacatpurohitaṁ nṛpatiḥ |

lakṣaṇavidhiguṇakuśalāṁ viprāṁ pariyeṣatha śīghraṁ ||

taṁ vijñāya ca devā maheśvarā nāma cittavasavarttī |

mā lakṣaṇā akuśalā vikalpayiṣyanti dvijasaṁghā ||

vigatamadamānadarpā aṣṭa sahasrā maheśvaravarāṇāṁ |

devanaraguruṁ kṛtāñjalī saṁpratijātaṁ upagamensuḥ ||

te rājakuladvāre śucivastrāmbarasthitā stimitaśabdāṁ

pratihārarakṣāmabravīt sumadhurakaraviṁkarutaghoṣāḥ |

śuddhodanaṁ upagamya brūvīhi ime lakṣaṇaguṇavidhijñā |

tiṣṭhanti aṣṭa sahasrā praviśenṣuḥ yadi anumatante ||

sādhūti pratiśrutvā pratihārarajño praviśya rājakulaṁ |

abravītkṛtāṁjalipuṭo prītamanaso pṛthivīpālaṁ ||

atulavaradīptayaśasā kāraya rājyaṁ ciraṁ nihataśatru |

dvāre te'marasadṛśā tiṣṭhanti praveṣtumicchanti ||

pratipūrṇavimalanayanā madhurasvara mattavāraṇavicārī |

bhavati mama teṣu śaṁkā na te manujā devaputrāste ||

paricaṁkramatāṁ teṣāṁ dharaṇīrajo kramavarāṁ na spṛśati |

na ca sānaṁ paśyati padaṁ pṛthivyāṁ idaṁ api āścaryaṁ ||

gambhīrastimitaceṣṭā āryākārā praśāntadṛṣṭi yathā |

vipulāṁ janenti prītiṁ janasya samudīkṣamāṇasya ||


p. 28


anyaṁ ca dāni adbhūtaṁ śarīracchāyā na dṛśyate teṣāṁ |

teṣāṁ ca sandhiśabdo caṁkramatāṁ na śruyate kaścit ||

niḥsaṁśayaṁ upagatā putravaraṁ naravarādhipa draṣṭuṁ |

abhinandaṁ abhivādaya paśyāhi ayonijāṁ devāṁ ||

varamālyagandhahastāṁ līlāceṣṭāṁ manoramaśarīrāṁ |

dīpyantāṁ iva śirīye asaṁśayaṁ pravaramarutaste ||

śuddhodano niśāmya vacanamidaṁ harṣakampitaśarīro |

abravīt bhaṇahi sucapalaṁ praviśantu niveśanamudāraṁ ||

kiṁkāraṇaṁ na edṛśā prākṛtapuruṣāṇa bhonti ākārāḥ |

na pi mānuṣāṇa īdṛśī ṛddhi bhavati yādṛśīṁ bhaṇasi ||

atha so pratihārarakṣo upagamya maheśvarāṁ idamavocat |

prahvo kṛtāṁjalipuṭo praṇamya hṛṣṭo muditacitto ||

abhinandate narapatiḥ praviśantu bhavanto divyapurakalpaṁ |

rājavṛśabhasya veśmaṁ narādhipatinā anujñātāḥ ||

etaṁ śrutvā vacanaṁ aṣṭasahasraṁ maheśvaravarāṇāṁ |

praviśanti pārthivakulaṁ anihatakulavaṁśamukhyasya ||

śuddhodano pi rājā maheśvarāṁ dūrato niśāmetvā |

pratyutthito saparivāro gauravabalabhāvitaśarīro ||

tāṁ avaca rājavṛṣabho svāgatamanurāgaṁ bhavi sarveṣāṁ |

prītā sma darśanena praśamadamabalena ca bhavatāṁ ||


p. 29


saṁvidyante imāni asmākaṁ āsanapradhānāni |

āstāṁ tāva bhavanto asmākamanugrahārthāye ||

atha te teṣvāsaneṣu bahuratnaviśuddhacitrapādeṣu |

vigatamadamānadarpā niṣīda anavadyakarmāntāḥ ||

te kaṁcideva kālaṁ āgamayitvā narādhipamavocat |

śṛṇvatu bhavānprayojanaṁ yaṁ asmākamiha gamanāye ||

sarvamanavadyagātro utpanno lokasundaro tuhyaṁ |

putro kila manujapate lakṣaṇaguṇapāramīprāpto ||

vayamapi lakṣaṇakuśalāssmarthā guṇadoṣalakṣaṇaṁ jñātuṁ |

yadi na gurutvaṁ bhavato paśyema mahāpuruṣarūpaṁ ||

so avaca hanta paśyatha suvyapadeśakṣemaṁ mama putraṁ |

marumanujaharṣajananaṁ lakṣaṇaguṇapāramīprāptaṁ ||

atha sa mṛdukācalindikapraveṇiye guṇadharaṁ grahetvāna |

aṁkena vādicandraṁ upanāmayati suravarāṇāṁ ||

ālokayitva dūrā maheśvarā parākramaṁ daśabalasya |

mūrdhani vigalitamakuṭā nipatanti mahītale dṛṣṭāḥ ||


te dāni rājānamārocenti | lābhā te mahārāja sulabdhā yasya te yaṁ mahāpuruṣo kule utpanno dvātriṁśatīhi mahāpuruṣalakṣaṇehi samanvāgato || tadyathā ||


samā hṛṣṭā ca dīrghā ca āyatā utsaṁgapaṁcamā |


p. 30


eṇi bṛhatpratiṣṭhito kośa nyagrodha te daśa ||

mṛdujālā ca pratipūrṇā ekā ūrdhvāgrapaṁcamāḥ |

ślakṣṇacchavi haṁsāntarā ca utsadā ca te daśa ||

rasaṁ suvarṇasīho ca samā śuklā ca paṁcamā |

samā prabhūtā brahmā ca nīlagopakṣa te daśa |

ūrṇā uṣṇīṣaśirṣaṁ ca nātho dvātriṁśalakṣaṇo ||


dakṣiṇāpathe aparo brāhmaṇakumāro ujjenīyaṁ brāhmaṇamahāśālasya putro śyāmo asito varṇena paṇḍito nipuṇo medhāvī | tena gurukulāto vedā ca mantrā ca śāstrā ca adhītā || so dāni adhītavedādhyayano gṛhāto niṣkramya vindhyaparvataṁ gatvā ṛṣipravrajyāṁ pravrajito mūlaphalapatrabhakṣo rucchavṛttiḥ || tena tarhi vindhyaparvate āśramaṁ māpayitvā vāhitakena mārgeṇa yujyantena ghaṭantena vyāyāmantena catvāri dhyānāni niṣpāditāni paṁcābhijñā ca sākṣātkṛtā || so caturdhyānalābhī paṁcābhijño bahuśruto vedapārago asito ṛṣi samatena abhijñāto parijñāto | asito ṛṣi divi parighuṣṭo antarīkṣacaro maharddhiko ca mahānubhāvo paṁcamātrehi śiṣyaśatehi sārdhaṁ nālakena ca tarhi āśrame prativasati || so taṁ bodhisatvasya jātramātrasya pṛthivīcālaṁ ca dṛṣṭvā mahāntaṁ ca obhāsaṁ dṛṣṭvā manojñāni ca amānuṣyāṇi ca gītavādyaśabdāni śrutvā divyāni puṣpavarṣāṇi patantāni dṛṣṭvā devakoṭīsahasrāṇi ca apsarasahasrāṇi ca divyamālyagandhahastāni khagapathena pūrvāmukhamabhipatantāni anyāni ca adbhutaśatāni dṛṣṭvā uddharṣitaromasaṁjāto || kimidaṁ adya jaṁbudvīpasya | iyaṁ adya kasyānubhāvena pṛthivī ca 


p. 31


kampati adbhutaśatāni ca prādurbhūtāni || so dāni ṛṣiḥ divyena cakṣuṣā sarvajaṁbudvīpaṁ pratyavekṣati kasya imaṁ tejānubhāvaṁ edṛśaṁ manojñāni ca gītavāditaśabdā niścaranti divyāni tūryaśatāni śruyanti devāśca devakanyāśca dṛśyanti divyāni ca puṣpavarṣāṇi pravarṣanti candrādityasahasrāṇi ca dṛśyanti narakasahasreṣu nāgniḥ prajvalati | ekāntasukasamarpitā ca satvā saṁjātā || so tathā divyena cakṣuṣā adrākṣīt | purastimena kapilavastusmiṁ nagare rājño śuddhodanasya putro jāto kṛtapuṇyo maheśākhyo mahānubhāvo yasya tejānubhāvena jambudvīpe evaṁrūpāṇi adbhutaśatāni prādurbhūtāni | deśakālena kumāraṁ drakṣyāmi | so dāni kālaṁ ca samayaṁ ca jñātvā kumārasya darśanāya saṁbahulehi śiṣyehi saṁparivṛto vaihāyasena ṛddhiye kapilavastumanuprāpto rājño śuddhodanasya antaḥpuradvāre || amātyā ca pratihāro ca ṛṣiṁ dṛṣṭvā pratyutthitā | kimājñāpeti bhagavāṁ kenārthaṁ kimāgamanaprayojanaṁ || ṛṣi āha || śuddhodanasya pratihāretha asito ṛṣi darśanakāmo || pratihāreṇa rājño niveditaṁ || asito ṛṣi darśanakāmaḥ || rājā śuddhodano asitasya ṛṣisya āgamanaṁ śrutvā abhijñātasya viśrutasya mahābhāgasya pratihārarakṣamāha || praviśatu ṛṣīti | pratihārarakṣeṇa nirdhāviya ṛṣisya niveditaṁ | praviśatu bhavāṁ ||


ṛṣi praviṣṭo | rājā sāntaḥpuro ṛṣiṁ dṛṣṭvā pratyutthito || abhivādema bhagavantaṁ niṣīdatu bhagavāṁ | ṛṣi rājño jayena vardhāpayitvā niṣaṇo || rājā pṛcchati || kiṁ bhagavaṁ āgamanaprayojanaṁ || ṛṣi āha || kumārante draṣṭukāmo || tasmiṁśca kāle kumāro anyataraṁ śāntasamādhiṁ samāpanno || teṣāmetadabhavat | prasupto kumāro || tato rājā ṛṣiṁ āha || bhagavaṁ āgamehi muhūrtaṁ kumāro saṁprati osupto || ṛṣi āha || mahārāja na kumāro osopati || rājā kumārasya


p. 32


mūlaṁ allīno paśyati ca kumāraṁ jāgritaṁ || rājā ṛṣisya vismito | mahābhāgo ṛṣiḥ || rājñā āṇattaṁ | upanāmetha kumāraṁ ṛṣisya || kumāro sūkṣmāyāṁ ajinapraveṇiyaṁ gṛhya ṛṣisya upanāmito || ṛṣi kumārasya dūrato eva kāyena mahāpuruṣalakṣaṇāni dṛṣṭvā aṁjaliṁ mūrdhani kṛtvā pratyupasthito || namaskṛtvā kumāro ṛṣiṇā pratigṛhīto || ṛṣiḥ kumārasya dvātriṁśatmahāpuruṣalakṣaṇāni pratyavekṣati | |


ṛṣiśca tatra rājakule kumārasya cakravartiśabdaṁ śṛṇoti | naimittakehi kumāro vyākṛtaḥ rājā cakravartī bhaviṣyati || ṛṣisya bhavati | nāyaṁ cakravartī bhaviṣyati | buddho ayaṁ loke bhaviṣyati || ṛṣistāni lakṣaṇāni dṛṣṭvā na edṛśāni rājño cakravartisya lakṣaṇāni buddhānāmedṛśāni lakṣaṇāni bhavanti | buddho ayaṁ loke bhaviṣyati | ahaṁ ca nacireṇa kālena kālakriyāṁ kariṣyāmi | idaṁ ca ratnaṁ na drakṣyāmi | imasya dharmaṁ na śroṣyāmi gaṇottamaṁ ca na drakṣyāmi || ṛṣi prarodī aśrūṇi ca pravartayati || rājā śuddhodano asitaṁ ṛṣiṁ rudantaṁ dṛṣṭvā sāntaḥpuro udvigno jāto || kiṁ bhagavantaṁ kumāraṁ dṛṣṭvā rodasi | mā kumārasya kāṁcidvipattiṁ paśyasi || kumārasya jātamātrasya pṛthivī kampitā ṣaḍvikāraṁ obhāsaḥ loke prādurbhūtaḥ devasahasrehi pūjito divyāni kusumavarṣāṇi divyāni ca tūryasahasrāṇi saṁpravāditāni śabdā niścarensuḥ || kumāre jātamātre kapilavastusmiṁ paṁca kumāraśatāni jātāni paṁca kanyāśatāni paṁca dāsaśatāni paṁca dāsīśatāni saṁjātāni paṁca hastipotaśatāni paṁca aśvaśatāni paṁca nidhānaśatāni prādurbhūtāni paṁcahi rājaśatehi jayavṛddhīye preṣitāyo anyāni pi ca āścaryādbhutāni | bhagavāṁ ca kumāraṁ dṛṣṭvā roditi | evaṁ me bhagavaṁ ākhyāhi mā kumārasya kāṁcidvipattiṁ paśyasi || ṛṣirāha || mahārāja


p. 33


kumārasya na kāṁcidvipattiṁ paśyāmi | edṛśānāṁ mahārāja mahāpuruṣāṇāṁ kadācitkahiṁcilloke prādurbhāvo bhavati | ayaṁ mahāpuruṣo prādurbhūtaḥ buddho loke bhaviṣyati | ahaṁ ca vṛddho na drakṣyāmi | dharmaṁ ca deśayiṣyati aupasamikaṁ cāryaṁ ca nirvāṇikaṁ ca taṁ ca na śroṣyāmi | gaṇavaraṁ cāsya na drakṣyāmi buddhavikurvitāni na drakṣyāmi | tadetāṁ mahārāja ātmano mahāvipattiṁ dṛṣṭvā rodāmi || ṛṣiḥ bodhisatvaṁ caturhi kāraṇehi ekāṁśena vyākaritvā buddho yaṁ loke bhaviṣyatīti prakrānto ||


nīvaraṇāni vijahitva ekāgreṇa manasā mama śṛṇotha |

yathā asito parideve utpanne śākiyakumāre |||

asito nāma maharṣiḥ abhūṣi yo vasati viṁdhyaviṣayasmiṁ |

niyatanicayo mahātmā mahākapila uttamāṁgaruhaḥ ||

āraṇyaśāstrakuśalo lābhī paṁcāna so abhijñāna |

kailāsaśikharavāsī dhanapatiriva guhyakādhipati ||

so vasati kānanamūrdghi mūlaphalamakṛṣṭaṁ rucchāṁ vṛttiṁ |

śiṣyeṇa nālakena sārdhaṁ anyehi ca bahūhi ||

daśakuśalakarmasevī praśamadamarato pare ca ovadati |

devaguṇapāramigato ṛṣiḥ paramaśīlasaṁpanne ||

obhāso ca suvipulo prītī lokottara asaṁmuhyantī |

satvā caikāntasukhī abhunsu ca kampesi ||

so tatra saṁniṣaṇo paśyati mandāravāṇi kusumāni |

dharaṇītale patitāni divyāni ca kalpapuṣpāṇi ||


p. 34


paśyati asito ca nabhe ābharaṇaśatāni viprakīrṇāni |

sahasrā pradhāvitānāṁ gaganatale devakanyānaṁ ||

madhuraṁ ca kiṁnarīṇā śṛṇoti gītasvaraṁ giriguhāsu |

girinadiyo kūlavahāṁ śamayati kusumākulajaloghāṁ ||

obhāsaṁ pi ca vipulaṁ samantato paśyati daśadiśāsu |

sahasā samutpatantaṁ ravitaruṇamarīcisaṁkāśaṁ ||

etāni ca anyāni ca bahūni āścaryakāni dṛṣṭvāna |

uddharṣitaromakūpo asito cintāmano āsi ||

kintu khu mahī pracalitā gaganatale dundubhino ca nadanti |

obhāsito ca loke pravarṣāti ca puṣpavarṣāṇi ||

na vibhānti candrasūryā lavaṇajalo kṣubhyate asitatoyo |

padmottarīyapaṭalā dṛśyanti kusumākulajalaughā ||

sarve cime drumavarā akālakusumehi....cchāditā |

adya phalakusumabharitā surabhī gandhā pravāyanti ||

na ca prajvalate agniḥ nirayasahasreṣu adya divasena |

na ca vedayanti duḥkhaṁ lokāntarikā vipadyamānā ||

na cāpi kṣudhāpipāsā yathā pure jāyate śarīrasmiṁ |

hṛdayaṁ ca me pramuditaṁ kintu khalu bhaviṣyati adya ||

atibalamudīrṇahāsā kiṁ tu khalu purastime diśābhāge |

dhāvanti devakanyā candanacūrṇaṁ grahetvāna ||


p. 35


ko nu khalu mahānubhāvo utpanno adya jaṁbudvīpasmiṁ |

kasya yaśena yaśavato ayamedṛśako mahābhāvo ||

tahimedṛśaṁ nimittaṁ lokasmiṁ yasya kasyacidbhoti |

buddhānāmutpāde edṛśakā bhonti ākārāḥ ||

pṛthivīya patantānāṁ śṛṇoti ākāśe amarasaṁghānāṁ |

utpanno lokanātho buddho hohiṣyati aneyo ||

so dāni pramuditamano gaganatale śruṇiya devasaṁghānāṁ |

adya naravīragarbho buddho lokasmiṁ utpanno ||

so sarvaṁ jambudvīpaṁ olokayi divyalocanehi ṛṣi |

addasa śākyāna kule jāto śuddhodanasuto yaṁ ||

tasyāpi evaṁ dṛṣṭvā jāto diśāsu bodhiya kaulīno |

tatraiṣa buddhaśabdo carati drakṣyāmi taṁ kāle ||

te cāpi kuṭhārihastā kṛṣṇājinasukṛta uttarāsaṁgā |

valkalacīrāṁbaradharā ādāya phalodakamāgami ||

ākāśe nirālambe vāyupathe.... prakrāmi ṛṣiḥ |

ṛddhiṁ saṁjanayitvā kṣaṇena āgami kapilavastuṁ ||

himavatamūle adarśi nagaraṁ ramyaṁ ādityabanduguptaṁ |

durdharṣaṁ paraśatrubhiḥ taṁ ca suramaṇīyaṁ tridaśāna iva |

devānāṁ praviśe ṛṣi puraṁ śākiyadarśanārthāye ||

susannibhantaṁ praviśe āpaṇapaṇyakrayaprasaktaṁ pūrṇaṁ |


p. 36


hṛṣṭajanehi pramuditahayagajarathapattisaṁghehi ||

so manasā upagacchanto dvāre praviṣṭo śuddhānte....|

śuddhodanasya nilayaṁ nilayaṁ yathā devarājasya ||

prāsādaharmiyaṁ taṁ gavākṣavaraśaraṇapaṁjaravibuddhaṁ |

girikūṭaṁ iva galitaṁ paśyati gagane virocentaṁ ||

tasmiṁ vimānamukhye kūṭāgārāṇi rajataśrīmāṇi |

śobhanti karṇikāyo hutāśanahutārcisaṁkāśā ||

garbhagṛhāṇi śubhāni ca santi viśadaśaṁkhahārakasaṁnibhā |

vimalaravisaṁprakāśā dyotanti kṛtā va candrāṇi ||

dṛśyanti tatra uptā veruliyasya sukṛtehi phalakehi |

gṛhasūcīkāvalīhi vidyughanaprasekavarṇāni ||

paśyanti toraṇāni kanakamayā agnijvālasadṛśāni |

vimalaravisaṁprakāśā dytanti kṛtā va candrāṇi ||

kvacitkvacitkālameghasadṛśasamadā pi sṛjanti viya toyaṁ |

kvacit niśritārkasadṛśā satārakā niścaranti kvacit ||

mārjārapitakā pi ca kvacitkvacitsahasāvapatanti tahiṁ |

trasyanti ca varhiṇehi kvacitkvacitsaṁpatantehi ||

madhuraṁ ca paṁjaragatā kvacitkvacitkokilā nikūjanti |

śukasārikā kvacitkvacidābharaṇanidānavibhrāntā ||


p. 37


śuddhaṁ daśasu vidiśāsu caturasraṁ nirmitaṁ suāviddhaṁ |

durdharṣiyaṁ arībhiḥ sūtragrahasya samupacīrṇaṁ ||

bahuvidharatnasaṁcayāyaṁ anekavicitrasaṁghātabhūmiyāṁ |

sīho niṣadyati viṣṭaṁ trasati ca udentamādityaṁ ||

taṁ yugyayānakavigataṁ ceṭīvelāsikāhi ca upetaṁ |

kāṣāyakarburavarṇaṁ varṣavarasamākulaṁ praviśe ||

preṣyaśatayānakalilaṁ āryajanasamākulaṁ śucisugandhaṁ |

praviśe bhavanaduvāraṁ prāpto jaṭilo nyasaṁrodhaṁ ||

osaraṇe ca bharitā addaśi pramadā sthitasaṁbhrāntena |

pragṛhītakhaḍgahastā atiriva priyadarśanapralāpā ||

asito cāsau vyakto gambhīro sarvaśāstrasuvidhijño |

pratihārarakṣamavoca nivedaye śākyarājasya ||

kālo smi vikhyāto bhāradvājo hamasmi gotreṇa |

jāto smi ārya ti viṣaye sikhare vindhyasmiṁ viharāmi ||

sādhvārya tti śrutadharo pratiśruṇiya prāpaye mahīpatino |

tadvacanaṁ anavaśeṣaṁ śrutvā ca praveśayitvā ca ||

pratibhāṇito praviṣṭo siṁhahanusya svargasadṛśanilayaṁ |

indra iva nandanaṁ gato saṁkīrṇaṁ apsaragaṇehi || 


p. 38


vardhāpaye jayena phalāni upanāmaye asitanāmo |

pratyagrahesi rājā svāgataṁ bhagavato ti ca avocat ||

atha kanakamaṣṭapādaṁ suvicitrakilañjakaṁ maṇivicitraṁ |

prajñaptamāsanavaraṁ tatra niṣīde anujñāto ||

paryaṁkasmiṁ niṣaṇo paṁcābhijño ṛṣī maharddhīko |

bhaktena nimantreti svāmaṁ śuddhodano rājā ||

bhaktaṁ kṛtaṁ prabhūtaṁ pratiśṛṇu taṁ anāmayantu te bhagavan |

icchāma te kumāraṁ draṣṭuṁ yadi te anumataṁ syāt ||

svāgatamanurāgataṁ te supto tāvatpriyadarśi kumāro |

drakṣyasi tvaṁ prativibuddhaṁ vigrahaṁ iva jātarūpasya ||

pratibuddhaṁ ca kumāraṁ praveṇiyaṁ aṣṭamaṁġalakṛtāyaṁ |

upanāmayi mātusmā ghanavivarakṛtaṁ va ādityaṁ ||

dṛṣṭvāna taṁ ṛṣivaro kuṇḍalamiva paṭṭakambalanyastaṁ |

abhyutthahitva tvaritaṁ aṁkena pratīcchati kumāraṁ ||

aṅkena gṛhya niśāmya dvātriṁśallakṣaṇeṣu upāgataṁ |

tathā anuvyaṁjanehi prarodi ākhaṇḍalasamāno ||

taṁ aśrupūrṇanayanaṁ rājā śuddhodano idamavocat |

kiṁ dāni te kumāraṁ dṛṣṭvā daurmanasyamutpannaṁ ||

yo tadaho jātamātro sapta padānuttarāmukho agami |

taṁ tuvaṁ brāhmaṇa dṛṣṭvā kiṁ rodiṣi śrotumicchāmi ||


p. 39


yasmiṁ tadaho jāte chatraṁ ca vījanīṁ ca grahetvāna |

asthānsu antarīkṣe dṛṣṭvā kiṁ rodiṣi brahma ||

yasmiṁ tadaho jāte sarvo obhāsito abhūlloko |

taṁ tuvaṁ brāhmaṇa dṛṣṭvā kiṁ rodiṣi śrotumicchāmi ||

yasmiṁ tadaho jāte udupānā duve nabhe udgacchensuḥ |

taṁ tuva brāhmaṇa dṛṣṭvā kiṁ rodiṣi śrotumicchāmi ||

yasmiṁ tadaho jāte devā chatraṁ nabhasmi dhārensuḥ |

taṁ tuvaṁ brāhmaṇa dṛṣṭvā kiṁ rodiṣi śrotumicchāmi ||

yasmiṁ tadaho jāte devā mandāravāṇi prakirensuḥ |

taṁ tuvaṁ brāhmaṇa dṛṣṭvā kiṁ rodiṣi śrotumicchāmi ||

yasmiṁ tadaho jāte acetanā saṁprakampitā vasudhā |

taṁ tuvaṁ brāhamaṇa dṛṣṭvā kiṁ rodiṣi śrotumicchāmi ||

yasmiṁ tadaho jāte lavaṇajalo kṣobhito asitatoyo |

taṁ tuvaṁ brāhmaṇa dṛṣṭvā kiṁ rodiṣi śrotumicchāmi ||

yasmiṁ tadaho jāte nabhasi gatā dundubhiyo vādyanti |

taṁ tuvaṁ brāhmaṇa dṛṣṭvā kiṁ rodiṣi śrotumicchāmi ||

yasmiṁ tadaho jāte paṁca śatā jātā śākyaputrāṇāṁ |

taṁ tuvaṁ brāhmaṇa dṛṣṭvā kiṁ rodiṣi śrotumicchāmi ||

yasmiṁ tadaho jāte paṁca śatā jātā śākyakanyānāṁ |

taṁ tuvaṁ brāhmaṇa dṛṣṭvā kiṁ rodiṣi śrotumicchāmi ||

yasmiṁ tadaho jāte paṁca śatā jātā mahya dāsānāṁ |

taṁ tuvaṁ brāhmaṇa dṛṣṭvā kiṁ rodiṣi śrotumicchāmi || 


p. 40


yasmiṁ tadaho jāte paṁca śatā jātā mahya dāsīnāṁ |

taṁ tuvaṁ brāhmaṇa dṛṣṭvā kiṁ rodiṣi śrotumicchāmi ||

yasmiṁ tadaho jāte mahya turagāṇāṁ paṁca śatā jātā |

taṁ tuvaṁ brāhmaṇa dṛṣtvā kiṁ rodiṣi śrotumicchāmi ||

yasmiṁ tadaho jāte paṁca śatā gajapotānāṁ jātā |

taṁ tuvaṁ brāhmaṇa dṛṣtvā kiṁ rodiṣi śrotumicchāmi ||

yasmiṁ tadaho jāte paṁca nidhiśatā mukhāni darśenti |

taṁ tuvaṁ brāhmaṇa dṛṣtvā kiṁ rodiṣi śrotumicchāmi ||

yasmiṁ tadaho jāte maṇḍalino rājāno praṇata mahyaṁ |

taṁ tuvaṁ brāhmaṇa dṛṣtvā kiṁ rodiṣi śrotumicchāmi ||

yasya rājācāryā brāhmaṇa saṁdarśanāya upayānti |

taṁ tuvaṁ brāhmaṇa dṛṣtvā kiṁ rodiṣi śrotumicchāmi ||

yaṁ paśyitvā manujā bhavanti hṛṣṭā sukhī udagrā ca |

taṁ tuvaṁ brāhmaṇa dṛṣtvā kiṁ rodiṣi śrotumicchāmi ||

vyapanaya brāhmaṇa śokaṁ bhava muditamano sukhaṁ pratilabhāhi |

eṣo bhaviṣyati nṛpo saptaratanavā pṛthivipālo ||

evaṁ ukte avacī asito sitasāhūyaṁ idamavocat |

aśrūṇi pramārjanto......vyākṛto ṛṣibhiḥ ||

ānandahutāsanabahutaruṇārkanibho na so puruṣasiṁho |

hohiti narapati rājā hohiti śāstā anabhibhūto ||

eṣo hi trīhi kramehi traidhātukaṁ laṁghiyā anavaśeṣaṁ |


p. 41
śivamamaraṁ nirantarāyaṁ adhigamiṣyati uttamaṁ dharmaṁ ||
jīrṇo ahaṁ gatavayo daharo ca narottamo acirajāto |
kālagato bhaviṣyaṁ ahaṁ yada bodhiṁ prāpsyati kumāro ||
buddho ayaṁ bhaviṣyati sarvajño sarvadharmavaśavartī |
svākhyātadharmavinaye ahaṁ ca jīrṇo ti rodāmi ||
nāpi mahyaṁ maraṇabhayaṁ kahiṁ tu jāto na mrīyate manujo |
buddhaṁ tu apratisamaṁ na drakṣyantena rodāmi ||
na khu mahyaṁ maraṇabhayaṁ kahiṁ tu jāto na mrīyate manujaḥ |
dharmaṁ tu opasamikaṁ na śroṣyaṁ tena rodāmi ||
na khu mahyaṁ maraṇabhayaṁ kahiṁ tu jāto na mrīyate martyo |
saṁghaṁ guṇasāgaramahaṁ na drakṣyantena rodāmi ||
yo buddho bodhayiṣyati prajāmimāṁ bhogehi ciraprasuptāṁ |
so yaṁ prādurbhūto ahantu jīrṇo ti rodāmi ||
yo mukto mocayiṣyati prajāmimāṁ rāgabandhanairbaddhāṁ |
so yaṁ prādurbhūto ahaṁ tu jīrṇo ti rodāmi ||
yo mukto mocayiṣyati prajāmimāṁ mohabandhanairbaddhāṁ |
so yaṁ prādurbhūto ahantu jīrṇo ti rodāmi ||
yo mukto mocayiṣyati prajāmimāṁ rāgadoṣamoheṣu |
so yaṁ prādurbhūto ahantu jīrṇo ti rodāmi ||
yo ātmanā arogo bhūtvā anyāṁ api kāhiti arogāṁ |
so yaṁ prādurbhūto ahantu jīrṇo ti rodāmi ||

p. 42

yo ātmanā aśoko bhūtvā anyāṁ api kāhiti aśokāṁ |
so yaṁ prādurbhūto ahantu jīrṇo ti rodāmi ||
yo ātmanā viśalyo bhūtvā anyāṁ api kāhiti viśalyāṁ |
so yaṁ prādurbhūto ahantu jīrṇo ti rodāmi ||
sukhitā ime naramarū kāśipure dharmarājaṁ drakṣyanti |
cakraṁ pravartayantaṁ ahantu jīrṇo ti rodāmi ||
sukhitā ime naramarū drakṣyante gaṇavarasya madhyagataṁ |
amṛtaṁ pratibhajamānaṁ ahantu jīrṇo ti rodāmi ||
vyādhi jarā ca maraṇaṁ aṁtarāyakarā bahū manuṣyāṇāṁ |
āśvāstā utpanno ahaṁ anāśvasto rodāmi ||
tathā ṛṣi ālapitvā bahūni karuṇāyanto vepitvā |
anuśaṁse vācāye naravaradamakaṁ tadā dṛṣṭā ||
prācīnadiśaṁ avodha ihāgato naruttamaṁ gaveṣanto |
na hi sulabhe utpādo buddhāna adāntadamakānāṁ ||
so dāni bodhisatvaṁ bahuśo abhipradakṣiṇaṁ caritvāna |
āmantraye narapatiṁ gacchāmi snigdhavatīṁ bhavāndetu ||
buddhanirghoṣaṁ śrutvā gacchesi vināyakottamasakāśaṁ |
carayesi brahmacaryaṁ vacanaparikaro na tasya syāt ||
sādhu iti pratiśrutvā asitasya nārado idaṁ vacanaṁ |

p. 43

pravrajiya gaṇajyeṣṭho abhūṣi arahā vidhutakleśo ||
kātyāyanasya sagotraṁ nāmena nāradaṁ jinasya sutaṁ |
vanevāsinaṁ....vandatha parinirvṛtaṁ sthaviraṁ ||
taṁ nirvṛtaṁ śamaśāntaṁ nirupadhiṁ sarvopadhikṣayavimuktaṁ |
sarvaprapañcātītaṁ vandatha parinirvṛtaṁ sthaviraṁ ||

caturhi kāreṇehi asitena bodhisatvo ekāṁśena vyākṛto buddho bhaviṣyatīti || katamehi caturhi || lakṣaṇānāṁ vyaktatāyai suvibhaktatatāyai gambhīratāyai akhaṇḍaśreṣṭhatāyai || buddhānāṁ bhagavatāmaśītyanuvyaṁjanāni āsi || buddhānāṁ bhagavatāṁ tuṅganakhā tāmranakhā snigdhanakhā vṛttāṁgulī ca citrāṁgulī ca anupūrvacitrāṁgulī ca | nirgranthiśirā ca gūḍhaśirā ca gūḍhagulphā ghanasandhī ca aviṣamasamapādā ca | buddhā bhagavanto pratipūrṇavyaṁjanā ca samantaprabhā ca mṛdugātrā ca visadagātrā ca adīnagātrā ca | anusandhigātrā ca | susaṁhatagātrā ca | suvibhaktāṁgapratyaṁgā ca | nikhilāduṣṭaśarīrā ca | vyapagatilakālakagātrā ca purbuddhā bhagavato tūlamṛdupāṇayaśca | gambhīrapāṇilekhā abhagnapāṇilekhā ca acchinnapāṇilekhā ca | anupūrvapāṇilekhā ca | bimboṣṭhā ca | nābhyāyatanavacanā ca | mṛdutanukaraktajihvā ca | gajagarjitastanitasvarā ca | susvaravaragirā mañjughoṣā ca buddhā bhagavanto | nāgavikrāntagāmī ca | ṛṣabhavikrāntagāmī ca | siṁhavikrāntagāmī ca | a-

p. 44

bhidakṣiṇagāmī ca | utsadasamā ca samantaprāsādikā ca | śucisamācārā ca | paramaśuciviśuddhalomā ca | vitimirasamantaprabhā ca | buddhā bhagavanto ṛjugātrā ca | mṛdugātrā ca anupūrvagātrā ca | cāpodarā cārūkṣābhagnodarā ca | gambhīranābhī ca | abhagnanābhī ca | acchinnanābhī ca | abhidakṣiṇāvartanābhī ca | pariṇatajānumaṇḍalā ca | buddhā bhagavanto vaṭṭitadāṭhā ca | tīkṣṇadāṭhā ca | abhagnadāṭhā ca | acchinnadāṭhā ca | aviṣamadāṭhā ca | tuṁganāsā ca | nātyāyatananāsā ca | asitanayanā ca | asitasitakamalasadṛśanayanā ca | buddhā bhagavanto asitabhramū ca snigdhalomabhramū ca | aparittakarṇā ca | aviṣamakarṇā ca | vyapagatakarṇadoṣā ca | anupahatā anupakliṣṭā śāntendriyā ca uttamaśreṣṭhasaṁmitamukhalalāṭā ca buddhā bhagavanto || asitakeśā ca | sahitakeśā ca | citrakeśā ca | vivṛttakeśā ca abhagnakeśā ca | acchinnakeśā ca aparuṣakeśā ca | snigdhakeśā ca surabhikeśā ca | vallitāgrakeśā suśiraso svastikanandyāvatamuktikaśreṣṭhasaṁnikāsā ca buddhānāṁ bhagavantānāṁ keśā ||

etāni buddhasya ameyabuddhino
kāye aśītiṁ anuvyaṁjanāni |
yehi sya kāyo satataṁ alaṁkṛto 
devātidevasya narottamasya ||
praśastāni yasya duve triṁśatiṁ ca 
aśītiṁ ca kāye anuvyaṁjanāni |
samantā ca vyāmaprabhā niścarensuḥ 

p. 45

kathaṁ nāma vijñū jine na prasīde ||
śatakhutto samādāya yaṁ puṇyaṁ sarvasattvanāṁ |
tenāsya lakṣaṇavaraṁ kāye ekaṁ nivartaye ||

rājā śuddhodano sāntaḥpuro sārdhaṁ kumāreṇa udyānabhūmiṁ nirdhāvito || bodhisatvo udyānabūmīye anucaṁkramanto kṛṣigrāmamanuprāpto || tatra paśyati halāni vahantāni | tehi halehi dīrghako ca maṁḍūko ca utkṣiptā | maṁḍuko gṛhīto bhojanārthaṁ | so pi dīrghako kumāreṇa kṣipto || taṁ ca bodhisatvena dṛṣṭaṁ | dṛṣṭvā ca bodhisatvasya mahāntaṁ saṁvegamutpannaṁ ||

kāmaṁ śarīraṁ samaṁ tapyati jīvitaṁ ca 
prāpsyāmi adya amṛtaṁ bhavavipramokṣaṁ |
vīryaṁ mayā hi pratisaṁharituṁ na śakyaṁ
velāya va salilavegaṁ yathāṇarvasya ||

jambucchāyāyāṁ bodhisatvo niṣaṇo pūrvāhṇe parivṛtte divasakare chāyā bodhisatvaṁ na jahāti | savitarkaṁ savicāraṁ prathamaṁ dhyānamupasaṁpadya viharati || himavantapārsvato paṁca ṛṣayo vaihāyasena viṁdhyaṁ gacchanti | te tatra bodhisatvasya na śaknonti uparigantuṁ ||

vayamiha maṇivajrakūṭaṁ giriṁ merumabhyudgataṁ tiryagatyarthavistārikaṁ |

p. 46

gaja iva sahakāraśākhākulāṁ vṛkṣavṛndāṁ pradāretva nirdhāvitā naikaśaḥ ||
vayamamarapure pi śaktā gatā devagandharvaveśmāni cordhvaṁ nabhe niśritāḥ |
vayamapi vanaṣāṇḍamāsādya sīdāma bho kasya lakṣmī nivarteti ṛddherbalaṁ ||

devā gāthāṁ bhāṣanti ||

nṛpatipatikulodito śākyarājātmajo bālasūryaprakāśo vidū |
ravitaruṇaprabhātirekehi varṇaprabhaiḥ lakṣaṇairlakṣitāṁgo varaiḥ ||
ayamiha vanamāśrito dhyānacintāparaḥ...........pārthivaḥ |
guṇaśatasamakoṭisaṁvardhitastasya lakṣmī nivarteti ṛddherbalaṁ ||

so hi timirāndhakāre prādurbhūto pradīpakaḥ |
ayaṁ taṁ prāpsyate dharmaṁ yajjagaṁ śvāsayiṣyati ||
loke kleśāgnisaṁtapte prādurbhūtaḥ mahāmuniḥ |
ayantaṁ prāpsyate dharmaṁ yajjagaṁ hlādayiṣyati ||
śokasāgarakāntāre yānaśreṣṭhamupasthitaṁ |
ayaṁ taṁ prāpsyate dharmaṁ yajjagaṁ tārayiṣyati ||
mahāsansārakāntāre vipranaṣṭaṁ jagattrayaṁ |
ayaṁ mārgavaraṁ śreṣṭhaṁ deśayiṣyati cakṣumān ||
saṁsāracārake baddhā dīrgharātramiyaṁ prajā |
ayaṁ bandhanamokṣaṁ ca dharmarājā kariṣyati ||

p. 47

ākruṣṭe śūramicchanti mantreṣu kuśalaṁ sadā |
sahāyaṁ arcayante khu annapānena supriyaṁ ||

rājā bhaktavelāyāṁ kumāraṁ pṛcchati | kahiṁ kumāro āhāraṁ kariṣyati || rājño śrutvā kaṁcukīyā ca varṣavarā ca kirātā ca vāmanakā ca samantena pradhāvitā kumāraṁ mārgantā || kumāro jambucchāyāyāṁ dhyāyanto kaṁcukīyena dṛṣṭo parivṛtte divasakare jambucchāyā kumāraṁ na jahāti || kaṁcukīyo dṛṣṭvā vismito mahābhāgo kumāro yasya acetanā chāyā na jahāti || kaṁcukīyena rājño śuddhodanasya niveditaṁ ||

vyāvṛtte timiranudasya maṇḍalasmiṁ
dhyāmābhaṁ śubhavaralakṣaṇāgradhāriṁ |
dhyāyantaṁ girimiva niścalaṁ narendra
siddhārthaṁ na jahati jambucchāyā || 

rājā kaṁcukīyasya śrutvā yena kumārastenopasaṁkramanto paśyati jambucchāyāntāṁ | rājā vismito āha ||

hutāsano vā girimūrdhanasmiṁ
śaśīva nakṣatragaṇāvakīrṇo |
hlādeti gātrāṇi nirīkṣyamāṇo 
dhyānasthito tailapradīpakalpo ||

rājā āha || mahābhāgo ayaṁ yasya acetanavantā pi tāvā saṁnamanti || rājñā śuddhodanena bodhisatvasya jambucchāyāgatasya pādā vanditā ||

p. 48

rājño śuddhadanasy etadabhūṣi || yathā kumārasya śānteṣu dhyāneṣu cittaṁ ramati so khalveva asitasya ṛṣisya satyo vyākaraṇo bhaviṣyati || tena rājñā kumārasya vistīrṇamantaḥpuramupasthāpitaṁ yathā kumāro gṛhai abhirameya || rājñā kanyānāmarthāya vividhaṁ nānāprakāraṁ aśokabhāṇḍaṁ kārāpitaṁ | kapilavastusmiṁ ca nagare ghoṣaṇā kārāpitā | sarvāhi kanyāhi rājakyaṁ udyānaṁ nirdhāvitavyaṁ sarvārthasiddho kumāro kanyānāmābharaṇāni viśrāṇeṣyati || tahiṁ udyāne rājāṇattīye kapilavastuto bahūni kanyāsahasrāṇi nirdhāvitāni || mahānāmasya śākyasya yaśodharā nāma dhītā mahatīye samṛddhīye nirdhāvitā hriyāyantī kumāramallīnā || yadā bhagavānabhiniṣkrānto anuttarāṁ samyaksaṁbodhimabhisaṁbuddho pravṛttapravaradharmacakro taṁ bhikṣuhi śrutaṁ || bhagavato kumārabhūtasya udyānavanagatasya kanyānāmābharaṇāni viśrāntasya yaśodharā hriyāyantī kumārasya allīnā || bhikṣu bhagavantaṁ pṛcchati || kathaṁ bhagavaṁ yaśodharā bhagavato kumārabhūtasya hriyāyantī allīnā | bhagavānāha || na hi bhikṣavaḥ idānīmeva yaśodharā mama hriyāyantī allīnā | anyadāpi eṣā mama hriyāyantī allīnā || bhikṣū āhansuḥ || anyadāpi bhagavaṁ || bhagavānāha || anyadāpi bhikṣavo ||

bhūtapūrvaṁ bhikṣavo'tītamadhvānaṁ nagare vārāṇasī kāśijanapade brāhmaṇo kauśikasagotro | so kāmeṣu ādīnavaṁ dṛṣṭvā anuhimavantaṁ ṛṣipravrajyāṁ pravrajito || tena tahiṁ anuhimavante gaṁgākūle āśramaṁ māpetvā pūrvarātrāpurarātraṁ jāgarikāyogamanuyuktena viharantena vāhitakena mārgeṇa catvāri dhyānānyutpāditāni paṁcābhijñā sā-

p. 49

kṣātkṛtā | candramasūryaparimārjako maharddhiko mahānubhāvo ṛṣi saṁvṛtto na ca saṁvibhāgaśīlo || tasya dāni jñātiko kāyasya bhedādgandharvakāyikeṣu deveṣūpapanno paṁcaśikho nāma gandharvaputro || so devabhūto taṁ kauśikaṁ smarati | kahiṁ kauśika ākāśi pravṛttajīvo ti mṛto ti || so samanvāharati | paśyati taṁ kauśikaṁ ṛṣipravrajyāṁ pravrajitaṁ | anuhibhavante gaṁgākūle sa āśrame prativasati asaṁvibhāgaśīlo || tena śakrasya devānāmindrasya ārocitaṁ || yo mama manuṣyabhūtasya jñāti priyo manāpo so ṛṣipravrajyāṁ pravrajito anuhimavante gaṁgākūle āśramapade prativasati so ca asaṁvibhāgaśīlo | tasya anugrahārthāya upasaṁkramema saṁvibhāgasmiṁ niyojema ||

śakro dāni kauśikasya ṛṣisya anugrahārthaṁ āhāradeśakāle candramasūryehi sārdhaṁ mātalinā ca saṁgrāhakena paṁcaśikhena ca devaputreṇa brāhmaṇaveśamabhinirmiṇitvā......kauśikasya ṛṣisya āśramaṁ āhāradeśakāle ekameko upasaṁkrānto | sa ca sunakho nānāprakārāṇi uccāvacāni varṇāni upadarśeti || kauśika āha ||

nāhaṁ kriṇāmi nāpi vikriṇāmi
na cāpi me sannidhi asti kiṁcit |
parīttarūpaṁ mama bhojanaṁ imaṁ 
syāmākaprasthaṁ nalameṣo duvinnaṁ ||

śunakha āha ||

alpāto alpakaṁ dadyāt anumadhyāto madhyimaṁ |

p. 50

bahukāto bahukaṁ dadyāt adānaṁ nopapadyati ||
natvāhaṁ kauśika brūmi bhuṁjāhi ca dadāhi ca |
āryamārgasamāpanno ekāṁśaṁ vindate sukhaṁ ||

candro pi upasaṁkrānto || kauśiko āha ||

nāhaṁ kriṇāmi nāpi vikriṇāmi
na cāpi me sannidhi asti kiṁcit |
parīttarūpaṁ mama bhojanaṁ imaṁ 
syāmākaprasthaṁ nalameṣo trayāṇāṁ ||

candra āha ||

vaḍiśaṁ so saṁgilati dīrghasūtraṁ ayomayaṁ |
yo atithismiṁ āsīne adattvā bhuṁjati bhojanaṁ ||
natvāhaṁ kauśika brūmi bhuṁjāhi ca dadāhi ca |
āryamārgasamāpanno ekāṁśaṁ vindate sukhaṁ ||

sūryo pi upasaṁkrānto || kauśika āha ||

nāhaṁ kriṇāmi nāpi vikriṇāmi
na cāpi me saṁnidhi asti kiṁcit |
parīttarūpaṁ mama bhojanaṁ imaṁ 
syāmākaprasthaṁ nalameṣo caturṇāṁ ||

sūrya āha ||

moghaṁ tasya hutaṁ bhoti moghaṁ cāpi samāhitaṁ |

p. 51

yo atithismiṁ āsīne adattvā bhuṁjati bhojanaṁ ||
natvāhaṁ kauśika brūmi bhuṁjāhi ca dadāhi ca |
āryamārgasamāpanno ekāṁśaṁ vindate sukhaṁ ||

mātali pi upasaṁkrānto || kauśika āha ||

nāhaṁ kriṇāmi nāpi vikriṇāmi
na cāpi me saṁnidhi asti kiṁci |
parīttarūpaṁ mama bhojanaṁ imaṁ 
syāmākaprasthaṁ nalameṣo paṁcānāṁ ||

mātali āha ||

satyaṁ tasya hutaṁ bhoti satyaṁ cāpi samāhitaṁ |
yo atithismiṁ āsīne dattvā bhuṁjati bhojanaṁ ||
natvāhaṁ kauśika brūmi bhuṁjāhi ca dadāhi ca |
āryamārgasamāpanno ekāṁśaṁ vindate sukhaṁ ||

śakro pi upasaṁkrānto || kauśika āha ||

nāhaṁ kriṇāpi nāpi vikriṇāmi
na cāpi me sannidhi asti asti kiṁcit |
parīttarūpaṁ mama bhojanaṁ imaṁ 
syāmākaprasthaṁ nalameṣo ṣaṇāṁ ||

śakro āha ||

sarasvatīṁ so juhoti cāhutāṁ gamaye api |

p. 52

yo atithismiṁ āsīne dattvā bhuṁjati bhojanaṁ ||
natvāhaṁ kauśika brūmi bhuṁjāhi ca dadāhi ca |
āryamārgasamāpanno ekāṁśaṁ vindate sukhaṁ ||

kauśika āha ||

udāravarṇā iti brāhmaṇā ime
ayaṁ ca vo sunakho kisya hetu |
uccāvacāṁ varṇanibhāṁ nidarśaye 
ākhyātha me ko nu bhave bhavanto ||

śakra āha ||

candro ca sūryo ca ihāgatā te 
ayaṁ ca so mātali devasārathiḥ |
ahaṁ ca śakro tridaśāna īśvaro
ayaṁ ca so paṁcaśikho.....ti ||
yasyaiṣa pratigṛhṇāti annaṁ na pānaṁ ca kauśika |
pāṇisvaraṁ kumbhathūnaṁ mṛdaṁgānāṁ svarāṇi ca |
suptaṁ na pratibodhenti pratibuddho na nandati ||
..................................................................
tuvaṁ no jñātī purimāsu jātiṣu
tvaṁ kauśikā matsaripāpadharmaḥ |
tuhyānukaṁpāya ihāgatā sma 
mā pāpadharmo nirayaṁ vrajesi ||
ye matsarī roṣakapāpadharmā

p. 53

pradveṣakā śramaṇabrāhmaṇānāṁ |
pāpāni karmāṇi samācaritvā 
ityo cyutāḥ te nirayaṁ vrajanti ||
ye ceha dānāni dadanti paṇḍitā
prasannacittāḥ śramaṇabrāhmaṇeṣu |
puṇyāni kṛtvā iha jīvaloke
ito cyutāste sugatiṁ vrajanti ||

kauśika āha ||

eṣo adyaivaṁ kariṣyāmi puṇyaṁ
dāsyāmi dānaṁ śramaṇabrāhmaṇeṣu |
etehi dadyādahamannapānaṁ
nāhaṁ adattvā amṛtaṁ pi pāsye ||
evaṁ ca me dadato sarvakālaṁ
bhogā ca me va sarvā kṣipihanti |
tato ahaṁ sugatiṁ pravrajiṣyaṁ 
prahāya kāmāni tathādhikāni ||

nagottame girivaragandhamādane
modenti devavarādhipātmajā |
upāgatā ṛṣivara sarvi pūjituṁ
supuṣpitāṁ drumavaraśākhāṁ gṛhṇiya ||
śuciṁ sugandhāṁ tridaśehi satkṛtāṁ
supuṣpitāṁ amaravarehi sevitāṁ |

p. 54

śākhāṁ dadensurnama astu māriṣa
yathaiva mo śakra tathaiva so tuvaṁ ||
tāṁ yācamānāṁ anudrakṣi brāhmaṇa
ityabrīṣi kalahaṁ udīraye |
ma mahyaṁ puṣpehi ihārtha vidyati 
yā yeva vo śreyatarā (gṛhṇātu)
tadīyaṁ tvaṁ eva samīkṣa brāhmaṇa
jānāhi mo māriṣa yā nu śreyā |
yasyaiva no māriṣa tāṁ dayiṣyasi 
sā eva no śreyatarā bhaviṣyati ||
akāryametaṁ vacanaṁ sugātrikā
sa brāhmaṇo krodhaśabdaṁ viyāhare |
gatvāna bhūtādhipatiṁ hi pṛcchatha
so eva vo jñāsyati yā nu śreyā ||
tadāpi tāyo paramārthadarśino 
udārikā varṇavareṇa arthikā |
gatvāna vocantridaśādhipasya 
jānāhi mo māriṣa kā nu śreyā ||
tāndṛṣṭvā anāttamanā puraṁdaro 
ityabravīt āttamano sarveṣu |
.......yuṣme sadṛśā sugātrikā

p. 55

ko thehapūrvaṁ kalahaṁ udīraye ||
yo sarvaloke carati mahāmuniḥ 
nāmena so nārado satyavikramo |
so abravītparvate gandhamādane 
gatvāna bhūtādhipatiṁ hi pṛcchatha ||
ito so uttarato diśāyāṁ
gaṁgāya kūle himavantapārśve |
so kauśiko dullabhapānabhojano
tasya sudhāṁ preṣayi devasārathiḥ ||
agniṁ juhantasya pratiṣṭhato mama
prabhaṁkaro lokatamonudo yathā |
ādityalokasmiṁ tatheva īryasi 
kā devatā kisya ihāgato si ||
śaṁkhopamaṁ śveta atulyasannibhaṁ
manojñagandhaṁ priyarūpadarśanaṁ |
na duṣṭapūrvaṁ maya cakṣuṣedṛśaṁ
kā devatā kintu dadāsidaṁ mama ||
ahaṁ mahendreṇa maharṣi preṣito 
sudhāhariṁ tvāṁ tvaritaṁ upāgami |
jānāhi māṁ mātaliṁ devasārathiṁ
bhuṁjāhimāṁ kāṁkṣiṣu bhogamuttamaṁ ||
bhuktvā himāṁ dvādaśa....hi pāpakā
kṣudhāpipāsāṁ aratiṁ jvaraṁ kramā |

p. 56

krodhopanāhaṁ ca vivādapaiśūnyaṁ
śītoṣṇatandrītarasaṁ ca uttamaṁ ||
na mātale kalpati mahya bhuṁjituṁ
pūrve adattvā iti bruvan anuttamaṁ |
na cāpi ekasya na mahya varṇitaṁ
asaṁvibhāgo hi sukhaṁ na vindati ||
mitraṁ opāyikaṁ pāripanthikā
strīghātakā ye paharanti arthaṁ |
sarve pi te matsarine samā matā 
prāptaṁ adattvā amṛtaṁ pi nāse ||
tā preṣitā devarājena ātmajā 
kanyā catasro tapanīyasannibhā |
sudhāṁ pi ādāya pratigrahārhāṁ
taṁ āśramaṁ yatra abhūṣi kauśikaḥ ||
dṛṣṭvā tu tāḥ arthadarśo matīmāṁ
prabhāsayantīyo anantarāśritāḥ |
sthitā catasro pramadā caturdiśaṁ
so dāni kauśika adhyabhāṣitha ||
purimāṁ diśantiṣṭhasi devate tvaṁ
alaṁkṛtā tāravarā va auṣadhī |
pṛcchāmi te kāṁcanavedivigrahe 

p. 57

ākhyāhi me tvaṁ katamāsi devatā ||
śirī hamasmi manujeṣu saṁmatā
akṣudrasattvā parisevinī sadā |
sukheṣiṇī tuhya sakāśamāgatā
taṁ māṁ sudhāye varaprajña bhāgaya ||
śīlenupetaṁ caraṇena buddhiye
upetasattvaṁ praguṇena karmaṇā |
tvayā upeto śirijātimantiyā
preṣeti dāsaṁ viya bhogavāṁ sukhī ||
atho pi dāso alaso aśilpako
sudurgato vāpi naro arūpavāṁ |
tvayā upeto śirijātimantiyā 
tadidamasādhu yadidaṁ tvayā kṛtaṁ ||
prabhāsayantī yaśasā yaśasvinī 
manorameśāhūyanāṁ diśāṁ prati |
pṛcchāmi tvāṁ kāṁcanavedivigrahe 
ācikṣa me tvaṁ katamāsi devatā ||
śraddhāhamasmi manujeṣu sammatā
akṣudrasattvā pratisevinī sadā |
sukheṣiṇī tuhya sakāśamāgatā
taṁ māṁ sudhāye varaprajña bhāgaya |||
bhāryāpi me kho sadṛśā hi satkṛtā

p. 58

kalyāṇadharmā ca pativratā ca |
prahāya svakulaṁ dhītarā ca 
karoti śraddhāṁ puna kumbhakāśiye ||
śīlaṁ śrutaṁ cāpi athāpi saṁyamaṁ
śraddhā satī yatra.....ekadā |
naiṣā sāvadyena vighātadarśanā
tadidamasādhu yadidaṁ tvayā kṛtaṁ ||
sā me va santike api ca vadyase 
vijāne mūḍhāsi dhūrtānuvartinī |
na edṛśī arhati āsanodakaṁ
kuto sudhāṁ gaccha na me tvaṁ rocasi ||
jahāti rātrī aruṇasmiṁ udgate
sā tiṣṭhase tāravarā va oṣadhī |
pṛcchāmi te kāṁcanavedivigrahe 
ācikṣa me tvaṁ katamāsi devatā ||
mṛgīva bhrāntā sarabhāya varjitā
nirākṛtā mandaṁ mamaṁ avekṣase |
kā te sahāyā mṛdugātri lakṣate
na bhāyase ekikā tuvaṁ devatā ||
na me sahāyā iha āgatā kauśika
.....pravarāsmi devatā |
āśā sudhāye iha āgatāsmi

p. 59

tanme sudhāye varaprajña bhāgaya ||
āśāya kṣetrāṇi kṛṣanti karṣakā
saputradārā saṁghaṭanti ekato |
naṁ varṣa harati asanī ca utthitā
tadidamasādhu yadidaṁ tvayā kṛtaṁ ||
āśāye eke manujā dhanārthikā
nāvāṁ samāruhya taranti (sāgaraṁ) |
ālambane tatra sīdanti athāpi ca 
duḥkhaṁ nigacchanti vinaṣṭapuṇyāḥ ||
sā me va santike api na vadyase
vijāne mūḍhāsi dhūrtānuvartinī |
na edṛśī arhati āsanodakaṁ
kuto sudhāṁ gaccha na me tvaṁ rocasi ||
kā dṛṣṭāsi.....pinaddhamañjarī
sīhāṁgadā sāṁcipramṛṣṭadhāraṇī |
kuśāgraraktā supinaddhakuṇḍalā
uśīravarṇā pratibhāya śobhasi ||
gate yathā prāvṛṣi atra sārade
alaṁkṛtā lohitamālinī.... |
pṛcchāmi tvāṁ kāṁcanavedivigrahe 
ācikṣa me tvaṁ katamāsi devatā ||
hirīyamasmi manujāna sammatā
akṣudrasattvapratisevinī sadā |

p. 60

sukheṣiṇī tuhya sakāśamāgatā16161na tu tvāṁ śaknomi maharṣi yācituṁ ||
kāvarṇadhātu iha strī na vidyati 
jānāmi dharmeṇa sugātri lakṣase |
te tāṁ ayācantiye prasavāmyahaṁ
sudhāmahaṁ jīvitaṁ taṁ dadāmi te ||
tvāmevahaṁ kāṁcanavedivigrahe
āmantrayitvāna pravekṣyi āśramaṁ |
tvāmevahaṁ sarvaguṇena pūjaye 
tava adattvā amṛtaṁ pi no alaṁ ||
taṁ āśravaṁ puṣpavicitrasaṁstṛtaṁ 
dvijehi ghuṣṭaṁ rucirasvarehi |
sā succhavī taṁ ca praviṣṭā āśrava
udakupetaṁ phalamūlaśobhitaṁ ||
vṛkṣāgraṇīnāṁ bahavo nupuṣpitā
sālā piyālā panasā ca tindukā |
śobhāṁjanā loghra......pāṭalā
supuṇyagandhā mucilindakā ca ||
kuvalā tamālā bahavo nuveśanaṁ
aśvatthanyagrodha tathaivudumbarā |
tilakā kadambā ca tathaiva campakā
prasātikā śyāmaka tatra taṇḍulā ||

p. 61

tatrāpinaddhaprāvṛto kuśāmayo
supuṇyagandho ajinopasevito |
āśītakurvī harate niṣaṇo
niṣīda kalyāṇamsukhena āsane ||
tasyetavāye kuṣicāya kauśikaḥ
jayettamānaye jaṭāyantaṁ dhanena |
nehi pātrehi sudhāṁ svayaṁ dade 
sā adhyabhāṣi tvaritā mahāmuniṁ ||
taṁ saṁprati gṛhyāṇa prtītamānasā
ityabravī āttmanā jaṭādharaṁ |
kṛtā tvayā kauśika mahya pūjā
gacchāmi dāni tridaśāna sevituṁ ||
sā kauśikenānumatā dyutīmatā
jigīṣamāṇā tridaśāṁ upāgami |
gatvāna sā avaca sahasradarśanaṁ 
iyaṁ sudhā vāsava yo hi me jayo ||
so tatra yo preṣita eva mātali
parivṛtto devasabhāya agrato |
hitī sudhāṁ kenabhilabdhe hetunā 
ityabravī tvaṁ punarevamāhūya ||
taṁ so vatārādvinivartayedrathaṁ

p. 62

jāmbūnadaṁ santapanīyasannibhaṁ |
prajvālyamānaṁ ravikarasaṁnibhaṁ 
alaṁkṛtaṁ suvarṇabimbavicitraṁ ||
gatāśca hastikapivyāghradvīpiyo 
mṛgā ca vaiḍūryamayā upāgatā |
taṁ puṣkalā jyotīrasamayā śubhā
maṇīvaiḍūryamayā ca īdṛśā ||
heṣṭā manesī upariṁ ca kupsaraṁ 
suvarṇacandrā ca rathe upāgatā |
taṁ yānaśreṣṭhaṁ abhiruhya mātali 
daśa diśāyo abhinandayet mahīṁ ||
nagāṁśca śailāṁśca vanaspatīṁ ca 
sasāgarāṁ kampamānāṁ vasundharāṁ |
so kṣiprameva tvaritaṁ upāgami 
tamāśravaṁ yatra abhūṣi kauśiko ||
so mātali........
dūto ahaṁ pṛcchati te puraṁdaro |
śirīya śraddhāya ca āśāyāpi ca 
hirī śreyā kena guṇena manyasi ||
...............
.....śirī me pratibhāti mātali |
śraddhā anityā puna devasārathi

p. 63

āśā visaṁvādikasaṁyatā mama ||
hirī manāpā pariśuddhakevalā
saṁgrāmaśīrṣe na ratā pravarjitā |
vipaśyamānā surabhī upadrutā
hirinirvāreti svacittamātmano ||
hirīha śreṣṭhā manujeṣu mātali
dahare kāṁkṣyati mahallike ca |
priyaṁ ca bhrātṛvyaṁ karoti caṇḍaṁ
hirinirvāreti svacittamātmano ||
ko te imāṁ kauśika dṛṣṭam....
ugro hi indro athavā sahāṁpati |
indro tava indrasagotra kāṅkṣati 
tasyaiva bhāvasahavratānuja ||
sa kauśikaḥ taṁ jahiyāna ucchrayaṁ
śīlopapeto asadhuryabhūto |
puṇyāni kṛtvā vipulāni āśrame
kāyasya bhedātsvargeṣu modati ||

syātkhaluḥ punaḥ bhikṣave yuṣmākamevaṁ anyo so tena kālena teva samayena nārado nāma ṛśi cbhūṣi kauśikasagotro | na khalvetadevaṁ draṣṭavyaṁ | tatkasa hetoḥ | ahaṁ 

p. 64

so bhikṣavastena kālena tena samayena nārado nāma ṛṣirabhūṣi kauśikagotro || syātkhalu punarbhikṣavo evamasyā anyā sā tena kālena tena samayena śakrasya devānāmindrasya hirī nāma dhītā āsi | na khalvetadevaṁ draṣṭavyaṁ | tatkasya hetorbhikṣavo | eṣā eva yaśodharā tena kālena tena samayena śakrasya devānāmindrasya hirī nāma dhītā abhūṣi | tadāpi eṣā mama hrīyāyantī allīnā | etarahiṁ pi mama eṣā hrīyāyantī allīnā ||

samāptaṁ maṁjarījātakaṁ ||

bhikṣū bhagavantamāhansuḥ | kathaṁ bhagavaṁ yaśodharā na śakyati toṣayituṁ || bhagavatā kumārabhūtena kanyānāmalaṁkārāṁ pi viśrāṇayantena yaśodharāye śatasahasramūlyaṁ hāraṁ dinnaṁ | sā ca āha | ettakamātraṁ arhāmi || kumāreṇa bhūyo śatasahasramūlyaṁ aṁgulīyakaṁ dinnaṁ tathāpi na santuṣyati || kathaṁ yaśodharā atṛptā na śakyati rādhayituṁ || bhaganāha || eṣā bhikṣavo yaśodharā na idānīmeva atṛptā anyadāpi eṣā atṛptā ||

bhūtapūrvaṁ bhikṣavo atītamadhvāne nagare vārāṇasī kāśijanapade rājā suprabho nāma rājyaṁ kārayesi | tasya kumāro sutejo nāma kṛtapuṇyo maheśākhyo nivāto sukhasaṁsparśo pūrvālāpī priyabhāṣī amātyānāṁ bhaṭṭabalāgrasya śreṣṭhisya naigamasthānāṁ sarvasya iṣṭo bahumataśca || rājño utpanno | imo sarvajanakāyo kumārasya guṇagṛhīto kadācidete mama jīvitādvyaparopayitvā kumāraṁ rājye pratiṣṭhāpayensuḥ | tena rājñā so kumāro vipravāsito || so dāni kumāro bhāryāya sārdhaṁ anu-

p. 65

himavante anyatarasmiṁ vanakhaṇḍe tṛṇakuṭiṁ ca parṇakuṭiṁ ca kṛtvā prativasati mūlapatraphalodakena yāpento sukhopapannāni ca mṛgavarāhamānsāni paribhuṁjanto || tasya dāni āśramāto [nirgatasya] mārjāreṇa vaṭharāṁ godhāṁ māretvā tasya bhāryāye agrato nikṣipitvā gataṁ || sā tāṁ godhāṁ pāṇināpi ca na spṛśati || kumāro mūlapatraphalāni ādāya āśramaṁ gato paśyati ca āśrame tāṁ godhāṁ raudrāṁ vaṭharāṁ | so tāṁ rājadhītāṁ pṛcchati kuto imā godhā || sā āha || eṣā mārjāreṇa ānītā || kumāro āha || kiṁ dāni eṣā godhā siddhā || sā naṁ āha || gomayo ti kṛtvā na siddhā || kumāro āha || na eṣā godhā abhakṣyā bhakṣyā eṣā manuṣyāṇāṁ || sā dāni godhā tena kumāreṇa nirchavikṛtvā pakvā | pacitvā drumaśākhāyāmolaṁbitā || sā cāsya bhāryā ghaṭamādāya udakahāriṁ gatā | gacchāmi ahaṁ udakamāhariṣyāmi | tataḥ āhāraṁ kariṣyāmi ||

tāye tāṁ godhāṁ pakvāṁ samānāṁ dṛṣṭvā varṇasaṁpannāṁ ca gandhasaṁpannāṁ ca alūhāṁ ca pratyagrāṁ ca abhilāṣamutpannaṁ | kumārasyāpi tāye bhāryāye etadabhūṣi | eṣā rājadhītā imāṁ godhāṁ asiddhāṁ hastenāpi na icchati spṛśayituṁ | yatra ca velāṁ pakvā tataḥ abhinandati bhoktuṁ | yadi etāya mama mūle premā bhave tadeṣā godhā mayā phalahāragatena siddhā bhaveyā | nāsyā ato godhāye kiṁcitsaṁvibhajayiṣyaṁ godhāṁ paribhuṁjiṣyāmi || tena sā godhā tāye rājadhītare udakahāriṁ gatāye khāditā rājadhītā ca udakaghaṭamādāya āgatā || sā dāni kumārasyāha || āryaputra kahiṁ sā godhā || kumāra āha || palāyitā || sā cinteti | kathaṁ pakvā godhā vṛkṣaśā

p. 66

khāyāmālagnā palāyitā ti || tasyā rājadhītāye etadabhūṣi | nāhaṁ kumārasya iṣṭā || tasyā taṁ daurmanasyaṁ hṛdayaṁ praviṣṭaṁ ||

sarvasatvā mariṣyanti maraṇāntaṁ hi jīvitaṁ |
yathākarma kariṣyanti puṇyapāpaphalopagā ||
narakaṁ ca pāpakarmāṇo kṛtapuṇyā ca svargatiṁ 
apare ca mārgaṁ bhāvetvā nirvāsyanti anāśravāḥ ||

so dāni rājā suprabho kāladharmeṇa saṁyukto | amātyehi sutejo kumāro vanāto ānetvā rājye vārāṇasīyaṁ abhiṣikto || rājño sutejasya devīya mūle na kiṁcidaparityaktaṁ | na kiṁcitatra rājye ratnasaṁmataṁ | sarvaṁ devīye upanāmeti yāni vastrāṇi udārāṇi ābharaṇāni hārārdhahārāṇi tāni devīya upanāmayati na ca śaknoti ārādhayituṁ | tāye ca naṁ godhā hṛdayaṁ gatā || tasya rājño sutejasya bhavati | ahaṁ devīye na sā kiṁcidguṇajātī yāṁ na karomi na sā kiṁcitpriyatā yāṁ na darśemi na ca śaknomi toṣayituṁ || so tāmāha || devi ahaṁ tava na kiṁcidguṇajātī yāṁ na karomi na sā ca priyatā yāṁ na darśemi na ca śaknomi toṣituṁ na paribuddhyāmi kimatra antaraṁ | jalpatu devī || sā dāni devī taṁ sutejaṁ rājānaṁ gāthayā vādhyabhāṣati ||

adyāpi te taṁ vanasmiṁ avabuddhyāmi kṣatriyā
yasya te dhanuhastasya sānubaddhakalāpino |
olagnā drumaśākhāyāṁ pakvā godhā palāyitā ||

rājā āha ||

name namantasya bhaje bhajantaṁ 

p. 67

kṛtānukāryasya kareya arthaṁ |
asaṁbhajantaṁ ca na saṁbhajeya 
nānarthakāmasya kareya arthaṁ ||
tyaje tyajantaṁ satataṁ na gacche 
apetabhāvena na saṁvaseyā |
dvijo drumaṁ kṣiṇaphalaṁ viṁditvā
anyaṁ parīkṣeya mahāṁ hi loko ||

syātkhalu punarbhakṣavaḥ yuṣmākamevamasyādanyo so tena kālena tena samayena sutejo nāma rājā abhūṣi | na khalvevaṁ draṣṭavyaṁ || tatkasya hetoḥ || ahaṁ so tena kālena tena samayena vārāṇasīyaṁ sutejo nāma rājā abhūṣi || anyā sā rājño sutejasya devī abhūṣi agramahiṣī | na khalvetadevaṁ draṣṭavyaṁ | eṣā sā bhikṣavaḥ yaśodharā rājño sutejasya devī agramahiṣī abhūṣi | tadāpi eṣā atṛptā na śakyati toṣayituṁ | etarahiṁ pi eṣā atṛptā na śakyati toṣayituṁ ||

iti śrīgodhājātakaṁ samāptaṁ ||

bhikṣū bhagavantamāhansuḥ | bhagavatā kumārabhūtena udyāne kanyānāmābharaṇāni viśrāṇayantena yaśodharāye eva bahukaṁ dinnaṁ | bhagavānāha || na bhikṣavo idānīmeva mayā yaśodharāye bahukaṁ dinnaṁ || bhikṣū āhansuḥ || anyadāpi bhagavan || bhagavānāha || anyadāpi bhikṣavaḥ ||

bhūtapūrvaṁ bhikṣavo atītamadhvāne nagare vārāṇasī kāśijanapade rāhā rājyaṁ kārayati kṛtapuṇyo maheśākhyo saṁgṛhītaparijano dānasaṁvibhāgaśīlo mahābalo mahākośo mahāvāhano | tasya taṁ rājyaṁ ṛddhaṁ ca sphīṭaṁ ca kṣemaṁ ca subhikṣaṁ cākī-

p. 68

rṇajanamanuṣyaṁ ca sukhibahujanamanuṣyaṁ ca praśāntadaṇḍaḍamaraṁ sunigṛhītataskaraṁ vyavahārasaṁpannaṁ || tasya dāni rājño pañcaśatamantaḥpuraṁ | tasya yā agramahiṣī sā sarvasyāntaḥpurasyātīva prāsādikā ca darśanīyā ca paṇḍitā ca vidhijñā ca sarvakalāsamanvāgatā ca || so rājā abhīkṣṇaṁ antaḥpurasya vastrāṇi ca ābharaṇāni ca viśrāṇeti | tasyāpi rājño śatasahasramūlyo hāro ābaddhako tasya ca hārasya madhye maṇiratnaṁ yatra catvāri mahādvīpā dṛśyanti jambudvīpo pūrvavideho aparagodānīyo uttarakuruḥ sumeruśca parvatarāja | anekaśatasahasramūlyaṁ taṁ maṇiratnaṁ tasya mahāhārasya madhye || tāṁ devīṁ pṛcchati ābharaṇāni viśrāṇento || devi atīva tvaṁ me manaṁ harasi | ko tra upāyo yena devī me manaṁ harati || sā dāni hevī taṁ rājānaṁ hāthayādhyabhāṣati |

ceṣṭālīlāsamācārā nimittasya ca grāhaṇaṁ |
kautūhālena capanāstribhirārajyanti pārthiva ||

syātkhalu punarbhikṣavaḥ yuṣmākamevamasyādanyaḥ sa tena kālena tena samayena kāśirājā abhūṣi | na khalvetadevaṁ draṣṭavyaṁ | tatkasya hetoḥ | ahaṁ sa bhikṣavastena kālena tena samayena kāśirājā abhūṣi | anyā sā tena kālena tena samayena kāśirājasyāgramahiṣī | na khalvetadevaṁ draṣṭavyaṁ | tatkasya hetoḥ | eṣā sā bhagavatī yaśodharā tena kālena tena samayena kāśirājasyāgramahiṣī abhūṣi | tadāpi etasyā mayā bahuṁ dinnaṁ ||

iti śrīyaśodharāye hārapradānajātakaṁ samāptaṁ ||

yadā bodhisatvo akāmakānāṁ mātāpitṛṇāmaśrukaṇṭhānāṁ rudanmukhānāṁ hastoktaṁ

p. 69

ca cakravartirājyamapahāya alūhaṁ ca gṛhavāsamapahāya agārādanagārikāṁ pravrajito tadā yaśodharā devadattenocyate || mama bhrātā pravrajito āgaccha mama agramahiṣī bhaviṣyasi || sā dāni na icchati bodhisatvameva abhikāṁkṣati | sundaranandenāpi  vuccati | mama bhrātā pravrajito āgaccha mama agramahiṣī bhaviṣyasi | tasyāpi na icchati bodhisatvamevābhikāṁkṣati || yadā bhagavāṁ pravṛttadharmacakro tadāhiṁ etaṁ bhikṣubhi śrutaṁ | bhikṣū bhagavantaṁ pṛcchanti | kathaṁ bhagavaṁ yaśodharā sundaranandena ca devadattena ca prārthayantī na icchati bhagavantameva prārtheti || bhagavānāha || na bhikṣavo idānīmeva yaśodharāye sundaranandena ca devadattena ca prārthayamānā na icchati mama evābhikāṁkṣati | anyadāpi eṣā etehi prārthayantī na icchati mama evābhikāṁkṣati ||

bhūtapūrvaṁ bhikṣavo atītamadhvāne himavantapādamūle sarveṣāṁ catuṣpadānāṁ samāgamo abhuṣi || asmākaṁ rājā nāsti catuṣpadānāṁ rājā sthapīyatu || tahiṁ teṣāmutpannaṁ thapīyatu catuṣpadānāṁ rājā tti pravaraṁ || te āhansuḥ | ko dāni catuṣpadānāṁ rājā sthapīṣyatīti || teṣāṁ dāni utpannaṁ | yo asmākamito saptamaṁ divasaṁ sarvaprathamaṁ himavantaṁ parvatarājaṁ gamiṣyati so catuṣpadānāṁ rājā bhaviṣyati || te evaṁ samayaṁ kṛtvā tato pradeśāto yena himavanto parvatarājā tena pradhāvitā || teṣāṁ sarveṣāṁ pṛṣṭhato kṛtvā vyāghrī himavantaṁ parvatarājānaṁ anuprāptā || vyāghrī himavantaṁ parvatarājānaṁ gatvā catuṣpadānāṁ pratipāleti || catuṣpadā ca sarve himavantaṁ parvatarājamanuprāptā | tatra ca tāṁ vyāghrīṁ paśyanti pratipālentī || te dāni catuṣpadā tāṁ 

p. 70

vyāghrīṁ dṛṣṭvā ārtasaṁjātā durmanā | istriyā sma parājitā na ca kahiṁcit istriyo rājā sarvatra puruṣā | yathā asmākaṁ na alikaṁ bhaveya puruṣo ca rājā bhaveya || tehi sā vyāghrī uktā || bhadre yaṁ tuvaṁ patimicchasi so catuṣpadānāṁ rājā bhaviṣyatīti || tāṁ vyāghrī ṛṣabho allīno || bhadre mama patiṁ varehi || ahaṁ loke maṁgalabhūto mama gomayena devakulāni upalipyanti devakāryāṇi ca kriyanti || sā dāni vyāghrī āha || nāhaṁ tava patiṁ iccheya tvaṁ phālehi va śakaṭehi ca nityabhagnapralagno || hastināgo pi tāṁ vyāghrīṁ upasaṁkrānto āha || bhadre ahaṁ balavāṁśca saṁvṛddhakāyo ca saṁgrāmehi ca aparājito mama gṛhṇāhi || vyāghrī āha || na hi tvaṁ siṁhe nadamāne na uccāraprasrāvaṁ muṁcamāno palāyasi || siṁho pi mṛgarājo allīno || bhadre mama patiṁ varehi mama sarve mṛgasaṁghā trasanti || vyāghrī āha || mṛgarāja mūrghne pi patitā pratīcchāmi ||

catuṣpadānāṁ sarveṣāṁ mahā āsi samāgamo |
ārājakamidamasmākaṁ ko tra rājā bhaviṣyati ||
himvantaṁ parvatarājaṁ yo mo prathamo gamiṣyati |
ito saptame divase so yaṁ rājā bhaviṣyati ||
siṁhā vyāghrā mṛgā caiva hastino vṛṣabhā vṛkā |
na śaknuvanti anvetuṁ gatā prathamā parvataṁ ||
prāsādikaṁ darśanīyaṁ himavantaṁ nagottamaṁ |
gatvāna vyāghrī prathamaṁ pravicāreti catuṣpadāṁ ||
gatvā catuṣpadā sarve vyāghrīṁ paśyanti te tahiṁ | 

p. 71

dṛṣṭvā ca arddhitā abhūṣi istriye sma parājitā ||
na asti striyo rājāno na ca mo alikaṁ bhavet |
yaṁ vyāghrī patimiccheya so yaṁ rājā bhaviṣyati ||
mama gomayena kalpāni devakāryāṇi kriyanti |
ṛṣabho avaca tatra mama bhadre patiṁ varet ||

vyāghrī āha ||

nityutthitaṁ sadā kilāntaṁ śakaṭehi lāṁgalehi ca |
no tādṛśaṁ patimicche manuṣye yadi bhavelloke ||

hastināgo āha ||

ahamanucaropeto saṁgrāme aparājito |
hastināgo balī tatra mama bhadre patiṁ varet ||
vyāghrī āha ||

siṁhasmiṁ nadamānasmiṁ tuvaṁ bhīto palāyasi |
chardagūthameva sṛjaṁ neccheyaṁ tādṛśaṁ patiṁ ||

siṁho āha ||

anupūrvasujātaskandho 
siṁho parvatagocaro hamasmi |
mṛgasaṁghā trasanti sarve 
tvaṁ bhadre mama rbhatāraṁ varehi ||

p. 72

vyāghrī āha ||

sarvākāravaropetaṁ giriṁ vā svayamāgataṁ |
etādṛśaṁ patimicche mūrdhnenāpi pratīcchitaṁ ||

syātkhalu punarbhikṣavo yuṣmākamevaṁ syādanyaḥ sa tena kālena tena samayena siṁho mṛgarājā abhūṣi | naitadevaṁ draṣṭavyaṁ | tatkasya hetoḥ | ahaṁ so bhikṣavo tena kālena tena samayena siṁho mṛgarājā abhūṣi || anyo so tena kālena tena samayena ṛṣabho abhūṣi | na khalvetadevaṁ draṣṭavyaṁ | tatkasya hetoḥ | eṣa bhikṣavaḥ sundaranando tena kālena tena samayena ṛṣabho abhūṣi || syātkhalu punarbhikṣavaḥ yuṣmākamevamasyādanyaḥ sa tena kālena tena samayena hastināgo abhūṣi | na khalvetadevaṁ draṣṭavyaṁ | tatkasya hetoḥ | eṣa bhikṣavo devadatto tena kālena tena samayena hastināgo abhūṣi || syātkhalu punarbhikṣavaḥ yuṣmākamevamasyādanyā sā tena kālena tena samayena vyāghrī abhūṣi | eṣā sā yaśodharā || tadāpi eṣā etehi prārthayantī na icchati mama evābhikāṁkṣati | etarahiṁ pi eṣā etehi prārthiyantī na icchati mama evābhikāṁkṣati ||

iti śrīyaśodharāye vyāghrībhūtāye jātakaṁ samāptaṁ ||

bodhisatvasya udyāne kanyānāṁ ratnā viśrāṇayantasya yaśodharā sarvapaścā āgatā sarvehi alaṁkārehi viśrāṇiyantehi || [rājñā śuddhodanena amātyā āṇattā | katamatra kanyāye kumārasya cakṣu nipatanti ||] kumārasya yaśodharāṁ dṛṣṭvā tāye cakṣu nipatitaṁ | yo kumārasya hāro ābaddhako mahāraho śatasahasramūlyo so hāro kumāreṇa omuñciya yaśodharāye dinno || sārdhaprahasantī āha || iyamahaṁ ettakaṁ

p. 73

arahāmīti || kumāreṇa prahasantena śatasahasramūlyā aṁgulikā aṁgulīto omuṁciyāna dinnā || evaṁ kumāro ratanāni kanyānāṁ viśrāṇetvā rājakulaṁ praviṣṭo || rājā amātyānpṛcchati || katamāyāṁ kanyāyāṁ kumārasya cakṣu nipatitaṁ || amātyā āhansuḥ || sā mahārāja mahānāmasya śākyasya yaśodharā nāma dhītā | tatra kumārasya cakṣu nipatitaṁ || rājñā mahānāmasya preṣitaṁ | yaśodharāṁ dhītāṁ mama putrasya dehi sarvārthasiddhasya kumārasya || mahānāmo saṁdiśati rājño śuddhodanasya || na śakyāmi yaśodharāṁ kumārasya dātuṁ | yatkāraṇaṁ kumāro antaḥpure saṁvṛddho na kahiṁcidāgato śilpe vā iṣvastre vā hastismiṁ vā dhanutsarusmiṁ vā rājaśāstreṣu vā na kahiṁcitkumāro gatiṁgataḥ || rājño śuddhodanasya śrutvā daurmanasyaṁ jātaṁ | evametaṁ yathā mahānāmo jalpati | na mayā kumāro kahiṁci śilpe śeṣito atipremnena || so dāniṁ rājā durmanā gṛhaṁ praviṣṭo | kumāreṇa dṛṣṭo pitā || kumāro pitaraṁ pṛcchati | kiṁ tāto durmanā || rājā āha | bhavatu putraṁ kiṁ tavaitena || kumāro āha || na hi tāta avaśyaṁ ācikṣitavyaṁ || rājñā kumāraṁ gurukaṁ prekṣya tena bhūyo bhūyaḥ pṛcchamānena ācikṣitaṁ || evaṁ caivaṁ ca mahānāmena śākyena ācikṣito tava arthena yaśodharāṁ yācayamānena | tava putro antepurasaṁvṛddho na kahiṁci śeṣito śilpe vā iṣvastrajñāne vā hastismiṁ vā rathasmiṁ vā dhanusmiṁ vā | nāhaṁ tasya dhītā dadyehaṁ || kumāro pi śrutvā pitaramāha || mā tāto utkaṇṭhatu | nagarajanapade ghoṣaṇāṁ kārāpehi kumāro saptamaṁ divasaṁ darśanaṁ dāsyatīti | yo tatra

p. 74

śikṣito so āgacchatu yadi śilpajñāne yadi iṣvastrajñāne yuddhe vā niyuddhe vā chede vā bhede vā jave vā balāhukke vā hastismiṁ vā aśvasmiṁ vā rathasmiṁ vā dhanusmiṁ vā tharusmiṁ vā upavitarkeṣu vā || rājā śuddhodano śrutvā prīto saṁvṛto || tena nagare kapilavastusmiṁ janapade ghoṣaṇā kārāpitā yathā kumāro saptamaṁ divasaṁ darśanaṁ dāsyatīti | yo tatra śikṣito so āgacchatu yadi śilpajñāne yadi iṣvastrajñāne || anyehi pi adhiṣṭhānehi dūtā preṣitā | śuddhodanasya sarvārthasiddho kumāro saptamaṁ divasaṁ darśanaṁ dāsyati | yo tatra śikṣito so āgacchatu ||

tahiṁ kapilavastuno janakāyo nirdhāvati janapadeṣvapi jano āgacchati | anyehi pi adhiṣṭhānehi kautūhalajātaḥ āgacchati | śākyakumārāṇāṁ vibhavaṁ paśyiṣyāmaḥ balaparākramaṁ ca kumārasya sarvārthasiddhasya paśyiṣyāmaḥ || tahiṁ anekāyo janasahasriyo samāgatāyo kumārā kapilavastuto nirdhāvanti ca || aparo pi bhrānto hastināgo vahirnagarāto kapilavastuṁ praviśati ṣaṣṭihāyano paramena sthāmena ca samanvāgato | devadatto ca kapilavastuto taṁ darśanasthānaṁ nirdhāvati hastiskandhavaragato | tasya so hastināgaḥ bhrānto abhimukho āpatito | tena ruṣitena devadattena so hastināgo ṣaṣṭihāyano talaprahārāya ekāhatyaṁ kṛtvā tatraiva nagaradvāre nihato | so taṁ hastināgaṁ hatvā nirdhāvito taṁ dvāraṁ || tatra mahājanakāyasya saṁpiṇḍā sundaranando ca kumāro anuprāpto || so pṛcchati bho bhaṇe kisyedaṁ nagaradvāre hanasaṁpiṇḍā || jano āha || devadattena nirdhāvantena eṣo hastināgo ekāye ta-

p. 75

laprahārāye hato | tena hastināgena evaṁ nagaradvāramoruddhaṁ na ca taṁ devadatto śaknoti ataḥ nagaradvārato apakarṣayituṁ laṁghayitvā atikrānto || so dāni hastināgo sundaranandena yānāto avataritvā tato dvārato sapta padāṁ kaḍḍhito | dṛṣṭvā mahājanakāyena hakkāro mukto | aho kumārasya sundaranandasya utsāho || sundaranando pi taṁ hastināgaṁ dvārato sapta padāni apakarṣitvā atikrānto || bodhisatvo mahatā samṛddhīye anuprāptaḥ || bodhisatvo pṛcchati | kisya eṣa nagaradvāre mahāṁ janakāyasamāgamo || te āhansuḥ || kumāra devadatto ca kapilavastuto nirdhāvati bhrānto ca hastināgo praviśati nagaradvāraṁ abhimukho devadattasya āpatito | tena ruṣitena so hastināgo ekāya talaprahārāye nihato so eṣo hastināgo nagaradvāraṁ orundhitvā patito ca | devadatto na śaknoti ataḥ nagaradvārāto apakarṣituṁ laṁghitvā atikrānto | sundaranandena sapta padāni kaḍḍhito | tadeṣa janakāyo saṁpiṇḍāye kathaṁ pi nirdhāvati || tena kālena tena samayena kapilavastu saptahi prākārehi parikṣipto abhūṣi | bodhisatvena yānāto avataritvā mātāpitṛkena balena taṁ hastināgaṁ ato nagarāto teṣāṁ saptānāṁ prākārāṇāṁ paratareṇa kṣipto || taṁ bodhisatvasya utsāhaṁ dṛṣṭvā anekehi devamanuṣyasahasrehi hakkārā muktāḥ bodhisatvo pi nirdhāvito || rājāpi śuddhodano śākyamaṇḍalaparivṛto mahānāmo pi śākyo nirdhāvito ||

tahiṁ kumāreṇa sarvārthasiddhena darśano dinnaḥ sarvaśilpakarmāyatanāni kumāreṇa saṁdarśitā | siddhārthakumārasya na kocitsamasamo tathā yuddhe vā niryuddhe vā na kocitkumārasya samasamo || paścime nidarśane bāṇā vidhyanti || ete daśa krośā tatra sapta tālāḥ | sapta tālā krośāntareṇa nikhatā saptānāṁ tālānāṁ purato bherī o-

p. 76

cchritā || tatra kocit ekatālaskandhaṁ nistāḍeti koci dve tālaskandhānnistāḍeti | devadattasya śaro dve tālaskandhā nistāḍitvā tṛtīye tālaskandhe lagno | sundaranandasya śaro trayastālaskandhāṁ nistāḍetvā caturthasya tālaskandhasya antarabhūmyāṁ nipatito || bodhisatvena devakulāto pitāmahasya siṁhanuṣya rājño dhanustatra ānāpitaṁ || so dhanu tatra raṁgamadhye nikṣipto | yo śaknoti etaṁ dhanu pūrayituṁ dhāretu || taṁ dhanu hastāto janakāyena jijñāsito na ca śaknoti kocitpūrayituṁ | śākyakumārehi pi sarvehi jijñāsitaṁ na kociśśaknoti pūrayituṁ | koliyakumārehi pi jiñāsitaṁ licchavikumārehi pi jijñāsitaṁ anyehi pi kumārehi jijñāsitaṁ na koci śoknoti pūrayituṁ || paścādbodhisatvena gṛhītaṁ | pitāmahasya gauraveṇa taṁ dhanuṁ bodhisatvena gandhamālyena pūjetvā purītaṁ || tasya dhanuṣya pūriyantasya sarvakapilavastuṁ śabdena vijñāpitaṁ devamanuṣyehi ca hakkāraṁ muktaṁ || evaṁ saptatālaṁ bodhiatvenaikaśaerṇa nistāḍetvā sāpi bherī nistāḍitā bherīṁ nistāḍetvā rasātalaṁ praviṣṭo || devamanuṣyehi hakkāraṁ muktaṁ | devatānāṁ sahasrehi ca antarīkṣāto divyaṁ kusumavarṣaṁ osṛṣṭaṁ || kumārasya balaparākramaṁ buddhibalaṁ ca dṛṣṭvā sarvatra gatiṁgato balena ca ṛddhīyena ca jñānena ca sarvaśākyarāṣṭraṁ tathānye pi rājāno prītā saṁvṛttāḥ | sulabdhā lābhā śākyānāṁ rājño ca śuddhodanasya yasya ayamedṛśo mahāpuruṣo utpanno ||

yadā bodhisattvo abhiniṣkrānto anuttarāṁ samyaksaṁbodhimabhisaṁbuddho pravṛttaprava-

p. 77

radharmacakro tadā etaṁ prakaraṇaṁ bhikṣubhi śrutaṁ || bhikṣu bhagavantamāhansuḥ | bhagavatā cirapraṇaṣṭā śākiyamuṣṭi jñātā || bhagavānāha | na bhikṣavo etarahiṁ yeva maye cirapraṇaṣṭā śākyamuṣṭi jñātā | anyadāpi maye cirapraṇaṣṭā śākyamuṣṭi jñātā || bhagavānāha ||

bhūtapūrvaṁ bhikṣavo atītamadhvāne nagare vārāṇasī kāśijanapade brahmadatto nāma rājā rājyaṁ kārayati | nihatapratyarthiko nihatapratyamitro sunigṛhītajanapado dānasaṁvibhāgaśīlo kṛtapuṇyo maheśākhyo mahābalo mahākośo mahāvāhano | tasya taṁ rājyaṁ ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ ca ākīrṇajanamanuṣyaṁ ca || tasya rājño purohito brahmāyuḥ nāma trayāṇāṁ vedānāṁ pārago sanirghaṇṭhakaiṭabhānāṁ itihāsapaṁcamānāṁ akṣarapadavyākaraṇe analpako | so yamācāryaḥ kuśalo brāhmaṇavedeṣu pi śāstreṣu dānasaṁvibhāgaśīlo daśa kuśalakarmapathāṁ samādāya vartati || tasya putro dharmapālo nāma māṇavako || tasya brahmāyusya bhavati | samayo mama putrasya dharmapālasya vedāni adhīyituṁ na caiṣa yukto mama sakāśāto vedāni adhītuṁ | pitṛviśrambheṇāpi nādhīṣyati gurukule naṁ dāsyāmi || ayamapi brāhmaṇo vedapārago anuhimavante āśrame paṁca vaṭukaśatāni vedāṁ vāceti | tena so dharmapālo tasya brāhmaṇasya anuparītto vedānadhyāpehīti ||

tasyāpi dāni āśramasya avidūre mahānudakahrado tatra ca udakahrade udakarākṣaso prativasati punarpunaḥ janaṁ snapayantaṁ māreti || so dharmapālo māṇavako tahiṁ udakahrade punarpunaḥ snāpayati || tasya  brāhmaṇasya bhavati || atra udakahrade udakarākṣaso prativasati punaḥpunarmanuṣyāṁ māreti eṣo ca dharmapālo purohitaputro tatra uda-

p. 78

kahrade snāpayati | sace dāni tatra snāyanto udakarākṣasena khajjeya purohito asmākaṁ aparituṣṭo bhaveya kiṁ tumhehi udakahradāto na vārito || so dāni tena upādhyāyena dharmapālako māṇavako śabdāpito ucyati || mā atra udakahrade snāyāhi atra udakahrade rākṣaso dāruṇo prativasati | mā tena udakarākṣasena khajjiṣyasi || tatra ca udakahrade maheśākhyo nāgo prativasati mahāparivāro tasya ca nāgarājño putro dharmapālena māṇavakena sārdhaṁ prīṇayati kathāsamullāpena ramati | tena so mānavako nāgabhavanāntaḥ tārito || tena māṇavakena sārdhaṁ so nāgakumāro kathāsamullāpena ramati tatra ca nāgabhavane dharmapālo māṇavako daśa kuśalāṁ karmapathāṁ deśayati || aparo ca māṇavako dharmapālasya samavayo sadṛśo ca grāmāntaraṁ tena mārgeṇa gacchanto tahiṁ udakahrade udake snāyate | so tena udakarākṣasena mārito tahiṁ udakahrade ardhakhāditako plavanto apareṇa māṇavakena dṛṣṭo || tena āśramaṁ gatvā upādhyāyasya ārocitaṁ dharmapālo uadakarākṣasena khāyito ti || so brāhmaṇo sarvehi tehi paṁcahi vaṭukaśatehi sārdhaṁ taṁ udakahradaṁ gato paśyati ca taṁ māṇavakaṁ udakarākṣasena ardhakhāditakaṁ plavantaṁ | tehi taṁ dṛṣṭvā sarvehi rāvo mukto || tehi tato udakāto utkṣipitvā kāṣṭhāni samāvartayitvā dhyāyino || tāni asthīni ghaṭake kṛtvā saparivāro vārāṇasiṁ gato brahmāyusya mūle | aśrukaṇṭho rudanmukho brahmāyuṣya upasaṁkramitvā āha || sa dharmapālo udakarākṣasena mārito | ibhāni asthīni || brahmāyu brāhmaṇaṁ āha || nāsti etanti dharmapālo daharo kumāro nāpi asmākaṁ kule daharā mṛtapūrvā || so dāni brahmāyurbrāhmaṇo taṁ dharmapālasya upādhyāyaṁ gāthāya adhyabhāṣasi ||

p. 79

prāṇaṁ na hiṁseya nadinnamādiye
pāpaṁ ca karmaṁ manasāpi na caret |
sarve anārjaṁ parivarjeyāmaḥ 
tasmā hi asmāddaharo na mṛyyati ||
na ca mo kadācidasti krodho
na cāpi krudhyāma vayaṁ kadācit |
kruddhe pi no cāpi karoma kopaṁ 
tasmā hi asmāddaharo na mṛyyati ||
śṛṇoma dharmaṁ asatāṁ satāṁ ca 
no cāpi dharmaṁ asatāṁ rocayāma |
asatāṁ hi tvasatāṁ rocayāmaḥ |
tasmā hi asmāddaharo na mṛyyati ||
dadāma dānā bahuśo bahūni
no cāpi no apriyo yācamāno |
dattvā ca dānā nanutapyamānā
tasmā hi asmāddaharo na mṛyyati ||
ye brāhmaṇā śravaṇaśīlavanto
ghoṣeṣiṇo yācanakā upenti |
priyaṁ mo teṣāṁ śravaṇadarśanaṁ ca 
tasmā hi asmāddaharo na mṛyyati ||
ye brāhmaṇā śravaṇaśīlavanto 


p. 80

ghoṣeṣiṇo yācanakā caranti |
tānannapānairabhitarpayāmaḥ
tasmā hi asmāddaharo na mṛyyate ||
ye cāpi mo yācanakā upenti 
andhā anāthā kṛpaṇā anāyakāḥ |
tānannapānairabhitarpayāmaḥ 
tasmā hi asmāddaharo na mṛyyate ||
vayaṁ ca bhāryāṁ anatikramāmo 
bhāryā pi asmānna atikramāti |
tato vayaṁ dharmacaryaṁ carāmaḥ 
tasmā hi asmāddaharo na mṛyyati ||
yo jāyate so bhavate suśīlo
susaṁyato suvrato ṛjubhūtaḥ |
adhyāpako bhoti samāptapādaḥ 
tasmā hi asmāddaharo na mṛyyati ||
mātā pitā bhaginī bhrātaro ca 
ye cāpi jñātayo ananyapakṣikā |
carāma dharmaṁ paralokahetoḥ 
tasmā hi asmāddaharo na mṛyyati ||
mātā pitā bhaginī bhrātaro ca
ye ca kulapreṣyakarā bhavanti |
carāma dharmaṁ paralokadarśī
tasmā hi asmāddaharo na mṛyyati ||
dharmo hi vai rakṣati dharmacāriṁ 

p. 81

chatraṁ mahantaṁ yatha varṣakāle |

eṣo nuśaṁso dharme sucīrṇe 

na durgati gacchati dharmacārī ||

adharmacārī hi naro pramatto16yāṁ yāṁ gatiṁ gacchati adharmacārī |

so naṁ adharmo carito hanāti

sāmaṁ gṛhīto yatha kṛṣṇasarpo ||

na hi dharmo adharmo ca ubhau samavipākinau |

adharmo nirayaṁ neti dharmo prāpeti svargatiṁ ||

dharmo hi vai rakṣati dharmacāriṁ 

chatraṁ mahantaṁ yatha varṣakāle |

dharmeṇa gupto mama dharmapālo

anyasya asthīni sukhī kumāro ||


so brāhmaṇo saparivāro bhojayitvā brahmāyunā brāhmaṇena visarjito so ca brāhmaṇo āśramaṁ gato dharmapālaṁ ca māṇavakaṁ tahiṁ āśrame paśyati | te dāni sarve vismitā suṣṭu purohitena jñātaṁ ||


bhagavāna || syātkhalu punarbhikṣavaḥ yuṣmākamevamasyādanyaḥ sa tena kālena tena samayena brahmāyurnāma brāhmaṇo abhūṣi | na khalvetadevaṁ draṣṭavyaṁ | tatkasya hetoḥ | ahaṁ bhikṣavaḥ tena kālena tena samayena brahmāyurnāma brāhmaṁaḥ || syātkhalu punarbhikṣavo yuṣmākamevamasyādanyaḥ sa tena kālena tena samayena brahmāyusya brāhmaṇasya dharmapālo nāma putro abhūṣi | naitadevaṁ draṣṭavyaṁ | eṣa rāhulo tena kālena tena samayena bra-


p. 82

hmāyusya dharmapālo nāma putro abhūṣi | tadāpi eṣo mayā jñāto etarahiṁ pi mayā cirapranaṣṭā śākiyamuṣṭiḥ jñātā ||


iti śrīdharmapālasya jātakaṁ samāptaṁ ||


bhikṣū bhagavantaṁ āhansuḥ || dūraṁ bhagavato iṣu kṣiptaṁ || bhagavānāha || na bhikṣavaḥ etarahiṁ eva maye dūraṁ iṣu kṣiptaṁ || anyadāpi bhagavan || bhagavānāha || anyadāpi hi bhikṣavo ||


bhūtapūrvaṁ bhikṣavo atītamadhvānaṁ nagare vārāṇasī kāśijanapade rājā rājyaṁ kārayati mahābalo mahākośo mahāvāhano kṛtapuṇyo maheśākhyo | tasya dāni vistīrṇaṁ rājyaṁ yāvattakṣaśilāṁ samājñāpayati || so kanīyasaṁ brātaraṁ rājye pratiṣṭhāpayitvā vārāṇasyā takṣaśilāyāṁ āgato || so dāni takṣaśilāyāṁ vasati | anyena ca rājñā vārāṇaseyo caturaṅgena balakāyena veṣṭito || tasya tena bhrātareṇa vārāṇasīto takṣaśilāṁ dūto preṣito | āgacchāhi imo haṁ paracakreṇa uparuddho || tena rājñā takṣaśilāyāṁ sthitena dūtānāṁ sakāśāto śrutvā bhūrjasmiṁ tasya rājño yena vārāṇaseyo veṭhito nāmaṁ likhitvā taṁ bhūrjaṁ kāṇḍe pariveṭhitvā sūtreṇa sunaddhaṁ kṛtvā vārāṇasiṁ kṣiptaṁ || so kāṇḍo tasya rājño pādamūle sthitvā pādaphalakaṁ khaṇḍakhaṇḍīkṛtaṁ | so rājā tasya puruṣasya ca vismito | aho utsāho ca muṣṭisaṁbandho ca yatra nāma vārāṇasyāṁ sthitena kāṇḍaṁ kṣiptaṁ | imaṁ evaṁ dūramāgato mama pādamūle phalake nipatito itthaṁ tena ahaṁ na hato || tena rājñā tataḥ kāṇḍāto muṁcitvā taṁ bhūrjaṁ vācitaṁ tatra ca bhūrje evaṁ likhitaṁ ||


p. 83

eṣo te takṣaśilāyāṁ sthito pādaphalakhaṇḍaṇo |

yadi si na maritukāmo osakka mama rājyato ||


so dāni bhūyasyā mātrayā bhīto trasto | ahaṁ jānāmi vārāṇasīto athaṁ śaro āgato ti | tenāhaṁ vismayaṁ prāpto | ayaṁ ca takṣaśilāyāṁ sthitena kṣipto || so tatraiva sthāne devaśarasya devakulaṁ kṛtvā taṁ śaraṁ devakule pratiṣṭhāpetvā pūjāsatkāraṁ kṛtvā so prakrānto ||


bhagavānāha || syātkhalu punarbhikṣavaḥ yuṣmākamevamasyādanyaḥ sa tena kālena tena samayena kāśirājā abhūṣi yena takṣaśilāyāṁ sthitena vārāṇasīṁ kāṇḍaṁ kṣiptaṁ | na khalvetadevaṁ draṣṭavyaṁ | tatkasya hetoḥ | ahaṁ so bhikṣavo tena kālena tena samayena kāśirājā abhūṣi | tadāpi mayā dūraṁ śaro kṣipto etarahiṁ pi mayā śaro dūraṁ kṣipto ||


iti śrīśarakṣepaṇaṁ jātakaṁ samāptaṁ ||


bhikṣū bhagavantamāhansuḥ || kathaṁ bhagavatā yaśodharā śilpena labdhā | bhagavānāha || na bhikṣavo idāniṁ eva mayā yaśodharā śilpena labdhā anyadāpi mayā yaśodharā śilpena labdhā || bhikṣu āhansuḥ || anyadāpi bhagavan || bhagavānāha || anyadāpi bhikṣavaḥ ||


bhūtapūrvaṁ bhikṣavo atītamadhvāvaṁ mithilāyā ardhayojanaṁ yavakacchakaṁ nāma grāmaṁ | tasya yavakacchakasya vāhyena ekaṁ karmāragrāmaṁ || tahiṁ karmāragrāmikasya dhītā amarā nāma prāsādikā darśanīyā ca paṇḍitā pratibhānasaṁpannā ca || yavakacchakagrāmikasya mahauṣadho nāma putro prāsādiko darśanīyo kṛtapuṇyo maheśākhyo | etena kṣetrāraṇyaṁ aṇvantena amarā karmāradārikā dṛṣṭā bhaktamādāya gacchantī || tāṁ 


p. 84

mahauṣadho pṛcchati || bhadre kā nāma tvaṁ kinte nāma || amarā āha || yenatathāgataṁ nāma || mahauṣadho āha || bhadre keṣāṁ tvaṁ || sā āha || yehi śroṣiṇo teṣāmahaṁ || mahauṣadho āha || bhadre kena gacchasi || sā āha || yacchatraṁ tena gaccāmi | mahauṣadho āha || bhadre kahiṁgami || amarā āha || saṁśritāyātaṁ tahiṁgami || atha khalu mahauṣadho agrapaṇḍito amarāṁ karmāradārikāṁ gāthayā adhyabhāṣe ||


amarā nūnaṁ te nāma karmārasyāsi dārikā |

cittena bhūtaṁ prajānāsi kṣetraṁ vo dakṣiṇādiśi ||


tasyā dāni dārikāye ca trayo va śīrṣo akṣī ca aṁjitā vastrā ca śuddhā kṣudrāye ca thvāgūye ghaṭikā haste || atha khalu mahauṣadho agrapaṇḍito amarāṁ karmāradārikāṁ gāthāye adhyabhāṣe ||


kena te aṁjitaṁ śīrṣaṁ akṣī aṁjitā ca te |

vastrā ca kena te śuddhā yvāgu kṣudrā ca kena te ||


atha khalu amarā karmāradārikā mahauṣadhaṁ mahāprājñaṁ gāthāye adhyabhāṣe ||


sutailā.....śīrṣaṁ abhyaṁjanaṁ ca lāsakaṁ |

vastra avastratā śuddhā kṣudrā ca nodako ||


atha khalu bhikṣavo mahauṣadho mahāprājño amarāṁ karmāradārikāṁ gāthayā adhyabhāṣati ||


yadi taṁ nūnaṁ te tailaṁ aṁjanaṁ cāpi lolikā |

vastrā ca utsavikā te alpe devena varṣitā ||


p. 85

sā dāni karmāradārikā bhaktasya rasakuṇḍaṁ pāṇḍarāye śāṭikāye ochannaṁ varṣeṇa ādāya gacchati || atha khalu mahauṣadho mahāprājño amarāṁ karmāradārikāṁ gāthāye adhyabhāṣati ||


tuvaṁ yametaṁ himapāṇareṇa

channaṁ kuṇḍaṁ harasi jīvanāye |

pṛcchāmi te amare etamarthaṁ

kasya taṁ bhaktaṁ harasi manojñe ||


atha khalu bhikṣavo amarā karmāradārikā mahauṣadhaṁ mahāprāptaṁ gāthāye pratyabhāṣe ||

.................................

........................ bhaktaṁ harāmi pādape ||


atha khalu bhakṣavo mahauṣadho mahāprājño amarāṁ karmāradārikāṁ gāthayā pratyabhāṣe ||


pitā te varṣatriṁśatko nelāyako pitāmaho |

daśavarṣāsi jātīye evaṁ dhāremi dārike ||


mahauṣadho āha ||


yasmiṁ pravutthe duḥkhitā te mātā bhavati durmanā |

te taṁ mātā ca mārgate kahiṁ so amare gato ||


atha khalu bhikṣavaḥ amarā karmāradārikā mahauṣadhaṁ mahāprājñaṁ gāthayā pratyabhāṣe ||


yatra mṛtāśca śvasanti dagdho na puna dahyati |

jñātibhirvadhyate jñātistatra mahyaṁ pitā gato ||


p. 86

atha khalu bhikṣavo mahauṣadho mahāprājño amarāṁ karmāradārikāṁ gāthayā pratyabhāṣe ||


karmārabhastrāḥ śvasanti aṁgāraṁ puna dahyati |

loha lohena pīḍeti karmāraśālāṁ pitā gato ||

mārgaṁ pṛcchitā ākhyāhi kṣemaṁ akuṭilaṁ ṛjuṁ |

akaṇṭakaṁ ca no bhadre gaṁsāmi yavakacchakaṁ ||


atha khalu bhikṣavo karmāradārikā mahauṣadhaṁ mahāprājñaṁ gāthayā pratyabhāṣe ||


yena saptābhiraṁgā ca dviguṇapalāśā ca pādapāḥ |

yena aśeśi na tena vrajesi na tena aśesi ||


eṣo mārgo yavakacchakasya yadi paṇḍito si jānāhi || atha khalu bhikṣavo mahauṣadho mahāprājño amarāṁ karmāradārikāṁ gāthāye pratyabhāṣe ||


yato yavā kadākhyā ca kovidārā ca phullitā |

vāmaṁ mārgaṁ grahetvāna gacchāmi yavakacchakaṁ ||


atha khalu bhikṣavo amarā karmāradārikā mahauṣadhaṁ mahāprājñaṁ gāthayā pratyabhāṣati ||


gaccha brāhmaṇa mārgeṇa bhakto taṁ bhakṣayiṣyasi |

pitṝhi putrā sidhyanti teṣāṁ māsena bhokṣyasi ||


atha khalu bhikṣavo mahauṣadho mahāprājño amarāṁ karmāradārikāṁ gāthayā pratyabhāṣe ||


śuṣkaṁ indhanaṁ veṇūhi karīraṁ tatra sidhyati |

teṣāṁ māsena bhokṣyāmi eṣa gaṁsāmi vo gṛhaṁ ||


p. 87

atha khalu bhikṣavo amarā karmāradārikā mahauṣadhaṁ mahāprājñaṁ gāthayā pratyabhāṣati ||


vasa brāhmaṇa mo gṛhe yajño yamatra bheṣyati |

mātā me devarājena mahāyajñaṁ yajiṣyati ||


atha khalu bhikṣavo mahauṣadho mahāprājño amarāṁ karmāradārikāṁ gāthayā pratyabhāṣati ||


mātu te devarājasya yaṁ yajitaṁ yajiṣyati |

taṁ yajñamanubheṣyāmi eṣa gaṁsāmi te gṛhaṁ ||


atha khalu bhikṣavo mahauṣadho mahāprājño amarāṁ karmāradārikāṁ mātāpitṝṇāṁ sakāśāto māryārthaṁ yācayati || te amarāye mātāpitarā āhaṁsu || na vayaṁ dārikāmakarmārasya dadāma ||


mahauṣadho ca bhikṣavo mahāprājño sarvaśilpehi abhijño | tasya bhavati || kiṁ karmārāṇāṁ sarvacūrṇakarmaṁ | sūcīyo | karmāro yo śaknoti sūcī pi kartuṁ so ācariyo || mahauṣadhena kośaprakṣiptā sūcī kṛtā ekatra kośake sapta sūcīyo prakṣipyanti | te sarve aṣṭa sūcīyo ekā sūcī bhavanti | sāpi ekā aṣṭa sūcīyo bhavati || mahauṣadho tāṁ sūcīmādāya taṁ karmāragrāmaṁ gato vikriṇituṁ || karmāragrāmikasya pathā gatvā ghoṣeti || sūcī vikreyā yasya kāryaṁ sa kriṇātu ||


nikkaṭṭakacchā sukṛtā tīkṣṇāgrā vaṭṭayāsikā |

sūcī karmāragrāmasmiṁ vikrīṇāmi vikrītha me ||


p. 88

sā dārikā mahauṣadhasya śabdaṁ śrutvā nirdhāvitā | sā mahauṣadhaṁ gāthayā adhyabhāṣe ||


atra śaktīyo kriyanti nārācā atha tomarā |

ihaiva tāni kriyanti sūcīyo vaḍiśāni ca ||

unmattako si puruṣa athavāsi vicittako |

yo tvaṁ karmāragrāmasmiṁ sūcī kriṇitumicchasi ||


atha khalu mahauṣadho mahāprājño amarāṁ karmāradārikāṁ gāthayā pratyabhāṣi ||


sūcī karmāragrāmasmiṁ vikretavyā prajānatā |

ācāryā eva jānanti karmaṁ sukaraduṣkaraṁ ||

sacette bhadre jāneyā pitā sūcī mayā kṛtā |

svayaṁ va me pravāreyā prattaṁ te ca pitu varaṁ ||


atha khalu bhikṣavo amarā karmāradārikā pitaraṁ gāthayā adhyabhāṣati ||


imaṁ tāta niśāmehi śilpako yatha bhāṣati |

karmārapatro nipuṇo kuśalo sūcikārako ||


atha khalu bhikṣavo amarāye karmāradhītāye pitā tāṁ sūciṁ dṛṣṭvā vismayamāpanno || so tāṁ dhītaramādāya mahauṣadhaṁ mahāprājñaṁ gāthāye adhyabhāṣati ||


na me śrutā vā dṛṣṭā vā sūcī etādṛśā mayā |

tuṣṭo smi etena karmeṇa imāṁ kanyāṁ dadāmi te ||


p. 89

bhagavānāha || syātkhalu punarbhikṣavaḥ yuṣmākamevaṁ asyādanyaḥ sa tena kālena tena samayena mahauṣadho mahāprājño | na khalvevaṁ draṣṭavyaṁ | tatkasya hetoḥ | ahaṁ so bhikṣavaḥ tena kālena tena samayena mahāṣaudho nāma abhūṣi || syātkhalu punaḥ bhikṣavo yuṣmākamevamasyādanyassa tena kālena tena samayena karmāragrāmiko abhūṣi | na khalvetadevaṁ draṣṭavyaṁ | tatkasya hetoḥ | eṣa bhikṣavaḥ mahānāmaśākyo tena kālena tena samayena so karmāragrāmiko abhūṣi || syātkhalu punarbhikṣavaryuṣmākamevamasyādanyā sā tena kālena tena samayena amarā nāma karmāragrāmikadhitā abhūṣi | na khalvetadevaṁ draṣṭavyaṁ | tatkasya hetoḥ | eṣā sā bhikṣavo yaśodharā tena kālena tena samayena karmāradhītā abhūṣi | tadāpi eṣā mayā śilpena labdhā etarahiṁ pi mayā śilpena labdhā ||


samāptaṁ amarāye karmāradhītāye jātakaṁ ||


bhikṣū bhagavantamāhansuḥ || vīryeṇa bhagavatā yaśodharā labdhā | bhagavānāha || na bhikṣavo etarahiṁ eva mayā yaśodharā vīryeṇa labdhā anyadāpi mayā eṣā vīryeṇa labdhā || bhikṣū bhagavantamāhansuḥ || anyadāpi bhagavan || bhagavanāha || anyadāpi bhikṣavaḥ ||


bhūtapūrvaṁ bhikṣavaḥ atītamadhvāne vāravālinagare brāhmaṇaḥ trayāṇāṁ vedānāṁ pārago sanirghaṇṭhakaiṭhamānāṁ itihāsapaṁcamānāṁ akṣarapadavyākaraṇe kuśalo so yaṁ ācāryo brāhmaṇavedeṣu paṁca māṇavakaśatāni vedāṁ mantrāṁ vācayati || tasya dāni brāhmaṇasya śirirnāma dhītā prāsādikā darśanīyā paramāye śubhāye varṇapuṣkaratāye samanvā-


p. 90

gatā || tasyadāni brāhmaṇasya samudrapaṭṭane yajñaṁ kārayantena yājyena tasya uṣādhyāyasya preṣitaṁ | svayaṁ vāgacche kaṁcidvā preṣehi arthamātraṁ te dāsyāmi || so teṣāṁ paṁcānāṁ vaṭukaśatānāmāha || ko vo tra utsahati samudrapaṭṭanaṁ gantuṁ amukasya sārthavāhasya mūlaṁ | yo gamiṣyati tasya śirikāṁ māṇavikāṁ dāsyāmi || tatra māṇavako paṇḍito ca utthānavanto ca vīriyavanto ca | tasya tahiṁ śiriye adhimātraṁ premaṁ | so utsahito upādhyāya ahaṁ gamiṣyāmi || so tena upādhyāyena lekhaṁ dattvā yānapātramaruhiya visarjito ||


so anupūrveṇa samudrapaṭṭanaṁ gataḥ | tena taṁ lekhaṁ tasya sārthavāhasya upanāmitaṁ || tena sārthavāhena tamupādhyāyasya lekhaṁ vācetvā ratnāni ca hiraṇasuvarṇaṁ dattvā visarjito || so tato pi samudrapaṭṭanāto yatra kāle yānapātre vāravāliṁ prasthito so tena yānapātreṇa anupūrveṇa vāravāliṁ āgato | so dāni tataḥ yānapātrāto pratināvaṁ āruhiṣyatīti | saṁmarde ca samāne sā poṭalikā samudre patitā || tasya māṇavasya bhavati | iyaṁ mayā īdṛśena yatnena samudrapaṭṭanāto ānetvā iha pratināvaṁ āruhantena samudre patitā ti | ko atra upāyo bhaveya yena etaṁ dhanaṁ labheyaṁ | nāsti anyo upāyo nānyatra etaṁ samudraṁ utsiñcāmi || so lohavaddhakaṁ tattakaṁ ādāya samudrakūlamāgataḥ | so samudrakūle vaddhakaṁ nikṣipitvā kacchāṁ bandhati | samudradevatā ca brāhmaṇaveṣeṇa upasaṁkramitvā āhansuḥ || kimidaṁ || māṇava āha || u-


p. 91

tsicāmi mahodadhiṁ || brāhmaṇa āha || mahodako na śakṣyati utsiṁcituṁ || māṇavo āha ||


dīrghā brahmā ahorātrā lohavardhaṁ ca tattakaṁ |

dakṣasya apramattasya na śirī bhavati durlabhā ||


śṛṇotha vīryaṁ puruṣottamasya

balaṁ ca sthāmaṁ ca parākramaṁ ca |

yaṁ māṇavo pi purimāsu jātiṣu 

etasya arthe avatīrṇo sāgaraṁ ||

tadā maṇi tasya praṇaṣṭamāsīt 

so va bhavāṣe kṣapayiṣva sāgaraṁ |

karotha yatnaṁ yaṁ maṇiṁ labheyaṁ 

mā anapekṣī duḥkhitā bhaviṣyatha ||

suvarṇanāgāsurayakṣarākṣasā 

trastā abhū yāni samudramadhye |

yathā ca medhāni samākulāni

ninādanirghoṣaṁ viniscaranti ||

atha devatā uggami sāgarāto 

saṁtrastā vyavalokayati caturdiśaṁ |

sā addasāsi māṇavamutsahantaṁ

utsiñcituṁ kṣapayituṁ ca sāgaraṁ ||

sā uttaritvā purato tamabravīt 

kiṁ māṇava mārgasi sāgarāto |


p. 92

ākhyāhi asmākaṁ vayaṁ api anu-

dāsyāma māpadya vihanyamānaḥ ||

maṇī mama devate atra naṣṭo

so haṁ gaveṣāmi mahāsamudre |

āpaṁ kṣapitvāna maṇiṁ labheyaṁ 

tasyārthamutsiṁci mahāsamudraṁ ||

bahūni bālāni caranti loke

arthe ca dharmeṣu ca vipramūḍhā |

tuvaṁ pi bho paramabuddhi māṇava

yaṁ durlabhaṁ loki tuvaṁ gaveṣasi ||

aśīti pūgā caturo ca vāriṇo 

niryāti yasyāpi na tena jñāyati |

heṣṭā ca toyasya anantapāṇī

kathaṁ tuvaṁ utsahase kṣapetuṁ ||

upenti yatra bahave sravantiyo 

vṛṣṭi anantā prapatanti sāgaro |

āvāsabhūto ca maharddhikānāṁ

kathaṁ tu utsaryati dharmaśāstraṁ ||

yastvaṁ akarmaṁ kuruṣe durbuddhiḥ 

sakhinnagātro nacireṇa bheṣyasi |

taḍāgamātraṁ na prabhosi śiṣituṁ 

na eva tuhyaṁ pratirūpaṁ māṇavā ||


p. 93

yaṁ codayitvā paribhāṣi devate

tatrārthaṁ paśyāmi te cinnasāgaraṁ |

śrotaṁ na khaneya na mūlamuddharet 

na tvantaraṁ yasya na pāramuttaret ||

nāhaṁ kuśīdo svamaṇi tyajeyaṁ 

dhanaṁ haritvāhaṁ śameyaṁ vīryaṁ |

karontu bhūtā vacanaṁ mameha

tathā bhaṇeyaṁ na tathā bhaṇeyaṁ |

hutāśanaṁ prajvalitaṁ na saṁname

sacandratārāṁ parivartaye mahīṁ ||

[sā devatā tatra vicintayanti]

dātavyaṁ me taṁ maṇi māṇavasya

yathā na eṣo kṣapaye samudraṁ |

eṣo ca gṛhyāna maṇiṁ praṇītaṁ

gacche māṇava siddhayānapātro ||

sarvatra vīryavānsādhu kuśīdo duḥkhaṁ jīvati |

so yaṁ vīryaprabhāvena dhanamādāya gacchati ||

pūrvenivāsaṁ bhagavānpūrvejātimanusmaran |

jātakamidamākhyāsi śāstā bhikṣuṇamantike ||

te skandhā tāni dhātūni tāni āyatanāni ca |

ātmānaṁ ca adhikṛtya bhagavāntamarthaṁ vyākare ||


p. 94 

anavarāgrasmiṁ saṁsāre yatra me uṣitaṁ purā |

māṇavako tadā āsi śiri āsī yaśodharā |

etamarthaṁ vijānetvā evaṁ dhāretha jātakaṁ ||


evemimaṁ aparimitaṁ bahuduḥkhaṁ uccanīcacaritaṁ purāṇaṁ vigatajvaro vigatabhayo aśoko svajātakaṁ bhagavāṁ bhāṣati bhikṣisaṁghamadhye || bhagavānāha || syātkhalu puna bhikṣavo yuṣmākamevamasyādanyaḥ sa tena kālena tena samayena māṇavako bhavati yasya taṁ mahāsamudre dhanaṁ patitaṁ | na khalvetadevaṁ draṣṭavyaṁ | tatkasya hetoḥ | ahaṁ so bhikṣavo tena kālena tena samayena māṇavako abhūṣi || syātkhalu punarbhikṣavo yuṣmākamevamasyādanyā sā tena kālena tena samayena vāravālīnagare brāhmaṇasya śiri nāma sā māṇavakadhītā abhūṣi | na khalvetadevaṁ draṣṭavyaṁ | tatkasya hetoḥ | eṣā sā bhikṣavaḥ yaśodharā tena kālena tena samayena vāravāliye nagare brāhmaṇasya śiri nāma dhītā abhūṣi | tadāpi mayā eṣā vīryeṇa labdhā etarahiṁ pi eṣā mayā vīryeṇa labdhā ||


iti śrīśrijātakaṁ samāptaṁ ||


bhikṣū bhagavatamāhansuḥ || bhagavatā yaśodharā khedena labdhā || bhagavānāha || na bhikṣāvo idānīmeva yaśodharā khedena labdhā anyadāpi eṣā mayā mahatā khedena mahatā śrameṇa mahatā vīryeṇa labdhā || bhikṣū āhansuḥ || anyadāpi bhagavan || bhagavānāha | anyadāpi bhikṣavo ||


bhūtapūrvaṁ bhikṣavo atītamadhvānaṁ hastināpure rājā subāhurnāma rājyaṁ kārayati kṛtapuṇyo maheśākhyo mahābalo mahākośo mahāvāhano ṣaṣṭinagarasahasrāṇāmī-


p. 95

śvaro || tasya sudhanurnāma kumāro ekaputro prāsādiko darśanīyo rūpavānkṛtapuṇyo maheśākhyo guṇavānmātṛjño pitṛjño pitrā subāhunā yuvarājye pratiṣṭhāpito || so amātyehi sārdhaṁ tāni paitṛkāni nagarasahasrāṇi paripāleti || rājā subāhuḥ rājakṛtyato odhṛtabhāro rājakule upariprāsādavaragato nirvṛto āsati | tasya dāni rājño subāhusya āsannarājā sucandrimo nāma vayasyo sannikṛṣṭo siṁhapure nagare rājyaṁ kārayati kṛtapuṇyo maheśākhyo mahābalo mahākośo mahāvāhano || tasya dāni rājño sucandrimasya mayāyajño pratyupasthito | sarvabhūtehi yajaṁ yajiṣyāmi | tena yattakā vijitavāsino lubdhakāḥ teṣāmāṇattī dinnā | sarvabhūtehi yajñaṁ yajiṣyāmi | ye te sthalacarāḥ prāṇā apadā vā dvipadā vā caturpadā vā bahupadā vā tāni sarvāṇi praṇakajātīni samānetha || niṣādā pi uddiṣṭāḥ | ye kecijjalacarā prāṇāḥ tena upasthapetha sarvabhūtehi yajñaṁ yajiṣyāmi |


manasā devānāṁ vacasā pārthivānāṁ |

nacireṇāḍhyānāṁ karmaṇā daridrāṇāmiti ||


rājño vacamātreṇa lubdhakehi ca niṣādehi ca jalacarā ca sthalacarā ca prāṇakajātīyo samānītā mahaṁ ca vāṭaṁ māpetvā tatra tāni sthalacarāṇi prāṇakajātīni uparuddhāni | yāni pi jalacarāṇi tāni samānetvā puṣkariṇīyaṁ oruddhāni | kinnarīvarjitaṁ sarvaprāṇakajātīyo samānītāḥ ||


atha khalu rājño sucandrimasya yaṁ kālaṁ yajñavāṭo sarvoparaṇehi sajjīkṛto tato śīrṣasnāto āhatavastranivastro upariprāsādavaragato gandhapuṣpadhūpairarcanaṁ kṛtvā caturdiśamañjaliṁ praṇāmetvā yena bhagavantaḥ purastidakṣiṇapaścimottarāye diśāye 


p. 96

ṛṣayo caturdhyānalābhino paṁcābhijñā marddhikā mahānubhāvā antariṣacarāstānahaṁ yajñavāṭe nimantrayāmi || tatra dāni ye ṛṣayo caturdhyānalābhinaḥ paṁcābhijñā maharddhikā mahānubhāvā te samanvāharitvā vaihāyasena ṛddhyā yajñavāṭaṁ gatāḥ || so dāniṁ rājā sucandrimo tānṛṣīṁ yajñavāṭe āgatāṁ dṛṣṭvā pramudito prītisaumanasyajāto pādābhivandanaṁ kṛtvā etaduvāca || pratyavekṣantu bhagavanto yajñavāṭaṁ kiṁ paripūrṇaṁ na veti || te dāni ṛṣayaḥ pratyavekṣitvā rājānaṁ sucandrimametaduvāca || mahārāja sarvo paripūrṇo yajñavāṭo ekena aṅgena ūno || rājā āha || katamena aṅgena ūno || ṛṣayo āhu || deva kinnarīye ūno || atha khalu rājā sucandrimo lubdhakānāha || teṣāmṛṣīṇāṁ bhagavatāṁ yajñavāṭe kinnarīye artho taṁ gacchatha yatna karotha yathā mama kinnarīṁ ānetha || tahiṁ dāni yo teṣāṁ lubdhakasahasrāṇāṁ sarvapradhāno lubdhako vīryeṇa ca balena ca pauruṣeṇa ca so tehi lubdhakehi sarvagaṇena utsāhito | tvaṁ pratibalo kinnarīṁ samartho ānayituṁ || sa lubdhako gaṇena utsāhito samāno rājñā ca sucandrimena dhanukalāpamādāya anuhimavantaṁ praviṣṭaḥ ||


tahiṁ anyataraṁ himavante paśyati ṛṣisya āśramaṁ ramaṇīyaṁ mūlapatraphalopetaṁ || so taṁ ṛṣimupasaṁkrānto ṛṣisya pādavandanaṁ kṛtvā sthitaḥ ṛṣiṇā ehi svāgatavāniti ācaṣṭo svāgatante etāṁ śivikāṁ niṣīdāhi || ṛṣiṇā tasya lubdhakasya sārāyaṇīyaṁ kṛtaṁ | yathā ṛṣidharmo phalodakamupanāmitaṁ || so dāni phalāni paribhuṁjiya pānīaṁ pibitvā tatra āsati | tatra ca ṛṣisya mūle aśrutapūrvaṁ ca madhuraṁ gītaśabdaṁ śṛṇoti || so taṁ ṛṣiṁ pṛcchati || bhagavaṁ kasya etaṁ vaṁ manojñaṁ gītaśabdaṁ


p. 97

devakanyānāṁ nāgakanyānāṁ || ṛṣi āha || na etaṁ devakanyānāṁ gītaśabdaṁ na nāgakanyānāṁ kinnarīṇāṁ etaṁ gītaśabdaṁ || so dāni tamṛṣiṁ pṛcchati || bhagavan imaṁ gītaśabdaṁ śrūyate na ca dṛśyanti | kahiṁ vā gāyanti || ṛṣi āha || imasya āśramasya uttare pārśve mahāpadminī tahiṁ sarvārtukāni sarvakālikāni utpalakumudapadumapuṇḍarīkasaugandhikāni | tatra kailāsāto parvatāto drumasya kinnararājño manoharā nāma dhītā bahūhi kinnarehi kinnarīhi ca parivṛtā etāṁ padminīṁ krīḍārthamāgacchati || so paṇḍito lubdhako tamṛṣiṁ upāyena pṛcchati || āha || bhagavaṁ śruṇīyati asti kecit manuṣyā kinnarīhi sārdhaṁ krīḍanti paricārenti | kathante manuṣyāṇāṁ kinnarīyo vaśagatā bhavanti || ṛṣi āha || satyavākyena etā badhyanti na śaknonti antarahāyituṁ || mādhuryeṇa ca ṛṣiṇā asamanvāharitvā ṛjubhāvena ācakṣitaṁ na jānāti kinnarīye etasya artho ti ||


so dāni lubdhako tasya ṛṣisya abhivādanaṁ kṛtvā taṁ padmasaraṁ gato yatra sā drumasya kinnararājño dhītā krīḍati || tā dāni kinnarīyo gītakṛtye pramattā jaladardarake ca taṁ lubdhakaṁ na paśyanti | sā ca tatra manoharā sarvapradhānā rūpeṇa ca svareṇa ca | tena lubdhakena śravaṇapathe sthitena sā manoharā satyavākyena baddhā ||


dhītā tvaṁ kinnararājasya drumarājño yaśasvinī |

etena satyavākyena tiṣṭha baddhāsi kinnarī ||

yathā tvaṁ drumarājasya dhītā drumeṇa rājñā saṁvṛddhā |

satyavacanena bhadre manohare mā padaṁ gaccha ||


sā dāni manoharā tena lubdhakena satyavākyena baddhā na śaknoti antarahāyituṁ | te anye hi kinnarā ca kinnarī ca sarve samantarahitā ||


p. 98

sā dāni manoharā tena lubdhakena siṁhapuramānītā | tahiṁ yajñavāṭaṁ praveśitā || kinnarīṁ dṛṣṭvā rājā sucandrimo mahāṁ ca janakāyo tasya lubdhakasya prīto saṁvṛtto || lubdhakena vipulo ācchādo labdho || sā baddhā pāśehi ānītā sucandrimasya siṁhapuraṁ brāhmaṇapuraṁ saṁvṛttaṁ yajñavāṭaṁ samabhinītā || rājñā sucandrimeṇa yajñasya samupakaraṇaṁ sajjetvā rājño subāhusya hastināpuraṁ dūto preṣito || sarvabhūtehi mahāyajñaṁ yajiṣyāmi āgaccha | iha anumodāhi || rājñā subāhunā putro sudhanukumāro visarjito | gaccha siṁhapuraṁ sucandrimo rājā yajñaṁ yajiṣyati taṁ anumodāni ||


sudhanukumāro siṁhapuramāgato anyānapi bahūni rājāna śatāni | sarveṣāṁ ca sudhanukumāro sarvapradhāno rūpeṇāpi tejenāpi parivāreṇāpi gandhenāpi || sudhanukumāro taṁ yajñavāṭaṁ praviṣṭaḥ bahūhi rājāna śatehi parivṛto || tena yatra yajñavāṭe tāni bahūni prāṇisahasrāṇi dṛṣṭāni sthalacarajalacarāṇi | sāpi kinnarī dṛṣṭā || paśyantasya eva sudhanusya kumārasya kinnarīye udāraṁ premaṁ nipatitaṁ kinnarīye pi sudhanusya premaṁ nipatitaṁ || yathoktaṁ bhagavatā sūtrapade ||


pūrve vā saṁnivāsena pratyutpanne hitena vā |

sarvātaṁ jāyate premaṁ utpalaṁ vā yathodake ||


evanteṣāṁ parasparaṁ darśanamātreṇa premaṁ saṁjātaṁ || sudhanukumāro rājño sucandrimasya pṛcchati || kisya ime ettakā prāṇasahasriyo yajñavāte uparuddhāyo || so rājā āha || etehi yajñaṁ yajiṣyāmi etena ca prabhūtena khādanīyabhojanīyena || kumāro


p. 99

pṛcchati || etasya yajñasya kiṁ phalaṁ kiṁ guṇanirvṛtti | kedṛśametena yajñaguṇaṁ nirvartayiṣyati imaṁ ettakaṁ prāṇavadhaṁ kṛtvā | rājā āha || ete yattakā prāṇajātī atra yajñe haniṣyanti sarve svargaṁ gamiṣyanti | ahaṁ ca yattakā ete prāṇā ettha yajñe haniṣyanti tattakāṁ vārāṁ svarge upapadyāmi || kumāro āha || mahārāja na evaṁ etaṁ mithyādṛṣṭi eṣā ahiṁsā paramaṁ dharmaṁ || prāṇātipāto adharmo prāṇātipātavairamaṇo dharmo | adinnādāno adharmo adattādānavairamaṇo dharmo | kāmeṣu mithyācāro adharmo kāmeṣu mithyācāravairamaṇo dharmo | surāmaireyamadyapānaṁ adharmo surāmaireyamadyapānāto vairamaṇo dharmo | mṛṣāvādo adharmo mṛṣāvādāto vairamaṇo dharmo | piśunavācā adharmo piśunavācāto vairamaṇo dharmo | saṁbhinnapralāpo adharmo saṁbhinnapralāpo vairamaṇo dharmo | avidyā adharmo avidyāto vairamaṇo dharmo | vyāpādo adharmo vyāpādāto vairamaṇo dharmo | mithyādṛṣṭi adharmo samyagdṛṣṭi dharmo | daśa kuśalā karmapathā dharmo | daśahi mahārāja akuśalehi karmapathehi samanvāgatāḥ satvā narakeṣupapadyanti | daśahi kuśalehi karmapathehi samanvāgatāḥ satvā svargeṣūpapadyanti || tadevaṁ mahārājena na eṣa svargāṇāṁ patho gṛhīto narakeṣu gamanāya eṣa patho gṛhīto || evaṁ sudhanusya kumārasya dharmadeśanāṁ śrutvā rājā sucandrimo te ca sarve rājāno sarvo mahājanakāyo prīto | tena rājñā sucamdrimeṇa sudhanusya kumārasya dharmadeśanāṁ śrutvā te sarve prāṇakajātīyo jalacarā ca sthalacarā ca osṛṣṭā ||


p. 100

manoharā kinnarī sudhanusya kumārasya allinā | sarvaṁ ca kinnarabhavanaṁ manasi na vartati sudhanusya premena || sudhanusyāpi anyā krīḍāratīyo manasi na vartanti manoharāye premena || rājñāpi sucandrimeṇa yathā sudhanunā kumāreṇa saṁdiṣṭaṁ tathā nirgaḍaṁ yajñaṁ anavadyaṁ || anekāni śramaṇabrāhmaṇakṛpaṇavaṇīkasahasrāṇi annapānena santarpitāḥ ācchādanehi ācchāditāḥ || vṛtte yajñe sudhanukumāro manoharāye sārdhaṁ hastiskandhavaragato mahatā parivāreṇa mahatā samṛddhīye mahatā samudayena mahatā vibhūṣāye siṁhapurāto hastināpuraṁ gato ||


kumārasya hastināpuraṁ praviśantasya nagaraṁ hastināpuraṁ alaṁkṛtaṁ vitatavitānaṁ citraduṣyaparikṣiptaṁ osaktapaṭṭadāmakalāpaṁ siktasaṁmṛṣṭaṁ dhūpitadhūpanaṁ muktapuṣpāvakīrṇaṁ deśedeśeṣu naṭanartakaṛllamallapāṇisvaryākumbhathūnikā || evaṁ sudhanukumāro mahatā samṛddhīye mahatā samudayena manoharāye sārdhaṁ hastiskandhavaragato hastināpuraṁ praviṣṭo || tena kumāreṇa sarvā rājakanyā osṛṣṭā manoharāye sārdhaṁ krīḍate va || rājño subāhusya ṣaṣṭīhi nagarasahasrehi kāryasahasrāṇi parihāyanti anekasahasrāṇi nivartanti || naigamajānapadehi rājā subāhu vijñapto | mahārāja sudhanukumāro manoharāye kinnarīye pramatto arthārthāni na samanuśāsati rājakāryāṇi parihāyanti ṣaṣṭīhi nagarasahasrehi anekasahasrāṇi nivartanti || rājñā subāhunā sudhanukumāro śabdāpito || putra jānapadā oravanti | arthārthāni na samanuśāsasi yathāpūrvaṁ manoharāye kinnarīye pramatto viharasi visarjehi putra etāṁ kinnarīṁ anu-


p. 101

jānāhi tāṁ gamanāye || so kumāro manoharāye tṛṣṇājālena baddhako na tāmanujānāti | pitare punaḥpunaruccati | putra visarjehi etāṁ kinnarīṁ anyāni te rājakanyāni yattakāni jalpasi tattakāni ānayiṣyāmi || so kumāro punarpunaḥ tena pitunā ucyanto na visarjayati || amātyā ca punaḥ punaḥ rājño subāhusya nivedenti || mahārāja sudhanukumāro manoharāye kinnarīye pramatto rājakāryāṇi na karoti bahūni rājakāryāṇi parihāyanti || rājñā ca amātyā āṇattā uparundhatha kumāraṁ || so amātyehi rājāṇattīye uparuddho || uparuddhena kumāreṇa gṛhaṁ niḥśreyaṁ saṁvṛttaṁ sarvā lakṣmī antarahitā | manoharā svayaṁ subāhunā anujñātā niratiṁ kinnarannagaraṁ gamanāya | manohare gaccha anujñātāsi yena sukhāni śītalāni vanāni mātāpitṝṇāṁ sakāśaṁ ||


sā dāni sarvālaṁkāravibhūṣitā tataḥ prāsādato otaritā | tāye otarantīye bahūni strīsahasrāṇi sudhanusya rodanti manoharāye śokena | hastināpure janapadasya antaraṁ nāsti vāmadakṣiṇena hastena manoharāye hastināpurāto niṣkramantiye | vāmadakṣiṇāto aṁjalisahasrāṇi pratīcchamānā gandhamālyena pūjiyamānā strīsahasrehi bahunā ca janakāyena anugacchiyamānā sā dāni hastināpurāto niryātvā janakāyasya visarjanaṁ kṛtvā uttarāmukhaṁ yena himavāṁ parvatarājā tena praṇatā upagacchati ca uttarāmukhaṁ yena ca hastināpuraṁ tena sudhanuṁ avaloketi || tahiṁ ca anuhimavante śatadrunadīkūle duve lubdhakaputrā mṛgavyāṁ aṇvanti | eko lubdhakaputro


p. 102

utpalako nāma dvitīyo lubdhakaputro mālako nāma || tehi dṛṣṭā manoharā kinnarī dūrato āgacchantī sarvālaṁkāravibhūṣitā akṣudrānulepanā abhilānagandhamālyā punarpunaḥ pṛṣṭhatomukhī avalokayantī āgacchantī || tehi sā kinnarī pratyabhijñātā || te kṛtāṁjalipuṭā pranipatitā pṛcchanti |


gacchanti avalokesi avalokenti gacchasi |

kiṁ bhadre avalokesi kahiṁ vā tvaṁ gamiṣyasi ||


manoharā āha ||


ubhayaṁ abhiprārthemi....kiṁpuruṣanagaraṁ |

sudhanuṁ cāvalokemi niratiṁ cābhiprārthaye ||


te dāni lubdhakaputrā āhaṁsuḥ ||


sudhanusya kumārasya kurupaṁcāleṣu nāriyo |

tāhi sārdhaṁ ramamāṇo na so tubhyaṁ smariṣyati ||


manoharā āha ||


ānayiṣyamyahaṁ sudhanu prekṣitena smitena ca |

kocidvṛddho va mātaṁgo vaśe eṣo bhaviṣyati ||


tāye teṣāṁ lubdhakaputrāṇāṁ haste śatasahasramūlyā ca aṁgulikā dinnā tālīsamālā ca | yadi mama pṛṣṭhato sudhanukumāro āgaccheya mama mārgamāṇo imaṁ abhijñānaṁ dāsyatha mama vacanā abhivādanaṁ pṛccheyātha | vaktavyo | ito evaṁ nirvatāhi durgamo 


p. 103

paratareṇa manuṣyāṇāṁ | niyato me manuṣyāṇāṁ vinābhāvaḥ || evaṁ lubdhakaputrāṇāṁ saṁdiśitvā manoharā aspṛśantī pādatalehi udakaṁ śatadrunadīṁ tīrṇā ||


rājñā subāhunā yaṁ kālaṁ jānāti gatā manoharā iti tato sudhanukumāro ānāpito utsaṁge upavisāpito pitare pi mātare pi || mā putra kinnarīmanusmarāhi vistīrṇo te antaḥpuro bahūni kanyāsahasrāṇi aparāṇi te ānāpeṣyaṁ | tāhi sārdhaṁ krīḍāhi ramāhi paricārehi kinte kinnarīye tvaṁ mānuṣo || rājā kumāraṁ cāśvāsayati amātyā ca āṇattā | kumārasya gṛhaṁ alaṁkārāpetha || antaḥpurasya saṁdiṣṭaṁ | suṣṭu kumāraṁ abhiramāpetha yathā kumāro manoharāṁ na samanusmareya || rājño vacanamātreṇa kumārasya gṛhaṁ yathā divyaṁ vimānaṁ tathā alaṁkṛtaṁ sarvasaṁjñitaṁ || saptasu dvāraśālāsu sucūrṇaghaṭāni sthāpitāni akṣatāni sthāpitāni yāni anyānyapi lokasya maṁgalasaṁmatāni sarvāṇi sthāpitāni || brāhmaṇasahasriyo kumārasya dvāre upasthāpitāni tathānyo pi janakāyo kumāraṁ pratipālayanto || kumāro pi pitarā samāśvāsitvā visarjito | gaccha gṛhaṁ upasevehi snāhi vilimpāhi āsaktamālyabharaṇo krīḍāhi ramāhi pravicārehi rājakāryāṇi ca samanuśāsehi || evaṁ saṁdiśitvā pitare kumāro sudhanu visarjitaḥ ||


so dāni rājakulāto niryātvā sārdhaṁ vasantakena ekinā paricārakena bhāvānuraktena hastināpurāto nagarāto niryātvā yena himavantaparvatarājā tena praṇato manoharāye arthāye || kumārasya tāni paitṛkāni ṣaṣṭinagarasahasrāṇi sphītāni


p. 104

sanigamajanapadāni vistīrṇaṁ ca antaḥpuraṁ manasi na vartati | manoharāmeva kinnarīṁ śocati samanusmarati ||


rājyaṁ rājaparidevavīkṣaṇakālena tantadā sarvaṁ |

apavijkiyāna prakrami adhautamalinaṁ paṭaṁ gṛhya ||

anuraktabhaktibhāvaṁ caikaṁ paricārakaṁ grahetvāna |

parvatarājābhimukho so himavantamabhiprasaresi ||

acireṇa gato sudhanū himavantaṁ ramyaparvatanitambaṁ |

tatrāddaśāsi lubdhakau uppalakaṁ mālakaṁ caiva ||

paśyati ca śatadrunadīṁ śucivimalasphaṭikavikāśāṁ satataṁ |

.......................................

śubhā śuśītalatoyā prasyandamānā mṛdutaruṇasujātā |

sā śādvalā pralulitā vahanti akṣauhinyo śatadrū ||

sidhanū uvāca kāṁcillubdhakā śyāmāṁ akṣudrānulepanāṁ |

nārīṁ amilānagandhamālyāṁ vikramantiṁ apaśyatha ||

avoca lubdhakaputrā yādṛśīṁ tvaṁ pṛccasi sā ito ciraṁ |

uttīrya nadīṁ gatā sā imena kālena himavantaṁ ||

pravyāhṛtaṁ hi tāye sudhanurnāmena pṛṣṭhato mahyaṁ |


p. 105

yadi eṣyati lubdhakaputrā dāsyātha imaṁ abhijñānaṁ ||

imamaṅgulīyakaṁ mama imāṁ ca tālīsagandhikāṁ mālāṁ |

dāsyātha lubdhakaputrā bhartā mama svāmikasvāmi |||

abhivādanaṁ ca lubdhakā mama vacanā svāmikaṁ bhaṇeyātha |

pratigaccha hastināpuraṁ niyato niyamo vinābhāvo ||

pratyagrahesi mālāṁ ālambesi mudrikāṁ pramodanto |

api maraṇaṁ abhyupemi manoharāye va samāgamaṁ ||

te taṁ bhaṇanti lubdhakā sudhanuṁ ito eva tvaṁ nivartehi |

hastināpurasmiṁ nagare kā tuhyamabhukta varteyā ||

taṁ tasya naiva hṛdaye nāpi ca teṣāṁ śṛṇoti so vacanaṁ |

gantuṁ yevādhyavasito śatadruṁ ca mahānadīṁ tīrṇo ||

lubdhakā pi te vyavasthitā rājāmarṣo bhaveyā asmākaṁ |

yadi sudhanumevaṁrūpe atyayasmiṁ parityajeyāmaḥ ||

avatīrṇā te pi nadiṁ vyāghragaṇasiṁhavāraṇasaṁghoṣāṁ |

mṛgavihaṁgamānuyātāṁ manoramāṁ ca cakravākarutāṁ ||

tāntatkṣaṇena tīrṇā mahānadīṁ hansasārasābhirutāṁ |

vyāḍehi kinnarehi ca prapātajālāṁ suramaṇīyāṁ ||


tatra dāni kumāro ca vasantako ca paricārako utpalako ca lubdhakaputro mālako ca lubdhakaputro evaṁkṛtādhyavasāyā manoharāye padehi himavantaṁ parvatarājaṁ praviśanti || 


p. 106

manoharāpi nānāvarṇāni varakusumāni olambamānāni ābandhamānā gacchati || te dāni kusumāni pacchā dṛṣṭvā anugacchanti | iha viśramitvā śyāmā ito gatā || iha muhūrtamāsi ayamasyā puṣpanikaraṁ iha kṛtāni śubhamālāni nirmālyakāni cāsyā varakusumakarṇapūradhāriṇīye deśedeśe paśyanti jānanti ito gatā śyāmā evante gacchanti | ābharaṇāni nānāprakārāṇi panthe patitāni paśyanti vanaśākheṣu lagnāni paśyanti anyāni ca cihnāni paśyanti || yathāyathā ca himavantaṁ anupraviśanti tathātathā bahūni ratnaratnāni paśyanti || suvarṇaśṛṁgāni parvatāni paśyanti rūpyaśṛṁgāni paśyanti lohakārāṇi paśyanti tāmrakārāṇi paśyanti ārakūṭakārāṇi paśyanti yaśadaśṛṁgāni paśyanti aṁjanaparvatāni paśyanti manaśilaparvatāni paśyanti | kinnaramithunāni krīḍantāni paśyanti | anyāni bahūni āścaryādbhutaśatāni paśyanti | deśedeśe kinnarīgītaśabdāni śṛṇvanti siṁhanādaśabdāni ca śṛṇvanti śārdūlanādaśabdāni ca śṛṇvanti | acchabhallanādāni ca śṛṇvanti | mṛgarutāni ca nānāvarṇāni śṛṇvanti | yakṣarākṣasarutāni ca śṛṇvanti | piśācakumbhāṇḍarutāni śṛṇvanti || nānāprakārāṇi ca auṣadhīsahasrāṇipaśyanti vidyādharāṇi ca paśyanti ||


tehi gacchantehi kāśyapasya ṛṣipasya āśramaṁ dṛṣṭaṁ bahumūlapatrapuṣpaphalopetaṁ vṛkṣasahasrasaṁchannaṁ pānīyasaṁpannaṁ ca || te dāni tahiṁ āśrame praviṣṭāḥ paśyanti ca tatra āśrame kāśyapaṁ ṛṣiṁ vṛddhaṁ mahābhāgaṁ saparivāraṁ āsannaṁ || te dāni ṛṣisya abhi-


p. 107

vādanaṁ kṛtvā saparivārasya agrato sthitā || ṛṣisya bhavati || mahātmanā imena kumāreṇa bhavitavyaṁ kṛtapuṇyena puṇyavantena yo eṣo imaṁ āśramaṁ praviṣṭaḥ | pradeśo na kṣemeṇānuprāpto || tena kumāro abhinandito || svāgataṁ kumārasya niṣīdāhi | etāni śivikāni || kumāro niṣaṇo saparivāro | ṛṣiṇā kṣudramadhusadṛśāni phalāni allīpitāni pānīyaṁ ca || yatra velāṁ kumāreṇa phalā paribhuktāni pānīyaṁ ca pītaṁ tato naṁ so ṛṣi pṛcchati || kiṁ kumārasya sukhasaṁvṛddhasya imahiṁ āgamanaprayojanaṁ || kumāro āha || kācitte bhagavaṁ evarūpā nārī atikramantī dṛṣṭeti || ṛṣi āha || āma dṛṣṭā allīnā sā imaṁ āśramaṁ mama pādau vanditvā girivarasya anutaṭehi gatā | tatkumāro ito evaṁ āśramāto nivartatu | duṣkaraṁ kumāreṇa kṛtaṁ imaṁ tāvatpradeśaṁ gacchantena kiṁ puna ato paratareṇa gatena agamanaṁ manuṣyāṇāṁ ito evaṁ nirvartāhi || kumāro āha || na śakyāmi bhagavannivartituṁ | yā tasyā manoharāye gati sā mama yenaiva mārgeṇa gatā tenaivāhaṁ gamiṣyāmi || ṛṣi āha || anyā kinnarīṇāṁ gatiḥ anyā manuṣyāṇāṁ | pakṣī pi kinnarāṇāṁ gatiṁ na saṁbhuṇanti kuto manuṣyā || pakṣī pi taṁ pradeśaṁ kathaṁ cidgacchanti | kinnarā yatra gacchanti modamānā rativihāraṁ samanubhonto agamyantaṁ kumāra manuṣyāṇāṁ pathehi | ito evamāśramāto nirvatāhi || pitā te ṣaṣṭīnāṁ nagarasahasrāṇāṁ īśvaro nanu udārehi paribhogehi kumāreṇa krīḍatavyaṁ ramitavyaṁ anubhavitavyaṁ etaṁ agamyaṁ deśaṁ na śakyasi gantuṁ || kumāro āha || bhagavaṁ maraṇaṁ vā sā vā paśyitavyā || 


p. 108

ṛṣi mahābhāgo mahāmaitrīvihārī kāruṇiko | tasya bhavati | se kumārasya agamyaṁ deśaṁ gacchantasya śarīravināśo bhaveyā || so ṛṣi āha || kumāra imāṁ rātriṁ iha āśrame vītināmehi yāva iha uddeśe vānarā prativasanti | yo teṣāṁ yūthapati so mama abhiprasanno nityakālaṁ mama pādavando āgacchati kṣudramadhusadṛśāni phalāni ādāya | tamahaṁ vānararājaṁ adhyeṣiṣyaṁ | so tava drumasya kinnararājño niratiṁ nāma kinnaranagaraṁ neṣyati || kumāro ṛṣisya vacanena tahiṁ āśrame tāṁ rātriṁ sthito rātriye ca prabhātāye kumāro siṁhasya va osarantasya śabdaṁ śṛṇvati | kumāro ṛṣikumārāṇāṁ pṛcchati | kasya eṣa oṣaraṇaśabdo || ṛṣikumāro āha || evaṁ vānarādhipatisya osarantasya śabdo nityaṁ eṣo iha velāye kṣudramadhusadṛśāni phalāni ādāya taṁ osaranto drumāt drumaṁ saṁkramanto asmākamupādhyāyasya pādavando āgacchati || tadāni kautūhaleva utthāya yato taṁ vānarasya osarantasya śabdaṁ tataḥ nidhyāyati | tena so vānarājā dṛṣṭo drumāto drumaṁ saṁkramanto āgacchanto || so vānararājā taṁ āśramamāgatvā kṣudramadhusadṛśāni phalāni ṛṣisya purato nikṣipitvā niṣaṇo || ṛṣi āha || vānararāja karohi me vyāpāraṁ || vānararājā āha || bhagavaṁ kariṣyāmi | āṇapehi || ṛṣi āha || imaṁ kumāraṁ ātmanā caturthaṁ drumasya kinnararājño niratiṁ nāma kinnaranagaraṁ tahiṁ nehi || vānaro āha || bhagavannemi ||


so dāni vānarādhipati tato eva āśramāto ātmanā caturthaṁ kumāraṁ pṛṣṭhaṁ ārohayitvā parvatānāṁ śṛṅgato śṛṅgaṁ saṁkramanto drumāto drumaṁ nacirasyaiva drumasya kinna-


p. 109

rarājño nagaraṁ kailāsasya parvatasya mūrdhne anuprāpto | paśyati ca kaulāsasya parvatasya mūrdhne drumasya kinnararājño niratiṁ nāma nagaraṁ sarvasauvarṇaśubhakarmanirmitaṁ udyānasahasramaṇḍitaṁ sarvaratnāmayehi puṣkariṇītaḍagehi maṇḍitaṁ sarvaratnāmayehi vaiḍūryaphalakasopānehi saptaratnavedikāparikṣiptehi utpalapadumakumudapuṇḍarīkasaugandhikasaṁchannehi ratanāmayehi taṭakehi āyuktehi nānāratnavicitrāhi nāvāhiplavantīhi vasantacitrāhi anyamanyehi ca nānāprakārehi plavehi plavantehi | nānāprakārehi puṣpapatraphalopetehi drumasahasrehi saṁchannaṁ ca atimuktakacampakavārṣikamallikāsumananavamālikāyūthikopaśobhitaṁ || te tahiṁtahiṁ paśyanti kinnaramithunasahasrāṇi krīḍantāni | kācijjaladardarakāni vādenti kācit nānāprakārāṇi vādyāni vādenti madhureṇa ca svareṇa manoharāṁ parigāyanti || abhyantaranagare ca tūryaśataśabdāni śṛṇvanti madhruāṇi ca gītaśabdāni śṛṇvanti ||


atha nu dāni tahiṁ kinnaranagarasya vāhyato upavane sthitā paśyanti saṁbahulā kinnarīyo prāsādikā darśanīyā alaṁkṛtā ābhūṣitāḥ sauvarṇaghaṭakahastā āgacchanti tāṁ puṣkariṇīṁ yatra sudhanuḥ sthito udakahāriṁ || sudhanuretā pṛcchati || kiṁ atra nagare parvo yaṁ | so īdṛśo āmodo || tā dāni āhansuḥ || na adya kiṁcitparvo na utsavo | api drumasya kinnararājño manoharā nāma dhītā mānuṣehi nītā āsī sā bahūhi varṣehi āgatā tāye āgatāye drumo ca kinnarājo sarvaṁ 


p. 110

ca nagaraṁ prītaṁ tatraiṣa edṛśo āmodaḥ || sudhanu pṛcchati || kahiṁ udakaṁ imaṁ nīṣyati || āhansu || sā manoharā snāayiṣyati | tasyā manuṣyagandhamapanayiṣyati || tena kumāreṇa aṁgulīyakā paścime udakaghaṭe prakṣiptā yathā tāhi kinnarīhi na dṛṣṭā || manoharā snāyati ca aṁgulīyakā snāyantīye tato ghaṭakāto utsaṁge patitā || manoharāye sā aṁgulīyakā dṛṣṭvā parijñātā | tāye etadabhūṣi | sudhanukumāraḥ āgato mama arthāya | sukāro rājaputro kathaṁ so imāmagamyāṁ diśamāgato || sā dāni tvaritatvaritā vastrāṇi prāvaritvā ahrukaṇṭhā rudanmukhā mātāpitṝṇāṁ praṇipatitvā āha || yo mama janbudvīpe bhartā so āgato sudhanu nāma rājaputro subāhusya rājño ekaputro || drume kinnararājā na pattīyati | putri na śakyaṁ mānuṣehi imāṁ diśāmāgantuṁ || manoharā āha || na hi tāta vyaktamāgato || drumo kinnararājā pṛcchati || kiṁ tvayā svayaṁ dṛṣṭo utāho parato śruto ti || sā āha || na me svayaṁ dṛṣṭo nāpi parato śruto api me snāpayantīye sudhanusya aṁgulīyakā utsaṁge patitā ||


drumeṇa kinnararājñā udakahārīyo śabdāpitāyo | tā dāni śabdāpiya pṛcchīyanti || kvacidvo udakahāriṁ gatāhi puruṣo dṛṣṭo || tā āhansuḥ || mahārāja dṛṣṭo kinnarakumāraḥ prāsādiko darśanīyo ātmanā caturtho puṣkariṇīye kūle || tasya bhavati || so evameṣo kumāro manoharāye ti | kathaṁ so śakyati imāṁ diśāmāgantuṁ || so dāni tāṁ dhītaraṁ pṛcchati || manohare praviśatu sudhanu rājakumāro imaṁ rājakulaṁ || sā āha || tāta praviśatu || so iha mama premena āgato 


p. 111

bahu ca tena mama nidānaṁ pitṛsakāśāto apriyo asatkāro | tena bandhanavadhaduḥkho anubhūto na ca tena ahaṁ kadācitparityaktā | tato sudhanu kumāro pitareṇa subāhunā bandhanāgāre bandhitvā ahaṁ visarjitā | so eṣa mukto samāno mama pṛṣṭhato āgato || drumeṇa kinnararājñā amātyā āṇattā || śīghraṁ nagaraṁ alaṁkārāpetha yāvacca rājakulaṁ yāvacca asurakā puṣkariṇī vitatavitānaṁ kārāpetha citrapuṣpaparikṣiptaṁ avasaktapaṭṭadāmakalāpaṁ siktasaṁmṛṣṭaṁ muktapuṣpāvakīrṇaṁ sarvagandhodakasiktaṁ | ye mama nagare pradhānapuruṣāḥ caturaṁgabalakāyo sarve te mama jāmātuḥ pratyudgacchantu chatradhvajapatākāni ca ādāya || amātyehi vacanamātreṇa sarvaṁ pratijāgṛtaṁ mahatā samṛddhīye pratyudgamanaṁ kṛtaṁ || manoharāpi mahārahena aṁśukena prāvṛtā sarvālaṁkāravibhūṣitā bahūhi kinnarasahasrehi parivṛtā tūryasahasrehi vādyamānehi pratyudgatā || sā dāni sudhanuṁ dṛṣṭvā mūrdhnena pādehi patitā mukhena ca keśena ca pādāni saṁparimārjati || evaṁ sudhanu mahatā vibhūṣāye mahatā samṛddhīye drumasya kinnararājño nagaraṁ praveśito yāvadrājakulaṁ drumeṇa ca kinnararājñā abhinandito utsaṅge saṁveśito āśvāsito ca || eṣo te nagaro sarvasauvarṇa udyānasahasramaṇḍito anantakalyāṇo iha mama dhītarāye manoharāye iha krīḍāhi ramāhi pravicārehi ||


sudhanu dāni kinnaranagare bahūni varṣāṇi prativasitvā krīḍitvā ramitvā pravicāretvā sarvodyāneṣu saṁvartanīyaṁ anubhavitvā manoharāmāmantresi || manohare jānasi tvaṁ yathā ahaṁ mātāpitṝṇāṁ ekaputrako priyo manāpo | ahaṁ tava premena anā-


p. 112

pṛcchitvā mātāpitṝṇāṁ sarvakāni ujkitvā ātmanā parityāgaṁ kṛtvā iha āgato iha me adya bahūni varṣāṇi prativasantasya | tato āmantrehi mātāpitaraṁ gamiṣyāmi hastināpuraṁ || tāye manoharāye mātāpitṝṇāṁ ārocitaṁ || drumeṇa kinnararājñā sudhanu pṛcchīyati || kumāra gamiṣyasi mātāpitṝṇāṁ sakāśaṁ || kumāro āha || yadi tāta abhipretaṁ tato gamiṣyāmi | drumo āha || visarjayiṣyāmi iti || yambhakā nāma yakṣā kinnarāṇāmāṇattikarāḥ || rājñā yambhakā yakṣā āṇattā || mama jāmātāraṁ saparivāraṁ manoharāsahitaṁ yena hastināpuraṁ netha prabhūtaṁ ca ratnaratanaṁ || tehi sudhanu kumāro saparivāro manoharā ca kinnaranagarāto śayanagatā evamutkṣipitvā prabhūtaṁ ca ratnaratanaṁ hastināpuramānetvā rājakye udyāne sthapitā || prabhātāye rātrīye kumāro sudhanu vibuddho hastināpure va bherīghoṣaṁ śṛṇoti janaśabdaṁ ca || tasya bhavati || kahiṁ ahaṁ hastināpuraṁ ānīto || imaṁ rājakyaṁ udyānaṁ paśyati | tāni ratnamayāni paryaṁkāni yathā prajñaptāti manoharāṁ ca taṁ trivargaṁ parivāraṁ prabhūtaṁ ca ratnaṁ | kumāro prīto saṁvṛtto yathābhipretaṁ svakaṁ nagaramāgato ||


kumārasya hastināpurā gatasya rājñā subāhunā mārgaṇā kāritā mahatā udyogena | yaṁ kālaṁ rājā kumārasya pravṛttiṁ na upalabhati tasya bhavati | mṛto bhaviṣyati kumāro manoharāṁ mārganto || tena rājñā kumārasya sudhanusya mṛtasya kāryāṇi kāritāni || sarvasya adhiṣṭhānasya bhavati | mṛto sudhanu || tahiṁ dāni rājakye udyāne agradvāreṇa udyānapālā nirdhāvitā udyāne patākānucchrāpa-


p. 113

yanti āgatā ca udyānaṁ paśyanti taṁ ca sudhanuṁ manoharāṁ ca taṁ ca trivargaṁ parivāraṁ ratnamayāni ca paryaṁkāni mahāntaṁ ca ratnarāśiṁ dṛṣṭvā ca punaḥ dhāvanto hastināpuraṁ praviṣṭā || mahājanakāyo pṛcchati kṣemaṁ | te āhansuḥ | kṣemaṁ sudhanu kumāro āgato hi | so eva prīto bhavati || tehi rājakulaṁ gatvā udyānapālehi rājño subāhusya ārocitaṁ || mahārāja divyā vṛddhi sudhanu kumāro āgato || rājā śravamātreṇa prīto saṁvṛtto sarvañjca rājakulaṁ | teṣāṁ udyānapālānaṁ vipulo dāyo dinno || rājā subāhu sāmātyaparijano devī ca sudhanasya mātā sarvaṁ ca antaḥpuraṁ udyānaṁ nirdhāvitaṁ kumāraṁ draṣṭuṁ sarvañca nagaraṁ kumārasya sudhanusya āgamanaśabdaṁ śrutvā manoharāye ca | antaro janasya nāsti hastināpurāto rājakṛtyaṁ udyānaṁ nirdhāvantasya kumāraṁ draṣṭuṁ manoharāṁ ca || sudhanu mātāpitaraṁ dṛṣṭvā mūrdhnena nipatito manoharā ca śvaśrūśvaśuraṁ ca dṛṣṭvā mūrdhnena nipatitā || kumāro pitareṇa subāhunā sārdhaṁ suvarṇālaṁkṛtaṁ hastināgamāruhitvā hemajālasaṁchannaṁ mahatā rājānubhāvena mahatā rājaṛddhīye mahatīye viyūhāye mahatīye vibhūṣāye hastināpuraṁ praveśito ||


evaṁ samentu satvā sarvehi priyehi abodhiprahīṇā |

yatha tasmiṁ samayasmiṁ samāgataḥ kinnariye sudhanuḥ ||


bhagavānāha || syatkhalu punarbhikṣavaḥ yuṣmākamevamasyādanyaḥ sa tena kālena tena samayena sudhanu nāma kumāro abhūṣi | na etadevaṁ draṣṭavyaṁ || tatkasya hetoḥ || ahaṁ so bhikṣavaḥ tena kālena tena samayena sudharnunāma kumāro abhūṣi | anyaḥ sa tena kālena tena samayena subāhurnāma rājā abhūṣi | naitadevaṁ draṣṭavyaṁ | tatkasya hetoḥ | eṣo bhikṣavo rājā śuddhodano tena kālena tena samayena subāhurnāma rājā abhūṣi ||


p. 114

anyā sā tena kālena tena samayena sudhanusya mātā abhūṣi | na etadeva draṣṭavyaṁ | tatkasya hetoḥ | eṣā bhikṣavo māyā devī tena kālena tena samayena sudhanusya mātā abhūṣi || syātkhalu punarbhikṣavaḥ yuṣmākamevaṁ asyādanyaḥ sa tena kālena tena samayena sudhanusya paricārako vasantako nāma abhūṣi | na etadevaṁ draṣṭavyaṁ | tatkasya hetoḥ | eṣa bhikṣavaḥ chandako tena kālena tena samayena sudhanusya paricārako || anyo so tena kālena tena samayena uppalako nāma lubdhakaputro abhūṣi | naitadevaṁ draṣṭavyaṁ | tatkasya hetoḥ | eṣa bhikṣavo rāhulo uppalako nāma lubdhakaputro abhūṣi || anyo so tena kālena tena samayena mālako nāma lubdhakaputro abhūṣi | naitadevaṁ draṣṭavyaṁ | tatkasya hetoḥ | eṣa bhikṣavo ānandasthaviro tena kālena tena samayena mālako nāma lubdhakaputro abhūṣi || anyo so tena kālena tena samayena kāśyapo nāma ṛṣi abhūṣi | naitadevaṁ draṣṭavyaṁ | tatkasya hetoḥ | eṣa bhikṣavaḥ mahākāśyapaḥ sthaviraḥ tena kālena tena samayena anuhimavante kāśyapagotro ṛṣi abhūṣi || anyo sa tena kālena tena samayena anuhimavante vānararājā abhūṣi | naitadevaṁ draṣṭavyaṁ | tatkasya hetoḥ | eṣa bhikṣavo kaṇṭhako aśvarājā tena kālena tena samayena anuhimavante vānararāja abhūṣi || anyo sa tena kālena tena samayena kailāsamūrdhni drumo nāma kinnararāja abhūṣi | naitadevaṁ draṣṭavyaṁ | tatkasya hetoḥ | eṣa bhikṣavo mahānāmo śākyo tena kālena tena samayena drumo kinnararājā abhūṣi || anyā sā tena kālena tena samayena manoharāye mātā abhūṣi | naitadevaṁ draṣṭavyaṁ | tatkasya hetoḥ | eṣā bhikṣavaḥ yaśodharāye mātā tena kālena tena samayena manoharāye mātā abhūṣi || anyā sā tena kālena tena samayena manoharā kinnarī abhūṣi | naitadevaṁ draṣṭavyaṁ | tatkasya hetoḥ | eṣā bhikṣavo yaśodharā tena kālena tena samayena manoharā kinnarī abhūṣi | tadāpi eṣā mayā khedena labdhā ||


p. 115

vicitragambhīrakatho bahuśruto 

kileśaghātī paravādimardano |

sa bhikṣu śobheta svayaṁbhuśāsane 

nabhe va candro paripūrṇamaṇḍalo ||


iti śrīkinnarījātakaṁ samāptaṁ ||


bhagavānsamyaksaṁbuddho yadarthaṁ samudāgato tadarthaṁ abhisaṁbhāvayitvā śrāvastyāṁ viharati śāstā devānāṁ manuṣyāṇāṁ ca vistareṇa nidānaṁ kṛtvā bhikṣūnāmantrayati || sukumāro haṁ bhikṣavo paramasukumāro | tasya me bhikṣavaḥ sukumārasya pitā śākyo trayo prāsādā kārayat hemantikaṁ grīṣmikaṁ vārṣikaṁ mama yeva krīḍārthaṁ ratyarthaṁ paricāraṇārthaṁ || sukumāro haṁ bhikṣavaḥ paramasukumāro | tasya me bhikṣavaḥ sukumārasya paramasukumārasya bhikṣavaḥ pitā śākyo tehi prāsādehi kūṭāgārāṇi kārayet ulliptāvaliptāni vātāsparśārgaḍāni pihitavātāyanāni dhūpanadhūpitāni osaktapaṭṭadāmakalāpāni muktapuṣpāvakīrṇāni mama eva krīḍārthaṁ ratyarthaṁ pravicārārthaṁ || sukumāro haṁ bhikṣavaḥ paramasukumāro | tasya me bhikṣavaḥ sukumārasya paramasukumārasya pitā śākyo tehi kūṭāgārehi paryaṁkā kārayet suvarṇamayāni rūpyamayāni ratanamayāni ṣoḍaśagoṇikāstṛtāṁ pattikāstaraṇāṁ citrāstaraṇāṁ phalikāstaraṇāṁ ubhayato bimbopadhānāṁ lohitakopadhānāṁ avadātapratyāstaraṇāṁ mama eva krīḍārthaṁ ratyarthaṁ pravicārārthaṁ || sukumāro haṁ bhikṣavaḥ paramasukumāro | tasya me bhikṣavaḥ sukumārasya


p. 116

paramasukumārasya pitā śākyo tehi paryaṁkehi vitānāni kārāpayet rajośukraṁ upaniyame mama kriḍārthaṁ ratyarthaṁ paricāraṇārthaṁ || sukumāro haṁ bhikṣavaḥ paramasukumāro | tasya me bhikṣavaḥ sukumārasya paramasukumārasya pitā śākyo vividhamanulepanamupasthāpaye sayyathīḍaṁ agurucandanaṁ kālānusāriṁ tamālapatraṁ mama eva krīḍārthaṁ ratyarthaṁ paricāraṇārthaṁ || sukumāro haṁ bhikṣavo paramasukumāro | tasya me bhikṣavaḥ sukumārasya paramasukumārasya pitā śākyo vividhāni vastrāṇi upasthāpaye | sayyathīdaṁ kāśikasūkṣmāṇi kambalasūkṣmāṇi mama krīḍārthaṁ ratyarthaṁ paricāraṇārthaṁ || sukumāro haṁ bhikṣavaḥ paramasukumāro | tasya me bhikṣavo sukumārasya paramasukumārasya pitā śākyo vividhāṁ mālāṁ upasthāpaye | sayyathīdaṁ atimuktakacampakavārṣikāṁ vātuṣkārī indīvaraṁ damanakaṁ devopasaṁhitaṁ mama eva krīḍārthaṁ ratyarthaṁ paricāraṇārthaṁ || sukumāro haṁ bhikṣavaḥ paramasukumāro | tasya me bhikṣavaḥ pitā śākyo vividhaṁ bhojanaṁ upasthāpaye | śāliṁ vicitrakālakaṁ anekasūparasavyaṁjanaṁ mama eva krīḍārthaṁ ratyarthaṁ paricāraṇārthaṁ || sukumāro haṁ bhikṣavaḥ paramasukumāro | tasya me bhikṣavaḥ sukumārasya paramasukumārasya pitā śākyo mamānantareṇa bhuktāvisya cakravarttiyogyāṁ mālāmupanāmayet mama eva krīḍārthaṁ ratyarthaṁ paricāraṇārthaṁ || sukumāro haṁ bhikṣavaḥ paramasukumāro | tasya me bhikṣavaḥ sukumārasya paramasukumārasya pitā śākyo paṁca kāmaguṇāṁ upasthāpayet | sayyathīdaṁ nāṭyaṁ gītaṁ vāditaṁ tūryaṁ striyo ca mama eva krīḍārthaṁ ratyarthaṁ paricāraṇārthaṁ || sukumāro haṁ bhikṣavaḥ paramasukumāro | tasya me bhikṣavaḥ sukumārasya paramasukumārasya pitā śākyo vividhāni yānāni upasthāpayet | sayyathīdaṁ hastiyānāni aśvayānāni nāvāyānāni śivikāyānāni mama eva krīḍārthaṁ ratyarthaṁ paricāraṇārthaṁ || sukumāro haṁ bhikṣavaḥ paramasuku-


p. 117

māro | tasya me bhikṣavaḥ sukumārasya paramasukumārasya pitā śākyo vicitrā kuthāṁ upasthāpayet siṁhacarmaparivārāṇāṁ vyāghracarmaparivārāṇāṁ dvīpicarmaparivārāṇāṁ pāṇḍukambalapraticchannānāṁ sanandighoṣāṇāṁ vaijayantikānāṁ mama eva krīḍārthaṁ ratyarthaṁ pravicāraṇārthaṁ || sukumāro haṁ bhikṣavaḥ paramasukumāro | tasya me bhikṣavaḥ sukumārasya paramasukumārasya pitā śākyo niryāntasya chatraṁ dhārāpayet mā kumārasya kāyaṁ ātapo rajo śukro vā paridahe mama eva krīḍārthaṁ ratyarthaṁ pravicāraṇārthaṁ || sukumāro haṁ bhikṣavaḥ paramasukumāro | tasya me bhikṣavaḥ sukumārasya paramasukumārasya caturdiśamudyānāni kārāpayet mama eva krīḍārthaṁ ratyarthaṁ pravicāraṇārthaṁ || sukumāro haṁ bhikṣavaḥ paramasukumāro | tasya me bhikṣavaḥ sukumārasya paramasukumārasya pitā śākyo tehi udyānehi caturdiśaṁ puṣkariṇīṁ kārāpayet utpalapadumanalinīsaugandhikapracchannāṁ mama eva krīḍārthaṁ ratyarthaṁ pravicāraṇārthaṁ || sukumāro haṁ bhikṣavaḥ paramasukumāro | tasya me bhikṣavaḥ sukumārasya paramasukumārasya pitā śākyo tehi udyānehi caturdiśaṁ prāsādāṁ kārāpaye uccāṁ mahantāṁ pragṛhītāṁ mama eva krīḍārthaṁ ratyarthaṁ pravicāraṇārthaṁ ||


sukumāro haṁ bhikṣavaḥ paramasukumāro | tasya me bhikṣavaḥ sukumārasya paramasukumārasya etadabhūṣi || saṁbādho punarayaṁ gṛhavāso abhyavakāśaṁ pravrajyā tu | na śakya agāramadhyāvasatā ekāntasaṁlikhitaṁ ekāntānavadyaṁ pariśuddhaṁ paryavadātaṁ brahmacaryaṁ carituṁ yaṁ nūnāhaṁ agārasyānagāriyaṁ pravrajeyaṁ || sa khalvahaṁ bhikṣavaḥ akāmakānāṁ mātāpitṝṇāṁ aśrukaṇṭhānāṁ rudanmukhānāṁ alūhaṁ gṛhavāsaṁ hastoktaṁ cakravartirājyamapahāya agārasyānagāriyaṁ pravrajito punassamāno yena vaiśālī nagarī tadavasāri tadanuprā-


p. 118

pto || tena khalu punaḥ samayena vaiśālyāṁ mahānagaryāṁ ārāḍo kālāmo prativasati trayāṇāṁ śrāvakaśatānāṁ satkṛto gurukṛto mānito pūjito arcito | so jinaśrāvakāṇāṁ āśaṁkitavyasahavratāyai dharmaṁ deśayati | so jinaśrāvakāṇāmevamāha | paśyatha paśyatha prajahatha prajahatha || te pi taṁ śrāvakā evamāhansuḥ || paśyāmaḥ paśyāmaḥ prajahāmaḥ prajahāmaḥ vayaṁ cānye ca || tasya me bhikṣavo etadabhūṣi || yaṁ nūnāhaṁ ārāḍe brahmacaryaṁ careyaṁ || sa khalvahaṁ bhikṣavaḥ yena ārāḍo kālāmo tenopasaṁkramitvā ārāḍaṁ kālāmametadavocat || iccheyamahaṁ bhagavato ārāḍasya brahmacaryaṁ carituṁ || evamukte bhikṣavaḥ ārāḍo kālāmo etadavocat || cara bho gautama tathārūpo ayaṁ dharmavinayo yatra śrāddho kulaputro brahmacaryaṁ care caraṁ ca punaḥ ārādhayetkuśalāṁ dharmāṁ || tasya me bhikṣavaḥ etadabhūṣi || mahyaṁ pi khalu asti cchando asti balaṁ asti vīryaṁ yaṁ nūnāhaṁ etasyaiva dharmasya prāptaye sākṣātkriyāyai | eko pramatto ātāpī prahitātmo vyapakṛṣṭo viharanto nacirasyaivaṁ dharmaṁ adhigami sākṣākāri || sa khalvahaṁ bhikṣavaḥ yena ārāḍo kālāmo tenopasaṁkramitvā ārāḍaṁ kālāmametadavocat || ettako yaṁ bhagavatā ārāḍena dharmo adhigato sākṣātkṛtaḥ deśito prajñapto || evamukte bhikṣavaḥ ārāḍo kālāmo etadavocat || evametaṁ gautama ettako yaṁ mayā dharmo adhigato sākṣātkṛtaḥ deśito prajñaptaḥ || evamukto haṁ bhikṣavaḥ ārāḍaṁ kālāmametadavocat || tena hi bho ārāḍa mayāpyayaṁ dharmo adhigato sākṣātkṛto || evamukte me bhikṣavaḥ ārāḍo kālāmo etadavocat || tena bho gautama


p. 119

yaṁ dharmaṁ jānāmi taṁ bhavāṁ gautamaḥ dharmaṁ jānāti yaṁ bhavāṁ gautamo dharmaṁ jānāti tamahaṁ jānāmi | tena hi ubhaye evaṁ śrāvakasaṁghaṁ pariharāvaḥ || iti tasya me bhikṣavaḥ so ārāḍo kālāmo paramayā pūjayā pūjayetparamayā ca praśaṁsayā praśaṁse | evaṁ darśanaṁ na samānaṁ samānārthatāye sthāpayet || tasya me bhikṣavaḥ etadabhūṣi | nāyaṁ ārāḍasya dharmo niryāti tatkarasya samyagduḥkhakṣayāye | yannūnāhaṁ uttari paryeṣayeyaṁ || sa khalvahaṁ bhikṣavo tathādarśanāyaiva samāno yena rājagṛhaṁ nagaraṁ tadavasāriṁ tadanuprāptaḥ tatraiva viharāmi rājagṛhe nagare ||


tena khalu punassamayena udrako rāmaputro rājagṛhe prativasati | saptānāṁ śrāvakaśatānāṁ satkṛto gurukṛto mānito pūjito || so jinaśrāvakāṇāṁ naivasaṁjñāsaṁjñāyatanasahavratāyai dharmaṁ deśayati || so jinaśrāvakāṇāmevamāha || paśyatha paśyatha prajahatha prajahatha || te pi ca śrāvakā evamāhansuḥ || paśyāma paśyāmaḥ prajahāma prajahāmaḥ vayaṁ cānye ca || tasya me bhikṣavaḥ etadabhūṣi | yaṁ nūnāhaṁ udrake rāmaputre brahmacaryaṁ care || sa khalvahaṁ bhikṣavo yena udrako rāmaputraḥ tenopasaṁkramitvā udrakaṁ rāmaputrametadavocat || iccheyamahaṁ bho udraka bhavato brahmacaryaṁ careyaṁ | sa ca me bhavāṁ udrako anumāneyā || evamukte bhikṣavaḥ udrako rāmaputro etadavocat || tena hi cara bho gautama vasa bho gautama tathārūpo ayaṁ dharmavinayo yatra śrāddho kulaputro


p. 120

brahmacaryaṁ care caraṁ ca punaḥ ārādhaye kuśalāṁ dharmān || tasya me bhikṣavaḥ etadabhūṣi || mahyaṁ pi khalu asti cchando asti balaṁ asti vīryaṁ | yaṁ nūnāhaṁ etasyaiva dharmasya prāptaye sākṣātkriyāyai eko apramatto ātāpī prahitātmā vyapakṛṣṭo vihareyaṁ || sa khalvahaṁ bhikṣavaḥ tasyaiva dharmasya prāptaye sākṣātkriyāyai eko pramatto ātāpī prahitātmā vyapakṛṣṭo viharanto nacirasyaiva taṁ dharmaṁ adhigami sākṣīkari || sa khalvahaṁ bhikṣavaḥ yena udrako rāmaputra etadavocat || ettako yaṁ bho udrakena bhavatā rāmeṇa dharmo adhigato sākṣātkṛto deśito prajñapto yamidaṁ naivasaṁjñānāsaṁjñāyatanaṁ || evamukte bhikṣavaḥ udrako rāmaputro etadavocat || ettakamidaṁ bho gautama bhavatā rāmeṇa adhigato sākṣīkṛto prajñapto yamihaiva saṁjñānāsaṁjñāyatanaṁ || sa khalvahaṁ bhikṣavaḥ udrakaṁ rāmaputrametadavocat || teha hi udaka mayāpi ayaṁ dharmo dhigato sākṣātkṛto || evamukte bhikṣavaḥ uddako rāmaputro etadavocat || tena hi gautama yaṁ so bhavāṁ rāmo dharmaṁ jānāti taṁ bhavāṁ gautamo dharmaṁ jānāti | tena hi bhavāṁ eva dāni gautamo śrāvakasaṁghaṁ pariharatu || iti sa khalu me bhikṣavo udrako rāmaputro paramayā pūjayā pūjayati paramayā praśaṁsayā praśaṁse tathādarśanaṁ ca samānamācāryasthāne sthāpaye || tasya me bhikṣava etadabhūṣi | na cāyaṁ tasya rāmasya dharmo niryāti tatkarasya samyagduḥkhakṣayāya | yannūnāhaṁ uttari paryeṣṭimāpadyehaṁ | sa cāhaṁ bhikṣavo tathādarśanato evaṁ na samāno yena gayānagaraṁ tadavasāri | tadanuprāptaḥ tatraiva viharāmi || 


p. 121

gayāśīrṣe parvate viharantasya tisro upamā pratibhāyensuḥ pūrve aśrutā caiva aśrutapūrvā ca avijñātā caivāvijñātapūrvā ca | katamā tisro || ye hi kecidbhavanto śramaṇā vā brāhmaṇā vā kāmehi avyapakṛṣṭakāyā viharanti avyapakṛṣṭacittā ye pi ceme kāmavitarkā kāmasnehā kāmaparidāghā kāmādhyavasānā te pi sānaṁ bhavanti aprativinītā kiṁcāpime bhavanto śramaṇā vā brāhmaṇā vā ātmopakramikāṁ śarīropatāpikāṁ duḥkhāṁ tīvrāṁ kharāṁ kaṭukānte vedanāṁ vedayanti || atha khalu abhavyā eva te uttarimanuṣyadharmasya jñānāye darśanāye saṁbodhāye || sayyathāpi nāma iha puruṣo āgacche jyoti arthiko jyotigaveṣī jyotiṁ paryeṣamāṇo so ārdre kāṣṭhe sasnehe ārdrāye uttarāraṇīye antodako abhimanthanto abhavyā tejasya abhinirvartanāye jyotisya prādurkarmāya evameva bhavanto śramaṇā vā brāhmaṇā vā ātmopakramikāṁ śarīropatāpikāṁ duḥkhāṁ tīvrāṁ kharāṁ kaṭukāṁ vedanāṁ vedayanti || atha khalu abhavyā eva te uttarimanuṣyadharmasya jñānāye darśanāye saṁbodhāye || ayaṁ khalu me bhikṣavaḥ gayāśīrṣe parvate viharantasya prathamā upamā pratibhāti pūrve aśrutā caiva aśrutapūrvā ca avijñātā caiva avijñātapūrvā ca ||

tasya me bhikṣavaḥ etadabhūṣi || ye hi kecidbhavanto śramaṇā vā brāhmaṇā vā kāmehi vyapakṛṣṭakāyā viharanti avyapakṛṣṭacittā evamime kāmavitarkā kāmasnehā kāmaparidāghā kāmādhyavasānā te pi sānaṁ bhavanti aprativinītā kiṁ cāpi te

p. 122

bhavanto śramaṇā vā brāmaṇā vā ātmopakramikāṁ śarīropatāpikāṁ duḥkhāṁ tīvrāṁ kharāṁ kaṭukāṁ vedanā vedayanti || atha khalu abhavyā evante uttarimanuṣyadharmasya jñānāye darśanāye saṁbodhāye | sayyathāpi nāma iha puruṣo āgaccheyā jyotyartho jyotigaveṣī jyoti paryeṣamāṇo so ārdre kāṣṭhe sasnehe ārdrāye uttarāraṇīye sthale pi abhimathnanto abhavyā tejasya abhinirvartanāye jyotiprāduḥkarmāye evameva ye hi keci śramaṇā vā brāhmaṇā vā kāmehi vyapakṛṣṭakāyā viharanti avyapakṛṣṭacittā ye pi cime kāmavitarkā kāmasnehā kāmaparidāghā kāmādhyavasānā te pi sānaṁ bhavanti aprativinītā kiṁcāpi te bhavanto śramaṇā nā brāhmaṇā vā ātmopakramikāṁ śarīropatāpikāṁ duḥkhāṁ tīvrāṁ kharāṁ kaṭukāṁ vedanāṁ vedayanti || atha khalu abhavyā evaṁ uttarimanuṣyadharmasya jñānāye darśanāye saṁbodhāye || ayaṁ khalu bhikṣavo gayāśīrṣe parvate viharantasya dvitīyā upamā pratibhāye pūrve aśrutā caiva aśrutapūrvā ca avijñātā ca avijñātapūrvā ca ||

tasya me bhikṣavaḥ etadabhūṣi || ye kecidbhavanto śramaṇā vā brāhmaṇā vā kāmehi vyapakṛṣṭakāyā viharanti vyapakṛṣṭacittā ye pi cime kāmavitarkā kāmasnehā kāmaparidāghā kāmādhyavasānā te pi sānaṁ bhavanti prativinītā kiṁ cāpi te bhavanto śramaṇā vā brāhmaṇā vā ātmopakramikāṁ śariropatāpikāṁ duḥkhāṁ tīvrāṁ kharāṁ kaṭukāṁ vedanāṁ vedayanti || atha khalu bhavyā evante uttarimanuṣyadharmasya jñānāye darśanāye saṁbodhāye || sayyathāpi nāma iha puruṣo āgacche jyotyarthiko jyo-

p. 123

tigaveṣī jyoti paryeṣamāṇo so śuṣkakāṣṭhe vigatasnehe śuṣkāye uttarāraṇīye sthale abhimanthanto bhavyā tejasya abhinirvartanāye jyotiṣya prāduḥkarmāye evameva ye kecidbhavanto śramaṇā vā brāhmaṇā vā kāmeṣu vyapakṛṣṭakāyā viharanti vyapakṛṣṭacittā ye pi te kāmavitarkā kāmasnehā kāmaparidāghā kāmādhyavasānā te pi sānaṁ bhavanti prativinītā kiṁcāpi te bhavanto śramaṇā vā brāhmaṇā vā ātmopakramikāṁ śarīropatāpikāṁ duḥkhā tīvrāṁ kharāṁ kaṭukāṁ vedanā vedayanti || atha khalu bhavyā ca te uttarimanuṣyadharmasya jñānāye darśanāye saṁbodhāye || ayaṁ khalu bhikṣavo gayāśīrṣe parvate viharantasya tṛtīyā upamā pratibhāye pūrve aśrutā caiva aśrutapūrvā ca || imā khalu bhikṣavaḥ gayāśīrṣe parvate viharaṁtasya tisro upamā pratibhāyensuḥ pūrve aśrutā caiva aśrutapūrvā ca avijñātā caiva avijñātapūrvā ca ||

tasya me bhikṣavaḥ etadabhūṣi || ahaṁ khalu kāmehi vyapakṛṣṭakāyo vihareyaṁ vyapakṛṣṭacitto ye pi cime kāmavitarkā kāmasnehā kāmaparidāghā kāmādhyavasānā te pi mahyaṁ prativinītā kiṁcāpyahaṁ ātmopakramikāṁ śarīropatāpikāṁ duḥkhāṁ tīvrāṁ kharāṁ kaṭukāṁ vedanāṁ vedayāmi | atha khalu bhavyā evamahaṁ uttarimanuṣyadharmasya jñānāye darśanāye saṁbodhāye ||

sa khalvahaṁ bhikṣavaḥ tathādarśanasamāno yena uruvilvā senāpatigrāmastadavasāriṁ tadanuprāptaḥ || tatrādrākṣīt vṛkṣamūlāni prāsādikānidarśanīyāni prāntāni viviktāni vigatavyasanāni vigatajanapadāni manojñahradasayyakāni pratisaṁlayane ārupyāṇi | samantena ca gocaragrāmāṇi nātidūrāṇi nātyāsannāni āgamanagamanasaṁpannāni samaṁ ca bhūmibhāgaṁ nadīṁ ca nairaṁjanāṁ samāṁ setakāṁ sampannārthāṁ śucisampannatoyāṁ syandamānāṁ dṛṣṭvā ca punaḥ me atīva manaḥ prasāde || alaṁ punaḥ me śraddhāya pravrajitasya

p. 124

kulaputrasya prahāṇāye yaṁ nūnāhaṁ ihaiva prahāṇaṁ prahareyaṁ || sa khalvahaṁ bhikṣava idameva kāyaṁ cetasā evaṁ ceta abhinigṛhṇe abhinipīḍe || tasya me bhikṣavaḥ idameva kāyaṁ cetasā evaṁ ceta abhinigṛhṇato abhinipīḍato kacchehi svedā muktā bhūmyāṁ nipatitā ūṣmāyensu vāṣpāyensu mukhato lalāṭāto svedā muktā bhūmyāṁ nipatitā ūṣmāyensu vāṣpāyensuḥ || saṁyyathāpi nāma bhikṣavo balavāṁ puruṣo durbalaṁ puruṣaṁ grīvāyāṁ gṛhītvā abhinigṛhṇe abhinipīḍe evameva bhikṣava idameva kāyaṁ cetasā evaṁ ceta abhinigṛhṇato abhinipīḍayato kacchehi svedā bhūmyāṁ nipatitā ūṣmāyensuḥ mukhalalāṭāto svedā muktā bhūmyāṁ nipatitā ūṣmāyensuḥ vāṣpāyensuḥ ||

tasya me bhikṣava etadabhūṣi | yaṁ nūnāhaṁ āsphānakaṁ dhyāyeyaṁ || sa khalvahaṁ bhikṣavo mukhato nāsikāśrotrehi ca āśvāsapraśvāsā uparundhi || tasya me bhikṣavaḥ mukhato ca nāsikāśrotrehi ca āśvāsapraśvāsā uparudhvā ubhayato karṇaśrotravivarāntarehi uccaśabdo mahāśabdo vītisaṁcarensuḥ | sayyathāpi karmāragargarī dhamyamānā uccaśabdamahāśabdā bhavati evameva bhikṣavaḥ mukhato ca nāsikāśrotrehi ca āśvāsapraśvāsehi uparuddhehi ubhayato karṇaśrotravivarāntarehi uccaśabdamahāśabdā vītisaṁcarensu || tasya me bhikṣavaḥ etadabhūṣi | yaṁ nūnāhaṁ bhūyasyā mātrayā āsphānakaṁ dhyāyeyaṁ || sa khalvahaṁ bhikṣavaḥ mukhato na nāsikāśrotrehi ca ubhayato ca karṇaśro-

p. 125

travivarāntarehi āśvāsapraśvāsānuparundhe | tasya me bhikṣavaḥ mukhato ca nāsikāśrotrehi ca ubhayato ca karṇaśrotravivarāntarehi āśvāsapraśvāsā orudhvā ūrdhvaṁ śīrṣakapālaṁ vātā praharensuḥ samuttarensuḥ | sayyathāpi nāma bhikṣavaḥ goghātako vā goghātakāntevāsī vā tīkṣṇena govikartanena gāvīye śīrṣakapālaṁ dāleya saṁpradāleya cchindeya parikartaye saṁparikartaye evameva mukhato ca nāsikāśrotrehi ca ubhayato karṇaśrotravivarehi āśvāsapraśvāsā uparudhvā ūrdhvaṁ śīrṣakapālaṁ praharensu samūhensuḥ || tasya me bhikṣavaḥ etadabhūṣi || santi ihaiva keci śuddhiṁ prajñapayanti te kolaṁ pi āhāramāharaṁti kolacchallaṁ pi āhāraṁ āharanti kolodakaṁ pi pibanti vividhāhi pi kolavikṛtīhi yāpenti | yaṁ nūnāhaṁ ekaṁ kolakamadvitīyaṁ āhāramāhareyaṁ || sa khalvahaṁ bhikṣavaḥ ekaṁkolamadvitīyamāhāraṁ āhare | tasya me ayaṁ kāyo adhimātrakṛśatāmanuprāpto abhūṣi adhimātrakṛśatāmanuprāpto abhūṣi || sayyathāpi nāma kālaparvāṇi vā evameva me aṁgāni abhūnsuḥ sayyathāpi nāma ajapadaṁ vā uṣṭrapadaṁ vā evameva me parśukā abhūnsuḥ | sayyathāpi nāma ubhayato pārśve vivṛtāyāṁ vāhanāgāraśālāyāṁ gopānasīye antarāṇi vivaṭāni vītilokensuḥ vītikāsensu evameva pārśulikāni parśulikāntarāṇi vibaddhāni vītilokensuḥ vītikāsensuḥ | sayyathāpi nāma vaṭṭanaveṇī unnatāvanatā evameva pṛṣṭhakaṇṭhakāni

p. 126

abhūṣi unnatāvanatāni | sayyathāpi nāma grīṣṁāṇāṁ paścime māse udupāne udakatārakā dūragatā gambhīragatā kṛcchradarśanāya prakāśenti evameva me akṣiṣu akṣitārakā abhūnsuḥ dūragatā gambhīragatā kṛcchradarśanāya prakāsensuḥ | sayyathāpi nāma sāradikantiktālābu haritacchinnaṁ āmilātaṁ bhavati saṁmilātaṁ saṁpuṭajātaṁ evameva śīrṣakapālaṁ abhūṣi āmilātaṁ saṁmilātaṁ saṁpuṭajātaṁ || sa khalvahaṁ bhikṣavaḥ purimaṁ kāyaṁ parigṛḥnīṣyāmīti pṛṣṭhimakaṁ abhinigṛṇhe ucchreṣyanti tatraiva apakubjako prapatāmi || sa khalvahaṁ bhikṣavaḥ sādhu ca suṣṭu ca abhisaṁskāreṇa ucchretvā pāṁśukṛtāni gātrāṇi pāṇinā parijārjehaṁ || tasya me bhikavaḥ pāṁśukṛtāni gātrāṇi pāṇinā pramārjato pūtimūlani romāṇi kāye śīryensuḥ || api hi jitaṁ janapadagrāmehi strīyo puruṣā ca evamāhansuḥ || kālako dāni śramaṇo gautamo śyāmako dāni śramaṇo gautamo madguracchavi dāni śramaṇo gautamo || yāpi ceṣā śubhatanuvarṇanibhā sāpi me antarhitā etinā evaṁ lūhaprahāṇena ||

tasya me bhikṣavaḥ etadabhūṣi || santi eke bhavanto śramaṇabrāhmaṇāḥ taṇḍulāhāratāye śuddhiṁ prajñapenti te taṇḍulaṁ pi āhāraṁ taṇḍulacūrṇaṁ pi taṇḍulodakaṁ pibanti vividhāhi pi taṇḍulavikṛtīhi yāpenti | yaṁ nūnāhaṁ ekaṁ taṇḍulamadvitīyamāhāramāhareyaṁ || sa khalvahaṁ bhikṣavaḥ ekaṁ taṇḍulamadvitīyaṁ āhāraṁ āharanto ayaṁ me kāyo adhimātraṁ kṛśatāmanuprāptaḥ abhūṣi || sayyathāpi nāma kālaparvāṇi vā aśītakaparvāṇi evaṁrūpāṇi me aṁgapratyaṁgāni abhūnsuḥ | sayyathāpi

p. 127

nāma ubhayato pārśve vivaṭāyāṁ vāhanāgāraśālāyāṁ gopānasī antarāṇi vivaṭāni vītilokenti vītikāśenti evameva ca pārśulikāni pārśulikāntarāṇi vivaṭāni vītilokensuḥ vītikāśensuḥ | sayyathāpi nāma ajapadaṁ vā uṣṭrapadaṁ vā evameva kakṣavakṣā abhūnsuḥ sarvāsāmanuttaraṁ kārkaśyaṁ | sayyathāpi nāma vaṭṭanaveṇī uttatāvanatā evameva me pṛṣṭhikaṇṭhakāsthikāni abhūnsuḥ | sayyathāpi nāma grīṣmāṇāṁ paścime māse udupāne udakatārakā dūragatā gambhīragatā kṛcchradarśanāye saṁprakāśenti evameva akṣiṣu akṣitārakā abhūnsuḥ dūragatā gambhīragatā kṛcchradarśanāye saṁprakāśensuḥ | sayyathāpi nāma tiktālābu śāradikaṁ haritacchinnaṁ āmilātaṁ bhavati saṁmilātaṁ saṁpuṭakajātaṁ evameva śīrṣakapālaṁ abhūṣi āmilātaṁ saṁmilātaṁ saṁpuṭākajātaṁ || sa khalhvahaṁ bhikṣavaḥ purimaṁ kāyaṁ nigṛhṇīyāmīti pṛṣṭhikaṇṭhakameva parigṛhṇāmi ucchreṣyanti tatraiva avakubjako prapatāmi || sa khalvahaṁ bhikṣavaḥ sādhu ca suṣṭu ca abhisaṁskāreṇa ucchihitvā pāṁśukṛtāni gātrāṇi pāṇinā parimārjeyaṁ | tasya me bhikṣavaḥ pāṁśukṛtāni gātrāṇi parimārjato pūtimūlāni kāye romāṇi śīryensuḥ || api hi jitaṁ sāmantehi gocaragrāmehi striyo ca puruṣā ca evamāhansuḥ | kālako dāni śramaṇo gautamo śyamako dāni śramaṇo  gautamo madguracchavi dāni śramaṇo gautamo | yāpi me sā śubhavarṇanibhā sāpi antarhitā etinā evaṁ lūhaprahāṇena ||

tasya me bhikṣava etadabhūṣi || santi hi ihaike bhavantaḥ śramaṇabrāhmaṇā tilāhāra-

p. 128

tāye śuddhiṁ prajñapayanti | te tilaṁ pi āhāraṁ āharanti tilacūrṇaṁ pi tilodakaṁ pi pibanti vividhāhi pi tilavikṛtīhi yāpenti | yaṁ nūnāhaṁ ekaṁ tilavadvitīyamāhāramāhareyaṁ || sa khalvahaṁ bhikṣavaḥ ekaṁ tilamadvitīyamāhāramāhareyaṁ || tasya me bhikṣavaḥ ekaṁ tilamadvitīyamāhāramāharato ayaṁ kāyo adhimātraṁ kṛśatāprāpto abhūṣi | sayyathāpi nāma kālaparvāṇi aśītakaparvāṇi evaṁrūpāṇi me aṅgapratyaṁgāni abhūnsuḥ | sayyathāpi nāma ajapadaṁ vā uṣṭrapadaṁ vā evameva me hanukā abhūṣi | sayyathāpi nāma ubhayato pārśve vivaṭāye vā vāhanāgāraśālāyā gopānasī antarāṇi vivaṭāni vītilokenti vītikāśenti evameva me pārśulikāni pārśulikāntārāṇi vivaṭāni vītilokensuḥ | sayyathāpi nāma vaṭṭanaveṇī unnatāvanatā evameva me paṣṭhikaṇhakāni abhūnsuḥ | sayyathāpi nāma grīṣmāṇāṁ paścime māse udupāne udakatārā dūragatā gambhīragatā kṛcchradarśanāye saṁprakāśenti evameva me akṣiṣu akṣitārakā abhūnsuḥ dūragatā gambhīragatā kṛcchradarśanāye saṁprakāśensuḥ | sayyathāpi sāradikaṁ tiktālābu haritacchinnaṁ āmilātaṁ bhavati saṁmilātaṁ saṁpuṭajātaṁ evameva me śīrṣakapālaṁ abhūṣi āmilātaṁ saṁmilātaṁ saṁpuṭajātaṁ || sa khalvahaṁ bhikṣavaḥ purimaṁ kāyaṁ parigṛhnīṣyāmīti pṛṣṭhikaṇṭhakameva parighṇāmi ucchreṣyanti tatraiva avakubjako prapatāmi | sa khalvahaṁ bhikṣavaḥ sādhu ca suṣṭu ca abhisaṁskāreṇa ucchihitvā pāṁśukṛtāni gātrāṇi pāṇinā parimārjeyaṁ | tasya me bhikṣavaḥ pāṁśukṛtāni gātrāṇi pāṇinā parimārjato pūtimūlāni kāye romāṇi śīryensuḥ | api hi

p. 129

jitaṁ sāmantehi gocaragrāmehi striyo ca puruṣā ca evamāhansuḥ | kālako dāni śramaṇo gautamo śyāmako dāni śramaṇo gautamo madguracchavi dāni śramaṇo gautamo | yāpi me sā śubhavarṇanibhā sāpi antarhitā etinā evaṁlūhaprahāṇena ||

tasya me bhikṣavaḥ etadabhūṣi || santi khalu ihaike bhavantaḥ śramaṇabrāhmaṇāḥ sarvaśo anāhāratāyai śuddhiṁ prajñapayanti | yaṁ nūnāhaṁ sarvaśo anāhāratāye pratipadyayaṁ tasya me bhikṣavaḥ sarvaśo anāhāratāyai pratipannasya ayaṁ kāya adhimātraṁ kṛśatāprāptaḥ abhūṣi | sayyathāpi nāma kālaparvāṇi vā aśītaparvāṇi vā evarūpāṇi me aṁgapratyaṁgāni abhūnsuḥ | sayyathāpi nāma ajapadaṁ vā uṣṭrapadaṁ vā evameva me hanukā abhūnsuḥ | sayyathāpi nāma ubhayato pārśve vivaṭāye vāhanāgāraśālāye gopānasīye antarāṇi vivaṭāni vītilokenti vītikāsenti evameva me pārśulikāni pārśulikāntarāṇi vivaṭāni vītilokensuḥ vītikāsensuḥ | sayyathāpi nāma vaṭṭanaveṇī unnatāvanatā evameva me pṛṣṭhakaṇṭhakā abhūnsuḥ | sayyathāpi nāma grīṣṁāṇāṁ paścime māse udupāne udakatārakā dūragatā gambhīragatā kṛcchradarśanāye saṁprakāśenti evameva me akṣiṣu akṣitārakā abhūnsuḥ dūragatā gambhīragatā kṛcchradarśanāye saṁprakāśensuḥ | sayyathāpi nāma śāradikaṁ tiktālābu haritacchinnaṁ āmilātaṁ bhavati saṁmilātaṁ saṁpuṭajātaṁ evameva me śīrṣakapālamabhūṣi āmilātaṁ saṁmilātaṁ saṁpuṭākajātaṁ || sa khalvahaṁ bhikṣavaḥ purimaṁ kāyaṁ parigṛhṇīṣyāmīti pṛṣṭhikaṇṭhakameva pari-

p. 130

gṛhṇāmi ucchreṣyanti tatraiva avakubjako prapatāmi || sa khalvahaṁ bhikṣavaḥ sādhu ca suṣṭhu ca abhisaṁskāreṇa ucchihitvā pāṁśukṛtāni gātrāṇi pāṇinā parimārjeyaṁ | tasya me bhikṣavaḥ pāṁśukṛtāni gātrāṇi parimārjato pūtimūlāni romāṇi śīryensuḥ | api hi jitaṁ sāmantehi gocaragrāmehi strīyo ca puruṣā ca evamāhansuḥ | kālako dāni śramaṇo gautamo śyamako dāni śramaṇo gautamo madguracchaviko dāni śramaṇo gautamo | yāpi me sā śubhavarṇanibhā sāpi me antarhitā etinā evaṁlūhaprahāṇena ||

tasya me bhikṣavaḥ etadabhūṣi || ye kecidbhavantaḥ śramaṇā vā brāhmaṇā vā ātmanopakramikāṁ śarīropatāpikāṁ duḥkhāṁ tīvrāṁ kharāṁ kaṭukāṁ vedanā vedayanti ettāvatpāramite imaṁ pi na kenāpi saṁbhuṇanti || atītaṁ bhikṣavaḥ adhvānaṁ etarahiṁ pi bhikṣavaḥ pratutpanne ye kecidbhavanto śramaṇā vā brāhmaṇā vā ātmopakramikāṁ śarīropatāpikāṁ duḥkhāṁ tīvrāṁ kharāṁ kaṭukāṁ vedanā vedayanti ettāvatpāramite imaṁ pi na kenāpi saṁbhuṇanti || na kho punaraḥ abhijānāmi imāye duṣkaracārikāye kaṁciduttarimanuṣyadharmaṁ alamāryaṁ jñānadarśanaṁ viśeṣādhigamaṁ sākṣātkartuṁ nāyaṁ mārgaṁ bodhāya || abhijānāmi khalu punarahaṁ pūrve pravrajyāyai apravrajito pituḥ śākyasya udyānabhūmīye śītalāyāṁ jambucchāyāyāṁ paryaṁkena niṣaṇo viviktaṁ kāmaiḥ viviktaṁ pāpakairakuśalairdharmaiḥ savitarkaḥ savicāraṁ vivekajaṁ prītisukhaṁ prathamaṁ dhyāmupasaṁpadya viharāmi || syātkhalu punaḥ so mārgo bodhāya || tasya me bhikṣavo vasato tadanusāri vijñānamudapāsi | sa eva mārgo bodhāye | na khalu puna so mārgo labhyo kṛśeṇa vā durbalena vākrāntakāyena vā sarvaśo vā anāhāratāye pratipannena | yaṁ nūnānaṁ

p. 131

audārikamāhāramāhareyaṁ...............................mama praticāre (?) tena lūhaprahāṇena.................sacetano yāpayiṣyasi | vayante romakūpavivarāntareṣu divyāmojāmadhyohariṣyāmaḥ || tasya me bhikṣava etadabhūṣi || ahaṁ khalu sarvaśo anāhāraṁ pratijānāmi sāmantakehi pi me gocaragrāmehi striyo ca puruṣā ca evaṁ saṁjānanti anāhāro śramaṇo gautamo imā ca devatā lūhādhimuktā lūhābhiprasannā romakūpavivarehi divyāmojāmadhyokirensuḥ so mama syātsaṁprajānamṛṣavādo || sa khalvahaṁ bhikṣavaḥ saṁprajānamṛṣāvādabhayabhīto saṁprajānamṛṣāvādaṁ parivarjaye jugupsamāno alaṁ meti tāṁ devatāṁ pratikṣipitvā anusukhamaudarikamāhāramāhareyaṁ || sa khalvahaṁ bhikṣavo mudgayūṣavikṛtaṁ bhuṁjeha kulacchayūṣaṁ pi hareṇūkāyūṣaṁ pi ||

sa khalvahaṁ bhikṣavaḥ anupūrveṇa kāyabalasthāmaṁ jānayitvā sujātāye grāmikāye madhpāyasaṁ gṛhītvā nāganandīkālasamaye yena nadī nairaṁjanā tenusaṁkramitvā nadyāṁ nairaṁjanāyāṁ gātrāṇi śītalīkṛtvā yena svastiko yāvasikaḥ tenopasaṁkramitvā svastikaṁ yāvasikaṁ tṛṇamuṣṭiṁ yācitvā yena bodhiyaṣṭi tenupasaṁkramitvā bodhiyaṣṭiye purato anyatarāgratṛṇasaṁstaraṁ prajñapayitvā bodhiyaṣṭiṁ triṣkṛtyo pradakṣiṇīkṛtvā niṣīdi paryaṁkamābhuṁjitvā ṛju prācīnābhimukho purimaṁ kāyaṁ praṇidhāya pratimukhāṁ smṛtimupasthāpayitvā sa khalvahaṁ bhikṣavaḥ viviktameva kāmairviviktaṁ pāpakairakuśalairdharmaiḥ savitarkaṁ savicāraṁ vivekajaṁ prītisukhaṁ prathamadhyānamupasaṁpadya viharāmi || savitarkavicāraṇaṁ vyupasamādadhyātmasaṁprasādāccetaso ekotibhāvā avitarkaṁ avi-

p. 132

cāraṁ samādhijaṁ prītisukhaṁ dvitīyaṁ dhyānamupasaṁpadya viharāmi || sa prītervirāgādupekṣakaśca viharāmi smṛtaśca saṁprajānaṁ sukhaṁ ca kāyena pratisaṁvedayāmi yatra āryā ācikṣanti upekṣakaḥ smṛtimāṁ sukhavihārī tṛtīyaṁ dhyānamupasaṁpadya viharāmi || sa sukhasya ca prahāṇā duḥkhasya ca prahāṇātpūrve ca saumanasyadaurmanasyayorastaṁgamādaduḥkhāsukhamupekṣāsmṛtipariśuddhaṁ caturthaṁ dhyānamupasaṁpadya viharāmi || sa khalvahaṁ bhikṣavaḥ tathā samāhitena cittena......abhinirnāmayāmi | sa divyena cakṣuṣā viśuddhenātikrāntamānuṣyakena satvāṁ paśyāmi cyavantāṁ upapadyantāṁ suvarṇāṁ duvarṇāṁ sugatāṁ durgatāṁ hīnāṁ praṇītāṁ yathākarmopagāṁ || satvāṁ prajānāmi ime bhavantaḥ satvāḥ kāyaduścaritena samanvāgatā āryāṇāmapavādakāḥ mithyādṛṣṭikāḥ te mithyādṛṣṭikarmasamādānahetoḥ taddhetoḥ tatpratyayātkāyasya bhedātparaṁ maraṇādapāyadurgativinipātaṁ narakeṣūpapannā || ime punarbhavantaḥ satvā kāyasucaritena samanvāgatāḥ manaḥsucaritena samanvāgatā āryāṇamanapavādakāḥ samyagdṛṣṭikā te samyagdṛṣṭikarmasamādānahetoḥ taddhetoḥ tatpratyayātkāyasya bhedātparaṁ maraṇātsugatiṁ svargaṁ kāyaṁ deveṣūpapannāḥ || sa khalvahaṁ bhikṣavaḥ tathā samāhitena cittena pariśuddhena paryavadātena anaṁgaṇena vigatakleśena mṛdunā karmaṇyena sthitenāniṁjyaprāptena rātryā madhyame yāme pūrvanivāsānusmṛtijñānadarśanapratilābhāye cittamabhinirharāmi abhinirnāmayāmi anekavidhaṁ pūrvanivāsaṁ samanusmarāmi | sayyathīdaṁ ekāṁ pi jātiṁ duve pi jātī trayo pi jātī catvāro pi jātīṁ paṁcāpi jātīṁ daśāpi jātīṁ viṁśati jātī triṁśati jātī

p. 133

catvāriṁśadvā jātīḥ paṁcāśaṁ vā jātīḥ jātīśataṁ vā jātīsahasraṁ vā anekā pi saṁvartakalpā vā anekā pi saṁvartā anekā pi vivartā anekā pi saṁvartavivartakalpā amutrāhamāsī evaṁnāmā evaṁgotro evaṁjātyo evamāhāro evamāyuḥparyanto evaṁsukhaduḥkhapratisaṁvedī | so tato cyuto amutra upapadye tato cyutaḥ icchatvamāgacchasi iti sākāraṁ soddeśaṁ anekavidhaṁ pūrvenivāsamanusmarāmi || sa khalvahaṁ bhikṣavaṁ bhikṣavaḥ tatha samāhitena cittena pariśuddhena paryavadātena anaṁgaṇena vigatopakleśena mṛdunā karmaṇyena sthitenāniṁjyaprāptena rātryāḥ paścime yāme aruṇodghāṭakālasamaye nandīmukhayāṁ rajanyāṁ yatkiṁcitpuruṣanāgena puruṣasiṁhena puruṣarṣabheṇa puruṣadhaureṇa puruṣajāneyena puruṣapademena puruṣapuṇḍarīkena satpuruṣeṇa mahāpuruṣeṇa anuttareṇa puruṣadamyasārathinā gatimena smṛtimena matimena dhṛtimena dyutimena sarvaso sarvatratāye jñātavyaṁ prāptavyaṁ abhisaṁboddhavyaṁ sarvaṁ taṁ ekacittakṣanasamāyuktayā prajñayā anuttarāṁ samyaksaṁbodhimabhisaṁbuddho || idamavocadbhagavānāttamanā te bhikṣavo bhagavato bhāṣitamabhyanandensuḥ ||

atha śuddhodanaḥ svapnaṁ paśyati ||

paśyāmi putra supine ratanāvagāḍhaṁ
abhyutthitaṁ gajavaraṁ maṇijālacchannaṁ |
madhye purasya adhvanāvasthito ca rātrau
nirdhāvate puravarā abhikampamānaḥ ||
taṁ dṛṣṭva mahya supine vipulaṁ ca hāsyaṁ
abhyutthitaṁ ruditameva ca aprameyaṁ |
kampe ca me saṁparitaptaṁ śarīramanta-

p. 134

rdāha samuddhanati kiṁ tu bhaviṣyate dya ||
atha lokapāla avacū manujapradhānaṁ
mā bhāya bhūmipati saṁjanayāhi harṣaṁ |
hanta śṛṇohi phalaṁ yaṁ supinasya tatvaṁ
samutthitaṁ bahujanasya vibodhanārthaṁ ||
eṣo mahāguṇadharo vijahitva rājyaṁ
dutiyāstathaiva caturā svajanaṁ na sphītaṁ |
niḥsaṁśayaṁ varabalaṁ anapekṣamāṇo
niryāsyate puravarā viditaṁ sa bhotu ||
etasmiṁ nirgate anekavidhaṁ ti duḥkhaṁ
jāyiṣyate supini yaṁ hasitaṁ ti tatvaṁ |
yaṁ rodasi supini dāni sukhaṁ anantaṁ
śrutvā bhaviṣyati jinaṁ jitaśatrusaṁghaṁ ||

mātuḥsvasāpi supinaṁ paśyati ||

mātuḥsvasā avaca kāṁcanarāśivarṇa
paśyāmi putra supine ṛṣabhaṁ sujātaṁ |
śvetaṁ sucārukukumaṁ atiriktaśṛṁgaṁ
śṛṅgārasaṁsthitagatiṁ pratipūrṇadehaṁ ||
so garjati sumadhuraṁ kapilāhūyāto
nirdhāvate hṛdayadṛṣṭipathaṁ harantaḥ |
na ca kaści taṁ prasahate abhigarjamānaṁ
pratigarjituṁ kumudarāśinibhaṁ sujātaṁ ||

p. 135

te devarāja avacū karuṇaṁ rudantaṁ
mā roda śākyakulanandanajātarāga |
vakṣyāmi te avitathāvacanaṁ vijālaṁ
ānandajāni upajānaya tvaṁ sukhāni ||
atyantaśuddhacaraṇaṁ kuśalopapetaṁ
eṣo nararṣabha gatīmatināṁ vidhijñaḥ |
hitvā janaṁ puruṣasiṁhavaro puro ca
nrgamya te abhilaṣe puruṣarṣabhatvaṁ ||
so pi amṛtaṁ acalamacyutamaprakampyaṁ
nirvānamapratisamaṁ pratiśuddhacakṣuḥ |
nirdiśya taṁ purusiṁharutaṁ maharṣiḥ
yaṁ śrutva tīrthikagaṇā diśatāṁ vrajanti ||

yaśodharapi supinaṁ paśyati ||

atha rahulasya jananī idamabravītpi
maitrottareṇa madanena nibaddhacittā |
deva śṛṇohi yatha adya mayāpi dṛṣṭaṁ
supinaṁ manoramaṁ phalaṁ ca me tadbhaveyāt ||
śuddhodanasya kila rājakulaṁ narendra
megho samantaṁ kṣaṇena samādadanto |
lokatrayaṁ prabalatoyadharo sughoṣo
vidyutpradīpa vipradyotayaṁto bahūni ||

p. 136

so śītalaṁ vimalamapratimaṁ prasannaṁ
vāri pravṛṣya madhuraṁ abhigarjamāno |
varṣeti sāgaradharo śayane nidāghaṁ
eṣo pi antaḥsukhito sa sahāṁpatīko ||
brahmā atha upagamitva idaṁ avoca
tāṁ rāhulasya jananīṁ śṛṇu mā viṣīdaṁ |
iṣṭaṁ phalaṁ tava ayaṁ supino mahārtho
saṁpūryate capalameva janehi prītiṁ ||
śuddhodanasya ayamātmajo cārunetro
lokatrayaṁ jaladharo iva varṣamāṇo |
prahlādayiṣyati mahāparitāpataptān
dharmaṁ dhruvaṁ karuṇamapratimaṁ janetvā ||

bodhisatvo pi paṁca mahāsupināṁ paśyati | paramasaṁbodhiprāpto śrāvastyāṁ bhikṣūṇāṁ vyākaroti || tathāgato bhikṣavo pūrve saṁbodhimanabhisaṁbuddho paṁca mahāsupināni adrākṣīt || tathāgatasya katamāni paṁca ||

tathāgatasya bhikṣavaḥ pūrve sambodhimanabhisaṁbuddhasya iyaṁ mahāpṛthivī uccaśayanamahāśayanamabhūṣi | sumeru parvatarājā bimbopadhānamabhūṣi | purastime mahāsamudre vāmā bāhā ohitā abhūṣi paścime ca mahāsamudre dakṣiṇā bāhā ohitā abhūṣi | dakṣiṇe pi mahāsamudre ubhau pādatalāni ohitāni abhūnsuḥ | tathāgato bhikṣavaḥ pūrve saṁbodhimanabhisaṁbuddho imaṁ prathamaṁ mahāsupinamadrākṣīt ||

p. 137

tathāgatasya bhikṣavaḥ pūrve saṁbodhimanabhisaṁbuddhasya kṣīrikā nāma tṛṇajāti nābhimaṇḍalādabhyudgamya yāvannabhamāsadya asthāsi || tathāgato bhikṣavaḥ pūrve saṁbodhimanabhisaṁbuddho imaṁ dvitīyaṁ mahāsupinamadrākṣit ||

tathāgatasya bhikṣavo pūrve saṁbodhimanabhisaṁbuddhasya lohitakā prāṇakā kālaśīrṣakā pādatalehi yāvajjānumaṇḍalāni cchādayitvā asthānsuḥ | tathāgato bhikṣavaḥ pūrve sambodhimanabhisaṁbuddho imaṁ tṛtīyaṁ mahāsvapnamadrākṣīt ||

tathāgatasya bhikṣavaḥ pūrve saṁbodhimanabhisaṁbuddhasya catvāri śakuntā nānāvarṇā anekavarṇā ca caturhi diśāhi vaihāyasaṁ gatvā tathāgatasya pādatalāni upajighritvā sarvaśvetā apavidhyinsuḥ | tathāgato bhikṣavaḥ pūrve saṁbodhimanabhisaṁbuddho imaṁ caturthaṁ mahāsupinamadrākṣīt ||

tathāgato bhikṣavaḥ pūrve saṁbodhimanabhisaṁbuddho mahato mīḍhaparvatasya uparimanupalipyamāno caṁkramaṁ caṁkrame | tathāgato bhikṣavaḥ pūrve saṁbodhimanabhisaṁbuddho imaṁ paṁcamaṁ mahāsupinamadrākṣīt ||

tathāgatasya bhikṣavo pūrve saṁbodhimanabhisaṁbuddhasya iyaṁ mahāpṛthivī uccaśayanamahāśayanamabhūṣi | sumeru parvatarajā bimbopadhānamabhūṣi | purastime mahāsamudre vāmā bāhā ohitā abhūṣi paścime mahāsamudre dakṣiṇā bāhā ohitā abhūṣi dakṣiṇe mahāsamudre ubhau pādatalāni ohitāni abhūṣi | yaṁ pi bhikṣavaḥ tathāgato anuttarāṁ samyaksaṁbodhimabhisaṁbuddho ayaṁ tasya mahāsvapnasya vipāko || yaṁ bhikṣavaḥ tathāgatasya pūrve saṁbodhimanabhisaṁbuddhasya kṣīrikā nāma tṛṇajāti nābhimaṇḍalādabhyudgamya yāvannabhamāsadya asthāsi | yaṁ bhikṣavaḥ tathāgatena imaṁ ca lokamabhijñāya

p. 138

paraṁ ca lokamabhijñāya sadevakaṁ lokaṁ samārakaṁ sabrahmakaṁ saśramaṇabrāhmaṇīṁ prajāṁ sadevamanuṣyāṁ vārāṇasyāṁ ṛṣipatane mṛgadāve anuttaraṁ dharmacakraṁ pravartitaṁ triṣparivartaṁ dvādaśāramapravartitaṁ śramaṇena vā brāhmaṇena vā devana vā māreṇa vā kenacidvā punaḥ loke saha dharmeṇa yamidaṁ catvāryāyasatyāni | sayyathīdaṁ duḥkhaṁ āryasatyaṁ duḥkhasamudayamāryasatyaṁ duḥkhanirodha āryasatyaṁ duḥkhanirodhagāminī pratipadāryasatyaṁ| imāṁ ca punarbhikṣavaḥ tathāgatasya evaṁrūpāṁ dharmadeśanāṁ śrutvā bhūmyā devā ghoṣamudīrayensuḥ eṣa māriṣa bhagavatā vārāṇasyāṁ ṛṣipatane mṛgadāve anuttaraṁ dharmacakraṁ pravartitaṁ triṣparivarti dvādaśāraṁ apravartitaṁ kenaci śramaṇena vā brāhmaṇena vā devena vā brahmeṇa vā māreṇa vā kenacidvā punarloke saha dharmeṇa idaṁ duḥkhamiti ayaṁ duḥkhasamudayo ayaṁ duḥkhanirodho ayaṁ duḥkhanirodhagāminī pratipaditi taṁ bhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāya mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyānāṁ ca | bhūmyānāṁ devānāṁ ghoṣaṁ śrutvā antarīkṣecarā devā cāturmahārājikā trāyastriṁśā yāmā tuṣitā nirmāṇaratiparanirmitavaśavartina ito tatkṣanaṁ tatmurhūtaṁ yāvabrahmalokaṁ ghoṣamabhyudgamya eṣa māriṣa bhagavatā vārāṇasyāṁ ṛṣipatane mṛgadāve triparivartaṁ dvādaśāraṁ anuttaraṁ dharmacakraṁ pravartitaṁ apravartitaṁ kenacit śramaṇena vā brāhmaṇeṇa vā devena vā māreṇa vā kenacidvā punarloke saha dharmeṇa idaṁ duḥkha iti ayaṁ duḥkhasamudayo ayaṁ duḥkhanirodhaḥ ayaṁ duḥkhanirodhagāminī pratipaditi | ayaṁ tasya mahāsupinasya vipāko || yaṁ bhikṣavaḥ tathāgatasya pūrve saṁbodhimanabhisaṁbuddhasya lohitakaprānakā kālaśīrṣā pādatalehi yāvajjānumaṇḍalāni cchādayitvā

p. 139

asthānsuḥ bahu etarhi bhikṣavaḥ janatā yā tathāgate adhikārakarmāṇi kṛtvā kāyasya bhedātparaṁ maraṇātsugatī svargakāye deveṣūpapadyanti | ayaṁ tasya svapnasya vipāko || yaṁ bhikṣavaḥ tathāgatasya pūrve saṁbodhimanabhisaṁbuddhasya catvāri śakuntā nānāvarṇā caturhi diśāhi vaihāyasaṁ samāgatvā tathāgatasya pādatalāni upajighritvā sarvaśvetāḥ apavikinsuḥ catvārime bhikṣavaḥ varṇāḥ katame catvāraḥ kṣatriyā brāhmaṇā vaiśyā śūdrāḥ te tathāgate brahmacaryaṁ caritvā akopyā cetovimuktiṁ prajñāvimuktiṁ sākṣātkurvanti | ayaṁ tasya mahāsvapnasya vipāko || yaṁ bhikṣavaḥ tathāgato pūrve saṁbodhimanabhisaṁbuddho mahato mīḍhaparvatasya uparimanupalipyamāno caṁkramaṁ caṁkrame purastimāyāṁ pi ca bhikṣavaḥ diśāyāṁ tathāgato viharati tatrāpi ca satkṛto gurukṛto mānito pūjito apacāyito lābhī cīvarapiṇḍapātraśayanāsanaglānapratyabhaiṣajyapariṣkārāṇāṁ anadhyavasito anadhimūrchito anupaliptacitto | dakṣiṇāyāṁ pi ca bhikṣavo diśāyāṁ tathāgato viharati tatrāpi ca satkṛto gurukṛto mānito pūjito apacāyito lābhī cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ anadhyavasito anadhimūrchitaḥ anupaliptacittaḥ | paścimāyāṁ pi ca bhikṣavo diśāyāṁ tathāgato viharati tatrāpi ca satkṛto gurukṛto mānito pūjito apacito lābhī cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ anadhyavasito anadhimūrchitaḥ anupaliptacittaḥ | uttarasyāṁ pi bhikṣavaḥ diśāyāṁ tathāgato viharati tatrāpi ca satkṛto gurukṛto mānito pūjito apacito lābhī cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ anadhyavasito anadhimūrchitaḥ anupaliptacitto | ayaṁ tasya mahāsvapnasya vipāko yaṁ tathāgato bhikṣāvaḥ pūrve saṁbodhimanabhisaṁbuddho imāṁ paṁca mahāsvapnāṁ adrākṣīt || idamavocadbhagavānāttamanāste ca bhagavato bhāṣitamabhyanande ||

p. 140

iti śrīmahāvastu avadāne śuddhodanasya paṁca mahāsvapnā samāptā ||

bodhisatvasya dāni etadabhūṣi | duṣkaramidaṁ agāramadhye vasantena ekāntasaṁlikhitaṁ ekāntamanavadyaṁ ekāntapariśuddhaṁ paryavadātaṁ brahmacaryaṁ carituṁ | yaṁ nūnāhaṁ agārasyānagāriyaṁ pravrajeyaṁ || bodhisatvo rājānamāmantrayati pravrajiṣyāmi || rājā āha ||

mā dāni mā kamalalocana cārurūpa
śokaṁ labhe suvipulaṁ tvaya viprahīṇo |
mātā cahaṁ asulabhaṁ maraṇaṁ nigacchet
tataḥ kīdṛkṣaṁ sukhametaṁ tathā viśiṣṭaṁ |
yasya kṛtena mama ca svajanaṁ svarāṣṭraṁ
srajiṣyasi bahuduḥkhī hi sa viprayogo ||
paryākulā mi diśatā pratibhānti sarve
śītoṣṇadaṁśamaśakākṣatabhūmibhāgā |
traso vaneṣu mṛgavāraṇaghātikeṣu
bheraṇḍabhairavaruteṣu mahadbhayeṣu ||
nityāntareṇa manasā kṛtamokṣabuddhiḥ
mārgaṁ va tāva mama putra cara prasīda
jīvāmi yāvadahaṁ yāva ca sā ihaiva |
kiṁkāraṇaṁ tava vinirgamanaṁ niśāmya
tatvaṁ vināśamupayāsyati me śarīraṁ ||

p. 141

rājñā dāni paṁcānāṁ rājāna śatānāṁ preṣitaṁ | āgacchatha kumāro abhiniṣkramitukāmo || te dāni āgatā kumāraṁ bahuprakāraṁ yācanti | mā abhiniṣkramāhi tti || bodhisatvo dāni rājānaṁ ca te ca rājāno etadavocat || sacet mama mahārājā caturhi padehi pratibhuko bhavati pratijanāmi te rāja na niṣkramiṣyaṁ puravarāto || rājā āha || bhavāmi te pratibhuko padeṣu caturuṣu śīghraṁ putra udīrehi purā prāṇā jahanti || kumāro āha ||

yauvane vartamānasmiṁ jarā me mā khu āgame |
ārogye vartamānasmiṁ vyādhi me mā khu āgame ||
jīvite vartamānasmiṁ maraṇaṁ mā khu āgame |
saṁpattīṣu ramiyāsu vipatti mā khu āgame ||
tadā hikkārahakkārā devasaṁghā pramuṁciṣu |
sādhu sādhu mahāsatva sādhu apratipudgala ||
subhāṣitānte etasmiṁ sabrahmā pariṣā iyaṁ |
hṛṣṭā āttamanā sarve prītisukhasamarpitā ||
tato śuddhodano rājā duḥkhaśalyasamarpitaḥ |
aśrupūrṇehi netrehi bodhisatvamidamabravīt ||
svayaṁ hi putra jānāhi kasya etaṁ na vidyati |
jarā vyādhi maraṇaṁ ca vipattīrvā na me gatiḥ ||

kumāro āha ||

hanta triṣu mahārāja padeṣu pratibhūrbhava |
tato mayā vinābhāvo na te jātu bhaviṣyati ||

p. 142

rājā āha ||

dadāmeṣu putra padeṣu pratibhutāmahaṁ tava |
tato nivartaye cittaṁ mūle udāharato bhava ||

kumāro āha ||

divyā me bhontu kāmaguṇā te ca bhontu sarvadā sukhā |
te ca nityā śubhā bhontu atra me pratibhurbhava ||
apsarā madhuraṁ gagane parigāyensuḥ varabuddhivaraṁ pravaraṁ |
madhuraṁ salilaṁ sukhinaṁ sahitaṁ varanūpuramaṇḍana ābharaṇā ||
na khu rajyati satpuruṣasya mano madaneṣu yādṛśamudāharati |
vijahiṣyati kāñcanabimbanibhāṁ vasudhāmanekalabdhārthacitāṁ |
evaṁ ca duḥkhito rājā kumārametadabravīt |
prasīda putra kasya sukhā kāmaguṇā tathā śubhāḥ ||

kumāro āha ||

hanta anyāni vakṣyā dve padāni mahīpate |
yadicchasi evaṁ samānaṁ teṣu me pratibhūrbhava ||

rājā āha ||

dṛḍhamabhyupagacchāmi pratibhūṣyaṁ ahaṁ tava |
dvehi padehi ākhyāhi mā ca viprajahāhi me ||
ahaṁkāraṁ mamakāraṁ mā saṁjāye kadāci no |
mahanto lpo vā mahīpāla atra me pratibhūrbhava ||

p. 143

tato maheśvarā vācā vyāharensu nabhe sthitāḥ |
tvaṁ khu bheṣyasi saṁbuddho sarvabandhanasūdano ||
kiṁkāraṇaṁ na teṣāṁ hi vacanānāṁ sadevake |
loke asti udāhartā yāni bhāṣasi cakṣumāṁ ||
tato śuddhodano rājā duḥkhaśalyasamarpitaḥ |
aśrupūrṇehi netrehi bodhisatvamidamabravīt ||
nāmāpyahaṁ na jānāmi eteṣāṁ puruṣottama |
padāni yāni kīrtesi nātra pratibhuko ahaṁ ||

kumāro āha ||

alaṁ cireṇa ekasmiṁ pade pratibhuko bhava |
tato ihaiva nivasiṣyaṁ ramye kapilasāhūye ||
bhave dāni ahaṁ putra ekasmiṁ pade tava bhave |
pratibhuko śīghraṁ brūhi upagataṁ mayā saha ||

kumāro āha ||

ihaiva vasato mahyāṁ prāsādavaralokake |
sarvanīvāraṇāpagataṁ cittaṁ me vartatāṁ vaśāt ||
tato devā ca yakṣā ca gandharvā ca sadānavā |
nāgarākṣasasaṁghāśca aho dharma udīrayan ||
aho paramavādisya paramārthābhikāṁkṣiṇo |
vyaktaṁ paramavākyāni prabhavanti muhurmuhuḥ ||
tato dīnamano rājā kumārametadabravīt |
nātrāvāso mahyaṁ putra aśruvegaṁ pramuñcati ||
tato devamanuṣyāṇāṁ prāmodyajananīṁ girāṁ|

p. 144

bodhisatvo udīrento pitaraṁ samadhyabhāṣati ||
ahamajaramārogyamamṛtaṁ pārthivottama |
vipattibhayanirmuktaṁ abhigaṁsye asaṁskṛtaṁ ||
rāja yannityaṁ yatsukhaṁ yacchubhaṁ tat mayā svayaṁ |
prāptavyamiti na sandehaḥ parityajya dhṛtiṁ labha ||

atha khalu rājā śuddhodano yaṁ kumāro jambucchāyāyāṁ dhyāyati taṁ dṛṣṭvā cintāsāgaraṁ praviṣṭo || yadi kumārasya śāntehi dhyānehi cittamabhiramati mā haiva tāvadasitasya ṛṣitasya satyaṁ vyākaraṇaṁ bhaviṣyati | yannūnāhaṁ kumārasya vistīrṇamantaḥpuramupasthāpayeyaṁ vividhāni udyānāni kuryāt yatra kumāro krīḍeyyā rameyyā pravicāreyyā na ca abhiniṣkramaṇe cittaṁ kareyyā ||

atha khalu śuddhodanena kumārasya vistīrṇo antaḥpuro upasthāpito bahūni strīsahasrāṇi vividhāni na nānāprakārāṇi aśokamaṇḍapakāni kārāpitāni avasaktapaṭṭadāmakalāpāni muktapuṣpāvakīrṇāni yatra kumāro krīḍaṣyati pravicārayiṣyati na ca naṁ abhiniṣkramaṇe cittaṁ kariṣyati || rājā dāni śuddhodano antaḥpure sandiśati || suṣṭu kumāramabhiramāpetha nāṭyagītavādyena yathā kumāro abhiniṣkramaṇe cittaṁ na kareyyā || kumāro pi dāni kāmeṣu ādīnavadarśī anarthako sarvakāmabhogehi | edṛśeṣu ca udyāneṣu devabhavanasadṛśeṣu antaḥpureṣu apsarasadṛśeṣu ratiṁ na vindati | abhiniṣkramate cittaṁ abhiramati na ca bodhisatvo kenaciccodayitavyo duḥkho yaṁ saṁsāra iti | sarvadharmeṣu vaśavartī svayameva sāmato virakto bhavati udvignamānaso svayaṁ cittamudvejayati | aho saṁsāro prakṛtiduḥkhamaparimitamupadravaśatāni darśayati ||

p. 145

atha khalu kumāro upariprāsādasikharagato upaviṣṭo tameva dhyānaṁ manasā karonto āsati yaṁ se jambucchāyāyaṁ labdhaṁ | na gītaśabdā na nṛtyaravaśabdā na pramadāgaṇāṁ rūpavantāṁ svādīyati | tameva cintayanto āsati || atha khalu rājā śuddhadano anyataraṁ puruṣaṁ pṛcchati || kimidaṁ bho puruṣa kumārasya antarpure na gītaravaśabdo nṛtyabherīmṛdaṁgavīṇāvaṁśapaṇavaravaśabdaḥ śrūyate kumārasya kiṁ cittasya daurmanasyaṁ || atha khalu yā lumbinīvane devatā nivāsikā sāntarikṣe sthitvā rājānaṁ śuddhodanamabravīt || mahārāja kumāraṁ vitarkayāhi | virakto tava putro sarvakāmaguṇaratīhi nacireṇa chindiṣyati sarvatṛṣṇābandhanāṁ niravaśeṣāṁ yāsyati tapovanaṁ suparīttaṁ bhāvayiṣyati | idāniṁ khalu nṛpati siddhārtho rājavaṁśo prāsādavaragato pramadāgaṇaparivṛtto anityaṁ duḥkhaṁ nairātymaṁ paribhāṣati śarīre || atha khalu rājā śuddhodano taṁ devatāsakāśāto śrutvā paridīnamukhavarṇo śokārdito kumārasya sakāśamupasaṁkrāntaḥ idamabravīt | kimidaṁ putra paridīnavadano śokārdito upaviṣṭo si mā kiṁcit śarīrasya pratipīḍāṁ paśyasi mā dhanakṣayaṁ upalakṣasi mā paracakrabhayaṁ upasthitaṁ ākhyāhi me putra śīghraṁ kimarthaṁ ||

kumāro āha || asti tāta śarīre pratipīḍāṁ paśyāmi vyādhirārogyamākramati maranaṁ jīvitamākramati taṁ tāta jīrṇaṁ mṛtāntaraṁ pratyavekṣāmi || kṣīyanti sarvasaṁskārā girinadījalacaṁcalā paramāyāsadharmā ṛtusaṁvatsaraṁ āyuḥ kṣīyati maraṇāsannaṁ bhavati imāṁ tāta śarīre pratipīḍāṁ paśyāmi || asti tāta dhanakṣayaṁ paśyāmi sarvadharmaṁ riktakaṁ tucchakaṁ asārakaṁ māyopamaṁ vaṁcanīyaṁ visaṁvādakaṁ nāsti dhanasya sthiti taṁ

p. 146

saṁbādhyati vā saṁkrāmati vā parasparaṁ | imantāta dhanakṣayaṁ paśyāmi || asti paracakrabhayaṁ dṛśyati dharmasaṁskāradoṣabhayaṁ hastacchedā śīrṣacchedā vividhā nānāprakārā anekaparyāyeṇa asmiṁ kāye duḥkhāni saṁkramanti | imaṁ tāta paracakrabhayaṁ paśyāmi || rājā śuddhodano āha || alaṁ putra mā maitaṁ cintayāhi | samprati taruṇo prathamayauvanagato si rājakṛtyamanubhavāhi vistīrṇaste antaḥpuro yauvanasampanno tāhi sārdhaṁ krīḍāhi ramāhi pravicārehi mā pravrajyāye cittaṁ karohi || kumāro āha || yadi me tāta aṣṭa varāṁ anuprayacchasi tato ahaṁ na bhūyo etamarthaṁ cintayiṣye || rājā āha || ākhyāhi me putra śīghraṁ kīdṛśāme aṣṭa varāṇi yānīcchasi yadi śaktirvā balaṁ vā asti tato te pradāsyāmi | kiṁ putra mama rājyaṁ parihāyiṣyati yadahaṁ tava putra varaṁ na pradāsyāmi ||

kumāra āha || imāni me tāta aṣṭa varāṇi anuprayacchāhi | yadi me yauvanaṁ jarā nākrameyā | yadi ārogyaṁ vyādhirnākrameyā | yadi me jīvitaṁ maraṇaṁ na hareyā | yadi me tvayā sārdhaṁ viprayogo na bhave | edṛśamantaḥpuramapsarasādṛśaṁ vistīrṇo ca jñātivargo na vipraveśeyā rājyāto ca aiśvaryāto ca na vipariṇāmānyārtībhāvo bhaveyā | ye pi satvā mama jātamātreṇa amṛtasukhena abhinimantritā teṣāṁ pi sarveṣāṁ kleśapraśamo bhaveyā | mamāpi jātijarāmaraṇasya anto bhaveyā || rāja śuddhodano āha || putra kuto mama edṛśaṁ va śaktirvā balaṁ vā asti yadahaṁ imāṁ edṛśāṁ aṣṭa varā prayaccheyaṁ | ye pi te putra pūrvā rājāno dīrghāyuṣkā yathā mahāsammato rājā mahātejo dṛḍhadhanuḥ śatadhanu niśāntāyu yugandharaprabhṛtayaḥ

p. 147

kularājavaṁśā te pi ca putra sarve anityatābalena paryantopanītā nāmamātrā ca śeṣāḥ sthāpitāḥ | kuto putra me balaṁ śaktirvā asti tava ime īdṛśānaṣṭa varānanuprayacchituṁ || kumāro āha || yadi tāta na utsahasi tvaṁ mama imānaṣṭa varānanuprayacchitaṁ ahaṁ ca te nimantremi jarāmaraṇasya anto bhaveyā || rājā āha || jīrṇo vṛddho gatayauvanaśca tato mama mṛtasya paścātpravrajyāhi || kumāra āha || udagraṁ anubhavāhi tāta jīvanto punardrakṣyasi mama iha sarvagativimuktaṁ sarvatṛṣṇāchinnaṁ sarvaduḥkhavigataṁ sarvajvalākleśāparītasya sarvabodhyaṅgaratnā bhāvayantasya ||

atha nṛpati tasya pramadāgaṇānupadarśayati | imante putra udāraṁ varavimalakamalanayanamaṇirucirapīnapayodharā śukranirbhāsagātrā vicitrābharaṇ kaṭhinaśubhavāsi takaraśaṇā sukumārapravarabhramarāṁjanakeśā raktāṁśukaprāvaraṇavalayamaṇimuktikahārāvanaddhā tulākoṭivalayanūpurapaṁcāṅgikatūryaninādāṁ kurvanti | etāhi putra abhiramāhi mā pravrajyāmabhikāṁkṣāhi || kumāra āha || paśya tāta strīsaṁjño bhaveya yo atra rajyeyā kalpeyā pramadyeyā || rājā āha || tava kīdṛśī saṁjñā bhavati | kumāro āha || mamātra viparītasaṁjñā bhavati | rajā āha || kīdṛśī te putra viparītasaṁjñā bhavati || kumāro āha | edṛśī me tāta viparītasaṁjñā bhavati | yathāyaṁ kāyo yatra yukto āgacchati gacchati yatra sthāti niṣīdati yatra bhāvayati tūṣṇīṁ bhavati yatra bāhiraṁ śūnyaṁ nirīhakaṁ balaṁ durbalaṁ māyā ca visaṁvādakaṁ sarvameva dharmakāyaṁ pravadanti || rājā śuddhodano āha || yadi putra rūpeṇa na rajyasi kimidaṁ niṣpuruṣeṇa rajyasi kaṁ tvaṁ darśanamupalakṣayasi || kumāro āha || yadidaṁ

p. 148

tāta saṁsāranāṭakamupalakṣayāmi yantravijñānanaṭavedanavikārāṁ janayati | traidhātukaṁ raṁgaṁ sthānaṁ satvānāṁ kṛtavikṛtiṣaḍgatiṣu raṁgaṁ praviśati tṛṣṇāsnehavaraṁ ca kleśaśatānāṁ gābhīratā | evaṁ purimā koṭi na prajñāyati parasparaṁ nāṭakaṁ satvānāṁ vaṁcanagrahaṇavipāṭakaṁ || nāsti so satvo vā satvakāyo vā yo saṁskāreṣu na khalīkṛto na vaṁcito athāparaṁ gurujaneṣu | tato udagramanubhavāhi tāta saṁsāranāṭakaṁ vinivartayitvā samathanirvānapuramanupravekṣāyāmi yatra jarāmaraṇaṁ nākrāmanti pūrvameva padaṁ parimārgayiṣye yantaṁ purimakehi tathāgatehi arhantehi samyaksaṁbuddhehi parimārgitaṁ ||

rājā āha || imaṁ te putra vimānaṁ devabhavanasadṛśaṁ samṛddhaṁ tava cāntapuraṁ tvaṁ pi putra abhirūpavāṁ varalakṣaṇapuṇasahasracito kimidaṁ putra ratiṁ na vindasi api tu niṣkramaṇameva bhikāṁkṣasi vihāya nagarapuraṁ | kumāro āha ||

gatiṣu santrastamānaso śṛṇohi
mama tāta me yena na asti rati |
jarāvyādhi ripurmaraṇaṁ tṛtīyaṁ
abhimardati tena me nāsti ratiḥ ||
yadi nityasukhaṁ ātumano bhave
yadi vātmano duḥkhabalaṁ na bhave |
yadi saṁskṛtapratyayamidaṁ na bhave
atha kisya mamātu ratirna bhave ||
upalabhyati kāyo karaṇḍasamo
upalabhyati kāye ca sarpasamā |

p. 149

upalabhyati skandha amitrasamā
atha kisya mamātu ratirva bhave ||
yadi kāyo karaṇḍasamo na bhavet
yadi vā tatra sarpasamā na bhave |
yadi skandha amitrasamā na bhave
atha kisya mamātu ratirna bhavet ||
yadi . . . . . . . . . . . .
. . . . . .duḥkhakriyā na bhavet |
yadi jātijarāmaranaṁ na bhavet
atha kisya saṁsāraratirna bhavet ||
yadi śūnyagrāmamanilayo na bhave
yadi taṁ virāgavadhako na bhavet |
saṁskāradhātu sabhayo na bhavet
atha kisya mamātu ratirna bhavet ||
yadi śiṣyapratodamidaṁ na bhavet
yadi rājakulasya bhayaṁ na bhavet |
yadi sarvabhayaṁ tribhave na bhavet
abhiniṣkramaṇe mamato na ratiḥ ||

atha rājā śuddhodano yadā sarvopāyena na śaknoti kumārasya cittaṁ vinivartayituṁ tadā rājño evaṁ bhavati || yadi na kenacidupāyena śaknomi kumārasya cittaṁ vinivartayituṁ yaṁ nūnāhaṁ yattikā kapilavastunagare kanyā tāṁ sarvāṁ kumārasya upadarśayāmi na kvacijjanatāyāḥ kanyāyāḥ kumārasya cittaṁ abhiramet ||

p. 150

bodhisatvo pitaramabhimantrayati udyānabhūmiṁ niryāsyāmīti || rājñā śuddhodanena amātyā āṇattā || yāvadrājakulaṁ yāvacca udyānabhūmiṁ atrāntare pratijāgratha sitasaṁsṛṣṭaṁ vitatavitānaṁ citraduṣyaparikṣiptaṁ osaktapaṭṭadāmakalāpaṁ dhūpitadhūpanaṁ muktapuṣpāvakīrṇaṁ daśedeśeṣu dhūpayantrāṇi mālyayantrāṇi naṭanartakaṛllamallapāṇisvaryākumbhatūṇī mānāpikāni rūpaśabdagandhāni upasthāpetha amānāpikāni udvartāpetha | yathā kumāro udyānabhūmīmabhiniṣkrānto na kiñcidamanāpaṁ paśyeya || evaṁ rājño vacanamātreṇa amātyehi yāvacca rājakulaṁ yāvacca tāṁ kumārasya udyānabhūmiṁ yathāṇattaṁ mārgaṁ pratijāgritaṁ deśedeśeṣu ca puruṣā sthāpitā yathā kumārasya purato na kiṁcijjīrṇo vṛddho vyādhito vā kāṇo vā khāḍo vā darduro vā kaṇḍūlo vā kacchulo vā vicarciko vā anyo vā kiṁcidamanāpaṁ kumārasya udyānamabhiniṣkramantasya purato tiṣṭheyā || evaṁ kumāro mahārheṇa saptaratnacitreṇa yānena mahatā rājānubhāvena mahatā rājaṛddhīye mahatīye vibhūṣāye udyānabhūmiṁ niryāntasya rājapuruṣā vāmadakṣiṇena utsāraṇāṁ karontā gacchanti yathā kumāro na kiṁcidamanāpaṁ paśyeyā || evaṁ kumāro mānāpikāni rūpāṇi paśyanto mānāpikāni śabdāni śṛṇvanto mānāpikāni gandhāni ghrāyanto ubhayato vāmadakṣiṇena aṁjalīśatasahasrāṇi pratīchanto vividhāni ca cūrṇavarṣāṇi pratīchanto kapilavastuto udyānabhūmiṁ nirdhāvantasya ghaṭikāreṇa kumbhakāreṇa śuddhāvāsadevaputrabhūtena tathānyehi ca śuddhāvasakāyikehi devaputrehi jīrṇo puruṣo purato abhinirmito jīrṇo vṛddho mahallako adhvaṁgataṁ vayamanuprāpto śvetaśiro tilakāhatagātro bhagno gopānasīvakro puratoprāgbhāro daṇḍamava-

p. 151

ṣṭabhyamānairgātrairgacchanto || bodhisatvo taṁ dṛṣṭvā sārathiṁ pṛcchati | kimimo puruṣo evaṁ pratikūlo jīrṇo vṛddho mahallako adhvagatavayamanuprāptaḥ śvetaśiro tilakāhatagātro bhagno gopānasīvakro purataḥprāgbhāro daṇḍamavaṣṭabhya prakhalamānairgātraiḥ gacchati | sārathi āha || kumāro kiṁca te etena pṛcchitena eṣa puruṣo jīrṇo nāma vayaparigataśarīro | gacchāma udyānabhūmiṁ tahiṁ devakumāra paṁcahi kāmaguṇehi krīḍāhi ramāhi pravicārehi || kumāro āha || bho bhaṇe sārathi vayamapi jarādharmā jarādharmatāyāmanatītāḥ | yatra nāma jātasya jarā prajñāpati atra paṇḍitasya kā rati || kumāro āha || sārathi nivartehi rathaṁ alaṁ udyānagamanāye ||

kumāro punarnivartitvā gṛhaṁ praviṣṭo || rājā śuddhodano amātyāṁ pṛcchati || bho bhaṇe kiṁ kumāro punarnivṛtto udyānabhūmiṁ na nirgato || amātyā āhansuḥ || mahārāja kumāro jīrṇaṁ puruṣaṁ dṛṣṭvā niryāto na bhūyo udyānabhūmiṁ nirgato || rājño bhavati | mā haiva yathā asitena ṛṣiṇā kumāro vyākṛto tathā bhaviṣyati || rājñā kumārasya antaḥpuraṁ saṁdiṣṭaṁ | suṣṭu kumāraṁ krīḍāpetha ramāpetha pravicārāpetha nāṭyehi gītehi vādetehi yathā kumāro gṛhe abhirameyā || yathā devaloke evaṁ kumārasya evaṁrūpā antaḥpure saṁgīti vartanti | na ca kumārasya saṁgītiṣu manaṁ gacchati | tameva jīrṇaṁ puruṣaṁ smarati ||

aparakālena kumāro āha || udyānabhūmiṁ nirdhāviṣyāmīti || rajā āha || mānāpikāni rūpaśabdāni upasthāpetha yathā kumāro udyānabhūmiṁ abhiniṣkramanto na kiṁcidamanāpaṁ paśyeya || evaṁ rājño vacanamātreṇa amātyehi yāva ca rājakulaṁ

p. 152

yāvacca tāṁ kumārasya udyānabhūmiṁ yathāṇattaṁ mārgaṁ pratijāgritaṁ deśedeśeṣu ca puruṣā sthāpitā yathā udyānabhūmiṁ niryāntasya purato na kvajjīrṇo vā vṛddho vā vyādhito vā kāṇo vā khāḍo vā draduro vā kṁḍūlo vā kacchulo vā vicarciko vā anyo vā kiṁcidamanāpaṁ kumārasya udyānabhūmimabhiniṣkramantasya purato na tiṣṭheyā || evaṁ kumāro mahāraheṇa saptaratnacitreṇa yānena mahatā rājānubhāvena mahatā rājaṛddhīye mahatīye vibhūṣāye udyānabhūmiṁ niryāntasya rājapuruṣā vāmadakṣiṇena utsāraṇāṁ kārayantā gacchanti yathā kumāro na kenacidamanāpaṁ paśyeyā || evaṁ kumāro mānāpikāni rūpāṇi paśyanto mānāpikāni śabdāni śṛṇvanto mānāpikāni gandhāni ghrāyanto ubhayato vāmadakṣiṇena aṁjaliśatasahasrāṇi pratīchanto vividhāni ca puṣpavarṣāṇi saṁpratīchanto kapilavastuto udyānabhūmiṁ nirdhāvantasya ghaṭikāreṇa ca kumbhakāreṇa śuddhāvāsadevaputrabhūtena tathā anyehi ca śuddhāvāsakāyikehi devaputrehi vyādhito puruṣo purato abhinirmito śūnahastapādo śūnena mukhena pītapāṇḍuvarṇo dakodariko nābhīye dakadhārāye pravahantīye makṣikāsahasrehi khādyamānā adrākṣaṇīyo saṁvegakārako || bodhisatvo taṁ dṛṣṭvā sārathiṁ pṛcchati | bho bhaṇe sārathi kimimo puruṣo evaṁ pratikūlo pītapāṇḍukavarṇo śūnahastapādo bhinnamukhavarṇo nābhīye dakadhārāye śravantīye makṣikāsahasrehi khādyati || sārathi āha || kumāra kinte etena pṛcchitena eṣo puruṣo vyādhinā parigataśarīro gacchāma udyānabhūmintahiṁ deva krīḍāhi ramāhi pravicārehi || kumāro āha || bho bhaṇe sārathi vayamapi vyādhidharmā vyādhidharmatāyāmanatītā | yatra nāma jātasya jarā prajñāyati vyādhi ca prajñāyati atra paṇḍitasya kā ratiḥ | rūpasya

p. 153

vyasanaṁ balasya mathanaṁ sarvendriyāṇāṁ vadhaḥ śokānāṁ prabhavo rativyupasamo cittāśrayāṇāṁ nidhi dharmasyopaśamaḥ gātrāśritānāṁ gṛhaṁ yo lokaṁ pibate vapuśca grasati vyādhisya ko nodvijet || kumāro āha || sārathi nivartehi rathaṁ alaṁ me udyānagamānāye || kumāro punaḥ nivartitvā gṛhaṁ praviṣṭaḥ || rājā śuddhodano amātyāṁ pṛcchati || bho bhaṇe kiṁ kumāro nivṛtto udyānabhūmiṁ na nirgato || amātyā āhansuḥ || mahārāja kumāro vyādhitaṁ puruṣaṁ dṛṣtvā nivṛtto na bhūyo udyānabhūmiṁ nirgato || rājño bhavati | mā hevaṁ yathā asitena ṛṣiṇā kumāro vyākṛto tathā bhaviṣyati || rājñā kumārasya antaḥpuraṁ saṁdiṣṭaṁ || suṣṭu kumāraṁ krīḍāpetha ramāpetha nāṭyehi gītehi vāditehi yathā kumāro gṛhe abhirameyā || evaṁ kumārasya yathā devaloke evaṁrūpā antaḥpure saṁgīti vartanti | na ca kumārasya saṁgītiṣu manaṁ gacchati tameva jīrṇaṁ ca vyādhitaṁ ca puruṣaṁ samanusmarati |

aparakālena kumāro bhūyo pitaramāpṛcchati | tāta udyānabhūmiṁ niryāsyāmi darśanāye || rājñā amātyānāmāṇatti dinnā | kumāro udyānabhūmiṁ niryāsyati udyānabhūmimalaṁkārāpetha mārgaṁ pratijāgaretha nagaraṁ ca alaṁkārāpetha yāvacca rājakulaṁ yāvacca rājakumārasya udyānabhūmiṁ siktasaṁsṛṣṭaṁ vitatavitānaṁ citraduṣyaparikṣiptaṁ osaktapaṭṭadāmakalāpaṁ dhūpitadhūpanaṁ muktapuṣpāvakīrṇaṁ deśedeśeṣu ca puṣpayantrāṇi naṭanarthakaṛllamallapāṇisvaryākumbhatūṇikā mānāpikāni ca rūpāni śabdāni gandhāni upasthāpetha yathā kumāro udyānabhūmiṁ niryānto na kiṁcidamanāpaṁ paśyeyā jīrṇaṁ vyādhitaṁ vā kāṇaṁ vā khoḍaṁ vā dadruraṁ vā kaṇḍūlaṁ vā kacchulaṁ vā andhaṁ vā gilānaṁ vā | yathā kumāro na kiṁcidamanāpaṁ paśyeyā tathā karotha || vacanamātrena ca rājño

p. 154

amātyehi yathāṇattaṁ pratijāgritaṁ vāmadakṣiṇato ca puruṣāḥ sthāpitā ye janasya utsāraṇāṁ karonti yathā kumāro udyānabhūmiṁ niryānto na kiṁcidamanāpaṁ paśyeyā || evaṁ kumāro saptaratnacitreṇa yānena vitatavitānena osaktapaṭṭadāmakalāpena hemajālasaṁchannena savaijayantena sanandīghoṣeṇa sakhurapravālena ucchritadhvajapatākena sāmātyaparijano mahatā rājānubhāvena mahatā rājaṛddhīye mahatīye vibhūṣāye mahatā samudayena ubhayato vāmadakṣiṇena aṁjaliśatasahasrāṇi saṁpratīchanto kapilavastuto udyānabhūmiṁ niryāti | ghaṭikāreṇa ca kumbhakārena śuddhāvāsadevaputrabhūtena anyehi ca śuddhāvāsakāyikehi devaputrehi mṛtako puruṣo kumārasya purato nirmito mañcake samāropito puruṣehi nīyate jñātīhi aśrukaṇṭhehi rudanmukhehi parikīrṇakeśehi uraṁ pīḍentehi karuṇaṁ pralapantehi || kumāro taṁ dṛṣṭvā sārathiṁ pṛcchati || bho bhaṇe sārathi kimidaṁ puruṣo mañcakamāropito vinīyate jñātīhi aśrukaṇṭhehi rudanmukhehi prakīrṇakeśehi uraṁ pīḍentehi || sārathi āha || kumāro eṣo puruṣo mṛto jñātīhi mañcakamāropya aśrukaṇṭhehi rudanmukhehi prakīrṇakeśehi uraṁ pīḍentehi śmaśānaṁ nīyati || kumāro āha || bho bhaṇe eṣa sārathi bhūyo puruṣo pitaraṁ vā mātaraṁ vā bhrātaraṁ vā bhaginīṁ vā jñātimitrasālohitaṁ vā citraṁ vā jaṁbudvīpaṁ paśyati || sārathi āha || āma kumāra na eṣa bhūyo puroṣo mātaraṁ vā drakṣyati pitaraṁ vā bhrātaraṁ vā bhaginīṁ vā mitrajñātisālohitaṁ vā citraṁ vā jambudvīpaṁ || kumāro āha ||

maraṇaṁ tava mama ca tulyaṁ naiva śatruḥ na bandu
ṛtu yatha parivartate durjayaṁ durvinītaṁ |

p. 155

na gaṇayati kulīnaṁ na nīcaṁ na nāthavantaṁ
dinakara iva nirbhīto atra mārgeṇa yāti ||

sārathi āha ||

kāmāṁ saṁpattiṁ rājalakṣmīṁ ratiṁ śrīṁ
etāṁ pṛcchāhi sarvalokapradhānāṁ |
kiṁ tuhyaṁ raudraṁ rogasaṁtāpamūlaṁ
mṛtyuṁ taṁ dṛṣṭvā yo vināśo narāṇāṁ ||

bodhisatvo āha ||

jīrṇāturaṁ mṛtaṁ dṛṣṭvā yo nodvijati saṁsāre |
śocetavyaḥ sa durmedhā andho dhvani yathā naṣṭaḥ ||

kumāro āha || bho bhaṇe sārathi vayamapi maraṇadharmā maranadharmatāyai anatītā | yatra nāma jātasya vyādhi prajñāyati jarā prajñāyati maraṇaḥ prajñāyati atra paṇḍitasya kā ratiḥ | nivartehi rathaṁ alaṁ me udyānabhūmigamanāye || kumāro tato evaṁ pratinivartitvā punaḥ gṛhaṁ gato || rājā śuddhodano amātyānāṁ pṛcchati | kiṁ kumāro bhūyo pratinivartitaḥ na udyānabhūmiṁ nirgato || amātyā āhansuḥ || deva kumāreṇa mṛtako puruṣo maṁcake samāropito jñātīhi aśrukaṇṭhehi rudanmukhehi prakīrṇakeśehi uraṁ pīḍentehi ārtasvaraṁ ravantehi śmaśānaṁ nīyanto dṛṣṭo | tasya taṁ dṛṣṭvā saṁvego jātaṁ | tataḥ eva pratinivṛtto || rājño śuddhodanasya etadabhūṣi || mā haivaṁ nimittakānāṁ brāhmaṇānāṁ satyavacanaṁ bhaviṣyati ye te evamāhansuḥ | pravrajiṣyati kumāro || rājñā dāni kumārasya antaḥpuraṁ dūto preṣito | varṣavarā kaṁcukīyā ca suṣṭu kumāraṁ

p. 156

krīḍāpetha nṛtyagītavāditena yathā kumāro abhirameyā || te dāni antaḥpurikā kumāraṁ suṣṭu abhiramenti nṛtyehi gītehi vāditehi na ca kumārasya atra cittaṁ vā mano vā nānyatra tāṁ eva jīrṇānāturānmṛtāṁ smarati ||

kumāro bhūyaḥ aparakālena pitaramāpṛcchati | tāta udyānabhūmyāṁ niryāsyāmi darśanāye || rājā āha || yasya kumāra kālaṁ manyase || rājñā amātyānāmāṇattaṁ udyānasya bhūmimalaṁkārāpetha naṁdanavanamamiva devarājasya nagaraṁ ca alaṁkārāpetha yāvacca rājakulaṁ yāvacca rājakumārasya udyānabhūmiṁ siktasansṛṣṭaṁ kārāpetha vitatavitānaṁ citraduṣyaparikṣiptaṁ osaktapaṭṭadāmakalāpaṁ dhūpitadhūpanaṁ muktapuṣpāvakīrṇaṁ deśedeśeṣu ca puṣpayantrāṇi dhūpayantrāṇi naṭanartakaṛllamallapāṇisvaryākumbhatūṇikaṁ pratijāgarāpetha mānāpikā pi ca rūpaśabdagandhāṁ yathā kumāro kapilavastuto udyānabhūmiṁ niryānto na kiṁcidamanāpaṁ paśyeyā jīrṇaṁ vā vyādhitaṁ vā mṛtaṁ vā andhaṁ vā kāṇaṁ vā khoḍaṁ vā dadruraṁ vā kaṇḍūlaṁ vā kacchulaṁ vā vicarcikaṁ vā tathā karotha || amātyehi āṇattamātrehi yathā rājño saṁdeśo tathā sarvaṁ pratijāgritaṁ deśedeśeṣu ca puruṣā sthāpitāḥ yathā kumāro kapilavastuto udyānabhūmiṁ niryānto na kiñcidamanāpaṁ paśyeyā || kumāro pi dāni saptaratnacitreṇa yānena hemajālapraticchannena svalaṁkṛtena suvibhūṣitena savaijayantīkena sanandighoṣeṇa sakhurapravālena ucchridhvajapatākena sāmātyo saparijano mahatā rājānubhāvena mahatā rājaṛddhīye mahatā viyūhāye mahatā saṁvṛddhiye mahatā vibhūṣāye kapilavastuto udyānabhūmiṁ niryāto || niryāntasya ghaṭikāreṇa kumbhakāreṇa śuddhāvāsakāyadevaputrabhūtena anyehi ca śuddhāvāsakāyikehi devaputrehi kumārasya

p. 157

purato pravrajito nirmito kāṣāyāmbaradharo praśāntendriyo iriyāpathasaṁpanno yugamātraprekṣamāṇo janasahasre kapilarājamārge || so dāni pravrajito kumāreṇa dṛṣṭo dṛṣṭvā ca punarasya mano prasīde | aho pravrajitasya prajñānaṁ || kumāro taṁ pravrajitaṁ dṛṣṭvā pṛcchati || ārya kimarthaṁ so pravrajito || pravrajito āha || kumāra ātmadamaśamathaparinirvāṇārthaṁ pravrajito || kumāro taṁ pravrajitasya vacanaṁ śrutvā prīto saṁvṛtto || kumāro āha || pravrajito khalu nāma

kaṣāyapaṭāvalambitaprakarṣī vitīrṇo janavikīrṇe aindramārge |
bhūrikamalarajāvakīrṇagātro śaravane yatha ekacakravākaḥ ||

mṛgī śākyakanyā ānandasya mātā | sā kumāraṁ tādṛśīye lakṣmīye tādṛśāye vibhūṣāye kapilavastuto niryāntaṁ dṛṣṭvā gāthāhi kumāraṁ abhistavati ||

nivṛtā khalu te mātā pitā punaḥ te nirvṛto |
nivṛtā punaḥ sā nārī yasya bhartā bhaviṣyasi ||

bodhisatvasya nirvāṇaśabdaṁ śrutvā nirvāṇasmiṁ eva manaṁ prasīde tiṣṭhi saṁpraskande |

nirvāṇaghoṣaṁ śrutvāna nirvāṇe śrotramādade |
nirvāṇamanuttaraṁ dṛṣṭvā dhyāyate akutobhayaṁ ||

kumāreṇa taṁ nirvāṇaṁ dhyāyantena mṛgī śākyakanyā nāvalokitā nābhāṣṭā || tasyā dāni mṛgīśākyakanyāye daurmanasyaṁ saṁjātaṁ | ettakasya janakāyasya madhyato mayā kumāro abhistuto na cānena ahamavalokitāpi ||

śuddhodanena rājakumārasya ṣaḍvālako nāma dvāro kārāpito paṁcapuruṣaśatehi

p. 158

apāvurīyati || tasya apāvavurīyantasya samantāyojanaṁ śabdo gacchati || paṁca rājāna śatāni nagaraṁ parivāretvā sthitā || rājā abhiṣeke bhāṇḍā kārāpeti | puṣyanakṣatre kumāramabhiṣiṁciṣyaṁ || bodhisatvasyāpi evaṁ bhavati | puṣyanakṣatre abhiniṣkramiṣyanti || śuddhāvāsā devā bodhisatvamāhansuḥ || kāle si mahāpuruṣa tuṣitakāyāccyuto kāle si mātuḥ kukṣiṁ okrānto kāle si jāto kālo ca te abhiniṣkramituṁ kālanirnāmasampanno cāsi mahāpuruṣa | bahu tvāṁ janatā abhikāṁkṣanti karṣakā viya udakaparīkṣayā mahāmeghāṁ || īśvaro devaputro gāthāṁ bhāṣati ||

samyagvitarkaya bodhisatva evaṁ vitarkayaṁti vidvāṁsaḥ |
utpanna te kuśalasya mūlā yathā vitarkayasi saprajña ||

maheśvaro gāthāṁ bhāṣati ||

abhiniṣkrama mahāvīra abhiniṣkrama mahāmune |
sarvalokasya arthāye budhyāhi amṛtaṁ padaṁ ||

mahābrahmā āha || sace dya mahāpuruṣa nābhiniṣkramiṣyasi saptame divase saptaratnāni prādurbhaviṣyanti rājā tvaṁ bhaviṣyasi cakravartī cāturdvīpo vijitāvī dhārmiko dharmarājā saptaratnasamanvāgato | nabhato imāni sapta ratnamayāni prādurbhavanti sayyathīdaṁ cakraratnaṁ hastiratnaṁ aśvaratnaṁ maṇiratnaṁ strīratnaṁ gṛhapatiratnaṁ pariṇāyakaratnaṁ evaṁ saptamaṁ | pūraṁ ca te bhaviṣyati sahasraṁ putrāṇāṁ śūrāṇāṁ vīrāṇāṁ varāṅgarūpiṇāṁ parasainyapramardakānāṁ varāṇāṁ || so imāṁ catvāri mahādvīpāṁ sayyathīdaṁ jambudvīpaṁ pūrvavidehaṁ apa

p. 159

ragodānikaṁ uttarakuruṁ sāgaragiriparyantāṁ akhilāṁ akaṇṭakāṁ adaṇḍena aśastreṇa anutpīḍena dharmeṇa abhivijinitvā adhyāvasiṣyasi ||

rāhulo tuṣitabhavanāccyavitvā mātuḥ kukṣimokrame ardharātre samaye || bodhisatvo pratibuddho paśyati antaḥpuramosuptaṁ kācidvīṇāmupaguhya kācidveṇu kācinnakulaṁ kācitsughoṣaṁ kācittūṇakaṁ kāciccandīsakaṁ (?) kācitsambhārikāṁ kācit mahatīṁ kācidvipañcikāṁ kācid ḍhakkapaṭahaṁ kācidvallakiṁ kācit mṛdaṁgaṁ kācit mukundaṁ kācitpaṇavaṁ kācid karkarakaṁ kācidāliṁgaṁ kācitparivādinīṁ kācidgale hastaṁ kṛtvā kācit mṛdaṁgaṁ śīrṣe kṛtvā kācitparasparasya utsaṁge śīrṣaṁ kṛtvā kācitparasparasya aṁśe bāhāṁ kṛtvā kācitparasparasya upagṛhya kācidvāmadakṣiṇāto vikṣiptagātrā kāsaṁcit mukhāto lālā śravati || bodhisatvasya evaṁ dharaṇīgatamantaḥpuraṁ pratikaṇṭhaṁ dṛṣṭvā antepure śmaśānasaṁjñā utpannā || bodhisatvena paryaṅkāto utthihitvā kāśiksūkṣmāṇi prāvṛtāni karaṇḍakāto gṛhya chandako ca naṁ upasthāpako upasthāpito upanāmehi me chandaka aśvaṁ kaṇṭhakaṁ || chandaka āha || kumāra ardharātre samayo kiṁ imasmiṁ deśakāle aśvakāryaṁ || vaiśravaṇabhavanasadṛśo veśmo abhirama kiṁ te aśvakāryaṁ imaṁ deśakālaṁ | apsaragaṇasannibhaṁ antaḥpuraṁ abhirama kinte aśvakāryaṁ || evamidānīṁ bahuprakāraṁ chandako ālapati | kumāra nāyamaśvakālo

p. 160

rājārahehi kumāra śayanehi imaṁ śayanakālaṁ kiṁ idānīmaśvakāryaṁ || kumāro āha || chandaka idānīṁ me aśvakāryaṁ upanāmehi me kaṇṭhakaṁ || chandakasya bhavati | yathā kumāro imasmiṁ deśakāle kaṇṭhakaṁ yācati sukhaprasuptasya janasya nūnaṁ kumāro abhiniṣkramitukāmo || tena dāni kaṇṭhakaṁ pallānayantena uccena svareṇa ārāvaṁ muktaṁ yathā rājā budhyeya jano ca sarvo kapilavastusmiṁ | chandakasvareṇa na dāni tataḥ kocidvibudhyati | devehi sarvasya ābhyantarasya bāhirasya osopanaṁ kṛtaṁ | kaṇṭhakenāpi bodhisatvasya upanāmayantena uccena svareṇa hīṣitaṁ mama hīṣaṇaśabdena rājā śuddhodano vibuddhiṣyati janakāyo na tena samantāyojanaṁ svareṇa abhivijñāpitaṁ na kocidvibudhyati || devakoṭisahasriyo kapilavastuṁ samāgatāḥ gandhamālyamādāya bodhisatvasya abhiniṣkramantasya pūjārthaṁ ||

bodhisatvo kaṇṭhakaṁ hayarājaṁ ārūḍho devasahasrehi ca nabhagatehi puṣpavarṣaṁ osṛṣṭaṁ maṇḍaravāṇi mahāmaṇḍaravāṇi karkāravāṇi mahākarkāravāṇi rocamānāni mahārocamānāni maṁjūṣakāṇi mahāmaṁjūṣakāṇi bhīṣmāṇi mahābhīṣmāṇi samantagandhāni mahāsamangandhāni pārijātakāni divyāni suvarṇapuṣpāṇi divyāni rūpyapuṣpāṇi divyāni ratnapuṣpāṇi divyāni candanacūrṇāni divyāni agurucūrṇāni divyāni keśaracūrṇāni divyāni tamālapatracūrṇāni divyāni ca gandhodakaśītalāni kapilavastunaḥ samantena ṣaṣṭi yojanāni jānumātraṁ divyaṁ kusumaughaṁ saṁvṛttaṁ samantācca ṣaṣṭi yojanāni divyagandhodakena kardamaṁ saṁvṛttaṁ abhavat rutāni ca divyāni koṭisahasraniyutā saṁpravādyensuḥ divyāni ca saṁgīti nirvartensuḥ apsarasahasrāṇi ca praṇadyensuḥ


p. 161
ca gāyensu ca | caturhi mahārājehi kaṇṭhakasya pādā gṛhītā || kaṇṭhakajātānugāmī anuśrotraṁ pelavako ca niṣkrānto yadi na samajavo tena bhavāmi || chandakasahajo supratiṣṭhito nāma yakṣo paṁcaśataparivāro | tena ṣaḍvālakadvāramapāvṛtaṁ ghoṣaṁ ca nigṛhītaṁ ||

atha bodhisatvo mahāntaṁ hastikāyaṁ avahāya agārādanagāriyamabhiniṣkrāmati mahāntaṁ pattikāyamavahāya mahāntaṁ bhogaskandhamavahāya mahāntamaiśvaryamavahāya mahāntaṁ jñātivargamavahāya agārādanagāriyamabhiniṣkramati || bodhisatvo jātīye arttīyanto jātisamatikramaṇaṁ mārgamadhigamanārthaṁ agārādanagāriyamabhiniṣkramati | [mahāntamaśvapattikāyamavahāya mahāntaṁ rathakāyamavahāya mahāntaṁ pattikāyamavahāya mahāntaṁ bhogaskandhamavahāya mahāntamaiśvaryamavahāya mahāntaṁ jñātivargamavahāya agārādanagāriyaṁ abhiniṣkramati ||] bodhisatvo [jātīye arttīyanto] maraṇena arttīyanto maraṇasamatikramaṇaṁ mārgamadhigamanārthāya agārādanagāriyamabhiniṣkramati || śokehi arttīyanto upāyāsehi arttīyanto upāyāsasamatikramaṇaṁ mārgamadhigamanārthaṁ agārādanagāriyamabhiniṣkrāmati || na khalu punarbhikṣavaḥ bodhisatvo parijuññena parijūrṇo agārādanagāriyamabhiniṣkramati | atha khalu bhikṣavaḥ bodhisatvo agreṇa parameṇa yauvanena samanvāgataḥ agārādanagāriyamabhiniṣkramati || na khalu bhikṣavaḥ bodhisatvo vyādhiparihuññena parijūrṇo agārādanagāriyaṁ abhiniṣkramati | atha khalu bhikṣavaḥ bodhisatvo agreṇa parameṇa ārogyena samanvāgato agārādanagāriyaṁ abhiniṣkramati || na khalu punarbhikṣavaḥ bhogaparijuññena parijūrṇo

p. 162

agārādanagāriyaṁ abhiniṣkramati | atha khalu bhikṣavaḥ bodhisatvo mahāntaṁ bhogaskandhamavahāya agārādanagāriyaṁ abhiniṣkramati || na khalu punarbhikṣavaḥ bodhisatvo jñātiparijuññena parijūrṇo agārādanagāriyaṁ abhiniṣkramati | atha khalu bhikṣavaḥ bodhisatvo mahāntaṁ jñātivargamavahāya agārādanagāriyaṁ abhiniṣkrāmati || śailāḥ saṁdhūyensuḥ salilā lalensuḥ sāgaro ca nirāmito kṣubhye devā ca divyaṁ candanacūrṇamokirensuḥ | divyāni agurucūrṇāni divyāni keśaracūrṇāni divyāni tamālapatracūrṇāni divyāni muktavarṣāṇi okirensuḥ || iyaṁ mahāpṛthivī atīva ṣāḍvikāraṁ kaṁpe prakampe saṁprakampe bodhisatvasyaiva tejena aprameyasya ca udārasya ca mahato obhāsasya loke prādurbhāvo abhūṣi | yā pi tā lokāntarikāḥ andhakārā andhakārārpitā tamisrā tamisrarpitā aghā asaṁviditapūrvā yatra ime candramasūryā evaṁ maharddhikā evaṁ mahānubhāvā ābhayā ābhhāṁ nābhisaṁbhuṇanti ālokena vā ālokaṁ na spharanti tā pi ca tena obhāsena sphuṭā abhūnsuḥ | ye pi tatra satvā upapannāḥ te pi anyonyaṁ saṁjānensuḥ | anye pi kila bho iha satvā upapannā | ekāntasukhasamarpitā ca punastatkṣaṇaṁ tanmuhūrtaṁ sarvasatvā abhūnsuḥ || ye pi tatra avīcismiṁ mahānarake upapannāḥ atikramyaivaṁ devānāṁ devānubhāvaṁ nāgānāṁ nānānubhāvaṁ yakṣāṇāṁ yakṣānubhāvaṁ | dhyāmāni ca abhūnsuḥ mārabhavanāni niṣprabhāni nistejāni nirabhiramyāni || krośikānyapyatra khaṇḍāni prapatensuḥ dvikrośikānyatra khaṇḍāni prapatensuḥ trikośikānyapyatra khaṇḍāni prapatensuḥ yojanakānyapyatra khaṇḍāni prapa-

p. 163

vensuḥ | dhvajāgrāṇyapi cātra prapatensuḥ | māro ca pāpīmāṁ duḥkhī durmanā vipratisārī antaśalyaparidāghajāto abhūṣi ||

bodhisatvo khalu punaḥ bhikṣavo abhiniṣkramante atīva purimā diśā pariśuddhā paryavadātā abhūṣi | atīva dakṣiṇā diśā pariśuddhā paryavadātā abhūṣi | atīva paścimā diśā pariśuddhā paryavadātā abhūṣi | atīva uttarā diśā pariśuddhā paryavadātā abhūṣi | atīva heṣṭimā diśā atīvoparimā diśā pariśuddhā paryavadātā abhūṣi || atīva candramasūryāṇāmudgamanāni pariśuddhāni paryavadātāni abhūnsuḥ atīva pathagamanāni atīva ogamanāni pariśuddhāni paryavadātāni abhūṣi || atīva nakṣatrāṇi pariśuddhāni paryavadātāni abhūṣi | atīva tārakarūpāṇi pariśuddhāni paryavadātāni abhūṣi || atīva cāturmahārājikānāṁ devānāṁ bhavanāni pariśuddhāni paryavadātāni abhūṣi | atīva trāyastriṁśānāṁ yāmānāṁ tuṣitānāṁ nirmāṇaratīṇāṁ paranirmitavasavartināṁ devānāṁ bhavanāni pariśuddhāni paryavadātāni abhūṣi || atīva mārabhavanāni dhyāmāni abhūnsuḥ | durvaṇā niṣprabhāṇi dhvajāgrāṇi mārakāyikānāṁ devānāṁ māro ca pāpīmāṁ duḥkhī durmano vipratisārī dhyāmantavarṇo antośalyaparidāghajāto || brahmakāyikānāṁ devānāṁ bhavanāni pariśuddhāni paryavadātāni abhūnsuḥ | śuddhāvāsānāṁ devānāṁ bhavanāni pariśuddhāni paryavadātāni abhūnsuḥ | evaṁ ca teṣu śuddhāvāseṣu deveṣu parīttābhānāṁ samyaksaṁbuddhānāṁ adhiṣṭhitāni caṁkramā niṣyadyāni śayyāni tāni pi atīva pariśuddhāni abhūnsuḥ paryavadātā || śuddhāvāsā devā atḻva hṛṣṭā abhūṣi udagrā pramuditā prītisaumanasyajātā || bodhisatve khalu punarbhikṣavaḥ abhiniṣkramante yāvatā nāgānāmadhipatayo nāgarājāno aṇḍajā vā jarāyujā vā saṁsvedajā vā au-

p. 164

pādukā vā te mahatīṁ caturaṁginīṁ senāmabhinirmiṇitvā mahāntaṁ hastikāyaṁ aśvakāyaṁ rathakāyaṁ pattikāyamabhinirmiṇitvā bodhisatvameva puraskarensuḥ agārādanagāriyaṁ pravrajituṁ || bodhisatve khalu punarbhikṣavaḥ abhiniṣkramante yāvatā suvarṇādhipatayo suvarṇarājāno aṇḍajā vā jarāyujā vā saṁsvedajā vā aupapādukā vā te mahatīṁ caturaṁginīṁ senāṁ abhinirmiṇitvā mahāntaṁ hastikāyaṁ aśvakāyaṁ rathakāyaṁ pattikāyaṁ abhinirmiṇitvā bodhisatvameva puraskarensuḥ || nagaradevatā bodhisatvasya gacchataḥ purataḥ sthitvā dīnamanā āha ||

nāga nāga avalokayāhi me
siṁha siṁha avalokayāhi me |
satvasāra avalokayāhi me
sārthavāha avalokayāhi me ||

kapilāhūyāto nirgamya avalokiya puravaraṁ puruṣasiṁho śākyakulānandajanano imāṁ girāmabhyudīrayati ||

api narakaṁ prapateyaṁ viṣaṁ ca khādetuṁ bhojanaṁ bhuṁje |
na tu punariha praviśya aprāpya jarāmaraṇapāraṁ ||

ayaṁ bhikṣavaḥ bodhisatvasya abhiniṣkramaṇasampadā ||

bodhisatvo devasahasrehi caturhi ca mahārājehi saṁpratigṛhīto kapilavastuto dakṣiṇena dvādaśa yojanāni nīto mallaviṣayaṁ anomiyaṁ nāma adhiṣṭhānaṁ vaśiṣṭhasya ṛṣisya āśramapadasya nātidūre || tahiṁ bodhisatvo pratiṣṭhito chandako ca || bo-

p. 165

dhisatvo chandakasya haste ābharaṇāni ca deti kaṇṭhakaṁ ca aśvaṁ chatraratnaṁ ca pituśca śuddhodanasya saṁdiśati mahāprajāpatīye gautamīye sarvasya ca jñātivargasya kauśalyaṁ jalpesi kṛtakṛtyo āgamiṣyāmi pravṛttavaradharmacakraḥ || chandako āha || mātuḥ pituḥ na utkaṇṭhitaṁ syā te || bodhisatvo āha || chandaka

ityarthamevamahaṁ tava doṣadarśī
mokṣārthaṁ mokṣamati svajanaṁ tyajāmi |
jātasya janmani kathaṁ punarbhaveyā
iṣṭena bāndhavajanena viprayogaḥ ||
yadi na maranaṁ no jātaṁ syānna rogajarādayaḥ
yadi ca na bhavediṣṭatyāgo na cāpriyasaṁśrayo |
yadi ca viphalā no syādāsā sukhaṁ ca na caṁcalaṁ
vividhaviṣayā mānuṣyasmiṁ imāpiṁ ratirbhavet ||

chandako āha || tvaṁ nāma āryaputra nirdiṣṭo sarvaśāstrakuśalehi cāturdvīpagatirbhaviṣyasīti | na taṁ satyaṁ || bodhisatvo āha || bho bhaṇe chandakā kimanyaṁ ca bhaṇitaṁ tehi naimittikehi kuśalehi || vartati khu satyakālo yadi te mama gauravaṁ asti || chandako āha || eṣo bhaṇāmi | atha vā vijahitvā medinīṁ pravrajati bhavati bhavarāgantā aśeṣadarśī idaṁ dvitīyaṁ ||

bodhisatvasya etadabhūṣi | kathaṁ pravrajyā ca cūḍā ca || bodhisatvena asipaṭṭena cūḍā chinnā sā ca cūḍā śakreṇa devānāmindreṇa praticchitā trāyastriṁśadbhavane pūjyati

p. 166

cūḍāmahaṁ ca vartati || samasamaṁ kaṇṭhako bodhisatvasya pādāṁ lihati | bodhisatvo anapekṣo prakramati ||

pravrajyāṁ kīrtayiṣyāmi yathā pravraji cakṣumāṁ |
jīrṇaṁ kālagataṁ dṛṣṭvā saṁvegamalabhe muniḥ ||
yoniśo labdhasaṁvego mahāprajño vipaśyako |
dṛṣṭvā ādīnavaṁ loke pravraji anagāriyaṁ ||
avahāya mātāpitaraṁ jñātisaṁgamanaṁ tathā |
niryāsi kapilavastuto aśvamabhiruhya kaṇṭhakaṁ ||
avahāyāśvacchandake chittvāna gṛhabāndhanāṁ |
sarvametamavasṛjya anapekṣo eva prakramet ||

yaṁ dāni bodhisatvena abhiniṣkramitvā anomiyāto adhiṣṭhānāto vaśiṣṭhasya ṛṣisya āśramasya nātidūrato chandako nivartitaḥ sakaṇṭhako ābharaṇāni ca visarjitāni rājño śuddhodanasya kauśalyaṁ saṁdiṣṭaṁ mahāprajāpatīye gautamīye tathānyeṣāmapi jñātīnāṁ | yaśodharāye na saṁdiśati || yadā bhagavāṁ pravṛttavaradharmacakraḥ taṁ bhikṣūhi śrutaṁ | bhikṣū bhagavantamāhansuḥ || kathaṁ yaśodharāye anapekṣo prakrānto || bhagavānāha || nāhaṁ bhikṣavaḥ etarahiṁ evānapekṣo prakrānto | anyadāpi ahaṁ yaśodharāye anapekṣo prakāntaḥ || bhikṣū āhansuḥ || anyadāpi bhagavan || bhagavānāha || anyadāpi bhikṣavaḥ ||

bhūtapūrvaṁ bhikṣavo'tītamadhvāne uttarāpathe takṣaśilā nāma nagaraṁ tatra vajraseno

p. 167

nāma śreṣṭhiputro aśvavāṇijyena takṣaśilāto vārāṇasiṁ gacchati aśvapaṇyamādāya || so dāni gacchanto anyaśca vārāṇasīye sārtho corehi viprahato | vaṇijā hatavihatā kṛtā sarve aśvā hṛtā || so dani sārthavāho mṛtakena puruṣakuṇapena ātmānaṁ praticchādetvā śayito evaṁ na hato || yadā te corā taṁ sārthavāhaṁ hataviprahataṁ kṛtvā grahaṇamādāya gatā tadā so vajraseno aśvavāṇijo udakabhramena vārānasiṁ nagaraṁ praviśitvā śūnyāgāre śayito || tāṁ eva dāniṁ rātrīṁ vārāṇasīye nagare corehi rājakulāto sandhiṁ chittvā prabhūtaṁ dravyaṁ hṛtaṁ | prabhātāye rātrīye rājakule sandhiḥ chinnā amātyehi dṛṣṭā || tehi rājñe niveditaṁ || mahārāja rājakule sandhiḥ chinnā | rājñā āṇattā | pratyavekṣatha rājakulaṁ || amātyehi pratyavekṣantehi dṛṣṭaṁ prabhūtaṁ dravyaṁ hṛtaṁ || tehi rājña ārocitaṁ || mahārāja prabhūto rājakulāto dravyaṁ hṛtaṁ || rājñā amātyā āṇattā || mārgatha tāṁ corāṁ || te rāja āṇattīye tanmuhartaṁ vārāṇasīye caurā mārgīyanti sarvagṛhāṇi lolīyanti devāgārāṇi śūnyāgārāṇi ||

te rājabhaṭṭā mārgantā tahiṁ śūnyāgāraṁ praviṣṭā yatra vajraseno aśvavāṇijako caurehi viprahato śayito || so dāni mārgaśrameṇa ca rātrījāgareṇa ca cintāye ca śrāntokrānto prasupto sūrye pi udite na vibudhyati || so tehi rājabhaṭṭehi caurā mārgantehi dṛṣṭo rudhireṇa siktāvasiktagātravastro sadravyo śayito teṣāṁ rājabhaṭṭānāṁ ca dṛṣṭvā etadabhūṣi || ayaṁ cauro rājakulamoṣako || so dāni rājabhaṭṭena pādena

p. 168

prahāraṁ dattvā utthāpito | uttiṣṭha pāpa caura asti nāma tvaṁ rājakulaṁ dharṣayasi || so dāni aśvavāṇijako bhīto trasto utthito kimetaṁ ti || te dāni rājabhaṭṭā āhansuḥ || asti nāma tvaṁ pāpa caura rājakulaṁ pi dharṣayasi || so dāni āha || āryā prasīdatha nāhaṁ cauro aśvavāṇijako ahaṁ ti || te dāni rājabhaṭṭā āhansuḥ || edṛśako aśvavāṇijako bhavati yādṛśo tvaṁ pāpacauro tvaṁ || tehi sa udīrayanto paścādbāhuṁ bandhayitvā rājño upanāmayito || evaṁ deva śūnyāgāre śayito labdho || rājā pi caṇḍo ca ugraśāsano ca | tena āṇattaṁ || gacchatha naṁ atimuktakaśmaśāne netvā jīvaśūlakaṁ karotha ||

so dāni paścādbāhuṁ bandhanabaddho madyapānena pāyī vadhyakaṇṭhaguṇena svarasvareṇa paṭahena vādyamānena asiśaktitomaradharehi puruṣehi vadhyaghāṭakehi parivṛto janasasrehi atimuktakaśmaśānaṁ nirnīyati gaṇikāvīthiṁ ca saṁprāptaḥ | tahiṁ ca śyāmā nāma agragaṇikā āḍhyā mahādhanā mahākośā prabhūtajātarūparajatopakaraṇā prabhūtadāsīdāsakarmakarapauruṣeyā || so dāni sārthavāhaḥ vadhaṁ nīyanto tāye śyāmāye agragaṇikāye dṛṣṭo | saha darśanamātreṇa gaṇikāye tasmiṁ sārthavāhe premnaṁ nipatitaṁ || yathoktaṁ bhagavatā ||

pūrvaṁ vāsanivāsena pratyutpanne hitena vā |
evaṁ saṁjāyate premnaṁ utpalaṁ vā yathodake ||
saṁvāsena nivāsena prekṣitena smitena ca |
evaṁ saṁjāyate premnaṁ mānuṣāṇāṁ mṛgāṇa ca ||

p. 169

yatra manaṁ praviśati cittaṁ vāpi prasīdati |
sarvatra paṇḍito gacche saṁstavo vai pure bhavet ||

sā dāni gaṇikā tahiṁ aśvavāṇijake jātīsahasrāṇi premnānubaddhā | tasyā tahiṁ atyarthaṁ premnaṁ utpannaṁ || tasyā dāni etadabhūṣi | yadi etaṁ puruṣaṁ na labhāmi mariṣyāmi || sā dāni tanmuhūrtaṁ ceṭikāmāha || amuke gaccha mama vacanena etāṁ vadhyadhātāṁ vadehi ahaṁ vo ettakaṁ hiraṇasuvarṇaṁ dāsyāmi mā etaṁ puruṣaṁ ghātetha | anyo puruṣo āgamiṣyati etadvarṇo etadrūpo ca taṁ gṛhya taṁ māretha || tathā ca jalpasi dvitīyo na jānīte || tataḥ sā ceṭī gatvā teṣāṁ ca ghātakānāṁ yathāsandiṣṭaṁ ārocayesi || tasyā te vadhyaghātakā āhansuḥ || vāḍhaṁ evaṁ bhavatu || te dāni kṛtāntasūnikāṁ gacchanti || tahiṁ dāni gaṇikākule śreṣṭhisya ekaputrako dvādaśavarṣikena krayeṇa praviṣṭako daśa varṣā atikrāntā dve varṣā avaśiṣṭā || tadyathāha ||

śataṁ māyā kṣatriyāṇāṁ brāhmaṇānāṁ duve śatā |
sahasraṁ māyā rājānāṁ strīmāyā hi anantikā ||

sā dāni gaṇikā śyāmā tasya śreṣṭhiputrasya agrato bhojanaṁ vyapaneti vyaṁjanaṁ ca | śreṣṭhiputro pṛcchati || syāme kimimaṁ bhaviṣyati || sā āha || āryaputra taṁ me vadhyaṁ dṛṣṭvā kṛpā utpannā | tasyā me etadabhūṣi | svayaṁ imaṁ bhojanaṁ hariṣyāmi || śreṣṭhiputro āha || mā tvaṁ svayaṁ gacche ceṭiṁ preṣehi || sā āha || ko jānāti dāsyati vā ceṭī na vā dāsyatīti || svayaṁ āharitvā dāsyāmi || tato so śreṣṭhi-

p. 170

putro āha || ānehi ahaṁ gamiṣyāmi mā tvaṁ svayaṁ gacchāsi || sā dāni bhūyasyā mātrayā māyāṁ darśayati | āha || na hoti mā āryaputro gacchatu ahaṁ gamiṣyāmi || śreṣṭhiputro pi āha || na hi mā tvaṁ gaccha ahaṁ gamiṣyāmi || gaṇikā āha || yathā āryaputrasya abhiprāyo bhavatu ahaṁ vā gaccheya āryaputro vā || so dāni śreṣṭhiputro taṁ bhojanamādāya prasthito || tāye dāni gaṇikāye ceṭī uktā || gaccha yadā eṣo śreṣṭhiputro ghātito bhavati tataḥ taṁ puruṣaṁ praticchannaṁ ānayāhi yathā na kocitpaśyeyā yāva dāni sūryo astameti || sarvo janakāyo nivṛttaḥ te ca vadhyaghātāḥ śmaśānamanuprāptāḥ so ca śreṣṭhiputro taṁ bhojanamādāya upagato | tena so bhojano tasya vadhyasya upanāmito | tehi dāni vadhyaghātehi taṁ śreṣṭhiputraṁ ghātetvā so aśvavāṇijako osṛṣṭaḥ ||

so dāni tāye ceṭikāye pracchannaṁ taṁ gaṇikākulaṁ praveśito || so dāni aśvavāṇijako tatmuhūrtake ucchāpito snāpito mahārahaṁ vastraṁ parihāpito mahārahe paryaṁke upaviśāpito gandhamālyaṁ ca upanāmitaṁ bhojanamupanāmitaṁ | paṁcahi kāmaguṇehi samarpitaḥ samagrībhūto || ubhau krīḍanti ramanti pravicārayanti || so dāni prathamako śreṣṭhiputro daśavarṣapraviṣṭo āsi | yadā ghātāpito tadāpi dve varṣāṇi sarvopakaraṇaṁ mātāpitṛṇāṁ sakāśāto ānīyati || so dāni aśvavāṇijako taṁ vartanaṁ tādṛśaṁ paśyiya śokasamarpito pāṇḍuvarṇo bhave | na bhuktaṁ pi yaṁ bhojanaṁ taṁ chaḍḍeti mā haivaṁ ahaṁ pi tathā eva haniṣyāmi yathā so purimako śreṣṭhiputro || sā dāni gaṇikā taṁ aśavāṇijakaṁ pṛcchati || āryaputra ettako kālo

p. 171

yataḥ āryaputro iha praviṣṭo na ca te paśyāmi abhirataṁ na udagraṁ | kena te vaikalyaṁ kiṁ prārthayasi kasya vā te abhilāṣo taṁ labhiṣyasi || so dāni aśvavāṇijako āha || sā asmākaṁ nagarī takṣaśilā udyānopaśobhitā puṣkariṇīhi ca tatra ca abhīkṣṇaṁ jano udyānayātrāṁ nirdhāvati krīḍārthaṁ tāni codyānāni tāṁ ca udyānakrīḍāṁ dakakrīḍāni ca samanusmarāmi || gaṇikā āha || āryaputra ihāpi vārāṇasyāṁ udyānāni puṣkariṇyaśca ārāmāni ca puṣpaphalopetāni ramaṇīyāni yadi āryaputrasya udyānagamane abhiprāyo nirdhāvāmi udyānabhūmiṁ krīḍārthaṁ || so āha || vāḍhaṁ virdhāvāmo ti ||

tāye dāni gaṇikāye anyatarā udyānabhūmī siktasaṁsṛṣṭā kārāpitā | taṁ aśvavāṇijakaṁ onaddhahayane prakṣipitvā khādyabhojyaṁ ca pānaṁ ca gandhamālyaṁ ca ādāya cetīhi puraskṛtā niṣkrāntā || tena dāni vajrasenena śreṣṭhiputreṇa sā gaṇikā uktā || etāṁ puṣkariṇīṁ pratisīrāhi prativeṭhāpehi viśvastā dakakrīḍāṁ krīḍiṣyamaḥ na kocitpaśyati || tasyā gaṇikāye bhavati | suṣṭu āryaputro jalpati tatra viśvastaṁ krīḍiṣyāmaḥ na ca naṁ kocitpratyabhijāniṣyati || tāye dāni gaṇikāye puṣkariṇī pratisīrāhi veṭhāpitā | te dāni udakakrīḍāye krīḍanti ramanti pravicārayanti ubhaye atṛtīyā || tasya dāni aśvavāṇijakasya bhavati | yadi ahaṁ adya na palāyāmi na bhūyaḥ śakyaṁ palāyituṁ || so dāni pānaṁ agre sthāpayitvā tāṁ gaṇikāṁ pāyeti yadā ca eṣā pramattā bhavedahaṁ tadā śakyeyaṁ palāyituṁ || gaṇikā pi paśyati premnena paśyati māṁ āryaputro pāyetīti | sā dāni pibantī mattā

p. 172

saṁvṛttā || so dāni aśvavāṇijako teṣāṁ ceṭīnāmāha || gacchatha yūyaṁ bhāṇḍamūle āsatha vayaṁ viśvastā udakakrīḍāṁ krīḍiṣyāmaḥ || tā dāni ceṭī ekānte bhāṇḍamūle āsanti || te dāni ubhayo puṣkariṇīmotīrṇā udakakrīḍyakehi krīḍituṁ || so dāni aśvavāṇijako tāṁ śyāmāṁ kaṇṭhe samāliṁgaṁ kṛtvā nivarteti muhūrtaṁ vāretvā ucyacchati | śyāmā jānāti āryaputra udakakrīḍāṁ karoti | evaṁ tena aśvavāṇijena vajrasenena bhūyobhūyo cirataraṁ nivuṭṭiya vāryati śyāmā ca pīḍiyati vajraseno ca tahiṁ udake nivuṭṭāpiya karoti alpaprāṇāṁ saṁjātāṁ | vajrasenasya bhavati | mṛtā eṣā śyāmā ayaṁ velā mama palāyanāye || so dāni śyāmāṁ mṛtāmabhijñātvā puṣkariṇīye sopānasmiṁ sthapetvā ito itaḥ pratyavekṣitvā palāyate yathā na kenaciddṛṣṭo ||

teṣāṁ ceṭīnāmetadabhūṣi | viloḍenti atra puṣkariṇīyaṁ āryaputro āryadhītā ca krīḍārthaṁ na ca sānaṁ kiṁcitkrīḍantānāṁ śabdaṁ śṇoma gacchāma jānāma || te dāni puṣkariṇīṁ allīnā paśyanti ca tāṁ śyāmāṁ tatra puṣkariṇyāṁ sopāne mṛtikāṁ śayamānāṁ | kathaṁcidāśvāsayanti || sā dāni śyāmā tehi ceṭīhi tanmuhūrtaṁ omūrdhikamālambāpitā sarvaṁ ca se udakaṁ mukhena āgataṁ || sā dāni śyāma yaṁ velaṁ pratyāśvastā tataḥ ceṭīni pṛcchati kahiṁ āryaputro ti || ceṭī āhansuḥ || āryadhīte na khalu āryaputro kahiṁciddṛśyati bhavitavyaṁ palāno || sā āha || mā ciraṁ karotha nagaraṁ pravekṣyāmaḥ || tā dāni nagaraṁ praviṣṭā ||

p. 173

sā dāni śyamā gaṇikā tanmuhūrtaṁ caṇḍālā śabdāpiyāna āha || ayaṁ yuṣmākaṁ ekattakaṁ ca ettakaṁ ca hiraṇyaṁ upajīvanaṁ dāsyāmi icchāmi pratyagramṛtakaṁ puruṣaṁ anādaṣṭaṁ ānīyantaṁ || āhansu || vāḍhaṁ ānīyati || tehi śmaśānaṁ gatvā pratyagramṛtako puruṣo anādaṣṭo ānīyate yathā na kenaciddṛṣṭo || te dāni caṇḍālā upajīvanaṁ dattvā visarjitā || tāye dāni śyāmāye so mṛtako puruṣo gandhodakena snāpayitvā gandhehi anulipitvā arhantehi vastrehi veṭhitvā camusmiṁ prakṣipitvā subaddhaṁ kṛtvā teṣāṁ ceṭīnāmāha || sarva ekakaṇṭhā rodanaṁ karotha evaṁ ca vadatha āryaputro kālagato āryaputro kālagato ti || tehi ceṭīhi yathāyathā tāye śyāmāye sandiṣṭaṁ rodanaṁ kṛtaṁ || mahatā janakāyena gaṇikāye śyāmāye gṛhe rodanaśabdaṁ śrutvā śreṣṭhiputro kālagato ti | tasya śreṣṭhiputrasya mātāpitṛbhiḥ śrutaṁ so asmākaṁ ekaputrako kālagato ti || te dāni rodanaṁ karontā taṁ gaṇikākulaṁ gatāḥ sarvo ca jñātivargo | gaṇikāvīthijanena samāsyati || te āhansu | apaharatha etāṁ camuṁ paścimadarśanaṁ putraṁ paśyāma || tasyā dāni gaṇikāye etadabhūṣi | yadi camuṁ hariṣyanti tato buddhiṣyanti tadahaṁ khaṇḍakhaṇḍaṁ chindiṣyaṁ || sā teṣāṁ āha || mā tumhe camuṁ apahariṣyatha || te āhansuḥ || kiṁkāraṇaṁ || sā āha || yaṁ kāla āryaputro glāno taṁ kālaṁ mayā ukta āryaputra gacchāhi mātāpitṝṇāṁ kulaṁ | so dānāha | ettakehi varṣehi na gato na idānīṁ gamiṣyaṁ yāvadvārttībhavāmi tataḥ gamiṣyaṁ mātāpitṝṇi draṣtuṁ | so dāni yaṁ velaṁ na vārttībhavati vyādhinā na grasto tato naṁ ahaṁ saṁdiṣṭā mā me

p. 174

mṛtasya mātāpitṝṇāṁ jñātīnāṁ vā darśayiṣyasi ettakaṁ me priyaṁ karohi | mayā ca āryaputrasya pratijñātaṁ na āryaputra mṛtakaṁ kasyacit mātāpitṛṇāṁ vā jñātīnāṁ vā upadarśayiṣyāmi | kāmaṁ ātmānamupasaṁkrameyaṁ na punarāryaputrasya śarīrasaṁdarśanaṁ kareyaṁ | tato yadi tumhe evaṁ camuṁ apaharatha ātmānaṁ ahamupasaṁkrameyaṁ | evaṁ mayā āryaputrasya carimakāle pratijñātaṁ|| śreṣṭhisya bhavati || evametaṁ yathā eṣā jalpati yatkāranaṁeṣā mama putrasya atyarthaṁ priyā manāpā ca āsi yā maraṇakāle pi mama putreṇa eṣā na parityaktā eṣāpi ca mama putrasya bhāvānuraktā hitakāmā ca āsi asmākaṁca putrako mṛto alabhanīyo eṣo rtho yadi vayaṁ etatputraṁ mṛtaṁ na labhāmaḥ tasmādapanetuṁ camuṁ || śreṣṭhinā āṇattaṁ || mā apaharatha camuṁ yathā mama putrasya maranakāle abhiprāyo tathā bhavatu || so dāni mahatā satkāreṇa nagarāto niṣkāsiya ekānte dhyāyito || sā dāni gaṇikā atikaruṇāni rodati śocati paridevani bahūni māyāni darśayati | nivārīyantī yena citā tataḥ abhimukhā dhāvati icchati citāyāṁ patituṁ sarvajanena nivāritā citāyāṁ patantī || tasya dāni śreṣṭhiputrasya mātāpitṝṇāmetadabhūṣi || imā śyāmā gaṇikā asmākaṁ putrasya iṣṭā ca dayitā ca āsi etāye pi ca asmākaṁ putro iṣṭo ca dayito āsi yaṁ nūnaṁ vayemetāṁ śyāmāṁ gṛhaṁ pravaśyāmaḥ yā asmākaṁ putrasya darśanaṁ bhaviṣyati || tena dāni śreṣṭhinā sā śyāmā rājakulāto anujānāpetvā gṛhaṁ praviśitā || sā dāni omuktamaṇisuvarṇā odātavastrāmbaradharā ekaveṇīdharā vajrasenamaśvavāṇijakaṁ śocantī āsati | śreṣṭhiputrasya ca mātāpitṝṇāmetadabhūṣi | asmākameṣā eka-

p. 175

putrasya śocati || so dāni śreṣṭhi sabhāryako yathā va putrakaṁ tathā tāṁ śyāmāṁ cesṭati ||

kadāciddāni takṣaśilakā naṭā vārāṇasīmāgatāḥ | te dāni naṭadārakā bhikṣārthakā taṁ śreṣṭhikulaṁ praviṣṭā || tāye dāni śyāmāye teṣāṁ naṭadārakānāmuttarāpathakaṁ bhāṣyaṁ pragṛhītaṁ | sā tāṁ naṭadārakāṁ pṛcchati | kuto yūyaṁ ti || te āhansuḥ || uttarāpathakā vayaṁ || sā āha || katamāto adhisthānāto || te āhansuḥ || takṣaśilāto || sā āha || yonaṁ(?) pratyabhijānatha yūyaṁ takṣaśilāyāṁ śreṣṭhiputro vajraseno nāma aśvavāṇijo || naṭadārakā āhansuḥ || āma pratyabhijānāma || sā āha || śakyatha mama vyāpāraṁ kartuṁ || te āhansuḥ || vāḍhaṁ śakyāmo ti kiṁ kartavyaṁ || sā āha || imaṁ ślokaṁ śreṣṭhiputrasya vajrasenasya santike bhaṇatha ||

yāntvaṁ sālehi phullehi śyāmāṁ kauśeyavāsinīṁ |
gāḍhaṁ aṁkena pīḍesi sā te kauśalyaṁ pṛcchati ||

te dāni naṭadārakā anupūrveṇa takṣaśilāmāgatā aśvavāṇijakaṁ vajrasenamupasaṁkramitvā āhansuḥ ||

yāntvaṁ sālehi phullehi śyāmāṁ kauśeyavāsinīṁ |
gāḍhaṁ aṁkena pīḍesi sā te kauśalyaṁ pṛcchati ||

so dāni vajraseno śreṣṭhiputro taṁ ślokaṁ śrutvā tāṁ naṭadārakāṁ gāthayā pratyabhāṣe ||

p. 176

rāgābhibhūtā na sukhaṁ śayanti
kṛtānukāraṁ pratikartukāmā |
narāḥ kṛtajñā na sukhaṁ śayanti
vairaprasaṁgī na sukhaṁ śayanti ||
taṁ vo na śraddhadhāmyahaṁ vāto vā girimāvahe |
kathaṁ sā mṛtikā nārī mama kauśalyakaṁ bhaṇe ||

te dāni naṭadārakā āhaṁsuḥ ||

nāpi sā mṛyate nārī nāpyanyamabhikāṁkṣati |
ekaveṇīdharā bālā tvāmeva abhikāṁkṣati ||

śreṣṭiputro vajraseno āha ||

asaṁstutaṁ me cirasamstutena
na nirmiṇeyā dhruvamadhruveṇa |
ito pyahaṁ dūrataraṁ gamiṣyaṁ
mamāpi sā anyaṁ na nirmiṇeya ||

syātkhalu bhikṣavaḥ yuṣmākamevamasyādanyaḥ sa tena kālena tena samayena vajraseno nāma aśvavāṇijako abhūṣi | naitadevaṁ draṣṭavyaṁ | tatkasya hetoḥ | ahaṁ sa bhikṣavaḥ tena kālena tena samayena vajraseno nāma aśvavāṇijako abhūṣi || anyā sā tena kālena tena samayena nagare vārāṇasīye gaṇikā śyāmā nāma abhūṣi | naitadevaṁ draṣṭavyaṁ | tatkasya hetoḥ | eṣā sā bhikṣavaḥ yaśodharā tena kālena tena samayena vārāṇasyāṁ

p. 177

nagare śyāmā nāma agragaṇikā abhūṣi | tadāpi ahaṁ etāye anapekṣo etarahiṁ pi etāye anapekṣo ||

samāptaṁ śyāmāye jātakaṁ ||

atha bhikṣū āhansuḥ || bhagavāṁ yaśodharāye vadhe nirnīyanto trāyito | bahukarā bhagavato bodhisatvabhūtasya saṁsāre saṁsarantasya yaśodharā āsi || bhagavānāha || vāḍhaṁ bhikṣavaḥ bahukarā yaśodharā āsi tathāgatasya saṁsāre saṁsarantasya | anyadāpi ahaṁ etāye yaśodharāye amitrahastagato rakṣito || bhikṣū āhansuḥ || anyadāpi bhagavan || bhagavānāha || anyadāpi bhikṣavaḥ ||

bhūtapūrvaṁ bhikṣavo atītamadhvānaṁ nagare vārāṇasī kāśijanapade ugraseno nāma rājā rājyaṁ kārayati kṛtapuṇyo maheśākhyo susaṁgṛhītaparijano dānasaṁvibhāgaśīlo mahākośo mahāvāhano | tasya taṁ rājyaṁ ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ ca ākīrṇajanamanuṣyaṁ ca sukhitajanamanuṣyaṁ ca praśāntadaṇḍaḍamaraṁ sunigṛhītataskaravyavahārasaṁpannaṁ ca || tasya dāni tahiṁ janapade campako nāma nāgarājo prativasati kṛtapuṇyo utsadakuśalasaṁcayo anekanāgaśatasahasraparivāraḥ || tasya dāni caṁpakasya nāgarājño bhavanaṁ devabhavanasaṁnibhaṁ saptaratnamayāni vimānāni sarvatrakāni sarvakālikāni puṣpaphalāni ratnamayāyo puṣkariṇīyo utpalapadumanalinikumudapuṇḍarīkasaṁchannā || tāye puṣkariṇīye avidūre vaiḍūryastambhaprāsādo ratnāmayo musāragalvatalāstṛto || tasya ca rājño ṣoḍaśanāgakanyāsahasrāṇi antaḥpuraṁ || so dāni tahiṁ nāgabhavane yathā devarājā tathā modati || so dāni aṣṭamīṁ caturdaśiṁ paṁcadaśīṁ triṣkṛtvo pakṣasya caturmahāpathe upoṣadhaṁ upoṣati | aṣṭāṅgasamanvāgato osṛṣṭakāyo viha-

p. 178

rati || so dāni nāgarajā tahiṁ caturmahāpathe upavāsaṁ samādatto ahituṇḍakena dṛṣṭo | tena so ahituṇḍikena campako nāgarājo tataḥ caturmahāpathāto gṛhya sarpakaraṇḍake prakṣipto āsatiṁ | nāpi tasya ahituṇḍikasya kupyati na antarahīyanto mahābalo mahātejo nāgarājā icchati sajanapadāṁ vārāṇasīṁ bhasmīkareyā || tatra sarpakaraṇḍe taṁ vratamanupālento āsati || tenāpi nāgarājñā parivārasya nimittāni ācikṣitāni yadi mama ettha caturmahāpathe upavāsaṁ samādattasya kocidviheṭheya tahiṁ nāgabhavane nimittāni bhaviṣyanti | yadi iha nāgabhavane etāni vanaspatīni saṁmilāyensuḥ etāni ca utpalapadumakumudapuṇḍarīkasaugandhikāni tato jānetha baddho so nāgarājā | yadi etāni vanaspatīni sarvāṇi sarvaśuṣkapatrā bhavensuḥ etāni ca puṣkariṇīni nirodakāni bhavensuḥ tataḥ jānetha hato nāgarājā ti || tena dāni campakena nāgarjñā ahituṇḍakena sarpakaraṇḍake baddhena tahiṁ nāgabhavane etāni nimittāni prādurbhavanti || te dāni nāgā ca nāgakanyā ca tahiṁ nāgabhavane tāni nimittāni dṛṣṭvā sarve utkaṇṭhitā baddho nāgarājā | kiṁ tato ekameko samartho taṁ nāgarājaṁt ataḥ ahituṇḍikasya hastāto mokṣayituṁ na ca taṁ nāgarājaṁ mokṣayanti || yatkāraṇaṁ pūrve va nāgarājena parivārasya saṁdiṣṭaṁ | yadi mama upavāsasamaṁgisya kocid hareya vā baṁdheya vā na yuṣmābhistasya kenacidapriyo vā vipriyo vā kartavyo | yatkāraṇaṁ eṣa mama vratottamaṁ ||

tasya dāni nāgarājño agramahiṣī ṣoḍaśānāṁ strīsahasrāṇāṁ......| tāye ca vārāṇasīṁ gatvā rājño ugrasenasya upariprāsādavaragatasya nāgarājño grahaṇaṁ sanidānamārocitaṁ || rājā ugraseno tasyā nāginīye sakāśāto campakasya nā-

p. 179

garājño taṁ guṇaparikīrtanaṁ śrutvā prīto saṁvṛtto | rājā tāṁ nāgakanyāmāha || niṣīdāhi vā svakaṁ vā bhavanaṁ gacchāhi yāvatsudūtā taṁ nāgarājamanveṣiya āgacchanti iti || nāginī āha || mahārāja ahituṇḍikaṁ saṁtoṣayitvā grāmavareṇa vā hiraṇasuverṇena vā taṁ nāgarājānaṁ mokṣehi mā rājājñayā || rājā āha || nāgini evamastu ahituṇḍikaṁ paritoṣetvā grāmavareṇa vā hiraṇyasuvarṇena vā caṁpakaṁ nāma nāgarājānaṁ mokṣayiṣyāmi || sā dāni nāgakanyā ugrasenasya kāśirājño āha || śaraṇagato te mahārāja caṁpako nāma rājā sārdhaṁ ṣoḍaśahi strīsahasrehi || evamuktvā sā nāgakanyā antarahitā || rājñā ugrasenena samantā dūtā preṣitā | campako nāgarājā upavāsasamaṁgī ahituṇḍikena gṛhītako taṁ ānetha ||

manasā devānāṁ vacasā pārthivānāṁ
acireṇādyānāṁ karmaṇā daridrāṇāṁ ||

rājño ugrasenasya vacanamātreṇa rājadūtehi ahituṇḍako sanāgarājo ānīto || rājñā taṁ ahituṇḍikaṁ paritoṣetvā grāmavareṇa hiraṇyasuvarṇena na caṁpako nāgarājo mokṣitaḥ || muktamātro ca campako nāgarājā devarājaviṣayo saṁvṛtto nāgabhavano ca yathāpaurāṇaṁ saṁvṛttaṁ devabhavanasannibhaṁ tasya ca nāgarājño parivāro yathāpaurāṇaṁ naṁ bhavanaṁ dṛṣṭvā prītā tuṣṭā saṁvṛttā | mukto nāgarājā ||

so dāni nāgarājā ugrasenena kāśirājñā sārdhaṁ ekaparyaṁkena niṣaṇo || so taṁ kāśirājaṁ nimantreti icchāmi mahārāja yaṁ saparivāro mama bhavanaṁ paśyesi || rājā āha || yūhaṁ nāgā tīkṣṇaviṣā ca krodhanā ca | na śakyāmi nāgabhavanaṁ gantuṁ || nāgarājā tamāha || mahārāja saśarīro so mahānarake prapateyā yo

p. 180

asmākamedṛśaṁ tava pūrvopakārimapakṛtvāna jīvaṁ narake pateyā | sacandratārā pṛthivī pateyā nadyo ca pratiśrotaṁ vahensuḥ | na khalvevaṁ ahaṁ mṛṣāvādaṁ bhāṣeyā tava ca kṛtaṁ na jāneyā || rājā āha || yathā nāgarājasya iṣṭaṁ tathā bhavatu | paśyāmi te bhavanaṁ || rājñā ugrasenena abhā āṇattā | yujyantu rathā hasti aśvā vividhāni ca yānāni nāgarājño bhavanaṁ drakṣyāmaḥ || vacanamātreṇa rājño amātyehi pratijāgṛtaṁ || rājā sāmātyaparijano sayugyabalavāhano campakena nāgārājñā sārdhaṁ ekayānamabhiruhitvā mahatā rājānubhāvena mahatā rājaṛddhīye mahato janakāyasya hakkārahikkāramarupaṭaśaṁkhasanninādena vārāṇasīye nagarāto niryātvā yena campakasya nāgarājño bhavanaṁ tena prayāsi | yāvattāṁ yānānāṁ bhūmiṁ tāva yānehi yātvā padacāreṇa caṁpakasya nāgarājño bhavanaṁ praviṣṭo saparivāro || so dāni taṁ campakasya nāgarajño bhavanaṁ paśyati devabhavanasaṁnibhaṁ puṣpaphalopetehi vṛkṣasahasrehi upaśobhitaṁ nānāprakārehi ca mālyehi upavāsitaṁ puṣkariṇīhi ca ratnāmayīhi upaśobhitaṁ utpalapadumanalinikumudapuṇḍarīkasaugandhikasaṁchannāhi nānāvicitrehi ca ratnamayehi kūtāgārehi prāsādehi ca vaiḍūryastambhehi musāragalvāstṛtatalehi || tatra kāśirājā campakena nāgarājena ratnāmaye paryaṅke upaviśāpitaḥ || tāni ṣoḍaśa nāgakanyāsahasrāṇi caṁpakaṁ nāgarājaṁ upakramya pṛcchanti | kathante amitramadhye vāso āsi kathaṁ te kṣudhāpipāsā vinoditā kathaṁ vā tataḥ mokṣo āsi || nāgarājā āha || labdho me yathocitamannapānaṁ imena ca kāśirājñā mokṣito || tā dāni ṣoḍaśa nāgarājakanyāsahasrāṇi rājño ugrasenasya prītā tuṣṭā saṁvṛttā muktānāṁ paṁca vaiḍūryamiśrāṇi vāhaśatāni dinnāni || campakena nāgarājena sarvā-

p. 181

kāraṁ ugrasenasya rājño bhavanaṁ paśyati devabhavanasannibhaṁ || rājakulaṁ parirakṣitaṁ asti dādho ca utpanno campakena nāgarājena nirvāpitaḥ ||

iti śrīcampakasya nāgarājasya parikalpapadaṁ samāptaṁ ||

atha

kā nu vidyudivābhāsi sarasi viya tārakāḥ |
tāmrapādapayaṣṭirvā puṣpitā vanamantare ||
asi tvaṁ nandane jātā jātā citrarathe vane |
devī asi vā gandharvī na tvaṁ asi hi mānuṣī ||

nāgakanyā āha ||

nāhaṁ devī na gandharvī na mahārāja mānuṣī |
nāgakanyāhaṁ bhadrante avīcī iha āgatā ||

rājā āha ||

citrāntacittā vilutendriyāsi
netrehi te vāri śravanti kinte |
naṣṭaṁ hi kiṁcī abhiprārthayantī
ihāgatā tāni na dīrghaṁ brūhi ||

nāgakanyā āha ||

yamugratejaṁ urago tti āhu
nāgo ti naṁ āhu janā janendra |
tamagrahe puruṣo jīvitānvitaṁ
taṁ bandhanā muṁca patiṁ me deva ||

p. 182

nagaraṁ pi nāgo bhasmīkareyā
tathā hi yāvacca balopapeto |
dharmaṁ tu nāgo ayaṁ yācamāno
hastatvamāgacche vaṇipakasya

rājā āha ||

kathaṁ vijāneya gṛhītanāgo
sa ugratejo balasthāmavanto |
durāsado duḥprasaho bhujaṁgo
hastatvamāgacche vaṇīpakasya ||

nāgakanyā āha ||

caturdaśoṁ paṁcadaśīṁ ca aṣṭamīṁ
catuṣpathe gacchati nāgarājo |
osṛṣṭakāyo vicaranto nāgo
hastatvamāgacche vaṇīpakasya ||

evaṁ vijānesi gṛhītanāgo
so ugratejo balasthāmaprāpto |
durāsado duḥprasaho bhujaṁgo
hastatvamāgacche vaṇīpakasya ||

rājā āha ||

niṣīda vā tiṣṭhahi tvaṁ va nāgi
gacchāhi vā tāva svakaṁ niveśanaṁ
yāvadmi dūtā gato nīyatāṁ ti
anveṣisuḥ nāganṛpaṁ yaśasvinaṁ ||

p. 183

nāgakanyā āha ||

dharmeṇa mocehi asāhasena
grāmeṇa niṣkena ca gośatena |
osṛṣṭakāyo nigṛhītanāgo
puṇyārthiko mucyatu nāgarājo ||

rājā āha ||

dharmeṇa moceṣyamasāhasena
grāmeṇa niṣkeṇa gavāṁ śatena |
osṛṣṭakāyo ca bhujaṁgo gacchatu
prīto ca saṁpadyatu nāgarājā ||

nāginī āha ||

ṣoḍaśa strīsahasrāṇi āmuktamaṇikuṇḍalā |
vārivāsagṛhāśritā ārya tvāṁ śarāgatā ||

rājadūtehi ahituṇḍiko ca nāgarājā ca ānīto || rājā ugrasena āha ||

demi niṣkaśataṁ labdhaṁ sthūlā ca maṇikuṇḍalā |
catuḥśataṁ ca paryaṁkaṁ dāmakapuṣpasannibhaṁ |
bhāryāṁ ca sadṛśīdevīṁ mucyatu uragādhipaḥ ||

ahituṇḍiko āha ||

vinā tu dānā vacanānnarendra
muñcāmimaṁ dhārmiko nāgarājā |
mahānubhāvo paralokadarśī
mahābalo so ca na saṁviheṭhyo ||

p. 184

mukto campako nāgo kāśirājānaṁ bhāṣati ||

namo te kāśināṁ rāja namo te kāśivardhana |
aṁjalinte pragṛhṇāmi paśya rāja mo niveśanaṁ ||

rājā ugrasena āha ||

suduṣkaraṁ nāga mayā kṛtaṁ te
duḥkhāsi tvaṁ bandhanādasi muktaḥ |
jāto ca loke na kṛtāni jānati
mā khussa me nāga kṛtaṁ na jāne ||

nāgarājā āha ||

narakasmiṁ jīveya ciraṁ sa kāmaṁ
mā kāyikaṁ kiṁci labheya sādhu |
yo bādhate pūrvakarisya rājño
asmādṛśo tuhya kṛtaṁ na jāne ||

rājā āha ||

tumhe hi me tīkṣṇaviṣā udārā
mahābalā kṣiprakopā ca nānā |
nāgāhametaṁ abhiśraddadhāmi
no tvaṁ amanuṣo manuṣasya kuddho ||

nāgarājā āha ||

narakasmiṁ so śaktitale pateyā
....... ūrdhvapādo adhośiro |

p. 185

yo bādhate pūrvakarisya rājño
asmādṛśo tuhya kṛtaṁ na jāne ||
apyeva vāto girimāvaheya
candro ca sūryo ca kṣitiṁ pateya
sarvā ca nadyo pratiśrotā vahensuḥ
na tvevahaṁ rāja mṛṣā bhaṇeyaṁ ||

rājā āha ||

yatheṣṭaṁ nāgarājasya tathā bhotūragādhipa |
yathā tuvaṁ ca yācesi paśyāmi te niveśanaṁ ||

rājā ugraseno amātyānāha ||

yujyantu te rājarathā sucitrā
kambojakā aśvavarā sudāntā |
hastī ca yujyantu suvarṇacchatrā
drakṣyāmyahaṁ nāganiveśanāni ||

amātyā āhansuḥ ||

yuktā ime aśvarathā sucitrā
kambojakā aśvavarā sudāntā |
hastī ca yuktāste suvarṇacchatrā
niryātu (rājendro) mahābalena ||
tato ca rājā niryāsi senā ca caturaṁginī |
mitrāmātyaparivṛto jñātīsahapuraskṛto ||

p. 186

bherī mṛdaṁgā paṭahāśca saṁkhā
vādyensu veṇū ugrasenarājño |
niryāti rājā mahatā balena
puraskṛto nāriganasya madhye ||

gatvāna kāśīnāṁ rājā nāgarājaniveśanaṁ |
adrākṣīṇnāgarājasya devānāṁ bhavanaṁ yathā ||
āmrajambūhi saṁchannaṁ kokilaganasevitaṁ |
addarśā nāgarājasya kāśirajā niveśanaṁ ||
samantato vanagulmā puṣpitā sarvakālikā |
manojñagandhaṁ pravāyanti nāgarājaniveśane ||
suvarṇarūpyasopānā puṣkariṇyo abhinirmitā |
padumotpalasaṁchannā nānādvijaniṣevitā ||
vaiḍūryastambhaprāsādā musāragalvatalāstṛtā |
addarśā nāgarājasya kāśirājā niveśane ||
praviśya kāśīnāṁ rājā nāgarājaniveśanaṁ |
paryaṁkasmiṁ upaviśe jātarūpamaye śubhe ||
dṛṣṭvāna taṁ āgataṁ ca nāgarājaṁ ca campakaṁ |
kāśirājena sārdhaṁ ca kṛtvāna aṁjaliṁ natā ||
pṛcchati nāgakanyā yadāsi amitramadhyame |
tato pipāsāṁ kṣudhāṁ ca kathaṁ tatra vinodaye ||

p. 187

nāgarājā āha ||

yathocitaṁ labhyati annapānaṁ
kṣudhāpipāsāya vinodanārthaṁ |
ayaṁ ca me......kāśirājā
kṣipraṁ nāma mocaye bandhanāto ||

tā dāni ṣoḍaśa nāgakanyāsahasrāṇi ugrasenaṁ kāśirājamabhistavensuḥ ||

evaṁ nandāhi bhadrante kāśirāja sabāndhavo |
yathā vayamadya nandāma dṛṣṭvānamuragādhipaṁ ||
evaṁ nadāhi tvaṁ rāja saha sarvehi jñātihi |
yathā vayamadya nandāma samagrā patinā saha ||
muktāna te vāhaśatāni paṁca
vaiḍūryamiśrāna dadāsi rājñe |
antaḥpure bhūmi samāstarā hi
niṣkardamā tviṣimati nīrarāja ||
taṁ tādṛśaṁ atha sa rājā dṛṣṭvā
antaḥpuraṁ devavimānakalpaṁ |
nārīgaṇena paricaryamāṇo
anuśāsate kāśipuraṁ samṛddhaṁ ||

rājā ugrasena āha ||

tvaṁ kaṁcukāmbaradharo suvastro
tatra yāpento anupamavarṇo |
divyehi kāmehi samaṅgibhūtaḥ
kimarthaṁ nāga bhuvi tvaṁ caresi ||

p. 188

nāgarāja āha |

nānyatra bhave mānuṣako jano tu
saṁcintyati so divasaṁgamo vā |
yonimahaṁ mānuṣīṁ prārthayanto
tasya kāraṇāya tapaṁ carāmi ||

rājā ugraseno cintayati ||

dṛṣṭā nāgā ca nāgī ca prārthayantā mānuṣaṁ bhavaṁ
kiṁ kariṣyāmi śubhaṁ karma apāyasamatikramaṁ ||
pūrvenivāsaṁ bhagavāṁ pūrvejātimanusmaran |
jātakamidamākhyāsi śāstā bhikṣūṇa santike ||
te skandhā tāni dhātūni tāni āyatanāni ca |
ātmānaṁ ca adhikṛtya bhagavāntamarthaṁ vyākare ||
anavarāgrasmiṁ saṁsāre yatra me uṣitaṁ purā |
campako haṁ tadā āsi nāgarājā maharddhiko |
yaśodharā nāgakanyāsi evaṁ dhāretha jātakaṁ ||
evamidamaparimitaṁ bahuduḥkhaṁ
uccanīcaṁ caritaṁ purāṇaṁ |
vigatajvaro vigatabhayo aśoko
svajātakaṁ bhāṣati bhikṣusaṁghamadhye ||

bhagavānāha || tadāpyahaṁ bhikṣavaḥ nāgabhūto ahituṇḍikena baddho mānsārthaṁ yaśodharāye mokṣito | aśvavāṇijako pi santo vārāṇasīye saṁjāto mocito ||

iti śrīcampakanāgarājasya jātakaṁ samāptaṁ ||

p. 189

chandako bodhisatvena abhiniṣkramantena anomiyāto adhisthānāto nivartito | chandakaśca kaṇṭhako ca kapilavastu āgatā || rājā śuddhodano śrutvā chandako āgato kaṇṭhakamādāya chatraṁ ca ābharaṇāni ca rājakulāto bāhiradvāraśālāṁ nirdhāvito sāntaḥpuro yaśodharāpi kaṇṭhakaṁ grīvāyāmupagṛhya prarodantī āha || kahinte kaṇṭhaka kumāro nīto kiṁ mayā tava aparāddhaṁ chandakasya ca yaṁ yūyaṁ mama sukhaprasuptāye kumāramādāya gatā ahaṁ ca ṣaṣtisahasraṁ ca antaḥpuraṁ bhavati vidhavākṛtaṁ || chandako āha || kimasmākaṁ aparādhaṁ kṛtaṁ ahaṁ pi uccena svareṇa āravāmi | kumāreṇa abhiniṣkramantena kaṇṭhakena uccena svareṇa hīṣaṇaśabdaṁ kṛtaṁ na ca yuṣmākaṁ ko pi vibudhyati || devasahasrakoṭīyo antarīkṣe samāgatā || imāṁ mallabhūmiṁ anomiyaṁ nāma adhiṣṭhānaṁ nīto vaśiṣṭasya ṛṣisya āśramapadasya nātidūre || kumāreṇa lubdhakasya kāśikāni dattvā kāṣāyāṇi gṛhītāni svayaṁ cūḍā asipatreṇa cchinnā sā ca cūḍā śakreṇa devarājena praticchitā || tataḥ mo kumāreṇa ābharaṇāni dattvā nivartitā | evaṁ ca ahaṁ sandiṣṭo | pitaraṁ me kauśalyaṁ pṛcchesi mātusvasāye pi sarvasya jñātivargasya | kṛtakāryo pi paripūrṇasaṁkalpo āgamiṣyami || yaśodharā ca ṣaṣṭisahasraṁ ca antaḥpuraṁ sarvaṁ ca śākyarāṣṭraṁ roditvā paridevitvā svakasvakāni niveśanāni gatā ||

chandakasya rājakulaṁ praveśitvā rājārhaṁ praṇītaṁ annapānakhādyabhojyaṁ upanāmitaṁ | kaṇṭhakasyāpi madhumrakṣitāni modakāni upanāmitāni tathā anyamapi rājārhaṁ khādyabhojyaṁmodakaprakārāṇi ca kaṇṭhakasya purato rāśīkṛtā na ca kaṇṭhako paribhuṁjati |

p. 190

bodhisatvaṁ samanusmaranto sarvakālamaśrūṇi pravarteti | antaḥpurikā ca aṁśukehi dukūlehi paṭṭorṇehi ca mahārahehi rājārhehi vastrehi kaṇṭhasya anye aśrūṇi pramārjenti anye śīrṣaṁ pramārjenti anye grīvaṁ pramārjenti anye pṛṣṭhaṁ prmārjenti anye skandhaṁ pramārjenti anye bāhuṁ pramārjenti anye sandhiṁ pramārjenti anye bāladhiṁ pramārjenti anye pādāni parimardayanti anye madhumrakṣitāni ālopāni mukhe allīyanti anye nānāprakārāṇi khajjakāni allīyanti anye ukkārikāni allīyanti anye modakāni allīyanti suvarṇarūpyamayehi bhājanehi ratnavicitrehi rājārahāṇi pānāni allīyanti na ca kaṇṭhaka āhāraṁ karoti | bodhisatvasya śokena anāhāro ca kaṇṭhako kālagato bodhisatvamapaśyanto || tasya kālagatasya rājñā śuddhodanena mahatā rajānubhāvena śarīrapūjā kṛtā || samantarakālagato ca trāyastriṁśehi upapanno śikhaṇḍisya devaputrasya putratvamabhyudgato kaṇṭhako nāma devaputro maharddhiko mahānubhāvo anyeṣāṁ pūrvopapannānāṁ devasahasrāṇāṁ devaputrāṇāṁ divyehi daśahi sthānehi abhibhavati | tadyathā divyenāyuṣā divyena varṇena divyena sukhena divyena aiśvaryeṇa divyena parivāreṇa divyehi ca rūpehi śabdehi gandhehi rasehi divyehi ca sparśehi ||

yadā bhagavāṁ pravṛttapravaradharmacakro vaistārikaśāsanasaṁjāto tadāyuṣmatā mahāmaudgalyāyanena deveṣu cārikāṁ caramāṇena kaṇṭhako devaputro dṛṣṭo dṛṣṭvā na punaḥ gāthayā adhyabhāṣe ||

p. 191

candro yathā paṁcadaśīṁ nakṣatraparivārito |
obhāseti diśāṁ sarvāṁ tārakā vigatā nabhā ||
tathopamamidaṁ veśma divyaṁ devapure tava |
prajvālyamāno varṇena ādityo va virocasi ||
musāragalvamuktāhi maṇilohitakāhi ca |
citrā susaṁskṛtā bhūmi na cātrodvāyate rajaḥ ||
vaiḍūryasya suvarṇasya sphāṭikarūpiyasya ca |
kūṭāgāraśubhāsthānā prāsādā te manoramā ||
prāsādānāṁ ca avidūre puṣkariṇyo sunirmitā |
vaiḍūryaphalakasopānā suvarṇavālikasaṁstṛtā ||
tāsāṁ ca tīreṣu drumā sujātā
maha mahāntaṁ viṭapaṁ samudgatā |
abhyudgatā brahmapuraṁ ca ambarād
vāteritā sarvadiśā pravānti ||
teṣāṁ ca tīreṣu drumā sujātā
maha mahantaṁ viṭapaṁ samudgatā |
saṁpuṣpitā bhānti diśā catasro
dvijehi ghuṣṭā rucirasvarehi ||
saṁchannā puṇḍarīkehi padumehi utpalehi ca |
nānāvarṇehi puṣpehi vānti sarvadiśo diśo ||
ekamekasmiṁ tūryasmiṁ ṣaṣṭi nṛtyanti apsarā |

p. 192

tāsāṁ ca nṛtyamānānāṁ divyakanyāna kānane |
divyo niścarate śabdo dvijakanyāgaṇeṁ yathā ||
suvarṇapāde paryaṁke nirmite ratanāmaye |
saṁskṛte suvisṛṣṭe ca svargakāyasmi modasi ||
suvarṇapāde paryaṁke nirmite ratanāmaye |
prekṣamāṇo diśā sarvāṁ brahmā va upaśobhasi ||
tasmiṁ niṣaṇaṁ. . . . paryaṁke tūlikāstṛte |
alaṁkṛtā devakanyā vījanti cāmarehi te ||
tavamete apsarasaṁghā hemajālā alaṁkṛtā |
bāhāṁ vikīrya nṛtyanti gāyanti ca suvāditaṁ ||
kācittatra upagāyanti upavādenti apsarā |
kācicca upanṛtyanti saṁgītasmiṁ suvādite ||
kācitte ruciraṁ śabdaṁ muṁcantyaṅgehi sarvaśo |
kāsāṁcitsarvaromehi vānti gandhā amānuṣā ||
taṁ devakanyāhi upetarūpaṁ
niveśanaṁ te padumuttarāhi |
suvarṇakaṁcukakṛtabhūtimetaṁ
bhavanamaho laṁkṛtamapsarohi ||
kiṁ tvaṁ karma karitvāna pūrva anyāsu jātiṣu |
kena tvaṁ karma karitvāna pūrva anyāsu jātiṣu |
kena kuśalamūlena trāyastriṁśopapadyatha ||
kiṁ tvaṁkarma karitvāna pūrve mānuṣyake bhave |

p. 193

kena kuśalamūlena vipākamanubhosimaṁ ||
kena tvayā ayaṁ labdho āyurvaśo yaśo balaṁ |
ṛddhiṁ ca parivāraṁ ca anubhosi amānuṣaṁ ||
kiṁ tvayā kalyāṇaṁ karma karitvā anyāsu jātiṣu |
kena kuśalakarmeṇa vipākamanubhosimaṁ ||
kena te brahmacaryeṇa saṁyamena damena ca |
kena kuśalakarmeṇa svargakāyasmi modasi ||
kenāpi evaṁ jvalito anubhāvo varṇo ca te |
kena kuśalakarmeṇa sarvāṁ diśāṁ prabhāsasi |
pṛcchito devaputra brūhi kasya karmasyidaṁ phalaṁ ||
so devaputro ātmanā maudgalyāyanena pṛcchito |
praśnaṁ pṛṣṭo viyākarṣi sthavirasyeti me śrutaṁ ||
ahaṁ kapilavastusmiṁ śākyānāṁ nagarottame |
aṭṭālakoṭṭaracite dṛḍhaprākāratoraṇe ||
godhāmukhaniryūhadṛḍhārgalakapāṭatoraṇe |
hayagajarathācīrṇe āvāse śākyaśreṣṭhino ||
ākīrṇajanamanuṣye nagare sādhunirmite |
śuddhodanasya putrasya sahajo āsi kaṇṭhako ||
yadā cābhiniṣkramesi pravrajyāye narottamo |
tadā sa vacanamāha bahusamyaggirāṁ bravīt ||

p. 194

tāṁ saha girāṁ śruṇitvā harṣajātena cetasā
vegajāto namasyanto vahedahaṁ puruṣottamaṁ ||
pareṣāṁ viṣayaṁ gatvā udgatasmiṁ divākare |
mama chandakaṁ ca vihāya anavekṣo sa prakrame ||
tasya tāmranakhā caraṇāṁ jihvāyā parilehiya |
rodamāno udvīkṣeyaṁ gacchantaṁ puruṣottamaṁ ||
tasyaiva adarśanena śākyaputrasya śrīmato|
khura ābādha utpadyet tato kālaṁ karomyahaṁ ||
tasyaivamanubhāvena vimānamāvasāmyahaṁ |
nārīvaragaṇākīrṇaṁ kūṭāgāraṁ varuttamaṁ ||
saced bhadante gacchāsi śākyasiṁhasya santike |
kaṇṭhako vacanaṁ āha vadesi puruṣottamaṁ ||
eṣo cāhamapi āmaṁsye vandituṁ puruṣottamaṁ |
sādhu khu darśanaṁ bhoti tādṛśānāṁ maharṣiṇāṁ ||
tena mayā idaṁ labdhaṁ āyuvarnayaśobalaṁ |
ṛddhiṁ ca parivāraṁ ca anubhomi amānuṣaṁ ||
tena me brahmacaryeṇa saṁyamena damena ca |
ayaṁ me tādṛśī ṛddhī apratikrāntā amānuṣī ||
taṁ karmaṁ kuśalaṁ kṛtvā yattaṁ upacitaṁ purā |
tena kuśalakarmeṇa vipākamanubhavāmyahaṁ ||
bhogā ca me utpadyensu ye kecit manasi priyā |
devā ca me namasyanti tesāṁ ca upacito ahaṁ ||

p. 195

tasmiṁ cittaṁ prasādetha dakṣiṇīyeṣu tādṛśaṁ |
paśyati rakṣabhūtena karmaṁ upacitaṁ śubhaṁ ||

iti śrīmahāvastu avadānakathāyāṁ kaṇṭhakasya vyākaraṇaṁ samāptaṁ ||

śuddhāvāsehi devehi tahiṁ araṇyāyatane kāṣāyaprāvṛto lubdhako nirmito | so dāni bodhisatvena dṛṣṭo ||

tatrādrākṣīdaraṇyasmiṁ lubdhakaṁ kāṣāyaprāvṛtaṁ |
so tatra upasaṁkramya idaṁ vacanamabravīt ||
imau kāśikau gṛhṇitvā dehi kāṣāyaṁ tvaṁ mama |
so tau kāśikau gṛhītvā deti kāṣāyaṁ lubdhako ||
tataḥ kāṣāyau gṛhṇitvā tuṣṭo āttamano abhūt |
so patho me varo dhīro uttamārthasya prāptaye ti ||

bodhisatvo dharmāraṇyaṁ vaśiṣṭhasya ṛṣisya āśramapadaṁ praviṣṭaḥ || vaśiṣṭho pi ṛṣi bodhisatvaṁ dṛṣṭvā vismito ko yaṁ bhaviṣyati mānuṣo vā devo vā śakro vā brahmā vā yasya kāyasya prabhāye sarvamimaṁ tapovanamobhāsitaṁ || sarve te vaṭukā bodhisatvaṁ dṛṣṭvā tvaritatvaritā svakasvakāni parṇakūṭīni pradhāvitā nānāprakārāṇi phalāni gṛhya pānīyaṁ ca bodhisatvamupasaṁkrāntā ||

tatra vṛddhaṁ mahāprājñaṁ tāpasantapatāṁ varaṁ |
vaśiṣṭhaṁ nāma gotreṇa dadarśa ca jahāma ca ||
tāmradhūmāruṇajaṭaṁ jvālamiva adarśi taṁ |

p. 196

āsīnaṁ munimavyagraṁ nirvātamiva sāgaraṁ ||
abhigamya ca dharmātmā naṁ muniṁ śākyapuṁgavo |
anujñāto pravisṭāya bhūmiyāṁ upaviśya sa ||
samudra iva gambhīro vīryavā himavāniva |
śākyarājasutaṁ dṛṣṭvā maharṣi vismito abhūt ||
ko nvayaṁ vapuṣā śrīmān jvalatyanupamadyuti |
suvarṇo dhūmāpagataḥ jotamāno yathānalaḥ ||
vyūḍhoraskyo mahābāhuḥ supraśastakarāṁguli ||
samantakukṣiśca ślakṣṇo eṇavṛtti kaṭīmahān ||
kāṁcanastambhasadṛśo govṛṣākṣo mahādyutiḥ |
śārdūlavṛṣabhaskandhaḥ padmapādakaro naghaḥ (?) ||
śarīralakṣaṇairasya jātiśataguṇācitaiḥ |
śobhate śarīraṁ tasya nakṣatrairiva candramāḥ ||
vibhūṣaṇā naiva gātreṣu racitā anurūpikā |
śarīraṁ bhūṣayantyasya lakṣaṇāni mahātmanaḥ ||
merumaṇḍalasāreṇa gacchatā gamagāminā |
ākrāntā sahasā padryāṁ raṇatīva vasundharā ||
snigdhagambhīraśabdena svareṇa anunādinā |
trilokamarhate kṛtsnamājñāpayitumojasā ||
vyaṁjanāni hi yā yasya lakṣaṇāni ca lakṣaye |

p. 197

yukto yaṁ sarvabhūtānāṁ trilokapatirīśvaraḥ ||
prabhayā pūrayatyeṣa svaśarīrasamucchrayā |
tapovanamidaṁ sarvaṁ udayanniva bhāskaro ||
aśītivyaṁjanopeto dvātriṁśadvaralakṣaṇaḥ |
sanatkumārapratimo kumāro dyutimānayaṁ ||
sarvalakṣaṇasaṁpannaṁ sarvabhūtamanoharaṁ |
kumāraṁ paripṛccheyaṁ maharṣi upagamya taṁ ||
gandharvaśaśisaṁkāśa devagarbhopama yuvā |
kasya tvaṁ kinnimittaṁ vā tapovanamupāgato ||
satyānuparivartinyā sarvabhūtātmayā girā |
ślakṣṇayā privādinyā babhāṣe sa nṛpātmajaḥ ||
ikṣvākuvaṁśaprabhavaḥ śuddhodananṛpātmajaḥ |
vihāya pṛthivīṁ rājyaṁ ujjhitvā mokṣamāsthitaḥ ||
lokantu bahubhirduḥkhairdṛṣṭvavaṁ samabhidrutaṁ |
mokṣārthamabhiniṣkrānto jātivyādhijarādibhiḥ ||
yatra sarvaṁ na bhavate yatra sarvaṁ nirudhyate |
yatropaśāmyate sarvaṁ tatpadaṁ prārthayāmyahaṁ ||
evamukte mahāprājño mahātmā satyavāgṛṣiḥ |
uvāca vadatāṁ śreṣṭhaṁ śākyarājakuloditaṁ ||
īdṛśena hi vṛttena vṛttyā lakṣaṇasaṁpadā |
prajñayā ca mahābhāga na kiñcidyaṁ na prāpaye ||

p. 198

bodhisatvo dāni vaiśāliṁ gato ārāḍaṁ kālāmaṁ allīno | nirveditvā nāyaṁ mārgo nairyāṇiko tato rājagṛhaṁ gato ||

gatvā ca so rājagṛhaṁ māgadhānāṁ girigahūre |
pīṇḍāye abhisaresi ākīrṇavaralakṣaṇaḥ ||
tamadṛśāsi prāsādāt śreṇiyo magadhādhipaḥ |
prasannacitto dṛṣṭvā ca amātyāṁ idamabravīt ||
imaṁ bhavanto paśyantu ākīrṇavaralakṣaṇaṁ |
āroheṇa ca sampannaṁ yugamātraṁ ca prekṣati ||
utkṣiptacakṣurmedhāvī nāyamūnakulodito |
rājadūtānubandhantu kahiṁ vāsamupeṣyati ||
tato taṁ saṁdiśitā dūtā pṛṣṭhato anubandhiṣu |
gamiṣyati kahiṁ bhikṣuḥ kahiṁ vāsamupeṣyati ||
piṇḍāye cāraṁ caritvāna niṣkramye nagarānmuniḥ |
pāṇḍavaṁ abhisaresi atra vāso bhaviṣyati ||
jñātvā ca vāsopagataṁ eko dūto upāviśat |
aparo kṣipramāgamya rājño ārocaye tadā ||
eṣa bhikṣuḥ mahārāja pāṇḍavasmiṁ purastataḥ |
niṣaṇo vṛkṣamūlasmiṁ ekāgro susamāhitaḥ ||
dvīpīva sutanuṁ cittaṁ vyāghraṁ vā girisānugaṁ |
siṁhaṁ vā giridurgasmiṁ mahāsiṁho mṛgādhipaḥ ||
tato ca rājā tvaramāno amātyāṁ adhyabhāṣati |

p. 199

kṣipraṁ panthaṁ viśodheya drakṣyāma puruṣottamaṁ ||
tato ca te rājadūtā mahāmātrā yaśasvino |
kṣipraṁ panthaṁ viśodhensuḥ svayaṁ rājā iheṣyati ||
tato ca te rājadūtā mahāmātrā yaśasvino |
gatvā rājño nivedensuḥ śuddho te deva pāṇḍavo ||
tato ca niryāti rājā senā ca caturaṁginī |
mitrāmātyaparivṛto jñātisaṁghapuraskṛto ||
yānāto otaritvāna padasā upasaṁkrame |
sārāyaṇīṁ kathāṁ kṛtvā ekamante upāviśi ||
niṣadya pramukho rājā bodhisatvamadhyabhāṣati |
udagro tvamasi rājñaḥ aśvāroho va selako ||
dadāmi bhogāṁ bhūṁjāhi jātīṁ cākhyāhi pṛcchito ||

bodhisatva āha ||

nijajanapado rāja himavantasya pārśvataḥ |
dhanavīryeṇa sampanno kośaleṣu nivāsito |
ādityo nāma gotreṇa śākiyo nāma jātiye ||
tato kulā pravrajito haṁ na kāmāṁ abhiprārthaye |
prahāṇāya gamiṣyāmi veśmaṁ muktvā ratanāmayaṁ ||
taṁ kho tathā bhotu spṛśāhi nirvṛtiṁ
bodhiṁ ca prāpto punarāgamesi |

p. 200

mahyaṁ pi dharmaṁ kathayesi gautama
yamahaṁ śrutvāna vrajeya svargatiṁ ||

bodhisatva āha ||

taṁ kho mahārāja tathā bhaviṣyati
bodhiṁ spṛśiṣyāmi na me tra saṁśayo |
prāpto ca bodhiṁ punarāgamiṣyaṁ
dharmaṁ ca te deśayiṣyaṁ pratiśṛṇomīti ||

bodhisatva udrakaṁ rāmaputraṁ allīno nāyaṁ mārgo niryāṇiko ti | tato pasaṁkramya gayāṁ gato || gayāśīrṣe parvate tisro upamā pratibhāyensuḥ || tato uruvilvāṁ gato piṇḍāya praviṣṭo || kāśyapo pūraṇo uruvilvāṁ piṇḍāye praviṣṭo ||

nīvaraṇaṁ vijahitvā śṛṇotha ekāgramānasā sarve |
yathā purimajinasaṁgamo yaśasvino bodhisatvasya ||
pravrajyāyabhyupetvā arāḍa udrakaṁ vane aparituṣṭo |
prakrami diśaṁ pradakṣiṇāṁ purimajinanisevitaṁ deśaṁ ||
piṇḍāye praticaranto uruvilvāṁ prāpto kanakaniṣkanibho |
grāmikagharaṁ āgami naranārisamākulaṁ kāle ||
atha grāmikasya dhītā nāmena sujātā paṇḍitā kulīnā |
taṁ dṛṣṭvā rājaputraṁ prakampitā prītivegena ||
aśrūṇi pravartayanti purato sthitā hi sapatissagauravā |

p. 201
ālapati rājaputraṁ mā tvaṁ nivartayadya naravara ||
candrapratipūrṇavadana mā gā nityau sarvato nigamā |
atṛptā hi mama nayanā tava vīra nirīkṣamāṇāye ||
kiṁ tu khu sucāruvikrama surūpalakṣaṇa varābharaṇadhāri |
prakramasi atṛptāyā sarvāndhakṛto yaṁ me hṛdayaṁ ||
sā śruṇati devatānāṁ girāṁ nabhagatānāṁ ca bhāṣantāṁ |
eṣa khalu kapilavastuto śuddhodanarājavaraputro ||
sā tasya darśanatṛṣā nirdhāvitā guṇaśatā kīrtayati |
varapuruṣa viprahīno svabandhujanasya kathaṁ āsī ||
pramadāgaṇasaṁparivṛtā rudanti anugacchanti kanakavarṇaṁ |
paridevate ca karuṇaṁ aṭavivanamukhe prapadyantaṁ ||
sukhitā vaneṣu sakulā mṛgā ca vanadevā vanarājā ca |
ye rājahaṁsagatikaṁ vīkṣanti vanecaraṁ vīraṁ ||
sukumāraphullagātraṁ kamaladalanibhehi pādaratanehi |
kathamākramasi vasudhāṁ tṛṇakuśaśarasaṁstṛtavidurgāṁ ||
mṛṣṭānnarasasamudito nānārasapravaravṛṁhitaśarīro |
mūlaphalapatrabhakṣo bheṣyasi kathaṁ nirjharavanānte ||
kanakagajadantapāde varāstare kusumasaṁkule śayane |
supiyāna kathaṁ śayiṣyasi tṛṇakuśaśarasaṁstṛtataleṣu ||
śruṇiyāna varendra bhavane paṭahatripuṣkaraninādasaṁgītiṁ |



p. 202


śroṣyasi kharāṁ bhayakarāṁ saṁruṣitagajagarjitaninādāṁ ||

mūlaphalapatrasaphalā te bhavatu diśā anugramṛgasaṁghā |

mā tṛṣitabhukṣitasya te śilā tape vanecara śariraṁ ||

grīṣmaparitāpitasya te bhavatu salilagarbhamaṇḍapopavanaṁ |

śiśire ca vigatajalade divākaro bhātu giridarīṣu ||

rākṣasayakṣabhujaṁgaparivāraṁ tava devagarbhasukumāraṁ |

nakṣatracandrapravaraṁ hṛdayanayananandanaśarīraṁ ||

so vindhyapādapārśve gajavara iva padminīmabhilaṣanto |

praviśati tapovanantaṁ śṛṇotha vividhaṁ vanavarasya ||

kvaci raktapallavalatā taruṇatarukusumamaṁjalike raṇye |

kvaci vanadevopataptā kvacitkramatkuñjuravibhagnā ||

kvacidvipulaghanapalāśapralambaphalaiḥ taru alaṁkṛta agamyaiḥ |

kvaci jīrṇo koṭārataru vanapādapagulmavṛtamūlo ||

kvaci padmasaro surūpo kvaci girisaritālābho vanaḥ vīrāḥ |

tāpasakulāśramā kvaci kokilaśukamoraparigītā ||

kvacidvivaratṛṇajāṁgalā kvacit. . . . . . .śarapallavaraktā |

kvacit rurucamaramahiṣā kvacitkvacid vyāghrasiṁhagaṇāḥ ||

kvaci raktapallavalatā taruṇatarupralambitā nānā |


p. 203


udyānagamanaśrāntā pramadāyo viya nidrāyanto ||

kvaci kuravakataruśikharo prakusumito vyaktapuspasuvibuddho |

nidrāgalitanayanānāṁ nārīṇāmiva vibuddhānāṁ ||

madhurapavaneritā kvaci nānādrumakusumacitravanaśākhā |

ālambanti parasparaṁ pramadā salīlā viyānyonyaṁ ||

kvaci kupyakavanaśākhā prakusumitā bhāramaprahasamānā |

anuvellitā. . . .sahodaramiva vatsalā pramadā ||

kvaci kiṁśukā kusumitā vanarājivanāntare gurukule vā |

raktāmbarottarīyā pramadā vipulākṣiyo vanitā ||

kvacit vasumatipradeśo navasaṁpuṣpitapuṣpaiḥ saṁchanno |

ābharaṇabharitavasanā salalitaśayanā navavabhū va ||

kvaci kaṭhinakaṇṭakalatā mṛgamahiṣavarāhāṇa padaniketā |

śabaraśara āhatānāṁ mṛgāna rudhireṇa siktāni ||

kvaci gajakaraṁkanikaro kṣitiṁ gale paṭapāṇḍarāstaraṇakalpo |

kvaci vyāghrakeśarihatā viṣādi naravāraṇavarāhā ||

kvaci rākṣasapralāpā piśācakumbhāṇḍabheravarutāni |

kvaci guhyakabhaṇitāni niśāsu pavaneṣu pracaranti ||

kvacit niśāsu jaladharā garjanti pratinandati vyālagaṇā |


p. 204


. . . . bhairavakarā karonti rūpāṇi ca bahūni ||

pādapavanasmiṁ tasmiṁ viharati so sarvalokahitakāmo |

caṇḍamṛgarākṣānāṁ hṛtabahumānena yo ramyo ||

atha ātmano mṛgapatiḥ sarvajagahitaṁ tato viśeṣeṇa |

prārthayati satvasāro satvāna tadapidamāścaryaṁ ||

ekekasatvamokṣaṇe ydi kalpamasaṁkhyaṁ sarvasatvānāṁ |

duḥkhamanubhomi tāreṣyaṁ sarvasatvānāṁ vyavasitamidaṁ ||

satvasārasya ṣaḍvarṣā duṣkaraṁ vane caritvā karmakṣaye |

smṛti labdhā yatra pathāsmi gto nāyaṁ mārgo mokṣāye ||

asti tasmiṁ mati pūrve jaṁbudrume śākyarājamudyāne |

prathamaṁ dhyānaṁ samādayi sa bhaviṣyati bodhiye mārgo ||

na ca śākyaṁ durbalena kṛśena pariśuṣkarudhiramānsena |

bodhimabhigantuṁ yadahaṁ punarāhāramabhyavahareyaṁ ||

devatā avoca mā tvaṁ āharayahi mā te yaśo parihāye |

vayamojaṁ gātreṣu tuhyaṁ upasaṁhariṣyāmatha ||

tasyāsi ahaṁ sarvaśo satatamanāhāra ityabhijñāto |

ojaśce mahya tehi upasaṁhāritaṁ mṛṣā asyā ||

so anṛtavacanabhīto alamiti taṁ devatāṁ pratikṣipiya |

mudgakulacchahareṇḍā phāṇikṛtaṁ yūṣamupabhuṁje ||


p. 205


anūpūrvaṁ ca śarīre sthāmaṁ ca balaṁ ca saṁjanetvāna |

āhāraṁ samagaveṣi uruvilvamupāgami sa sādhu ||

atha sā pūrvajanetrī sujātā nāmena paṇḍitakulīnā |

nyagrodhapādamūle tiṣṭhati madhupāyasaṁ gṛhya |

kiṁ brahmacāri avacā karśitamāyāsitaṁ tava śarīraṁ |

sā pāyasaṁ dadatvā parikīrtaya rājaputrasya ||

rājaṛṣisya ca tasya āsi madhupāyasaṁ tatra sujātaṁ |

tāṁ avaci pārthivasuto kimarthametaṁ dadasi dānaṁ ||

jātiśatāni janetrī abhūṣi yā tasya śuddhasatvasya |

sā pratibhaṇesi madhuraṁ prārthemi samṛdhyatu mahyaṁ ||

himavantapādapārśve nagaraṁ kapilāhūyanti vikhyātaṁ |

diśavidhiśaviśrutayaśaṁ pramuditanaranārisaṁkīrṇaṁ ||

tasmiṁ nagare kumāro putro śuddhodanasya śākyasya |

avahāya bāndhavajanaṁ vanaṁ gato rājyamutsṛjya ||

ṣaḍvarṣa tasya vrajato tapovane ugre bharave vane |

dānena me tasya bhavati praṇidhī paripūriyā ||

tena tapena varo yaṁ mārgeti me samṛdhyatu artho |

ahamapi tena pathena gaccheya mahānaravareṇa ||

tato prādurāsi vācā antarīkṣādamānuṣī |

sujāte eṣo so dhīro śākyarājakulodito ||


p. 206 


etena tapā ācīrṇā duṣkarā romaharṣaṇā |

śuṣkaśoṇitamānsena nānārūpā tapovane ||

te nirarthāni utsṛjya prakrame varapādapaṁ |

atra atītā saṁbuddhā prāptā saṁbodhimuttamaṁ ||

tato aśrūṇi vartenti saumanasyasamarpitā |

kaṁpamānā naravyāghraṁ kṛtāṁjali uvāca sā ||

dṛṣṭo si bhairavavane ugratapābhyutthito kamalanetra |

dṛṣṭvā me śokamathitaṁ hṛdayaṁ prītiṁ samanubhoti ||

ṣaḍvarṣāṇa mamāgre na suptapūrvā sukhāya śayyāni |

śokaśarātāpena tava tapamanucintayantīye ||

taṁ kho rājyaṁ jano ca pitā ca abhivatsalā ca mātusvasā |

tava śrutvā tapaso ntaṁ prītisumanaso bhaviṣyanti ||

hohinti kapilanagare tūryaśatanināditāni bhavanāni |

ānandapramuditāni prahasitanaranārisaṁghāni ||

madhupāyasamupabhuktvā purimabhavanetriye bhava nirghātī |

drumarājapṛthivīṣaṇḍe amṛtamadhigato padamaśokaṁ ||

vyākari narapradīpo jātiśatā paṁca jananī mahyāsi |

bheṣyasi anāgate dhvani pratyekajino jinavrato ti ||

iti śrīmahāvastune sujātāvyākaraṇaṁ samāptaṁ || 


p. 207


atha bodhisatvo uruvilvāye senāpatigrāmakāto piṇḍāya caritvā nānāprakārāṇāṁ pūpānāṁ bharitena pātreṇa nirdhāvati kāśyapo ca pūraṇo tiriktakena pātreṇa nirdhāvati || so bodhisatvena pṛcchayati || āyuṣmaṁ kāśyapa labhyati bhikṣā ti || so dāni kāśyapo bodhisatvaṁ gāthāyamadhyabhāṣati ||


praskandako balākalpo ujjaṁgalo ca jaṁgalo |

etehi pāpagrāmehi ekāpi bhikṣā na labhyati ||


atha bodhisatvo kāśyapaṁ pūraṇaṁ gāthāya pratyabhāṣati ||


praskandako balākalpo ujjaṁgalo ca jaṁgalo |

etehi bhadragrāmehi paśya pātraṁ bharitaṁ abhū ||


yaṁ bodhisatva akāmakānāṁ mātāpitṝṇāṁ aśrukaṇṭhānāṁ rudanmukhānāṁ abhiniṣkrānto rājñā śuddhodanena puruṣā visarjitā | kumārasya divasavārtāṁ nityamānetha || tato yaṁ kumāro anomiyaṁ gato vaśiṣṭhasya ṛṣisya āśramapadaṁ tato pravṛtti āgatā || yaṁ viśiṣṭhasya ṛṣisya āśramapadāto vaiśāliṁ gato tato ca rājño śuddhodanasya pravṛtti āgatā || yaṁ vaiśāliyaṁ arāḍaṁ kālāmamupasaṁkrānto tato pi pravṛtti āgatā || yaṁ vaiśālito rājagṛhaṁ gato tato pi pravṛtti āgatā || yaṁ rājagṛhe udakaṁ rāmaputramupasaṁkrānto tato pi pravṛtti āgatā || yaṁ rājñā śreṇiyena bimbisāreṇa vistīrṇehi bhogehi pravārito tato pi pravṛtti āgatā || yaṁ rājagṛhāto gayāśīrṣaṁ parvataṁ gato tato pi pravṛtti āgatā || yaṁ gayāśīrṣāto parvatāto uruvilvāṁ gato nadīya nairaṁjanāya tīre uruvilvake vaṇaṣaṇḍe tato rājño śuddhodanasya pravṛtti āgatā || 


p. 208


yaṁ uruvilvake vanakhaṇḍe ugraṁ ca tapaṁ tapyati prahāṇaṁ ca pratidadhāti tataḥ pravṛttirgacchati || yaṁ bodhisatvo āsphānakaṁ dhyānaṁ dhyāyati lūkhatāya ca nāsikāśrotrehi ca ubhayato ca karṇaśrotravivarāntarehi bodhisatvena āśvāsapraśāvāsā uparuddhā teṣāṁ puruṣāṇāṁ bhavati kālagato kumāro ti no pi uśvasati na praśvasati tehi gatvā kapilavastuṁ rājño śuddhodanasya niveditaṁ | mahārāja kālagato kumāro ti || rājā na pattīyati | teṣāṁ puruṣāṇāṁ pṛcchati | kathaṁ yūyaṁ jānatha kumāro kālagato ti || te āhansuḥ || mahārāja ugreṇa tapena lūhāhāratāye ca kālagato nāpi uśvasati na praśvasati kāṣṭhabhūto āsati| tataḥ asmākaṁ bhavati yathā kumāro na uśvasati na praśvasati kṛśo ca durbalaśarīro kālagataḥ kumāro ti || rājño dāni śuddhodanasya etadabhūṣi || yādṛśā kumārasya garbhāvakrānti āsi yādṛśā ca devasahasrehi pūjā kṛtā garbhacaṁkramasya yādṛśāye ca vidhīye lumbinīvane udyāne kumāro jāto jātamātro ca pṛthīyaṁ sapta padāni prakānto diśā ca abhilokito mahāhasitaṁ ca ūhasito vacanaṁ pravyāhṛto ahaṁ loke agro jyeṣṭho śreṣṭho pūjyo devānāṁ ca manuṣyāṇāṁ ca yādṛśāni ca kumāre jātamātre āścaryādbhutāni acetanā pṛthivī kaṁpitā devasahasrehi ca pūjā kṛtā yādṛśā ca abhiniṣkramaṇasampadā āsi tatra na edṛśā mahāpuruṣā alpāyuṣkā bhavanti || bhavitavyaṁ kumāro yathā pūrve pravrajyāmapravrajito sītalāye jambucchāyāye paryaṁkena niṣaṇaḥ śāntaṁ samādhiṁ samāpanno bhaviṣyati | tadete jānanti kālagato kumāro ti || so dāni teṣāṁ puruṣāṇāṁ āha || gacchatha kumārasya sakāśaṁ na kumāro kālagato śāntaṁ samādhiṁ samāpanno | kumārasya


p. 209


divasapravṛttiṁ mama ānetha || te dāni puruṣā bhūyo uruvilvāṁ gatāḥ tapovanaṁ ca praviṣṭāḥ kumāraṁ ca arogaṁ svastivantaṁ samādhito vyutthitaṁ paśyanti || te dāni puruṣā vismitā paṇḍito rājā śuddhodano || yadā bhagavāṁ pravṛttapravaradharmacakro etaṁ prakaraṇaṁ bhikṣūhi śrutaṁ || bhikṣū bhagavantaṁ pṛcchanti || kathaṁ bhagavaṁ rājā śuddhodano tesāṁ āpṛṣṭapuruṣāṇāṁ śrutvā kumāro kālagato ti nābhiśraddadhāti || bhagavānāha || na hi bhikṣavo na etarahiṁ eva eṣā rājā śuddhodano mamāntareṇa kālagato ti śrutvā nābhiśraddadhāti | anyadāpi mamāntareṇa eṣa kālagato ti śrutvā nābhiśraddadhāti || bhikṣū āhansuḥ || anyadāpi bhagavan || bhagavanāha || anyadāpi bhikṣavo ||


bhūtapūrvaṁ bhikṣavo atītamadhvāne nagare vārāṇasī kāśijanapade aparo brāhmaṇo || tena aṣṭacatvāriṁśadvarṣātkaumāraṁ brahmacaryaṁ cīrṇaṁ vedā ca adhītā || tena dāni aṣṭacatvāriṁśadvarṣāt kaumāraṁ brahmacaryaṁ caritvā vedā ca adhītya nāsti anapatyasya loke pi dharmo dāraṁ kṛtaṁ apatyo ca utpādito || tasya bhavati brāhmaṇasya | paribhuktā mānuṣyakā kāmā samayo me pravrajituṁ || so dāni brāhmaṇo tāṁ brāhmaṇīmāmantrayati | bhavati āmantremi pravrajiṣyāmīti || sā naṁ āha || brāhmaṇasya vā putrasya ko viveṣyati mama vā ko viveṣyati | yadi tava abhipretaṁ pravrajituṁ ahaṁ pi pravjrajiṣyāmi ahaṁ pi tapaścaraṇaṁ kariṣyāmi ahaṁ pi brahmacaryaṁ cariṣyāmi | yathāpi tvaṁ tapaścaraṇaṁ kariṣyasi tathāhaṁ pi tapaścaraṇaṁ kariṣyāmi || brāhmaṇo āha || eva-


p. 210


mastu tvaṁ pi pravrajāhi || te dāni vārāṇasīto nirgatā || anuhimavante sāhaṁjanī nāma āśramapado | tahiṁ gautamo nāma maharṣi prativasati paṁcaśataparivāro caturdhyānalābhī paṁcābhijño || so dāni brāhmaṇo tāye brāhmaṇīye sārdhaṁ tahiṁ sāhaṁjanīṁ āśramapadaṁ gatvā gautamasya ṛṣisya mūle pravrajito | sāpi brāhmaṇī pravrajitā || tena dāni tasya āśramapadasya avidūre āśramo māpito tṛṇakuṭī parṇakuṭī ca kṛtā | tasyā pāragāye tāpasīye ekānte tṛṇakuṭī kṛtā || tehi dāni tahiṁ āśramapade prativasantehi vāhirakena mārgeṇa yujyaṁtehi ghaṭantehi vyāyamantehi dhyānāni ca abhijñā ca sākṣātkṛtā caturdhyānalābhī paṁcābhijñā mahābhāgā saṁvṛttā ugratapāśritā brahmacārī || yaṁ ṛṣi āneti mūlavikṛtiṁ vā phalavikṛtiṁ vā kodravakaṁ vā śyāmākaṁ vā priyaṁgu vā bhaṁgaṁ vā prāsādikaṁ vā śākaṁ vā mūlakaṁ vā tataḥ tasyā pi pāragāya sagarbharūpāye saṁvibhāgaṁ karoti || teṣāṁ bhavati | kiṁ imasya māṇavakasya nāmaṁ bhavatūti || teṣāmetadabhūṣi | ayaṁ māṇavako śyāmavarṇako bhavati imasya māṇavakasya śyāmako ti nāma || tasya dāni māṇavakasya tehi mātāpitṛhi śāmako ti nāma kṛtaṁ ||


tahiṁ āśramapade so mānavako unnīyati | evamanupūrveṇa so mānavakaḥ yaṁ kālaṁ saṁvardhito pādehi aṇvitaḥ tato yaṁ evaṁ mṛgapotakehi sārdhaṁ ramati | maitrīvihārī rṛṣayo mahābhāgā | teṣāṁ mṛgapakṣkiṇaḥ na santrasanti || mṛgapakṣisahasrehi tamāśramapadaṁ upaśobhitaṁ | yaṁ velante mṛgapotakā mātaro stanaṁ pibanti tataḥ śyāmako pi tehi evaṁ mṛgapotakehi sārdhaṁ taṁ mṛgīye stanaṁ pibati | yasyā yasyā mṛgīye allīyati sā eva stanaṁ pāyeti yathā svakapotakaṁ pāyeti tathā śyāmakaṁ pi 


p. 211


pāyeti || evaṁ so śyāmako ṛṣikumāro tahiṁ āśramapade tehi mṛgapotakehi pakṣīhi ca sārdhaṁ saṁvardhati || yato yataḥ mṛgapotakā ca pakṣī ca aṇvanti tatra tatra śyāmako ṛṣikumāro tehi mṛgapakṣīhi parivārito aṇvati | te pi mṛgapakṣī ṛṣikumāreṇa sārdhaṁ abhiramanti || yaṁ velaṁ ṛṣikumāro uṭaje śayito bhavati tataḥ anekamṛgapotakā ca pakṣī ca nānāprakārā uṭajasya dvāramūlamanvāsanti yāvat śyāmako ṛṣikumāro tato uṭajāto nirdhāvito bhavati | tataḥ āśramapadasya parisāmanta aṇvanti || śyāmako tehi mṛgapakṣīhi sārdhaṁ āśramapade abhiramati mṛgapakṣī pi tena śyāmakena sārdhaṁ tahiṁ āśramapade abhiramanti || śayitasyāpi ṛṣikumārasya āśramapade mṛgapotakā ca mṛgā ca pakṣī ca anuparivāritvā āsanti | yadā aṇvitukāmā bhavanti mṛgapotakā ca pakṣī ca tato taṁ śyāmakaṁ ṛṣikumāraṁ mukhatuṇḍakena pratibodhayanti || evaṁ so ṛṣikumāro tehi mṛgapakṣīhi sārdhaṁ āśramapade saṁvardhati || yaṁ velaṁ ṛṣikumāro vivṛddho saṁvṛtto tataḥ mṛgāṇāmajinena nivasto ca prāvṛto ca || yā tatra āśramapade bhavati mūlavikṛtirvā phalavikṛtirvā kodravo vā śyāmako vā cinnako vā priyaṁgurvā bhaṅgaṁ vā prāsādiko vā śākaṁ vā mūlakā vā tamānayitvā mātāpitṝṇāṁ upanāmeti | udakamāneti kāṣṭhāni āneti  tṛṇakuṭiparṇakuṭīni saṁsthāpeti | tamāśramapadaṁ siṁcati saṁmārjati || paramagauraveṇa teṣāṁ mātāpitṛṇāmupasthihati | prathamaṁ mātāpitaraṁ praticarati paścāt svayaṁ āhāraṁ karoti | yata upādāya ṛṣikumāro vijñaprāpto tataḥ upādāya na kadācida-


p. 212


dattvā mātāpitṝṇāmāhāraṁ svayaṁ āhāraṁ kṛtapūrvo | evaṁ śāyamako ṛṣikumāro tahiṁ āśramapade mātāpitaramupasthihati || iṣṭena kāntena priyena manāpena kālo gacchati ṛṣikumārasya mātāpitaraṁ upasthihantasya || mātāpitaro pi tahiṁ āśramapade pratiasantā jīrṇā saṁvṛttā durbalaśarīrā cakṣuparihīṇā paraprāṇeyā aśakyā ātmanā āhāravidhānaṁ kartuṁ udakahārāya vā gantuṁ tṛṇakutīya vā parṇakuṭīya vā veṣituṁ || śyāmako ṛṣikumāro teṣāṁ mātāpitṛṇā vṛddhānāṁ jīrṇānāṁ durbalaśarīrāṇāṁ cakṣuhīnānāṁ sarvahitopasthānena upasthihati daśa kuśalāṁ karmapathāṁ samādāya vartati prāsādiko ṛṣikumāro abhirūpo darśanāye śubhena karmaṇā abhinirvṛttaḥ mātāpitrivartako kaumārabrahmacārī ugratapasāśrito prāntaśayyāsanavihārī mahābhāgo priyo devānāṁ nāgānāṁ yakṣāṇāṁ rākṣasānāṁ piśācānāṁ kumbhāṇḍānāṁ kinnarāṇāṁ kinnarīṇāṁ mṛgānāṁ pakṣīṇāṁ priyo sarvabhūtānāṁ || yato yato ṛṣikumāro gacchati mūlahārī vā patrahārī vā puṣpahārī vā phalahārī vā tato tato mṛgapakṣīhi ca devanāgehi ca kinnarehi kinnarīhi ca saṁparivṛto gacchati ||


so dāni ghaṭamādāya mṛgapakṣīhi saṁparivṛtaḥ devanāgehi ca kinnarehi ca kinnarīhi ca udakahārī girinadīṁ okasto tataḥ udakaghaṭaṁ paripūrayati || peliyakṣo nāma kāśirājā mahābalo mahākośo mahāvāhano mṛgavye aṇvanto vātavajasamena turageṇa mṛgamanujavati | ujjhitvā balavāhanā na kaścana taṁ pradeśamanuprāpto || yathoktaṁ bhagavatā dharmapade |


gati mṛgānāṁ pavanaṁ ākāśaṁ pakṣiṇāṁ gatiḥ |

dharmo gatirvibhāgīyānāṁ nirvāṇamarhatāṁ gatiriti ||


p. 213


so mṛgo tahiṁ eva vanakhaṇḍe naṣṭo || rājā tahiṁ vanakhaṇḍe śyāmaṛṣisya tato girinadīto udakaghaṭaṁ bharantasya śabdaṁ śṛṇoti | tasyaitadabhūṣi mṛgasya etaṁ śabdaṁ ti na manuṣyacarito ayaṁ vano || tena dāni yato taṁ śabdaṁ śyāmaṛṣisya udakaghaṭaṁ bharantasya tato kṣurapraṁ kṣiptaṁ || so dāni kṣurapro ṛṣikumārasya hṛdaye nipatito viṣakṛto || te mṛgapakṣiṇo tena viṣakṛtasya kṣuraprasya śabdena śabdavedhigandhena diśo daśa prapalānā || śyāmakaṛṣi udakaghaṭaṁ nadītīre sthāpetvā karuṇāni paridevati || mānsasyārthaṁ mṛgavarāhā hanyanti | carmaṇārthāya siṁhavyāghrā dvīpayo hanyanti | bālārthaṁ camarīyo hanyanti | dantārthaṁ hastināgā hanyanti | bhaiṣajyārthaṁ tittirakapiṁlajalāni hanyanti | asmākaṁ punarnaiva śakyā mānsena kāryaṁ kartuṁ na carmeṇa na keśe hi dantehi kasyārthāya vayaṁ aheṭhakā adūṣakā anaparādhino ekena iṣuṇā trayo janā hatā | aho yathā saṁprajvalito adharmo || so ca śyāmaṛṣikumāro tathā paridevati kāśirājo ca naṁ pradeśamanuprāpto paśyati tamṛṣikumāraṁ paridevantaṁ ajinajaṭāvalkaladharaṁ mahābhāgaṁ aśru prapātentaṁ || so rājā tamṛṣikumāraṁ kṣurapreṇa āhataṁ dṛṣṭvā bhīto trasto saṁjāto | mā haiva me sanagarajanapadaṁ śāpena bhasmīkariṣyati || so tato aśvāto avataritvā śyāmaṛṣisya kumārasya mūrdhnā nipatito || bhagavaṁ mṛgasaṁjñena mayā etaṁ iṣu kṣiptaṁ ajānamānena anukṣamāpayiṣyaṁ bhagavantaṁ ye caite aśruvindū bhūmiṁ patanti kevalakalpaṁ jambudvīpaṁ ete aśruvindū dahensuḥ 


p. 214


kimaṁga punaḥ asmadvidhānāṁ bālānāṁ || yena bhagavānāha ekena iṣuṇā trivargaṁ hatanti etaṁ na vijānāmi | bhagavāneko na trivargo | kathaṁ ekena iṣuṇā trayo janā hatāḥ || ṛṣikumāra āha || mahārāja mama mātāpitarau jīrṇā vṛddhā durbalaśarīrā cakṣuhīnā brahmacārī mahābhāgā sadevakasya lokasya dakṣiṇīyā paraprāṇeyā ahaṁ ca teṣāmupasthāyako | prathamaṁ teṣāmāhāravidhānaṁ karomi paścādātmano yaṁ kaṁcitteṣāṁ upasthānaparyantaṁ ahaṁ sarvaṁ karomi nāsti teṣāṁ anyo kocidyo sānaṁ upasthiheya tataḥ mayā hatena te pi hatā | nāsti mayā mṛtena teṣāṁ jīvitaṁ | tadetena kāraṇena jalpāmi ekeṣuṇā trayo janā hatā ti || kāśirājā śyāmaśirimṛṣikumāraṁ āha || tīkṣṇaviṣakṛtena iṣuṇā hṛdayasmiṁ āhato si mayā ajānamānena jānāmahaṁ yathā tava jīvitaṁ nāsti | taṁ care eka satyaṁ pratiśruṇāmi | rājyaṁ ṛddhaṁ sphītamavahāya tava gurumātāpitaraṁ ahaṁ paricariṣyaṁ || yathā tvayā paricīrṇaṁ tathā ahaṁ paricariṣyaṁ || ṛṣikumāro āha || mahārāja tena me śokaśalyo hṛdayāto apagataḥ || etaṁ vacanaṁ pratiśrutvā yathā satyapratijño bhavesi me guruṣu tathā karohi mahīpāla mahāntaṁ te kuśalaṁ bhaviṣyati | teṣāṁ mahābhāgānāṁ upasthānaparicaryaṁ kṛtvā etaṁ mahārāja udakaghaṭamādāya etāye ekapadikāye mama mātāpitṝṇāmāśramapadaṁ gacchesi | mama vacanena abhivādanaṁ pṛcchesi | śyāmaśiri abhivādanaṁ pṛcchati evaṁ cāha | mṛto vo ekaputrako tanna śocitavyaṁ na roditavyaṁ jātena jīvaloke avaśyaṁ martavyaṁ alabhanīyaṁ sthānaṁ tanna śakyaṁ roditena vā śocitena vālabdhuṁ na śakyaṁ svayaṁ-


p. 215


kṛtānāṁ karmaṇāṁ palāyituṁ | nāpi mama ekasya maraṇaṁ sarvasatvā maraṇadharmā | tanmā śociṣyatha mā utkaṇṭhiṣyatha | sarvehi priyehi manāpehi nānābhāvo vinābhāvo || yathā mahārāja satyapratijño me guruṣu bhavasi tathā karohi || evaṁ saṁviditvā ṛṣikumāro viparigataśarīro kālagato ||


rājā ṛṣikumāraṁ kālagataṁ viditvā roditvā paridevitvā aśrūṇi saṁmārjitvā tamudakaghaṭamādāya tāye ekapadikāye yathopadiṣṭāye śyāmakaśiriṇā tamāśramapadaṁ gacchati || samanantaraprakrānto ca kāśirājā śyāmakaśirisya mūlāto śyāmakaśiri ca mṛgapakṣiśatehi mṛgapakṣisahasrehi parivārito devehi nāgehi yakṣehi kinnarehi kinnarīhi tathānyehi bhūtehi | ṛṣikumāraṁ parivāretvā mahāntaṁ ārodanaṁ karensuḥ mahāntaṁ ninādaṁ akarensuḥ | nūnaṁ so pāpakarmo tamāto tamaṁ gamiṣyati apāyeṣu apāyaṁ gamiṣyati yena tāva aheṭhakasya adūṣakasya anaparāddhasya aparāddhaṁ || sarvaṁ vanakhaṇḍaṁ tā ca parvadarī taṁ ca āśramapadaṁ bhūtaninādehi nināditaṁ mṛgapakṣiravehi ca ārāvitaṁ || śyāmakaśirisya mātāpitarau tāni bhūtāni śrutvā mṛgapakṣiravāṇi śrutvā cintāmāpannā | kimidaṁ adya nāsmabhiḥ kadācidedṛśāṇi bhūtānāṁ nirnādaśabdāni śrutapūrvāṇi na edṛśāni mṛgapakṣiravaśabdāni śrutapūrvāṇi mā haiva śyāmakaśiri siṁhena vyāghreṇa vā anyena vā vyāḍamṛgeṇa viheṭhito bhūditi || yādṛśāni etāni nimittāni yādṛśo ca asmākaṁ hṛdayo anirvṛtto yathā ca me akṣīṇi parisphuranti || te ca tathā anirvṛttā kāyena ca cittena ca śyāmakaśiriṁ vicintenti kāśirājā ca tamāśramapadamanuprāptaḥ mṛtapakṣiśatāni ca tataḥ āśramapadāto bhaira-


p. 216


vāṇi ravāṇi ravantā prapalānā | ṛṣayo asyādhikaṁ santrastā || kāśirājā ekamante vṛkṣadaṇḍe aśvaṁ baṁdhitvā taṁ udakaghaṭamādāya śyāmakaśirisya mātāpitṝṇāṁ sakāśamupasaṁkrānto || abhivādayāmi bhagavan || te pṛcchanti nandantā || ko tuvanti || rājā āha || bhagavan ahaṁ peliyakṣo nāma kāśirājā kaccidbhagavāniha tapovane sukhaṁ bhavati vyāḍamṛgānucarite nirmanuṣye utpadyanti mūlaphalāni kodravaṁ śyāmākaṁ śākamūlaṁ alpakisareṇa labhyati alpā vā vyādhi śarīre alpā daṁśamasakasarīsṛpasaṁsparśā kāye upanipatanti || te dāni āhansuḥ || taṁ khu mahārāja sukhaṁ vasāmaḥ iha araṇye vyāḍamṛgānucarite nirmanuṣye āśramapade mūlapatraphalāni ca kodravaśyāmakamūlakāni alpakisareṇa labhyanti alpo ca vyādhi śarīrasmiṁ alpāni ca daṁśamasakasarīsṛpasaṁsparśā kāye upanipatanti | kaccit mahārāja tavāpi antaḥpure kumārāmātyeṣu balavāhanakośakoṣṭhāgāreṣu kṣemaṁ nirītikaṁ nirupadravaṁ paurajānapadā anuvartanti pratirājāno ca kaccidaparādhyanti devo ca kālena varṣati śasyāni saṁpadyanti kṣemaṁ ca te rājyaṁ subhikṣaṁ nirupadravaṁ || so dāni āha || taṁ khu bhagavantaḥpure kumārāmāteṣu balavāhanakośakoṣṭhāgāreṣu kṣemaṁ nirītikaṁ nirupadravaṁ paurajānapadā anuvartanti pratirājāno na kaccida aparādhyanti devo ca kālena varṣāti śasyāni saṁpadyanti kṣemaṁ ca rājyaṁ subhikṣaṁ ca nirupadravaṁ ca || te dāni āhansuḥ || mahārāja etāhi śivikāhi niṣīdāhi yāvatśyāmakaśiri āgacchati udakahārī gatako gato te phalodakamupanāmeṣyati || evaṁ ca tehi ṛṣīhi ukto rājā praruṇḍo || te pṛcchati || mahārāja kiṁ rodasi || rājā āha || bhagavaṁ yasya yūyaṁ kīrtayatha śyāmakaśiri āgamiṣyati phalodakaṁ upanāmeṣyatīti so


p. 217


kālagato ayaṁ ca udakaghaṭo mama haste visarjitaḥ abhivādanaṁ ca vaḥ pṛcchati evaṁ ca saṁdiśati | na śocitavyaṁ na roditavyaṁ | na śocitena vā roditena vā kocidartho | sarveṇa jāetna avaśyaṁ martavyaṁ | naiva maraṇaṁ mama ekasya sarvasatvā maraṇadharmāḥ cyavanadharmā na svayaṁkṛtānāṁ karmaṇāṁ palāyituṁ śakyaṁ || te pṛcchasi || mahārāja kathaṁ śyāmaśiri kālagato || rājā āha || ahaṁ mṛgavye aṇvanto vātajavasamena turaṅgeṇa mṛgamanujavanto tamuddeśamanuprāpto udakasamīpaṁ yatra śyāmaśiriḥ ghaṭaṁ pūreti | tatra ca vanagahane so mṛgo naṣṭo || tasya śyāmaśirisya taṁ udakaghaṭaṁ bharantaṁ śabdaṁ śṛṇomi | tasya ca me tadabhūṣi | sa eva mṛgo udakena gacchatīti || tasyedaṁ gacchantasya śabdaṁ śṛṇvato mama yena taṁ śabdaṁ tena viṣakṛto kṣurapro kṣiptaḥ | so śyāmakaśirisya hṛdaye nipatito | eṣa ṛṣikumāro kālagato || te dāni tasya rājño śrutvā praruṇḍā aśrukaṇṭhā rudanmukhā paridevensuḥ || mahārāja mānsārthaṁ mṛgavarāhā hanyanti carmārthaṁ siṁhavyāghradvīpayo hanyanti dantārthaṁ hastināgā hanyanti bhaiṣajyārthaṁ tittiralopākā hanyanti asmākaṁ punarmahārāja na mānsakāryakaṁ na carma na keśā na dantā | tatkasya hetoḥ vayamaheṭhakā adūṣakā anaparādhino ekinā iṣuṇā trayo janā hatā || kāśirājā ṛṣayo praṇipatitvā kṣamāpayati || bhagavaṁ yadete yuṣmākaṁ aśrū bhūmiṁ nipatanti te kevalakalpaṁ jambudvīpamapi dahensuḥ kiṁ punarasmadvidhānāṁ bālānāṁ | ahaṁ rājyamavahāya sasvajanaṁ sabā-


p. 218


ndhavaṁ iha yuṣmākaṁ upasthānaṁ kariṣyāmi yathā śyāmakaśirisya upasthitaṁ tathā va ca upasthihiṣyāmi || te dāni āhansuḥ || mahārāja vayaṁ andhā cakṣurhīnā na pratibalā taṁ pradeśaṁ gantuṁ vinā praṇetareṇa | tannetu mahārājā asmākaṁ taṁ pradeśaṁ yatra śāmakaśiriḥ || vayataṁ ṛṣikumāraṁ satyavākyena upasthāpeṣyāmaḥ satyavākyena ca taṁ mṛgaviṣaṁ haniṣyāma || tasya rājño bhavati | yādṛśā ime ṛṣayo mahābhāgā pratibalā ete tamupasthāpayituṁ || so āha || nemi vaḥ bhagavantaṁ pradeśaṁ yatra śyāmakaśirī ||


te dāni tasya rājño skandhe hastaṁ dattvā taṁ pradeśaṁ gatā || śyāmakaṛṣisya śīrṣaṁ utsaṁge kṛtvā pāragā śyāmakaśirisya mātā mukhamaṇḍalaṁ pāṇinā saṁparimārjantī bahuprakāraṁ rodati paridevati || śūnyo āśramapadaḥ śyāmakaśiriṇā vihīno bhaviṣyati | vanadevatā karuṇaṁ paridevitvā gamiṣyati | mṛgapakṣiṇo pi śyāmakaśiriṁ apaśyantaḥ āśramapadāto karuṇaṁ paridevantā gamiṣyanti ||


ṛṣi āha || pārage mā rodāhi mā śocāhi kiṁ ruṇḍena śocitena vā kiṁcidartho bhavati || vayampi ugratapacīrṇacaritāvino brahmacārī samarthā vayaṁ etaṁ satyavacanena utthāpayituṁ | taṁ karoma satyavacanaṁ yenāsya mṛgaviṣaṁ haniṣyāmaḥ jīvitaṁ ca upasthapeṣyāmaḥ || tehi dāni tasya satyavacanena taṁ mṛgaviṣaṁ hataṁ|| yathā tvayā putra na jātu kasyacidviṣamaṁ cintitaṁ maitracitto sarvasatveṣu tathā tava hato mṛgaviṣo bhavatu || yathā tvayā na jātu adattvā mātāpitṝṇāṁ ātmano āhāraṁ kṛtaṁ tathā tava hataṁ mṛgaviṣaṁ bhavatu || yathā tava putra mātāpitarau nityakālaṁ śīlaṁ pariśuddhaṁ


p. 219 


rakṣataḥ tathā tava hataṁ mṛviṣaṁ bhavatu || so dāni ṛṣikumāro teṣāṁ mātāpitṝṇāṁ tejānubhāvena satyavacanena svakena ca sucaritatejena yathā śayitako puruṣo buddhyeyā tathā vijṛmbhanto utthito ||


bhagavānāha || syātkhalu punarbhikṣavaḥ yuṣmākamevamasyādanyaḥ sa tena kālena tena samayena śyāmako ṛṣikumāro || naitadevaṁ draṣṭavyaṁ || tatkasya hetoḥ || ahaṁ so bhikṣavaḥ tena kālena tena samayena śyāmako nāma ṛṣikumāro abhūṣi || anyo so bhavati ṛṣi śyāmakasya pitā | eṣo śuddhodano rājā taṁ kālaṁ śyāmakasya pitā abhūṣi || anyā sā tena kālena tena samayena śyāmakasya ṛṣikumārasya pāragā nāma mātā abhūṣi | eṣā sā māyādevī abhūṣi || anyo so peliyakṣo nāma kāśirājā abhūṣi || naitadevaṁ draṣṭavyaṁ || tatkasya hetoḥ || eṣa bhikṣavaḥ ānandasthavirastena kālena tena samayena peliyakṣo nāma kāśirājā abhūṣi || tadāpi bhikṣavaḥ eṣa śuddhodano rājā mama kāraṇena kālagato ti śrutvā na śraddhadhāti | na so mahārāja kālagato śyāmakaśiri mṛgaviṣeṇa so mohito | nehi tvaṁ asmākaṁ taṁ pradeśaṁ vayaṁ taṁ mṛgaviṣaṁ satyavacanena haniṣyāmaḥ taṁ ca śyāmakaśiriṁ utthāpeṣyāmaḥ || etarahiṁ pi eṣa śuddhodano rājā mama arthāya kālagato ti śrutvā nābhiśraddadhāti ||


samāptaṁ śyāmakajātakasya parikalpaṁ ||


lokottarasya loke aparimitayaśasya lokanāthasya |

pūrvacaritaṁ bhagavato. . .guṇavato pravakṣyāmi ||

na hi bodhisatvacaritaṁ sadevagandharvamānuṣe loke |


p. 220


śakyamabhibhavituṁ kenaci tena daśabalo anabhibhūto ||

yaṁ yaṁ tathāgatānāṁ smṛtiye balaṁ tāsu tāsu jātīṣu |

maitrāya ca karuṇāya ca lokaṁ anukampamānānāṁ |

taṁ sucaritaṁ bhagavato kalpaśatasahasrasaṁcitaśubhasya |

ahamabhyudāhariṣyaṁ avadhānaṁ detha satkṛtya ||

tena samayena bhagavāṁ vānaprasthāna tāpasakulasmiṁ |

atyantaśuddhe satvaṁ upapadyitha buddhisampanno ||

tasya mātāpitarau jīrṇā ca abhūnsuḥ cakṣuvihīnā |

eteṣāmutpadye hitāya lokottaro. . . . ||

sarvamanavadyagātro ṛddhīmāṁ saumyako viśālākṣo |

tadeva tasya nāmaṁ abhūṣi śyāmo ti taṁ kālaṁ||

āścaryaṁ ṛṣikumāraṁ yo paśyati mānuṣo vā devo vā |

rūpaguṇapāramigataṁ nidhyāyanto sa na tṛpyati ||

svayameva bodhisatvo kiṁ kuśalaṁ gaveṣayaṁ samādiyati |

śuklaṁ kuśalaṁ dharmaṁ taṁ ca samādāya varteti ||

akhaṇḍakamakalmāṣaṁ pariśuddhaṁ duṣkṛtaṁ kuśīdehi |

svayaṁ carati brahmacaryaṁ paraṁ ca tatra niyojayati

mātāpitṝṣu vīro upasthapetvā tīvraṁ paricarati |

brahmacaryaṁ brahmacāri svayaṁ brahmacārivrataṁ carati ||


p. 221


tasyāsi samādānaṁ priyeṣu mātāpitṝṣu dayiteṣu |

na khu me prapañcayitavyaṁ andheṣu parapraṇeyyeṣu ||

mūlaphalamāharanto gilānakā jīrṇakā vayovṛddhān |

premnena gauraveṇa ca satkṛtya gurūnupasthāsyaṁ ||

annena ca pānena ca gilānabhaiṣajyānupradānena |

vastraiḥ śayyāsanena mātāpitaraṁ upaśāsyaṁ ||

api cātra bodhisatvo mātāpitaraṁ bhaṇāsi mā khu bhave |

na khu tāva śocitavyaṁ ahaṁ va paricārako asmi ||

taṁ avaca śyāmasundari cīraṁbhājī ca mā ca tava pāpaṁ 

utpathapanthagatasya ca tuhya mā trāsentu bhūtāni ||

mānsarudhirārthino pi mṛgarājā atibalā ca mātaṁgā |

mārgādapakramantu te mā ca te trāsentu bhūtāni ||

mṛgapotakehi sārdhaṁ prativasati āśrameṣu ramaṇiyeṣu ||

mṛga iva mṛgehi sārdhaṁ vasati araṇye ṛṣikumāro ||

tasya tahimāśramapade prativasato kṣamadamaprahāṇāsya |

maitrāya ca karuṇāya ca lokaṁ anukaṁpamānasya ||

prādurahu kāśirājā nṛpati mahāvāhano maheśākhyo |

so tasmiṁ āśramapade trāsayati mṛgā ca pakṣī ca ||

rājā vanāntareṇa adarśi eṇīmṛgāṇa yūthāni |

dṛṣṭvāna tvaritatvarito vitane dhanu sandahe kṣuraprā ||


p. 222


eṣo aśvāvāhī anilajavaṁ osare mṛgābhimukhaṁ |

sakalaturaṁgaśreṣṭhaṁ prakīrṇaśirajaṁ tvaritagāmiṁ ||

saṁprati ca ṛṣikumāro kalaśaṁ ādāya prasthito udakaṁ

avagāhi tāva girinandiṁ trastā ca mṛgā ca pakṣī ca ||

atha paramakopakupito so rājā ābhatena cāpena |

anudhāvanto mṛgān na addaśi kupito ṛṣikumāraṁ ||

tena mṛgasya khurapro saṁdahito yena āhato śyāmaḥ |

viṣaliptena aviṣamo śalyena samarpito patito ||

so avaca hanyamāno kenāsmi adūṣako pitā mātā |

ekeṣuṇā trayo hatā saṁprajvalito puna adharmo ||

dantāna nāma kāraṇā hananti nāgā mṛgā ca mānsārthaṁ |

camarī ca bālahetordvīpayo cārthāya carmasya ||

mahyaṁ punarna dantā na pi carma na śirajā nāpi ca mānsaṁ |

kisya khu nāma kṛtena aheṭhakā hatā bhaviṣyāmaḥ ||

so tāṁ girā śruṇitvā rājā adhigamya taṁ ṛṣikumāraṁ |

anuneti kṣamāpeti ca ajānatā āhato bhagavān ||

naiṣo kṣurapro saṁdhito tvamāhato si maya ajānantena |

yamajānantena kṣataṁ etaṁ mayā kṣamyatāmeva ||

yaṁ ca paridevanto bhaṇesi ekeṣuṇā hatā trīṇi |


p. 223


viyāhara brahmacārī etaṁ me arthamākhyāhi ||

taṁ avaca bodhisatvo priyesu mātāpitṝṣu dayiteṣu |

kāraṇamupasaṁjanetva imāṁ girāmabhyudīremi ||

te me cirabrahmacārī mātā ca pitā ca jīrṇakā vṛddhā |

teṣāmacakṣaṣuṣāṇāmahameva gatiśca nāthaśca ||

teṣāmanāthamaraṇaṁ upasthitantena rāja śocāmi |

te mahyamaparicīrṇā anāthamaraṇaṁ mariṣyanti ||

etena hetunā ahaṁ bhaṇāmi ekeṣuṇā hatā trīṇi |

kiṁci tvayi poṣiyanto na hato. . . bhaviṣyāmi ||

kāśipatiḥ tīkṣṇabuddhi tenāpi asya saṁbhāvito artho |

taṁ avaca ṛṣikumāraṁ praṇamya śirasā hi pādeṣu || 

nirayaṁ ahaṁ patiṣyaṁ adūṣakaṁ ṛṣiputraṁ hanitvāna |

etādṛśā hi hatvā narakeṣu na mucyituṁ śakyā ||

ye pi tava aśruvindū patanti atyantaśuddhasatvasya |

lokamapi te dahensuḥ kiṁ puna asmādṛśāṁ bālā ||

satyaṁ bhaṇāmi yadi me maranena jīvitaṁ tava bhaveya |

prāṇamapi ahaṁ tyajeyaṁ na vaiṣa saṁvidyate sthānaṁ ||

tīkṣṇena viṣakṛtena hṛdayasmiṁ āhato si ṛṣiputra |

jānāmi jīvitaṁ tava nāsti na ca me priyaṁ bhavati ||

evaṁ ca te mahāyaśa pratiśruṇiṣyāmi taṁ me pattīya |


p. 224


satyaṁ hi jīvaloke pratiṣṭhitaṁ eṣa paramārthaṁ ||

rājyamapahāya sphītaṁ strīyo ca kāmāṁśca parityajya |

mūlaphalamāharanto gurū tavāhaṁ paricariṣyaṁ ||

taṁ avaca bodhisatvo kharaṁ mama śokaśalyaparidāghaṁ |

vyapanayasi rājakuṁjara imāṁ girāmabhyudīrento ||

idameva udakakumbhaṁ ādāya imāhi ekapadikāhi |

asmākamāśramapadaṁ gatvā vacanena me bhaṇesi ||

abhivādanaṁ punaḥpunaḥ bhaṇesi tvaṁ mātaraṁ ca pitaraṁ ca |

kālagato vo putro so ca vo abhivādanaṁ āha ||

na kathaṁcit śocitavyaṁ nāpi ca ruṇḍena śocitenartho |

jātena jīvaloke sarveṇa avaśyaṁ martavyaṁ ||

eṣā kilānupūrvā na suciraṁ jīvitaṁ manuṣyāṇāṁ |

maraṇaṁ paryavasānaṁ āḍhyānāṁ duragatānāṁ ca ||

nāpi ca svayaṁkṛtānāṁ karmāṇāṁ phalaṁ palāyituṁ śakyā |

cakraparivartakasya hi uparipatati sukhaṁ ca duḥkhaṁ ca ||

nāpi ca manonvitānāṁ mayā śrutaṁ nāpi cāhaṁ jānāmi |

kṣaṇikasya durbalasya ca saṁskāragatasya adhruvatāṁ ||

nāpi. . . . . . . maraṇaṁ nāpi ca mama eva edṛśaṁ duḥkhaṁ |

anubhūto eṣa artho na kiṁci loke anāgamyaṁ ||

eṣo me śokaśalyo yaṁ jīrṇā cakṣuṣā ca parihīnā |

hohanti śokabahulā tava śruṇitvāna vṛttāntaṁ ||


p. 225


syāme tha paśya dāniṁ kāśivardhana satyapratijño bhavesi |

taṁ me gurūsu pāricaryāye janādhipa bhaviṣyati ||

taṁ mahārthaṁ jīrṇeṣu durbaleṣu ca paṇḍitā praśaṁsanti |

paricaryaṁ hi janādhipa trīṇi pi tasyāsti aṁgāni ||

puṇyaṁ ca nāma hohati yaśo ca kīrtī ca kuśalamūlaṁ ca |

pṛcchāhi kāśirāja vacanamabhigamanaṁ samupasthāhi ||

sādhūti śrutvāna sa vimano aśrūṇi saṁpramārjanto |

prakramati kāśirājā mṛto sti śyāmo ti viditvāna ||

samprati ca kāśirājā prakrānto mṛgaśatāni ca bahūni |

parivārensuḥ śyāmaṁ pakṣigaṇā devatā api ca ||

taṁ paśyiyāna patitaṁ śayamānaṁ mūrcchitaṁ tadītīre |

rodensuḥ devatā pi mṛgapakṣiśatāni ca bahūni ||

so nūnaṁ pāpakarmā tamā tamaṁ durgatīṣu durgatiyaṁ |

gacchati yo tava pāpaṁ cintayati apāpadharmasya ||

bhūtānā ca ninādo ākāśe pṛthivīye ca nirghoṣo |

vātā ca vipravānti cintayati ṛṣi aho kaṣṭaṁ||

mā haiva ṛṣikumāro viheṭhito yādṛśāni dṛśyanti |

raudrāṇi kāruṇāni ca rutarutaśabdāni subahūni ||

vātā pravānti kaṣṭaṁ śakunā pravyāharanti ca kharāṇi |

hṛdayaṁ ca vyutthasthāno sarvo a anirvṛto kāyo ||


p. 226


ete manovitarkā vartanti so ca peliyaśo nāma |

prakramati āśramapadaṁ mṛgapakṣigaṇā ca santrastā ||

bhītā diśo vrajanti bhayārditā devatā pi saṁjñātvā |

durmanatarā abhūnsuḥ niṣpratyāśā paśyantīyo ||

na imāṁ diśāṁ manuṣyo amanuṣyo vāpi kvacidāgamya |

na pi dṛṣṭvā ṛṣikumāraṁ mṛgapakṣigaṇā bahayaṁ enti ||

niḥsaṁśayaṁ bhaviṣyati mahadbhayo romaharṣaṇo satvo |

yaṁ paśyiyā mṛgagaṇā santrasyanti pakṣisaṁghā ca ||

viditaviditaṁ upagamya mātāpitaraṁ anāgamanena sya |

prāṇaharo pi trasyantaṁ madhurāhi girāhi abhinandi ||

te avaca svāgataṁ tava kuto tuvaṁ kasya vāsit tvaṁ dūto |

andhā sma acakṣuṣkā śyāmo ca gato udakahārī ||

rājāha ahaṁ mṛgavyaṁ kāśipurā nirgato saha balena |

nāmena peliyakṣo aṇvāmi mṛgā gaveṣanto ||

kacci tava rājakuṁjara varṣati devo rohati ca vījaṁ |

antaḥpuraṁ arogaṁ mahya kumārā balāgraṁ ca ||

nagareṣu janapadeṣu ca kṣemaṁ me prakṛtayo ca anuraktā |

na ca vardhanti amitrā sarvo ca vivardhati kośo ||

śramaṇeṣu brāhmaṇeṣu ca ārakṣo dhārmiko janapadeṣu | 


p. 227


vardhati na caiva hāyati dānāni na demi satkṛtya ||

yuṣmākaṁ pi araṇye taskaravyāghrabahuvyālacaritasmiṁ |

na karonti kecid hiṁsāṁ bhūtāni yathotpathagatāni ||

puṣpaphalaṁ prabhūtaṁ śyāmākaṁ śākamūlakaṁ pracuraṁ |

alpakisareṇa labhyati alpā vyādhī śarīrasmiṁ ||

nacireṇa gato kumāro niṣīda etāhi parṇaśivikāhi |

bhavyasya dhārmikasya atiriva ca manomanāpasya ||

atha viṣakṛtāmaniṣṭāṁ prāṇaharāṁ tasya tāpasakulasya |

vācāṁ pravyāharati rājā śrūṇi vartento ||

yaṁ bhaṇatha brahmacārī ṛṣiputraḥ dharmacāri samacāri |

so saṁprati kālagato so vo abhivādanaṁ āha ||

na kathaṁ ci śocitavyaṁ na pi ruṇḍaśocitena kocārtho |

jātena jīvaloke sarveṇa avaśyaṁ martavyaṁ ||

te tāṁ girāṁ aniṣṭāṁ amanojñāṁ apriyāṁ śruṇitvāna |

aviciṁsu jīvitaṁ khu me uparundhasi evaṁ jalpanto ||

so avaca eṣo artho nayena jāto yadā mayā pāpaṁ |

avijānantena kṛtaṁ evaṁ kṣamyantu me devā ||

ahamapi ca etamarthaṁ ihāgato dhurāmṛṣikumāro |


p. 228


vaheti ca tāṁ vahiṣyaṁ ahaṁ ca devā upasthāsyaṁ ||

paridevate sya mātā indīvarasuprasūtavarṇasya |

hasitabhaṇitāni pūrvaṁ priyasya putrasya vigaṇentī ||

hā dayita syāma sundara tvayā vinābhāvasambhavo pūrvaṁ |

mahyaṁ hṛdayaṁ dahiṣyati śuṣkaṁ tṛṇakāṣṭhamiva agni ||

śūnyamimamāśramapadaṁ khyāyati bhayabhairavaṁ anabhiramyaṁ |

bhavyena dhārmikena vihīnaṁ ṛṣiṇā udāreṇa ||

yaṁ nūnaṁ so sarvā no śakti kāmamahu tena ca śamaṁ |

taṁ mama asya varataraṁ na jātu etādṛśaṁ duḥkha ||

asmehi nyūnā manye kṛtā vicitrā vividhā tapaścaryā |

tasyaiṣa phalavipāko yaṁ sma vihīnā priyaputreṇa ||

ruṇḍena śocitena mahattaraṁ pīḍitā parikilantā |

bhavyasya dhārmikasya anusmaraṇtī guṇaśatāni ||

te avaca kāśirājaṁ evaṁ so yācito tahiṁ nehi |

andhā sma acakṣukā sma na samarthā tahiṁ gantuṁ ||

so avaca tahiṁ khu neṣyaṁ taṁ deśaṁ yatra so ṛṣikumāro |

apyeva nāma jīve yuvā sa nihato mṛgaviṣehi ||

sa kāśirājā. . . . mārgeṇa yathāgatena gacchanto |


p. 229


nacirasya taṁ pradeśaṁ agami yahiṁ so ṛṣikumāro ||

taṁ paśyiyāna patitaṁ śayamānaṁ mūrcchitaṁ nadītīre |

mukharatanamasya mātā kareṇa parimārjati rudantī || 

hā dayita ekaputra akiṁcanānāṁ tuvaṁ daridrāṇāṁ |

bandhu abandhunāṁ tvaṁ kathaṁ asi viheṭhito vatsa ||

vanadevatā pi satye na kiṁcidartho yamamanuṣyabhūteṣu |

paśyanti kiṁcit śyāmo stokaṁ pi na vārito vatso ||

duḥsoḍhaṁ yātrānnaṁ vidyate. . . . . bahudalaśatāni |

bhavyena dhārmikena yahiṁ vihīnā priyaputreṇa ||

te nūnaṁ karuṇakaruṇaṁ mṛgā ca pakṣī ca āśramapadasmiṁ |

śyāmakaśirimapaśyatā garjanti ratiṁ alabhamānā ||

mā śoca pārage tvaṁ na pi ruṇḍaśocitena kocārtho |

jātena jīvaloke sarveṇa avaśyaṁ martavyaṁ ||

vayamapi ca brahmacārī ciraviratā maithunehi yogehi |

kāhāma satyavākyaṁ tenāsya viṣaṁ haniṣyāmaḥ ||

yatha tuhya śyāma sundara pāpe cittaṁ na sajjati kadācit |

tatha tava hataṁ mṛgaviṣaṁ utthehi ca satyavacanena ||

yatha tava mātāpitarau śīlaṁ rakṣanti nityapariśuddhaṁ |

tava tava hataṁ mṛgaviṣaṁ utthehi ca satuavacanena ||

yathā tava bhavanettī māno ca mado ca nāsti mrakṣo vā |

tatha tava haraṁ mṛgaviṣaṁ utthehi ca satyavacanena || 


p. 230


atha so vijṛmbhamāṇo samutthito apagate mṛgaviṣasmiṁ |

mātāpitṛtejena ca sucaritatejena ca svakena ||

taṁ paśyiyāna rājā samutthitaṁ tena satyavacanena |

saṁhṛṣṭaromakūpo nipati caraṇeṣu kṣamāpayasi ||

taṁ avaca bodhisatvo sayugyabalavāhano sadevīko |

sanagaranigamajanapadau sukhī bhavāhi mahārāja ||

paśyāhi kāśivardhana mātāpitugāravasya niṣyandaṁ |

yathā samūhataṁ mṛgaviṣaṁ sucaritatejena suvakena ||

yeṣāṁ mātāpitarau suśrūṣā aṁjaliḥ praṇāmaḥ ca |

kartavyaṁ kāśivardhana yadi icchanti svagaṁ gantuṁ ||

asmiṁ hambudvīpe ratnāni āharitvā sarvāṇi |

pūjaya mātāpitaraṁ mātāpitṝṣu na pratikuryāt ||

evaṁ na supratikaraṁ bhaṇāmi mātāpituṁ mahārāja |

anukampāhi ete pūrvācāryā ca lokasya ||

devānāmiva teṣāṁ sannamitavyaṁ manuṣyadevānāṁ |

yeṣāṁ mātāpitarau lamanti pūjāṁ na te śocyā ||

yā sā abhūṣi mātā taṁ kālaṁ sā abhūttadā māyā |

śuddhodano sa rājā pitā bhagavato tadā āsi ||

yo so mahānubhāvo samutthito tena satyavākyena |


p. 231


so āsi bodhisatvo bhagavāṁ śyāmo hi taṁ kālaṁ ||

yo so abhūṣi rājā taṁ kālaṁ so abhūṣi ānando |

bhagavato jñāti preṣyo bahūni jātīsahasrāṇi ||

nāyaṁ kva pi saṁbuddho nāpi ca svayaṁpratibhañjitagrantho |

bhūtaṁ hi tad bhagavato pūrvacaritadharmaniṣpattiḥ ||


samāptaṁ śyāmakajātakaṁ ||


bodhisatvo uruvilvāye tapovane duṣkaraṁ carati | ekena kolena divasaṁ yāpento aṣṭādaśa māsāṁ kolāharatāye pratipannaḥ | ekena tilena divasaṁ yāpento aṣṭādaśa māsāṁ tilāharatāye pratipanno | ekena taṇḍulena divasaṁ yāpento aṣṭādaśa māsāṁ taṇḍulamāharatāye pratipanno | aṣṭādaśa māsā sarvaśo anāharatāye pratipannaḥ ||


ekaṁ kolaṁ tasya bhakṣaṁ ekaṁ tilakataṇḍulaṁ |

kvaci sya sambuddhajñānaṁ na vīryavante saṁśraye ||

kālaśītako sarvo va evaṁ aṁgāni se abhūt |

viṣkambhe yathoṣṭrapadaṁ hanukā se tadā abhū ||

jīrṇagopānasyāntarikā ośīrṇā pārśvake yathā |

evaṁ kāyaṁ maharṣisya tapena pariśoṣitaṁ ||

veṣṭanaveṇīva dīrgha unnatāvanatā yathā |

evamasya pṛṣṭhi kaṇṭhaśca unnatāvanatā abhūt ||


p. 232


tasya netrā prakāśanti udupāne va tārakā |

gambhīraṁ sya tadāśvāsaṁ karmārāṇāṁ va gargarī ||

sāradaṁ vā yathālaṁbu haritacchinnamilāyitaṁ |

evaṁ śīrṣaṁ maharṣisya tapena pramilāyitaṁ ||

śāntakāyo mahāvīro aśrutaṁ ātmacetasaṁ |

ugra tapaṁ niṣevate sarvasatvāna kāraṇā ||

na śakyaṁ ca parikīrtayituṁ sarvavācāya bhāṣataḥ |

yaṁ duṣkaraṁ care vīro satvāṁ dṛṣṭvāna duḥkhitān ||

pakṣirvā ca yathākāśe paryantaṁ nādhigacchati |

yathāpi sāgare vāri aprameyo mahodadhiḥ ||

evaṁ lokapradīpānāṁ buddhānādityabaṁdhunāṁ |

na śakyaṁ guṇaparyantaṁ sarvavācāya bhāṣituṁ ||

anāliptā chavī tasya pṛṣṭhīmupalepitā |

gātrā ca patitā sarve na ca vīryato saṁsati ||

gṛhṇīya purimaṁ kāyaṁ pṛṣṭhimaṁ parigṛhṇati |

yadā utthāsi vegena mukhena prapate muni ||

catvāri devatā dṛṣṭvā kāyaṁ vīrasya durbalaṁ |

āhansu muni kālagato na ca vīryato sansati ||

evaṁrūpaṁ tapamugraṁ carante puruṣottame |

vismayaṁ loka āpanno sadevāsuramānuṣo ||


p. 233


etamevaṁrūpaṁ ugratapaṁ kumārasya śrutvā rājā śuddhodano āpṛṣṭapuruṣāṇāṁ sakāśāto mahāprajāpatī ca gautamī yaśodharā ca sarvaṁ śākyarāṣṭraṁ utkaṇṭhitā | api ca nāma kumāro kṣemeṇa tāvadugrāto tapāto vuitthito yeya || yaśodharāye pi etadabhūṣi | na etaṁ mama sādhu bhaveya na pratirūpaṁ yamahaṁ āryaputreṇa duḥkhitena duṣkaraṁ carantena tṛṇasaṁstarakena lūhāhāreṇa ahamiha rājakule rājārhāṇi bhojanāni bhuṁjeyaṁ rājārahāṇi pānāni pibeyaṁ rājārhāṇi vastrāṇi dhārayeyaṁ rājārhāṇi śayyāsanāni kalpayeyaṁ ||  yaṁ nūnāhaṁ pi lūkhaṁ ca āhāraṁ āhareyaṁ prākṛtān cā vastrāṇi dhārayeyaṁ tṛṇasaṁstare pi śayyāṁ kalpayeyaṁ || sā dāni lūkhaṁ ca āhāraṁ āharesi prākṛtāni pi vastrāṇi dhārayesi tṛṇasaṁstarake pi śayyāṁ kalpayesi ||


yadā ca bhagavāṁ pravṛttapravaradharmacakro rājagṛhe viharati ardhatrayodaśabhikṣuśataparivārito tadā rājñā śuddhodanena cchandako ca kālodāyī ca rājagṛhaṁ preṣitā bhagavato dūtā | anukampitā bhagavatā devā manuṣyā ca jñātīṁ pi bhagavānanukaṁpatu | yaṁ ca bhagavāṁ vadeyya taṁ karetha || te pi kapilavastuno rājagṛhamanuprāptā bhagavantaṁ ca upasaṁkrāntā yaṁ ca rājño śuddhodanasya saṁdeśaṁ sarvasya jñātivargasya taṁ sarvaṁ bhagavato ārocitaṁ || bhagavāṁ ca kālajño velajño samayajño kālaṁ ca velaṁ ca samayaṁ ca āgamayati jātibhūmiṁ gamanāye || bhagavāṁ chandakakālodāyīnāmantrayati || pravrajiṣyatha cchandakakālodāyī || te avacaṁsu || rājñā śuddhodananena āṇattā yaṁ vo bhagavāṁ vadeyya taṁ kuryātha || yaṁ ca paśyanti nāpyatra nāpito nāpi kāṣāyāṇi 


p. 234


yehi prāvṛtā pravrajeyāmaḥ te bhagavantamanuvartantā āhansuḥ || pravrajiṣyāmaḥ bhagavan || te dāni bhagavatā ehibhikṣukāya ābhāṣṭā || ehatha bhikṣavaḥ chandakakālodāyī caratha tathāgate brahmacaryaṁ || teṣāṁ dāni bhagavatā ehibhikṣukāye ābhāṣṭānāṁ yaṁ kiṁcid gṛhiliṁgaṁ gṛhidhvajaṁ gṛhigupti gṛhikalpaṁ sarvaṁ samantarahitaṁ tricīvarā ca prādurbhūtā sambhṛtaṁ ca pātraṁ prakṛtisvabhāvasaṁsthitā ca keśā īryāpatho ca sānaṁ saṁsthihe tadyathāpi nāma varṣaśatopasampannānāṁ bhikṣūṇāṁ eṣā āyuṣmantānāṁ chandakakālodāyināṁ pravrajyā upasampadā bhikṣubhāvo ||


āyuṣmāṁ udāyī bhagavantamāha || bhagavaṁ yaśodharā bhagavato anuvratā bhagavato tapovane duṣkaraṁ carantasya yaśodharāpi lūkhaṁ āhāramāharesi prākṛtāni ca vastrāṇi dhāresi rājārahāṇi śayyāsanāni utsṛjya tṛṇasaṁstarake seyyāṁ kalpesi || bhikṣū bhagavantaṁ pṛcchanti || kathaṁ bhagavaṁ yaśodharā bhagavato anuvratā || bhagavānāha || na bhikṣavo etarahiṁ eva yaśodharā mama anuvratā || anyadāpi yaśodharā mama anuvratā || bhikṣū ānansuḥ || anyadāpi bhagavaṁ || bhagānāha || anyadāpi hi bhikṣavo ||


bhūtapūrvaṁ bhikṣavo atītamadhvāne anyatarasmiṁ araṇyāyatane śiriprabho nāma mṛgo prativasati prāsādiko darśanīyo susaṁsthitaśarīro raktehi khurehi raktehi pādehi aṁjitehi akṣīhi paṁcaśatamṛgayūthaṁ pariharati || tasya dāni mṛgarājño agramahiṣī | sā tasya prabhāvānuraktā anuvratā ca || tena mṛgeṇa muhūrtamapi vinābhāvo na bhavati || aparo na nīlako nāma lubdhako | tena tahiṁ araṇyāyatane mṛgāṇāṁ 


p. 235


pāśā oḍḍitā || so śiriprabho tena mahantena mṛgayūthena saṁparivārito tahiṁ araṇyāyatane caramāṇo baddho || sarve ca mṛgā ca mṛgī ca mṛgarājaṁ baddhaṁ dṛṣṭvā palānā ekā mṛgī yā tasya mṛgarājño bhaktimantā ca anuvratā sā sthitā na palāyati | sā ca mṛgī śiriprabhaṁ gāthayādhyabhāṣe ||


vikramāhi śiriprabhā vikramāhi mṛgādhipa |

purā so lubdhako eti yena so pāśo oḍḍito |

chinde vāracakraṁ pāśaṁ na ramiṣyaṁ tvayā vinā ||

atha bhikṣavo śiriprabho mṛgarājā tāṁ mṛgīṁ gāthāya pratyabhāṣe ||

vikramāmi na śaknomi bhūmau patāmi vegito |

dṛḍho vāratrako pāśo pādaṁ me parikartati ||

ramaṇīyānyaraṇyāni parvatāni vanāni ca |

ramiṣyasi tuvaṁ bhadre anyena patinā saha ||


atha khalu bhikṣavaḥ sā mṛgī taṁ mṛgarājaṁ gāthāya pratyabhāṣati ||


ramaṇīyānyaraṇyāni parvatāni vanāni ca |

ramiṣyāmyahaṁ tvayā sārdhaṁ api anyāsu jātiṣu ||

teṣāṁ ca vilapantānāṁ śrutvāna ca vikrandatāṁ |

lubdhako tatra so gacchi pāpakarmā sudāruṇo |


so dāni mṛgarājā taṁ paśyati lubdhakaṁ tadā dūrato eva āgacchantaṁ kṛṣṇaṁ pāṇḍurehi 


p. 236


dantehi raktākṣaṁ puruṣādasamaṁ nīlāmbaradharaṁ dṛṣṭvā ca puna tāṁ mṛgīṁ gāthāya pratyabhāṣe || 


ayaṁ so lubdhako eti kṛṣṇo nīlāmbaraprāvṛto |

yo me carmaṁ ca mānsaṁ ca cchinditvā mahyaṁ haniṣyati ||


tasyāvidūre sā mṛgī yena so lubdhako tena pratyudgamya taṁ lubdhakaṁ gāthāye adhyabhāṣe ||


saṁstarāhi palāśāni asiṁ āvṛha lubdhaka |

mama pūrvaṁ badhitvāna paścā hiṁsi mahāmṛgaṁ ||


atha khalu bhikṣavo tasya lubdhakasya etadabhūṣi || mama dūrato eva mṛgā dṛṣṭvā palāyanti adarśanaṁ gacchanti iyaṁ punarmṛgī atīva anuttrastā ātmatyāgaṁ kṛtvā abhimukhī āgacchati naiṣā māyati nāpi palāyati || so dāni lubdhako tasyā mṛgīye vinayaṁ dṛṣṭvā vismita āścaryaṁ prāpto | yādṛśī iyaṁ mṛgī | asmākaṁ na te guṇāḥ ye eteṣāṁ | na te tiricchā yeṣāṁ imaṁ edṛśaṁ guṇamāhātmyaṁ edṛśā dṛḍhacittatā edṛśā kṛtajñatā edṛśā ca anuvratatā mukhatuṇḍakena āhāraṁ paryeṣanto vayaṁ tiricchā ye vayaṁ edṛśaṁ mahātmānaṁ mṛgaṁ upayātā nāma heṭhāṁ utpādema | mā vaheṣyaṁ etaṁ mṛgaṁ pāśato || so dāni lubdhako tāṁ mṛgīṁ gāthāye pratyabhāṣati ||


na me śrutaṁ vā dṛṣṭaṁ vā yaṁ mṛgī bhāṣati mānuṣaṁ |

tvaṁ ca bhadre sukhī bhohi muṁcāmi te mahāmṛgaṁ ||


tena dāni lubdhakena so śiriprabho mṛgarājā pāśabaddho mukto || sā dāni mṛgī taṁ


p. 237


mṛgarājaṁ muktaṁ dṛṣṭvā āttamanā pramuditā prīrisaumanasyajātā lubdhakaṁ gāthāye pratyabhāṣe ||


evaṁ lubdhaka nandāhi saha sarvehi jñātihi |

yathāhaṁ adya nandāmi dṛṣṭvā muktaṁ mahāmṛgaṁ ||

pūrvenivāsaṁ bhagavāṁ pūrvejātimanusmaran |

jātakamidamākhyāsi śāstā bhikṣūṇamantike ||

te skandhā te ca dhātavaḥ tāni āyatanāni ca |

ātmānamadhikṛtya bhagavānetamarthaṁ viyākare ||

anavarāgrasmiṁ saṁsāre yatra me uṣitaṁ purā |

śiriprabho ahaṁ āsi mṛgī āsi yaśodharā ||

ānando lubdhako āsi evaṁ dhārayatha jātakaṁ ||

evamimaṁ anuparītaṁ bahuduḥkhaṁ 

uccanīcacaritaṁ idaṁ purāṇaṁ |

vigatajvaro vigatabhayo aśoko 

svajātakaṁ bhāṣati bhikṣusaṁghamadhye ||


samāptaṁ śiriprabhasya mṛgarājasya jātakaṁ ||


atha bodhisatvaṁ dāni uruvilvāyāṁ tapovane nadyā nairaṁjanāyāstīre duṣkaracārikāṁ carantaṁ māro pāpīyāṁ upasaṁkramya vadayati || kiṁ prahāṇena kariṣyasi agāramadhye vasa | rājā bhaviṣyasi cakravarti | mahāyajñāni ca yajāhi aśvamedhaṁ puruṣamedhaṁ somaprāsaṁ nirargaḍaṁ padumaṁ puṇḍarīkaṁ ca | etāni yajñāni yajitvā pretya svargeṣu modiṣyasi bahu ca puṇyaṁ prasaviṣyasi | prahāṇaṁ ca duṣkaraṁ durabhisaṁbhaṇaṁ ana-


p. 238 


vdyapuṇyapārihāṇi brahmacaryavāsaṁ || bodhisatvo āha || nāhaṁ pāpīmaṁ puṇyehi arthiko |


ramaṇīyānyaraṇyāni vanagulmāṁ ca paśyiya |

uruvilvāya sāmante prahāṇaṁ prahitaṁ mayā ||

parikrāmya vyāyamantaṁ uttamārthasya prāptaye |

namuci karuṇāṁ vācaṁ bhāṣamāṇa ihāgamat ||

kṛśo tvamasi durvarṇo santike maraṇaṁ tava |

saṁhara mahāprahāṇaṁ ca āśā tulya jīvite ||

jivītaṁ te hitaṁ śreṣṭhaṁ jīvanpuṇyāni kāhisi |

karohi puṇyāni tāni yena pretya na śocasi ||

carantena brahmacaryaṁ agnihotraṁ ca juhūtā |

anantaṁ jāyate puṇyaṁ kiṁ prahāṇena kāhisi ||

dūraṁ āśā prahāṇasya duṣkaraṁ dūrabhisaṁbhuṇaṁ |

imāṁ vācāṁ bhaṇe māro bodhisatvasya santike ||

taṁ tathā idāni māraṁ bodhisatvo dhyabhāṣata |

kṛṣṇabanduḥ pāpimaṁ nāhaṁ puṇyārthiko ihāgataḥ ||

aṇumātraiḥ puṇyaiḥ artho mahyaṁ māra na vidyati |

yeṣāṁ tu artho puṇyehi kathaṁ tāṁ māra na vadyasi ||

nāhaṁ amaro ti manyāmi maraṇāntaṁ hi jīvitaṁ |

anivartaṁ gamiṣyāmi brahmacaryaparāyaṇaḥ || 


p. 239


nadīnāmapi śrotāṁsi ayaṁ vāto va śoṣayet |

kiṁ mama prahitātmasya śoṇitaṁ nopaśoṣaye ||

śarīraṁ upaśuṣyati pittaṁ śleṣmaṁ ca vātajaṁ |

mānsāni lohitaṁ caiva avajīryatu sāṁprataṁ ||

mānsehi kṣīyamāṇehi bhūyo cittaṁ prasīdati |

bhūyo smṛti ca vīryaṁ ca samādhi cāvatiṣṭhati ||

tasya caivaṁ viharato prāptasya uttamaṁ padaṁ |

nāyamatra kṣataṁ kāyaṁ paśya satvasya śuddhatāṁ ||

asti cchando ca vīryaṁ ca prajñā ca mama vidyati |

nāhaṁ taṁ paśyāmi loke yo prahāṇāto vāraye |

. . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . |

eṣo sajjo prāṇaharo dhiggrāmyaṁ no ca jīvitaṁ ||

tasmā smṛtimanto santo saṁprajāno niropadhiḥ |

. . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . .||

eṣo haṁ ca paraṁ cittaṁ bhāvayitvāna yodhane |

balena vanaṁ bhinditvā anuṣṭheyamanuṣṭhito ||

ahaṁ bodhitaroradhastāt aprāpte amṛte pade |

dṛṣṭā namucino senāṁ sannaddāmutsṛtadhvajāṁ ||


p. 240


yuddhāya pratiyāsyāmi nāhaṁ sthānārthamupāviśe |

tāmahaṁ nivartiṣyāmi senāṁ te anupūrvasaḥ ||

kāmā te prathamā senā dvitīyā ārati vuccati |

tṛtīyā kṣutpipāsā ca caturthī tṛṣṇā vuccasi ||

paṁcamā styānamiddhaṁ te ṣaṣṭhī bhīru pravuccati |

saptamā vicikitsā te mānārtho bhoti aṣṭamā |

lobho ti śloko satkāro mithyālabdho ca yo yaśo ||

eṣā namucino senā sannaddhā ucchritadhvajā |

pragāḍhā atra dṛśyante eke śramaṇabrāhmaṇāḥ ||

na tāmaśūro jayati jitvā vā anuśocati |

tāṁ prajñāya te bhetsyāmi āmapātraṁ va ambunā ||

vaśīkaritvāna te śalyaṁ kṛtvā sūpasthitāṁ smṛtiṁ |

ālabdhavīryo viharanto vineṣyaṁ śrāvakāṁ pi tu ||

pramādamanuyujanti bālā durmedhino janā |

gaṁsāmi te akāmasya yatra duḥkhaṁ nirudhyati ||

tasya śokaparītasya vināśaṁ gacchi ucchriti |

tataśca durmano yakṣo tatraivāṁtarahāyithā ||


yathā bodhisatvo saṁprajānaṁ mṛṣāvādaṁ bhayabhīto saṁprājānamṛṣāvādameva vijugupsa-


p. 241


nto alamiti ca tāṁ devatāṁ pratikṣipitvā anusukhaṁ audarikamāhāraṁ abhyavahṛto tato paṁcakā bhadravargīyā nirvidya pratyavakrāntāḥ || samādhito vibhraṣṭo śramaṇo gautamo śaithiliko bāhulikaṁ puna audarikamāhāramabhyavahṛtaṁ ||


māro pi pāpīyāṁ ṣaḍvarṣāṇi bodhisatvasya duṣkaracaryāṁ carantasya pṛṣṭhato pṛṣṭhato samanubaddho avatārārthī avatāraṁ gaveṣī || so pi bodhisatvasya ṣaḍvarṣāṇi anubaddhanto alabhanto vatāraṁ alabhanto ālambaṇaṁ alabhanto abhiniveśanaṁ nirvidya pratyavakrānto ||


yantatra tatra māro na prasahe māruto na himavantaṁ |

taṁ mṛtyurājapraṇudaṁ pūjayati sadevako loko ||


bhikṣū bhagavantamāhaṁsuḥ || mokṣābhiprāyeṇa bhagavatā duṣkaraṁ cīrṇaṁ || bhagavānāha || na bhikṣavo etarhi eva maye mokṣābhiprāyeṇa duṣkaraṁ cīrṇaṁ || bhikṣū āhansuḥ || anyadāpi bhagavaṁ || bhagavānāha || anyadāpi bhikṣavo ||


bhūtapūrvaṁ bhikṣavo atītamadhvānaṁ nagare vārāṇasī kāśijanapade śākuntiko śakunā nigṛhṇīya araṇyāyataneṣu jālehi ca pāśehi ca paṁjarehi ca uparudhya nivāpena pānīyena ca poṣiya poṣiya vaḍḍavaḍḍāni kṛtvā iṣṭena arghena vikrīṇati || tahiṁ aparo śakuntako gṛhṇīyāna paṁjare uparuddho || so dāni śakuntako paṇḍitajātiko paśyati ye te śakuntakā pūrve prakṣiptā paṁjare nivāpapuṣṭā vaḍḍavaḍḍā te janena kriṇiya tataḥ paṁjarehi kaḍḍiyanti || so paśyati sakuntako paṇḍitajātiko | na eṣa asmākaṁ śākuntiko hitakāmatāye nivāpaṁ vā pānīyaṁ vā deti arthahetoḥ eṣa asmākaṁ nivāpaṁ vā udakaṁ vā deti | yadā vaḍḍāvaḍḍā bhavensuḥ tato iṣṭena arghena vikrīye-


p. 242


nsuḥ | tadahaṁ tathā kariṣyāmi yathā me na kocitkrīṇiṣyati adhikāraṁ pi me alabhamāno na koci gṛhṇīṣyati || tattakaṁ āhāraṁ kariṣyāmi yathā naivaṁ vaḍḍībhaviṣyāmi na vā mariṣyāmi || so dāni tattakaṁ āhāraṁ paribhuṁjati udakaṁ tattakaṁ pibati yathā naiva vaḍḍībhavati nāpi marati cāpi || puruṣo śakuntakānāṁ krayiko āgacchati || tato so śakuntako tasya paṁjarasya dvārasya agrato evantiṣṭhati || so śakuntakrayiko puruṣo hastaṁ paṁjare prakṣipitvā taṁ śakuntakaṁ parāmṛśati na ca taṁmānsaṁ hastena gacchati uttoleti na ca guruko || tataḥ paṁjarāto ekāntena kṛtvā anye vaḍḍavaḍḍā śakuntakā gurukā tato nilayaṁ gṛhṇati | taṁ śuṣkaśakuntako ti glānako ti kṛtvā na koci taṁ ghṇāti || so pi śākuṁtiko paśyati | bhavitavyaṁ sa eṣa śakuntako glāno ti yadā eṣo glānabhūto mukto bhaviṣyati tato nivāpaṁ ca bahutaraka bhūṁjiṣyati udakaṁ ca bahutarakaṁ pibiṣyati | tataḥ vaṭṭībhūto samāno vikrāsyati || mā eṣo anyānapi śakuntakāṁ glānāṁ kariṣyati saṁsargena paṁjarāto niṣkuṭṭiya vāhyato paṁjarasya attīyati pāṭiyekaṁ nivāpaṁ labhati pāṭiyekaṁ pānīyaṁ labhati yaṁ velaṁ vaṭṭo bhaviṣyati tato vikrayiṣyatīti ||


so pi paṇḍito śakuntako tasya śākuntikasya visragbhesi | yaṁ velaṁ so śākuntiko taṁ paṁjaradvāraṁ muṁcati śakuntakānāmarthāye nivāpasya vā arthāye udakasya vā tataḥ so śakuntako apyajñāto va taṁ paṁjaraṁ praviśati | yaṁ velaṁ so parokṣo bhavati


p. 243


tato svayaṁ taṁ paṁjaraṁ praviśati | yadāpi paṁjarakāto niṣkramitukāmaḥ bhavati tato svayameva nirdhāvati | taṁ na koci glānako ti kṛtvā nivāreti || so dāni śakuntako tathā durabalaśarīro yathā tato paṁjarāto udvāreṇāpi praviśati viniṣkramati pi te pi taṁ śakuntako glānako ti kṛtvā upekṣanti || so dāni yaṁ velaṁ jānati sma viśvastā mama ete śākuntikā ti bahutarakaṁ ca nivāpaṁ carati bahutarakaṁ ca pānīyaṁ pibati yāva śakyaṁ palāyituṁ dūraṁ uḍḍīyituṁ || so dāni yaṁ velaṁ samutsāhībhūto ayaṁ me kālo palāyituṁ ti so tasya paṁjarasya uttariṁ sthitvā tāye velāye teṣāṁ śakuntakānāṁ purato imāṁ gāthāṁ adhyabhāṣe ||


nācintayanto puruṣo viśeṣamadhigacchati |

paśya cintāviśeṣeṇa mukto smi ca svabandhanāt ||


so śakuntako etāṁ gāthāṁ bhāṣitvā tato śākuntikasya gṛhāto utpattitvā punaḥ araṇyaṁ gato ||


bhagavānāha || syātkhalu punarbhikṣavaḥ yuṣmākamevamasyādanyaḥ sa tena kālena tena samayena paṇḍitajātiko śakuntako abhūṣi | naitadevaṁ draṣṭavyaṁ | tatkasya hetoḥ | ahaṁ so bhikṣavastena kālena tena samayena paṇḍitajātiko śakuntako abhūṣi || anyo so tena kālena tena samayena śākuntiko abhūṣi | naitadevaṁ draṣṭavyaṁ | tatkasya hetoḥ | eṣa bhikṣavo māro pāpīyāṁ tena kālena tena samayena so śākuntiko abhūṣi || tadāpi mayā etasya mārasya śākuntikasya paṁjarāto mokṣābhiprāyeṇa duṣkaraṁ cīrṇaṁ 


samāptaṁ śakuntakajātakaṁ ||


p. 244


bhikṣū bhagavantamāhansuḥ || buddhiviśeṣeṇa bhagavān śakuntabhūto mārasya hastagato vaśagato paṁjaragato mukto || bhagavānāha || anyadāpi buddhiviśeṣeṇa etasya mārasya hastagato vaśagato karaṇḍakagato mukto || bhikṣū āhansuḥ || anyadāpi bhagavaṁ || bhagavānāha || anyadāpi bhikṣavaḥ ||


bhūtapūrvaṁ bhikṣavo atītamadhvānaṁ nagare vārāṇasī kāśijanapade paripātrikā nāma nadī || tasyā kūle aparamālākārasya vanamālaṁ | asau dāni mālākāro mālasyaiva taṁ velaṁ vanamālamāgatvā puṣpāṇi udviciya puṣpakaraṇḍakamādāya mālākāraṇāto nirdhāvati grāmābhimukho ca prasthito || tato ca nadīto kacchapo uddharitvā gomayaṁ bhakṣayati tasya mālākārasya avidūre || so taṁmālākāreṇa dṛṣṭo | tasya etadabhūṣi | śobhano mama ayaṁ adya kacchapo olaṁko bhaviṣyati || tena dāni taṁ puṣpakaraṇḍaṁ ekānte sthapiya so kacchapo gṛhīto || so taṁ tahiṁ puṣpakaraṇḍe prakṣipati | taṁ ca so kacchapo mānuṣikāye vācāye āha || imāhaṁ kardamamrakṣito tato mayeta puṣpaṁ kardamena vināśiṣyati | atra me udake dhovitvā karaṇḍe prakṣipa | tadete puṣpā na vināsyanti || so dāni mālākāro paśyati || śobhano khalvayaṁ kacchapo gacchāmi taṁ atra udake dhovāmi | tato eṣā puṣpāṇi na vinākhalvayaṁ kacchapo gacchāmi taṁ atra udake dhovāmi | tato eṣā puṣpāṇi na vināśyanti kardamena || so paitṛkaviṣaye śuṇḍikāpaṁcamāni aṁgāni prasāretvā tasya mālākārahastāto bhraṣṭo || tahiṁ udako gāḍho tāye nadīye avidūre taṭamudetvā taṁ mālākāraṁ gāthāye dhyabhāṣati ||


p. 245


nirāmayā pāripātri kṛṣikāraṇā ca kūlena śaktito |

kardamakṛto smi mālika dhoviya pelāya māṁ prakṣipa ||


atha khalu bhikṣavaḥ sa mālākāro kacchapaṁ gāthāye pratyabhāṣati ||


bahukā maye saṁcitāsu rājñā trigaṇo bahuko samāgato |

tatra tuvaṁ bhadra kacchapa karaṇḍe mālakṛte ramiṣyasi ||


atha khalu bhikṣavaḥ sa kacchapastaṁ mālākāraṁ gāthāye adhyabhāṣe ||


bahukā tava saṁcitāsu rājñā trigaṇo bahuko samāgato |

matto pralapasi mālika taile bhuṁjatha bhadrakacchapaṁ ||


bhagavānāha || syātkhaku bhikṣavaḥ punaryuṣmākaṁ evamasyādanyaḥ sa tena kālena tena samayena bhadrakalpo abhūṣi | naitadevaṁ draṣṭavyaṁ | tatkasya hetoḥ | ahaṁ so bhikṣavaḥ tena kālena tena samayena kacchapo abhūṣi || anyaḥ sa tena kālena tena samayena mālākāro abhūṣi | na khalvetadevaṁ draṣṭavyaṁ | tatkasya hetoḥ | eṣo so bhikṣavo māro pāpīyāṁ tena kālena tena samayena so mālākāro abhūṣi || tadāpi ahaṁ etasya mālākārasya hastāto buddhiviśeṣeṇa mukto | etarahiṁ pi ahaṁ etarasya mārasya viṣayāto buddhiviśeṣeṇa mukto ||


samāptaṁ kacchapajātakaṁ ||


api ca na bhikṣavaḥ etarahiṁ eva etasya viṣayāto mukto anyadāpyahaṁ etasya hasta-


p. 246


gato viṣayāto pramukto || bhikṣū āhansuḥ || anyadāpi bhagavan || bhagavānāha || anyadāpi bhikṣavaḥ ||


bhūtapūrvaṁ bhikṣavo atītamadhvāne samudrakūle mahāvanakhaṇḍaṁ nānāvanaṣaṇḍehi nānāvarṇehi vṛkṣehi puṣpaphalopetehi udumbarabahulehi upaśobhitaṁ || tahiṁ vānaro mahāntasya vānarayūthasya yūthapatiḥ || so tatra vanaṣaṇḍe tena vānarayūthena sārdhaṁ prativasati śānte pravivikte bahumṛgapakṣiśatehi niṣevite nirmanuṣyacarite || so ca vārādhipo tahiṁ samudrakūle mahānte udumbaravanavṛkṣe śākhāpalāśabahule udumbarāṇi bhakṣayati || tato ca samudrāto mahānto śuśumāro taṁ pradeśamāgato || sa tatra samudratīre āsati | tena vānarādhipena dṛṣṭo || tasya śuśumāraṁ dṛṣṭvā kāruṇyaṁ saṁjātaṁ | kutra va teṣāṁ jalacarāṇāṁ samudramadhye puṣpo vā phalo vā | yaṁ nūnamasya ito haṁ udumbaraphalāni  dadehaṁ || so dāni tasya tato udumbaravṛkṣāto vaḍḍavaḍḍāni udumbarāṇi pakvāni varṇasaṁpannāni rasasaṁpannāni agrato pāteti nipatitanipatitāni ca udumbarāṇi bhakṣayati || evaṁ śuśumāro punaḥpuno taṁ pradeśaṁ tasya vānarasya samīpaṁ āgacchati || so tasya vānarādhipo āgatāgatasya vṛkṣāto udumbarāṇi pāteti || te dāni ubhaye vānaro ca śuśumāro ca parasparasya priyamāṇā saṁjātā || tasyāpi dāni śuśumārasya bhāryā taṁ svāmiṁ apaśyantī utkaṇṭhayati || bhavitavyaṁ mama svāmikena anyā śuśumārī pragṛhītā || tataḥ so mama mūlāto gatvā tāye sārdhaṁ āsati || sā dāni taṁ svāmikaṁ pṛcchati || kahiṁ tvaṁ mama mūlāto gatvā āsasi || so tāmāha || samudratīre amukasmiṁ uddeśe mahāvanakhaṇḍe tatra mama vānaro mitro


p. 247


tena saha ālāpasaṁlāpena āsāmi || tasyā dāni śuśumārīye etadabhūṣi || yāva so vānaro jīviṣyati tāvadeṣo mama svāmi tahiṁ gatvā vānareṇa sārdhaṁ ālāpena āsiṣyati | tato taṁ vānaraṁ mārāpemi tena ca māritena eṣo me svāmiko na bhūyo taṁ pradeśaṁ gamiṣyati || sā dāni śuśumārī glānakaṁ kṛtvā āsati || so tāṁ śuśumāro pṛcchati || bhadre kiṁ te kṛtyaṁ kinte duḥkhaṁ kinte abhipretaṁ ākhyāhi kinti demi āṇapehi || sā naṁ āha || āryaputra markaṭahṛdayasya me dohalo | yadi markaṭasya hṛdayaṁ labhāmi evaṁ jīveya atha na labhāmi nāsti me jīvitaṁ || so nāṁ āha || prasādaṁ karohi kuto iha samudre markaṭasya pracāro yadi anyasmiṁ abhiprāyo jalacare tava upasthapemi || sā dāni āha || na me anyatra abhiprāyo markaṭahṛdaye abhiprāyo tanme upasthapesi yadi icchasi me jīvantīṁ || so nāṁ punaḥ puno saṁjñapayati || prasīdāhi bhadre kuto iha udakamadhye markaṭo || sā dāni || yo so tava samudrakūle markaṭo vayasyo sya vayasyasya hṛdayaṁ ānehi || so āha || prasādaṁ karohi so markaṭo mama vayasyo ca mitro ca kathaṁ ahaṁ śakyāmi tasya hṛdayamutpāṭayituṁ || sā dāni āha || yadi na śaknosi mama markaṭahṛdayamupasthapayituṁ nāsti me jīvitaṁ || so dāni śuśumāro tāye śuśumārīye suṣṭu upagrahīto samāno āha || ahaṁ jalacaro so ca markaṭo sthalacaro ca vanacaro ca yatra carati tatra mama agati | tatkathaṁ ahaṁ śakyāmi tasya markaṭasya hṛdayamānayituṁ || yathoktaṁ paṇḍitehi ||


śataṁ māyā kṣatriyāṇāṁ brāhmaṇānāṁ duve śate |

sahasraṁ māyā rājānāṁ strīṇāṁ māyā anantikā iti ||


p. 248  
sā dāni tasya śuśumārasya āha || ete vānarā phalabhakṣā phalalolā tasya vānarasya jalpāhi | vayasya ettha samudrapāre nānāvarṇāni vṛkṣāṇi nānāprakārāṇi puṣpaphalapiṇḍabhārabharitāni āmrāṇi jambūni ca panasāni bhavyāni ca pālevatāni ca kṣīrakāni ca tindukāni pippalāni ca | āgaccha tatra tvāṁ neṣyaṁ  nānāprakārāṇi phalāni paribhuṁjiṣyasi | tato yadā tava hastagato bhaveya tato taṁ māritvā hṛdayaṁ ānesi || tena dāni śuśumāreṇa abhyupagataṁ || āneṣyantasya markaṭasya hṛdayaṁ prītā bhavāhi na bhūyo utkaṇṭhaṁ karohi mā paritapyāsi ||
so dāni śuśumāro tāṁ bhāryāṁ ca āśvāsetvā taṁ pradeśaṁ gato yahiṁ so vanaṣaṇḍe vānarādhipo prativasati || so dāni vānarādhipena śuśumāro dṛṣṭo | so dāni vānaro taṁ dṛṣṭvā śuśumāraṁ pratimoditvā pṛcchati || vayasya kiṁ dāni sucireṇa āgato asmā kamavalokayituṁ kiṁ kṣemaṁ mā vā kiṁcit śarīrapīḍā āsi || so dāni āha || vayasya kṣemaṁ ca na ca kiṁci śarīrapīḍā āsi api me samudrapāraṁ gatvā āgatvā || so taṁ pṛcchati kīdṛśaṁ samudrapāraṁ bhavati | śuśumāra āha || vayasya ramaṇīyaṁ samudrapāraṁ nānāprakārehi vṛkṣasahasrehi puṇyaphalopetehi upaśobhitaṁ āmrehi ca jaṁbūhi ca panasehi ca bhavyehi ca pālevatehi upaśobhitaṁ mātuluṁgehi tindukehi ca piyālehi ca madhukehi ca kṣīrikehi ca anyehi ca phalajātīhi yeṣāmiha pracāro nāsti | yadi tava abhiprāyo āgaccha nānāprakārāṇi phalāni paribhoktuṁ tahiṁ gamyate || tasya dāni vānarasya phalabhuktasya phalalolasya nānāprakārāṇi phalāni śrutvā tahiṁ samudrapāre gamanabuddhī utpannā || so dāni taṁ śuśumāramāha ||

p. 249

sthalacaro kathaṁ śakyeyā samudrapāraṁ gantuṁ | śuśumāro āha || ahaṁ te neṣyāmi mama iha grīvāyāmāruhya upaśehi ubhayehi ca hastehi karkarīya lagnehi || so dāni vānaro āha || evaṁ bhavatu gacchāmi yadi manesi || so dāni śuśumāro āha || otarāhi ahaṁ te nemi || so dāni vānaro udumbarāto otaritvā tasya śuśumārasya grīvāyāmāruhya ubhayehi hastehi karkarīya lagno ||so dāni śuśumāro taṁ vānaraṁ gṛhītvā samudraṁ pratīrṇo nātidūre samudrasya taṁ vānaraṁ udake cāleti || so taṁ vānaro āha || vayasya kiṁ dāni me udake cālesi || so naṁ āha || vayasya na jānāsi kasyarthāya mayā tvamānīto | tasya me vayasyīye markaṭahṛdayasya dohalo | tato markaṭasy hṛdayasyārthāya tvaṁ mayā ānīto | sā me vayasya bhāryā tava hṛdayaṁ khādiṣyati | evaṁ tvaṁ mayā ānīto | so dāni vānaro āha || vayasya mama hṛdayo udumbare utkaṇṭhito sthapito yathā lahukataro samudraṁ tareyaṁ na ca atibhāro bhaveyāti | tadyadi te avaśyaṁ markaṭahṛdayena kāryaṁ tato nivartāma tato udumbarāto taṁ
markaṭahṛdayaṁ otāriyāna dāsyāmi || tasya dā ni markaṭasya yathājalpantasya tena śuśumāreṇa pattīyitaṁ || so dāni śuśumāro taṁ gṛhlīya tahiṁ pratinivṛtto kṣaṇāntareṇa taṁ vanakhaṇḍapratyuddeśamanuprāpto || tato vānaro tasya śuśumārasya otarāhi etaṁ ato udumbarāto hṛdayaṁ gṛhlīya || atha khalu bhikṣavaḥ so vānaro taṁ śuśumāraṁ gāthābhiradhyabhāṣe ||
vaṭṭo ca vṛddho ca hosi prajñā ca te na vidyate |
na tuvaṁ bāla jānāsi nāsti ahṛdayo kvāci ||

p. 250

pratyutpanneṣu kāryeṣu guhyamarthaṁ na prakāśayet |
labhanti paṇḍitā buddhiṁ jalamadhye va vānaraḥ ||
alametehi āmrehi jaṁbūhi panasehi ca |
yāni pāre samudrasya ayaṁ pakvo udumbaro ||
bhagavānāha || syātkhalu bhikṣavaḥ yuṣmākamevamasyādanyaḥ sa tena kālena tenasamayena samudratīre vanaṣaṇḍanivāsī vānaro abhūṣi | na khalvetadevaṁ draṣṭavyaṁ | tatkasya hetoḥ| ahaṁ so bhakṣavaḥ tena kālena tena samayena samudratīere vanaṣaṇḍanivāsi taparo abhūṣi | anyaḥ  sa tena kālena tena samayena mahāsamudre śuśumāro apāpīmāṁ pṛṣṭhato nupṛṣṭhato samanubaddho otārārthī otāragaveṣī alabhanto ca otāraṁ nirvidya pratyavakrānto || bhikṣū bhagavantamāhansuḥ || anyadāpi hi bhagavaṁ || bhagavānāha || anyadāpi bhikṣavo ||
bhūtapūrvaṁ bhikṣavo atītamadhvānaṁ nagare vārāṇasī kāśijanapa[83]
 de śāku-
bhikṣū bhagavantamāhansuḥ || paśyaṁ bhagavan kathamayaṁ māro pāpīmāṁ bhagavato tapovane duṣkaracārikāṁ carantasya pṛṣṭhato anubuddho otārārthī otāragaveṣī alabhanto ca pāpīmāṁ pṛṣṭhato nupṛṣṭhato samanubuddho otārārthīṁ otāragaveṣī alabhanto ca otāraṁ nirvidya pratyavakrānto || bhikṣū bhagavantamāhansuḥ || anyadāpi hi bhagavaṁ || bhagavānāha || anyadāpi bhikṣavo||
bhūtapūrvaṁ bhikṣavo atītamadhvānaṁ nagare vārāṇasī kāśījanapa[83]de śāku-   

p. 251

ntikena araṇyāyatane śakuntakānāmarthāye kālapāśā oḍḍitā nivāpo prakīrṇo | tataḥ ekāntaṁ gatvā teṣāṁ pāśānāṁ darśanapathe āsati || tahiṁ ca aparo śakuntako paṇḍitajātiko araṇyāyatane mahāntaṁ śakuntakayūthaṁ pariharati || tasya śakuntasya yūthapatisya buddhiviśeṣeṇa taṁ śakuntakayūthaṁ vardhati na parihīyati | sa teṣāṁ śakuntakānāṁ parirakṣati sākuntikānāmapi mūlāto cāṇḍālakānāmapi mūlāto mṛgalubdhakānāmapi mūlāto viḍālakroṣṭukānāmapi mūlāto nakulānāmapi bhaṁgakulānāmapi || so dāni sākuntikena vigatena śakuntakayūthena sārdhaṁ tahiṁ araṇyāyatane biharanto tahiṁ uddeśe anuprāpto yatra tena śakuntikena tāni kālapāśāni oḍḍitāni taṁ ca nivāpaṁ prakīrṇaṁ || tehi śakuntehi tahiṁ uddeśe caramāṇehi tilataṇḍulakodravaśyāmānāṁ gandhaṁ ghrāyitaṁ || te dāni tasya nivāpasya taṁ gandhaṁ ghrāyitvā itaḥ ito nirīkṣantehi dṛṣṭaṁ taṁ vivāpaṁ tahiṁ pi uddeśe sānaṁ parisamante dṛṣṭaṁ || te taṁ yuthapatiṁ śakuntā āmantrayanti || yūthapati atra uddeśe tilataṇḍulāni ca krodravaśyāmākāni gacchāma paribhuṁjāma || so śakunto teṣāṁ śakuntakānāmāha || mā gacchiṣyatha ayaṁ araṇyāyatanaṁ na ihi nivāpaṁ taṇḍulānāṁ kodravaśyāmākānāṁ vā pravṛddhi atha kṣetreṣu etāni cānyajātāni bhavanti teṣāṁ keṣāṁcit na araṇyāyatane | nunaṁ atra deśe śākuntikehi śakuntānāmarthāya kālapāśo oḍḍito nivāpo ca prakīrṇaṁ mā atra allīyiṣyatha | yena ahaṁ carāmi uddeśena tena tenāpi caratha || tena sākuntikena taṁ mahāntaṁ śakuntayūthaṁ tahiṁ araṇyāyatane upalakṣito | tato so śākuntiko divase divase anyamanyehi pratyuddeśehi || yehi pratyuddeśehi teṣāṁ śakuntakānāṁ gamano pravicāro tehi uddeśehi devase divase tāni kāapāśāni oḍḍi-

p. 252

tāni nivāpāni ca prakireti | samantena ca yūthapati śakunto teṣāṁ śakuntānāṁ tehi tehi pratyuddeśehi tato kālapāśehi nivāpā ca vāreti || evaṁ kāapāśo[83]kāsā gacchanti ||
tasya śākuntikasya tatra araṇyāyatane tasya śakuntayūthasya gocare śakuntānāṁ nivāpārthāya khidyantasya bubhukṣāye pipāsāye pi santaptasya evaṁ bhavati | idāni bandhiṣyati muhūrte bandhiṣyanti ete śakuntā etehi pāśehi allīyantīti | te naṁ śakuntā yūthapatisya pṛṣṭhato teṣāṁ kālapāśānāṁ parisāmantena caranti tacca nivāpaṁ paśyanti na ca nivāpapāśābhūmiṁ ākramanti sarvakālaṁ caranto kālapāśehi nivāpāto ca ātmānaṁ rakṣanti || śākuntiko pi eko tato paśyati tāṁ śakuntakāṁ teṣāṁ kālapāśānāṁ parisāmantena carantā evaṁ ca tasya bhavati | ete allīyanti vikālaṁ ete bandhiṣyanti idāni bandhiṣyanti muhūrte bandhiṣyanti || evaṁ śākuntiko tahiṁ araṇyāyatane tasya śakuntayūthasya gocarāto divase divase bubhukṣāye ca pipāsāya ca santapto śuṣkena mukhena sphuṭitehi oṣṭhehi śītakālena śītena dahyanto uṣṇakālena uṣṇena pacyanto vātātapena dahyanto khijjitvā nityaṁ vikālaṁ kṣaṇitena hastena gṛhaṁ gacchati hato bhavati |
sa tu śakuntayūthṁ dṛṣṭvā akhijjantaṁ nityaṁ tasya śakuntayūthasya gocare āgatvā kālapāśāni ca oḍḍeti nivāpāni ca prakireti || so dāni grīṣmāṇāṁ paścime māse tahiṁ araṇyāyatanaṁ gatvā tasya śakuntayūthasya gocare punaḥ kālapāśe oḍḍitvā  

p. 253

nivāpāni ca prakiritvā ekāntaṁ gatvā kālapāśadarśanapathe āsati || so ca śakunto yūthapati śakuntayūthaṁ pariharanto tena mahantena śakuntayūthena sārdhaṁ teṣāṁ kālapāśānāṁ nivāpasya ca parisamante carati || śakuntakā bhūyo tāni tilataṇḍulāni puno punaḥ paśyanti dṛṣṭvā dṛṣṭvā taṁ yūthapatiṁ āpṛcchanti || imāni tilataṇḍulāni carema || yūthapati jalpati || mā atra allīṣyatha kuto iha araṇyāyatane tilānāṁ vā [84] taṇḍulānāṁ vā pravṛddhi kṣetrehi va tilāni bhavanti kedārehi na śālivrīhitaṇḍulāni bhavanti anyāni ca dhānyajātāni | mā allīṣyatha apakramatha imāto uddeśāto || so pi dāni śākuntiko paśyati || evaṁ ciraṁ kālaṁ mama iha araṇyāyatane eteṣāṁ śakuntānāmarthāye khijjantasya kālapāśāni ca oḍḍentasya nivāpāni prakirentasya alpasmiṁ etasmiṁ araṇyāyatanoddeśe evaṁ cirakālaṁ vistīrṇo yatra mayā kālapāśāni ca oḍḍitāni nivāpāni ca prakīrṇā na ca kadācidete śakuntakā atra kālapāśeṣu allīyanti nivāpāni vā caranti || bahūni varṣāṇi khijjantasya śītakāle śītena dahyantasya uṣṇakāle uṣṇena pacyantasya vātātapehi ca hanyantasya bubhukṣāye pipāsāye śuṣyantasya mama na kadāci ettakehi varṣehi paribhramamāṇasya evaṁ mahantato śakuntayūthāto eko pi śakuntako hi hastamāgato|| ko upāyo bhayeyā yenāhametāṁ śakuntakāntehi kālapāśehi bandheyaṁ || tasya etadabhūṣi || yannūnāhaṁ patraśākhehi pariveṭhitvā etaṁ śakuntakayūthaṁ yena ete kālapāśā tena ākāleyaṁ ||
atha khalu bhikṣavaḥ so śākuntiko grīṣmāṇāṁ paścime māse grīṣmikehi vātāta -

p. 254

pehi santapyanto kṣutpipāsāparigato patraśākhehi ātmānaṁ pariveṣṭayitvā taṁ mahāntaṁ yūthaṁ yena te kalapāśā tena saṁparikāleti || atha khalu bhikṣavo te śakuntakā taṁ śākhāntikaṁ vṛkṣaśākhehi saṁpariveṭhitaṁ atidūreṇa parisakkantaṁ dṛṣṭvā yūthapatiṁ āmantrayensuḥ || yūthapati eṣa vṛkṣo imasya śakuntayūthasya vāhiravāhireṇa gacchati || evaṁ sa bhikṣavaḥ yūthapati śakuntako tāṁ śakuntāṁ gāthāye adhyabhāṣe ||
dṛṣṭā mayā vane vṛkṣā aśvakarṇā vibhītakā  |
evaṁ ca karṇikārā pi mucilindā ca ketakā ||
tiṣṭhante te vane jātā athāyaṁ gacchate drumo |
nāyaṁ kevalako vṛkṣo asti tatraiva kiṁcana |
atha khalu bhikṣavaḥ so śākuntiko grīṣmāṇāṁ paścime māse grīṣmikehi vātātapehi saṁtapto khinno bhagno mathito tāye velāye gāthāmadhyabhāṣi |
purāṇatittiriko yaṁ bhitvā paṁjaramāgato | [84]
kuśalo kālapāśānāṁ kramāpakramanti bhāṣati |
bhagavānāha || syātkhalu punarbhikṣavaḥ yuṣmākamevamasyādanyaḥ sa tena kālena tena samayena teṣāṁ śakuntakānāṁ yūthapatiḥ parikaḍḍhako paṇḍītajātiko śakuntako abhūṣi | naitadevaṁ draṣṭavyaṁ | tatkasya hetoḥ | ahaṁ bhikṣavastena kālena tena samayena śakuntayūthapati parikaḍḍhako paṇḍitajātiko śakuntako abhūṣi|| anyo so śākuntiko abhūṣi | naitadevaṁ draṣṭavyaṁ | eṣa bhikṣavo māro pāpīmāṁ tena kālena tena samayena

p. 255

śākuntiko abhūṣi || tadāpi eṣo mama kālapāśāni ca jālāni ca nivāpāni ca oḍḍitvā ciraṁ kālaṁ pṛṣṭhimena samanubaddho avatārārthī avatāraṁ gaveṣī alabhanto ca avatāraṁ nirvidya pratyavakrānto | etarahiṁ pi eṣa mama ṣaḍūrṣāṇi tapovane duṣkaraṁ carantasya pṛṣṭhamena pṛṣṭhimaṁ samanubuddho avatārārthī avatāragaveṣī alabhanto avatāraṁ nirvidya pratyavakrānti ||
samāptaṁ śakuntakajātakaṁ ||
bhikṣū bhagavantamāhansuḥ || bhagavatā subhāṣitasya arthāye mānsaśoṇitaṁ parityaktaṁ || bhagavānāha || na bhikṣavo etarahiṁ eva subhāṣitasya arthāye mānsaśoṇitaṁ parityaktaṁ | anyadāpi maye subhāṣitasyārthāye mānsaśoṇitaṁ parityaktaṁ  || bhikṣū āhansuḥ || anyadāpi bhagavan || bhagavānāha || anyadāpi bhikṣavaḥ ||
bhūtapūrvaṁ bhikṣavo atītamadhvānaṁ anuhimavante surūpo nāma hariṇo prativasati prāsādiko ramaṇīyo manoramaśarīro raktehi śṛgehi aṁjitehi akṣīhi citropacitreṇa kāyena mahāntaṁ mṛgayūthaṁ pariharati paṇḍito buddhimanto sukuśalamūlapuṇya upastabdho || tasy mṛgasya puṇyopacayena taṁ sarvaṁ mṛgayūthaṁ sukhitaṁ nānāprakārāṇi bhojanāni caramāṇā śītalāni ca pānīyāni pibamānā tahiṁ anuhimavante prativasati abhītā anuttrastā na kenacit śakyaṁ viheṭhayituṁ manuṣyeṇa vā vyāḍamṛgena vā pariṇāyakasaṁpannā || śītakāle uṣṇapradeśehi taṁ mṛgayūthaṁ parikaḍḍhati uṣṇakāle śītehi vanaṣaṇḍehi taṁ mṛgayūthaṁ parikaḍḍhati priyo devānāṁ nāgānāṁ yakṣāṇāṁ

p. 256

kinnarāṇāṁ vanadevānāṁ mṛgānāṁ tathānyeṣāṁ pi bhūtānāṁ || atha khalu bhikṣavaḥ śakro devānāmindro taṁ mṛgaṁ jijñāsanārthaṁ  lubdhakavāsamātmānamabhinirmiṇitvā yena so surūpo mṛgarājā tenopasaṁkramitvā taṁ mṛgarājamāha || mamasubhāṣitā gāthā asti yadi ātmamānsaṁ prityajāsi tato gāthāṁ śrāvayiṣyāmi || so mṛgarājā tasya lubdhakasya vacanaṁ śrutvā prīto saṁvṛtto yadi cāhaṁ imena vināśadharmeṇa subhāṣitaṁ śṛṇomi mahatānugraheṇa anugrahīto bhavāmi || so dān mṛgarājā taṁ mṛgalubdhakaṁ āha ||
parityajāmi ātmamānsaṁ subhāṣitasya arthāye śrāvehi me subhāṣitaṁ śīghraṁ avighnena || śakro devānāmindro mṛgarājasya tāye dharmagauravatāye prīto saṁvṛtto | so taṁ āha || varaṁ evaṁrūpāṇāṁ eva satpuruṣāṇāṁ pādapānsurajo na sauvarṇo parvato | satpuruṣāṇāṁ pādapānsurajo śokahānāyaṁ saṁvartati suvarṇaparvato pi śokavṛddhiye saṁvartati | śakro devānāmindro mṛgarājasya jijñāsanaṁ kṛtvā tatraivāntarahāyi ||
surūpaṁ nāma hariṇaṁ lubdhko etadabrivīt |
asti subhāṣitagātā mānsaṁ dehi śṛṇohi me |
yadi vināśadharmeṇa mānsenāhaṁ sibhāṣitaṁ |
śṛṇomi mānsaṁ te demi śīghraṁ brūhi subhāṣitaṁ ||
lubdhako āha ||
satāṁ pādarajaḥ śreyo na giri kāñcanāmayaṁ |
so rajo śakahānāya sa giri śokabardhanaḥ ||
bhagavānāha || syātkhalu punaḥ bhikṣavaḥ yuṣākamevamasyādanyaḥ sa tena kālena tena samayena anuhimavante surūpo nāma mṛgayūthapati parkaḍḍhako dhārmiko mṛga abhūṣi |

p. 257

naitadevaṁ draṣṭavyaṁ | tatkasya hetoḥ | ahaṁ so bhikṣavaḥ tena kālena tena samayena anahimavante mṛgayuthapati parikaḍḍha  surūpo nāma dhārmiko mṛgarājā abhūṣi ||tadā maye subhāṣitasyārthāye mānsaśoṇitaṁ parityaktaṁ etarahiṁ pi maye subhāṣitasyārthāye mānsaśoṇitaṁ parityaktaṁ etarahiṁ pi maye subhāṣitasyārthāye mānsaśoṇitaṁ parityaktaṁ ||
surupasya mṛgarājño jātakaṁ samāptaṁ ||
evaṁ mayā śrutaṁ ekasmiṁ samaye bhagavānājagṛhe viharati gṛddhakūṭe parvatemahatā bhikṣusaṁghena sārdhṁ paṁcahi bhikṣuśatehi || atha khalu nando ca devaputro sunando ca devaputro sumano ca devaputro īśvaro ca devaputro maheśvaro ca devaputro ete cānye ca saṁbahulā śuddhāvāsakāyikā devaputrā abhikrāntavarṇā atikrāntāye rātrīye kevalakalpaṁ gṛddhakūṭaṁ parvataṁ varṇenāvabhāsayitvā yena bhagavānstenopasaṁkramitvā bhagavataḥ pādau śirasā vanditvā ekamante asthāsi sagauravā sapratīsā ekāṁśīkṛtā prāṁjalikṛtā bhagavantameva namasyamānā | ekāntasasthitasya nandasya devaputrasya ayamevarūpo cetaso parivitarko udapādi || imaṁ avalokitaṁ  nāma vyākaraṇaṁ purimakehi tathāgatehi arhantehi samyaksaṁbuddhehi bhāṣitaṁ ca bhāṣitapūrvaṁ ca sādhu bhagavāṁ pi etarahiṁ bhikṣūṇāṁ bhāṣe || bhagavato saṁmukhaṁ pratiśrutvā saṁmukhaṁ pratigṛhītaṁ tathatvāya dhārayiṣyanti bahujanahitāya bahujanasukhāya lokānukampāya mahato janasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca || adhivāseti bhagavānnandasya devaputrasya tūṣṇībhāvena anukampāmupādāya || atha khalu nando ca devaputro sunando ca devaputro sumano ca

p. 258

devaputro īśvaro ca devaputro maheśvaro ca devaputro bhagavato tūṣṇībhāvenādhivāsanāṁ viditvā bhagavataḥ pādau śirasā vaditvā bhagavantaṁ triṣkṛtyo pradakṣiṇīkṛtvā tatraivāntarahāyensuḥ ||
atha khalu bhagavāntasyaiva rātryā atyayena yena saṁbahulā bhikṣavaḥ tenopasaṁkramitvā prajñapta evāsane niṣīdi || niṣadya khalu bhagavān tāṁ bhikṣūnāmantrayati || doṣā bhikṣavaḥ nando ca devaputro sunando ca devaputro sumanaśca devaputro īśvaro ca devaputro maheśvaro ca devaputro abhikrāntavarṇā atikrāntāyāṁ rātryāyāṁ kevalakalpaṁ gṛdhrakūṭaṁ parvataṁ varṇenāvabhāsayitvā yena tathāgatastenopasaṁ kramitvā tathāgatasya pādau śirasā vanditvā ekamante asthāsi sagauravā sapratīśā ekāṁśīkṛtā tathāgatameva namasyamānā || ekāntasthitasya bhikṣavo nandasya devaputrasya ayamevarūpo cetaso parivitarko udapāsi || ayaṁ avalokitaṁ nāma vyākaraṇaṁ purimakehi tathāgatehi arhantehi samyaksaṁbuddhehi bhāṣitaṁ ca bhāṣitapūrvaṁ ca || atha khalu bhikṣavaḥ nando ca devaputro tathāgatametadavocat || ayaṁ bhagavan avalokitaṁ nāma vyākaraṇaṁ purima kehi tathāgatehi arhantehi samyaksaṁbuddhehi bhāṣitaṁ ca bhāṣitapūrvaṁ ca || sādhu bhagavāṁ pi etarahiṁ bhikṣuṇāṁ bhāṣeyā | bhikṣū bhagavataḥ saṁmukhaṁ śrutvā tathatvāya dhārayiṣyanti | taṁ bhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāya mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca || adhivāseti bhikṣavaḥ tathāgato nandasya devaputrasya tūṣṇībhāvenānukampāmupādāya || atha khalu bhikṣavo nando ca devaputro sunando ca devaputro sumano ca devaputro īśvaro ca devaputro maheśvaro ca devaputro tathāgatasya tūṣṇībhāvenādhivāsanāṁ viditvā hṛṣṭatuṣṭā āttamanā pramuditā prītā sauma -

p. 259

nasyajātā tathāgatasya pādau śirasā vanhitvā tathāgatameva ca triṣkṛtyo pradakṣiṇīkṛtvā tatraivāntarahāyensuḥ || tatra te bhikṣū bhagavantametadavocat || sādhu bhagavān bhikṣūṇāmetamarthaṁ bhāṣe bhikṣū bhagavataḥ saṁmukhaṁ śrutvā pratigṛhītvā tathatvāya dhārayiṣyanti || evamukte bhagavāntāṁ bhikṣūnetadabocat || avalokitaṁ bho bhikṣavo vyākaraṇantaṁ śṛṇotha sādhu bho śṛṇotha manasikarotha bhāṣiṣyāmi ca || sādhu bhagavan iti te bhikṣū bhagavataḥ pratyaśroṣīt || bhagavāṁ so tāṁ etaduvāca ||
yadā bhikṣavo bodhisatvo apārimāto tī rāto pārimaṁ tīraṁ abhiviloketi abhivilokanāpūrvaṁgamehi dharmehi samudāgacchamānehi ye pi te maheśākhyā devā te pi tathāgatamagrāye paramāye pūjāye pūjayanti agrāya paramāya apacitāya apacāyanti suddhāvāsā ca devā aṣṭādaśa āmodanīyāṁ dharmānpratilabhanti || katame aṣṭādaśa || pūrvayogasaṁpanno mahāśramaṇo ti śuddhāvāsā devā āmodanīyaṁ dharmaṁ pratilabhanti | pūrvotpādasaṁpanno jyeṣṭhatāmanuprāpnuvanto ca  anuttaraṁ ca loke yugotpādasaṁpanno kalyāṇotpādasaṁpanno agrotpādasaṁpanno jyeṣṭhotpādasaṁpanno śreṣṭhotpādasaṁpanno praṇidhipūrvotpādasaṁpanno niśrayasaṁpanno upadhānasaṁpanno upastambhasaṁpanno saṁbhārasaṁpanno aviparītadharmaṁ śramaṇo deśayiṣyati nairyaṇikaṁ lokottaraṁ asādhāraṇaṁ avyāvadhyayaśaṁ gambhīrābhāsaṁ mahāśramaṇo dharmaṁ deśayiṣyati sarvākārapratipūraṁ sarvākārapariśudhaṁ iti śuddhāvāsā devā āmodanīyaṁ dharmaṁ pratilabhanti || yadbhikṣavo bodhisatvo apāri -

p. 260

māto pārimaṁ tīraṁ abhiviloketi abhivilokanāpūrvaṁgamehi dharmehi samudāgacchamānehi ye pi te maheśākhyā devaputrā te pi tathāgataṁ agrāye pūjāye pūjayanti agrāye paramāye apacitāye apacāyanti śuddhāvāsā devā imāni aṣṭādaśa āmodanīyāṁ dharmā pratilabhanti || api hi cedaṁ bhikṣavaḥ sendrakā devā sabrahmakā saprajāpatikā mahāntaṁ āmodanīyaṁ dharmaṁ pratilabhanti | yāvajjīvaṁ ca bhikṣavaḥ bodhisatvā na ca tāvatsarveṇa sarvaṁ kāyikena sthāmena samanvāgatā bhavanti na tāvatsarveṇa sarvaṁ vācikena sthāmena samanvāgatā bhavanti na tāvatsarveṇa sarvaṁ cetasikena sthāmena samanvāgatā bhavanti na tāvadbhikṣavo bodhisatvā sarvaguṇasamanvāgatā bhavanti nāpi tāva bhikṣavaḥ bodhisatvā pṛthivīpradeśaṁ niśrāya gacchanti vā tiṣṭhanti niṣīdanti vā yasmiṁ bhikṣavaḥ pṛthivīpradeśe bodhisatvā niṣīditvā mahāntaṁ yakṣaṁ nihananti mahantīṁ ca camuṁ parājinanti mahaṁ ca oghaṁ nistaranti anuttarāṁ ca puruṣadamyasārathitāmanuprāpnuvanti anuttarāṁ ca lokaśreṣṭhatāmanuprāpnuvanti anuttarāṁ ca svastyayanatāmanuprāpnuvanti anuttarāṁ ca dakṣiṇeyatāmanuprāpnuvanti anuttarāṁ ca samyaksaṁbodhimanuprāpnuvanti yathākāritatathāvāditamanuprāpnuvanti apratisamatāṁ ca anuprāpnuvanti asamamadhuratāṁ ca anuprāpnuvanti apratisamabhāgatāṁ ca anuprāpnuvanti mahantānāṁ varṇānāmārambaṇamanuprāpnuvanti bhūtānāṁ ca varṇānāmārambanamanuprāpnuvanti mahantānāmutpādānāṁ nidānamanuprāpnuvanti bhūtānāmutpādānāṁ nidānamanuprāpnuvanti ohitabhāratāṁ ca anuprāpnuvanti kṛtakāryatāṁ ca anuprāpnuvanti pṛthivīsamacittatāṁ ca anuprāpnuvanti āpasa-

p. 261

macittatā ca anuprāpnuvanti tejosamacittatāanuprāpnuvanti vāyusamacittatāṁ ca anuprāpnuvanti viḍālatrastasamacittatāṁ ca anuprāpnuvanti kācilindikamṛdūpamacittatāṁ ca anuprāpnuvanti indrakīlopamacittatāṁ ca anuprāpnuvanti indriyasaṁpadaṁ ca anuprāpnuvanti balasaṁpadaṁ ca anuprāpnuvanti sthāmasaṁpadaṁ cānuprāpnuvanti dhanasaṁpadaṁ ca anuprāpnuvanti śayyāsaṁpadaṁ ca anuprāpnuvanti ātmavṛṣabhitāṁ ca kāyavaiśāradyaṁ ca anuprāpnuvanti vācāvaiśāradyaṁ cittavaiśāradyaṁ cānuprāpnuvanti pṛthuvaiśāradyaṁ cānuprāpnuvanti prajñāsaṁpadaṁ cānuprāpnuvanti sarvakuśaladharmavaśibhāvapāramitā cānuprāpnuvanti || yato ca bhikṣavo bodhisatvā sarveṇa sarvaṁ kāyikena sthāmena samanvāgatā bhavanti vācikena sthāmena samanvāgatā  bhavanti cetasikena sthāmena samanvāgatā bhavanti atha khalu bhikṣavo bodhisatvā taṁ pṛthivīpradeśaṁ niśrāya gacchantyapi yasmiṁ pṛthivīpradeśe bodhisatvā niṣīditvā mahāntaṁ yakṣaṁ nihananti mahatīṁ ca camuṁ parājinanti mahāntaṁ ca oghaṁ uttaranti anuttarāṁ ca puruṣadamyasārathitāṁ anuprāpnuvanti anuttarāṁ lokaśreṣṭhatāṁ anuprāpnuvanti anuttarāṁ ca lokajyeṣṭhatāmanuprāpnuvanti anuttarāṁ ca lokasvastyayanatāmanuprāpnuvanti anuttarāṁ ca dakṣiṇeyatāmanuprāpnuvanti anuttarāṁ ca samyaksaṁbodhimanuprāpnuvanti yathāvāditatathākāritamanuprāpnuvanti yathākāritatathāvāditamanuprāpnuvanti apratisamatāṁ cānuprāpnuvanti asamamadhuratāṁ cānuprāpnuvanti apratisamabhāgatāṁ cānuprāpnuvanti mahantānāṁ varṇānāṁ ārambaṇamanuprāpnuvanti bhūtānāṁ varṇānāṁ ārambaṇamanuprāpnuvanti mahantānāmutpādānāṁ nidānamanuprāpnuvanti pṛthivī -

p. 262

samacittatāṁ cānuprāpnuvanti āpasamacittatāṁ cānuprāpnuvanti tejosamacittatāṁ cānuprāpnuvanti vāyusamacittatāṁ cānuprāpnuvanti cittārambaṇabhūtānāmutpādānāṁ nidānamanuprāpnuvanti ohitabhāratāṁ cānuprāpnuvanti kṛtakāryatāṁ cānuprāpnuvanti viḍālatrastastambhopamacittatāṁ cānuprāpnuvanti kācilindikamṛḍhusamacittatāṁ cānuprāpnuvanti indrakīlopamacittatāṁ cānuprāpnuvanti indriyasaṁpadaṁ cānuprāpnuvanti balasaṁpadaṁ ca sthāmasaṁpadaṁ ca dhanasaṁpadaṁ ca niṣadyasaṁpadaṁ ca śayyāsaṁpadaṁ ca ātmavṛṣabhitāṁ ca kāyavaiśāradyaṁ ca vācāvaiśāradyaṁ ca cittavaiśāradyaṁ ca pṛthuvaiśāradyaṁ ca prajñāsaṁpadaṁ ca sarvakuśaladharmavaśitāpāramitāṁ cānuprāpnuvanti ||
ṣoḍaśāṁgasamanvāgato bhikṣavaḥ so pṛthivīpradeśo bhavati yasmiṁ pṛthivīpradeśe bodhisatvā niṣīditvā mahāntaṁ yakṣaṁ nihananti |||||| sarvakuśaladharmavaśitāpāramitāṁ cānuprāpnuvanti || katamehi ṣoḍaśehi || saṁvartamāne khalu loke sarvaprathamaṁ pṛthivīpradeśo uddahyati vivartamāne ca punarbhikṣavo loke sarvaprathamaṁ pṛthivīpradeśo saṁsthihati praṇītaṁ cātra madhye saṁsthihati | na khalu punarbhikṣavaḥ sa pṛthivīpradeśo pratyantikehi janapadehi saṁsthihati atha khalu bhikṣavaḥ sa pṛthivīpradeśo anumajjhimehi janapadehi saṁsthihati | na khalu bhikṣavaḥ sa pṛthivīpradeśo mlecchehi janapadehi saṁsthihati atha khalu bhikṣavaḥ sa pṛthivīpradeśo āryāvartehi janapadehi saṁsthihati |

p. 263

samaśca bhikṣavaḥ sa pṛthivīpradeśo bhavati susaṁskṛtāvikṛto pāṇitalajāto | anodake citra utpalapadumakumudanalinisaugandhikāni jātāni bhavanti | abhijñāto ca bhikṣavaḥ so pṛthivīpradeśo bhavati | abhilakṣito ca bhikṣavaḥ so pṛthivīpradeśo bhavati | maheśākhyasatvasaṁsevito ca bhikṣavaḥ sa pṛthivīpradeśo bhavati | duṣpradharṣo ca bhikṣavaḥ sa pṛthivīpradeśo bhavati | aparājito ca bhikṣavaḥ sa pṛthivīpradeśo bhavati | a khalu punarbhikṣavaḥ tasmiṁ pṛthivīpradeśe kocideva satvo avatāraṁ gacchati yadidaṁ māro vā mārakāyiko vā | devānāmagṛhīto ca bhikṣavaḥ sa pṛthivīpradeśo bhavati | yadidaṁ siṁhāsananti pṛthivīmaṇḍale saṁkhyāto bhavati bhikṣavaḥ sa pṛthivīpradeśo | vajropamo ca bhikṣavaḥ sa pṛthivīpradeśo bhavati | caturaṁgulamātrā ca bhikṣavaḥ tatra pṛthivīpradeśo tṛṇāni jātāni bhavanti nīlā mṛdū mayūragrīvāsannikāśā abhilakṣaṇā kuṇḍalāvartāḥ | ye pi te bhikṣavo rājāno cakravartino ta pṛthivīpradeśaṁ adhisthihanti nānyatra cetiyārthaṁ || evaṁ khalu bhikṣavaḥ sa pṛthivīpradeśo ṣoḍaśāṁgasamanvāgato bhavati yasmiṁ pṛthivīpradeśo bodhisatvā niṣīditvā mahāntaṁ yakṣaṁ nihananti |||| sarvakuśaladharmavaśipāramitāṁ cānuprāpnuvanti ||
atha khalu bhikṣavo bodhisatvo uruvilvāye duṣkaracārikāṁ caritvā sujātāye grāmikadhītāye madhupāyasamādāya yena nadī nairaṁjanā tenopasaṁkramitvā nadīye nairaṁjanāye tīre gātrāṇi śītalīkṛtvā sujātāye grāmikaduhituḥ madhupāyasaṁ bhuṁjitvā

p. 264

nadyāṁ nairaṁjanāyāṁ kānsapātraṁ pravāhitvā tahiṁ divāvihāraṁ kalpayitvā smṛtiṁ pratilabhate netiye ||
atha khalu bhikṣavo bodhisatvo nāganandīkālasamaye yena nadī nairaṁjanā tenopasaṁkramitvā nadīye nairaṁjanāye gātrāṇi śītalīkṛtvā yena bodhiyaṣṭistenopasaṁkrame || adrākṣīdbhikṣavo bodhisatvo mahāsatvo ntarā ca bodhiyaṣṭīye antarā ca nadīye svastikaṁ yāvasikaṁ tṛṇarāśilaṁcakaṁ || atha khalu bhikṣavaḥ bodhisatvo yena svastiko yāvasikastenopasaṁkramitvā svastikaṁ tṛṇāni ayāci || adāsi bhikṣavaḥ svastiko bodhisatvasya tṛṇāni || atha khalu bhikṣavo bodhisatvastṛṇamuṣṭimādāya yena bodhiyaṣṭistenopasaṁkrame na cādrākṣīt māro pāpīyāṁ gacchantaṁ | tadanantaraṁ ca bhikṣavo mārasya pāpīmato smṛti abhūṣi |so smṛtimanusmaranto adrākṣīdbodhisatvaṁ abhītavikrāntaṁ vikramantaṁ | adīnavikrāntaṁ vikramantaṁ | duṣpradharṣavikrāntaṁ vikramantaṁ | nāgavikrāntaṁ vikramantaṁ | siṁhavikrāntaṁ vikramantaṁ | ṛṣabhavikrāntaṁ vikramantaṁ | haṁsavikrāntaṁ vikramantaṁ ca agrotpādaṁ jyeṣṭhotpādaṁ śreṣṭhotpādaṁ yugotpādaṁ praṇidhipūrvotpādaṁ śatrumathanavikrāntaṁ vikramantaṁ | aparājitavikrāntaṁ vikramantaṁ | ājāneyavikrāntaṁ vikramantaṁ | mahāpuruṣavikrāntaṁ vikramantaṁ | hitaiṣīanantakārīkaraṇatāyai mahāsaṁgrāmavijayāye anuttarasya amṛtasya āharaṇatāye || atha khalu bhikṣavaḥ bodhisatvaṁ taṁ mahāvikrāntaṁ vikramantaṁ paṁca moraśatāni bodhisatvaṁ gacchantaṁ abhipradakṣiṇīkṛtvā anuparivartensuḥ | paṁca śatapatraśatāni bodhisatvaṁ gacchantaṁ abhipradakṣiṇīkarontā anuparivartensuḥ paṁca kroṁcaśatāni bodhisatvaṁ gacchantaṁ abhipradakṣi

p. 265

ṇīkarontā anuvartensuḥ | paṁca jīvaṁjīvakaśatāni bodhisatvaṁ gacchantamabhipradakṣiṇīkarontā
anuvartensuḥ | paṁca vakaśatāni bodhisatvaṁ gacchantamabhipradakṣiṇīkarontā anuvartensuḥ | paṁca pūrṇakumbhaśatāni bodhisatvaṁ gacchantamabhipradakṣiṇīkarontā anuvartensuḥ paṁca kumārīśatāni bodhisatvaṁ gacchantamabhipradakṣaṇīkarontā anuparivartensuḥ || atha khalu bhikṣavo bodhisatvasya etadabhūṣi || yathā ca ime pūrvotpādā yathā ca pūrvanimittā avyāhatāmanuttarāṁ samyaksaṁbodhimabhisaṁbudhiṣyaṁ ||
ādrākṣīdbhikṣavaḥ kālo nāma nāgarājā bodhisatvaṁ abhītavikrāntaṁ vikramantaṁ dṛṣṭvā ca punaretadavocat || ehi mahāśramaṇa yena mahāśramaṇa mārgeṇa gacchasi bhagavāṁ pi mahāśramaṇo krakucchando etena mārgeṇa gato so anuttarā samyaksaṁbodhimabhisaṁbuddho | tvaṁ pi mahāśramaṇa etena mārgeṇa gaccha tvaṁ pi adya mahāśramaṇa anuttarāṁ samyaksaṁbodhimabhisaṁbudhyasi || bhagavāṁ pi mahāśramaṇo konākamuni etena mārgeṇa gato so anuttarāṁ samyaksaṁbodhimabhisaṁbuddho | mahāśramaṇa etena mārgeṇa gaccha tvaṁ pi adya mahāśramaṇa anuttarāṁ samyaksaṁbodhimabhisaṁbudhyiṣyasi || bhagavānapi mahāśramaṇo kāśyapo etena mārgeṇa gato so anuttarāṁ samyaksaṁbodhimabhisaṁbuddho | tvaṁ pi mahāśramaṇa etena mārgeṇa gaccha adya tvaṁ pi maāśramaṇa anuttarāṁ samyaksaṁbodhimabhisaṁbodhiṣyasi || evamukte bhikṣavaḥ bodhisatvo kālaṁ nāgarājametadavocat || evametaṁ kāla evametaṁ nāga adya ahaṁ anuttarāṁ samyaksaṁbodhimabhisaṁbuddhiṣyāmi |

p. 266

atha khalu bhikṣavo kālo nāgarājā bodhisatvaṁ gacchantaṁ saṁmukhābhiḥ sārūpyābhirgāthābhiḥ abhistave ||
yathā gacchati krakucchando konākamuni ca kāśyapo |
tathā gacchasi mahāvīra adya buddho bhaviṣyasi ||
yathā uddharase pādaṁ dakṣiṇaṁ puruṣottama |
niḥsaṁśayaṁ mahāvīra adya buddho bhaviṣyasi ||
yathāyaṁ raṇati pṛthī kānsapātrīva tāḍitā |
niḥsaṁśayaṁ mahāvīra adya buddho bhaviṣyasi ||
yathā ca bhavanaṁ mahyaṁ andhakarātrimāsikaṁ|
obhāsena sphuṭaṁ sarvaṁ adya buddho bhaviṣyasi ||
yathā nidhānaṁ tejena sphuṭaṁ tiṣṭhati paṇḍit |
niḥsaṁśayaṁ mahāvīra adya buddho bhaviṣyasi ||
yathā vātā pravāyanti yathā vṛkṣā vilagnitā |
yathā dvijā nikūjenti adya buddho bhaviṣyasi ||
buddhānāmevamutpādo evaṁ bodhi alaṁkṛtā |
niḥsaṁśayaṁ mahāvīra adya buddho bhaviṣyasi ||
yathā ca maṇḍaṁ (?) puṣpehi sphuṭaṁ tiṣṭhati paṇḍita |
niḥsaṁśayaṁ mahāvīra adya buddho bhaviṣyasi ||
yathā mauraśatā paṁca karonti tvā pradakṣiṇaṁ |
niḥsaṁśayaṁ mahāvīra adya buddho bhaviṣyasi ||
yathā śatapatraśatā paṁca karonti tvā pradakṣaṇaṁ |

p. 267

niḥsaṁśayaṁ mahāvīra adya buddho bhaviṣyasi ||
yathā jīvaṁjīvaśatā paṁca karonti tvā pradakṣiṇaṁ |
niḥsaṁśayaṁ mahāvīra adya buddho bhaviṣyasi ||
yathā kroñcaśatā paṁca karonti tvā pradakṣiṇaṁ |
niḥsaṁśayaṁ mahāvīra adya buddho bhaviṣyasi ||
yathā haṁsaśatā paṁca karonti tvā pradakṣiṇaṁ |
niḥsaṁśayaṁ mahāvīra adya buddho bhaviṣyasi ||
yathā vakaśatā paṁca karonti tvā pradakṣiṇaṁ |
niḥsaṁśayaṁ mahāvīra adya buddho bhaviṣyasi||
yathā pūrṇakumbhaśatā paṁca karonti tvā pradakṣiṇaṁ |
niḥsaṁśayaṁ mahāvīra adya buddho bhaviṣyasi ||
yathā kanyāśatā paṁca karonti tvā pradakṣiṇaṁ |
niḥsaṁśayaṁ mahāvīra adya buddho bhaviṣyasi ||
yasmā dvātriṁśati kāye mahāpuruṣalakṣaṇā |
niḥsaṁśayaṁ mahāvīra yakṣaṁ jitvā virocasi ||
atha khalu bhikṣavo bodhisatvo abhītavikrāntaṁ vikramanto adīnavikrāntaṁ vikramanto alīnavikrāntaṁ vikramanto duṣpradharṣavikrāntaṁ vikramanto siṁhavikrāntaṁ vikramanto nāgavikrāntaṁ vikramanto ṛṣabhavikrāntaṁ vikramanto haṁsavikrāntaṁ vikramantaḥ agrotpādāye vikramanto jyeṣṭhotpādāya vikrāmanto śreṣṭhotpādāya vikramantaḥ pūrvotpādāya vikramanto yugotpādāya vikramato śatrudamanārthāya vikramanto aparājitatvāya vikramanto ājāneyavikrāntaṁ vikramanto mahāpuruṣavikrāntaṁ vikramanto hitaiṣi ananta

p. 268

kārīkaraṇatāyai mahāyagrāmavijasaṁye anuttarasya amṛtasya haraṇatāye mahāvikrāntaṁ vikramanto yena bodhiyaṣṭistenopasaṁkramitvā bodhiyaṣṭiye abhyantarāgre samantabhadraṁ tṛṇasaṁstaraṁ prajñapayitvā bodhiyaṣṭiṁ purimajinacittīkāreṇa triṣkṛtyo pradakṣiṇīkṛtvā niṣīdi paryaṁkamābhujitvā ṛjukāyaṁ praṇidhāya pratimukhaṁ smṛtimupasthāpayitvā ṛju prācīnābhimukho ||
samanantaraniṣasmo ca punarbhikṣavo bodhisatvo paṁca saṁjñā pratilabhati || katamā paṁca |kṣemasaṁjñā sukhasaṁjñā hitasaṁjñā adya cāhaṁ anuttarāṁ samyaksaṁbodhimabhisaṁbuddhiṣyanti || samanantaraniṣadya ca punarbhikṣavo bodhisatvo imāṁ paṁca saṁjñā pratilabhate || atha khalu bhikṣavaḥ māro pāpīmāṁ duḥkhī durmano antośalyaparidāghajāto yena bodhiyaṣṭistenopasaṁkramitvā bodhisatvasya purato sthitvā mahāgītaṁ viya gāye mahācailākṣepaṁ viya prayacche na ca taṁ bodhisatvaṁ cittīkāresi || atha khalu bhikṣavaḥ māro pāpīmāṁ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto bodhisatvaṁ saṁkṣūyamāno daśavidhaṁ mahā ūhasitaṁ ūhase || kathaṁ bhikṣavo māro pāpīmāṁ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto daśavidhaṁ mahā ūhasitaṁ ūhase || maharddhiko smi mahāśramaṇa mahānubhāvo na me śramaṇa mokṣyasīti māro pāpīmāṁ diḥkhī daurmanasyajāto antaḥśalyaparidāghajāto bodhisatvaṁ saṁkṣūyamāno mahā ūhasitaṁ ūhase || ma -

p. 269

heśākhyo smi śramaṇa na me śramaṇa mokṣyasīti māro pāpīmāṁ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto bodhisatvaṁ saṁkṣūyamāno mahā ūhasitaṁ ūhase || mahāpratāpo smi śramaṇa na me śramaṇa mokṣyasīti māro pāpīmāṁ duḥkhī daurmanasyajāto antaḥ śalyaparidāghajāto bodhisatvaṁ saṁkṣūyamāno mahā ūhasitaṁ ūhase || mahāvṛṣabho smi śramaṇa na me śramaṇa mokṣyasīti māro pāpī duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto bodhisatvo saṁkṣūyamāno mahā ūhasitaṁ ūhase || mahāvijayo smi śramaṇa na me śramaṇa mokṣyasīti māro pāpīmāṁ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto bodhisatvaṁ saṁkṣūyamāno mahā ūhasitaṁ ūhase |ṁahāsainyo smi śramaṇa na me śramaṇa mokṣyasīti māro pāpīmāṁ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto bodhisatvaṁ  saṁkṣūyamāno mahā ūhasitaṁ uhase || mahābalo smi śramaṇa na me śramaṇa mokṣyasīti māro pāpīmāṁ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto bodhisatvaṁ saṁkṣūyamāno mahā ūhasitaṁ ūhase || manuṣyabhuto si śramaṇa ahaṁ punardevaputro na me śramaṇa mokṣyasīti māro pāpīmāṁ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto bodhisatvaṁ saṁkṣūyamāno mahā ūhasitaṁ ūhase || mātāpitṛsaṁbhavo śramaṇakāyo odanakulmāṣopacayo ucchādanaparimardanasvapnabhedanavikiraṇavidhvaṁsanadharmo mama punarmanomayaḥ kāyo na me śramaṇa mokṣyasīti māro pāpīmāṁ duḥkhī daurmanasyājāto antaḥśalyaparidāghajāto bodhisatvaṁ saṁkṣuyamāno mahā ūhasitaṁ ūhase || evaṁ bhikṣavaḥ māro pāpīmāṁ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto bodhisatvaṁ saṁkṣūyamāno mahā ūhasitaṁ ūhase ||
atha khalu bhikṣavo bodhisatvo abhīto acchambhī vigataromaharṣo caturdaśabhirā -

p. 270

kārairmāraṁ pāpīmaṁ abhigarje | evaṁ ca bhikṣavaḥ bodhisatvo abhīto acchaṁbhī vigataromaharṣo caturdaśabhirākārairmāraṁ pāpīmaṁ saṁmukhaṁ abhigarje || tena hi te pāpīmaṁ nihaniṣyāmi | sayyathāpi nāma balavāṁ mallo durbalaṁ mallaṁ tena hi te pāpīmaṁ nihaniṣyāmi || sayyathā nāma balavāṁ vṛṣabho durbalaṁ vṛṣabhaṁ tena hi te pāpīmaṁ mardiṣyāi ||  sayyathāpi nāma hastināgo kadaliṁ asārikāṁ tena hi te pāpīmaṁ nihaniṣyāmi || sayyathāpi nāma balavāṁ māruto durbalaṁ drumaṁ tena hi te nihaniṣyāmi  || sayyathāpi suryo abhyudayamāno sarvakhadyotakaṁ tena hi te pāpīmaṁ abhibhiviṣyāmi || sadyathāpi nāma candro abhyudayamāno sarvatā rakarūpāṁ tena hi te pāpīmaṁ abhibhaviṣyāmi || sadyathāpi nāma himavāṁ parvatarājā sarvakālaparvatāntena hi te pāpīmaṁ abhibhaviṣyāmi || sayyathāpi nāma rājā cakravartī pṛthu pratyekarājāno tena hi te pāpīmaṁ saṁnirjiniṣyāmi || sayyathāpi nāma bhadro aśvo ājāneyo sarvāśvaṣaṇḍakāṁ tena hi te pāpīmaṁ santrāsayiṣyāmi || sayyathāpi nāma siṁho mṛgarājā sarvakṣudramṛgāṁ tena hi te pāpīmaṁ saṁmohajālaṁ dahiṣyāmi || sayyathāpi nāma analo upādānantena hi te pāpīmaṁ bhasmīkariṣyāmi || yathāpīdaṁ niṣyandasaṁyukto tena hi te pāpīmaṁ abhibhaviṣyāmi || yathāpīdaṁ abhiprajñāyukto tena hi te pāpīmaṁ uttaritvā abhigranthitvā trāsayitvā nirjinitvā abhikramiṣyāmi | atra ca pāpīmaṁ na gatirbhaviṣyati || evaṁ khalu bhikṣavaḥ bodhisatvo abhīto acchambhī vigatabhayaromaharṣo māraṁ pāpīmaṁ caturdaśabhirākāraiḥ saṁmukhaṁ abhigarje ||

p. 271

bhikṣū bhagavato pṛcchensu || paśya bhagavaṁ jotiṣkasya gṛhapatisya edṛśīye saṁpattīye samanvāgataṁ gṛhaṁ abhūṣi asādhāraṇā ca bhogā bhagavāṁ ca ārādhito pravrajyā upasaṁpadā ca labdhā niṣkleśatā ca prāptā | kasyaitadbhagavaṁ jyotiṣkasya gṛhapatisya karmaphalavipākaḥ || bhagavānāha ||
bhūtapūrvaṁ bhikṣavaḥ atītamadhvānaṁ itaḥ ekanavatime kalpe rājā abhūṣi baṁdhumo nāma || rājño khalu punaḥ bhikṣavo bandhumasya bandhumatī nāma rājadhānī abhūṣi | cakravartipurī vistareṇa || rājño khalu punḥ bhikṣavo bandhumasya vipaśyī nāma putro abhūṣi || atha khalu bhikṣavaḥ vipaśyī bodhisatvo aparasmiṁ deśe gatvā agārasyānagāriyaṁ pravrajitvā anuttarāṁ samyaksaṁbodhimabhisaṁbuddho || kadāci dāni rājā bandhumo bhagavato vipaśyisya dūtaṁ preṣeti || āgacchāhi bhagavaṁ svakāṁ janmabhūmiṁ asmākaṁ anukampārthaṁ || atha khalu bhikṣavo bhagavāṁ vipaśyī rājadūtavacanaṁ śrutvā yena svakā janmabhūmistenopasaṁkrami sārdhaṁ aṣṭaṣaṣṭīhi arhantasahasrehi || ten ca kālena tena samayena baṁdhumatīya rājadhānīyaṁ anaṅgaṇo śreṣṭhi āḍhyo mahādhano prabhūtacitropakaraṇo || aśroṣītkhalu anaṅgaṇo gṛhapati evaṁ caivaṁ ca bhagavāṁ vipaśyī āgacchati sārdhaṁ aṣṭaṣaṣṭīhi arhantasahasrehi || tasya dāni etadabhūṣi | yaṁ nūnāhaṁ sarvaprathamameva bhagavato pādavanda upasaṁkrameyaṁ || atha khalu anaṅgaṇo gṛhapati śīghraśīghraṁ tvaramāṇarūpo bhagavato pādavandako upasaṁkrānto || adrākṣīt anaṅgaṇo gṛhapatiḥ bhagavantaṁ vipaśyiṁ dūrato evāgacchantaṁ prāsādikaṁ (yāvat) bhikṣusaṁghapa -

p. 272

rivṛtaṁ || atha khalu anaṅgaṇo gṛhapatiḥ yena bhagavāṁ (yāva) bhagavantametadavocat | adhivāsehi me bhagavanttraimāsabhaktena sārdhaṁ bhikṣusaṁghena (yāva) tūṣṇībhāvena ||
aśroṣī rājā baṁdhumo evaṁ cevaṁ ca bhagavāṁ vipaśyī āgacchati mahatā bhikṣusaṁghena sārdhaṁ aṣṭaṣaṣṭīhi arhantasahasrehi    tenāntanagaraṁ alaṁkarotha || (yāvat) mahatā rājānubhāvena (yāvat) adrākṣī prāsādikaṁ (yāvat) nimantreti (yāvad) adhivāsitaṁ me mahārāja anaṁgaṇasya gṛhapatisya traimāsabhaktena sārdhaṁ bhikṣusaṁghena || rājā śrutvā utkaṇṭhito evaṁ jāto || anaṁgaṇo gṛhapati mamato apṛcchitvā anavalokitvā abahumānaṁ kṛtvā bhagavato sakāśamupasaṁkrānto bhagavāṁ ca nimantrito | asādhumetaṁ || bhagavāṁ rājñā ukto || ekaṁ divasabhaktaṁ mama bhavatu dvitīyaṁ tasya || bhagavānāha yadi anaṁgaṇo anujānāti evaṁ labhyaṁ || rājā dāni anaṅgaṇasya dūtaṁ preṣeti (yāvad) āgataṁ || rājā āha || prāptaṁ āgataṁ kalaṁ tava gṛhapati yaṁ rājño vilomaṁ vartasi || mama anāpṛcchiyāna nimantresi | na tvaṁ jānasi mahyaṁ so putro vipaśyī āgato | osirāhi bhagavato traimāsaṁ bhaktaṁ sārdhaṁ bhikṣusaṁghena || gṛhapatiḥ āha || na vayaṁ devasya abahumāno api tu kiṁ devo puṇyādhiko vayaṁ nādhiko api tu yathā devasya iṣṭaṁ bhavati tathā kariṣyāmīti nimantrito me bhagavāṁ || atha khalu baṁdhumasya etadabhūṣi | sacedvakṣyāmyahaṁ mā tāva gṛhapate karohi na ca me anujāniṣyati na ca me bhagavāṁ vipaśyī āttamano bhaviṣyati na ca me adhivāsayiṣyati || tasya evaṁ cintayamānasya gṛhapatiṁ āmantrayati || tena hi gṛhapate bhaktavāraṁ kariṣyāmi | ekadivasaṁ mama bhavatu dvitīyadivasaṁ tubhyaṁ bhavatu || āha || vāḍhaṁ

p. 273

tatkiṁ na śakyaṁ kartuṁ || prasthāpitaṁ ekaṁ divasaṁ rājño bhaktaṁ dvitīyaṁ anaṁgaṇasya || anaṁgaṇo dāni gṛhapati yattakaṁ ekadivasaṁ rājño bhaktaṁ tato anaṁgaṇo aparasya avaśyaṁ viśeṣaṁ karoti || atha khalu rājā baṁdhumo mahāmātraṁ āmantrayati || tasya dāni grāmaṇi anaṅgaṇasya gṛhapatisya svāpateyaṁ bahutarakaṁ na mama tti yadidaṁ gṛhapatisya bhaktaṁ saṁpadyati na mama taṁ saṁpadyati atha devasya paścimakaṁ divasaṁ paśyitvā viśeṣaṁ karoti | tena hi grāmaṇi tathā kartavyaṁ yathā anaṁgaṇasya gṛhapatisya utkṣepaṁ bhave yaṁ vārayiṣyati || na śankoti kiṁcitkartaṁ yāvattraimāsikaṁ samāptaṁ dvidivasā avaśeṣā caturdaśī ca rājño bhaktavāraṁ paṁcadaśī ca gṛhapatisya || rājño dāni baṁdhumasya munihato nāma nandanārāmo mahānto ca vistīrṇo ca śītalo ca sugandho ca prāsādiko ca darśanīyo ca || rājñā dāni paścimake divase caturdaśīyaṁ sarvaṁ candanavāṭaṁ siktasaṁsṛṣṭaṁ kṛtvā osaktapaṭṭadāmakalāpaṁ dhūpitadhūpanaṁ muktapuṣpāvakīrṇaṁ ekamekasya candanavṛkṣasya ekamekasya bhikṣusya śatasāhasrikā āsanaprajñaptī kriyati | catvāro dārakā sarvālaṁkāravibhūṣitā suvarṇarūpyamayadaṇḍena sarvaśvetena cāmareṇa vījayanti || ekenāntena kumārikā sarvālaṁkāravibhūṣitā purato śatasāhasrikāni gandhayogāni anulepanāṁ pīṣayanti pṛṣṭhato hastināgā sarvālaṁkāravibhūṣitā hemajālapraticchannā avadātāni cchatrāṇi dhārayanti || rājño āṇattīyā yāvattāṁ bandhumatīṁ dvādaśa yojanāni samante na kenacit śalākā vikrīṇitavyā yo krīṇāti

p. 274

yo vikrīṇāti tasya vadhadaṇḍaṁ dātavyaṁ paśyatha | evaṁ vāriyanto so gṛhapati kiṁ kariṣyati kenāpyabhaktaṁ pacyati avārito | (?) na kenacitkrīṇitavyaṁ (yāvad) vadhadaṇḍaṁ dātavyaṁ (yāvad) avārito (??) śataṁ (?) vyaṁjanaṁ na bhaviṣya || kuto gṛhapatisya pradarśakā udyānakṛtā āsanā prajñapīyanti (yāvat) kuto hasti || tato anaṅgaṇena dāni gṛhapatinā edṛśāṁ saṁpattiṁ śrutvāna śokapariśaraviddhahṛdayo cintāsāgaramanupraviṣṭo āsati || so dāni karuṇāṁ pradhyāyati || so dāni cinteti || yadi tāvadahaṁ kāṣṭhaṁ na labhiṣyaṁ śalākānyeva śakyaṁ pariprāpayituṁ atha ca na labhiṣyaṁ vyaṁjanasyārthāye idaṁ pi śakyaṁ pariprāpayituṁ anyāni vyaṁjanāni sajjiṣyaṁ śobhanāni praṇītāni | api tu me edṛśo candanavāṭo nāsti āsanaprajñaptī ca me na tādṛśī bhaviṣyati | catvāro dārakā dārikā ca me na bhaviṣyanti hastināgā ca me na bhaviṣyanti |  tathā so utkaṇṭhito || tasya puṇyatejena śakro devānāmindro upasaṁkramitvāgrataḥ āha || gṛhapati mā utkaṇṭhāhi bhaktaṁ upasthāhi bhaktaṁ pratijāgrāhi sarvaṁ bhaviṣyati | ahaṁ āsanaprajñaptī kariṣyaṁ maṇḍalamālaṁ taṁ māpayiṣyaṁ śobhanaṁ cālaṁkṛtaṁ ca kārayiṣyaṁ || gṛhapati āha || ko tvaṁ māriṣa || āha || gṛhapati śakro haṁ devānāmindro || gṛhapati mudito candanakāṣṭhena vyajanaṁ pācayati | ghṛtatailakuṇḍaṁ maritvā tato yathā bhadramuṣṭikāni ovāhiyati tena bhaktaṁ sajjiyati || śakro devānāmindro viśvakarmaṁ devaputramāmantrayati || bhagavato ca bhikṣusaṁghasya ca mahantaṁ maṇḍalamālaṁ samanvāhara praṇītaṁ ca śayyāsanaṁ || sādhu māriṣeti (yāvat) pratiśrutvā

p. 275

tato viśvakarmeṇa devaputreṇa mahanto maṇḍalamālo abhinirmiṇitvā aṣṭaṣaṣṭīsahasrāṇi  tālavanamabhinirmiṇitvā suvarṇamayasya tālaskandhasya rūpyamayaṁ patraṁ ca puṣpaṁ ca phalaṁ cāpi (yāvat) lohitikāmayasya skandhasya vaiḍūryamayaṁ patraṁ ca phalaṁ ca (yāvad) āsanaprajñaptī kṛtā ekamekasya stambhasya ekamekasya bhikṣusya arthāye catvāraśca devaputrā sarvālaṁkāravibhūṣitā vāmadakṣiṇe sthitā morahastehi vījamānā catvāro devakanyā sarvālaṁkārabhūṣitāḥ anuvātameva divyāni anulepanāni pīṣensuḥ || emakasya bhikṣusya ekamekaṁ hastināgaṁ eravaṇena sādṛśāni pṛṣṭhato saptaratnāṁ agrāṁ chatrāṁ  vaiḍūryamayehi daṇḍehi dhārenti eravaṇo ca hastināgo bhagavato upari cchatraṁ dhāreti || taṁ mahāmaṇḍalamālaṁ yāvajjānumātraṁ divyapuṣpāvakīrṇaṁ mṛdukā ca vātā ovāyanti | tasmiṁśca tālavane vātasaṁghaṭṭite divyo ghoṣo niścarati || (yāva) bhagavato kālamāro centi | (yāvat) praviśati || niṣīdi bhagavāntato gṛhapati rājño dūtaṁ preṣeti || āgaccha deva adyaiva paścimakaṁ divasaṁ saṁghaṁ pariviṣiṣyāmaḥ sahitakā ||
rājā dāni bhadraṁ yānamabhiruhitvā saṁprasthitaḥ || adrākṣīdrājā bandhummo dūrato evāgacchantaṁ sarvapāṇḍuraṁ hastināgaṁ dṛṣṭvā ca punaretadabhūṣī | niḥsaṁśayaṁ gṛhapatinā sarvapiṇḍamayaṁ hastināgaṁ kārāpitaṁ || so dāni āgataḥ praviśitvā taṁ edṛśaṁ nānāviyūhaṁ paśyitvā āścaryajāta upajātaṁ āścaryamidaṁ gṛhapatisya puṇyatejena || grāmālukenāpi dāni puruṣeṇa dadhighaṭaṁ ānītaṁ prābhṛtārthaṁ || so paṁcahi purāṇaśatehi krīyakena yācito || so dāni grāmāluko puruṣo saṁvigno paśyati | mā tāvadi-

p. 276

me (yāvada) arthamākarṣake niścaye (??) [yāvat] sarvasaṁghe (yāvad) arthaṁ yācitvā tattakaṁ eva || tato rājā bandhumo anaṁgaṇena mānyaparināyakaṁ ayaṁ ca punaḥ paṁca purāṇaśatāni kimetaṁ bhaviṣyati || so dāni pṛcchati || kimetaṁ bhaviṣyati || āhansuḥ || bhagavāṁ vipaśyī sārdhamaṣṭaṣaṣṭīhi arahantasahasrehi pariviṣīyati ||
so dāni cinteti | dullabhaṁ tathāgatānāṁ (yāvat) saṁbuddhānāṁ loke prādurbhāvaḥ | yaṁ nūnāhaṁ imena dadhighaṭakena buddhapramukhaṁ bhikṣusaṁghaṁ svayameva pariviṣeyaṁ || so dāni svayameva sarvasaṁghe (yāvad) arthaṁ yācitvā tattakaṁ eva ||
tato rājā bandhumo anaṅgaṇena gṛhapatinā sārdhaṁ tādṛśakena vyūhena bhagavantaṁ saśrāvakasaṁghaṁ pariviṣati || yadā bhagavāṁ bhuktāvī dhautahasto apanītapātraḥ tato gṛhapati praṇidhiṁ karoti || yo yaṁ mama deyadharmaparityāgātpuṇyābhisyandaḥ kuśalābhisyandaḥ sukhasyādhāraṇaṁ me divyaṁ upabhogaṁ bhaveyā taṁ ca asādhāraṇaṁ etādṛśaṁ ca śāstāraṁ ārāgayeyaṁ | so dharmaṁ deśeya tañcāhaṁ ājāneyaṁ pravrajitvā niṣkleśo bhaveyaṁ ||
bhagavānāha || syādvo bhikṣavaḥ evamasyādanyaḥ sa tena kālena tena samayena anaṅgaṇo nāma śreṣṭhi abhūṣi | naitadevaṁ draṣṭavyaṁ | jyotiṣko gṛhapatiḥ sa tasmiṁ kāle tasmiṁ samaye anaṁgaṇo nāma gṛhapatirāsi [yāvat] tasya praṇidhi sarvārthasiddhaḥ ||
atha khalu māro pāpīmāṁ duḥkhī daurmanasyajāto antaḥśalyaparidāgha jāto ṣoḍaśākārasamanvāgataṁ mahāparidevitaṁ parideve || maharddhikaṁ vatāhaṁ samānaṁ mā heva śramaṇo abhibhaviṣyatīti māro

p. 277

pāpīmāṁ dḥkhi daurmanasyajāto antaḥśalyaparidāghajāto mahāparidevitaṁ parideve | mahāprabhāvaṁ vata me samānaṁ mā heva me śramaṇo gautamo  abhibhaviṣyatīti māro pāpīmāṁ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto mahāparidevitaṁ parideve | maheśākhyaṁ vata me samānaṁ mā haiva me śramaṇo gautamo abhibhaviṣyatīti māro pāpīmāṁ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto mahāparidevitaṁ parideve | mahāpratāpaṁ vata me samānaṁ mā haiva me śramaṇo gautamo abhibhaviṣyati iti māro pāpīmāṁ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto mahāparidevitaṁ parideve | mahāvṛṣabhitaṁ vata me samānaṁ mā haiva me śramaṇo gautamo abhibhaviṣyatīti māro pāpīmāṁ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto mahāparidevitaṁ parideve | mahāvikramaṁ vata me samānaṁ mā haiva me śramaṇo gautamo abhibhaviṣyatīti māro pāpīmāṁ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto mahāparidevitaṁ parideve || mahāsthāmaṁ vata me samānaṁ mā haiva me śramaṇo gautamo abhibhaviṣyatīti māro pāpīmāṁ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto mahāparidevitaṁ parideve | mahābalaṁ vata me samānaṁ mā haiva me śramaṇo gautamo abhibhaviṣyatīti māro pāpīmāṁ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto mahāparidevitaṁ parideve | manuṣya bhūto śramaṇo gautamo ahaṁ punardeviputro mā haiva me śramaṇo gautamo abhibhaviṣyatīti māro pāpīmāṁ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto mahāparidevitaṁ parideve | mātāpitṛsaṁbhavo śramaṇagautamasya kāyo audariko odanaku -

p. 278

lmāṣopacayo ācchādanaparimardanasupanabhedanavikiraṇavidhvaṁsanadharmo mama punarmanomayo kāyo mā haiva me śramaṇo gautamo abhibhaviṣyatīti pāpīmāṁ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto mahāparidevitaṁ parideve | ye pi te śūrāvīrā paramapuruṣāste pime imasya mānuṣyasya parinikṣepaṁ pi na jānanti mā heva me śramaṇo gautamo abhibhaviṣyatīti māro pāpīmāṁ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto mahāparidevitaṁ parideve | yathā yathā khalu punarme evaṁ bhavati adya ahaṁ śramaṇaṁ gautamaṁ abhibhaviṣyāmīti tathā tathā me tena manasikāro me kṣiprameva nirudhyati mā haiva me śramaṇo gautamo abhibhaviṣyatiti māro pāpīmāṁ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto mahāparidevitaṁ parideve | vipadyati ca me senā mā haiva me śramaṇo gautamo abhibhaviṣyati iti māro pāpīmāṁ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto mahāparidevitaṁ parideve | srastāni vata me bhavanti gātrāṇi mā haiva me śramaṇo gautamo abhibhaviṣyatīti māro pāpīmāṁ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto mahāparidevitaṁ parideve  moghaṁ vata me utthānaṁ ākulo vata me vyāyāmo mā haiva me śramaṇo gautamo abhibhaviṣyatīti māro pāpīmāṁ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto mahāparidevitaṁ parideve | ye pi te me svaviṣayakāyikadevaputrā te śramaṇasya gautamasya abhyantaro parivāromā hava me śramaṇo gautamo abhibhaviṣyatīti māro pāpīmāṁ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto mahāparidevitaṁ parideve || evaṁ khalu bhikṣavaḥ māro pāpīmāṁ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto ṣoḍaśākārasamanvāgataṁ mahāparidevitaṁ parideve ||
atha khalu bhikṣavaḥ bodhisatvo abhīto acchambhī vigatabhayaromaharṣo dvātriṁśatā -

p. 279

kārasamanvāgataṁ āryamānaṁ pragṛhle || kathaṁ ca bhikṣavaḥ bodhisatvo abhīto acchabhī vigatabhayaromaharṣo dvātriṁśatākārasamanvāgatamāryamānaṁ pragṛhle || mahāntamarthaṁ prārthayamāno bodhisatvo āryamānaṁ pragṛhle | pratipūraṁ arthaṁ prārthayamāno bodhisatvo āryamānaṁ pragṛhle | praṇītaṁ arthaṁ prārthayamāno bodhisatvo āryamānaṁ pragṛhle | pariśuddhaṁ arthaṁ prārthayamāno bodhisatvo āryamānaṁ pragṛhle | aviparītaṁ arthaṁ prārthayamāno bodhisatvo āryamānaṁ pragṛhle | apūrvaṁ arthaṁ prārthayamāno bodhisatvo āryamānaṁ pragṛhle | nairyāṇikamarthaṁ prārthayamāno bodhisatvo āryamānaṁ pragṛhle | lokottaraṁ arthaṁ prārthayamāno bodhisatvo āryamānaṁ pragṛhle | asādhāraṇaṁ arthaṁ prārthayamāno bodhisatvo āryamānaṁ pragṛhle | avyāvadhyaṁ arthaṁ prārthayamāno bodhisatvo āryamānaṁ pragṛhle | anāgataṁ arthaṁ prārthayamāno bodhisatvo āryamānaṁ pragṛhle | nāsti taṁ sukhaṁ yaṁ me na parityaktaṁ tasya arthasya āharaṇatāyai bodhisatvo āryamānaṁ pragṛhle | nāsti lokottaraloke sukhaṁ yaṁ me naṁ parityaktaṁ tasya arthasya āharaṇatāyai bodhisatvo āryamānaṁ pragṛhle | nāsti loke taṁ duḥkhaṁ yaṁ me na upādinnaṁ tasya arthasya āharaṇatāyai bodhisatvo āryamānaṁ pragṛhle | nāsti sā loke ramaṇīyā yā me na parityaktā tasya arthasya āharaṇatāye bodhisatvo āryamānaṁ pragṛhle | nāsti loke citrikaṁ yaṁ me na parityaktaṁ tasya arthasya āharaṇatāye bodhisatvo āryamānaṁ pragṛhle | nāsti taṁ loke aiśvaryaṁ yaṁ me na parityaktaṁ tasya arthasya āharaṇatāye bodhisatvo āryamānaṁ pragṛhle | na khalu punaḥ kāmaratihetoḥ bodhisatvo āryamānaṁ pragṛhle | atha khalu viraktaḥ sarvasaṁskāreṣu sarvasaṁskāravīti prāpayiṣyāmīti bodhisatvo āryamānaṁ pragṛhle | pūrvotpādasaṁpanno bodhisatvo āryamānaṁ pragṛhle | agrotpādasaṁpanno bodhisatvo āryamānaṁ pra -

p. 280

gṛhle | praṇidhisaṁpanno bodhisatvo āryamānaṁ pragṛhle | niḥśrayasaṁpanno bodhisatvo āryamānaṁ pragṛhle | upacārasaṁpanno bodhisatvo āryamānaṁ pragṛhle | upastambhasaṁpanno bodhisatvo āryamānaṁ pragṛhle | sambhārasampanno bodhisatvo āryamānaṁ pragṛhle | dṛḍhasamādāno hamasmīti kuśalehi dharmehi taṁ mayā samādānaṁ bhagnapūrvaṁ nāpi bhaṁjiṣyāmīti bodhisatvo āryamānaṁ pragṛhle | dṛḍhacitto hamasmi sthitacitto yā khalu punardṛḍhacittena sthitacittena bhūmī adhigantavyā tāṁ bhūmimadhigamiṣyāmīti bodhisatvo āryamānaṁ pragṛhle | mahādrumo hamasmi aparimitacetaso yā khalu punaḥ mahādrumena aparimitacetasena bhūmī adhigantavyā tāṁ bhūmiṁ adhigamiṣyāmīti bodhisatvo āryamānaṁ pragṛhle | agreṇa punaḥ vīryeṇa agrāṁ bhūbhiṁ adhigamiṣyaṁ agraṁ me vīryanti bodhisatvo āryamānaṁ pragṛhle | tāṁ bhūmimadhigamiṣyāmi yāṁ bhūmimadhigamya mahato janakāyasya arthaṁ kariṣyāmi bodhisatvo āryamānaṁ pragṛhle | evaṁ khalu bhikṣavo bodhisatvo abhītī acchambhī vigatabhayaromaharṣo dvātriṁśatākārasamanvāgataṁ āryamānaṁ pragṛhle ||
atha khalu bhikṣavo bodhisatvo abhīto acchaṁbhī vigatabhayaromaharṣo paṁcavidhaṁ āryasmtaṁ prādurkare || kathaṁ ca bhikṣavaḥ bodhisatvo abhīto acchaṁbhī vigatabhayaromaharṣo paṁcavidhaṁ āryasmitaṁ prādurakare | sayyathīdaṁ chandopastabdhaṁ vīryopastabdhaṁ smṛtyupastabdhaṁ samādhyupastabdhaṁ prajñopastabdhaṁ || evaṁ khalu bhikṣavo bodhisatvo abhīto acchaṁbhī vigatabhayaromaharṣo paṁcavidhaṁ | evaṁ khalu bhikṣavo bodhisatvo abhīto acchaṁbhī vigatabhayaromaharṣo paṁcavidhaṁ āryasmitaṁ prādurakare ||
atha khalu bhikṣavo bodhisatvo abhīto acchaṁbhī vigatabhayaromaharṣo caturvidhaṁ

p. 281

āryamahāsiṁhavilokitaṁ viloketi || kathaṁ ca bhikṣavo bodhisatvo abhīto acchambhī vigatabhayaromaharṣo caturvidhaṁ āryamahāsiṁhavilokitaṁ viloketi || sayyathīdaṁ asaṁvignaṁ viloketi | asaṁtrastaṁ ca viloketi | asaṁprabhītaṁ ca viloketi | vigatabhayaro maharṣaṁ ca viloketi || evaṁ khalu bhikṣavaḥ bodhisatvo caturvidhaṁ āryamahāsiṁhavilokitaṁ viloketi ||
atha khalu bhikṣavo bodhisatvo abhīto acchaṁbhī vigatabhayaromaharṣo caturvidhaṁ āryamahāsiṁhavijṛmbhitaṁ vijṛmbheti || kathaṁ ca bhikṣavaḥ bodhisatvo abhīto acchambhī vigatabhayaromaharṣo caturvidhaṁ āryamahāsiṁhavijṛmbhitaṁ vijṛmbheti || sayyathīdaṁ abhītaṁ ca vijṛmbheti avignaṁ ca vijṛmbheti asantrastaṁ ca vijṛmbheti trāsento ca puna māraṁ ca māraparṣadaṁ ca mahāsiṁhavijṛmbhitaṁ vijṛmbheti || evaṁ ca khalu bhikṣavo bodhisatvo caturvidhaṁ āryamahāsiṁhavijṛmbhitaṁ vijṛmbheti ||
atha khalu bhikṣavo bodhisatvo abhīto acchambhī vigatabhayaromaharṣo mahāsiṁha ukkāsitaṁ ukkāsi || kathaṁ ca bhikṣavo bodhisatvo abhīto acchambhī vigatabhayaromaharṣo āryamahāsiṁha ukkāsitaṁ ukkase | sayyathīdaṁ abhītaṁ ukkāse asaṁvignaṁ ca ukkāse asaṁtrastaṁ ca ukkāse acchambhitaṁ ca ukkāse || idaṁ ca punarbhikṣavo bodhisatvasya āryamahāsiṁha ukkāsitaṁ trisāhasramahāsāhasrāya lokadhātau ye janā sarve śabdaṁ aśroṣīt || evaṁ khalu bhikṣavo bodhisatvo abhīto acchambhī vigatabhayaromaharṣo caturvidhaṁ āryamahāsiṁha ukkāsitaṁ ukkāsi ||
atha khalu bhikṣavo māro pāpīmāṁ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto

p. 282

mahatīṁ caturaṁginīṁ senāṁ sannāhayitvā yena bodhiyaṣṭistetopasaṁkramitvā bodhisatvasya purato sthitvā mahāntaṁ śandaninādamakārṣīt || sayyathīdaṁ imaṁ haratha imaṁ niharatha imaṁ vadhatha māragaṇā bhadramastu vo || atha khalu bhikṣavo bodhisatvo abhīto acchaṁbhī vigatabhayaromaharṣo suvarṇavarṇabāhāṁ cīvarāto nirnāmayitvā jālinā hastaratnena tāmranakhena sucitrarājikena lākṣārasaprasekavarṇena mṛdunā tūlasparśopamena anekakalpakoṭīkuśalamūlasamanvāgatena dakṣiṇena pāṇinā trikṛtvo śiramanuparimārje dakṣiṇena pāṇinā paryaṁkaṁ parimārjayitvā dakṣiṇena pāṇinā pṛthivīṁ parāhanati || atha khalu bhikṣavo bodhisatvena pāṇinā śīrṣe parāmṛṣṭe dakṣiṇena pāṇinā paryaṁke parāmṛṣṭe dakṣiṇena pāṇinā pṛthivīyaṁ parāhatāyāṁ iyaṁ mahāpṛthivī gambhīrabhīmarūpaṁ anunade anuraṇe | sayyathāpi nāma bhikṣavo mahatīye māgadhikāye kaṁsapātrīye girikandaragatāye śilāpaṭṭe saṁparāhatāye gambhīro bhīṣmarūpo ghoṣo anunade anuraṇe evameva bhikṣavo bodhisatvena dakṣiṇena pāṇinā śire parāmṛṣṭe dakṣinade pāṇinā paryake parāmṛṣṭe dakṣiṇena pāṇinā pṛthivīyaṁ parāhatāyaṁ (iyaṁ mahāpṛthivī gambhīrabhīmarūpaṁ anunade anuraṇe) ||sā mārasenā tāvatsusamṛddhā tāvatsusaṁnaddhā bhītā trastā vyathitā saṁvignā saṁhṛṣṭaromajātā tena vicarensu tena vilayensu hastino pi sānaṁ saṁsīdensuḥ aśvā pi sānaṁ saṁsīdensuḥ rathā pi sānaṁ saṁsīdensuḥ padātā pi sānaṁ saṁsīdensuḥ praharaṇā pi sānaṁ saṁsīdensuḥ | apare hasteṣu prapatensuḥ

p. 283

apare omuddhakā prapatensuḥ apare apakubjakā prapatensuḥ apare uttānakā prapatensuḥ apare vāmane pārśvena prapatensuḥ apare dakṣiṇena pārśvena prapatensuḥ | māro ca pāpīmāṁ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto ekamante pradhyāye kāṇḍena bhūmiṁ vilikhanto || śramaṇo me gautamo viṣayaṁ atikramiṣyatīti ||
atha khalu bhikṣavo bodhisatvo abhīto acchaṁbhī vigatabhayaromaharṣo viviktameva kāmairviviktaṁ pāpakairakuśalairdharmaiḥ  savitarkaṁ savicāraṁ vivekajaṁ prītisukhaṁ prathamaṁ dhyānamupasaṁpadya vihare | savitarkānāṁ savicārāṇāṁ vyupaśamādadhyātmasaṁprasādā cetaso ekotibhāvādavitarkavicāraṁ samādhijaṁ prītisukhaṁ dvitīyaṁ dhyānaṁ upasaṁpadya vihare | saprītivirāgādupekṣakaśca vihare smṛtaḥ saṁprajānaṁ sukhaṁ kāye | yattadāryā ācakṣate upekṣakaḥ smṛtimāṁ sukhavihārī tṛtīyaṁ dhyānaṁ upasaṁpadya vihare | so sukhasya ca prahāṇātsarvasaumanasyadaurmanasyayorastaṁgamādaduḥkhāsukhamupekṣya smṛtipariśuddhaṁ caturthaṁ dhyānamupasaṁpadya vihare ||
ath khalu bhikṣavo bodhisatvo abhīto acchaṁbhī vigata bhayaromaharṣo rātryā purime yāme divyacakṣujñānadarśanapratisaṁkhāya cittamabhinirhare abhinirnāmaye | sa divyena cakṣuṣā viśuddhenātikrāntamānuṣyakena satvāṁ paśyati cyavantāṁ upapadyantāṁ suvarṇāṁ durvarṇāṁ sugatāṁ durgatāṁ hīnāṁ praṇītāṁ yathākarmopagāṁ sarvāṁ prajānati | ime bhavantaḥ satvā kāyaduścaritena samanvāgatā vācāduścaritena samanvāgatā manoduścaritena samanvāgatā āryāṇāmapavādakā mithyādṛṣṭikā tena mithyādṛṣṭikarmasamādānahetoḥ taddhetostatpratyayātkāyasta bhedātparaṁ maraṇādapāyadurgativinipāte narakeṣūpapannāḥ | ime

p. 284

punarbhavantaḥ satvāḥ kāyasucaritena samanvāgatā vācāsucaritena samanvāgatā manosucaritena samanvāgatā āryāṇāmanapavādakāḥ samyagdṛṣṭikāste samyagdṛṣṭikarmasamādānahetostaddhetostatpratyayātkāyasya bhedātparaṁ maraṇātsvargakāye deveṣūpapannāḥ | iti divyena cakṣuṣā viśuddhenātikrāntamānuṣyakena satvāṁ paśyati cyavantāmupapadyantāṁ suvarṇāṁ durvarṇāṁ sugatāṁ durgatāṁ hīnāṁ praṇītāṁ yathākarmopagāṁ satvāṁ jānāti ||
atha khalu bhikṣavaḥ bodhisatvo abhito acchambhī vigatabhayaromaharṣo rātryā madhyame yāme pūrvanivāsānusmṛtijñānāye cittamabhinirhare abhinirnāmayesi | so nekavidhaṁ pūrvanivāsānusmṛtijñānāye cittamabhinirhare abhinirnāmayesi | so ne kavidhaṁ purvanivāsaṁ samanusmare | sayyathīdaṁ ekāṁ vā jātiṁ dve vā jātīṁ triṇi jātīṁ catvāri vā jātīṁ paṁca vā jātīṁ daśa vā jātīṁ viṁśaṁ vā jātīṁ triṁśaṁ vā jātīṁ paṁcāśaṁ vā jātīṁ śataṁ vā jātīṁ sahasraṁ vā jātīṁ śatasahasraṁ vā jātīṁ saṁvartakalpaṁ vā vivartakalpaṁ vā saṁvartavivartakalpaṁ vā anekānyapi saṁvartakalpāṁ anekānyapi vivartakalpāṁ anekānyapi saṁvartavivartakalpāṁ amutrāhamāsiṁ evaṁnāmo evaṁgotro evaṁjātyo evamāhāro evamāyuḥparyanto evaṁsukhaduḥkhapratisaṁvedī iti sākāraṁ soddeśaṁ anekavidhaṁ purvanivāsamanusmarati ||
atha khalu bhikṣavo bodhisatvo abhīto acchambhī vigatabhayaromaharṣo rātryā paścime yāme aruṇodghāṭasamaye nandīmukhāyāṁ rajanyaṁ yatkiṁcitpuruṣeṇa satpuruṣeṇa mahāpuruṣeṇa puruṣarṣabheṇa puruṣadravyeṇa puruṣaśūreṇa puruṣavīreṇa puruṣanāgena puruṣasiṁhena puruṣapadumena puruṣakumudena puruṣapuṇḍarīken puruṣājāneyena puruṣadhaureyeṇa anuttareṇa puruṣadamyasārathinā nikrāntena parākrāntena arthikena apra -

p. 285

mattena ātāpinā prahitātmena vyapakṛṣṭena viharantena gatimatānusmṛtidhṛtimatā buddhimatā prajñāmatā sarvaśo sarvatratāye jñātavyaṁ prāptavyaṁ boddhavyaṁ abhisaṁboddhavyaṁ sarvantaṁ ekacittakṣaṇasamāyuktayā prajñayā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhe | sayyathīdaṁ idaṁ duḥkhaṁ ayaṁ duḥkhasamudayo ayaṁ duḥkhanirodho ayaṁ duḥkhanirodhagāminī pratipat | ime āśravā imo āśravasamudayo ayaṁ āśravanirodho ayam āśravanirodhagāminī pratipat | iha āśravā aśeṣā niravaśeṣā nirudhyanti vyupaśāmyanti prahāṇamastaṁ gacchanti | yadidaṁ imasya sato idaṁ bhavati imasya asato idaṁ na bhavati | imasyotpādādidamutpadyate | imasya nirodhādidaṁ nirudhyati iti pi | avidyāpratyayāḥ saṁskārāḥ saṁskārapratyayaṁ vijñānaṁ vijñānapratyayaṁ nāmarūpaṁ nāmarūpapratyayaṁ ṣaḍāyatanaṁ ṣaḍāyatanapratyayaṁ sparśaḥ sparśapratyayā vedanā vedanāpratyayā tṛṣṇā tṛṣṇāpratyayamupādānaṁ upādānapratyayo bhavo bhavapratyayā jāti jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā bhavanti | evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati | ityapi avidyānirodhāt saṁskāranirodhaḥ saṁskāranirodhādvijñānanirodhaḥ vijñānanirodhāt nāmarūpanirodhaḥ nāmarūpanirodhāt ṣaḍāyatananirodhaḥ ṣaḍāyatananirodhātsparśanirodhaḥ sparśanirodhādvedanānirodhaḥ vedanānirodhāttṛṣṇānirodhaḥ tṛṣṇānirodhādupādānanirodhaḥ upādānanirodhādbhavanirodhaḥ bhavanirodhājjātinirodhaḥ jātinirodhājjarāmaraṇaśokapa ridevaduḥkhadaurmanasyopāyasā nirudhyante | evamasya kevalasya mahato duḥkhaskandhasya nirodho bhavati || sarvasaṁskārā anityāḥ sarvasaṁskārā duḥkhā sarvadharmā anātmānaḥ || etaṁ śāntaṁ etaṁ praṇītaṁ etaṁ yathāvadetaṁ aviparītaṁ yamidaṁ sarvopadhipratiniḥsargo sarvasaṁskārasamathā dharmopacchedo tṛṣṇākṣayo virāgo nirodho nirvāṇaṁ ||

p. 286

atha khalu bhikṣavo tathāgatastasmiṁ samaye idamudānamudānesi ||
sukho puṇyasya vipāko abhiprāyaśca ṛdhyati |
kṣipraṁ sa paramāṁ śāntiṁ nirvṛtiṁ cādhigacchati ||
purato ye upasargā devatā ārakāyikā|
antarāyaṁ na śankonti kṛtapuṇyasya kartu vai ||
ye bhavanti alpapuṇyasya vighnā te na bhavanti puṇyavato | balavāṁ bhavati samādhi sambhārato puṇyānāṁ | yadyadeva devaloke atha vā vasavartimanuṣyeṣu kṛtapuṇyaḥ prārthayate tathā ṛdhyate tasya | atha vā punar prārthayati nirvāṇaṁ acyutapadamaśokaṁ mārga duḥkhapraśamanaṁ pratilabhate | alpakiśareṇa bodhi uttamā sparśitā iha mayā prajñāye vīryeṇa ca duḥkhaṁ mocitaṁ bhāramohitaṁ guruṁ prāptā ca sarvajñatā māro ca nihato sabalavāhano bhasmīkṛto antako tasmiṁ bodhidrumottae sthito haṁ ||
saptāhaṁ ekāsane devakoṭīsahasrāṇi pūjayensuḥ || tasmiṁ āsane divyaṁ candanacūrṇaṁ okirensuḥ puṣpehi ca māndāravehi okirensuḥ divyāni tūryāṇi upari aghaṭṭitāni pravādyensuḥ tadā devā ca divyāni candanacūrṇāni uparito prakirensuḥ divyāni ca agurucūrṇāni divyāni keśalacurṇāni divyāni tamālapatrarṇāni divyāni māndāravāṇi puṣpāṇi pravarṣensuḥ mahāmāndāravāṇi puṣpāṇi karkāravāṇi mahākarkāravāṇi rocamānāni mahārocamānāni bhīṣmāṇi mahābhīṣmāṇi samantagandhāni mahāsamantagandhāni maṁjūṣakāni mahāmaṁjūṣakāni pārijātakapuṣpāṇi divyāni suva -

p. 287

ṇapuṣpāṇi rupyapuṣpāṇi sarvaratanāmayāni puṣpāṇi pravarṣensuḥ divyāni triṁśacchatasahasrāṇi divyāni ratnamayāni antarīkṣasmiṁ prādurbhūtāni cchādayensuḥ jinakāyaṁ śailaṁ ratnāmayaṁ stūpaṁ vā suvarṇamayaṁ naikakalpakoṭikuśalamūlasamanvāgataṁ ||
atha khalu bhikṣavaḥ saṁbahulāśca śuddhāvāsakāyikā devā yena tathāgatastenopasaṁkramitvā tathāgatasya pādau śirasā vanditvā ekānte sthitāsuḥ sagauravā sapratīsā ekāṁśīkṛtā prāṁjalīkṛtāstathāgatameva namasyamānā || ekānte sthitā bhikṣavaḥ te saṁbahulāḥ śuddhāvāsakāyikā devaputrā aśītihi ākārehi māraṁ pāpīmaṁ saṁmukhaṁ abhigarjensuḥ katamehi aśītīhi || na nāma te pāpīmaṁ etadabhūṣi | na khalu punarahaṁ paśyāmi śramaṇasya gautamasya kaṁciddevamanuṣyeṣu nikṣepaṇaṁ yannūnāhaṁ śramaṇe gautame nirvidya apakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | ye pi ceme svaviṣayakāyikā devaputrāḥ śramaṇasya gautamasya abhyantaro parivāro yaṁ nūnāhaṁ śramaṇe gautame nirvidya apakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpāḥ satvāḥ pūrvayogasaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidya apakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpāḥ satvāḥ nirvāṇasantikā bhavanti yaṁ nūnāhaṁ  śramaṇe gautame nirvidya apakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpāḥ satvāḥ dyutisaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidya apakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpāḥ satvāḥ anūnācārasaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidya apakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpāḥ satvāḥ garbhāvakrāntisampannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidya apakrameyaṁ || na nāma

p. 288

te pāpīmaṁ etadabhūṣi | evaṁrūpāḥ satvā garbhasthitisaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidya apakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpāḥ satvāḥ jātisaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidya apakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpāḥ satvāḥ kulasaṁpannā bhavanti ya nūnāhaṁ śramaṇe gautame nirvidya apakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpāḥ satvā lakṣaṇasampannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidya apakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpāḥ satvā anuvyaṁjanasaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidya apakrameyaṁ  || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpāḥ satvāḥ kṛtādhikārā dharmasampannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidya apakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpāḥ satvāḥ kalyāṇasaṁpannā bhavanti yaṁ nunāhaṁ śramaṇe gautame nirvidya apakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpāḥ satvāḥ varṇasaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidya apakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpāḥ satvāḥ kāravarṇasaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidya apakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpāḥ satvā adhyāśayasaṁpannā bhavanti yaṁ nūnāhaṁ  śramaṇe gautame nirvidya apakrameyaṁ ||| na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpāḥ satvā sattvasaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidya apakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpāḥ satvāḥ sarvavibhūtisaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidya apakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpāḥ satvāḥ kāyakarmasaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidya apakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpāḥ satvā vācākarmasaṁpannā  

p. 289

bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidya apakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpāḥ satvā cittakarmasaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidya apakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evarūpāḥ satvāḥ sattvasārasaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidya apakrameyaṁ || na nāma te pāpīmaṁ evadabhūṣi | evaṁrūpāḥ satvāḥ sārapravarasaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidya apakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpāḥ satvāḥ aparihāṇidharmasapannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidya apakrameyaṁ || na nāma te pāpīmannetadabhūṣi | evaṁrūpāḥ satvā abhirūhasaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidya apakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpāssatvāḥ yāpanakasaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidya apakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpāḥ satvāḥ cāritrasaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidya apakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evarūpāḥ satvāḥ mahākaruṇāsaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidya apakrameyaṁ || na nāma te pāpīma etadabhūṣi | evaṁrūpāḥ satvā maheśākhyatvasaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidya apakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpāḥ satvā dharmaiśvaryasaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidya apakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpāḥ satvā mahādharmasaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidya apakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpāḥ satvā lokasaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidya a -

p. 290

pakrameyaṁ || na nāma te pāpīmannetadabhūṣi | evamrūpāḥ satvā lokavicayasaṁpannā bhavanti yannūnāhaṁ śramaṇe gautame nirvidya apakrameyaṁ | na nāma te pāpīmaṁ etadabhūṣi| evaṁrūpāḥ satvā lokapravicayasaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidya apakrameyaṁ || na nāma te pāpīmannetadabhūṣi | evaṁrūpāḥ satvā ṛddhisaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidya apakrameyaṁ || na nāma te pāpīmāṁ etadabhūṣi | evaṁrūpāḥ satvā bodhipakṣikadharmasaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidya apakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpāssatvāḥ utthānasaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidya apakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpāḥ satvā vīryasaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidya apakrameyaṁ || na nāma te pāpīmannetadabhūṣi | evaṁrūpāḥ satvā smṛtisaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidya apakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpāḥ satvāssamādhisaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidya apakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpāḥ satvā prajñāsaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidya apakrameyaṁ || na nāma te pāpīmāṁ etadabhūṣi | evaṁrūpāḥ satvā vimuktisaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidya apakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpāḥ satvā vimuktijñānadarśanasaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidya apakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpāḥ satvā pratibhānasaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidyāpakrameyaṁ || na nāma te pāpīmannetadabhūṣi | evaṁrūpā satvā vyākaraṇasaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe

p. 291


gautame nirvidyāpakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpāssatvā dharmadeśanāsaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidyāpakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpāḥ satvā anavadyadharmadeśanāsaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidyāpakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpāssatvā dharmadeśanāsaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidyāpakrameyaṁ || na nāma pāpīmaṁ etadabhūṣi | evaṁrūpāḥ satvā anavadyadharmadeśanāsaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidyāpakrameyaṁ || na nāma te pāpīmannetadabhūṣi | evaṁrūpāḥ satvā jñānasaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidyāpakrameyaṁ || na nāma te pāpīmannetadabhūṣi | evaṁrūpāḥ satvā darśanasaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidyāpakrameyaṁ || na nāma te pāpīmannetadabhuṣi | evaṁrūpāḥ satvā jñānadarśanasaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidyāpakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpāḥ satvā āniṁjyasaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidya apakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpā satvāḥ paritrāṇasaṁpannā bhavanti yaṁ nunāhaṁ śramaṇe gautame nirvidyāpakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpāḥ satvā pūrvotpādasaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidyāpakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpāḥ satvā yugotpādasaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidyāpakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpāḥ satvāḥ kalyāṇotpādasaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidyāpakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpāḥ satvā agrotpādasaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidyāpakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpāḥ satvā jyeṣṭhotpādasaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidyāpakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpāḥ satvā śreṣṭhotpādasaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe 


p. 292


gautame nirvidyāpakrameyaṁ || na nāma te pāpīmannetadabhūṣi | evaṁrūpāḥ satvāḥ praṇidhipūrvotpādasaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidyāpakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpāḥ satvā niḥśreyasaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidyāpakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpaḥ satvā upacayasaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidyāpakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evaṁrupāḥ satvā upastambhanakuśalā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidyāpakrameyaṁ  || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpāḥ satvā saṁbhārasaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidyāpakrameyaṁ || na nāma te pāpīma etadabhūṣi | evaṁrūpāḥ satvā āryapaṁcāṁgikasamādhisaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidya apakrameyaṁ | na nāma te pāpīmaṁ etadabhūṣi evaṁrupāḥ satvā āryamahāpaṁcāgikasamādhisaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidyāpakrameyaṁ || na nāmate pāpīmaṁ etadabhūṣi | evaṁrūpāḥ satvā āryamahāpaṁcāṁgikasamādhisaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidyāpakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpāḥ satvā āryapaṁcajñātikasaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidyāpakrameyaṁ | na nāma te pāpīmaṁ etadabhūṣi | evaṁrupāḥ satvā āryamahāpaṁcajñātikasaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidyāpakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpāḥ satvā ekāgramanasaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidyāpakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpāḥ satvā araṇāsaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidyāpakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpāḥ satvā arisainyapramardanasaṁpannā bhavanti yaṁ nūnāhaṁ śra - 


p. 293


maṇe gautame nirvidyāpakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpāḥ satvā svayambhūsaṁpannā bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidyāpakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpāḥ satvā svayambhūdharmatāsaṁpannā  bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidyāpakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpāḥ satvā agrāye paramāye dharmatāye sapannā  bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidyāpakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpāḥ satvā kṛtapuṇyatāsaṁpannā  bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidyāpakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi |  evaṁrūpāḥ satvā agrāye paramāye varṇasaṁpadāye saṁpannā  bhavanti yaṁ nūnāhaṁ śramaṇe gautame nirvidyāpakrameyaṁ || na nāma te pāpīmaṁ etadabhūṣi | evaṁrūpāḥ satvā varṇasaṁpannā te punaḥpāpīmaṁ satvā duṣpradharṣā bhavanti | paśya pāpīmaṁ yāvat mahadayaṁ aparādhaṁ || ekamante sthitā bhikṣavaḥ śuddhāvāsakāyikā devā māraṁ pāpīmaṁ imehi aśītihi ākārehi saṁmukhaṁ abhigarjensuḥ || idamavocadbhagavān rājagṛhe viharanto gṛddhakūṭe parvate imasmiṁśca punarvyākaraṇe bhāṣyamāṇe paṁcānāṁ bhikṣuśatānāṁ anupādāśravebhyaścittāni vimuktāni āttamanasaste bhikṣū bhagavato bhāṣitamabhinandensuḥ ||

avalokitaṁ nāma sūtraṁ samāptaṁ ||

evaṁ mayā śrutaṁ ekasmiṁ samaye bhagavāṁ vaiśālyāṁ viharati āmrapālīvane mahatā bhikṣusaṁghena sārdhaṁ mahatā ca bodhisatvagaṇena || atha khalu viśuddhamati bhikṣurutthāyāsanādekāṁśaṁ cīvaraṁ prāpayitvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratisthāpayitvā yena 


p. 294


bhagavāṁstenāṁjaliṁ praṇāmayitvā bhagavantametaduvāca || yadbhagavatā bodhisatvabhūtena bodhimaṇḍaṁ upasaṁkramitvā bodhimaṇḍe sthihitvānāvalokitaṁ sarvalokahitāya sarva lokasukhāya taṁ bhagavāṁ nirdeśatu taṁ bhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāya mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca bodhisatvānāṁ ca mahāsatvānāṁ mahanto dharmāloko kṛto bhaviṣyati āśvāso ca datto bhavati || atha khalu viśuddhamatirbhikṣuḥ tāye velāye imāṁ gāthāmabhāṣi ||

kathaṁ tvaṁ lokapradyo aprameya nirupadhi |

nairaṁjanāṁ tarito si hitāya sarvaprāṇināṁ ||

ye nimittā abhūttatra taramāṇe narottame |

vyākarohi mahāvīra tathāgata mahāmuni ||

yathā te lokapradyota bodhimaṇḍo alaṁkṛto |

tathā hi me pṛcchoto brūhi arthakāmahitaṁkaraṁ ||

yathā uttamā bodhi prāptā tvayā lokasya cetiya |

yathā pāpīmaṁ prahanesi kṛṣṇabandhuṁ sasainyakaṁ ||

daśa te balā svayaṁbhū satvasāra niruttarā |

ṛddhiprabhāvo tha pratapasi diśā sarvā sārthavāha naramarupūjita śatakṛtvo maharṣe | kramasi yathaiva hansarājā himavarapāṇḍaro śuddho dhārtarāṣṭro varasuravara akilaṁtakāyo | vrajasi diśato vidiśā tāvadeva devāsuranāgayakṣasaṁghā marubhavanā kṛtvā 


p. 295


sarvajihmavarṇasthūṇāṁ | yathaiva dagdhāṁ sthūṇāṁ suvarṇabimbaṁ abhibhavati tathā śāstā savalokamabhibhavati | kusumito ratnakāyo lakṣaṇehi yathā gagaṇaṁ pratipūraṁ tārakehi | puṇyaśatasahasrehi koṭi parā na vidyati sugatasya ekanāme |ṁa te sti kocitsamasamo sarvaloke kuto viśiṣṭo tāvadeva sarvā saṁprabhāsi daśa diśatā samantā sahasraraśmi yathā antarīkṣe || alaṁkṛtaste daśabala ātmabhāvaḥ dvātriṁśakavacitalakṣaṇehi ghanāto mukto yathā kārtikasmiṁ candro va śobhate || yathā tārakehi sahasraśītiṁ caturo aśīti anyaścaraṁ śāstu yehi ghoṣo aṁgasahasrehi avikalyā paṁcapurā parigṛhītā bhagavato yehi bhagavato vācā (??) || mukhato gandho bhagavato candanasy pravāyate | 

atuliyamaprameyaṁ buddhakṣetraṁ aparimitaṁ bharitvā sameti khila doṣamohaṁ | trisāhasrā sarvā yadi pi lokadhātu pūrā bhave śikhāśiri sarṣapehi śakyaṁ gaṇetuṁ syātsarṣapā | ekamuhūrte vicakṣaṇena na tveva śakyaṁ gaṇayituṁ sarvasatvadhātū daśasu diśāsu aparimitā anantā yā hi bhagavato candanasya ghrāyitvā gandhaṁ pratiabhe | kṣāntibhūmi dhīra atulya mahākaruṇāvīra mahāpratāpabalavā bhiṣaja satvānāṁ | nātha anupaipta dakṣiṇeya śaraṇavrajatāṁ jinapravara svayaṁbho || kastṛptiṁ hi janaye tvāṁ stuvanto || tathā hi balo bhagavataḥ aprameyo || anantavarṇaṁ hatarāgaṁ śāntacittaṁ śaraṇaṁ vrajema tvā abhibhuṁ anabhibhūtaṁ || bhaveya antaṁ gagaṇaṁ vrajato śakyaṁ samudraṁ pi tataḥ kṣapetuṁ na śakyaṁ 


p. 296


jine balapramāṇaṁ kṣapetaṁ | tathā hi saṁbuddho saṁbhūtabalo || siṁhaṁ narendraṁ daśabalaṁ aprameyaṁ pṛcchāmi || vīra hatarāga śāntaṁ cittaṁ jñānena śuddhā daśadiśatā asaṁgatitā (?) sa me praśnaṁ hitakara vyākarohi ||

kalpakoṭisahasrāṇi aprameyamacintiyā |

carito bhoti arthāya sarvajño dvipadottamo||

dānaṁ śīlaṁ ca kṣānti ca dhyānāni caniṣevitāa|

prajñā ca caritā pūrvaṁ kalpakoṭiśatāṁ bahūṁ ||

agneyamaṇīnāṁ ya ābhā gagan vidyutāna vā |

nakṣatrāṇāṁ cāpi yā ābhā jihmavarṇā bhavanti tā ||

nāsti devo vā nāgo vā yakṣo kumbhāṇḍarākṣaso |

yasya etādṛśakāyo yathā te naranāyaka ||

surāsuravarapūjanīyo gurukṛtavandito saṁktṛto maharṣe prabhaṁkara dvipadendra satvasāravara puruṣarṣabha cetiyaṁ narāṇāṁ | bhrūvivaralalāṭe ūrṇābhāgo yathā gagane suviśuddharaśmi rājate bhagavato yathā kārtike māse vimalo virocate candro purṇamāsyāṁ || nīla vimalanetrā nāyakasya surucirotpalavarṇasaṁnikāśā vimalā śubhā prabhā || saṁrocate ca sukhajananā naranārīṇāṁ narendradantā vimalapāṇḍarā sujātasamahitā himavara -


p. 297


sannikā mukhaṁ dalavarasaṁprakāśaṁ daśabala tathā viśadaṁ | te śāstunaḥ taruṇasukhumaraśmībhirāstṛtā vararasavatī śobhati jihvā nāyakasya prabālakasamatulyavarṇā ca divyā bahujanasaṁjñāpanī | sukhaṁdadaṁ ca ābhājālena baddhaṁ lalāṭaṁ sabhrūmukhaṁ ca śobhe yathaiva candramaso | sukhaṁsamāhitanīlā daśabala bhagavato śīrṣe keśā | śākyasiṁha grīvā te śobhe yathā suvarṇakambu yathā ovāhā ca jina samā | abhedyo siṁhārdhapūrvo bhagavato ātmabhāvo | prabhāsi loke diśatā samantā  | viśiṣṭavākya atulasamudra karmavipākaṁ karohi imāṁ girāṁ bhāṣaāṇaḥ sarvaste loko abhinamate āvarjito karito pṛṣṭvā daśanakha aṁjalīhi ||

evamukte bhagavāṁ viśuddhamatiṁ bhikṣuṁ etadavocat || sādhu sādhu bhikṣu sādhu khalu punaste bhikṣu yastvaṁ tathāgatametamarthaṁ paripṛcchitavyaṁ manyasi | śobhanaṁ te bhikṣu pratibhānaṁ bhadrikā parimīmānsā yadevaṁ hi bhikṣu pratibhāyasi | evaṁ pi teṣāṁ kulaputrāṇāṁ karmavipākā pratibhāyanti yeṣāmayaṁ dharmaparyāyo hastagato bhaviṣyati | na te mārasya pāpīmato vasagatā bhaviṣyanti | nāpi teṣāṁ manuṣyā vā amanuṣyā vā avatāraṁ labhiṣyanti || tatkasya hetoḥ || udārakuśalamūlacaritā te hi bhikṣū te hi satvā yeṣāṁ arthāya tvaṁ etamarthaṁ paripṛccha si bodhisatvānāṁ mahāsatvānāṁ | tvaṁ bhikṣu satvānāmarthāya tathāgatametamarthaṁ paripṛcchitavyaṁ manyasi yamidaṁ bodhisatvānāṁ lokapariṇāyakānāṁ sarvasatvacārikaviśeṣasaṁprasthitānāṁ | tvaṁ bhikṣu satvānāmarthāya ta -


p. 298


thāgataṁ paripṛcchasi yamidaṁ bodhisatvānāṁ mahāsatvānāṁ lokapariṇāyakānāṁ sarvasaṁśayacchedaprabhedakauśalyasamanvāgamasaṁprasthitānāṁ | bhikṣu satvānāmarthāya tathāgatametamarthaṁ paripṛcchesi yamidaṁ bodhisatvānāṁ mahāsatvānāṁ lokapariṇāyakānāṁ dānaviśeṣābhiyuktānāṁ kṣāntiviśeṣābhiyuktānāṁ dhyānaviśeṣābhiyuktānāṁ prajñāviśeṣābhiyuktānāṁ || atha khalu bhagavāṁ tāye velāye imāṁ gāthāmabhāṣi ||

tuṣite bhavane divya otaritvā himasamo nāgo bhavitva ṣaḍiṣāṇo |

rājño agramahiṣīṁ praviṣṭo kukṣiṁ tato trisāhasra prakampe lokadhātu ||

tada suvipula ābhā suvarṇavarṇā imaṁ sarvaṁ sāhasralokadhātuṁ |

upari yāvabhavagraṁ prajvalante yada jinaḥ kukṣiṁ praviṣṭo saṁprajāno ||

śakraśatasahasraṁ sabrahmakoṭayo jinaṁ varakukṣigataṁ namasya nityaṁ |

upāgami divase pi ardharātre na ca vraji ime avisarjitā kadācit ||

tūryaṁ ca śatasahasrasaṁpraghuṣṭaṁ upari nabhaṁ sphuṭaṁ sarvadevatāhi |

divyaṁ prahāya candanasya cūrṇaṁ atha punaranye patākacchatrahastā |

|   |||| divyā pravarṣi varakusumā cautpalasya |

madhukarakaraviṁkā suvarṇamālyā yāva jino kukṣiṁ praviṣṭo saṁprajāno ||

yada āyethā buddho sutvasāro devānaṁ indro dhārayo saṁhṛṣṭaṁḥ |

vastraṁ viśiṣṭaṁ suruciraṁ kauśikeyaṁ jābunadasya samanibhaṁ kāṁcanasya |

yadā ca bhūmisthito bodhisatvo sapta padāṁ cakrame hṛṣṭacitto |


p. 299


ahaṁ khu loke asadṛśaṁ kariṣyaṁ antaṁ jarāya maraṇakriyāya ||

tada prakampe vasumati ṣaḍikāraṁ ābhā camuktā diśatā samantā |

divyā śabdā pravāditā antarīkṣe aśīti sahasrā abhu devatānāṁ ||

divyā ca cūrṇā nabhato pravarṣe candanasya suvarṇaśubhā devaputrā |

mandāravehi okire bodhisatvaṁ prāmodyajātā maru hṛṣṭacitā ||

ekūnatriṁśo vayasā nuprāpto paripācayitvā jagadbodhisatvo |

tyajitva rājyaṁ ratanvarāṁ ca sapta kāṣāyavastro abhu bodhisatvo ||

so pravrajitva vidu bodhisatvo ṣaḍarṣayugaṁ care duṣkarāṇi |

so māgadhasya vijitṁ praviṣṭo grāmikadhītā dṛśi bodhisatva |

suvarṇapātrīīṁ ca udagracitto bhṛṁgāraṁ gṛhya ratanavicitraṁ |

aṣṭāṅgupetaṁ śubhapāripūrṇaṁ tada ācamesi ṛṣi bodhisatvo ||

balenupetaṁ surasaṁpraṇītaṁ gandhena ca upanaye bhojanaṁ ca |

evaṁ ca cchandaṁ jane vegajātā buddho bhave kavacito lakṣaṇehi ||

imaṁ ca hīnaṁ vijahiya iṣṭibhāvaṁ careya śuddhaṁ aśabalabrahmacaryaṁ |

varje kāmaṁ duḥkhakaraṁ rogamūlaṁ seveya buddhāṁ hatarajaniṣkileśāṁ ||

bhāṣitvā gāthāmimāṁ evarūpāṁ senāpaterduhitā hṛṣṭacittā |

namasyamānāṁjaliya bodhisatvaṁ muṁcitvā aśru imaṁ vāca bhāṣe ||

sulabdhalābho mahipati bimbisāro aśokaprāpto parivṛṁhitājño |


p. 300


yasyāyaṁ vijite sthito bodhisatvo adya atulyāṁ prāpsyati bodhimagrāṁ || 

bhuṁjitvā bhaktaṁ mama krakucchando vrajetsvayaṁbhū druma pādapendraṁ |

prabhāsayanto daśa diśā samantā jāmbunadasya yathā suvarṇayūpo ||

konākanāmo mahadakṣiṇīyaḥ bhuṁjitva bhaktaṁ vraji bodhimaṇḍaṁ |

adīnacitto acalo asaṁpravedhi yasyāsi kāyo sphuṭo lakṣaṇehi ||

yasyāsi nāmaṁ tada kāśyapo pi jāmbūnadasamanibhavigrahasya |

bhuṁjitva bhaktaṁ mama vidu satvasāraḥ vrajetsvayaṁbhū drumavaraṁ pādapendraṁ ||

ye bhadrakalpe atuliya dakṣiṇeyā bheṣyanti dhīrā hatarajaniṣkileśā |

pūjiṣya sarvā atuliyabodhihetoḥ na mahya kāṁkṣā anyā hi asti kiṁcit |

ye antarīkṣe iha devaputrāḥ te candanenokire bodhisatvaṁ | 

vācāṁ bhāṣe muditavegajātā senāpaterduhitā labdhalābhā ||

pūrvenivāsaṁ smaresi sujātā premnaṁ janetva śubhaṁ bodhisatve |

buddhāna koṭinayutā sahasrā bhuktā bhaktaṁ mama gatā bohimūlaṁ ||

atha khalu bodhisatvo yena nairaṁjanā tenopasaṁkramitvā muhūrtaṁ asthāsi | samehi pādatalehi dharaṇīṁ prakampesi || atha khalu tasmiṁ samaye mahāntaḥ pṛthivīcālo abhūṣi bhīṣaṇo saromaharṣaṇo yena pṛthivīcālena iyaṁ trisāhasramahāsāhasrā lokadhātu samā abhūṣi pāṇitalajātā sumeruśca parvatarājā cakravāḍamahācakravāḍā ca parvatā nimindharo yugandharo iṣāṁdharo ca parvatā khadirakāśvakarṇo vinatako sudarśano ca sapta parvatā dvīpāntarikā tathānye kālaparvatā pṛthivyāṁ osannā abhūṣi


p. 301


bodhisatvasyānubhāvena | mahāsamudrāśca saṁkṣubdhā abhūṣi bodhisatvasyānubhāvena prajñāyensuḥ || tena khalu punaḥ samayena ayaṁ trisāhasramahāsāhasro lokadhātuḥ śakaṭacakrapramāṇamātrehi jāmbūnadasya suvarṇasya padumehi śatasahasrapadumehi śatasahasrapatrehi nīlavaiḍūryajātehi musāragalvakehi śirigarbhapiṁjalehi sphuṭā abhūṣi aṣṭāpadavinibaddhā mahāntaśca obhāso prādurbhūtaḥ yena obhāsena mahānirayā bhīṣmā upaśāntā abhūṣi | sarve nairayikā satvā sukhitā abhūṣi | sarve tiryagyonigatāḥ sukhitā abhūṣi | sarve yāmalaukikā satvāḥ sukhitā abhūṣi parasparaṁ maitracittā bodhisatvānubhāvena | mahāntena cobhāsena sarvā trisāhasramahāsāhasrāye lokadhātu obhāsitā abhūṣi || tena khalu punaḥ samayena trisāhasrāhāsāhasrāye lokadhātuye yāvatakā devendrabhavanā nāgendrabhavanā yakṣendrabhavanā garuḍendrabhavanā te sarve ekobhāsaābhāsā abhūṣi || sarvatra bodhisatvasya ātmabhāvatāmanuprāptāṁ saṁjānanti || tena khalu punaḥ samayena yāvatakā trisāhasramahāsāhasrāye lokadhātūye devā nāgā yakṣā gandharvā asurā garuḍā kinna

rā mahoragā te sarve svakasvakeṣu āsaneṣu na ramensuḥ bodhisatvasyānubhāvena | bodhisatvasya śiriṁ asahantā te sarve yena bodhimaṇḍastenopasaṁkramensuḥ puṣpamālyagandhacchatrapatākāvādyadhūpanavilepanaparigṛhitā || tena khalu punaḥ samayena asaṁkhyeyehi aprameyehi buddhakṣetrehi abhikrāntakāntā bodhisatvāḥ devatāveṣamabhinirmiṇitvā upari antarīkṣe pratiṣṭhensuḥ divya utpalapadumapuṇḍarīkaparigṛhītā || tena khalu punaḥ samayena ayaṁ trisāhasrāhāsāhasro lokadhātuḥ śaka- 


p. 302


ṭacakrapramāṇehi jābūnadasuvarṇapadumehi śatasahasrehi nīlavaiḍūryanāḍīhi ayutaśo keśarehi [ śirīṣagarbhapaṁjarehi bhūmitalamupādāya yāvadbhavāgraṁ sphuṭamabhūṣi āgantukehi keśarakehi] śirīṣagarbhapaṁjarehi bhūmitalamupādāya yāvadbhavāgraṁ sphuṭaṁ abhuṣi āgantukehi bodhisatvehi devanāgayakṣehi ca asuragaruḍakinnaramahoragehi ca ||

atha khalu bodhisatvo mahato devagaṇasya purato nairaṁjanāṁ nadīṁ uttīrṇo || tena khalu punaḥ samayena nairaṁjanāye nadīye aśīti cchatrakoṭīyo jāmbūnadasuvarṇānāṁ catrāṇāṁ prādurbhūtā bodhisatvasya upari sthihensuḥ aśīti cchatrakoṭīyo rūpyamayānāṁ aśīti cchatrakoṭīyo asmagarbhamayānāṁ aśīti cchatrakoṭīyo hastigarbhāyānāṁ aśīti cchatrakoṭīyo lohitakāmayānāṁ aśīti cchatrakoṭīyo maṇimayānāṁ prādurbhūtā bodhisatvasya upari sthihensuḥ | aśīti ca nāgakoṭoyo ekamekaśca nāgo aśītināgakoṭiparivāro lohitamuktāpuṣpaparigṛhītā yena bodhisatvastenopasaṁkramitvā bodhisatvaṁ pūjayensuḥ parimakena puṇyopacayena ||

atha khalu kāloṁ nāgarājā svajanaparivāraḥ svakāto bhavanāto abhyudgamitvā yena bodhisatvastenopasaṁkramitvā bodhisatvasya pādāṁ śirasā vanditvā bodhisatvaṁ prāṁjalīkṛto prekṣamāṇo gāthābhiradhyabhāṣe ||

bodhi paryeṣamāṇo yaṁ bodhisatvo visārado |

nairaṁjanāṁ caritvāna bodhimūlamupāgame ||

nānādvijasaṁgharutaṁ varapādapamaṇḍitaṁ ||

varapuṣpaphalopetaṁ trisāhasrāya yāvatā ||

yatra te lokapradyotā āgatā bodhi prāpuṇe |

krakucchando konākamuni kāśyapo ca mahāmuni ||


p. 303


taṁ deśe lokapradyoto upāgame lokanāyako |

yo so vādityabandhūnāṁ śākyānāṁ paramo muniḥ ||

te devasaṁghā muditā sarve harṣitamānasāḥ |

puṣpameghasamānoghāṁ tāmakāsi vasundharāṁ ||

svabhavaneṣu āgatvā pūjenti lokanāyakaṁ |

pradakṣiṇaṁ bodhisatvaṁ śuddhāvāsā samāgatā ||

mandāravehi puṣpehi divyehi manujehi ca |

mahārahehi śreṣṭhehi bodhimaṇḍaṁ alaṁkare ||

vṛkṣā tatomukhā sarve bodhimaṇḍe vane name |

yena sa pravaro deśaḥ pūrvabuddhaniṣevitaḥ ||

yāpi ca bodhimaṇḍasmiṁ devatā vṛkṣamāśritā |

sā bodhisatvaṁ dṛṣṭvāna ghoṣesi ca amānuṣaṁ||

cailaṁ ca bhrāmaye divyaṁ candanaṁ ca pramaṁcasi | 

sā divyai ratnacūrṇaiśva okiresi nararṣabhamaṁ ||

nānāvidhānāṁ gandhānāṁ divyānāṁ mānuṣāṇa ca |

caturdiśāśritā vātā bodhimaṇḍe pravāyensu ca ||

divyā ca tūryā vādyensu antarīkṣasmiṁ śobhanā |

saṁgītiṁ vividhāṁ kurvan mañjughoṣāṁ manoramāṁ ||

obhāsaḥ sumahā āsi bodhimaṇḍasya raśmibhiḥ |

yena sarvo devaloko sphuṭo āsi tadanantaraṁ ||


p. 304


jihmavarṇā abhūddivyā vimānā ratanāmayā |

jāmbūnadasuvarṇehi bodhisatvasya raśmibhiḥ ||

mandāravehi puṣpehi okirenti nabhe sthitāḥ |

devaputrasahasrāṇi bodhisatvaṁ maharddhikāḥ ||

śruṇitvā atulaṁ ghoṣaṁ kālo nāgo maharṣiṇaḥ |

harṣitaprītasaṁtuṣṭo nāgakanyāpuraskṛto ||

krīḍāratisukhaṁ divyamujkitvā sarvamāgato |

caturdiśa viloketvā paśyate puruṣarṣabhaṁ ||

vairocanaṁ vā gagaṇasmiṁ sarvaraśmisamāgataṁ |

arcitvā muditatuṣṭo bodhisatvaṁ samālape ||

yādṛśā lakṣaṇā pūrvabuddhāna puruṣottama |

krakucchande konākamuni abhūccāpi narottame |

kāśyape jine ca lakṣaṇā tathāgate puruṣottame ||

samā jālāvanaddhā teṣāṁ caraṇā supratiṣṭhitā |

lākṣārasaprasekavarṇā sahacakrā maharṣiṇāṁ |

heṣṭā pādatalā jātā svastikairupaśobhitāḥ ||

pādāṁgulīṣu sarvatra nandiyāvarta uddhatā|

bhāsanti lokanāthānāṁ vrajatāṁ citramedinīṁ ||

ucchṛṁkhalapādā te nātha īdṛśā yādṛśo tuvaṁ |

na ujjotanā gulphāyo aṁgulīyo sughaṭṭitā ||


p. 305


dīrghāgulī tāmranakhā jālehi utsadehi ca |

caraṇā lokanāthānāṁ vrajatāṁ citramedinīṁ ||

eṇījaṁghā ca te āsi śirigarbhopasannibhā |

jānukā guptagulphā ca tathā lokahitā bhave ||

gajahastasadṛśā bāhu āsi teṣāṁ maharṣiṇāṁ |

siṁhapūrvārdhakāyā ca nyagrodhaparimaṇḍalā ||

hātakaṁ yathā uttaptaṁ kāṁcanacchaviśobhanā |

anonatena kāyena pāṇīhi jānukāṁ spṛśe ||

mṛgarājño hi yathā teṣāṁ kaṭī vaṭṭā susañcitā |

kośavastiguhya meḍhaṁ hayarājasya yadṛśaṁ ||

odātamācāraṁ teṣāṁ jānūni ca suniṣṭhitā |

gambhīranābhā te āsi pūrvabuddhā maharṣiṇo ||

rajokaṇena (?) aspṛṣṭo kāyo teṣāṁ maharṣiṇāṁ ||

ślakṣṇacchavī ca te nāthā īdṛśā yādṛśo bhavāṁ ||

ekaikaromā te āsi ūrdhvāgraromarājito |

nīlapradakṣiṇāvartā tathā lokahito bhavāṁ ||

saṁvṛttaskandhā bhrūścaiṣāṁ yathā ṛṣabhasya tādṛśī |

prahūrjugātrā te nāthā āsīsu ime utsadā ||

phaṇikopamāṁsabāhā anupūrvamanuddhatā |

nārāyaṇasaṁghaṭanā īdṛśā yādṛśo bhavāṁ ||


p. 306


tuṁganakhā tāmranakhāḥ kailāsaśikharopamāḥ |

lakṣaṇairutsadaiścaiṣāṁ kāyamatīva śobhitaṁ ||

grīvā kambusamā teṣāṁ anupūrvasamudgatā |

siṁhahanū ca te nāthā tathā rasarasāgriṇaḥ ||

catvāriṁśatsuvaṭṭā dantā teṣāṁ maharṣiṇāmabhūt |

abhūnsu śukradaṁṣṭrā te īdṛśā yādṛśo bhavāṁ ||

prabhūtatanujivhāya sarvaṁ chādensu svaṁ mukhaṁ |

duve ca karṇāgrāṇi te nāsāṁ ca parimārjiṣuḥ ||

aṣṭāṁgasaṁprapūrṇā ca vācā teṣāṁ maharṣiṇāṁ |

sarvadarśiṇāṁ satyā ca ājñeyā sarvaprāṇināṁ ||

brahmasvarā ca te āsi karaviṁkarutasvarā |

dundubhisvaraghoṣā ca premaṇīyasvarā pi ca ||

jaleruho va kanako daśaśataraśmi bhāsati |

tathā bhāsensu nāthānāṁ mukhā ādityabandhunāṁ ||

āyatā abhinīlā ca netrā teṣāṁ maharṣiṇāṁ |

nāsā ca udgatā śobhe suvarṇayūpopamā yathā ||

bhruvantareṇābhūtteṣāṁ varajātimaharṣiṇāṁ |

ūrṇā hi prakāśavantī mṛdukā tūlasādṛśā ||

mahānalaṁ cābhū mukhaṁ candro vā pūrṇamāsiye |


p. 307


ratanāgrīva ca diśā sarvā tāya prabhāsiṣu ||

nīlā ca mṛdukā keśā kācilindikasādṛśā |

sarve pradakṣiṇāvartā tathā lokahito bhavāṁ ||

uṣṇīṣaśīrṣā te nāthā īdṛśā yādṛśo bhavāṁ |

anullokitamūrdhnāni surehi asurehi ca ||

mahāprabhā hi te buddhā atigṛhlanti raśmibhiḥ |

keturājena candro va prabhāya atigṛhyate ||

etāṁ ca anyā ca paśyitvā nimittā lakṣaṇāni ca |

sarvāṇi bodhisatvasya idaṁ vacanamabrivīt ||

yathā te devaputrā te pūjanārthāya utsṛtāḥ |

niḥsaṁśayaṁ mahāvīra adya buddho bhaviṣyasi ||

ajitāṁ jālinīṁ tṛṣṇāṁ bhavanetrīṁ samāhitaḥ |

prajñāśastraṁ gṛhītvāna cchetsyase mārabandhanaṁ ||

adya tvaṁ sarvato śeṣaṁ kileśapariveṣṭitaṁ |

vidhuniṣyasi rāgāgniṁ bodhiṁ prāpto narottama ||

saṁghāṭīpaṭaṁ pātraṁ ca cīvarasya varṇatā tathā |

yathā me dṛṣṭā nāthānāṁ tathā ca lokahitā tava ||

sarve pradakṣiṇāvartā edṛśā bhonti pudgalā |

yathā vrajasi siṁho va adya buddho bhaviṣyasi ||

śailopamaṁ aprakampyaṁ samādhiṁ ca jinopamaṁ |


p. 308


bodhimaṇḍe sthihitvāna dṛḍhavīryaḥ samārabhe ||

sa tasya vacanaṁ śrutvā kālanāgasya bhāṣitaṁ |

tuṣṭo udagrasumano bodhimūlamupāgame ||

śrutvāna atulaṁ ghoṣaṁ kālanāgo mahābalo |

bodhisatvasya vegena bhavanātī samudgato ||

aṁjalīṁ pragṛhītvāna daśapūrṇāṁgulīntathā |

abhistave buddhivīraṁ bodhimaṇḍaṁ vrajantakaṁ ||

yathā mṛdu ime vātā vāyiṣyanti sukhaṁ sadā |

surabhimanojñagandhā nātyuṣṇā nātiśītalāḥ ||

yathā ca kusumavṛṣṭiṁ pravarṣensu imaṁ devatā |

sugata tava rahatvaṁ bheṣyati dvipadottama ||

pradakṣiṇāvarto mārṣa tuṣṭo pramodito |

prītimanā udagro ca sukhaṁmuñco pi niṣkrama ||

yathāpi tūryasahasraṁ saṁpraghuṣṭaṁ upari nabhasmi sphuṭaṁ devatāhi |

hṛṣṭapramuditacittavegajāto bhaviṣyasi buddho viśiṣṭo sarvaloke ||

yathā ca prabhā na bhāyi anya kāciduparivimānā kṛtā ca jihmavarṇāḥ |

yathā pracalate bhūmi ṣaḍikāraṁ bhaviṣyasi adya atukhyo dakṣiṇeyo ||

yatha ca bhrāmayantyaṁbarāṇi bhīṣmaṁ māragaṇaṁ bhaṁjitva hṛṣṭacittā |

chatradhvajapatākā ca dhārayanti bhaviṣyasi buddho na mahya asti kāṁkṣā ||


p. 309


yathā ca madhuraṁ dundubhī nadanti gaganatalaṁ sphuṭaṁ sarvamambarehi |

yathā ca kusumā varṣe devasaṁgho bhaviṣyasi loke sadevake svayaṁbhūḥ ||

yathā ca kariya aṁjaliṁ nabhasmiṁ abhistave devasahasra hṛṣṭacittā |

kanakaprabho viśiṣṭo dakṣiṇeyo bhaviṣyasi buddho narāṇa agravādī ||

atha khalu bodhisatvo yena vṛkṣamūlaṁ tenopasaṁkramitvā tena khalu punaḥ samayena sarvāvanto bodhimaṇḍo osaktapaṭṭadāmakalāpo abhūṣi | ucchritadhvajapatāko chatrakoṣṭisamalaṁkṛto ratnasūtravicitrito dhūpitadhūpano ratanavṛkṣa parivṛto cīvarasaṁstṛtasaṁstṛto candanacūrṇa adhyokīrṇo ratnoghavicitro || tena khalu punaḥ samayena anekāni devaśatasahasrāṇi upari antarīkṣe pratisthihitvā dhupanaparigṛhītā bodhisatvaṁ namasyanti | chatradhvajapatākaparigṛhītā bodhisatvaṁ namasyanti | divya utpalapadumakumudapuṇḍarīkaparigṛhītā namasyanti bodhisatvaṁ | divyacandanacūrṇaparigṛhītā bodhisatvaṁ namasyanti | divyaratnacūrṇaparigṛhītā divyaratnapuṣpaparigṛhītā animiṣaṁ prekṣamāṇā bodhisatvaṁ namasyanti || tasya anyā devatā suvarṇamayaṁ bodhivṛkṣaṁ saṁjānanti | yathā svakāye adhimuktīye anye devā rūpyamayaṁ bodhivṛkṣaṁ saṁjānanti | anye devā vaiḍūryamayaṁ bodhivṛkṣaṁ saṁjānanti | anye devā sphaṭikamayaṁ bodhivṛkṣaṁ saṁjānanti | anye devā aspragarbhamayaṁ bodhivṛkṣaṁ saṁjānanti | anye devā saptaratnamayaṁ bodhivṛkṣaṁ saṁjānanti | anye devā śatasahasraratnamayaṁ bodhivṛkṣaṁ saṁjānanti | yathāpīdaṁ svakasvakāye adhimuktīye anye devā lohitacandanasya bodhivṛkṣaṁ saṁjānanti | anye devā agurucandanasya bodhivṛkṣaṁ saṁjānanti | anye devā 


p. 310


parasparasya vāñchitaratnamayaṁ bodhivṛkṣaṁ saṁjānanti | anye devā pītacandanasya bodhivṛkṣaṁ saṁjānanti | anye devā siṁhacandanasya bodhivṛkṣaṁ saṁjānanti | anye devā rasacandanasya bodhivṛkṣaṁ saṁjānanti || yathāpīdaṁ svakasvakāye adhimuktīye anye devā girisāracandanasya bodhivṛkṣaṁ saṁjānanti | anye devā divya agurucandanasya bodhivṛkṣaṁ saṁjānanti | anye devā maṇiratnāmayaṁ bodhivṛkṣaṁ saṁjānanti | anye devā sarvaratnālaṁkṛtaṁ bodhivṛkṣaṁ saṁjānanti | anye devā maṇiratnavicitritaṁ bodhivṛkṣaṁ saṁjānanti | anya devā divyanīlavaiḍūryālaṁkṛtaṁ bodhivṛkṣaṁ saṁjānanti | anya devā musāragalvamaṇivicitritaṁ bodhivṛkṣaṁ sajānanti | anye devā asmagarbhamaṇiratanavicitritaṁ bodhivṛkṣaṁ saṁjānanti | anye devā hastigarbhamaṇiratanavicitritaṁ bodhivṛkṣaṁ sajānanti | anye devā maṇiratanavicitri bodhvṛkṣaṁ saṁjānanti | anye devāḥ suprabhāsamaṇiratanavicitritaṁ bodhivṛkṣaṁ sajānanti | anye devā amṛtāśmagarbhehi maṇiratanehi samalaṁkṛtaṁ bodhivṛkṣaṁ saṁjānanti | anye devā samantacandrehi samalaṁkṛtaṁ bodhivṛkṣaṁ saṁjānanti | anye devāssucandrehi samalaṁkṛtaṁ bodhivṛkṣaṁ saṁjānanti | anye devāssūryobhāsehi samalaṁkṛtaṁ bodhivṛkṣaṁ saṁjānanti | anye devāḥ sphaṭikavicitritaṁ anye devāḥ suryavikrāntehi samalaṁkṛtaṁ | anye devāḥ candrobhāsehi samalaṁkṛtaṁ | anye devāḥ jyotiprabhāsehi samalaṁkṛtaṁ | anye devā vidyuprabhāsehi samalaṁkṛtaṁ | anye devāḥ samantālokehi maṇiratnehi samalaṁkṛtaṁ | anye devā muktāprabhehi maṇiratnehi samalaṁkṛtaṁ | anye devā muktāprabhehi maṇiratnehi samalaṁkṛtaṁ | anye devā  apratihataprabhehi maṇiratanehi samalaṁkṛtaṁ bodhivṛkṣaṁ saṁjānanti | anye devā ratanasamucchrayasamalaṁkṛtaṁ | anye devāḥ sarvalokāgrabhūtehi maṇiratanehi samalaṁkṛtaṁ | anye devāḥ śakrābhilagnehi maṇiratanehi samalaṁkṛtaṁ | anye devā ratnapatrehi sama -


p. 311


laṁkṛtaṁ anye devā uragagarbhamaṇiratanehi samalaṁkṛtaṁ | anye candanaprabhehi samalaṁkṛtaṁ | anye lohitākṣehi samalaṁkṛtaṁ | anye gajapatīhi maṇiratanehi samalaṁkṛtaṁ | anye maheśvaradattehi maṇiratanehi samalaṁkṛtaṁ | anye rasakehi samalaṁkṛtaṁ | anye maheśvaradattehi maṇiratanehi samalaṁkṛtaṁ | anye rasakehi samalaṁkṛtaṁ | anye gomedakehi maṇiratanehi samalaṁkṛtaṁ anye devā śaśehi maṇiratanehi samalaṁkṛtaṁ bodhivṛkṣaṁ sajānanti | anye lālāṭikehi maṇiratanehi samalaṁkṛtaṁ | anye śirigarbhehi maniratanehi anye tālikehi maṇīhi etehi ca anyehi ca divyehi maṇiratanehi samalaṁkṛtaṁ bodhivṛkṣaṁ saṁjānanti ||

yeṣāṁ devānāṁ tatonidānaṁ kuśalamūlo paripacciṣyati anuttarāye samyaksaṁbuddhāye te yathākuśalamūlehi bodhivṛkṣaṁ saṁjānensuḥ | nīlamuktāhārehi lohitamuktāhārehi śvetamuktāhārehi kaṇṭhaniṣkehi suvarṇasūtrehi kuṇḍalehi mudrikāhi parihārakehi valayakehi nūpurehi veṣṭanakehi mudrāhastakehi āvāpakehi ratanadāmakehi paṭṭadāmakehi puṣpadāmakehi suvarṇakeyūrehi ratnahārehi rucakahārehi mandāravadāmehi haṁsadāmehi siṁhalatāhi vajirākārehi svastikehi etehi cānyehi ca devyehi ābharaṇehi samalaṁkṛtaṁ bodhivṛkṣaṁ saṁjānensuḥ || yeṣāṁ bodhivṛkṣaṁ paśyitvā kuśalamūlāni jāuyanti te devāḥ svalaṁkṛtaṁ bodhivṛkṣaṁ saṁjānanti | anye etehi cānyehi ca yathāparikīrtitehi alaṁkārehi bodhivṛkṣaṁ samalaṁkṛtaṁ saṁjānani || tatra keciddevā yojanaṁ uccatven bodhivṛkṣaṁ saṁjānanti | anye devāḥ paṁcayojanamuccatvena | anye daśyojanamuccatvena |


p. 312


anye viṁśayojanamuccatvena | anye triṁśayojanamuccatvena | anye catvāriṁśayojanamuccatvena | anye devā paṁcāśadyojanamuccatvena bodhivṛkṣaṁ saṁjānanti | anye yojanaśatamuccatvena bodhivṛkṣaṁ saṁjānanti | yathāsvakasvakena jñānena bodhivṛkṣamuccatvena saṁjānanti || santi devā yojanasahasramuccatvena bodhivṛkṣaṁ saṁjānanti | santi devā dīrghāyuṣkā purimajinakṛtādhikārā yojanaśatasahasramuccatvena bodhivṛkṣaṁ saṁjānanti | santi devaputrā abhisaṁjātakuśalamūlalaniryātā yāvadbhavāgramuccatvena bodhivṛkṣaṁ saṁjānanti || tatra keciddevā sarvaratananiryuhaṁ siṁhāsanaṁ bodhivṛkṣamūle addaśensuḥ | divyaṁ bahuyojanamuccatvena divyaduṣyasaṁstṛtaṁ ratanajālasaṁchannaṁ kiṅkinījālasamalaṁkṛtaṁ | anye devā yojanaśatasahasramuccatvena siṁhāsanamaddaśensuḥ | anye devā yojanasahasramuccatvena siṁhāsanamaddaśensuḥ | anye devā aḍḍhatiyayojanaśatāni uccatvena siṁhāsanamaddaśensuḥ | anye devā yojanaśatamuccatvena siṁhāsanamaddaśensu | anye devā paṁcāśadyojanāni uccatvena siṁhāsanamaddaśensuḥ | anye devā triṁśadyojanāni uccatvena siṁhāsanamaddaśensuḥ | anye devā viṁśadyojanāni uccatvena siṁhāsanamaddeśensuḥ | anye devā daśayojanāni uccatvena siṁhāsanamaddaśensuḥ | anye devā caturyojanāni uccatvena siṁhāsanamaddaśensuḥ | anye devā triyojanamuccatvena siṁhāsanamaddaśensuḥ | anye devā dviyoja -


p. 313 


nāni uccatvena siṁhāsanamaddaśensuḥ | anye devā yojanamuccatvena siṁhāsanamaddaśensuḥ | anye devā trikrośamuccatvena siṁhāsanamaddaśensuḥ | anye devā dvikrośamuccatvena siṁhāsanamaddaśensuḥ | anye devā krośamuccatvena siṁhāsanamaddaśensuḥ | anye devā saptatālamuccatvena siṁhāsanamaddaśensuḥ | anye devā ṣaṭṭālamuccatvena anye devā paṁcatālaṁ anye devā catutālaṁ anye devā tritālaṁ anye devā dvitālaṁ anye devā tālamātraṁ bodhivṛkṣasya mūle siṁhāsanamaddaśensuḥ | anye devā saptapauruṣeyamuccatvena siṁhāsanamaddaśensuḥ | anye devā ṣaṭpauruṣeyamuccatvena siṁhāsanamaddaśensuḥ | anye paṁcapauruṣeyaṁ anye catupauruṣeyaṁ anya tripauruṣeyaṁ anya dvipauruṣeyaṁ | anye devā puruṣamātramuccatvena bodhivṛkṣasya mūle siṁhāsanamaddaśensuḥ || tatra ye lūkhādhimuktikā satvā te tṛṇasaṁstare niṣaṇaṁ bodhisatvamaddaśensuḥ | tṛṇasaṁstare niṣīditvā bodhisatvo anuttarāṁ samyaksaṁbodhimabhisaṁbuddhaṣyatīti ||

atha khalu puna bodhisatvaḥ sadevamānuṣāsurasya lokasya purato yena bodhivṛkṣamūlaṁ tenopasaṁkramitvā bodhivṛkṣaṁ triṣkṛtyo pradakṣiṇīkṛtvā purimakā tathāgatā samanusmaranto niṣīdi paryaṁkamābhuṁjitvā ṛjuṁ kāyaṁ praṇidhāya pratimukhāṁ smṛtiṁ pratisthāpayitvā || tatra cevaṁ bodhivṛkṣamūle niṣaṇasya bodhisatvasya mukhamaṇḍalaṁ bhāsati tapati virocate | sayyathāpi nāma mahāsāhasralokadhātuvistṛtaṁ sūryamaṇḍalaṁ vā | yasya tejena sarvāvantā trisāhasramahāsāhasrā lokadhātu jihmavarṇā asyāt || sayyathāpi 


p. 314


nāma jāmbūnadasya bimbasya purato vidagdhasthūṇā kālā masinibhā na tapati na virocati na ca bhavati prabhāsvarā evameva bodhisatvena trisāhasramahāsāhasrā lokadhātuḥ tejena abhibbhūtā abhūṣi || tatra ye devaputrā yāva akaniṣṭhāto upari bodhisatvaṁ niṣasmaṁ addaśensuḥ tatra bhūmyā devā samānaṁ bodhisatvaṁ addaśensuḥ || tathā antarīkṣe yāvaccāturmāhārājikā devā trāyastriṁśā yāmā tuṣitā nirmāṇarati parinirmitavaśavarti mārabhavanātaḥ siṁhāsanagataṁ bodhisatvaṁ saṁjānanti || evaṁ brahmā devā brahmakāyikā devā brahmapurohitā devā mahābrahmā devā ābhā devā ābhāsvarā devā śubhā devā parīttaśubhā devā apramāṇaśubhā devā śubhakṛtsnā devā bṛhatphalā devā avṛhā devā atapā devā sudarśanā devā akaniṣṭhā devā siṁhāsanagataṁ bodhisatvaṁ saṁjānensuḥ || ye ca trisāhasramahāsāhasrāye lokadhātūye kuśalamūlasamanvāgatā satvā paryantasthāyinaḥ te sarve siṁhāsanagataṁ bodhisatvaṁ saṁjānensuḥ || ye avaruptakuśalamūlā satvā purimajinakṛtādhikārā kāmadhātuparyāpannāḥ te māraṁ na paśyanti na saṁjānanti bodhisatvasya pūjāṁ karontā bodhisatvaṁ namasyamānāḥ bodhisatvānubhāvena ||

atha khalu māraḥ pāpīyāṁ svakaṁ balaṁ dhyāmabalaṁ saṁjānati sarvāvatīṁ ca trisāhasramahāsāhasrāṁ lokadhātuṁ abhinatāṁ yena bodhisatvo | mahāsatvaśca imaṁ pratisaṁśikṣati | na tāvadahaṁ anuttarāṁ samyaksaṁbodhimabhisaṁbuddhiṣyāmi yāvanna māraṁ pāpīmaṁ sārdhaṁ balakāyena sannaddhamāgataṁ parājiṣyāmi mā satvānāmevaṁ bhaveyā anāścaryametaṁ yaṁ bodhiprāptena māro nigṛhītaḥ svakaṁ ca sthāmaṁ ṛddhiprātihāryeṇa bodhisatvaḥ sade -


p. 315


vakasya lokasya purato upadarśitukāmaḥ evaṁ dṛḍhasthāmavegaṛddhiprāpto bodhisatva iti ca mama ca anuśikṣitvā anuttarāye samyaksaṁbodhiye cittamutpādayiṣyanti || atha khalu māro pāpīmāṁ duḥkhī durmano śokaśalyaviddhaḥ pratirājasaṁjñāṁ bodhisatve upasthāpetvā caturaṁginīṁ mārasenāṁ udyojayitvā bahuyojanaśatāṁ haritvā yena bodhivṛkṣamūlaṁ tenopasaṁkrami bodhisatvaṁ paśyiṣyāmo ti || so na prabhavati bodhisatvaṁ draṣṭuṁ cakṣuvibhramamanuprāptaḥ sacedbodhisatvo mukhavāṭamosireyā yena sthāmena bodhisatvo samanvāgato abhūṣi | sacedayaṁ trisāhasramahāsāhasro lokadhāturvajramayo mahāparvataḥ abhaviṣyattāṁ lokadhātuṁ bodhisatvaḥ paramāṇuraja sadṛśīṁ vidhūnitvā asaṁkhyeyā lokadhātuyo abhyutkṣipeyā na ca eko pi paramāṇurajo dvitīyena paramāṇurajena sārdhaṁ samaye || bodhisatvo ca tato mārapariṣāye bahūṁ satvāṁ kuśalamūlānadrākṣīt ye imaṁ bodhisatvasya evaṁrūpaṁ ṛddhiprātihāryaṁ dṛṣṭvā anutarāye samyaksaṁbodhāya cittamutpādayiṣyantīti |  etamarthapadaṁ bodhisatvo saṁpaśyamāno āgameti na tāva ajinitvā māraṁ sabalavāhanaṁ anuttarāṁ samyaksaṁbodhimabhisaṁbuddhiṣyāmītī || atha khalu bhagavāṁ tāye velāye imāṁ gāthāmadhyabhāṣe ||

yathā svayaṁbhū sthito bodhimūle

śākyāna rājā suviśuddhasatvo |

suvarṇabimbaṁ yatha darśanīyo 

jāmbūnadaṁ apagatasarvakleśo ||

obhāsajātā diśatā abhūṣi 

māraśca trasto abhu kṛcchraprāpto |


p. 316


kiṁ taṁ hi nāma mahyaṁ bheṣyatīti 

ratiṁ na vindāmi vimāna asmiṁ ||

vimāna sarvā abhu vyomavarṇā

prāsādaśreṣṭhā varacadanasya |

suvarṇasūtrā sphaṭikapravāḍā

mā khu cyaviṣyaṁ ito adya sthānāt ||

sphuṭā gavākṣā rucirārdhacandrā 

musāragalvakavacitā ca garbhā |

vairocanasya jagato viśiṣṭā

ābhā abhū bhaviṣyati kiṁ tu adya ||

śīrṣāto mahyaṁ makuṭo pralupto

śubhā ca ābhā vigatā mamādya |

saṁgīti mahyaṁ sthitā apsarāṇāṁ

mā khu cyaviṣyaṁ ito adya sthānāt ||

jāmbūnadena yatha kāṁcanena

vyome vimānā kṛtajihmavarṇā |

ime ye divyā ime ye vimānā 

jimhā abū upagate bodhisatve ||

so cādṛśāsi bhagavantaṁ svayaṁbhuṁ

nisasmaṁ siṁhaṁ yatha duṣpradharṣaṁ |


p. 317


viśuddhasāraṁ jagasattvasāraṁ

jāmbūnadasya yatha yūpo bhāse ||

devā divi pratiṣṭhitā muktihārā

suvarṇakambūrucirā manojñā |

suvarṇasūtrāṁ grahiya prahṛṣṭā 

alaṁkaronti bhagavato bodhivṛkṣaṁ ||

suvastikāśca śubhā ardhacandrā 

siṁhīlatāhi sphuṭā bodhivṛkṣe |

vidyuprabhāṁ ca ratanāṁ grahetvā 

alaṁkaronti muditadevaputrā ||

candraprabhāṁ ca ratanāṁ grahetvā 

sūryakāntā ca ratanāṁ gṛhetvā |

vairocanāṁ maṇiratnāṁ grahetvā 

alaṁkaronti bhagavato bodhivṛkṣaṁ ||

muktāprabhā ca ratanāṁ grahetvā

obhāsayantāṁ śubhadarśanīyāṁ |

prāmodyajātā muditahṛṣṭacittāḥ

alaṁkaronti bhagavato bodhivṛkṣaṁ ||

samantacandrā maṇiratanāṁ grahetvā

ratanāvaliṁ suruciradarśanīyāṁ


p. 318


gomedakāṁ maṇiratanāṁ grahetvā

alaṁkaronti bhagavato bodhivṛkṣaṁ ||

anye grahetvā śubhalohitākṣāṁ

śirigarbhaśuddhāṁ ratanāṁ grahetvā |

|   | | |

alaṁkaronti bhagavato bodhivṛkṣaṁ ||

raktāṅgiyo ca rucakāṁ grahetvā

maheśvarāṁ suruciravarṇavantā |

karketanāṁ ca ratanāṁ grahetvā

alaṁkaronti bhagavato bodhivṛkṣaṁ ||

nīlāṁ ca muktāṁ tatha śvetamuktā

raktāṁ ca muktāṁ śubhavarṇanīyāṁ |

harṣaṁ janetvāna ca vegajātā 

alaṁkaronti bhagavato bodhivṛkṣaṁ ||

jyotikāṁ ca maṇiratanāṁ grahetvā 

ye candrasūryāṁ abhibhavanti tejasā |

viśeṣaprāptā maṇirataāṁ grahetvā 

alaṁkaronti bhagavato bodhivṛkṣaṁ ||

nāgāmaṇīṁ ca śubhavarṇanīyāṁ

guhyā viśuddhākṣiyo modamānā |

nabhe sthihitvā tada ṛddhimanto

alaṁkaronti bhagavato bodhivṛkṣaṁ || 

brahmā sahasrā upagatā bodhimaṇḍaṁ 


p. 319


śakraśca devo adhipati guhyakānāṁ |

yehi dṛṣṭā purimakalokanāthā

te devatā ca praṇatā svayaṁbhuṁ ||

ābhāsvarā upagatā devaputrā

śubhā ca devaputra śubhakṛtsnā |

| | | rūpā ca bṛhatphalā ca 

atapā sudarśanā ca akaniṣṭhā

alaṁkaronti bhagavato bodhivṛkṣaṁ ||

saṁchanno sarvo abhu bodhivṛkṣo

rasmīṁ sahasrā kire aprameyāṁ |

divyairmaṇībhiḥ pratapati buddhakṣetraṁ

sarvāṁ sahāṁ abhibhave lokadhātuṁ ||

tasyaivaṁ cittamahu pramattabaṁdhuno

mā heva me cyāvaye āsanāto |

eṣaiva rājā bhave devatānāṁ

na cāsya asti samo sarvaloke ||

athāpi buddho bhave dharmasvāmī

sūnyā vimānā bhave devatānāṁ |

deśeta mārgaṁ śivaśāntikṣemaṁ 

na bhūya mahyaṁ bhave īśvaratvaṁ ||

utsadaprāptaṁ bhave buddhakṣetraṁ

mārāṇa koṭī saṁyojayanto |


p. 320


sannaddhavarmā kavacitavarmā

saṁgrāmakāle bhavathāpramattā |

udyojayitvāna sa mārasenāṁ 

upasaṁkramitvā varapādapendraṁ |

adrākṣītkṛṣṇo tatha bodhisatvaṁ

sūryā sahasraṁ yatha antarīkṣe ||

tasyaiva cittaṁ abhu vepamānaṁ

eṣo na śakyo maye dharṣaṇāye |

loke bhipretaṁ ratanaṁ grahetvā

rājyānapekṣaṁ janayitva chandaṁ ||

divyaṁ ca cūrṇaṁ  varacandanasya  

jāmbūnadasya ratanāmayaṁ ca |

divyāṁ ca gṛhya varasāragandhāṁ

so bodhisatvamokire vegajāto ||

ekāṁśaṁ kṛtvā vasanaṁ kṛtāṁjali 

pradakṣiṇaṁ nidahya jānu bhūmyāṁ |

saṁharṣito'nimeṣaṁ prekṣamāṇaḥ 

so bodhisatvaṁ stave tasmiṁ kāle ||

rūpena tvaṁ asadṛśo puṇyavanto 

varṇena tuhyaṁ sadṛśo na prāpto || 


p. 321


susaṁprajāno marupūjanīyo

lokaikavīro sthito vṛkṣamūle ||

na tubhya asti sadṛśo kutottaro

devo na nāgo manujo va loke |

sarvāṁ abhibhosi diśatāṁ śirīye

ghanābhramukto gagaṇe va candro ||

tavā hi te pūjaniyā bhuṁjāhi

sapta ratnāni pravarottamāni |

cakraṁ pravartehi mahiṁ āvasāhi

cāturdvīpo ratnā paribhavāhi ||

tuvaṁ ca prāptā diśa prekṣamāṇo

adīnacitto ca anantatejo |

devasahasrānabhibhohi ābhā 

vidagdhasthūṇāṁ yatha suvarṇabimbaṁ |

dvātriṁśatīhi sphuṭo lakṣaṇehi 

viroce kāyaṁ tava satvasāra |

sobhāsi rājye sthito apramatto

praśāsi satvā pitaro va putrāṁ ||

catvāri dvīpāṁ vasi īśvaratve

na ca karesi iha anuśāstiṁ |

tvaṁ ṛddhiprāpto vicaresi loke

śiṣyo te bheṣyaṁ yatha ekaputro ||

istrīsahasraiḥ saha krīḍamāno


p. 322

marūṇa rājā va śiriddhiprāpto |

dāsyāmi tubhyaṁ ratanāni sapta

bhavāhi rājā vidu cakravartī ||

bhaviṣyate putrasahasraṁ tubhyaṁ

śūrāṇa vīrāṇa mahābalānāṁ |

varāṁga[rūpāna] parasainyapramardakānāṁ

sasāgarāntaṁ jaye lokametaṁ ||

imā ca paśya bahu mārakanyā

puṣpā grahetvā varacandanasya|

prāgantarīkṣe śucivasananivastā

gīte kalāsu paramārthaprāptā ||

vīṇāṁ gṛhetvā paṇavāṁ mṛdaṁgāṁ

śaṁkhā ca veṇuṁ ca sughoṣakāṁ ca |

saṁbhārikāṁ nakulakakiṁphalāṁ ca |

upagīyamānā tada vṛkṣamūle ||

anye sthihitvā gagaṇe ḍiyantā

cūrṇāṁ kṣipanti varacandanasya |

jambūnadasya ratanāmayaṁ ca 

kṣipanti cūrṇaṁ tava bhonti sarve ||

hāhābherīśaṁkhapaṇavanināde

prāsādaśreṣṭhe rama tvaṁ kumāra |

puṣpaṁ ca gandhaṁ ca vilepanaṁ ca 


p. 323


bhuṁjāhi tatra paricārako haṁ ||

cakraṁ ca nāgo hayavaro maṁjukeśo

vaiḍūryamaṇiratanaṁ viśiṣṭaṁ |

strī ca śreṣṭhā dhanadharo khaḍgahasto

pariṇāyako ratnā bhavanti sapta ||

tavādhipatye nivasaṁ kumāra

śruśrūṣanto mṛdu bhāṣamāṇaṁ |

śrutvāna te vākya sukhī bhaviṣyaṁ

mṛṣā ca bhāṣe na va evarūpaḥ ||

satye sthihitvā labhaye surūpaṁ

kāyaṁ viśiṣṭaṁ sphuṭaṁ lakṣaṇehi |

vyaṁjanehi tatha anuvyaṁjanehi 

prabhāsamāno sphuṭa lakṣaṇehi ||

so maṁjughoṣo rutavalgubhāṣī

ullokayitvā diśatā samantā |

aṣṭāṁgupetāṁ (ninādaye) vācāṁ

śruṇohi yakṣa girāṁ bhāṣato me ||

rājā bhaviṣyaṁ ahaṁ sarvaloke

buddhitva bodhiṁ vaśiśāntikṣemāṁ |

putrā ca bhūtā mama apramattā

kāhinti śrutvā mama ānuśāstiṁ ||

mamāpi sapta ratanā viśiṣṭā 


p. 324


bheṣyanti buddhitva me agrabodhiṁ |

bodhyaṅga sapta purimajinapraśastān

tāṁ va labhitva bhavati apramatto ||

catvāro anyāmahaṁ ṛddhipādāṁ

dhyānapramāṇaṁ tatha mārgaśreṣṭhaṁ |

buddhitva satyāni samantajñāni

abhiprāpto diśatāṁ vijeṣyaṁ ||

jugupsanīyāḥ sukhahīnāḥ hi kāmā

na atra vijño labhe ānisaṁsaṁ |

eṣo hi mārgo narake tiricche

yamasya loke bahupretaloke ||

adharmakāmā rata maithunasmiṁ

tamāndhakāre praṇatā samantā |

vihīnanetrā cyutaśukladharmā

te kāmasevī nara evarūpāḥ ||

durgandhapūtiṁ aśuciṁ anāryaṁ

na tatra jātu ratā śuddhasatvāḥ |

bālo naye tatra viśeṣasaṁjñāṁ

na paṇḍito jānayi tatra cchandaṁ ||

samṛddhe pakve yatha śālikṣetre

vidyutpateyā aśanivaracakraṁ |


p. 325


tathaiva śuklā paramārthadharmā

kāmanidānaṁ aphalā bhavanti ||

pṛthagjanā tu ratā hīnasevī 

jātyandhabhūtā abudhā rajyanti |

rajyanti te abudhacetasena

na kāmatṛṣṇāṁ jane bodhisatvo ||

saṁvartanīye yatha buddhakṣetre

hutāsane prajvalite nabhasmiṁ |

ramaṇīya ābhā maṣiṁ chārikāṁ vā 

tathaiva kāmāṁ vicikitsu [śukla] dharmā ||

visṛṣṭa vadhyo yatha pārthivena

labheya mokṣaṁ śriyaṁ svastibhāvaṁ |

na hīnakāmāṁ pratisevamāno

labheya arthaṁ tu jinānujñātaṁ ||

uccāro śuṣko yatha dahyamāno 

jugupsanīyo paramadurgandho |

na rājaputro tahiṁ bhavati udagro

tathaiva kāmā garhita paṇḍitehi ||

grīṣmāṇa māse yatha paścimasmiṁ

lavaṇodakaṁ janaye tṛṣāṁ narāṇāṁ |

tathaiva kāmāṁ duḥkha [prati] sevamāno 


p. 326


ajñānaprāpto janayati jālatṛṣṇāṁ ||

yaṁ tehi pūyaṁ yakṛdvṛkkaphuṣphasehi

gūthaṁ ca anyaṁ anugatamātmabhāve |

prasyandamānaṁ vahimukhehi kāye

na atra vijño jana saumanasyaṁ ||

siṁhāṇalālā yatha śleṣmapūraṁ

kapho tha pittaṁ anugataṁ mastarogaṁ |

sadā śravante aśuci jigupsitaṁ ca

na atra vijño jane saumanasyaṁ ||

kāmanidānaṁ prapatiṣu durgatīṣu 

uccāvacaṁ duḥkhaṁ narā vedayanti |

mudgā ca māṣā yatha kumbhaprāptā

tathaiva khinnā narakeṣu satvā ||

asīhi cchinnā bahuvidhamātmabhāvā

śaktiśarehi puna pi saṁprabhinnā |

bālā karonti trividhaṁ aniṣṭaṁ

na atra jātu abhiratu bodhisatvo ||

rūpehi vūlho bhavati sammohajātaḥ 

yo kāmatṛṣṇāṁ jane alpabuddhiḥ |

svayaṁ va sevi duḥkhakararogamūlaṁ

yathā smasāne kṛṇapaṁ śṛgālaḥ ||


p. 327


mā kṛṣṇabadhu mama mohanārthaṁ

kāmāṁ praśaṁsa garhitā paṇḍitehi |

aṁgārakarṣūṁ yathā saṁprapūrāṁ

tathaiva kāmāṁ tyaje bodhisatvo ||

na kamasevī hi imaṁ pradeśaṁ

dvijābhikīrṇaṁ sphuṭa pādapehi |

na cāpi evaṁ sphuṭa lakṣaṇehi 

sevitva kāmāṁ labhe ātmabhāvaṁ ||

rakṣitva śīlaṁ aśavalabrahmacaryaṁ

sevitva buddhā hatarajā niṣkileśā |

bhavetva kṣāntiṁ bahukalpakoṭī 

viśiṣṭo bhoti (sphuṭa) ātmabhāvo ||

acchidraśīlo purimabhave abhūṣi

kṣāntī upeto sada apramatto |

śodhetva mārgaṁ vividhaṁ anantaṁ

so adya lapsyaṁ vara agrabodhiṁ ||

bhagavato sārthavāho hitakaro apramatto

purato sthitvā avaca ca kṛṣṇabandhu |

śṛṇohi tāta mama girāṁ bhāṣyamāṇāṁ

mā atra doṣaṁ prajane aprasādaṁ ||

yadeṣa jāto asadṛśa puṇyavanto

kampe saśailā vasumati ṣaḍikāraṁ


p. 328


obhāsitā daśa diśatā abhūṣi

divyā ca vādyā aghaṭṭitā saṁpravādhi ||

divyāṁ chatrāṁ dhāraye devaputrāḥ

dhvajapatākaiḥ sphuṭo buddhakṣetro |

cailā bhramensu marugaṇā devasaṁghā

apramādaṁ janayi adīnasatvā ||

eṣo cakṣurbhaviṣyati sarvaloke

ālokabhūtastimiraṁ nihatvā |

eṣo ndhakāraṁ vidhame duḥkhitānāṁ

mā aprasādaṁ janehi bālabuddhe ||

eṣo hi lenaṁ bhaviṣyati sarvaloke

trāṇaṁ ca dvīpaṁ śaraṇaṁ parāyaṇaṁ |

akaritvā naramaru ca prasādaṁ

ghoraṁ vrajanti nirayaṁ avīciṁ ||

eṣo hi loke asadṛśo dakṣiṇeyo

eṣo hi loke satataṁ hitānukampī |

etaṁ saktṛtvā naranārisaṁghā

cyutā sukhī bhave iha sarvaloke ||

yo atra mānaṁ jane na prasādaṁ

puṇyopapete dhutaraje śākyasiṁhe |

na tasya jātu bhave svastibhāvo

cyutaśca kṣipraṁ vraje durgatīṣu ||


p. 329


eṣo himāṁ acalacamūṁ prabhetti

abhyutsmipitvāna te sāgarāto |

kṣetrāṇa koṭīnayutā kṣipeya

sthāmena loke samo nāsti sainyaṁ ||

eṣo samudraṁ jaladharaṁ vāripūrṇaṁ

asuraniketaṁ udadhiṁ samantatejaṁ |

śoṣeya sarvaṁ dṛḍhavrato apramatto

eṣo hi sarvamabhibhave mārasainyaṁ ||

brahmaṁ ca śakraṁ abhibhave guhyakāṁ ca

nāgāsurā ca manujā mahoragā |

vidagdhasthūṇāṁ yatha suvarṇabimbaṁ

pīḍe nārāyaṇaṁ jina ghanaśarīro ||

eṣo grahetvā girivaraṁ cakravāḍaṁ

pāṇitalena samarajaṁ kareya |

na eṣa śakyo upagato bodhimūle

cāletuṁ vīro dṛḍhavrato apramatto ||

candraṁ pateyā nabhato medinīye

iyaṁ ca bhūmī sthihi nabhe ātmanena |

pratisrotaṁ sarvā nadīyo vahensuḥ 

na caiva śakyo dṛḍhavrato cālanāya ||


p. 330


yathā gajendraḥ subalavāṁ ṣaṣṭihāyanaḥ

ṣaḍḍantanāgo samucchritakāyo |

pādena bhinde avimano āmabhāṇḍaṁ

tathaiva sarvāṁ kariṣyati mārasainyāṁ ||

mārā hyavāca sa duḥkhito sārthavāhaṁ

trasesi kiṁ mā yatha bālabuddhi |

sannaddha senā kavacitavarbhitā ca 

kariṣyimasya dṛḍhavratasyāntarāyaṁ ||

varṣā sahasrā mayā yo poṣito hi

uccajatīha ayaṁ mama jyeṣṭhaputro |

sau gautamasya abhūriha anuyātro

avasādayiṣyanto samārasainyaṁ ||

udumbarasya yatha puṣpa jātaṁ

varṇopapetaṁ suruciraṁ maṁjugandhaṁ |

tathaite buddhā hatarajā niḥkileśā

kalpāna koṭīnayutehi bhonti ||

aśraddadhantaṁ pitaraṁ vipannaśīlaṁ 

grāheya śuddhāṁ karuṇāṁ janetvā |

putrāṇa evaṁ prakṛti tasya bhoti 

anukampako smi na ahaṁ amitro ||

sumerumūrdhnā yadi naro āruhitvā


p. 331


ātmānaṁ muṁceya mahītalasmiṁ |

labheya saukhyaṁ śarīre patitvā

na bodhisatve ahitāni kṛtvā ||

aṁgārakarṣū paramā prapūrā

tatra patitvā naro bālabuddhiḥ |

labheya saukhyaṁ śarīre patitvā

na bodhisatve ahitāni kṛtvā ||

asiṁ gṛhītvā sulikhitaṁ tailadhautaṁ

mukhe karitvā svake ohareya |

labheya saukhyaṁ siya tato svastibhā vo 

na bodhisatve paruṣāṇi kṛtvā ||

kṣurehi mārgaṁ yatha ākramanto

varṣasahasraṁ atha varṣakoṭi |

labheya saukhyaṁ siya tato svastibhāvo

na bodhisatve paruṣāṇi kṛtvā ||

vilīnalohaṁ pibaṁto alpabuddhiḥ 

labheya saukhya udare sudīpte |

saṁchinna antre yakṛdvṛkkaphuṣphase ca

na bodhisatve paruṣāṇi kṛtvā ||

ayoguḍāṁ pi gilanto jvalantāṁ

labheya saukhyaṁ udare pradīpte |

saṁchinne yakṛvṛkkaphuṣphase ca  


p. 332


na bodhisatve paruṣāṇi kṛtvā ||

śailo mahanto yathā cakravāḍo

kṣipto nabhāto patito narasya mūrdhne |

janeya saukhyaṁ siya tato svastibhāvo

na bodhisatve paruṣāṇi phṛtvā ||

aṁgārakarṣū iṣu asitomarā ca

kṣiptā nabhāto patitā ātmabhāve

janeya saukhyaṁ siya tato svastibhāvo

na bodhisatve paruṣāṇi kṛtvā ||

śakyaṁ sahasrā ayaṁ lokadhātuḥ 

kalpāna koṭī dharituṁ kareṇa |

cittāṁ ca jñātuṁ vividhā narāṇāṁ

na saṁstarāto municālanāye ||

śakyaṁ samudre jaladhare vāripūrṇe 

madhyodake jālitumagniskandhaṁ |

sumerumātro prabhaṁkaro dhūmaketuḥ 

na saṁstarāto municālanāye ||

śīlenupeto asadṛśo kṣāntiye ca 

tape vrate ca purā pāraprāptaḥ |

sa keśarirvā mṛgapati jātavego 

nādaṁ nadanto jino mārasainye ||


p. 333


yathā mahante prapatito pīha kūpe

jātyandhasatvo yatha spandamāno |

akṣī saṁprāpto diśamaprajāno 

tathā tava bheṣyati māra sainyaṁ ||

paśyāhi tvaṁ tāta te devaputrāṁ

rūpeṇupetā kṛtapuṇyakarmāṁ |

cūrṇāṁ gṛhetvā varacandanasya

udagracittā abhikire bodhisatvaṁ ||

sarvā sahasrā sphuṭa devatāhi 

vimāna sarvāṁ vijahiya āgatāhi |

nabhe sthihitvā avakiri puṣpacūrṇaiḥ 

bodhisatvaṁ pramuditā okiranti ||

mā pāpacittaṁ janaya viśālabuddhe

durāsadā hi mahāsārthavāhā |

durgatiṣu prapatiṣu pāṁsukūle

apeya tāto duḥkhī kṛcchraprāptaḥ ||

ye atra premnaṁ janayiṣu gauravaṁ ca

ye satva etaṁ śaraṇaṁ upenti |

apāyabhūmī vijahiya nacireṇa

sarve spṛśanti ajaraṁ aśokaṁ ||

janīsuto pitaṁ avaca viśālabuddhi

vicitrāṁ puṣpāṁ gṛhiya manojñāṁ |

abhyokiritva jagasatvasāraṁ


p. 334


sarvānte senāṁ kareya bhasma ||

nidhānaṁ labdhvā yathā andhasatvā 

apaśyamāne na bhaveya doṣo |

tathā va labdhvā mahādakṣiṇeyaṁ

pramādabandhu janayasi aprasādaṁ ||

hiraṇyadhāraṁ yatha akṣamātraṁ

pravarṣamāṇo gṛhe bālabuddhiḥ |

utkrośamāno vrajeya cyaviṣyaṁ

tathaiva tāto na sahaṁ maharṣiṁ ||

vimānaṁ labdhvā yatha candanasya

manojñagandhaṁ śubhadarśanīyaṁ |

tato niṣkramitvā prapate iha kūpe

tathaiva tāto asahaṁ maharṣiṁ ||

maṇivimāne rucire prabhāsvare

siṁhāsanāto yathā utthihitvā |

aṁgārakarṣūṁ prapate niṣkramitvā

tathaiva tāto asahaṁ maharṣiṁ ||

prāsādaṁ labdhvā yatha kāṁcanasya

jāmbūnadasya śubhadarśanīyaṁ |

tato vrajitvā prapate arṇavasmiṁ

tathaiva tāto asahaṁ maharṣiṁ ||

suvarṇaniṣkāṁ yatha ośiritvā 


p. 335


grīvāya tāmraṁ dharayeya loke |

tathaiva labdhvā muniṁ dakṣiṇeyaṁ

pramādabandhu janayasi aprasādaṁ ||

amṛtasya pātraṁ yatha ośiritvā

viṣasya pātraṁ pibedbālabuddhiḥ |

tathaiva labdhvā mahadakṣiṇeyaṁ

pramādaprāpto janayasi aprasādaṁ ||

yathā labhitvā śubhanīlanetrā

utpāṭayeya(svayaṁ) bālabuddhiḥ |

tathaiva labdhvā muniṁ dakṣiṇeyaṁ

pramādabandhu janayasi aprasādaṁ ||

aho smṛtiṁ hi apacinohi māra

divyaṁ grahetvā varamuktihāraṁ |

obhāsayantaṁ diśatā prabhāya

mā aprasādaṁ janayāhi tāta ||

yathā ca eṣo iha lokadhātuṁ

obhāsi sarvāṁ śubharūpadhārī |

bhinditva meruṁ mahacakravāḍaṁ

samudramadhye yatha śailarājā ||

yathā ca eṣo sthito vṛkṣamūle

sumerumūrdhne abhibhavi devaputrā |

nātra pradeśe sthito kāmasevī

mā aprasādaṁ jane kṛṣṇabandhu ||

na asti satvo tribhavasmi tāta 


p. 336


yo evarūpo bhave puṇyavanto |

adṛśyamāno yatha rasmirājo

tathā niṣasmo muni bodhimūle ||

yathā niṣasmo jino krakucchando

prabhāsamāno diśa vṛkṣamūle |

tathāsya kāyo sphuṭo lakṣaṇehi 

mā atra tāta jane aprasādaṁ ||

konākanāmo yatha lokanātho

viśuddhacakṣustimirasya ghātī |

prabhāsamāno diśatāṁ śirīye

so pi niṣasmo iha vṛkṣamūle ||

yasyaiva nāmaṁ abhu kāśyapo ti 

samantacakṣurvaradakṣiṇīyo |

so pi niṣasmo iha vṛkṣamūle

budhyasi vīro vara agrabodhiṁ ||

ye bhadrakalpe abhu lokanāthāḥ 

saṁbodhiprāptā muni devadevā |

pūrve niṣasmā iha vṛkṣamūle

budhyansu vīrā śiva agrabodhiṁ ||

[buddha] sahasracatvāri jinā hi pūrvaṁ

iha niṣasma drumavarapādapendre |

anāgatā hitakara lokanāthā

prāpsyanti te pi vara agrabodhiṁ ||


p. 337


bhāṣitva gāthāmimamevarūpāṁ

mahāsmṛtīti varanāmadheyo |

muktihāraṁ kṣipe gautamasya

udagracitto varavegajāto ||

vidyupratiṣṭho paro māraputro

divyaṁ grahetvā śubhakalpaduṣyaṁ |

so bodhisatvaṁ muni prekṣamāṇo

udagracitto stave bodhimaṇḍe ||

manojñaghoṣaṁ rutaṁ satvasāro

 | |  | | |                                     |

na kaścidasti samo sarvaloke

tathāsi pūrvacarito maharṣi ||

tyāgyāsi pūrve caraṁ kalpanantāṁ

tyaktā viśiṣṭā tava rājadhānī |

hastigaṇā aśva bahu puṇyayānaṁ

tena prabhāsi diśa satvasāra ||

tyajitva bhāryā tatha cātmamāṁsaṁ

putrā ca dhītā nayanātmamāṁsaṁ |

tyajitva pūrvaṁ priya uttamāṁgaṁ

tena prabhāsi diśatāṁ samantā ||

tyajitva divyā ratanāni śuddhā

nānā vimānā sphuṭaratnacitrā |

nakṣatra ābhā nabhe vidyutābhā 


p. 338


sarvo vibhāsi purato janasya ||

bhāṣitva gāthāmima evarūpāṁ

vidyupratiṣṭho paro māraputro |

vastrāṇa koṭīnayutāṁ sahasrāṁ

kṣipe narendre varavegajāto ||

kalyāṇamitrā pi taṁ dhārayensuḥ 

mā aprasādaṁ janaye bahubuddheḥ |

na śakya eṣo vimalaprabho mahātmā

cāletuṁ bhūyo munimāsanāto ||

asaddadhāno vacanaṁ durbuddhiḥ

īrṣyāṁ ca krodhaṁ jane kṛṣṇabandhu |

so duṣṭacitto abudho ca jāto 

bhūyasya mātraṁ jane aprasādaṁ ||

mārāṇa koṭīśata sannahitvā

sannahya māro bahumārasainyaṁ |

bodhāya vighnaṁ tada kartukāmo

sa pāpacittaṁ jane hīnabuddhiḥ ||

yakṣāṇa koṭīnayutā sahasrā

nāgāsurā manujamahoragā ca |

gandharvaputrā balasthāmaprāptā

upasaṁkramensuḥ yato pādapendraṁ ||

śilāṁ grahetvā mahaghorarūpāṁ


p. 339


saṁnnaddhavarmī atighoraprekṣī |

vidyūnkṣipesi asaniṁ pravarṣe

upasaṁkramanto varapādapendraṁ ||

śaktiṁ grahetvā iṣutomarāṁ ca 

asiṁ grahetvā kṣuratīkṣṇadhārāṁ |

mālāvilambī kilikilāyamānā

upakramensuḥ siṁhapādapendraṁ ||

siṁhāśca vyāghrā turagā gajāśca 

uṣṭrā gavā gardabhāścā nyarūpā |

āśīviṣapragṛhītaśirāṁsi

upasaṁkramensuḥ yato bodhisatvo ||

anya grahetvā mahadagniskandhāṁ

pradīptaśīrṣā vikṛtasvabhāvā |

kṣurapracārī ca vibhagnanāsā

mārasya sainyā sthita bodhimūle ||

rathasahasrāṇi ca bodhimaṇḍe

dhvajapatākā ca sanandighoṣā |

jālāvicitrā śubhavāditā hi 

dhvajāgramūrdhe ca sanandighoṣā ||

samanta triṁśa sphuṭa yojanāni

[yakṣasahasrehi mahabhairavehi | ]

caturdiśaṁ copari ca nabhāto 


p. 340


te yakṣasaṁghā paramasughorarūpā ||

asiṁ grahetvā niśitāṁ sutīkṣṇāṁ

yugapramāṇopagato kṛṣṇabaṁdhu |

so bodhisatvaṁ avaca praduṣṭacitto

utthāhi śīghraṁ ato āsanāto ||

sanantātriṁśa sphuṭa yojanāni

yakṣasahasrehi mahabhairavehi |

na śakyaṁ bhikṣu pravrajituṁ kahiṁcit 

tavādya cchetsyaṁ yatha veṇukhaṇḍaṁ ||

tato pramuṁce girāṁ bodhisatvo 

aṣṭāṁgupetāṁ madhurāṁ sughoṣāṁ |

sarve te satvā siyu mārabhūtā

na ca samarthā mama romamiṁjituṁ ||

eko si bhikṣu sthito vṛkṣamūle

senā ca nāsti tava evarūpā |

kasya balena na siyā samarthaṁ

taṁ mārasainyaṁ tava romamiṁjituṁ ||

dāne ca śīle ca kṣāntiye ca 

vīrye dhyāne bahukalpakoṭayo |

prajñāye śreṣṭhāya bhave aprameye 

na mahyamasti samo sarvaloke ||

maitryābihārī karuṇāvihārī 


p. 341


satvāna arthe carito bodhicaryāṁ |

buddhitva bodhiṁ labhe buddhajñānaṁ

satvāṁ pramokṣyāmyahaṁ kṛṣṇabandhu ||

acchidraśīlo purime bhavesu 

kalpāna koṭīnayutā anantā |

samāhito vajrasamo abhedyo

so adya prāpsyaṁ vara agrabodhiṁ ||

yāvanti senā tava kṛṣṇabandhu

sarve bhavensu vasi īśvaratve |

te cakravāḍasama āyudhehi 

na ca samarthā mama romamiṁjituṁ ||

śūnyā nimittā praṇidhī vibhāvita

na satvasaṁjñā || | | |       |

na mārasaṁjñā na vihiṁsasaṁjñā

evaṁ sthitasya abalo si pāpa ||

na rūpasaṁjñā na pi śabdasaṁjñā

nāpi rasasaṁjñā na ca gandhasaṁjñā |

na praṣṭavyasaṁjñā | | | |        

evaṁ sthitasya asamartho si māra ||

na skandhasaṁjñā na me dhātusaṁjñā

adhyātmasaṁjñā ca vibhāvitā me |

yathāntarīkṣaṁ hi abhāvabhūtaṁ

evaṁsvabhāvā hi ca sarvadharmāḥ ||


p. 342


jālehi citreṇa hi dakṣiṇena

parāhane vasumatiṁ bodhisatvo |

sā ṣaḍikāraṁ calitā lokadhātu 

śabdaṁ ca āsī tada bhīṣmarūpaṁ ||

kaṁsasya pātrīṁ yatha maṁjughoṣāṁ ||

parāhaneya puruṣo grahetvā |

evaṁ tathaiva raṇe lokadhātu 

yadā hane vasumatiṁ bodhisatvo ||

trastā abhūṣi tada mārasenā

bhītā palāye ca bahuyojanāni |

caturdiśaṁ naiva ca prekṣamāṇā

paśyanti buddhaṁ yatha rasmirājaṁ ||

anye rathehi pate medinīyaṁ

garjanta meghā yatha antarīkṣe |

yatha hastināgā ca mahārṇavasmiṁ

tathaiva sarvā hata mārasainyāḥ ||

divyāṁ ca puṣpāṁ prakirensu devā

cūrṇaṁ pravarṣensu ca candanasya |

mandāravā okire bodhisatvaṁ

samantā triṁśa sphuṭa yojanāni ||

devasahasrā nabhe ambarāṇi

bhrāmensu anye kṣipi muktihāraṁ | 


p. 343


gāthābhi gītehi apare stavensuḥ 

pradhyāye tūṣṇīṁ duḥkhi kṛṣṇabandhuḥ ||

saptāhapūraṁ duḥkhi mārasainyaṁ

drumasya mūle abhu kṛcchraprāptaṁ |

jātyandhabhūtaṁ diśamaprajānaṁ

buddhaśca śobhe yatha rasmirājo ||

parasparaṁ rathaśata bhajyamānā

paśyitu hatāṁ mahiṁ prakampamānāṁ |

te nirmiṇitvā vikṛtātmabhāvāṁ

upasaṁkramensuḥ varapādapendraṁ |

na te purāṇāṁ pratilabhensu rūpāṁ

sarve abhūnsuḥ bhayabhītarūpā ||

yathaiva tale yo vihago nibaddho

tathā kṛṣṇabandhuḥ dharaṇītalasmiṁ |

saptāhapūraṁ sabalo sasainyo

samohajāto na prabhoti gantuṁ ||

rūpadhāto upagatā devaputrāḥ

sarve samagrā pramuditavegajātā |

akṣapramāṇāṁ avakire cūrṇadhārāṁ

divyāṁ viśiṣṭāṁ varacandanasya ||

dhvajāna koṭīnayutā sahasrā

ucchrāpayensuḥ nabhe devaputrāḥ |


p. 344


patākapaṭṭaiḥ sphuṭa buddhakṣetraṁ

yadā hane vasumatiṁ bodhisatvo ||

divyā ca vādyā prapadyi antarīkṣe

saṁgīti divyā abhu devatānāṁ |

puṣpāṁ pravarṣe nabhi devaputrā

yadā hane vasumatiṁ bodhisatvo ||

yāvanti vṛkṣā abhu medinīye

sarve abhū kusumānantagandhāḥ |

śūnyā nimittā praṇidhi vibhāvitā

evaṁsvabhāvaṁ vadate sa śabdaṁ ||

divye vimāne sthite meghamūrdhve

nāge vimāne tatha sāgarasmiṁ |

manojñaghoṣā asurapureṣu śabdāḥ 

yadā hane vasumatiṁ bodhisatvo ||

yaṁ kālaṁ rasmiṁ avasṛjati bodhisatvaḥ

pāṇitalāto kuśalacitrāto |

tadā sthapetva narakāntiricchāṁ

yamasya lokā prapati sarvaloke ||

vihūlajātāṁ vasumatiṁ addaśensuḥ

mārāṇa koṭi prapatati medinīye |

saṁbodhiprāptaṁ munimaddaśensuḥ 

candrasahasraṁ yatha antarīkṣe ||


p. 345


parasparasya tada utthahitvā

bhūyasyā mātrayā tata medinīyaṁ |

nabhāto kṣiptā yatha citrapaṭṭā

tathaiva sā tada abhu mārase nā ||

asantrasanto varabodhisatvo

vigatabhayo atuliyo puṇyakṣetro |

pūrvañcaritvā varadharmaśreṣṭhaṁ

prabhāsi loke yatha rasmirājaḥ ||

idaṁ ca duḥkhaṁ ayaṁ ca samudayaḥ 

tathā nirodho atha mārgaśreṣṭho |

imasmiṁ sante imo prādurbhoti 

imasmiṁ naṣṭe idamastameti ||

avidyā hetu bhavasaṁskṛtasya

taṁ pratyayaṁ bhavati jānanāya |

vijñānahetu bhave nāmarūpaṁ

pratyayaṁ ca taṁ bhavati ṣaḍindriyasya ||

ṣaḍindriyaṁ bhavati tatha sparśajātaṁ

sparśo ca hetu bhave vedanānāṁ |

saṁvedayanto jāyati tṛṣṇālu

tṛṣṇāpratyayaṁ bhavati upādānaṁ ||

upādānahetuṁ bhavaṁ saṁsmaranti

jātījarāmaraṇaṁ tathaiva vyādhiḥ |


p. 346


śokā ca bhonti paridevitāni

āyāsā (?) bhonti duḥkhadaurmanasyaṁ ||

pratītyadharmaṁ pravicito bodhisatvaḥ 

nirodhasteṣāmavikali sarvajñāne |

eṣāṁ ca evaṁ prakṛtiṁ paśyamāno

atulyaṁ prāpto varamagrabodhiṁ ||

yadā ca prāpto varamagrabodhiṁ 

viśuddhacakṣuṁ jino aprameyaṁ |

pravṛttajñāno diśatā aprasaṁgo

trailokye śabdo vraji paraṁparāya ||

parāhatā duṁdubhi aprameyā

śabdo abhūṣi tada aprameyo |

aśokaprāptā naranārisaṁghā

devā ca nāgā manujā mahoragāḥ ||

āvāsaśuddhā upagatā devaputrāḥ 

koṭīsahasrā nayutā anantā |

te aṁjaliṁ daśanakhaṁ pragrahetvā

abhistave daśabalaṁ pāraprāptaṁ ||

samudramadhye yatha śailarājā

sumerumūrdhne yatha vaijayanto |

sūryasahasraṁ yatha antarīkṣe

evaṁ prabhāsi jino bodhimūle ||

yasyārthaṁ dānaṁ purimabhaveṣu dinnaṁ


p. 347


yasyāpi śīlamaśavalaṁ rakṣitaṁ pūrve |

yasyārthaṁ prajñā paramā niṣevitā

sā te narendravara prāpta bodhiḥ ||

cakṣuṣmanto timirasya hantā

vināśadharmanidhanaṁ satvasāraḥ |

svayaṁbhūprāptaḥ naravarasārthavāhaḥ

na kaścitte samasamo sarvaloke ||

obhāsitā te sarvalokadhātu

ghanā vimuktena yatha candrameṇa |

tatha divya ābhā pratapati devatānāṁ

nāgāsurāṇāṁ ca mahoragāṇāṁ ||

sumeru śakyo tulayituṁ śailarājā

parāgakṛtvā śata ettakāni |

bhāgā ca kṛtvā samā sarṣapeṇa 

na buddhavarṇaṁ kṣapituṁ jinānāṁ ||

mahāsamudro yatha vāripūrṇo

kareṇa gṛhya gaṇayituṁ śakyo vindū |

koṭīsahasrā nayutā śatāni 

na śakyaṁ varṇaṁ bhāṣituṁ jinānāṁ ||

śakyaṁ bhavāgrāṁ jñātuṁ trisahasrāṁ

iha sarvabhūmivṛkṣavātatejaḥ |


p. 348


tṛṇalatā auṣadhivīryasaṁkhyāṁ

na buddhavarṇo kṣapayituṁ śakya sarvaṁ ||

bhiṁditva vārāṁ śataṁ vā sahasraṁ

śakyaṁtarīkṣaṁ gaṇayituṁ nabhagraṁ |

caturdiśānāṁ śata ettakāni

na buddhavarṇo kṣapayituṁ śakya sarvaṁ ||

yā satvadhātu gaṇayituṁ śakyaṁ sarvā 

romāṁ ca teṣāṁ pi ca keśā mūrdhni |

teṣāṁ pi kāyā purimā atītā

na śakyaṁ varṇaṁ kṣapayituṁ jinānāṁ ||

ye satva śrutvā guṇamevarūpaṁ

prasannacittā smare lokanāthaṁ |

teṣāṁ sulābhā vijahiya durgatīyo

bodhī ca teṣāṁ matā nacireṇa ||

punaraparaṁ bhikṣū tathāgato anuttarāṁ samyaksaṁbodhimabhisaṁbodhitvā saptāhapūraṁ ekaparyaṁkenātināmesi || atha khalu bhūmyavacarā devā antarīkṣecarā devā caturmahārājikā ca devā trāyastriṁśā ca devā yāmā ca devā tuṣitā ca devā nirmāṇaratī ca devā parinirmitavaśavartī ca devā mahābrahmā ca brahmakāyikā ca brahmapurohitā ca brahmapāriṣadyā ca ābhā ca parīttābhā ca apramāṇābhā ca ābhāsvarā ca śubhā


p. 349


ca apramāṇaśubhā ca śubhakṛtsnā ca vṛhatphalā ca avṛhā ca atapā ca sudṛśā ca yā va akaniṣṭhā ca devā saptāhapūraṁ tathāgataṁ bodhimaṇḍavaragataṁ satkaronti gurukaronti mānayanti pūjayanti sarvāvatī ca trisāhasramahāsāhasrā lokadhātuḥ saptāhapūraṁ ekālaṁkārā abhūṣi || atha khalu bhagavāṁ tāye velāye imāṁ gāthāmabhāṣi ||

saptāhapūraṁ saṁbuddho bodhiṁ buddhitva uttamāṁ |

āsanāto na utthesi sarvalokasya cetiyo ||

devakoṭīsahasrāṇi gagaṇasmiṁ samāgatā |

puṣpavarṣaṁ pravarṣensu saptarātramanūnakaṁ ||

utpalāṁ padumāṁ campāṁ puṇḍarīkāṁ manoramāṁ |

sahasrapatrāṁ rucirāṁ tatra devā pravarṣiṣu ||

māraśca durmano āsi kāṇḍena likhate mahīṁ |

jito smi devadevena śākyasiṁhena tāpinā ||

trāyastriṁśā ca yāmā ca tuṣitā ye ca nirmitā |

paranirmitā ye devā kāmadhātupratiṣṭhitāḥ ||

lohitaṁ candanaṁ divyaṁ aguruṁ atha campakaṁ |

divyā ca puṣpavarṣāṇi antarīkṣeṇa okiri |

akṣamātrāhi dhārāhi buddhakṣetraṁ phalī imaṁ ||

brahmakoṭisahasrāṇi gagaṇasmiṁ samāgatāḥ |

varṣanti sukhumaṁ cūrṇaṁ divyaṁ lohitacandanaṁ ||

bhūmyā devā upādāya śuddhāvāsāḥ svayaṁprabhāḥ |

evaṁ paraṁ parā āsi devatāhi parisphuṭā ||

chatradhvajapatākāhi antarīkṣaṁ parisphuṭaṁ |


p. 350


karonti pūjanāṁ śreṣṭhāṁ saṁbuddhasya śirīmato ||

ābhā ca vipulā muktā buddhakṣetraṁ parisphuṭaṁ |

bhavāgrā lokadhātūyo gnisavarṇā bhavesi ca ||

praśāntā nirayā āsi buddhakṣetrasmi sarvaśo |

śītībhūtā ca aṁgārā satvā ca sukhitā abhū ||

yeṣāṁ nairayika duḥkhaṁ parikṣīṇaṁ tadantaraṁ |

nirayeṣu ca satvā te deveṣu upapadyiṣu ||

saṁjīvakālasūtreṣu tapane ca pratāpane |

praśānto raurave agniḥ lokanāthasya raśmibhiḥ ||

avīcyāṁ atha saṁghāte pratyekanirayeṣu ca |

praśānto sarvaśo agniḥ lokanāthasya rasmibhiḥ ||

yāvantā lokadhātūṣu pratyekanirayā abhū |

praśānto sarvaśo agniḥ lokanāthasya rasmibhiḥ ||

ye ca tiricchānayonīyaṁ mānsarudhirabhojanā |

maitrāya sphuṭā buddhena na hiṁsanti parasparaṁ ||

chatradhvajapatākehi bodhivṛkṣo alaṁkṛtaḥ |

kūṭāgārehi saṁchanno devaputrehi nirmitā ||

khāṇu ca kaṇṭakathalā ca śarkarā sikatā pi ca |

samantā bodhimaṇḍāto heṣṭā bhūmau pratiṣṭhitāḥ ||

ratnāmayīye bhūmīye bodhimaṇḍaṁ parisphuṭaṁ |

yā iha buddhakṣetrasya devaputrehi nirmitā ||


p. 351


devaputrasahasrāṇi dharaṇiyaṁ pratiṣṭhitā |

dhūpanetrāṁ gṛhetvāna pūjenti lokanāyakaṁ ||

heṭhā ca dhāraṇī sarvā padumehi parisphuṭā |

jāmbūnadasuvarṇasya buddhatejena udgatāḥ ||

ye cāpi vyādhitā satvā duḥkhitā aparāyaṇāḥ |

arogā sukhitā bhūtā buddharasmiparisphuṭāḥ ||

jātyandhā rūpāṁ paśyensuḥ labdhvā cakṣuṁ viśāradaṁ |

parasparaṁ cālapensu bodhiprāptasya tāyino ||

rāgāścāpyasi ca doṣā mohāśca tanuno kṛtāḥ |

yaṁ kālaṁ śākyasiṁhena prāptā bodhi maharṣiṇā ||

prāsādā savimānā ca kūṭāgāramanoramāḥ |

sarve tatomukhā āsi bodhisatvasya tāyinaḥ ||

yāvanti buddhakṣetrasmiṁ naranārī ca kiṁnarāḥ |

sarve tatomukhā āsi bodhisatvasya tāyinaḥ ||

devatā devaputrā ca devakanyā ca śobhanāḥ|

sarve tatomukhā āsi yena bodhi maharṣiṇo ||

nāgā cāpyatha gandharvā yakṣā kumbhāṇḍarākṣasāḥ |

sarve tatomukhā āsi yena bodhi maharṣiṇaḥ ||

dārikā dārakā caiva śayyāsanāvaśāyitāḥ |

tatomukhā saṁsthihensu yena bodhi maharṣiṇo ||

ye cāpyābharaṇā divyā viśiṣṭā ratanāmayāḥ |


p. 352


ābaddhā āsi devānaṁ sarve tatomukhā abhū ||

nāgānāṁ atha yakṣāṇāṁ piśācarākṣasāna ca |

teṣāṁ cābharaṇā sarve yena bodhi tato gatāḥ ||

devānāmatha nāgānāṁ yakṣāṇāṁ rākṣasāna ca |

tatomukhā vimānābhū yena bodhi maharṣiṇo ||

nupūrā valayā caiva atha vā parihārakāḥ |

bodhiprāptasya buddhasya yena vilambitāmbaraṁ ||

janāna hārā ca kaṇṭhe niṣkāni śobhanāni ca |

ābaddhakā manuṣyāṇāṁ yena bodhi niriṁgitā ||

muktihārāśca ābaddhā vicitrā maṇikuṇḍalā |

kaṭakā ca mudrikā ca yena bodhi niriṁgitā ||

yāvanti buddhakṣetrasmiṁ satvadhātī acintiyā |

jānantā vā ajānantā yena bodhi niriṁgitā ||

vātā ca śītalā vāye manojñagandhā manoramāḥ |

samantabuddhakṣetrasmiṁ bodhiprāptasya tāyino ||

yāvanti buddhakṣetrasmiṁ devā nāgā ca mānuṣā |

asurā ca kinnarā yakṣā sarve paśyanti nāyakaṁ ||

dhūpanetrāṁ grahetvāna sarve tena sukhasthitā |

pūjayanti lokapradyotaṁ bodhimaṇḍe pratiṣṭhitaṁ ||

aṁjalīhi namasyanti gāthābhirastavensu te |


p. 353


pūjāṁ karonti buddhasya bodhimaṇḍe pratiṣṭhitā ||

sarve āsannaṁ paśyanti lokanāthaṁ prabhaṁkaraṁ |

na kaściddūre saṁjāne vyāmamātre yathā sthitam ||

na kaścit pṛṣṭhato buddhaṁ lokadhātūya paśyati |

sarvā diśā hi buddhasya saṁmukhāṁ paśyati dṛśāṁ ||

vāmadakṣiṇapārśvehi na kaścillokanāyakaṁ |

saṁjānati mahāvīraṁ sarve paśyanti nāyakaṁ |

dhūpitaṁ buddhakṣetrasmiṁ dhūpanaṁ ca tadanantaraṁ |

samantā buddhakṣetrāṇāṁ gaṁdhena koṭiyo sphuṭā ||

na śakyaṁ gaṇanāṁ kartuṁ ettiyā satvakoṭiyo |

paśyatvā śiriṁ buddhasya saṁbodhimabhiprasthitāḥ ||

tṛṇā ca atha kāṣṭhā ca auṣadhīyo vanaspatī |

sarve tatomukhā āsi yena bodhi maharṣiṇo ||

ko ayaṁ īdṛśāndharmā lokanāthena darśitāṁ |

śruṇitvā na siyā tuṣṭo anyatra mārapakṣikāt ||

na śakyaṁ sarvaṁ khyāpetuṁ vācayā ṛddhi bhāṣataḥ |

yā śiri āsi buddhasya bodhiprāptasya tāyinaḥ ||

yehi ca dṛṣṭo saṁbuddho bodhimaṇḍe pratiṣṭhitaḥ |

pūjitaśca mahāvīro te śrutvā tuṣṭa paṇḍitāḥ ||

śīlaskandhe ca acchidre ye bhikṣū supratiṣṭhitāḥ |

te śruṇitvā idaṁ sūtraṁ harṣaṁ kāhinti bhadrakaṁ ||


p. 354


kṣāntisaurabhyasaṁpannā alīnakāyamānasāḥ |

arthikā buddhajñānena teṣāṁ tuṣṭirbhaviṣyati ||

yehi āśvāsitā satvā miciṣyi upapadyatāṁ |

buddhitva uttamāṁ bodhiṁ teṣāṁ tuṣṭirbhaviṣyati ||

yehi purimakā buddhā satkṛtā dvijasattamā |

idaṁ ca sūtraṁ śrutvāna tuṣṭā bheṣyanti maharṣiṇaḥ ||

yadi te kṛpaṇā satvā annapānena tarpitāḥ |

te idaṁ sūtraṁ śrutvāna buddhe kāhinti gauravaṁ ||

yahi te adhanā satvāḥ dhanehi praticchāditāḥ |

te idaṁ sūtraṁ śrutvāna buddhe kāhinti gauravaṁ ||

yehi ca pūrvaṁ buddhānāṁ cetiyā māpitā śubhāḥ |

buddhitvā varaprasādā te khu bheṣyanti prīṇitāḥ ||

yehi puluvaṁ saddharmo lokanāthasya dhārito |

tyajitvā lābhāsatkāraṁ te khu bheṣyanti prīṇitā ||

ye te asaṁskṛtāyuśca daṇḍakarmehi varjitāḥ |

orasā lokanāthasya te hi kariṣyanti pūjanāṁ ||

ye te maitreyaṁ saṁbuddhaṁ paśyitvā dvipadottamaṁ |

kāhinti vipulāṁ pūjāṁ teṣāṁ harṣo bhaviṣyati ||

ye te siṁhaṁ mahānāgaṁ paśyitvā lokacetiyaṁ |

kāhinti vipulāṁ pūjāṁ teṣāṁ harṣo bhaviṣyati ||

ketusya lokanāthasya ye hi kariṣyanti pūjanāṁ |


p. 355


arthikā buddhajñānena teṣāṁ harṣo bhaviṣyati ||

pradyotasya ca buddhasya ye kariṣyanti pūjanāṁ |

arthikā buddhajñānena teṣāṁ harṣo bhaviṣyati ||

jyotiṁdharaṁ ca ye buddhaṁ paśyitvā aparājitaṁ |

pūjāṁ mahatīṁ kāhinti teṣāṁ harṣo bhaviṣyati ||

sunetraṁ lokapradyotaṁ ye dṛṣṭvā satkariṣyanti |

apramāṇāya pujāya teṣāṁ harṣo bhaviṣyati ||

dvau buddhau kusumanāmānau lokanāthau tathāgatau |

ye dṛiṣṭvā satkariṣyanti teṣāṁ harṣo bhaviṣyati ||

maruṁ ca dvipadaśreṣṭhaṁ saṁbuddhaṁ vadatāṁ varaṁ |

ye dṛṣṭvā satkariṣyanti teṣāṁ harṣo bhaviṣyati ||

puṣpaṁ ca agrasaṁbuddhaṁ paśyitvā dvipadottamaṁ |

ye kāhinti paramāṁ pūjāṁ teṣāṁ harṣo bhaviṣyati ||

ye gṛddhā lābhāsatkāre jihmavijñānaniśritā |

alpechaṁ taṁ śruṇitvāna teṣāṁ trāso bhaviṣyati ||

ye ca saṁgaṇikārāmā gaṇavāse pratiṣṭhitā |

vivekaṁ śrutvā buddhasya na teṣāṁ daurmanasyatā ||

 evaṁ duḥśīlā śrutvāna evaṁ buddhena bhāṣitaṁ |

natā lokapradīpasmiṁ tīvraṁ kāhinti gauravaṁ ||

ye te vyākṛtā buddhena bodhisatvā anāgatā |

suratā sukhasaṁvāsā teṣāṁ tuṣṭirbhaviṣyati ||


p. 356


yeṣāṁ vivartanā nāsti buddhajñānāto sarvaśaḥ |

te imaṁ sūtraṁ śrutvāna bheṣyanti sukhitā narāḥ ||

yehi purimā buddhā satvasārā

gurukṛtā satkṛtā pūjitā narendrā |

praṇatamanāḥ śiṣṭa buddhajñāne

naravaravarṇa śruṇitva tuṣṭā bhonti ||

ye ca avikalāḥ samantaśuddhā

varaguṇakoṭīśatopapannā |

ye ca dharasi dharma lujyamānaṁ

muditamanā sugatasya śāsanasmiṁ ||

ye ca acapalā    nubaddhā

amukharā no ca abhū vikīrṇavācā |

 |   | |     |  |  |         na mānupetā

jinavaravarṇa śruṇitva tuṣṭā bhonti ||

yeṣāṁ aparityakta buddhajñānaṁ

evaṁ virajā ca atulyanantabodhi |

ye ca caranti vratamapramattā

jinavaravarṇa śruṇitva tuṣṭā bhonti ||

caturhi bhikṣū dharmehi samanvāgataḥ tathāgato pūrve bodhisatvacārikāṁ caranto sarvaloka abhyudgatatāmanuprāptaḥ || katamehi caturhi || acchidreṇa śīlaskandhena ||| | | | |


p. 357


sarvasatvahitacittatāya sarvasatva ohitacittatāya || imehi bhikṣūḥ caturhi dharmehṛ samanvāgataḥ tathāgato pūrve bodhisatvacārikāṁ caramāṇa imaṁ evarūpaṁ sarvajñānamanuprāptaḥ ||

atha khalu bhagavāntāye velāye imāṁ gāthāmabhāṣi ||

śīlaskandho dhanaṁ śreṣṭhaṁ lokanāthasya śāsane |

na suvarṇaṁ na ca rūpyaṁ dhanaṁ bhikṣusya varṇitaṁ ||

śīlaṁ va pūjetu śāstu śāsane supratiṣṭhito |

duḥśīlo chambhito dūraṁ na so buddhasya śrāvako ||

śīlaṁ rakṣitvā acchidraṁ paśyanti dvipadottamā |

lokanāthā mahāvīrā dvātriṁśavaralakṣaṇāḥ ||

maitrāyā śīlaskandhena araṇyavāse ca utsukaḥ |

sūrataḥ sukhasaṁvāso etaṁ śrāmaṇyakaṁ dhanaṁ ||

alpecho alpasantuṣṭo sūrato susamāhitaḥ |

hirī ottappasaṁpanno etaṁ śrāmaṇyakaṁ dhanaṁ ||

sādhuśīlā bhikṣū hi sarve tṛṣṇāṁ chittvāna jālinīṁ |

sapta bodhyaṁgānbhāventi etaṁ śrāmaṇyakaṁ dhanaṁ ||

śūnyatāṁ śāntāṁ bhāveti bhavā ca virato muniḥ |

bahuduḥkhā asārā ca etaṁ śrāmaṇyakaṁ dhanaṁ || 

so so mahādhano bhavati yo evaṁ pratipadyati |

pratipattīya saṁpanno sa khu bhikṣu mahādhano ||


p. 358


śīlasaṁpanno yo bhikṣuḥ sa āḍhyo ti pravuccati |

na hi muktāpravāḍehi bhikṣu bhoti mahādhano ||

śīlavāṁ sukhasaṁvāso bhikṣu bhotu ahiṁsako |

na hi cīvaralābhena vrajate bhikṣu svargatiṁ ||

śīlaṁ śuci niṣevitvā varjati sarva akṣaṇāṁ |

na jñātilābhaṁ eṣantaṁ śāstā bhikṣuṁ praśaṁsati ||

śīle ābhogaṁ kṛtvāna svargo bhoti na dullabho |

priyo manāpaḥ sarveṣāṁ yatra yatropapadyati ||

śīlaṁ rakṣetha medhāvī prārthayanto trayo sukhāṁ |

praśaṁsā cittalābhaṁ ca pretya svarge ca modanaṁ ||

śīlaṁ prāvaraṇaṁ śreṣṭhaṁ alaṁkāraṁ prabhāsvaraṁ |

śīlena śobhito bhikṣuḥ dadanto na vihanyati ||

śīlena pariśuddhena kāyo bhoti prabhāsvaro |

na cāsya jāyate dāgho maraṇe pratyupasthite ||

śīlena pariśuddhena phalaprāptirna dullabhā |

kimaṁga punaḥ svargati lokanāthaṁ ca paśyati ||

śīlena śobhito bhikṣuḥ pariśuddhena mārdavo |

na hi uccena bhāṣeṇa bhikṣu bhoti praśaṁsito ||

śīlavāṁ ca asantrasto na so bhāyati kadā ca na |

na kadācidyutāgasaṁ gacchati bhūtadurgatiṁ ||


p. 359


śīlavāṁ bhoti alpārtho alpakṛtyo guṇe rato |

samādhiṁ labhate kṣipraṁ sa cāpi prasādaṁ gacchati ||

śīlaskandhena guptena bhikṣu bhoti viśārado |

na tasya hanyate cakṣuṁ paśyitvā jinaśrāvakāṁ ||

śīlaṁ ca bhikṣu śodhitvā nivāsaṁ purimaṁ smare |

kalpakoṭīsahasrāṇi saṁprajānapratismṛto ||

śīlasya ca sa niṣyando yaṁ nirīkṣīya gacchati |

brahmalokaṁ mahāvīro sarvalokasya cetiyo ||

śīlena pariśuddhena divyaṁ cakṣu viśudhyati |

na tasyāgamanaṁ bhoti buddhakṣetreṣu sarvaśo ||

śīlena susamāptena aprameyatathāgataḥ |

cyutopapādaṁ jānāti sarvasatvāna nāyako ||

śīlavāṁ vicare loke apramatto pradhānavāṁ |

na tasya dullabho bhoti buddhaghoṣo manoramo ||

śīlavāṁ priyo satvānāṁ bhavati sarvatra pūjito |

satkṛto mānitaścāpi śuddhacitto anaṁgaṇo ||

śīlena pariśuddhena cyavantaṁ paśyate naraḥ ||

vimānaṁ ruciraṁ śreṣṭhaṁ apsarogaṇasevitaṁ ||

śīlena pariśuddhena cyavantaṁ paśyate naraḥ |

sumerumūrdhne rucire trāyastriśānamālaye ||

śīlena pariśuddhena yāmāṁ paśyati devatāṁ |

taṁ caiva nagaraṁ divyaṁ apsarāhi parisphuṭaṁ ||


p. 360


śīlena pariśuddhena tuṣitāṁ paśyati devatāṁ |

vimānāṁ paśyati teṣāṁ vicitrāṁ ratanāmayāṁ ||

śīlena pariśuddhena nirmāṇaratīṁ paśyati |

sunirmitāṁ devaputrāṁ paśyati ca svalaṁkṛtāṁ ||

śīlena pariśuddhena devāṁ paśyati śobhanāṁ |

paranirmitavaśavartī vimāneṣu pratiṣṭhitā ||

śīlena pariśuddhena paśyate māramālayaṁ |

maṇivitānasaṁchannaṁ apsa rogaṇasevitaṁ ||

śīle ābhogaṁ kṛtvāna brahmāṁ paśyati devatāṁ |

jāṁbūnadavimānaṁ ca maṇīhi pratimaṇḍitaṁ ||

śīlavāṁ paśyate bhikṣu devāṁ ca brahmakāyikāṁ |

brahmapurohitāṁ devāṁ vimānehi pratiṣṭhitāṁ ||

śīlavāṁ paśyate bhikṣurvimāneṣu pratiṣṭhitāṁ |

brahmapārṣadyāṁ ca devāṁ mahābrahmāṁ ca devatāṁ ||

śīlaskandhena sampanno ābhāṁ paśyati devatāṁ |

viśiṣṭāṁ paśyate teṣāṁ vimānāṁ ratanāmayāṁ ||

śīlavāṁ paśyate bhikṣuḥ śubhāṁ devā maharddhikāṁ |

paśyate śubhakṛtsnā pi apramāṇābhāṁ paśyati ||

śīlaṁ viśuddhaṁ rakṣitvā parīttaśubhāṁ paśyati |

devaputrasahasrāṇi rūpadhātupratiṣṭhitāṁ ||

śīlena pariśuddhena paśyati ca bṛhatphalāṁ |

tathā avṛhāṁ atapāṁ paśye sudṛśāṁ ca sudarśanā | 


p. 361


śīlena pariśuddhena śuddhāvāsāṁ pi paśyati ||

ye tatra parinirvāyi vārisikto yathānalo |

te pi tāṁ bhikṣū paśyanti śīlaṁ rakṣitva śobhanaṁ ||

śīle aśavalaḥ sadā abhūṣi

purimabhaveṣu viśiṣṭalakṣamāṇaḥ |

tena daśabalaṁ upeti śāstuṁ

tasya virocati kāyo lakṣaṇehi ||

śīle sadā samādhau apramattaśca 

carati jinaḥ purimā anantakalpāṁ |

tena bhavati lokadharmasvāmī

gagaṇagato yathā sūryo rasmirājo ||

evaṁ śīlaṁ pariśuddhamācaritvā 

aparimitaṁ tathā anantakalpaṁ |

sugato laṁkṛtaḥ śobhate lakṣaṇehi 

mukhāto vāti gandhaṁ candanasya ||

imāṁ guṇāṁ satataṁ vipaśyamānā 

jinavaravarṇitaṁ śīlaṁ rakṣamāṇāḥ |

viharatha pavane udagracittā 

munivara pūjita yehi te praṇītā ||

dṛṣṭa purima buddha sārthavāhā 

hatarajā satkṛta pūjitā svayaṁbhū |


p. 362


chando janito bodhiye varāye

ime guṇāḥ śrutvā udagrā bodhisatvāḥ ||

punaraparaṁ bhikṣavo śīlapariśuddhaḥ tathāgataḥ samādhipariśuddhaḥ prajñāpariśuddhaḥ vimuktipariśuddhaḥ vimuktijñānapariśuddhaḥ kṣāntipariśuddho bhikṣavaḥ tathāgato saurabhyapariśuddho pi bhikṣavaḥ tathāgato maitrāpariśuddho bhikṣavaḥ tathāgato karuṇāmuditāpariśuddho pi bhikṣavo tathāgato || evaṁ pariśuddhasya bhikṣo tathāgatasya yaḥ satkāraṁ kuryāt puṣpamālyagandhadhvajapatākāhi vādya anulepanehi na tasya puṇyasya śakyaṁ paryantamadhigantuṁ | nāpi so puṇyaskandhaṁ antareṇa śakyaṁ kṣapaṇāya anyatra trīhi yānehi anyatarānyatareṇa yānena yāvanna parinirvāṇaṁ tasya paryantaḥ || tatkasya hetoḥ || yathā evaṁ hi bhikṣo tathāgato apramāṇaḥ sarvehi guṇehi tathā evaṁ bhikṣo tathāgate pratiṣṭhāpitā dakṣiṇā apramāṇā aparyantā acintiyā atuliyā amāpiyā aparimāṇā anabhilāpyā || yaśca khalu punaḥ bhikṣo tathāgatametarahi tiṣṭhantaṁ yāpayantaṁ satkareyā gurukareyā māneya pūjeyā puṣpehi gandhehi mālyehi chatrehi dhvajehi patākāhi vādyehi dhūpehi vilepanehi annapānayānavastrehi yaśca parinirvṛtasya sarṣapaphalamālamapidhātuṁ satkareyā ityetaṁ samasamaṁ ||

atha khalu bhagavāṁ tāye velāye imāṁ gāthāmabhāṣīt ||

bodhāya cittaṁ nāmetvā hitāya sarvaprāṇināṁ |

yasstupaṁ lokanāthasya karoti abhipradakṣiṇaṁ ||

smṛtīmanto matīmanto puṇyavanto viśārado |

bhoti sarvatra jātiṣu caranto bodhicārikāṁ ||


p. 363


devanāgāna yakṣāṇāṁ rākṣasānāṁ ca pūjito |

bhoti sarvatra jātīṣu stūpaṁ kṛtvā pradakṣiṇaṁ ||

varjeti akṣaṇāṁ aṣṭau ye keciddeśitā mayā |

ārāgeti kṣaṇaṁ ekaṁ buddhotpādaṁ suśobhanaṁ ||

varṇarūpeṇa saṁpanno lakṣaṇehi alaṁkṛto |

upeto varavarṇena adīnamanamānaso ||

āḍhyo mahādhano bhoti puṇyavanto anīrṣuko |

paśyitvā lokapradyotaṁ satkaroti punarpunaḥ ||

na so muhyati dharmeṣu nairātmyaṁ dṛṣṭvā śūnyatāṁ |

prasādaṁ labhate kṣipraṁ dharmeṇa so ca kovido ||

śreṣṭhikuleṣu āḍhyeṣu sphītetu copapadyati |

atidānapatiḥ śūro muktātyāgo amatsarī ||

ye kecijjaṁbūdvīpasmiṁ viśiṣṭā kulaśobhanāḥ |

tatra so jāyate vīro hīnāṁ ca parivarjayet ||

gṛhapatimahāśālo śiritejena tejito |

pūjito bhavati sarvatra stūpaṁ kṛtvā pradakṣiṇaṁ ||

brāhmaṇamahāśālaśca prajñāvanto bahuśruto |

kṣatriyamahāśālaśca āḍhyo bhoti mahādhano ||

rājā pi dhārmiko bhoti jaṁbūdvīpasmiṁ īśvaro |

praśāsati imāṁ ca sarvāṁ medinīṁ girikuṇḍalāṁ ||

cakravartī maharddhikaḥ saptaratnāna īśvaraḥ |


p. 364


rājye pratiṣṭhito buddhaṁ satkaroti punarpunaḥ ||

cyutaśca gacchate svargaṁ prasanno buddhaśāsane |

śakro pi bhoti devendro merumūrdhani īśvaro ||

suyāmo bhoti devendro bhoti saṁtuṣito pi ca |

nirmito pi ca devendro vaśavartī ca īśvaraḥ ||

brahmā pi brahmalokasmiṁ īśvaro bhoti paṇḍito |

satkṛto devakoṭīhi stūpaṁ kṛtvā pradakṣiṇaṁ ||

ma śakyaṁ bhāṣaṇakṣapaṇaṁ kalpakoṭiśatehi pi |

ye stūpaṁ lokanāthasya karonti abhipradakṣiṇaṁ ||

na jātu andho kāṇo vā bhoti kalpāna koṭibhiḥ |

bodhāya cittaṁ nāmetvā yo vande śāstu cetiyaṁ ||

viśuddhāṁ labhate netrāṁ viśālāṁ nīlaśobhanāṁ |

cetiyaṁ lokanāthasya kṛtvā abhipradakṣiṇaṁ ||

upeto balavīryeṇa na kausīdyaṁ sa gacchati |

apramatto sadā bhoti stūpaṁ kṛtvā pradakṣiṇaṁ ||

dṛḍhavīryo dṛḍhasthāmo dhaureyo dṛḍhavikramo |

kauśalyaṁ gacchate kṣipraṁ stūpaṁ kṛtvā pradakṣiṇaṁ ||

agniviṣeṇa śastreṇa na jātu kālaṁ karoti ca |

kālaṁ karoti pūrṇena āyuḥkṣīṇena paṇḍito ||

vighuṣṭo rājadhānīṣu rāṣṭreṣu nigameṣu ca |

rūpeṇa arthabhogehi stūpaṁ kṛtvā pradakṣiṇaṁ ||

śucigātro śucivastraḥ śukladharmapratiṣṭhito |

tato na sevate kāmāṁ caranto bodhicārikāṁ ||


p. 365


puṣpasya mālāṁ kṛtvāna yaḥ stūpe upanikṣipe |

cittaṁ bodhāya nāmetvā na so jātu vihanyati ||

itaścyavitvā mṛto hi trāyastriṁśāṁ sa gacchati |

vimānaṁ labhate kṣipaṁ vicitraṁ ratanāmayaṁ ||

kūṭāgārāṁśca prāsādāṁ apsarogaṇasevitāṁ |

mālāṁ stūpe dahitvāna trāyastriṁśeṣu bhuṁjati ||

aṣṭāṁgavarasaṁpūrṇāṁ suvarṇavālukasaṁstṛtāṁ |

vaiḍūryasphāṭikāstīrṇāṁ divyāṁ puṣkariṇīṁ labhe ||

bhujitvā vibhavāṁ divyāṁ paripūretva paṇḍito |

cyavitvā devalokāto manuṣyo bhoti bhogavāṁ ||

tena ca kuśalamūlena ārāgati tathāgataṁ |

pūjeti dvipadaśreṣṭhāṁ apramatto vicakṣaṇo ||

na so jayyati rāgena nāpi doṣeṇa hrīyati |

na jātu bhoti saṁmūḍhaḥ pūjetvā dvipadottamaṁ ||

araktaśca aduṣṭaśca amūḍhaḥ saṁvṛtendriyaḥ |

bhoti sarvatra jātīṣu pūjetvā lokanāyakaṁ ||

jātīkoṭīsahasrāṇi śatāni nayutāni ca |

satkṛto bhoti sarvatra mālāṁ dattvāna cetiye ||

cakravartī api rājā śakro pi bhoti īśvaraḥ |

brahmā pi brahmalokasmiṁ mālāṁ dattvāna cetiye ||

paṭṭadāmaṁ daditvāna lokanāthasya cetiye |


p. 366


sarve sya arthā vartanti ye divyā ye ca mānuṣāḥ ||

hīnāṁ ca kulāṁ varjeti na sa tatropapadyati |

āḍhyaśca dhanavāṁ bhoti jambūdvīpasmi īśvaro ||

rūpeṇātha bhogehi ca varṇena atha ṛddhiyā |

viśiṣṭo bhoti sarvatra pūjāṁ kṛtvā tathāgate ||

jātismaraśca so bhoti na so rāgena hrīyeti |

jānate doṣaṁ kāmānāṁ brahmacaryaṁ samādiye ||

rūpehi atha śabdehi rasehi aparājito |

na karoti pāpakaṁ karma pūjetvā dvipadottamaṁ ||

gandhehi atha sparśehi na jātu sa ca hrīyati |

smṛtimāṁ saṁprajānaśca bhoti pūjetva nāyakaṁ ||

na tasya caurā rājāno dhanaskandhaṁ parāmṛṣe |

agnirvā apaskaroti pūjāṁ kṛtvā tathāgate ||

śokaṁ ca śokavairāgyāṁ na so jātu nigacchati |

paṭṭadāmaṁ daditvāna puṣpaṁ ca lokanāyake ||

sarvatra bhoti jātīṣu aśoka anupadruto |

pūjetvā lokapradyotaṁ cakravartī maharddhiko ||

sughaṭṭitahastapādo aṁgaśobhāṁ nigacchati |

varṇarūpeṇa saṁpannaḥ pūjetvā lokanāyakaṁ ||

varjeti pāpakaṁ karma caranto bodhicārikāṁ |

paśyate dvipadaśreṣṭhāṁ ye lokasmiṁ sudurlabhā ||


p. 367


kalpakoṭīsahasrāṇi śatāni nayutāni ca |

bhuṁjitvā saukhyaṁ saprajño budhyate bodhimuttamāṁ ||

mālāvihāraṁ kṛtvāna lokanāthasya dhātuṣu |

abhidyaparivāreṇa rājā bhoti maharddhiko ||

varjeti pāpakāṁ dharmā ye āryehi vivarjitā |

carati kuśalāṁ dharmāṁ ye buddhehi praśaṁsitā ||

priyaśca dayito bhoti satkṛtaśca prasaṁsito |

devānāmatha nāgānāṁ ye ca lokasmi paṇḍitā ||

mahatā parivāreṇa śobhanena mahābalo |

pūjayati dvipadaśreṣṭhaṁ saṁbuddhamaparājitaṁ ||

yatra so jāyate gehe pūṇyatejena tejito |

taṁ kulaṁ satkṛto bhoti rāṣṭreṇa nigamena ca ||

mālāvihāraṁ kṛtvāna cittaṁ bodhāya nāmaye |

tasyaiṣā bhoti saṁpatti yā buddhehi praśaṁsitā ||

na so kubjo ca khaṁjo vā khalito vā vicaṁkramo |

alaṁkṛto lakṣaṇehi yatra yatropapadyati ||

daridra satva paśyitvā dhanena abhicchādaye |

asaṁharaṇīyaśca so caranto bodhicārikāṁ ||

imāṁ ca vasudhāṁ sarvāṁ ośiritvā mahāmatiḥ |

adīnacitto so bhoti na so jātu viṣīdati ||

putrāṁśca dhītarāṁścaiva bhāryā kalyāṇabhadrikāṁ |

ośiritvāna so yāti yo bodhimabhiprasthito ||

pūrvālāpī ca so bhoti sumukhaśca sudarśanaḥ |


p. 368


na so hanyati īrṣyāye na ca mānena kadā cana ||

so anīrṣu sūrataścaiva kṣāntiye pāramiṁgato |

hitaiṣī guṇasaṁpanno yo bodhimabhiprasthito ||

ratanaṁ sarvalokasmiṁ utpādastasya durlabho |

aniṁdito dakṣiṇīyo yo bodhimabhiprasthito ||

gagaṇe nimiṣe śakyaṁ bālena gaṇetu tārakāṁ |

na tasya guṇaparyantaṁ śakyaṁ vācāya bhāṣituṁ ||

śakyaṁ sarveṣāṁ satvānāṁ triyadhvacittaṁ jānituṁ |

na tasya guṇaparyantaṁ śakyaṁ vācāya bhāṣituṁ ||

mahāsamudrāścatvāro bālena sikatāṁ tathā |

nāgakoṭīsahasrāṇi na tasya guṇa bhāṣituṁ ||

ye romā sarvasatvānāṁ gatiṣu ṣaṭsu ye jage |

gaṇetu nimiṣe śakyaṁ na tasya guṇa bhāṣituṁ ||

yatreyaṁ vasudhā sarvā āpaskandhe pratiṣṭhitā |

nirmituṁ śakyate bālena na tasya guṇa bhāṣituṁ ||

devāgāramupādāya ye kalpasthāyijīvino |

ye atrāntareṇa vṛkṣā ye ca bhūmi anāgatā ||

puṣpā phalāni ca śakyaṁ gaṇayituṁ vijānatā |

na tasya buddhaputrasya guṇaparyanta bhāṣituṁ ||

bhāṣeyustasya śūrasya varṇamālāṁ manoramāṁ |


p. 369


na śakyaṁ buddhaputrasya guṇaparyanta bhāṣituṁ ||

jātīśatasahasrāṇi yaḥ se kareya apriyaṁ |

devā manuṣyāṁ varjetvā nirayastasya gocaraḥ ||

andho acakṣuko bhoti duḥkhito aparāyaṇo |

utpīḍāṁ bodhisatvānāṁ yaḥ karoti aviddasu ||

cyuto avīciṁ gaccheyā dāruṇaṁ bhayabhairavaṁ |

mahatā ātmabhāvena duḥkhāṁ vedeti vedanāṁ ||

yojana ātmabhāvena bhoti tatropapadyate |

samantamaṇḍalākīrṇo samantaparitāpito ||

paṁca śīrṣasahasrāṇi ātmabhāve pratiṣṭhitā |

ekaśīrṣe ca jivhānāṁ śatā paṁca anūnakā ||

halānāṁ śata ekasmiṁ jivhāgre pratipāditā |

taṁ pāceti mahāghoraṁ pālpakarmasya tatphalaṁ ||

avīcitaścyavitvāna tapanaṁ ca pratāpanaṁ |

vedeti tatra durmedho paurāṇaṁ duṣkṛtaṁ naro ||

utpīḍāṁ buddhaputrāṇāṁ yaḥ karoti aviddasu |

na tasya sulabho jātu bheṣyate mānuṣo bhavaḥ ||

jātīśatasahasrāṇi śatāni nayutāni ca |

duḥkhā vedanāṁ vedayati tatonidānaṁ pacyati ||

majjāghāso viṣo bhoti abhimardo bhayānako |


p. 370


utpīḍanaṁ karitvāna buddhaputrāṇa tāyināṁ ||

kṣudhāpipāsāmadhigato pāpakarmasya tatphalaṁ |

na so bhojanaṁ labdhāna jātu tṛptīya bhuṁjati ||

tato cyavitvā yamaloke mahādroṇiṣu khajjati |

na trāṇaṁ labhate jātu kṛtvā utpīḍa bhikṣuṇāṁ 

tato cyutaḥ kālagato mānuṣaṁ lokamāgato |

jātyandho bhoti durmedho duṣṭacitto asaṁvṛto ||

vācā durbhāṣitā bhavati asatyā ghoṣapāpikā |

manuṣyehi cyavitvāna kṣipraṁ gacchati durgatiṁ ||

kalpakoṭīsahasrehi na jātu buddhaṁ paśyati |

utpīḍāṁ buddhaputrāṇāṁ yaḥ karoti asaṁvṛto ||

vastuṣu buddhaputrāṇāṁ karonto rakṣa dhārmikāṁ |

varjeti durgatī sarvāṁ kṣipraṁ gacchati svargatiṁ ||

āḍhyo mahādhano bhavati balavanto viśārado |

smṛtiprajñāya saṁpanno sukhito bhotyanupadruto ||

yadā ca lokapradyotā bhavanti parinirvṛtā |

paśyitvā buddhastūpānāṁ satkaronti punarpunaḥ ||

ko imānedṛśā dharmāṁ śrutvā buddhasya bhāṣitāṁ |

prasādaṁ buddhaputrāṇāṁ na kareyā punaḥ punaḥ ||

yaśca buddhasahasrāṇi śatāni nayutāni ca |

yathā vālikā gaṁgāye ettakāṁ kalpa satkare ||

yaśca pralujjantaṁ saddharmaṁ lokanāthena darśitaṁ |


p. 371


ekarātriṁdivaṁ cāpi dhāraye puṇyaṁ viśiṣyati ||

ahaṁ ca pūjito bhoti buddhajñāne pratiṣṭhitaḥ |

te pi ca pūjitā buddhā dharme lujjante dhārite ||

pralujjamāne saddharme yo rakṣe śāstu śāsanaṁ |

kalpakoṭīsahasrehi na so jātu vihanyati ||

kāyena sukhito bhoti na sa rogaṁ ca gacchati |

amanāpasahasrehi na jātu saṁharīyati ||

kṣāntiye bhoti saṁpanno surataḥ sakhilo mṛduḥ |

maitracittaśca satvebhyo rakṣitvā śāstu śāsanaṁ ||

sukhito pramuditaḥ pratikrośaṁ

pratilabhati purimanirodhadṛṣṭaṁ |

sarvāṁ jahati akṣaṇāṁ aśeṣā

jinavaradharma dhāretvā lujjamānaṁ ||

kavacito sadā bhoti lakṣaṇehi 

yathā gagaṇaṁ pratipūraṁ tārakehi |

sa madhuravacano manojñaghoṣo 

jinavaradharma dhāretva lujjamānaṁ ||

hīnakulavivarjito sa bhoti 

sukhitaṁ yeṣu na asti saumanasyaṁ |

āḍhya sukhita bhoti bhogavāṁ ca


p. 372


jinavaradharma dhāretva lujjamānaṁ ||

sthāmavara upeti vīryavanto 

vicarati sarvāṁ vasundharāṁ adīno |

buddhaśatasahasra satkaroti

jinavaradharma dhāretva lujjamānaṁ ||

smṛtimatigativanto puṇyavanto 

paramasusatkṛto bhoti narāmareṣu |

vidu paramapraśasta jaṁbudvīpe 

jinavaradharma dhāretva lujjamānaṁ ||

paramasu abhirūpadarśanīyo

priya bhavati naranārīṇāṁ marūṇāṁ |

suruciru praśastu puṇyavanto

jinavaradharma dhāretva lujjamānaṁ ||

kalpaśatasahasrakoṭī pūrāṁ

guṇasthāviryasaṁgato anantajñānī |

no ca kṣapeya sarva ānuśaṁsaṁ

jinavaraśāsanaṁ lujjitaṁ dharetvā ||

yeṣāmimaṁ purimasūtraṁ śāstā

daśabaladhāri prakāśi devadevo |

teṣāmidaṁ narāṇāṁ harṣamaprakampyaṁ 

bhaviṣyati paścime kāle vartamāne ||

bhāṣecca jinavaradharma nirvṛtānāṁ


p. 373


śraddhāya teṣāṁ dharayati gāraveṇa |

dānaṁ ca deti aparimitacetiyeṣu 

pūjeti saṁgha bhagavato ca gāraveṇa ||

pralajjamāne jinavaraśāsanasmiṁ

dhāreti śāstu varadharmanetrī |

so taṁ akaritvā śubhakarmaśreṣṭhaṁ

nopacakrame śubhaṁ kālakarmaṁ ||

sarve ca satvā siyu lokanāthā 

samantacakṣū hatarajaniṣkileśā |

te kalpakoṭīnayutāṁ sahasrāṁ

bhāṣeyu varṇaṁ jinavare puṣpadinne ||

pāpaṁ ca karmaṁ vijahati sarvakālaṁ

śreṣṭhaṁ ca dharma prakari udagracitto |

caritvārthaṁ suciraṁ cārikāsu 

so buddho loke bhavati atulyo ||

yaḥ sārṣapeṇa sukṣmataraṁ grahetvā

dhūpeya gandhaṁ bhagavato cetiyeṣu |

tasyānuśaṁsāṁ śṛṇotha me bhāṣamāṇaṁ 

prasannacittā jahiya kileśāṁ ||

so puṇyavanto carati diśāsu

arogaprāpto dṛḍhavrata apramatto |

vineti lokāṁ carayanto cārikāṁ 

priyo manāpo bhavati janasya ||


p. 374


rājyaṁ ca prāpto jina satkaroti

mahānubhāvo vidu cakravartī |

suvarṇavarṇo sphuṭo lakṣaṇehi 

manojñagandhāṁ labhate sarvakālaṁ ||

tasya duḥkhaṁ nāsti daurmanasyaṁ

sa bhogāṁ hīnāṁ vitari cārikāsu |

āḍhyaśca bhoti dhanavāṁ prabhūtabhogo

aśeṣaprāpto vicarati sarvaloke ||

upasaṁkrami bahujanaṁ pṛcchamāno

dharmaṁ viśiṣṭaṁ jinaśāsanasmiṁ |

vineti kāṁkṣāṁ girāṁ bhāṣamāṇaḥ 

śrutvā ca dharmaṁ labhe saumanasyaṁ ||

na pāpakarmaṁ kari hīnabuddhiḥ 

jñānaṁ tu jñātvā paramaṁ viśiṣṭo |

karoti divyaṁ śubhapremaṇīyaṁ

śodheti cakṣuṁ vidhamati andhakāraṁ ||

na tīvrarāgo bhavati na tīvradoṣo

na tīvramoho bhavati manuṣyaloke |

caranta śuddhaṁ aśabalabrahmacaryaṁ

karoti arthaṁ aparimita anantaṁ ||

na kasyacidbhavati praduṣṭacitto

na bhogahānirbhavate kadācit |

na tasya nīgho bhavati janasya

dhūpatva gandhaṁ jinacetiyeṣu ||


p. 375


viśuddhacitto vimalo vidhūtapāpaḥ

śāntaḥ praśāntaḥ paraśamenupetaḥ |

kalpāna koṭī nayutā śatāṁ caritvā

bodhiṁ atulyāṁ spṛśati adīnacitto ||

satvāna koṭīnayutāṁ sahasrāṁ

mārge aśoke parame sthapetvā |

vartetva cakraṁ asadṛśaṁ sarvaloke

nirvāyi paścā hatarajo niṣkileśo ||

patākaṁ dattvā bhagavato cetiyeṣu

janayet chandaṁ kathamasmi buddha loke |

so pūjanīyo bhavati janasya

carantu śreṣṭho jinacārikāye ||

vighuṣṭaśabdo bhavati vidu praśaṁsyaḥ 

śuddhaṁ viśuddhaṁ labhe ātmabhāvaṁ |

udvīkṣaṇīyo bhavati janasya

devāna nāgāna guru pūjitaśca ||

suvarṇavarṇo sada ātmabhāvo 

lābhī ca bhoti śubhacīvarāṇāṁ |

karpāsikānāmatha kambalānāṁ

kṣomadukūlāna ca kauśikānāṁ ||

ye jaṁbudvīpe kulaśreṣṭha bhonti 

āḍhyā mahātmā bahudhanasvāpateyā |

tatraiva tasya bhavatopapatti


p. 376


varjeti hīnā kulā ye daridrā ||

yena tasya kvacijjaniyati īśvaratvaṁ

praduṣṭacitto na bhavati kaści satvo |

pāpaṁ ca karmaṁ garahati so pareṣāṁ

viśuddhaśīlo bhavati sadāpramatto

amatsarī bhavati anāgrahītaḥ

so muktatyāgo bhavati aśokaprāpto |

na jīvikārthaṁ janayati so pareṣāṁ

vighuṣṭaśabdo bhavati sadā praśasto ||

paśyitva buddhaṁ mahāsārthavāhaṁ

karoti pūjāṁ sada hṛṣṭacitto |

chatraiḥ patākaiḥ dhvajagandhamālyaiḥ 

sadā caranto aśabalabrahmacaryaṁ ||

manuṣyaloke gurukṛta satkṛto ca 

deveṣu divyaṁ labhati vimānaśreṣṭhaṁ |

manojñavarṇaṁ suruciradarśanīyaṁ

rajatābhicchannaṁ maṇisphāṭikehi ||

[citraṁ] sumerumūrdhne labhati īśvaratvaṁ

sarve sya devā abhinata śiṣyabhūtā |

dharmeṇa teṣāṁ janayati saumanasyaṁ

na jātu bhoti paramapramatto ||

tato cyavitvā bhaviṣyati manuṣyaloke

rājāna śreṣṭho varacakravartī |

na tasya pāpaṁ janayati kaści satvaḥ 


p. 377


priyo manāpo bhavati janasya ||

kalpāna koṭīnayutā sahasrāṁ

labhitva saukhyaṁ suciraṁ martyaloke |

gatvāna deśaṁ puri majināna vuṭṭaṁ

so bodhiṁ buddhe ajaramarāmaśokāṁ ||

dhvajaṁ dahitvā hatarajasatvasāre

taṁ ca prasūtaṁ labhe no cireṇa |

prabhūtakośo bhavati anopamaprajño

parivāra tasya hoti adīnacitto ||

labhitva bhogāṁ vibhajati bhuṁjate ca

na tasya trāso bhavati na daurmanasyaṁ |

rājā so tuṣṭo vitarati grāmarāṣṭraṁ

na pāpacittaṁ janayati tasmiṁ jātu ||

śreṣṭhī viśiṣṭo bhavati prabhūtakośo

gṛhapatiśca ratanavicitritāṁgo |

putro ca rājño atha vā amātyo

rājā ca bhavati balacakravartī ||

varjeti so hīnakulāni sarvān

viśiṣṭabhogaṁ kularatnaṁ labhitvā |

sadāpramatto bhavati alīnacitto

varjeti kāmāṁ yatha mīḍhakumbhaṁ ||


p. 378


viśiṣṭarūpaṁ labhate kṣaṇāṁśca

kule ca śreṣṭhe bhavatīśvaraśca |

parivārastasya bhavati abhedyo

puraskṛtaśca bhavati janena ||

na cittaśūlaṁ janayati so pareṣu 

prasannacitto sadā apramatto |

na tasya agni kramate na śastraṁ

ullokanīyo sada puṇyavanto ||

pramādaṁ so na carati pūṇyavanto

susaṁprajāno sada so manuṣyo |

sunigṛhīto bhavati muktacitto

na tasya    dharmasya anto ||

sutīkṣṇagātro bhavati viśiṣṭo

suviśuddhacitto bhagavāṁ satyavādī |

bhayārditānāṁ jane saumanasyaṁ

trāṇaṁ careya ca parāyaṇaṁ ca ||

sa vai karitvā bahukāmanuṣyaṁ

pratisthihitvā mahājñānaskandhe |

gacchitva maṇḍaṁ varapādapendraṁ

buddhe atulyo vara agrabodhiṁ ||

heṣṭā upādāya bhavāgrapūraṁ


p. 379


jāmbūnadasya imaṁ buddhakṣetraṁ |

śakyaṁ kṣapetu śirimevarūpāṁ

na buddhastūpe dharayato ekadīpaṁ ||

na tasya kāyo bhavati vivarṇo

dṛḍhe sa pīṭhe   acchati |

ālokaprāpto care sarvaloke 

dahitva dīpaṁ bhagavato cetiyeṣu ||

yadā ca bhoti jinaprādubhāvo

āsannaprāpto bhavati tathāgatasya |

putro ca bhrātā atha pitā vā jñātiko

so jñānaskandhaṁ labhe nacireṇa ||

buddhāna kṣetrā nayutāmitā sahasrā

pūrā bhavensuḥ yadi sarṣapāṇāṁ |

śakyaṁ gaṇetuṁ tulayya jānituṁ vā 

na buddhastūpe dharayato ekadīpaṁ ||

agrārhaṁ buddho varadakṣiṇīyo

agrāṁ caritvā cārikāṁ viśiṣṭāṁ |

karitva pūjaṁ guṇasāgarasya

vipāko agro bhavati anopamo ||

vaiḍūryaratnehi maṇīhi pūrā 

sarvā siyāyaṁ sahālokadhātu |

śakyaṁ kṣapetuṁ śirimevarūpāṁ

na buddhastūpe dharayato ekadīpaṁ ||


p. 380


kārṣāpaṇehi sahalokadhātuṁ

heṣṭā upādāya bhavāgrapūrāṁ |

śakyaṁ kṣapetuṁ śirimevarūpāṁ

na buddhastūpe dharayato ekadīpaṁ ||

kṣetrasahasrā varacaṁdanena

heṣṭā upādāya bhavāgrapūrāṁ |

śakyaṁ kṣapetuṁ śirimevarūpāṁ

na buddhastūpe dharayato ekadīpaṁ ||

kṣetrā sahasrā bahuvastrapūrā

yaṁ devaloke śubhakasmi duṣyaṁ |

śakyaṁ kṣapetuṁ śirimevarūpāṁ

na buddhastūpe dharayato ekadīpaṁ ||

deveṣu divyā ca ratnā vicitrā

nāgāsuramanujamahoragānāṁ |

śakyaṁ kṣapayituṁ śirimevarūpāṁ

na buddhastūpe dharayato ekadīpaṁ ||

ye divyagandhā naradevaloke

tehi bhaveyā sahā saṁprapūrā |

śakyaṁ kṣapetuṁ śiramevarūpāṁ

na buddhastūpe dharayato ekadīpaṁ ||

pramāṇaṁ śakya diśi vidiśāsu jñātuṁ

ākāśadhātu ayamettiko ti |


p. 381


na buddhastūpe dharayato ekadīpaṁ

pramāṇa śakyaṁ gaṇayituṁ puṇyaskandhe ||

chatraṁ se dinnaṁ bhagavato mārutānāṁ

buddhottamasya vrajato nararṣabhasya |

cittaṁ prasādetva narottamasmiṁ

mā buddhakāyaṁ tape rasmirājā ||

so taṁ karitvā ahaṁ dharmaśreṣṭhaṁ

śataṁ sahasraṁ maruśakra āhu |

brahmāpi āsi ahaṁ brahmaloke

śatasahasraṁ dadiya jinasya cchatraṁ ||

rājā abhūṣi ahaṁ cakravartī

śatasahasraṁ daśadiśācaro bhūyaḥ |

śreṣṭhī abhūt dhanavāṁ prabhūtakośo

gṛhapati bahudhano puṇyavanto ||

viṁśacca koṭi sugatottamānāṁ

āgamita me gurūkṛta satkṛtā ca |

śayyāsanehi   || | |

vihārāsteṣāṁ kṛtagandhaliptāḥ |

daurgandhiyaṁ apagataṁ sarva mahyaṁ 

uṣṇaṁ ca śītaṁ vivarjitaṁ me ||

tuṣṭo ca bhosi paramodagracitto

pūjāṁ ca teṣāṁ paramottamānāṁ |

karoṣi alaṁkṛtvā śubhadarśanīyaṁ


p. 382


daditva cchatraṁ jinacetiyehi ||

tasyāpi bhoti śubha ātmabhāvo 

dvātriṁśatīhi sphuṭa lakṣaṇehi |

yehi sya nityaṁ pratapati ātmabhāvaḥ 

yupo viśiṣṭo yatha kāṁcanasya |

jāmbunadasya yatha darśanīyo

asaṁprakīrṇo sphuṭo vyaṁjanehi ||

abhijñaprāpto bhavati bhiṣacchreṣṭho

caranto nityaṁ jinacārikāsu |

na bhogahīno bhavati kadācid 

devāna bhoti guru pūjito ca ||

na kāmabhogai ramate kadācid

viśuddhaśīlo sada brahmacārī |

samādiyitvā pavanaṁ vrajitvā

ariktadhyāno suviśeṣaprāpto ||

na dhyānahānirbhavate kadācit 

na bodhicittaṁ jahate kadācit |

maitrāvihārī sada hṛṣṭacitto 

daditva cchatraṁ jinacetiyeṣu ||

vādyeṣu pūjitva nararṣabhasya

na śokaśalyā prasahanti tasya |

manojñaghoṣo ca manuṣyaloke

svaraṁ ca tasya viśuddha bhoti ||

viśuddhaśroto ca udagracitto


p. 383


viśuddhacakṣū ca susaṁprajāno |

śrotendriyeṇa su upeto bhoti

vādetva vādyaṁ jinacetiyeṣu ||

jivhāsya bhoti tanudarśanīyā

padmaprakāśā yatha puṇḍarīkaṁ |

rakta pravāḍā yatha devatānāṁ

yaṁ yaṁ svaraṁ osire darśanīyaṁ ||

na jaḍo bhoti ajivho [kubjo] na khaṁjo

na pi vicchinnāgo viśiṣṭo bhoti |

pravarātmā bhoti pravarātmabhāvo

vādetva vādyaṁ jinacetiyeṣu ||

na tasya kaścijjano durmano syāt 

devā ca nāgā manujā mahoragā |

āśvāsaprāpto care sarvaloke 

vādetva vādyaṁ jinacetiyeṣu ||

na tasya kaścijjano durmano syāt 

devā ca nāgā manujā mahoragā |

āśvāsaprāpto care sarvaloke 

vādetva vādyaṁ jinacetiyeṣu ||

na jātu gilāno bhave pāṇḍurāgo

na cāpi kuṣṭhī nāpi ca kilāsī |

praśaṁsanīyaṁ labhe ātmabhāvaṁ

vādetva vādyaṁ jinacetiyeṣu ||

prabhūtacitto ca akubjagātro

uttaptavarṇo yatha suvarṇabiṁbaṁ |

dṛḍhasamādhi ca asaṁpravedhī


p. 384


vādetva vādyaṁ jinacetiyeṣu ||

deveṣu kho    īśvaratvaṁ

manuṣyalokaṁ pi gatu pūjanīyo |

uttaptavīryo bhavati amardanīyo

vādetva vādyaṁ jinacetiyeṣu ||

na so kahiṁcijjane aprasādaṁ

na cāpi kaṁcitparuṣaṁ bhaṇāti |

paiśunya sarvaṁ vijahati satyavādī

vādetva vādyaṁ jinacetiyeṣu ||

alaṁkārā kṛtva jinacetiyeṣu

snāpitva stūpāni tathāgatānāṁ |

viśuddhavākyo snapayitva stūpaṁ 

rajo dhovamāno virajasya smṛtyā ||

dharmaṁ karitvā karikāradharmaṁ

ārogyaprāpto care sarvaloke |

praśaṁsanīyo bhavate janasya

kārīṣi dattvā jinacetiyeṣu ||

akhaṇḍaśīlo ca ariktadhyāno 

prāptāna sevāṁ dhanamaprasahyaṁ |

ājñāṁ karoti bahukāṁ janasya

kārīṣi dattvā jinacetiyeṣu ||

śmasānasaṁjñāṁ janayate iṣṭikāsu 


p. 385


na kāmalolo ca na raktacitto |

lābhāya cchandaṁ jahati aśeṣaṁ

kārīṣi dattvā jinacetiyeṣu ||

na cittapīḍāṁ janaye pareṣu

na khādyabhojyena jane saumanasyaṁ |

na ca daridro sa na cāpi rogī

kārīṣi dattvā jinacetiyeṣu ||

amitrapakṣo na ca tasya bhoti

pūjeti buddhāṁ satataṁ abhedyo |

buddhaṁ ca dharmaṁ jinaśrāvakāṁ ca 

kārīṣi dattvā jinacetiyeṣu ||

kṣetrā sahasrā bahavo anantā

jāmbūnadena siyā sarvapūrā |

śakyaṁ kṣepetuṁ śirimevarūpāṁ

na tailavinduṁ jinasūpe dattvā ||

sadā ca bhoti vaśi ātmacitte

na ceṣṭamāno vrajati kadācit |

abhinnahasto ca abhinnapādo

kārīṣi dattvā jinacetiyeṣu ||

unmārga sarvaṁ pi jahāti tena 

yena vrajante bahudurgatīyo |

viśodhito sya bhave svargamārgo

kārīṣi dattvā jinacetiyeṣu ||

nāmetva cittaṁ sahalokanāthe


p. 386


tailasya vinduṁ jinacetiyeṣu |

dadeya ekaṁ śatadhā karitvā 

taṁ puṇyaskandhaṁ kṣapayituṁ na śakyaṁ ||

iṣṭikā gṛhya bhagavato cetiyeṣu

puṇyasyārthāya naro ceddhareya |

na tasya jātu amanojñagandhaṁ

kāyo sya gandhaṁ labhe candanasya ||

kalpāna koṭīnayutā sahasrāṁ

viśiṣṭakāyo bhavate śubhāṁgo |

vighuṣṭaśabdo varalakṣitāṁgo

śodhetva stūpaṁ puruṣottamasya ||

vimānaśreṣṭhaṁ labhate sugandhaṁ

divyaṁ manojñaṁ varacandanasya |

na tatra tṛṣṇāṁ janaye kadācit 

śodhetva stūpaṁ puruṣottamasya ||

koṭīsahasraṁ labhate apsarāṇāṁ

manojñagandhā ca sudarśanīyā |

tāsāṁ na tṛṣṇāṁ janaye kadācit

śodhetva stūpaṁ puruṣottamasya ||

aṣṭāṁgupetāṁ jalaśobhamānāṁ

udyānaśreṣṭhāṁ labhate puṣkiriṇyo |

divyotpalehi ca śobhamānā

śodhetva stūpaṁ puruṣottamasya ||


p. 387


parivārastasya bhavate anurūpaṁ 

divyaṁ ca ghoṣaṁ śṛṇoti viśuddhaṁ |

saṁgītiśabdāni surāsurāṇāṁ

śodhetva stūpaṁ puruṣottamasya ||

kathāṁ ca dhārmāṁ śruṇe devatānāṁ

saṁskārā sarve ca duḥkhā anityā |

grāhyaṁ ca bhoti varadāna dānaṁ

śodhetva stūpaṁ puruṣottamasya ||

jarābhibhūto upagato svargalokaṁ

na tasya bhūyo ito durgatīyo |

sa buddhaṁ ca paśyati martyaloke

śodhetva stūpaṁ dvipadottamasya ||

kathāṁ ca kṛtvā śubha devatānāṁ

sthapetva devā bahubuddhastūpaṁ |

kālaṁ karitva upagami martyaloke

śodhetva stupaṁ puruṣottamasya ||

so jātamātro smare kalpānanantāṁ

ye pūrvaṁ buddhā pūjita satkṛtā ca |

nāmaṁ ca teṣāṁ smarati gaṇaṁ ca dharmaṁ

śodhetva stūpaṁ dvipadottamasya ||

anulepena bhagavato yo karoti

pūjāṁ viśiṣṭāṁ sumanojñaghoṣāṁ |

so labdhalābho vicarati sarvaloke 

ādinnasāro varagandha dattvā ||


p. 388


pralujjakāle jinaśāsanasya

na so ihāgacchati jambudvīpe |

svargeṣu saṁghāvati tasmi kāle 

gandhānulepaṁ kariyāna stūpe ||

durgandhakāmāṁ sujugupsanīyāṁ

varjeti nityaṁ sthito śīlaskandhe |

sadā caranto iha brahmacaryaṁ

gandhānulepaṁ dadiyāna stūpe ||

ito cyavitvā marusvargaloke

atha sahasrā tulayati aprameyāṁ |

karoti arthaṁ bahudevatānāṁ

gandhānulepaṁ dadiyāna stūpe ||

yasmiṁ ca kāle narā bhonti āḍhyā 

aduṣṭacittā mṛdumārdavā ca |

tasmintu kāle sthito jambudvīpe

gandhānulepaṁ dadiyāna stūpe ||

apāyabhūmiṁ vijahiya sarvāṁ

āsannaprāpto sa jinasya bhoti |

pratīto bhavati sukhapremaṇīyo

gandhānulepaṁ dadiyāna stūpe ||

viśiṣṭavākyo bhavati sughoṣo

pritho manāpo janasatkṛto ca |


p. 389


sukhaṁ ca tasya sada suprasannaṁ

gandhānulepaṁ dadiyāna stūpe ||

rājāpi bhoti varacakravartī

śreṣṭhī amātyo gṛhapati puṇyavanto |

buddho pi [bhoti] prabhaṁkaro dharmasvāmī

gandhānulepaṁ dadiyāna stūpe ||

maṇihāraṁ dattvā jinacetiyeṣu

udagracitto pramudito vegajāto |

so bhoti rājā saha lakṣaṇehi 

mahānubhāvo gurukṛto cakravartī ||

maṇivimānaṁ rucira premaṇīyaṁ

vicitravarṇaṁ labhe darśanīyaṁ |

prāsādamagraṁ ratanāmayaṁ ca 

mahārahāhi sphuṭa vedikāhi ||

so rājadhānīṁ labhate viśiṣṭāṁ

nārīgaṇehi narasaṁprapūrāṁ |

samāṁ sujātāṁ suvibhaktarūpāṁ

prabhūtabhogāṁ bahuśo samantā ||

subhikṣakṣemāṁ apagataśarkarāṁ 

puṣpāvakīrṇāṁ sphuṭāvasaktadāmāṁ |

sumanojñaghoṣāṁ priyadarśanīyāṁ


p. 390


antiṣṭhaguptāṁ bahuśālimadhye ||

udyānaramyāṁ śubharutasanninādāṁ

jālavicitrāṁ sukhasaṁpraveśāṁ |

dhvajapatākāhi sphuṭāṁ suramyāṁ

chatrehi cchannāṁ śubhadarśanīyāṁ ||

na tatra corā na śaṭhā na dhūrtā

rājye bhavanti paravittahānī |

īryāpathena upapeta satvā

vijite santi sadā maitracittā ||

ataśca devāṁ vrajate supuṇyo

svargeṣu bhoti paripṛcchanīyo |

kiṁ kāryaṁ śuklaṁ kathamācarema

yadā vrajema ito martyaloke ||

buddhāṁśca kṣipraṁ labhe dakṣiṇīyāṁ

paśyitva so pūjati lokanāthāṁ |

bodhāya cchandaṁ janayati pūjaṁ kṛtvā

tenaiva buddhā hataraja vyākaronti ||

bahujñānī bhavati mahānubhāvo

viśeṣabhūmisthito agrasatvo |

cittaprasādaṁ bhagavato ekaṁ kṛtvā

kalpasahasraṁ jahe durgatīyo ||

ārocayāmi imu bhāṣamāṇo

mā koci kāṁkṣāṁ jane bhāṣato me | 


p. 391


mā buddhajñānaṁ kṣipiyā abīciṁ

bhaveya paścā suduḥkhito kṛcchraprāptaḥ ||

yo jālakāni upanaye cetiyeṣuṁ

lokapradīpe mahapuṇyakṣetre |

so mārajālaṁ vidhāpiya apramatto

bhoti narendro daśabalo niṣkileśo ||

apāyabhūmiṁ vijahati apramatto

sadā ca buddhaṁ hataraja satkaroti |

sadā ca bhoti balacakravartī

samantalokaṁ upagata puṇyavanto ||

deveṣu bhoti marupati pūjanīyo

divyaṁ ca āyuṁ labhe tatra kṣipraṁ |

yaśaṁ ca divyaṁ tathāpi ca divyavarṇaṁ

divyaṁ ca saukhyaṁ asadṛśamīśvarīyaṁ ||

rūpāṁ ca śabdāntatha punargandhaśreṣṭhāṁ

spṛṣṭavyāṁ tathā labhe devabhūto |

ullokanīyo bhavati mahānubhāvo

na kāmatṛṣṇāṁ janayati apsarāsu ||

tato cyavitva vrajati manuṣyalokaṁ

sugandhitāṅgo bhavati viśiṣṭavarṇo |

na pārihāṇiṁ labhate kadācit 

choretva jālaṁ jinacetiyeṣu ||


p. 392


śūri ca bhavati dṛḍhavrata apramatto

na kāmabhoge suratiṁ janeti |

naiṣkramyato bhavati adīnacitto

choretva jālaṁ jinacetiyeṣu ||

so akṣaṇāni parivarjayitvā

kṣaṇā ca tasya bhavanti viśiṣṭā |

buddhāna pūjāṁ atuliyāṁ so karoti

choretva jālaṁ jinacetiyeṣu ||

na bodhicittaṁ vijahati so kadācit

na khaṇḍaśīlo bhavati asaṁvṛto vā |

dharmaṁ virāgaṁ labhe so viśuddhaṁ

choretva jālaṁ jinacetiyeṣu ||

daurvarṇiyaṁ ca jahe sarvakālaṁ

dauṣprajñiyaṁ ca vijahati so aśeṣaṁ |

viśeṣaprāpto vicarati sarvaloke

choretva jālaṁ jinacetiyeṣu ||

lābhī ca bhoti śucibhojanānāṁ

vastrāṁ viśiṣṭāṁ labhe suvarṇacitrāṁ |

raṅgopapetāṁ suruciradarśanīyāṁ

choretva jālaṁ jinacetiyeṣu ||

abhyuddharitvāna jinacetiyeṣu

nirmālyaṁ tuṣṭo pramudito vegajāto |

duḥkhāṁ kharāṁ vācaṁ (?) jugupsamāno


p. 393


ārāgaye so daśabalasārthavāhaṁ ||

prāsādiko bhavati viśuddhakāyo 

ullokanīyo bahujanapūjito ca |

na tasya rājā bhave duṣṭacitto

yo cetiye apanayi jīrṇapuṣpaṁ ||

kumārga tasyāpihitā bhavanti

yo śīlaskandhe sthito bodhisatvo |

abhyuddhareyā jinacetiyeṣu

osire puṣpa purimaṁ milānaṁ ||

śokaṁ ca doṣaṁ ca jahe sarvakālaṁ

rāgāṁ ca kāye jahe sarva aśeṣāṁ |

āśvāsaprāpto so anantakalpāṁ

yo cetiye apanaye jīrṇapuṣpaṁ ||

buddho ca bhoti sahasārthavāho

anantatejena marupūjanīyo |

alaṁkṛto bhavati viśuddhakāyo

yo cetiye apanaye jīrṇapuṣpaṁ ||

paṁca dadeyā śubhadivyapuṣpāṁ

māndāravāṁ atha pāṭalāṁ vā [nirmālyāṁ] |

yo jīrṇaṁ puṣpaṁ apanaye cetiyeṣu

vipāku tasya bhavati sa śobhamāno ||

na tasya kāye kramati viṣaṁ na śastraṁ

hutāsanaṁ jvalito agniskandho |


p. 394


caurā pi taṁ na prasahanti pāpā

yo jīrṇaṁ puṣpaṁ apanaye cetiyeṣu ||

na tasya puṇyaṁ sukaraṁ prakīrtituṁ

yantena puṇyaṁ sumahat gṛhītaṁ |

osannapuṣpaṁ jinacetiyeṣu

choretva tuṣṭo pramuditavegajāto ||

udviddhakāyo bhavati udāro

sadā caranto śubhakarmaśreṣṭhaṁ |

na tasya dūre vara agrabodhi

choretva nirmālyaṁ jinasya stūpe ||

yo candanaṁ kireya nāyakasya

chandaṁ janetvā paramārthabodhe |

so bhoti loke sada pūjanīyo

prāsādiko sumano tejavanto ||

tasyaiva rājño praṇamati sarvaloko

devā nāgā ca manujā mahoragā [ca] |

sarvāṁ sahasrāṁ kusumitalokadhātuṁ

prāsāsi vīro tato īśvaratve ||

ye tasya rājye nivasanti loke 

pratiṣṭhanti te varabuddhijñāne |

te sarvapāpeṣu atikramitvā

devamanuṣyeṣu caranti dharmaṁ ||

parivārastasya bhavati abhedyo


p. 395


puṇyavanto smṛtivanta prajñavanto |

āśvāsaprāpto vicarati sarvaloke

yathābhiprāyaṁ janayati teṣu prītiṁ ||

prapūravākyaṁ svarāṅgaṁ bhavati śuddhaṁ

jñāpeti satvān susakhilaślakṣṇavākyo |

na tasya kopi jane īśvarīyaṁ 

ullokanīyo bhavati bahujanasya ||

priyavadya dānaṁ tatha arthacaryā

samānārthatā ca bahujanasya |

akruṣṭavanto na janeti roṣaṁ

yo aṁgulīhi name buddhasūpaṁ ||

na so apāyaṁ prapateya bhūyaḥ 

varjeti hīnāṁ kula martyaloke |

āḍhyaśva so bhoti prabhūtakośo

yo aṁjalīye vandati buddhastūpaṁ ||

devendra bhoti gata devalokaṁ

manuṣyabhūto pi ca bhoti rājā |

na pārihāni ca kadāci tasya 

yo aṁjalīye vandati buddhastūpaṁ ||

ayuktavācaṁ na kadāci bhāṣe 

subhāṣitaṁ bhāṣati nityakālaṁ |

atṛpta satvā vacanena tasya

yaṁ so pramuṁcedvaramekavācaṁ ||


p. 396


kālaṁ karonto jinamadṛśāsi

manojñaghoṣāṁ vase rājadhānīṁ |

so indrakīle sthita lokanāthaṁ

puṣpāṁ grahetvā abhikire vegajāto ||

svakasmiṁ gṛhe jinamaddaśāsi

bhuṁjitva bhaktaṁ vadanta dharmaṁ |

prasādajāto jina satkaroti 

gṛhītva pātraṁ vraje nāyakasya ||

pratigṛhlate tasya jino'ntikāto

jñātvāna cittaṁ caritaṁ udāraṁ |

tasya yaśo bheṣyati devaloke

viśiṣṭa loke asadṛśo dakṣiṇīyo ||

gṛhīta jñātvā sugatena pātraṁ

so vegajāto parituṣṭacitto |

ullokayitvā tada devalokaṁ

janeya cchandaṁ imamevarūpaṁ ||

moceya satvāṁ bahuduḥkhaprāptāṁ

andhāna cakṣu siya sarvaloke |

ālokaprāpto tamastimirasya ghātī

atīrṇasatvānahamapi tārayeyaṁ ||

amukta moceyamasaṁskṛtāto 

spṛśitva śāntāṁ varamagrabodhiṁ |

care ahaṁ daśadiśā asaṁprakaṁpo

buddhitva jñānaṁ duḥkhitāṁ pramoce ||


p. 397


jñātvana tasya praṇidhimevarūpāṁ

yathā taṁ citto buddhajñāne |

smitaṁ karitvā jino vyākaroti 

buddho tuvaṁ bheṣyasi lokanātho ||

idamavocadbhagavānāttamanā viśuddhamati bhikṣuḥ sadevamānuṣāsuraloko bhagavato bhāṣitamabhyanande ||

avalokitaṁ nāma sūtraṁ mahāvastusya parivāraṁ samāptaṁ ||

nairaṁjanāyāṁ tīre adrutagāmi anigho puruṣasiṁho |

ghṛtahutanibhānanastaṁ nāgo kāla bhavantaṁ vande ||

tato udagro samāno prītisukhasamarpito |

bodhisatvaṁ namasyanto imāṁ gāthāmabhāṣata ||

yādṛśā me purā dṛṣṭā lokanāthā mahāyaśāḥ |

teṣāṁ tuvaṁ pi sadṛśo atra me nāsti saṁśayaḥ ||

bhavanātā uttāratvāna samanta sa vilākaya ||

vilokayanto mahānāgo asadṛśaṁ puruṣottamaṁ |

agniskandhaṁ jvalamānaṁ vidyuṁ vāpi ghanāntare ||

nairaṁjanāyāṁ tīre adrutagāmi anigho puruṣasiṁho |

ghṛtahutanibhānanastaṁ nāgo kāla bhavantaṁ vande ||

tato udagro samāno prītisukhasamarpito ||

bodhisatvaṁ namasyanto imāṁ gāthāmabhāṣata ||

yādṛśā me purā dṛṣṭā lokanāthā mahāyaśāḥ |

teṣāṁ tuvaṁ pi sadṛśo atra me nāsti saṁśayaḥ ||


p. 398


yathā uddharase pādaṁ drakṣiṇaṁ puruṣottama |

diśāmabhivilokento adya buddho bhaviṣyasi ||

yatheyaṁ raṇate pṛthvī kaṁsapātrīva tāḍitā |

niḥsaṁśayaṁ mahāvīra adya buddho bhaviṣyasi ||

yathā ca bhavanaṁ mahyaṁ andhakāratamisrakaṁ |

obhāsena sphuṭaṁ sarvaṁ adya buddho bhaviṣyasi ||

yathā vimāno tejena sphuṭo tiṣṭhati sarvaśo |

niḥsaṁśayaṁ mahāvīra adya buddho bhaviṣyasi ||

yathā ca vimalā netrā viśuddhā mama nāyaka |

niḥsaṁśayaṁ mahāvīra adya buddho bhaviṣyasi ||

yathā cīravanikṣepā yathā ca avagāhasi |

nairaṁjanāṁ śītakālāṁ adya buddho bhaviṣyasi ||

yathā nairañjanā ramyā kusumehi samākulā |

niḥsaṁśayaṁ mahāvīra adya buddho bhaviṣyasi ||

yathā ca puṣpā varṣanti devā kṣipanti ambarā |

vṛkṣā ca praṇatā sarve adya buddho bhaviṣyasi ||

śucijalaṁ ca vahate pratipūrṇaṁ

pārthivottamasuto avagāhya |

abhyudayanto abhiṣecayitvā 

upāgame purimabuddhaniṣadyāṁ ||

sarvamahīṁ sacaturdvīpasaśailāṁ

kheḍapiṇḍaṁ va anapekṣo jahitvā |


p. 399


yāce svastikaṁ tṛṇāṁ narasiṁho

yatra niṣasmo sa pṛśe varabodhiṁ ||

tasya tṛṇāṁ mṛdukatūlanikāśāṁ

svastiko kanakabimbanibhasya |

vegajātu adade tṛṇamuṣṭiṁ

taṁ gṛhya ca mṛdutūlāṁgulapāṇiḥ ||

atha khalu bodhisatvo siṁhavikrāntaṁ vikrame anuttarasya amṛtasya āharaṇatāye | nāgavikrāntaṁ vikrame | ṛṣabhavikrāntaṁ vikrame | haṁsavikrāntaṁ vikrame koñcavikrāntaṁ vikrame | duṣpradharṣavikrāntaṁ vikrame | agrotpādavikrāntaṁ vikrame | śreṣṭhotpādavikrāntaṁ vikrame | pūrvotpādavikrāntaṁ vikrame | yugotpādavikrāntaṁ vikrame | praṇidhipūrvotpādavikrāntaṁ vikrame | śatrumathanavikrāntaṁ vikrame | aparājitavikrāntaṁ vikrame | mahāpuruṣavikrāntaṁ vikrame | alīnavikrāntaṁ vikrame | adīnavikrāntaṁ vikrame | ahīnavikrāntaṁ vikrame | abhītavikrāntaṁ vikrame | hitaiṣī anandhakārīkaraṇatāye mahāvikrāntaṁ vikrame | mahāsaṁgrāmavijayāye anuttarasya amṛtasya āharaṇatāye vikrāntaṁ vikrame ||

atha khalu bodhisatvaṁ siṁhavikrāntaṁ vikramantaṁ | nāgavikrāntaṁ vikramantaṁ | ṛṣabhavikrāntaṁ vikramantaṁ | haṁsavikrāntaṁ vikramantaṁ | kroñcavikrāntaṁ vikramantaṁ | duṣpradharṣavikrāntaṁ vikramantaṁ | agrotpādavikrāntaṁ vikramantaṁ | śreṣṭhotpādavikrāntaṁ vikramantaṁ pūrvotpādavikrāntaṁ vikramantaṁ | yugotpādavikrāntaṁ vikramantaṁ | praṇidhipūrvotpādavikrāntaṁ vikramantaṁ | śatrumathanavikrāntaṁ vikramantaṁ | aparājitavikrāntaṁ vikramantaṁ  | mahā -


p. 400


puruṣavikrāntaṁ vikramantaṁ | alīnavikrāntaṁ vikramantaṁ | adīnavikrāntaṁ vikramantaṁ | abhītavikrāntaṁ vikramantaṁ | hitaiṣī anandhakārīkaraṇatāye mahāvikrāntaṁ vikramantaṁ | mahāsaṁgrāmavijayāye anuttarasya amṛtasya āharaṇatāye mahāvikrāntaṁ vikramantaṁ paṁca vāṇaśatāni bodhisatvaṁ anupradakṣiṇīkarontā anuparivartensuḥ | paṁca haṁsaśatāni bodhisatvaṁ anupradakṣiṇīkarontā anuparivartensuḥ | pañca kroñcaśatāni bodhisatvamanupradakṣiṇīkarontā anuparivartensuḥ | paṁca mayūra śatāni bodhisatvamanupradakṣiṇīkarontā anuparivartensuḥ | paṁca jīvaṁjīvakaśatāni bodhisatvamanupradakṣiṇīkarontā anuparivartensuḥ | paṁca kanyāśatāni bodhisatvamanupradakṣiṇīkarontā anuvartensuḥ ||

kālo nāma nāgarājā addarśi dṛṣṭvā ca punarbodhisatvametaduvāca || ehi mahāśramaṇa ehi mahāśramaṇa yena tvaṁ mahāśramaṇa mārgeṇa āgacchasi sa bhagavāṁ pi mahāśramaṇa krakucchando etena mārgeṇa āgato so ca anuttarāṁ samyaksaṁbodhimabhisaṁbuddho tvaṁ pi adya mahāśramaṇa etena mārgeṇa āgacchasi adya tuvaṁ pi anuttarāṁ samyaksaṁbodhimabhisambuddhiṣyasi | yena mahāśramaṇa mārgeṇāgacchasi bhagavānapi konākamuni etena mārgeṇa āgato so ca anuttarāṁ samyaksaṁbodhimabhisaṁbuddho tvaṁ pi mahāśramaṇa etena mārgeṇa āgacchasi adya tvaṁ pi anuttarāṁ samyaksaṁbodhimabhisaṁbuddhiṣyasi | yena tvaṁ mahāśramaṇa mārgeṇāgacchasi bhagavāṁ mahāśramaṇa kāśyapo etena mārgeṇāgato anuttarāṁ samyaksaṁbodhimabhisaṁbuddho tvaṁ pi mahāśramaṇa etena mārgeṇāgacchasi adya tvaṁ pi samyaksaṁbodhimabhisaṁbudhyiṣyasi ||

atha khalu kālo nāgarājā bodhimaṇḍaṁ gacchantaṁ gāthābhirabhistave ||


p. 401


atha kalpasahasrāṇi vaśibhūtasahasrakoṭīnanucīrṇaṁ |

dṛṣṭvā tadā vrajantaṁ kālo śākyottamamavocat ||

mārgeṇa yena gacchasi dvipadottama adrutaṁ asaṁbhīta |

adya jinapāramitāye sarvasatvāna caritaṁ budhyasi ||

yena te purimā buddhā mṛdumārgeṇa prasthitā |

tena tvaṁ praṇato vīra adya buddho bhaviṣyasi ||

krakucchando bhagavāṁ buddho muni konākasāvhayo |

kāśyapo bhagavāṁ buddho bhavāṁ pyetena prasthitaḥ ||

yena gato krakucchando konākamuni ca kāśyapo |

etena tvaṁ gaccha vīra adya buddho bhaviṣyasi ||

yathā tṛṇāni gṛhlāsi yathā yācasi svastikaṁ |

yathopesi mahīmaṇḍaṁ adya buddho bhaviṣyasi ||

yathā ime śuddhāvāsā vaśībhūtā karapuṭāḥ |

namasyanti tarhi eṣāṁ satkāro śākyasutā samaḥ ||

purimehi yathā vimānaṁ tejena sphuṭaṁ sarvaśaḥ |

niḥsaṁśayaṁ mahāvīra adya buddho bhaviṣyasi ||

yathā ca bhavanaṁ mahyaṁ andhakāratamisrakaṁ |

obhāsena sphuṭaṁ sarvaṁ adya buddho bhaviṣyasi ||

yathā ca vimalā netrāḥ viśuddhā mama nāyaka |

niḥsaṁśayaṁ mahāvīra adya buddho bhaviṣyasi ||

yathā ca raṇate pṛthī kaṁsapātrīva tāḍitā |


p. 402


niḥsaṁśayaṁ mahāvīra adya buddho bhaviṣyasi ||

yathā ca vātā vāyanti yathā vṛkṣā niriṁgitā |

yathā dvijā nikūjanti adya buddho bhaviṣyasi ||

yathā medinī puṣpehi samaṁgibhūtamaṇḍitā |

buddhānāmeva utpāde evaṁ bhoti alaṁkṛtā ||

yathā vāṇaśatā paṁca karonti tvāṁ pradakṣiṇaṁ |

niḥsaṁśayaṁ mahāvīra adya buddho bhaviṣyasi ||

yathā pattriśatā paṁca karonti tvāṁ pradakṣiṇaṁ |

niḥsaṁśayaṁ mahāvīra adya buddho bhaviṣyasi ||

yathā haṁsaśatā paṁca karonti tvā pradakṣiṇaṁ |

niḥsaṁśayaṁ mahāvīra adya buddho bhaviṣyasi ||

yathā kroñcaśatā paṁca karonti tvā pradakṣiṇaṁ |

niḥsaṁśayaṁ mahāvīra adya buddho bhaviṣyasi ||

yathā moraśatā paṁca karonti tvā pradakṣiṇaṁ |

niḥsaṁśayaṁ mahāvīra adya buddho bhaviṣyasi

yathā jīvakaśatā paṁca karonti tvā pradakṣiṇaṁ |

niḥsaṁśayaṁ mahāvīra adya buddho bhaviṣyasi ||

yathā pūrṇakumbhaśatā paṁca karonti tvāṁ pradakṣiṇaṁ |

niḥsaṁśayaṁ mahāvīra adya buddho bhaviṣyasi ||

yathā kanyāśatā paṁca karonti tvāṁ pradakṣiṇaṁ |

niḥsaṁśayaṁ mahāvīra adya buddho bhaviṣyasi ||

saṁmukhaṁ pi ca jinapāramitāye


p. 403


upagame purimabuddhaniṣadyāṁ|

svastikakāle sa lokapradīpaḥ 

upāviśe mahiruhāgrasamīpe ||

atha khalu kālo nāgarājo bodhisatvaṁ siṁhāsanagatamabhistave ||

yathā mṛdūhi jālehi saṁstaritvāna saṁstaraṁ |

yathā paryaṁkamābhuṁjasi adya buddho bhaviṣyasi ||

yathā vāṇaśatā paṁca karonti tvāṁ pradakṣiṇaṁ |

samīpe drumarājasya adya buddho bhaviṣyasi ||

tvaṁ pi naravīra cariyāṁ adya niṣevasi pūrvaṁ anucīrṇāṁ |

dhakṣyasi tvaṁ śaṭhasainya sahaya sanāgaratha sapadātaṁ ||

yathā dvātriṁśatī kāye mahāpuruṣalakṣaṇā |

niḥsaṁśayaṁ mārasainyaṁ prabhaṁjitvā virocasi ||

adya tvaṁ sāśravaṁ cittaṁ kilesamadasūdana |

jñānenotpāṭayitvānaṁ bodhiṁ prāpya vibhotsyasi ||

adya te saha dharmeṇa prativaktā na bheṣyati |

iti kālo mahānāgaḥ uragāṇāṁ varottamaḥ |

hṛṣṭo prāṁjaliko āha adya buddho bhaviṣyasi ||

bodhisatvo kālaṁ nāgarājānaṁ saṁrāgeti || etamevaṁ mahākāla evametaṁ mahānāga adyāhaṁ anuttarāṁ samyaksaṁbodhimabhisaṁbudhyiṣyaṁ ||

taṁ ca kālamavaci dvipadendro

prītiharṣaparivṛṁhitakāyo |


p. 404


adya kāla vacanaṁ tava satyaṁ

adya spṛśiṣya anuttarabodhiṁ ||

api mahidharā girivarā na bhaveyā

candramātra gagaṇā prapateyā |

naivāhantatra gato na bhaveyaṁ

bhohi prītimanaso bhujagendra ||

meruśṛṁga anilo vidhameyā

medinī ca gagaṇaṁ ca sameyā |

mādṛśā na hi siṁhāsanaśreṣṭhaṁ

upagamya amṛtaṁ na spṛśensuḥ ||

so girāṁ pramuṁca tatra niṣasmo

tiryaṁ va drumavarasya samīpe |

adya sarvabhavamūlamaśeṣaṁ

ūhanāmi rajanīkṣayakāle ||

stavitva kālo saṁbuddhaṁ dvātriṁśavaralakṣaṇaṁ |

praḍhakṣiṇaṁ karitvāna tatraivāntarahāyitha ||

niṣasmo bodhisatvo paṁca saṁjñā pratilabhe || tadyathā atītasaṁjñā kṣemasaṁjñā sukhasaṁjñā aśakyasaṁjñā || imāṁ ca punaḥ parasaṁjñāṁ pratilabhate || adyamahamanuttarāṁ samyaksaṁbodhimabhisaṁbuddheṣyaṁ [ catvāri nītayo tadyathā sāma daṇḍo bhedo pradāno] ||

atha khalu māro pāpīmāṁ yena bodhiyaṣṭistenopasaṁkramitvā vaihāyase antarīkṣe sthitaḥ prāṁjalīkṛtaḥ bodhisatvaṁ namasyanto || atha khalu bodhisatvo māraṁ pāpīmaṁ imāye gāthāye abhyabhāṣe ||


p. 405


vaihāyase tiṣṭhasi antarīkṣe

vegapramatto mṛgamaṇḍalīva |

namasyanto prāṁjali vandamāno

taṁ vandanīyaṁ iha tvaṁ namasyasi ||

ahaṁ vo īśvaro rājā vicetā sarvaprāṇināṁ |

sukhaduḥkhasya vidvāṁso loke paryāyakovidu ||

yāva te yauvanaṁ vīra ārogyaṁ ca mahāyaśa |

bhuṁja mānuṣyakā kāmāṁ piturniveśane vasa ||

mahīṁ ramyāṁ āvasehi sphītāṁ udadhimaṇḍalāṁ |

mahāyajñāni yajamāno rājyaṁ kārehi gautama ||

aśvamedhaṁ puruṣamedhaṁ puṇḍarīkaṁ nirargaḍaṁ |

etāṁ yajñāṁ yajitvāna hohisi amaro maru ||

etāṁ yajñā yajitvāna trāyastriṁśā sa indrikā |

midanti kāmakānāṁ  | | |     ||

evaṁ tvaṁ hi mārṣa kruhi karohi vacanaṁ mama |

mā āgāmike vihanyāhi hitvā sāṁdṛṣṭikaṁ phalaṁ ||

imāṁ gāthāṁ bhaṇe māro bodhisatvasya santike |

tathāvādinaṁ ca māraṁ bodhisatvo dhyabhāṣati ||

pramattabuddhi pāpīmaṁ kasya arthaṁ ihāgataḥ |

naiva tvaṁ īśvaro rājā na brahmā na prajāpatiḥ ||


p. 406


saca tvamīśvaro asyā na me yācesi prāṁjali |

susamṛddhāpi yā jātiḥ hīnotkṛṣṭā ca madhyamā |

tāṁ nāhaṁ abhinandāmi anapekṣo smi te pi hi ||

susamṛddhā pi ye kāmā hīna utkṛṣṭamadhyamā |

te pyahaṁ nābhinandāmi anapekṣo smi te pi hi ||

ye pime paṁca kāmaguṇā lokasya sukhasammatā |

te pyahaṁ nābhinandāmi anapekṣo smi te pi hi ||

nāgo yathā pāśaṁ bhittvā dārayitvā ca bandhanā |

gacchati yenakāmo va   | | | |      |

chittvā gṛhabandhanāni gaṁsāmi ahaṁ puraṁ varaṁ |

aho dharmamudīrayensuḥ hṛṣṭapramuditā nabhe ||

punarmāro yena bodhiyaṣṭistenopasaṁkramitvā uparivaihāyasaṁ antarīkṣe asthāsi bodhisatvo taṁ āha || kastaṁ || māro āha ||

ahamīśvaro madakaro marumānuṣāṇāṁ 

mahyaṁ surāsuravaro viṣayānuvāsī |

saṁsārapaṁjaragatā madanābhibhūtā

kāmāturā mucyanti mṛtyupāśā ||

taṁ vācayā madhurayā paramārthadarśī

māraṁ bravīta mahimaṇḍagato maharṣi |

ākalpakoṭi kuśaloghasamanvitasya 


p. 407


vacanaṁ nararṣabharutaṁ narapuṁgavasya ||

cittaśūro si yadi taveśvaratvaṁ

kāmeśvaro si yadi vyaktamanīśvaro si |

kāmāturā hi strīṇāṁ manujendragarbha 

paṁke patanti maṇiratnavilambicūḍā ||

teṣāntathā nipatitāna mahīśvarāṇāṁ 

pṛṣṭhe patanti puruṣāṇa striyo lalantyaḥ |

te kāmarāgamadavegayutā hasanti

tasmiṁ kṣaṇasmiṁ pramadā yamadāsabhūtā ||

so dāsatāmupagato pramadājanasya

aiśvaryatāṁ vadasi paśya yathāsi mūḍho |

kāmāturasya hi na vidyati īśvaratvaṁ

nābhū na cāpi bhavitā iti niścitaṁ me ||

so haṁ tavādya sabalaṁ yudhi nirjinitvā

aruṇodaye pratibhāte bhavitāsmi buddho |

siṁhāsanamanugato hi na kaści kṛṣṇa

uttiṣṭhate caramade hagato abuddho ||

māro āha ||

kiṁ garjase drumavarasmi sukhaṁ niṣasmo 

na hi tāva paśyasiha yodhyasahasramāliṁ |

senāṁ piśācabahurākṣasayakṣasaṁghāṁ 


p. 408


caturaṁginīṁ muditāṁ bahumantrayantrāṁ ||

bodhisatva āha ||

yadi mārakoṭinayutāni samāgamensuḥ 

kuśalaughasaṁcayasaṁcitanararṣabhasya |

romaṁ na iṁjeya kuto tuvaṁ kṛṣṇabandhu

pratigaccha kiṁ vilapesi nirarthakena ||

māro bodhisatvena kṣipto svakaṁ bhavanaṁ gatvā parivārasya ācikṣati || eṣo māriṣa bodhisatvo bodhimaṇḍe niṣasmo anuttarāṁ samyaksaṁbodhimabhisaṁbodhitukāso | so sthānāto cyāvayitavyaḥ mā mama viṣayāto bahujanakāyamatikrāmayiṣyati || tasya dāni janīsuto nāma putro āha || tāta mā naṁ antarāyaṁ karohi anuttarāye samyaksaṁbodhaye abhisaṁbudhyatu | yādṛśaṁ me adhigataṁ garbhokramaṇaṁ ca jāti ca abhiniṣkramaṇaṁ ca yathā ca bodhimaṇḍe upasaṁkramya niṣasmo adyaiṣa anuttarāṁ samyaksaṁbodhiṁ abhisaṁbuddhiṣyati | nāsti so satvo vā satvakāyo vā bodhisatvasya samartho anuttarāye samyaksaṁbodhaye antarāyaṁ kartuṁ ||

niṣasmo siṁho yatha duṣpradharṣo

obhāsayitva diśāṁ vṛkṣamūle |

na caitadasmākaṁ kadāci rocati 

yaṁ evarūpaṁ ṛṣimākramesi ||

śīlena kṣāntīye tapena caiva 

upeto sarvaparamāṁ gatiṁ gato |


p. 409


so evarūpo samucchritadhvajo

gajo yathā bhetsyati ātmabandhaṁ ||

paśya tuvaṁ sarvadvipāda uttamaṁ taṁ

candro yathā vibhāti pūrṇamāsye |

kathaṁ hi cittaṁ kramate abuddhi

yo evarūpāṁ labhate viheṭhāṁ ||

aṁgārakarṣū prapateya na koci

āśīviṣaṁ pi spṛśe no kareṇa |

jātyandho trasto śunakhehi pṛṣṭhe

so andhakūpe prapate acakṣuḥ ||

evaṁ ime bhonti parīttacetaso

mantro ca no asti tathāvidhānāṁ |

ye evarūpaṁ pariśuddhagocaraṁ taṁ

aśraddadhānā prapatanti acakṣuṣo ||

sacevaṁ etaṁ vacanaṁ na gṛhlatha

mārgastha unmārgagatā smariṣyatha |

palāyamānā diśatā caturdiśaṁ

yathāpi | | | bhraṣṭa kroṣṭuko ||

kālo amātyo gāthāṁ bhāṣati ||

sarvo sūkārthasmi samucchritasmiṁ

sammohamāsanno visaṁjñabuddhiḥ |


p. 410


yathā ayaṁ deva asaṁpratīto

matiṁ ayuktāṁ kurute janīsutaḥ ||

tato māro mahāsannāhaṁ sannahitvā āgato bodhisatvasamīpaṁ || bodhisatvena ca ukkāsitaśabdena bhagno || punaḥ māro mahāsannāhaṁ sannāhitvā bodhimaṇḍe bodhisatvasamīpamā gataḥ mahatīye caturaṁginīye senāye kumbhāṇḍayakṣarākṣasavatīye || samantā triṁśadyojanāṁ sphuritvā hayasahasrayuktavāhanaṁ abhiruhi citracāpadharo sannaddhakavacito ucchritadhvajapatākaḥ anekabherīmṛdaṁgamarupaṭahapaṇavaśaṁkhasaṁninādena kilikilaprakṣveḍitaśabdāini pramuṁcamānāye bhairavāye vikṛtāye bhūtagaṇasenāye saṁparivṛto || tadyathā || anye aśvamukhā anye uṣṭramukhā anye gardabhamukhā anye ajamukhā anye meṇḍamukhā anye mṛgamukhā anye siṁhamukhā anye vyāghramukhā anye dvīpimukhā anye ṛkṣamukhā anye śvānamukhā anye sūkaramukhā anye viḍālamukhā anye kākamukhā anye kukkuṭamukhā anye gṛdhramukhā anye kuraramukhā anye aśīrṣakā kabandhā anye ekaśirā anye bahuśirā anye dviśirā anye acakṣuṣo anye caikacakṣuṣo anye ahastakā anye apādakā anye abāhukā anye daśabāhukā anye asidharā anye śaktidharā anye tomaradharā anye bhiṇḍipāladharā anye śūladharā anye triśūladharā anye haladharā anye cakradharā anye muśaladharā anye mudgaradharā anye paraśudharā anye khaḍgadharā anye karaṁkadharā | anye mukhato ' gniṁ vamanti anye sarpāṁ vamanti anye kṣuraparyantā cakrānupari antarīkṣe bhrāmayanti || anye pādena hastināgaṁ gṛhya bodhisatvaṁ abhi-


p. 411


dravanti | anye uṣṭraṁ gṛhya anye aśvaṁ gṛhya anye gardabhaṁ gṛhya anye kabandhaṁ gṛhya anye karaṁkāṁ gṛhya anye āśīviṣaṁ gṛhya anye siṁhāṁ gṛhya anye vyāghrāṁ gṛhya anya dvīpīṁ gṛhya anye ṛkṣāṁ gṛhya anye gavayāṁ gṛhya anye mahiṣāṁ gṛhya anye śīrṣakaroṭīṁ gṛhya anye parvatakūṭāni gṛhya anye samūlāni vṛkṣāṇi gṛhya | anye antarīkṣā ca aṁgāravarṣaṁ pātayanti anye āśīviṣavarṣāṇi pātenti anye upalavarṣāṇi pātenti | anye hastiṣu abhirūḍhā anye aśveṣu anye uṣṭreṣu anye mahiṣeṣu anye gardabheṣu anye gavayeṣu anye mṛgeṣu anye k

sūkareṣu abhirūḍhā bodhisatvamabhidravanti || nāpi bodhisatvasya romasyāpi iñjitavaṁ cittasya vā anyathātvaṁ ||

atha sa sagavayāśvaratho khe bahuhayavāraṇayuktāṁ senāṁ |

abhinirmiṇīyabhiyāsi yena bodhisatvāsanaṁ śreṣṭhaṁ ||

so hayasahasrayuktaṁ vāhanamabhiruhya citracāpadharo |

vācāmugrāmudīraye hanatha hanatha gṛhlatha naṁ śīghraṁ ||

kuṁjarakharāśvavadanā uṣṭramukhā muṣalapāṇino raudrā |

rākṣasagaṇā pratibhayaṁ bhramanti yato sau arinighātī ||

aparāṇi kabandhāni āśīviṣakāni ruhanti medinyāṁ |

imaṁ hanatha imaṁ gṛhlatha ravanti ārttasvaraṁ ghoraṁ ||

apare mukhato sarpānagniṁ viṣaṁ ca vamanti | | | |

pādena gṛhya gajendramabhidravanti piśācagaṇāḥ ||


p. 412


parvataśṛṁgānapara uggiramānā abhidravanti muniṁ |

aṁgāravarṣamapare varṣanti nabhe piśācagaṇāḥ ||

kṣuraparyantā apare bhramenti cakrāṇi antarīkṣagatā |

gagaṇe ca caṭacaṭāyati asanirghorāṁ karoti śabdāṁ ||

atha khalu bodhisatvena triṣkṛtyo śiraṁ parāmṛṣya triṣkṛtyo paryaṁkaṁ parāmṛṣya dakṣiṇena hastaratanena suvicitrarājikena lākṣārasaprasekavarṇena mṛddunāṁ tūlasaṁsparśopamena tāmranakhena anekakalpakoṭīkuśalamūlasamanvāgatena pṛthivī saṁparāhatā pranade gambhīraṁ sūkṣmarūpaṁ anunade anuraṇe | sayyathāpi nāma māgadhikā kaṁsapātrī parvataśṛṁge saṁparāhatā gambhīrarūpaṁ anunade anuraṇe evameva bodhisatvena dakṣiṇena hastaratanena tāmranakhena suvicitrarājikena lākṣārasaprasekavarṇena mṛdunā tūlasaṁsparśopamena anekakalpakoṭīkuśalamūlasamanvāgatena pṛthivī parāhatā tena ca pṛthivīśabdena bhijje lujje pralujje pariṇame || hastino pi sānaṁ sīdensuḥ aśvā pi sānaṁ sīdensuḥ rathā pi sānaṁ sīdensuḥ pādā pi sānaṁ sīdensu hastā pi sānaṁ sīdensuḥ praharaṇā pi prapatensuḥ diśā pi sānaṁ ujkyensuḥ atīrthenāpi nadīṁ nairamjanāṁ prapatensuḥ | anye vāmena pārśvena prapatensuḥ anya dakṣiṇena pārśvena prapatensuḥ anye uttānakā prapatensuḥ anye pādehi prapatensuḥ anye jānukehi prapatensuḥ anye omūrdhakā prapatensuḥ anye avakubjakā prapatensuḥ bhītā trastā parasparamutkrośamānā ||

so kareṇa mṛdutūlupamena 

āhaneya dharaṇīṁ dvipadendro |


p. 413


kampe medinī sasāgaraśailā

tena bhagnā ca camuḥ namucisya ||

so ca jahe tadā bodhisamīpaṁ

bodhisatvatejena te caranto |

anekaturagavāraṇayodhā

vagāḍhā nairaṁjanāṁ nāma tīrthaṁ ||

patitamathitāśvarathaśastraḥ

māro sarākṣasagaṇo diśāṁ ca |

aprajānanto nairaṁjananāma

pratyotīrṇo vigataśāstro tīrthaṁ ||

yojanasahasramātraṁ palānā

ṛddhibalena rakṣasenā trastā |

tathāpi no cābhayā prakaṁpanti

jīvātha diṣṭyā sma saṁśayamuktā ||

anye rakṣagaṇāḥ kāṇṭhāvalagnā

prarodanti ca mandāravāṁ ca |

devā pravarṣensu karkāravāṁ ca 

hṛṣṭamanā vācamudīrayanti ||

vijayo pārthivasya gagaṇe ca 

dundubhiśabdo hikkāranado ca |


p. 414


nirnade trailokye pravidhutaṁ ca

nabhaṁ vimalaṁ śāstu vijayasmiṁ ||

devaputro devalokaṁ gatvā āha ||

ya sau bhāvo satpuruṣottamasya

nairaṁjanātīramupāgatasya |

na śakyaṁ tadvarṣaśatehi vaktuṁ

pradeśamātraṁ parikīrtayiṣyaṁ ||

dṛṣṭo me jāmbūnadakāñcanābho

vyomaprabho lakṣaṇacitragātro |

saṁprasthito ekacaro abhūṣi

nairañjanā yāva ca bodhimaṇḍo ||

so te kramāṁ padmadalaprakāśāṁ

yathā yathā nikṣipate mahīyaṁ |

tathā tathā kampati sābhirāmā

anekaghoṣābhiratā vasundharā ||

dṛṣṭā me mārasya camū samāgatā

samantato yakṣasahasrakoṭayo |

karoti trāsaṁ hṛdayaṁ prakampe

na satvasārasya karonti iñjanāṁ ||

na cāsya bhāvaṁ pṛthivīya jñāyate

samantato devasahasrakoṭiyo |

ghoṣaṁ udīrayanti bhaviṣyate jino 


p. 415


prahṛṣṭā vastrāṇi ca bhrāmayensuḥ ||

dṛṣṭā me paṁcaśatā jīvajīvakā

mayūrahaṁsā karaviṁkakokilā |

saṁprasthitenaikaravā abhūṣi

nairaṁjanā yāva ca bodhimaṇḍaṁ ||

dṛṣṭo me mārgo amarehi nirmito

nairaṁjanā yāva ca bodhimaṇḍaṁ |

dhūpasya ca puṣpasya ca mālyasya

vicitrapuṣpo sumanojñagandho ||

bhagne māre sarvaśo hatateje

pūrve yāme pariśodhaye cakṣuṁ |

madhyame ca yāme māranighātī

pūrvenivāsacaritā smaresi ||

udgate ca aruṇe varabuddhiṁ

yattakāṁ purimabuddhānubuddhāṁ |

buddhadharmavaśitā prāpuṇesi

lokanātho bhavarāganighātī ||

rātryā paścime yāme aruṇoddhāṭasamaye nandīmukhāyāṁ rajanyāṁ yatkiñcitpuruṣeṇa satpuruṣeṇa mahāpuruṣeṇa puruṣarṣabhena puruṣadravyena puruṣavīreṇa puruṣanāgena puruṣasiṁhena puruṣanṛpeṇa puruṣapadumena puruṣakumudena puruṣapuṇḍarīkena puruṣapuṁgavena puruṣājāneyena puruṣadhaureyeṇa anuttareṇa puruṣadamyasārathinā vikrāntena parākrāntena ekena apra -


p. 416


mattena ātāpinā vyapakṛṣṭena prahitātmena viharantena gatimatā smṛtimatā dhṛtimatā buddhimatā prajñāvantena arthikena cchandikena sarvaśo sarvatra yajjñātavyaṁ boddhavyaṁ abhisaṁboddhavyaṁ sarvaṁ tamekacittakṣaṇasamāyuktayā prajñayā anuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ || devaputrā gandhamālyaṁ gṛhya sthitā kintu khalu bhagavato cittaṁ vimuktaṁ || bhagavāṁstāsāṁ devatānāṁ cittena cittamājñāya tāye velāye tāsāṁ devatānāṁ imaṁ kāṁkṣāchedanaṁ udānaṁ bhāṣati || chittvā tṛṣṇāṁ vijahāmi rajaṁ śuṣkāśravāṇi na sravanti chinnaṁ vartmaṁ na vartati | eṣaiva anto duḥkhasya ||

atha nānāvarṇā kusuma oghā

nipatensuḥ suvicitrasugandhā |

devaputrakaratalavimuktā

devarājamabhidakṣiṇiyensuḥ ||

yasya vīryaṁ girisāramatulyaṁ 

so sadā kulātiteja sikhīva |

tasya devamanujopacitasya 

aṁjaliṁ kurutha apratimasya ||

yadā ime prādurbhavanti dharmā

ātāpino dhyāyato brāhmaṇasya |

athāsya kāṁkṣā vyapanenti sarvā

yadā prajānāti sahetudharmā ||

ayaṁ anulomo pratītyasamutpādaḥ ||


p. 417


yadā ibhe prādurbhavanti dharmā

ātāpino dhyāyato brāhmaṇasya |

athāsya kāṁkṣā vyapanenti sarvā

kṣayaṁ pratyayānāṁ avaiti ||

ayaṁ pratilomaḥ pratītyasamutpādaḥ ||

māreṇa pāpīmatā prāṇakā nirmitā bhagavato paryaṁkaṁ bhindanti | sūryeṇa udentena sarve vilīnā ||

atha khalu bhagavāntāye velāye imaṁ udānamudānaye ||

yadā ime prādurbhavanti dharmā

ātāpano dhyāyato brāhmaṇasya |

vidharṣitā tiṣṭhati marasainyā

sūryeṇaiva obhāsitamantarīkṣaṁ ||

atha khalu bhagavānprathamasaṁbodhiprāpto tāye velāye imamudānamudānaye ||

sukho vipāko puṇyānāṁ abhiprāyaśca ṛdhyati |

kṣipraṁ ca paramāṁ śāntiṁ nirvṛtiṁ cādhigacchati ||

purato ye upasargā devatā mārakāyikā |

antarāyaṁ na śankonti kṛtapuṇyasya kartuṁ vai ||

ye bhonti alpapuṇyasya vigrahā te na bhavanti balavanto |

balavāṁ bhoti samādhī saṁbhāravatāṁ sapuṇyavatāṁ ||

yadi yo ca devaloke atha vā vasavartino manuṣyo vā |


p. 418


akṛtyaṁ prārthayate kiṁci tathā tatha na ṛdhyate tasya ||

atha vā puna prārthayati nirvāṇaṁ acyutaṁ padamaśokaṁ |

mārgaṁ duḥkhapraśamanaṁ pratilabhate alpakisareṇa ||

atha khalu bhagavānāha || lokavijitaṁ nāma samādhi samāpadyate || ayaṁ lokaḥ santāpajāto sparśoparato rāgaṁ vedeti ātmano | yena yena hi madyanti tato na bhavati anyathā | bhave ayaṁ loko sakto bhave rakto bhavābhinandito || bhavo yatra bhavati duḥkhaṁ bhavati || prahāṇārthaṁ khalu punarbhikṣavastathāgatena brahmacaryaṁ uṣyati ||  ye hi keci bhavena bhavasya niḥśaraṇamāhuḥ sarve te bhavā aniḥśaraṇa ti vedemi | ye vā punaḥ kecidbhikṣavo bhavena bhavasya vipramokṣamāhuḥ sarve te bhavā avimuktā ti vademi || upadhiṁ pratītya duḥkhasya saṁbhavo sarvopadhikṣayato bhikṣavo nāsti duḥkhasya saṁbhavo || lokamimaṁ paśya pṛthuṁ avidyāparīttaṁ bhūtaṁ bhūtasaṁbhavā aparimuktaṁ || ye kecidbhavā sarve hi sarvatratāye saṁvartanti | sarve te bhavā anityā duḥkhadharmāḥ pariṇāmadharmāḥ || evametaṁ yathābhūtaṁ samyakprajñayā paśyate || kṣīyati bhavatṛṣṇā bhavaṁ nābhinandati sarvaśo tṛṣṇākṣayo nirvāṇaṁ || tasya nirvṛtasya bhikṣavaḥ punarbhavo na bhavati || abhibhūto māro vijitasaṁgrāmo nirjitāḥ śatravaḥ apatyaktaḥ sarvabhavo iti ||

bhagavān samyaksaṁbuddho yadarthaṁ samudāgato tamarthamabhisaṁbhāvayitvā bodhimūle ukkāśanaśabdena māro pāpīmāṁ sabalo savāhano bhagno || anuttarāṁ samyaksaṁbodhimabhi -


p. 419


saṁbudhyitvā pravṛtte varadharmacakre mahāpariṣāṁ samudānayitvā rājagṛhe viharati śāstā devānāṁ ca manuṣyāṇāṁ ca satkṛto gurukṛto mānito pūjito 'pacito lābhāgrayaśograprāpto lābhī cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṁ | tatra ca anopaliptaḥ padmamiva jalena puṇyabhāgīyāṁ satvāṁ puṇyehi niveśayamāno phalabhāgīyāṁ satvāṁ phalehi pratiṣṭhāpayamāno vāsanābhāgīyāṁ satvāṁ vāsanāyāmavasthāpayamāno amṛtamanalpakena devamanuṣyāṁ saṁvibhajanto prāṇakoṭiśatasahasrāṇāṁ amṛtamanuprāpayanto anavarāgrajātijarāmaraṇasaṁsārakāntāranarakādidurgamahāprapātādabhyuddharitvā kṣame śive same sthale abhaye nirvāṇe pratiṣṭhāpayamāno āvarjayitvā 

aṅgamagadhavajjimallakāśikośalakurupāṁcālacetivatsamatsyaśūrasena aśvaka avantidaśadiśāṁ | jñāne dṛṣṭaparākramo svayaṁbhū divyehi vihārehi viharanto brāhmaṇehi vihārehi viharanto āniṁjehi vihārehi viharanto āryehi vihārehi viharanto sāṁtatyedi vihārehi viharanto buddho buddhavihārehi viharanto jino jinavihārehi viharanto jānako jānakavihārehi viharanto sarvajño sarvajñavihārehi viharanto | cetovaśiṁprāpto punaḥ buddho bhagavanto yehi yehi vihārehi ākāṁkṣati tehi tehi vihārehi viharati ||

etaṁ prakaraṇaṁ bhikṣubhi śrutaṁ bhagavato bodhimūle ukkāsanaśabdena māraḥ pāpīmāṁ sabalo savāhano bhagno || te bhikṣū bhagavantamāhansuḥ || paśya bhagavannāścaryaṁ narasiṁhasya mānakrodhapramathinaḥ kathaṁ ca bhagavato ukkāśanamātreṇa māro sabalāgro nirjito | ekenāpi asahāyena maitracittena dhīmatā anekayakṣanayutā ukkāsanamātreṇa balāgro nirjito siṁhavyāghratarakṣudvīpivāraṇakuṁjarā ekena candravakteṇa saba -


p. 420


lāgro nirjito pāpīmāṁ pāpanayo ca pāpācārapariśramaḥ | ukkāśanamātreṇa sabalāgro kathaṁ jitaḥ bhagavānāha || kiṁ bhikṣavaḥ āścaryaṁ tathāgatena parasaṁbodhiprāptena bodhimūle ukkāśanaśabdena māraḥ pāpīmāṁ sabalavāhano bhagnaḥ | anyadāpi maye kumārabhūtena ukkāśanaśabdena eṣa pāpīmāṁ sabalāgro nirjitaḥ || bhikṣū āhansuḥ || anyapāpi bhagavan || bhagavānāha | anyadāpi bhikṣavaḥ |

bhūtapūrvaṁ bhikṣavo atītamadhvānaṁ nagare vārāṇasī kāśijanapade tatra rājā subandhu nāma kṛtapuṇyo maheśākhyo mahābalo mahākośo ṣaṣṭīnāṁ nagarasahasrāṇāṁ rājyaṁ kārayati ṛddhaṁ sphītaṁ praśāntadaṇḍavyavahārataskaraṁ kṣemaṁ subhikṣaṁ nirītikaṁ nirupadravaṁ ākīrṇajanamanuṣyaṁ | tasya dāni rājño subandhuṣya ṣaṣṭi nāgasahasrāṇi ibhadantakalpitāni hemajālapraticchannāni suvarṇālaṁkārabhūṣitāni sukhurapravālāni sahastyārohāṇi [ iṣutomarapāṇino] ṣaṣṭi aśvasahasrāṇi saindhavānāṁ śīghrapravāhināṁ sarvālaṁkārabhūṣitānāṁ ṣaṣṭi rathasahasrāṇi siṁhacarmaparivārāṇi vyāghracarmaparicchannā dvīpicarmaparicchannāni sanandighoṣāṇi savaijayantakāni sukhurapravālāni ucchritadhvajapatākāni ṣaṣṭi dhenusahasrāṇi sarvāṇi kāmadohīni ṣaṣṭi strīsahasrāṇi āmuktamaṇikuṇḍalāni sarvālaṁkārabhūṣitāni ṣaṣṭi paryaṁkasahasrāṇi suvarṇamayāni rūpyamayāni dantamayāni ṣaṣṭi suvarṇapātrasahasrāṇi ṣaṣṭi ratnamayāni sahasrāṇi ṣaṣṭi nidhānasahasrāṇi | viṁśudbrāhmaṇasahasrāni nityabhojanāni | prabhūtaṁ dhanadhānyakośakoṣṭhāgāraṁ prabhūtadāsīdāsakarmakarapauruṣeyaṁ prabhūtaṁ amātyamaṭhabalāgraṁ prabhūtaṁ yantradha -


p. 421


nuguṇakośaṁ || tasya dāni rājño subandhusya śayanagṛhe mahanto ikṣustambo prādurbhūtaḥ tasya dāni ikṣustambasya madhye ekaṁ ikṣuḥ sarvaśobhanaṁ prādurbhūtaḥ itarāṇīkṣustaṁbānyabhibhavati balenāpi varṇenāpi tejenāpi palāśenāpi || so dāni rājā subandhuḥ ikṣustambaṁ dṛṣṭvā vismito cintāsāgaramanupraviṣṭo || kasyedaṁ bhaviṣyati nimittaṁ kalyāṇa vā pāpakaṁ vā || so dāni rājā subandhuḥ brāhmaṇapurohitarājācāryāṁ śabdāvitvā āmantreti || bhavanto śayanagṛhe me mahānto ikṣustambo prādurbhūto tasya ikṣastambasya madhye eko ikṣu sarvaśobhanaṁ prādurbhūtaṁ sarvā itarāṇyabhibhavati varṇenāpi tejenāpi palāśenāpi | taṁ bhavanto pratyavekṣatha jānatha kasyetaṁ nimittaṁ laṁcakaṁ pāpakaṁ vā yaṁ dāni bo kartavyaṁ taṁ karotha || te dāni brāhmaṇapurohitarājācāryāstaṁ ikṣustambaṁ pratyavekṣanti paśyanti adbhutaṁ prāsādikaṁ darśanīyaṁ cakṣuramaṇīyaṁ dṛṣṭvā ca punaḥ rājño subandhusya jayena vaddhāpayitvā etadavocat || diṣṭayā vṛddhi mahārāja kalyāṇaṁ nimittaṁ antaḥpure prādurbhūtaṁ | ato te mahārāja ikṣustambātaḥ kumāro prādurbhaviṣyati kṛtapuṇyo maheśākhyo mahātejo durāsado duṣpradharṣo duṣprasaho prāsādiko darśanīyo devānāṁ ca manuṣyāṇāṁ ca | taṁ devasya priyaṁ bhavatuḥ || te dāni brāhmaṇā rājñā subandhunā praṇītena khādanīyabhojanīyena saṁtarpayitvā saṁpravārayitvā hiraṇyasuvarṇasya utsaṁgāṁ kṛtvā visarjitā ||

so dāni ikṣustambo ahorātrehi saṁvṛddho kālāntareṇa mahanto ikṣustambo saṁvṛtto so pi madhyamako ikṣustambo mahanto velupramāṇo ikṣu saṁjāto komalo ca darśanīyo ca pariṇāhavanto ca sarvānikṣustambānabhibhavati || tasya dāni rājño subandhusya


p. 422


agramahiṣī surucirā nāma prāsādikā darśanīyā akṣudrāvakāśā paramāya śubhavarṇapuṣkalatāya samanvāgatā || so dāni rājā subandhuḥ agramahiṣīya surucirāya sārdhaṁ rājārhe śayane śayitaḥ osaktapaṭṭadāmakalāpe dhūpitadhūpane muktapuṣpāvakīrṇe suvarṇamaye rūpyamaye dīpavṛkṣehi   kubjavāmanakirātavarṣavarakāṁcukīyehi jāgrantehi ||

atha khalu tato ikṣustambāto rātryā paścime yāme aruṇodghāṭakālasamaye mūladaṇḍāto kumāraḥ prādurbhūtaḥ prāsādiko darśanīyaḥ akṣudrāvakāśaḥ paramāye suvarṇapuṣkalatāye samanvāgataḥ || tato so kumāro surucirāye devīye pratigṛhīto || so dāni rājā subandhuḥ ta kumāraṁ ikṣustambāto prādurbhūtaṁ dṛṣṭvā vismito | āścaryaṁ kedṛśo eṣo satvo bhaviṣyati yo ikṣuto prādurbhūto || so dāni rājā subandhuḥ kumārasya saptarātraṁ ramaṇīyāṇi jātakarmāṇi karoti | śramaṇabrāhmaṇakṛpaṇavanīpakeṣu anye ca mahājanakāye saptāhaṁ viśrāṇeti annaṁ pānaṁ khādyaṁ bhojyaṁ gandhamālyavilepanaṁ vastrāṁ ca tailapranālikā pravāhitā ghṛtapranālikā pravāhitā nānāprakārāḥ pānapranālikā pravāhitā | mahanto jñātivargo samāgataḥ bahūni rājaśatāni samāgatāni bahūni brāhmaṇasahasrāṇi samāgatāni | mahanto āmodo subandhusya gṛhe vartati | tūryaśatāni saṁpravādyanti saṁgītiśatāni nivartanti || sarvaṁ nagaraṁ saptāhaṁ satkṛtaṁ || tadanupātraṁ rājā saptāhaṁ jātakarmāṇi kṛtvā saptāhasyātyayena tato rājā subandhuḥ brāhmaṇapurohitarājācāryāṇāmāmantrayati || bhavanto kumārasya sadṛśaṁ nāmaṁ karotha || teṣāṁ dāni bhavati | eṣo kumāro ikṣuto jāto bhavatu imasya ikṣvākutti nāmaṁ || te dāni brāhmaṇa rājño nivedenti yaṁ 


p. 423


mahārāaja eṣo kumāro ikṣuto jāto bhavatu imasya kumārasya ikṣvākūti nāmaṁ || so dāni rājā subandhuḥ kumārasya nāmaṁ  brāhmaṇānāṁ sakāśātaḥ śrutvā prīto saṁvṛtto | sadṛśaṁ kumārasya nāmaṁ sthapitaṁ || anye pi kumārasya nāmaṁ śrutvā prītā saṁvṛttāḥ || taṣāṁ dāni brāhmaṇānāṁ rājñā subandhunā prabhūtaṁ khādanīyaṁ bhojanīyaṁ dattvā saṁpravāritā prabhūtaṁ hiraṇyasuvarṇaṁ dattvā visarjitāḥ ||

tena dāni rājñā subandhunā tasya kumārasya catvāro dhātrīyo saparivārā anurūpā upasthāpitā yā kumāraṁ anyā udvarteti supeti anyā stanaṁ pāyeti anyā uccāraprasrāvamākarṣati anyā utsaṁgena dhārayati || evaṁ dāni so ikṣvākū rājakumāro caturhi dhātrīhi samyagupasthihiyamāno samyakparicarīyamāno yathā utpalaṁ vā padumaṁ vā kumudaṁ vā puṇḍarīkaṁ vā kūlāṁtehi evaṁ sa bavhīyati || yathoktaṁ bhagavatā ||

kṛtapuṇyo hi vardhati nyagrodho iva subhūmiyā |

jāto nupanthake va drumo so lpapuṇyaḥ viruhyati ||

evaṁ dāni so kumāraḥ saṁvardhiyamāno yaṁ kālaṁ saptavarṣaḥ aṣṭavarṣo vā saṁvṛtto tataḥ sekhīyati lekhāyaṁ pi lipīyaṁ pi saṁkhyāyāṁ pi gaṇanāyāṁ pi mudrāyāṁ pi dhāraṇāyāṁ pi hastismiṁ pi aśvasmiṁ pi dhanuṣi pi veluṣi pi dhāvite laṁghite javite plavite iṣvastrajñāne yuddhe chedye bhedye saṁgrāmaśīrṣe rājamāyāsu sarvatra niścitaguṇagṛhīto mātṛjño śrāmaṇyo brāhmaṇyo abhivādanavaṁdanapratyutthānaśīlo āvarjanasaṁpanno mārdavasampanno aparuṣo akarkaśo nivāto sukhasaṁvāso pūrvālāpī priyabhāṣī rājño iṣṭo  


p. 424


devīye antaḥpurasya iṣṭo amātyānāṁ iṣṭo sarvasya bhaṭabalāgrasya iṣṭo purohitasya śreṣṭhisya naigamajānapadasya pratirājānāmiṣṭaḥ ca priyo ca manāpo ca alpātaṁko samāye samyagvipācanīye grahaṇīye samanvāgato na cātiśītāye na cāti uṣṇāye ṛtuvipariṇāmāye dīrghāyuṣkaḥ caturaśīti varṣasahasrāṇi āyuḥpramāṇaṁ || yathoktaṁ bhagavatā ||

sarvasatvā mariṣyanti maraṇāntaṁ hi jīvitaṁ |

yathākarma gamiṣyanti puṇyapāpaphalopagāḥ ||

nirayaṁ pāpakarmāṇo kṛtapuṇyā ca sadgatiṁ |

apare ca mārgaṁ bhāvetvā parinirvāyantyanāśravā iti ||

so dāni rājā subandhu ciraṁ dīrghamadhvānaṁ dharmeṇa rājyaṁ kārayitvā caturaśītināṁ ca varṣāṇāmatyayena kāladharmeṇa saṁyukto kālagato ikṣvākunā kumāreṇa rājyaṁ pratilabdhaṁ || tataḥ rājā vārāṇasyāṁ paitṛkyehi ṣaṣṭīhi nagarasahasrehi rājyaṁ kārayati nihatadaṇḍo nihatapratyarthiko nihatapratyamitro akaṇṭako anuraktajanapado mahābalo mahākośo mahāvāhano vistīrṇāntaḥpuro bahūni strīsahasrāṇi sarvāṇi ca aprajātāpatyāni | na kasyācitputro vā dhītā vā asti || so dāni rājā ikṣvākuḥ kālāntareṇa rājyaṁ kārayitvā cintāsāgaramanupraviṣṭo || mama vistīrṇa rājyaṁ vistīrṇamantaḥpuraṁ na putro sti mā haiva tāvadahaṁ aputro kālaṁ kareya || tataḥ me imaṁ viṣayaṁ pratyarthikehi ākramiṣyati || so dāni rājā ikṣvākuḥ purohitena sārdhaṁ nimantrayati || kathaṁ me putro bhaveyāti || purohito tamāha || mahārāja etaṁ strīkāgāraṁ aṣṭamiṁ caturdaśiṁ paṁcadaśiṁ trikṣutto pakṣasya ośiritavyaṁ | tataste


p. 425


kumāro bhaviṣyatīti vistīrṇo ca ikṣvākukulo bhaviṣyati || so dāni rājā ikṣvākuḥ purohitasya sakāśāto vacanaṁ śrutvā alindādevīṁ agramahiṣīṁ rājakule sthapetvā tāni anyāni bahustrīsahasrāṇi trikṣuttaṁ pakṣasya ośiṣṭā | gacchatha yena yasyā abhipretaṁ sā tena sārdhaṁ ramatu || evaṁ dāni rājakulāto bahūni sahasrāṇi nirdhāvitāni hṛṣṭamanasaḥ sarvālaṁkāravibhūṣitāḥ mṛgikā iva saṁtrastā dvāre dvāre upāgame kācijjalpantīyo lobhaye aparā hasantīyo aparā dhāvamānā anudhāvantī | sarve skhalitā āsi sarve āsi pramūrcchitā | ikṣvākurājanagare manuṣyāstāhi rājapatnīhi sārdhaṁ praluṭhitā pramūrcchitā  āsi ||

aparo dāni puruṣo subandhukulāto jātisaṁbaddho manuṣyabhūto kāyasucaritena samanvāgataḥ vāksucaritena samanvāgato manaḥsucaritena samanvāgataḥ daśa kuśalakarmapatha samādāya vartitvā manuṣyeṣu cyavitvā trāyastriṁśe devanikāye śakro nāma devarājā utpanno || so dāni samanvāharati | kahiṁ so rājā subandhuḥ kāye vartamāno ti jīvati vā mṛto vā ti || so dāni paśyati yathā rājā subandhuḥ kālagato tasyā ikṣvāku nāma putro tena rājya pratilabdhaṁ | tasya rājño ikṣvākusya purohitena viṣamā gatiḥ dinnā ayogyā asadṛśā subandhukulasya triṣkṣuttaṁ pakṣasya istriyāgāraṁ ośiritavyaṁ prajāye arthāye || so dāni śakro devānāmindro brāhmaṇaveṣamātmano nirmiṇitvā jīrṇo vṛddho mahallako adhvagato vayamanuprāpto valīhi parigataśarīro palitaśiro tilakālagātro so ikṣvākusya rājño dvāraṁ gatvā āha || ahaṁ ikṣvākuṁ paśyitukāmo || pratihārarakṣo rājakulaṁ praviṣṭaḥ rājño ikṣvākusya nivedeti |


p. 426


mahārājā brāhmaṇo dvāre sthito rājānaṁ draṣṭumicchati | rājā ikṣvāku āha || svāgataṁ brāhmaṇasya praviśatu || tena dāni pratihārarakṣeṇa so brāhmaṇo rājakulaṁ praveśitaḥ || rājā vṛddhaṁ brāhmaṇaṁ dṛṣṭvā pratyutthito || svāgataṁ te brāhmaṇa niṣīdāhi imante āsanaṁ || so dāni brāhmaṇo jayena vardhāpayitvā upaviṣṭaḥ || rājā naṁ pṛcchati || brāhmaṇa kuto diśāto āgato kiṁ mārgasi kinte ruccati kinte demi || brāhmaṇo āha || mahārāja dūrato smi pradeśāto āgato tava udāraṁ kīrtiśabdaślokaṁ śrutvā ikṣvākuḥ triṣkṣuttaṁ pakṣasya stryāgāraṁ ośirati prajāye arthāye ti | tataḥ rāja striyāya arthiko dūrato smi deśāto āgato tato me striyāye pratibhāgehi || so dāni rājā brāhmaṇasya vacanaṁ śrutvā prītaḥ tuṣṭaḥ saṁvṛtto kāṁcukīyamāmantrayati | bho bhaṇe kāṁcukīya śīghraṁ imasya brāhmaṇasya mama stryāgāraṁ upadarśehi | yā si strī rocate tānse dehi || tena dāni kāṁcukīyena brāhmaṇo antaḥpuraṁ praveśito bahūnāṁ strīsahasrāṇāṁ madhye || brāhmaṇa eṣo rājño ikṣvākusya stryāgāro yā te strī abhipretā tāṁ gṛhya gacchāhi || tena dāni brāhmaṇena teṣāṁ bahūnāṁ strīsahasrāṇāṁ yā rājño ikṣvākusya agramahiṣī alindā nāma devī na kadācit rājakulāto niṣkramati sā devī tena brāhmaṇena gṛhītā | eṣā me bhavatu || sā dāni devī praruṇḍā | ayaṁ brāhmaṇo mama ayyako vā payyako vā atha vā uttaro | rājā ikṣvāku dṛḍhavratasamādāno mā hevaṁ māṁ imasya brāhmaṇasya upasthānaparicaryāye osiriṣyati ||

tasyā dāni alindāya kubjā mālākārī mālāṁ gūhayati | sā dāni kubjā


p. 427


taṁ brāhmaṇaṁ jalpati || brāhmaṇaṁ tvaṁ jīrṇo vṛddho mahallako taruṇīṁ strīmicchasi | na tvāṁ kadācitta ruṇī strī hastena vā pādena vā spṛśeyā gaccha kiṁ te alindāye devīye yā aparityaktā rājño ikṣvākusya || so dāni brāhmaṇo tāṁ kubjāṁ āha || alpotsukā tuvaṁ kubje mālāṁ guhāhi priyo ahaṁ alindāye devīye yathā tuvaṁ nānye || tasyā dāni alindāye devīye anyā ceṭī varṇakapīṣikā | sā dāni taṁ brāhmaṇaṁ jalpati || brāhmaṇa tvaṁ jīrṇo vṛddho mahallako śayavastragandhiko durgandho na tava devī draṣṭuṁ pi icche kiṁ punaḥ praṣṭuṁ | gaccha kinte alindāye yā rājño ikṣvākusya aparityaktā || so dāni brāhmaṇo tāṁ ceṭīmāha || alpotsukā tuvaṁ ceṭī varṇakaṁ pīṣehi priyo ahaṁ aliṁdāye devīye yathā tuvaṁ nānye || sā dāni aliṁdā devī āha || na me kenacidupāyena eṣo brāhmaṇo ośiriṣyati || sā dāni devī uccena kaṇṭhena praruditā | tāye devīye rudamānāye parivāro pi se praruṇḍo | tatra antaḥpure mahanto ārāvaśabdo || aśroṣī khalu rājā ikṣvāku upariprāsādavaragataḥ antaḥpurasya uccaśabdaṁ mahāśabdaṁ | so dāni rājā varṣavarāṁ kāṁcukīyāṁśca pṛcchati | bho bhaṇe kiṁ pyeṣa strīṇāṁ ārāvaśabdaḥ śruyati || te dāni varṣavarā kāṁcakīyā āha || deva tena brāhmaṇena alindā devī gṛhītā | rājena me ikṣvākunā pravāritaṁ yā te strī ruccitā tāṁ gṛhlāhīti | tataḥ me eṣā bhavatu | tato sā devī alindā praruṇḍā devīya rudamānāya parivāreṇa pi se ārāvo mukto || so dāni te pratiśrutvā svakamantaḥpuraṁ praviṣṭo taṁ brāhmaṇaṁ jalpati || brāhmaṇa tvaṁ jīrṇo bṛddho mahallako yadi rājakule icchasi nityabhaktikaṁ bhoktuṁ tatte dāsyāmi kinte aliṁdāye devīye anyāṁ gṛhlāhi || so dāni āha || mahārāja


p. 428


ahaṁ jīrṇo vṛddho kāsanako ca muhūrte muhūrte mūrcchiyāmi | na śankomi svayaṁ utthihituṁ svakāṁ śeyyāṁ omūtremi tadenāmeva dehi tuvaṁ eṣā me utthāpayiṣyati eṣā me paricariṣyati | mā bhavānikṣvākuḥ mama strīyāya pravārayitvā paścādanutapyāhi | atha dāni bhavānikṣvākuḥ mithyāyācanāṁ karotīti āmantremi gacchāmi || rājā āha || nāhaṁ brāhmaṇa mithyāyācanāṁ karomi nāpi dattvā anutapyāmi api tvaṁ jīrṇo vṛddho mahallako iyaṁ ca devī taruṇī sukumārā tante na icchati | vistīrṇo yaṁ cāntaḥpuro bahūni strīsahasrāṇi yā te strī ruccati tāṁ gṛhlāhi tāye sārdhaṁ abhiramāhi sā te upasthihiṣyati || brāhmaṇa āha || alaṁ mahārāja eṣā eva me bhavatu yā tiṣṭhati māninī tiṣṭhamānā anavadyāṁgī mandaṁ prekṣati | eṣā eva me bhavatu yā tiṣṭhati māninī tiṣṭhamānā anavadyāgī mṛgībhāvaṁ ca prekṣati | eṣā me bhotu yā tiṣṭhati māninī tiṣṭhamānā anavadyāṁgī mukhaṁ aśrūhi siṁcati | alaṁ me mahārāja antaḥpurikāye eṣā eva me devī bhavatu eṣā me utthāpayiṣyati eṣā me upasthāsyati eṣā me paricariṣyati mā bhavānikṣvāku mama strīṁ pravārayitvā anutapyāhi | atha dāni(yāva) gacchāmi || rājā ikṣvāku āha || (yāvad) api tvaṁ jīrṇo vṛddho mahallako iyaṁ ca devī taruṇā sukumārā taṁ te na icchati | ayante vṛṣalā kubjā maithunārthikā dāsī te ayaṁ bhavatu yena tvaṁ icchasi tena tāṁ nehi eṣā te upasthāsyati || kubjā āha || mahārāja eṣo brāhmaṇo pūtivalī palitamukho vadarīkusumo va sudurgandho chagalo va gandhaprāpto | viṣaṁ bhuktvā mariṣyaṁ sace me deva etasya desi | imaṁ sthaviraṁ bhagnāṁgaṁ māreṣyaṁ rahogatā || so dāni brāhmaṇo āha ||


p. 429


sarvakunjehi me vairaṁ ye kecitpṛthiviniśritā |

yatrāyaṁ vṛṣalā kubjā mama icchati dhātituṁ ||

alaṁ mahārāja kubjāye eṣā eva me devī bhavatu eṣā me upasthāsyati eṣā paricariṣyati | mā bhavāṁ mama striyaṁ pravārayitvā anutapyāhi | atha tava mithyāyācanāṁ karosīti āmantremi gacchāmi | rājā āha || nāhaṁ brāhmaṇa mithyāyācanāṁ karomi nāpi dattvā anutapyāmi | api tvāṁ jīrṇo vṛddho mahallako iyaṁ ca devī taruṇī sukumārā taṁ te na icchati | yadi tvaṁ taruṇo bhaveyā taṁ eṣā devī utkaṇṭheyā api tu nāhaṁ mithyāyācanāṁ karomi gaccha gṛhya aliṁdāṁ devīṁ nehi yatrecchasi || so dāni brāhmaṇo rājño ikṣvākusya pratiśrutvā hṛṣṭaḥ tuṣṭaḥ prīto saṁvṛtto || aliṁdāṁ devīmāliṁgya tataḥ praveśaṁ praveśayanto tasyā eva upari prapatito strīsahasrehi aṭṭahāso mukto | devīye kalyāṇo anurūpaḥ puruṣo labdhaḥ | aliṁdāpi devī aśrukaṇṭhā rudanmukhī pralapantī brāhmaṇena haste gṛhya ākaḍḍhati kaṭṭīkriyati ito ca ito ca laggati | ucchūsantena praśvasantena aśrūhi vahantehi ālāpena galantī pradeśe deśe omūtrentena susaṁgṛhītāṁ kṛtvā anālambantī rājagṛhāto kaṭṭīyamānī nikkasitā vikalībhūtā ca saṁvṛttā ||

tena brāhmaṇena nagarasya anuprākāraṁ daridragrāme vaṁkajarjaraśālāṁ nirmiṇitvā jarjaramaṁce tṛṇapalāśaṁ prajñapitaṁ khaṇḍaghaṭakaṁ dakasya sthāpitaṁ || tatra aliṁdā devī praveśitā vastrehi naṣṭapraṇaṣṭehi ābharaṇehi lugnapralugnehi śeṣāvaśeṣehi na kadāci -


p. 430


tpādehi bhūmiṁ spṛṣṭvā pādukāhi bhraṣṭāhi anāmuktehi pādehi kṣatavikṣatehi || tato so brāhmaṇo tatra jarjaraśālāmadhye niṣīditvā āha || bhadre sunivastā bhavitvā pādāni me dhovāhi svakāni ca pādāni ghovāhi tato ramāhi varante ramito ahaṁ suṣṭhu bhadre rāmehi samyak māṁ bhadre ramāpehi bhaṇitena me bhadre ramāpehi lalitena me bhadre ramāpehi || evaṁ dāni sā deviye sarvarātrī evaṁ me rāmehi evaṁ me rāmehi utthāpehi saṁviśapehi saṁviśāpehi tti gatā rātriye prabhātāye aruṇodgamanakālasamaye tato śakro svarūpeṇa sthito aṁgadakuṇḍaladivyaśarīradhāro udāreṇa varṇenobhāsayitvā varavimalakuṇḍaladharo devarājā bhavitvā svayaṁprabhā osṛṣṭā varṇena sarvaśālā sāmantena obhāsitā || sā dāni alindā devī śakraṁ devānāmindraṁ svarūpeṇa dṛṣṭvā rāgena mūrchitā | kiṁ mayā kṛtaṁ yametena sārdhaṁ na ramitaṁ ti || śakro devānāmindro aliṁdāṁ devīṁ vareṇa pravārayati ||

śakro smi devānāmindro trāyastriṁśāna īśvaro |

varaṁ varehi me bhadre yaṁ kiṁcit manasecchasi ||

sā dāni aliṁdā devī śakrasya devānāmindrasya prāṁjaliṁ kṛtvā etaduvāca || śakro me vareṇa vāreti evaṁ vademi putro me varo ti || tasyā dāni indreṇa bhaiṣajyaguḍikā dinnā | imāṁ guḍikāṁ udakena vilolayitvā pibāhi tataḥ te putro bhaviṣyati siṁhasadṛśo valavāṁ parasainyapramardano | utsāhenāsya loke samasamo na bhaviṣyati | api tu varṇeṇa rupeṇa pāpako bhaviṣyati yante ahaṁ na hṛṣṭāya upasthito || indro


p. 431


dāni alindāye devīye varaṁ dattvā jarjaraśālāmantarahāpayitvā trāyastriṁśadevanikāye pratyasthāsi ||

sā dāni aliṁdā devī tāṁ bhaiṣajyaguḍikāṁ aṁśukasya koṇe bandhitvā rājakulaṁ praviṣṭā padmavarṇena mukhena pariśuddhehi indriyehi | evaṁ vistīrṇa antaḥpure mama putro bhaviṣyati || sā dāni alindā devī rājñā ikṣvākunā dūrato eva dvāraśālāyāṁ praviśantī dṛṣṭā padmavarṇena mukhena pariśuddhehi indriyehi | rājā dāni devīṁ pṛcchati || padmavarṇo te mukho pariśuddhānīndriyāṇi sukhaṁ rātriṁ śayitāye krīḍāratī vā anubhūtā kiṁcitte udāro kalyāṇo labdho ti || sā dāni devī āha || mahārāja kuto me śayitāye sukhaṁ krīḍāratirvā anubhūtā | śakro so devānāmindro so brāhmaṇaveṣaṁ nirmiṇitvā ihāgato || tataḥ me sarvarātri utthāpehi saṁveśehi gatā prabhātāyāṁ rātryāṁ aruṇoddhāṭakālasamaye taṁ brāhmaṇaveśamantardhāpayitvā indraḥ svarūpeṇa sthitaḥ sarvāṁ ca diśāṁ varṇenāvabhāsayitvā ahaṁ varaṁ pravāritā varaṁ varehi bhadre |

śakro smi devānāmindro trāyatriṁśāna īśvaro |

varaṁ varehi me bhadre yantuvaṁ manasecchasi ||

tatra mahārāja putravaro yācitaḥ putraṁ me varaṁ dehi || tena śakreṇa mama bhaiṣajyaguḍikā dinnā imāṁ guḍikāṁ udakena vilolayitvā pibāhi tato putro bhaviṣyati siṁhāsanapīṭho balavāṁ parasainyapramardako utsāhena so loke samasamo na bhaviṣyati api tu varṇarūpeṇa pāpako bhaviṣyati yaṁ te ahaṁ na hṛṣṭatuṣṭāye upasthito || so dāni rājā 


p. 432


śrutvā devīye ruṣṭo || yā dāni tvaṁ mayā anujñātā kimasya tvayā na hṛṣṭatuṣṭā e upasthito || tena dāni rājñā devīye bhaiṣajyaguḍikā roṣeṇa āchinnā || so dāni rājā bhaiṣajyaguḍikāṁ śilāyāṁ nighṛṣayitvā udakena vilolayitvā paṁcānāṁ mānavikānāṁ devīśatānāṁ kuśāgreṇa pibanāye dinnā | sāpi aliṁdā devī tato bhaiṣajyaguḍikāto pibanāye na labhati mā devī pāpakaṁ putraṁ janayiṣyati || sā dāni aliṁdā devī ceṭīnāṁ pṛcchati || kahiṁ sā bhaiṣajyaguḍikā kṛtā || ceṭīyo āha || devī tava sā bhaiṣajyaguḍikā rājñā gṛhlītvā niṣadāyāṁ nigharṣayitvā paṁcānāṁ mānavikānāṁ devīśatānāṁ pibanāye dinnā || devī pṛcchati || katamāye niṣadāye sā bhaiṣajyaguḍikā oghṛṣṭā ti || ceṭī āha || imāe devi niṣadāya sā bhaiṣajyaguḍikā oghṛṣṭā || sā dāni aliṁdā devī niṣadāya udakavinduṁ kṛtvā kuśāgreṇa jivhāgraṁ kṛtvā abhyavahṛtaṁ | tāye api devīye kukṣiḥ pratilabdho | evaṁ dāni paṁca devīśatāni kukṣimantāni saṁvṛttāni ||

tāni dāni paṁca devīśatāni navānāṁ vā daśānāṁ vā māsānāmatyayena prasūtāni | ekūnapaṁcakumāraśatā jātā prāsādikā darśanīyā akṣudrāvakāśā paramāye śubhāye varṇapuṣkalatāye samanvāgatā | aliṁdāye pi devīye putro jāto durvarṇo durdṛśo sthūloṣṭho sthūlaśiro sthūlapādaḥ mahodaro kālo maṣirāśivarṇo || te dāni varṣavarā kaṁcukīyā ca rājño nivedayanti || mahārāja ekūnā paṁcaśatā devī prasūtā ekūnā paṁca kumāraśatā jātā prāsādikā darśanīyā aliṁdāye devīye putro jāto durvarṇo durdṛśo sthūloṣṭho sthūlaśiro sthūlapādo kālo maṣirāśivarṇo ||


p. 433


śrutvā punaḥ rājā ikṣvākuḥ ruṣṭo daurmanasyajāto saṁvṛtto | yaṁ mayā devīye guḍikā pibanāye na dinnā mā sā putraṁ janayiṣyatīti tatkuto devīye edṛśo putro jāto || varṣavarā kaṁcukīyā āha || mahārāja yatra devena niṣadāya sā bhaiṣajyaguḍikā nighṛṣṭā tatra tāye niṣadāye devī udakavinduṁ kṛtvā kuśāgreṇa jivhāgreṇa abhyavahṛtaṁ tato devīye putro jāto || rājā āha || mā me kadāciddevīye putro agrato tiṣṭhatu na icchāmi edṛśaṁ draṣṭuṁ || so dāni ikṣvāku teṣāṁ paṁcānāṁ kumāraśatānāṁ ekūnakānāṁ varṇarūpaṁ śrutvā prahṛṣṭatuṣṭo | teṣāṁ rūpavantānāṁ kumārāṇāṁ aliṁdāye putraṁ sthāpayitvā saptāhaṁ ramaṇīyāni jātakarmāṇi kriyanti śramaṇabrāhmaṇakṛpaṇavanīpakeṣu anyasya janasya viśrāṇeti annaṁ pānaṁ khādyaṁ bhojyaṁ vastraṁ gandhaṁ mālyaṁ vilepanaṁ tailapraṇālikā pravāhitā ghṛtapraṇālikā ca nānāprakārā pānapraṇālikā pravāhitā || ekamekasya kumārasya catvāro dhātriyo upasthāpitāyo | kumārasya anyā udvarteti supeti anyā uccāraprasrāvamapakarṣati anyā stanaṁ deti anyā utsaṁgena dhārayati || aliṁdāye devīye putre dhātriyo dinnā | tato alindāye devīye svakā upasthāyikā dinnā || evaṁ dāni te kumārā unnīyanti vardhīyanti || tato rājā ikṣvākuḥ sarveṣāṁ teṣāṁ paṁcānāṁ kumāraśatānāṁ kuśamiśrāṇi nāmā kṛtāni | koci indrakuśo kocidbrahmakuśo kociddevakuśo kocidṛṣikuśo kocitkusumakuśo koci drumakuśo koci ratnakuśo kocit mahākuśo koci haṁsakuśo koci kroñcakuśo koci mayūrakuśo ityevamādi sarveṣāṁ kuśamiśrāṇi nāmā kṛtāni aliṁdāye devīye śuddhaṁ kuśo ti nāmaṁ kṛtaṁ ||


p. 434


rājā dāni ikṣvākuḥ sarveṣāṁ ekūnapaṁcakumāraśatānāṁ dārakakrīḍāpanakāni nānāprakārāṇi deti devīye putrasya kuśasya krīḍāpanakaṁ na deti || tataḥ kuśo kumāro yaṁ vā krīḍāpanakaṁ abhipretaṁ bhavati teṣāṁ bhrātṛṇāṁ ācchinditvā krīḍitvā ramitvā punardeti || evaṁ dāni rājā ikṣvākuḥ teṣāṁ kumārāṇāṁ nānāprakārāṇi krīḍāyānakāni deti hastiyānaṁ aśvayānaṁ rathayānaṁ nānāprakārāṇi udārāṇi rājārhāṇi kuśasya kumārasya yānaṁ na deti | kuśo pi kumāro yaṁ se yānaṁ abhipretaṁ bhavati hastiyānaṁ vā aśvayānaṁ vā rathayānaṁ vā yugyayānaṁ vā śivikā vā syandamānikā vā gallī vā ardhagallī vā pattrayānaṁ vā ākāśayānaṁ vā teṣāṁ bhrātṛṇāṁ ācchinditvā vahitvā va punardeti kimetāni rakṣitvā ti || evaṁ dāni te kumārā vivardhamānā yaṁ kālaṁ vijñaprāptā saptavarṣā vā aṣṭavarṣā vā tato śekhīyanti lekhāyaṁ pi lipiyaṁ pi saṁkhyāyaṁ pi gaṇanāyaṁ pi mudrāyaṁ pi dhāraṇīyaṁ pi hastismiṁ pi aśvasmiṁ pi rathasmiṁ pi dhanusmiṁ pi veṇusmiṁ pi dhāvite javite plavite iṣvastrajñāne yuddhe vā niyuddhe vā chedye vā bhedye vā heṭhye vā saṁgrāmaśīrṣāyāṁ vā rājamāyācāre sarvatra niścitā gatigatāḥ || kuśakumāraṁ na koci śilpaṁ śikṣayati svakāya buddhīya svakāya prajñāya svakena vīryeṇa sarveṣānteṣāṁ bhrātṛṇāṁ anyasya mahājanakāyasya suśikṣitaḥ | iṣvastrajñāne suśikṣito sarvaśilpāyatanehi aparāparehi ca sarveṣāṁ kuśo kumāro viśiṣyati ||

tasya dāni rājño ikṣvākusya evaṁ bhavati || yaṁ nūnāhaṁ imāṁ paṁca kumāraśatāṁ mīmāṁseyaṁ ko imeṣāṁ mamātyayena rājā bhaviṣyati || tena dāni rājñā ikṣvākunā 


p. 435


paṁca modakaśatā kārāpitā eko modako mahānto teṣāṁ modakānāṁ madhye sthāpito aparehi modakehi ochādito yo etaṁ mahāntaṁ modakaṁ gṛhlīṣyati tamahaṁ jñāsyāmi eṣo mamātyayena rājā bhaviṣyati || so dāni rājā ikṣvākuḥ taṁ modakarāśiṁ kṛtvā paṁca kumāraśatāṁ śabdāpayitvā āmantrayati | śīghraṁ trīhi tālehi modakarāśito ekamekaṁ modakaṁ gṛhlīatha || te dāni kumārā sarve prathamaṁ pi dhāvitā paścātkumāro pradhāvito | so kumāro sarveṣāṁ bhrātṛṇāṁ vāmadakṣiṇena hastena avagūhitvā taṁ mahāntaṁ modakaṁ gṛhītaṁ || tasya rājño ikṣvākusya evaṁ bhavati | eṣo kuśo kumāro mamālyayena rājā bhaviṣyati | eṣo ca durvarṇo durdṛśo sthūloṣṭho sthūlaśiro sthūlapādo mahodaro kālo maṣirāśivarṇo apriyo pratikūlo darśanāye | ko etaṁ rājaṁ dhārayiṣyati | yaṁ nūnāhaṁ dvitīyaṁ pi imāṁ kumārāṁ vijñāseyaṁ | āhāradeśakāle ime kumārā saṁmukhaṁ pariveśāpayiṣyaṁ | yo eteṣaṁ prathamaṁ bhojanaṁ pratīchiṣyati ahaṁ jñāsyāmi eṣo mamātyayena rājā bhaviṣyati || so dāni rājā ikṣvākuḥ āhāradeśakāle tāṁ paṁca kumaraśatāṁ śabdāpayitvā purato niṣīdāpayitvā bhojalaṁ allīpayati | te pi kumārā bhojanaṁ pratipālenti | so kuśo kumāro taṁ bhojanaṁ bhūmiye pratīchati yattakena sa bhojanena abhiprāyo taṁ bhūmīyaṁ odanasya rāśiṁ karoti | tatraiva upari vyaṁjanāni pratīchati pṛthivīniśritaṁ bhuṁjati || tasya dāni rājño ikṣvākusya evaṁ bhavati || eṣo kuśo kumāro mamātyayena rājā bhaviṣyati pṛthivīśvaro pṛthivīniśritaṁ paribhuṁjati || so dāni rājā ikṣvākuḥ apareṇa kālena purohitaṁ pṛcchati | upādhyāya ko imeṣāṁ kumārāṇāṁ mamātyayena rājā bhaviṣyati || purohito āha || mahārāja eṣo hi kuśo kumāro devasyātyayena rājā bhaviṣyati | etasya rājalakṣaṇāḥ || so dāni rājā ikṣvākuḥ


p. 436


purohitasya śrutvā duḥkhito saṁvṛtto || ko upāyo bhaveyā yaṁ eṣo kuśo kumāro mamātyayena rājā na bhave | yaṁ nūnāhaṁ rājakule deśe deśe guhyapradeśeṣu mahānidhānāni nikhaneyaṁ adṛṣṭāni kenaci | yo imā nidhānānmamātyayena jāneyā buddheyā utkhanayeyā so rājā bhaveyā apyevaṁ nāma anyo kumāro rājā bhaveyā || tena dāni rājñā ikṣvākunā rājakule deśe deśe guhyapradeśeṣu mahānidhānaṁ nikhataṁ adṛṣṭaṁ kenaci || so dāni rājā ikṣvākuḥ dīrghasyādhvano tyayena maraṇakālasamaye amātyānanuśāsati | bho bhaṇe amātyā yo imeṣāṁ paṁcānāṁ kumāraśatānāṁ mamātyayena imāni nidhānāni va jāneyā buddheyā utkhanayeyā taṁ rājyena abhiṣiṁcatha | ante nidhiḥ vahirnidhiḥ na cānte na vahirnidhiḥ caturṇāṁ śālarājānāṁ heṣṭhato caturo nidhiḥ samudre nidhiḥ sāgare nidhiḥ yojane nidhiḥ mocane nidhiḥ vṛkṣāgre nidhiḥ parvate nidhiḥ yato ca vairocano abhyudeti tataḥ nidhiḥ prabhaṁkarādityaṁ yatrāstameti tatra nidhiḥ yatra devā mahīyanti tatrāpi nihito nidhiḥ yo amātyāho imāṁ kumāro nidhānāṁ jānāti utkhanāpeti anācikṣito taṁ rājyenābhiṣiṁcatha | so va rājā bhaviṣyati || so dāni rājā ikṣvākuḥ evamamātyānanuśāsitvā kāladharmeṇa saṁyukto kālagato ||

te dāni paṁca kumāraśatā pituḥ kālagatasya rājyahetoḥ anyamanyaṁ vivaditvā ahaṁ rājā ahaṁ rājeti na cānyamanyaṁ vihiṁsanti dhārmikatvāt || tadā amātyā kumārāṇāṁ jalpanti || kumārāho mā vivadatha | teṣāṁ vo rājño ikṣvākusya āṇatti 


P. 437


kā asti | pitari maraṇakālasamaye saṁdeśo dinnaḥ yo pitari saṁdeśaṁ jāniṣyati so rājā bhaviṣyati || kumārā āhuḥ || amātyāho evaṁ tu yathāsmākaṁ pitari saṁdeśo dinno ākhyāyatha || te dāni amātyā paṁcānāṁ kumāraśatānāṁ purataḥ taṁ rājño ikṣvākusya saṁdeśaṁ parikīrtenti | ante nidhiḥ vahirnidhiḥ naivānte na vahirnidhiḥ caturṇāṁ śālarājānāṁ heṣṭhato caturo nidhiḥ samudre nidhiḥ sāgare nidhiḥ yojane nidhiḥ mocane nidhiḥ vṛkṣāgre nidhiḥ parvatāgre nidhiḥ yatra ca vairocano abhyudeti tato nidhi |   prabhaṁkarādityaṁ yatrāstameti tatra nidhiḥ yatra devā mahīyanti tatrāpi nihito nidhiḥ | kumārāho imaṁ vo pitareṇa ikṣvākunā saṁdeśo dinnaḥ yo yuṣmākaṁ imānnidhānā nikṣiptāṁ jāniṣyati utkhanayiṣyati so va rājā bhaviṣyati || ekūnapaṁcakumāraśatā nidhānān kīrtiyamānānna jānanti na budhyanti kuśo mahābuddhirmahāmīmānsako sarvaṁ arthaṁ upagato pariśuddho || so dāni āha || ahametaṁ pitari vacanaṁ tatra bho nivedayiṣyāmi || ye yuṣmābhirnidhānā parikīrtitāstānsarvānutkhanāpayiṣyaṁ || yaṁ tātena vuttaṁ ante nidhiḥ abhyantaraṁ rājakuladvāre dehalāya abhyantarato nihito nidhiḥ || taṁ pradeśaṁ amātyahi utkhanāpitaṁ mahānidhānaṁ || yantātena vuttaṁ vahirnidhistasyaiva dehalāya vāhyato nihito nidhiḥ taṁ pi mahānidhānaṁ kumāreṇa utkhanāpitaṁ || yantātena vuttaṁ naivānte na vahirnidhīti taṁ madhyamadvāre dehalāye heṣṭhato nihito niśiḥ | taṁ pi kumāreṇa mahānidhānaṁ


p. 438


utkhanāpitaṁ || yantātena vuttaṁ caturṇāṁ śālarājānāṁ heṣṭhato caturo nidhiḥ yatra rājño ikṣvākusya paryaṁko śālamayo suvarṇapādehi onaddhaḥ śayyāṁ kalpayati teṣāṁ paryaṁkapādānāṁ heṣṭhato caturo nidhiḥ te pi kumāreṇa mahānidhānā utkhanāpitā || yantātena vuttaṁ samudre nidhinti yā rājakya aśokavaṇikāyāṁ krīḍāpuṣkariṇī  tatrāpi nihito nidhiḥ | tatrāpi kumāreṇa krīḍāpuṣkiriṇikāto ukkaḍḍhāpito || yāntātena vuttaṁ sāgaranidhiṁ ti yatra rājño ikṣvākusya snāpanaśālāye udupānaṁ tatrāpi nihito nidhiḥ | taṁ kumāreṇa udupānāto mahānidhānaṁ utkhanāpitaṁ || yantātena vuttaṁ yojane nidhinti yasmiṁ pradeśe rājño ikṣvākusya yānaṁ yujyati hastiyānaṁ vā aśvayānaṁ vā yugyayānaṁ vā taṁ pi kumāreṇa mahānidhānaṁ utkhanāpitaṁ || yantātena vuttaṁ mocane nidhinti yatra abhirakṣaṇapradeśe rājño ikṣvākusya yānaṁ muccati hastiyānaṁ vā aśvayānaṁ vā yugyayānaṁ vā tatrāpi nihito nidhiḥ | taṁ kumāreṇa mahānidhānaṁ utkhanāpitaṁ || yantātena vuttaṁ vṛkṣāgre nidhinti yatra rājño ikṣvākusya darśanaśālāyāṁ mahāvṛkṣaṁ tasya sūryeṇa udayantena yatra agracchāyā nipatati astamitenāpi sūryeṇa yatra carimā chāyā nipatitā tatrāpi nihito nidhiḥ | te pi kumāreṇa dve mahānidhānā utkhanāpitā || yaṁ tātena vuttaṁ parvate nidhinti yatra śilāpaṭṭe rājño ikṣvākusya śīrṣasnānaṁ varṇanaṁ ca vilepanaṁ ca piṣyati tatra heṭhato nihito nidhiḥ | taṁ pi kumāreṇa mahānidhānaṁ utkhanāpitaṁ || yantātena vuttaṁ yatra vairocano bhyudeti nidhinti yatra tāto ikṣvāku ikṣuṇā jāto tatrāpi nihito


p. 439


nidhi | taṁ pi kumāreṇa mahānidhānaṁ utkhanāpitaṁ || yaṁ pi tātena vuttaṁ yatra prabhaṁkarāditya astameti tatra nihito nidhi tti yatra ikṣvāku kālagato tatrāpi nihito nidhiḥ | taṁ pi kumāreṇa mahānidhānaṁ utkhanāpitaṁ || yaṁ tātena vuttaṁ yatra devā mahīyanti tatrāpi nihito nidhiḥ yatra rājñā ikṣvākunā paṁca kumāraśatā pariviṣāpitā tatrāpi nihito nidhiḥ | taṁ pi kumāreṇa mahānidhānamutkhanāpitaṁ || evaṁ tena kuśena kumāreṇa tāni nidhānāni utkhanāpiyamānāni amātyā ca kumārā ca purohitā ca brāhmaṇarājācāryā ca bhaṭabalāgrā ca naigamajanapadā ca sarve kuśasya kumārasya tatra nidhāneṣu utkhanāpiyamāneṣu vismayamāpannā | aho kuśasya kumārasya mahābuddhi mahāmīmānsā yatra dāni rājño ikṣvākusya rājakule deśe deśe mahānidhānaṁ nihitaṁ taṁ sarvaṁ kuśena jñātaṁ sarvaṁ ca utkhanāpitaṁ | eṣo rājā bhaviṣyati ||

teṣāṁ dāni amātyānāṁ evaṁ bhavati | mā haiva tāvatkuśena kumāreṇa anyeṣāṁ sakāśāto śrutaṁ bhaviṣyati bhūyo bhūyo anyenārthena jijñāsema || te dāni kumārāṇāṁ amātyā jalpanti || kumārā yo yuṣmākaṁ sarvāṁ devānvanditvā prathamaṁ siṁhāsane upaviśiṣyati so rājā bhaviṣyati || te dāni ekūnapaṁcakumāraśatā nānāprakārāṇi yānāni abhiruhitvā śīghraṁ tvaramānarūpā yena devakulā tena devavandakā pradhāvanti || so pi kuśo kumāro yena sarvasauvarṇaṁ abhiṣecanīyasiṁhāsanaṁ tenopasaṁkramitvā caturdiśaṁ devānāṁ aṁjaliṁ kṛtvā pūrvarājacittīkareṇa ca taṁ siṁhāsanaṁ pradakṣiṇīkṛtvā upaviṣṭaḥ || so hi kuśo kumārehi amātyehi bhaṭabalāgrehi 


p. 440

ca naigamajanapadehi ca ayaṁ paṇḍito ti kṛtvā rājye bhiṣikto sarvehi ṣaṣṭīhi nagarasahasrehi nigamajanapadehi rājāmātyehi kumārehi ca abhyarcito eṣaḥ rājā ti || evaṁ dāni kuśo kumāro rājyaṁ prāpto ||

so dāni rājā kuśo yaṁ kālaṁ rājyaṁ prāptaḥ tato mātaraṁ alindāṁ devīmabhivādayitvā satkṛtvā gurukṛtvā mānetvā pūjetvā evaṁ dāni rājā kuśo ciraṁ kālaṁ dharmeṇa rājyaṁ kārāpayitvā apareṇa kālena tāṁ devīmalindāṁ mātaraṁ vijñapeti ambe bhāryāṁ me agramahiṣīmānehi prāsādikāṁ darśanīyāṁ yasyā anyā strī sadṛśā na bhavet || aliṁdā devī āha || putra ko te pāpakasya rūpeṇa prāsādikāṁ darśanīyāṁ bhāryāṁ dāsyati | pāpikāṁ eva rūpeṇa bhāryāṁ ānayiṣyāmi yā te ullāsaṁ na kariṣyati || rājā kuśo āha || ambe yadi pāpikāṁ me bhāryāṁ ānayiṣyasi na tāmahaṁ pāpikāṁ bhāryāṁ pādena vā pāṇinā vā spṛśeyaṁ | prāsādikāṁ darśanīyāṁ me bhāryāṁ ānehi | na me ambe śrutaṁ vā dṛṣṭaṁ vā rājā pāpiko ti nāpi rājā pāpikāye striyāye sārdhaṁ abhiramati śobhanāṁ va me bhāryāṁ ambe ānehi || alindā devī āha || putra sukhaṁ jāyāpatikā anyonyasamalakṣaṇā saṁvasanti na cānyamanyaṁ abhimanyanti | kalyāṇarūpā bhāryā pāpakaṁ rūpeṇa patiṁ abhimanyati | kalyāṇarūpo patiḥ pāparūpāye bhāryāye abhimanyati || yādṛśā te putra bhāryā yogyā tādṛśānte bhāryāṁ ānayiṣyāmi pāpikāṁ rūpeṇa yā te putra nābhimanyiṣyati || rājā kuśo āha || ambe na me pāpikāye bhāryāye kāryaṁ || asadṛśāṁ me rūpeṇa bhāryāmānehi || aliṁdā devī āha || putra ko te pāpakasya rūpeṇa kalyāṇarūpāṁ bhāryāndāsyati || kuśo rājā āha || ambe dūrāto me arthahiraṇyasuvarṇena vyayakarmeṇa kalyāṇarūpāṁ bhāryāṁ ānehi ||


p. 441


sā dāni aliṁdā devī amātyāṁ purohitāṁ śabdāpayitvā āmantrayati || bhavanto rājño kuśasya bhāryāṁ agramahiṣīṁ jānatha yadṛśā rājakule bahūnāṁ strīsahasrāṇāṁ agramahiṣī jyeṣṭhā bhaveyā || te dāni amātyā purohitā ca devīya pratiśrutvā samantato nagarajānapadeṣu brāhmaṇā ca dūtā ca visarjitā | gacchatha bhavanto yādṛśā iha kanyā rājño kuśasya ikṣvākuputrasya yogyā bhaveyā tādṛśīṁ kanyāṁ jānatha || te dāni brāhmaṇā ca dūtā ca ṣoḍaśa janapadānaṇvamānā śūraseneṣu janapadeṣu kasmakubjaṁ nāma nagaraṁ tatra anuprāptā || tatra mahendrako nāma madrakarājā rājyaṁ kārayati | tasya sudarśanā nāma dhītā prāsādikā darśanīyā yasyā sarve jaṁbudvīpe rūpeṇa sadṛśā anyā kanyā nāsti || sā dāni rājadhītā mahatā rājaṛddhīye mahatā rājānubhāvena mahatā samudayena catughoṭaṁ aśvarathaṁ abhiruhitvā vayasyakāhi ca ceṭikāhi ca parivāritā udyānabhūmiṁ nirdhāvati | tehi brāhmaṇehi dūtehi ca dṛṣṭā | teṣāṁ dāni bhavati | iyaṁ rājakanyā suṣṭhu prāsādikā darśanīyā iyaṁ rājño kuśasya agramahiṣī yogyā || te dāni brāhmaṇā dūtā ca aparaṁ divasaṁ kalyato eva prāvariya nivāsayitvā ca rājakuladvāre sthitā | yaṁ kāla rājā mahendrako darśanaśālāyāṁ upaviṣṭo te dāni brāhmaṇā dūtā ca rājño bhivādayitvā purataḥ sthitā || so dāni brāhmaṇo rājño mahendrakasya jayena vardhāpayitvā etaduvāca || mahārāja vārāṇasyāṁ kuśo nāma rājño ikṣvākusya putro so te sudarśanāṁ svadhītaraṁ bhāryārthāya vareti || so dāni kuśo rājā abhilakṣito yathā ṣaṣṭīnāṁ nagarasahasrāṇāṁ rājyaṁ kārayati || tasya mahendrakasya bhavati | anurūpa edṛśasya puruṣasya sambandho || so dāni rājā mahendrako taṁ brāhmaṇaṁ dūtāṁ ca jalpa


p. 442


te || bhavanto vayasyaḥ rājā kuśo mama bhavati demi se dhītaraṁ bhāryārthaṁ || so dāni brāhmaṇo modakāni krīṇiya brāhmaṇāṁ śabdāvitvā modakāni vāreti | bhavanto ayaṁ mahendrako madrakarājā rājño kuśasya ikṣvākuputrasya dhītāṁ sudarśanāṁ prapatnīṁ prayacchati | taṁ bhavanto udakaṁ prayacchantu || te dāni brāhmaṇā ca dūtā ca brāhmaṇasya vacanaṁ kṛtvā rājānaṁ mahendrakamāmantrayitvā prasthitā | anupūrveṇa vā rāṇasīmanuprāptā ||

te dāni brāhmaṇā ca dūtā ca amātyānāṁ purohitānāṁ nivedayanti || tādṛśā kanyā labdhā yasyā sarve jambudvīpe anya kanyā rūpeṇa sadṛśā nāsti | śūrasene nāma janapade kanyakubjaṁ nāma nagaraṁ tatra mahendrako nāma madrakarājā | tasya dhītā sudarśanā nāma prāsādikā darśanīyā || śrutvā te dāni amātyā purohitā ca aliṁdāye devīye nivedenti || tādṛśā kanyā labdhā yasyā sarve jambudvīpe anyā kanyā rūpeṇa sadṛśā nāsti | śūrasene nāma janapade kanyakubjaṁ nāma nagaraṁ | tatra mahendrako nāma madrakarājā | tasya dhītā sudarśanā nāma prāsādikā darśanīyā || śrutvā alindā devī hṛṣṭā prītā saṁvṛttā | asadṛśā me putrasya bhāryā labdhā || sā dāni alindā devī putrasya kuśasya rocayati || putra tādṛśā kanyā labdhā yasyā sarve jaṁbudvīpe anyā kanyā rūpeṇa sadṛśā nāsti | śūrasene nāma janapade kanyakubjaṁ nāma nagaraṁ tatra mahendrako nāma madrakarājā tasya dhītā sudarśanā nāma prāsādikā darśanīyā || so dāni rājā kuśo māturvacanaṁ śrutvā hṛṣṭo prīto saṁvṛttaḥ || amātyapāriṣadyā brāhmaṇapurohitarājācāryānāmantreti || bhavanto


p. 443


śūrasene nāma janapade kanyakubjaṁ nāma nagaraṁ tatra mahendrako nāma madrakarājā tasya dhītā sudarśanā nāma | gacchatha tāṁ mama kṛtena ānetha || te dāni amātyā pariṣadyā brāhmaṇapurohitā rājācāryā rājño kuśasya pratiśrutvā caturaṁgaṁ balakāyaṁ sannāhayitvā mahatā samṛddhiye mahatā vibhūṣāye prasthitā || tasyā dāni aliṁdāye devīye teṣāṁ prasthitānāmetadabhūṣi || ko na khalu upāyo bhaveyā yathā sā sudarśanā rājadhītā na jāneyā kedṛśo rājā kuśo varṇarūpeṇa || tasyā dāni aliṁdāye devīye bhavati evaṁ || yaṁ nūnāhaṁ garbhagṛhaṁ kāreyaṁ yatra rājā kuśo bhāryāyā sārdhaṁ krīḍeyā rameyā paricāreyā na ca sā jāneyā kedṛśo rājā kuśotti || tāye dāni aliṁdāye devīye tādṛśaṁ garbhagṛhaṁ kṛtaṁ liptopaliptaṁ osaktapaṭṭadāmakalāpaṁ dhūpitadhūpanaṁ muktapuṣpāvakīrṇaṁ yatra rājā kuśo krīḍiṣyati ramiṣyati paricāriṣyati ||

te pi dāni amātyā pāriṣadyā brāhmaṇapurohitā rājācāryā anupūrveṇa śūraseneṣu jānapadeṣu kanyakubjaṁ nāma nagaramanuprāptā || te dāni yena mahendrako madrakarājā tenopasaṁkramitvā rājānaṁ jayena vardhāpayitvā purato sthitvā etaduvāca || mahārāja jāmātā te kuśo rājā kauśalyaṁ paripṛcchati saparivārasya yaṁ ca mahārājena pratijñātaṁ tāṁ me dhītāṁ sudarśanāṁ bhāryārthaṁ dehi || so dāni rājā mahendrao tānamātyapāriṣadyāṁ brāhmaṇapurohitarājācāryānabhinanditvā pratisaṁmoditvā rājārahāṇi vastrālaṁkārāṇi paribhogāni ca dinnā || te dāni amātyapāriṣadyā tatra katyahaṁ kālaṁ viharitvā rājño mahendrakasya āmantrayanti || mahārāja ciragatā sma vivāhaḥ kriyatu gacchāmaḥ || so dāni rājā mahendrako mahatā rājarddhīye


p. 444


mahatā rājānubhāvena mahato janakāyasya hakkārahikkārabherīmṛdaṁgapaṭahaśaṁkhasaninādena vivāhadharmaṁ kṛtvā dhītā sudarśanā rājño kuśasya bhāryā dinnā || tena dāni amātyā purohitā vivāhadharmaṁ kṛtvā rājño mahendrakasya āmantrayitvā prasthitā | anupūrveṇa vārāṇasīye upavanaṁ anuprāptā || evaṁ dāni sudarśanā rājadhītā mahatā satkāreṇa mahatā samudayena vārāṇasīṁ nagarīṁ praveśitā || sā dāni sudarśanā rājadhītā rājakule praveśitā || yena śvaśrū aliṁdā devī tenopasaṁkramitvā śvaśruye pādāṁ śirasā vaṁditvā puratāḥ pratyusthāsi || sā dāni aliṁdā mahādevī tāṁ vadhūṁ dṛṣṭvā pramuditā prītisaumanasyajātā saṁvṛttā ||

so dāni rājā kuśo sudarśanāye rājadhītāye sārdhaṁ tahiṁ garbhagṛhe ajyotike mahārahehi upabhogaparibhogehi krīḍanto ramanto paricārayanto āsati || tasyā dāni rājadhītuḥ sudarśanāye tahiṁ garbhagṛhe ajyotike rājñā kuśena sārdhaṁ krīḍantīye ramantīye paricārayantīye etadabhūṣi || imaṁ rājño kuśasya ikṣvākukulaṁ ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ ca anantaratnākaraṁ ayaṁ ca asmākaṁ śayanagṛho ajyotiko dīpā pi na dīpyanti | parasparaṁ hi cakṣuhi na paśyāmo naivāhaṁ jānāmi kedṛśo rājā kuśo varṇarūpeṇa nāpi sa rājā kuśo jānāti kīdṛśā me sudarśanā devī varṇarūpeṇa | etantatra antaraṁ na paribudhyāmi kasyārthāya asmākaṁ śayanagṛhe naiva rātraṁ na divā dīpā dīpyanti || sā dāni sudarśanā devī rājānaṁ kuśaṁ rahogataṁ pṛcchati || mahārāja ayaṁ rājakulo ṛddho ca sphīto ca anantaratanākaro imasmiṁ cāsmākaṁ śayanagṛhe naiva rātrau na divā dīpā dīpyanti yathā andhakāre tathā saṁvasāmo parasparaṁ cakṣuhi na paśyāmo naivāhaṁ jānāmi kīdṛśo me bhartā nāpi mahārājā jānāti kīdṛśā me sudarśanā devī | tadetatkāraṇaṁ na paribudhyāmi kasyā -


p. 445


rthāya asmākaṁ śayanagṛhe dīpā na dipyanti || rājā kuśo āha || devi ahaṁ pi etaṁ na jānāmi kasyārthāya asmākaṁ śayanagṛhe dīpā na dīpyanti | mātā me jāniṣyati tāṁ pṛcchāhi || sā dāni sudarśanā devī rājadhītā prabhātāye rātrīye yaṁ kālaṁ rājā kuśo nirdhāvito bhavati vastrāṇi ca prāvaritvā alaṁkāraṁ ca bandhayitvā aliṁdāya mahādevīye pādāṁ vandanaya upasaṁkrāntā || sā dāni sudarśanā śvaśrūye pādā vanditvā āha || bhaṭṭe ayaṁ rājakulo ṛddho sphīto ca anantaratanākaro asmiṁ ca asmākaṁ śayanagṛhe naiva divā na rātriṁ dīpā dīpyanti yathā andhakāre tathā saṁvasāmo parasparaṁ cakṣūhi na paśyāmaḥ kimatra kāraṇaṁ yaṁ asmākaṁ gṛhe dīpā na dīpyanti || aliṁdā mahādevī āha || putri sudarśane yuṣmākaṁ ubhaye jāyāpatikā udārarūpā rūpeṇa anyaṁ kaṁci samasamaṁ na paśyāmi | taṁ mā yuṣmākaṁ parasparaṁ udāraṁ rūpaṁ dṛṣṣṭvā unmādaṁ gaccheyāti | api tu evaṁ ca me devānāmupayācitaṁ cirakālaṁ asmābhiḥ yadā me vadhukāye sudarśanāye putro vā dhītā vā bhaveyā tato dvādaśame varṣe parasparaṁ paśyiṣyatha || eṣo smākaṁ kuladharmaḥ || sā dāni sudarśanā rājadhītā āha || pāpaṁ khalu tāva bhaṭṭāye devānāmupayācitaṁ cirakālamasmābhiḥ paraspara na draṣṭavyaṁ || aliṁdā mahādevī āha || putri kiṁ karomi evaṁ me upayācitaṁ devānāmapi rakṣāmi mā yuṣmākaṁ parasparaṁ udāravarṇarūpaṁ dṛṣṭvā unmādaṁ gaccheyā tti || evaṁ dāni sudarśanā rājadhītā śvaśruya aliṁdāya mahādevīya saṁjñaptā ||

sā dāni sudarśanā rājadhītā cireṇa kālena tāṁ śvaśruṁ pranipatiya nāṁ vijñape - 


p. 446


si || bhaṭṭe icchāmi svāmikaṁ draṣṭuṁ || aliṁdā mahādevī āha || bhavatu putri kālena taṁ paśyiṣyasi || sā dāni sudarśanā punarpunaḥ tāṁ śvaśruṁ vijñapeti | bhaṭṭe icchāmi ekaṁ vāraṁ draṣṭuṁ || tasyā dāni aliṁdāye mahādevīye evaṁ bhavati | iyaṁ sudarśanā rājadhītā kuśaṁ paśyitukāmā yadi se na vinodayāmi kautukaṁ mahāntaṁ bhaveyā | sā aliṁdā devī āha || putri sudarśane suṣṭhu suve te rājānaṁ kuśaṁ darśayiṣyāmi darśanaśālāyāṁ janasya darśanaṁ ca dattaṁ || sā dāni aliṁdā devī rājaṁ kuśaṁ āmaṁceti || putra eṣā sudarśanā  rājadhītā tvāṁ paśyitukāmā tvaṁ ca pāpako rūpeṇa mā sudarśanā tavedṛśaṁ rūpaṁ dṛṣṭvā cittasya bhave anyathātvaṁ yo teṣāṁ paṁcānāṁ kumāraśatānāṁ sarveṣāṁ kumārāṇāṁ darśanīyataro prāsādikataro bhaveyā sa rājeti kṛtvā rājāsane niṣīdāpayitvā tato sudarśanāye upadarśayitavyo eṣaḥ rājā kuśo ti | tato sudarśanā jāneya edṛśo rājā kuśo ti tataḥ cittaṁ na pratihariṣyati || rājā kuśo āha || ambe evaṁ kriyatu || teṣāṁ dāni kumārāṇāṁ kuśadrumo kumāro prāsādiko darśanīyo || so dāni kuśadrumo rājārhehi vastrehi ca ābharaṇehi ca alaṁkṛtvā yathā rājā tathā alaṁkṛto darśanaśālāye rājakṛtye siṁhāsane rājeti kṛtva upaviśāpito | te pi kumārā sarve alaṁkṛtāḥ subhūṣitā kṛtā svakasvakeṣu āsaneṣu upaviśāpitā || amātyā pi purohitā bhaṭabalāgrā śreṣṭhinaigamagrāmagrāmikajanapadā sarājakyā pariṣā yathā devapariṣā virocati || so dāni rājā kuśo bhrātuḥ kuśadrumasya kumārasya rājāsane niṣasmasya cchatraṁ gṛhya vāme pārśve chatraṁ dāreti || sā dāni aliṁdā devī vadhukāye sudarśanāye sārdhaṁ aparehi ca bahuhi devīśatehi parivāritā rājakulāto nirdhāvitā siṁhapaṁjare sthitā || atha khalu aliṁdā mahādevī


p. 447


kuśadrumaṁ kumāraṁ rājāsane upaniṣasmakaṁ upadarśayati || putri sudarśane eṣo te bhartā paśyāhi naṁ || sā dāni sudarśanā kuśadrumaṁ kumāraṁ rājāsane niṣasmaṁ dṛṣṭvā prītamanasā sulabdhā me lābhā yasyā me bhartā edṛśo abhirūpo prāsādiko darśanīyo yo sarvāṁ sa rājapariṣāmabhibhavati rūpeṇa || sā dāni sudarśanā rājadhītā pariṣāṁ ca abhivilokayati yāvattasya sahasrastrībuddhiye so rājakyo chatradhāro dṛṣṭo || tasyā dāni sudarśanāye taṁ rājakyaṁ chatraṁdharaṁ dṛṣṭvā manasaṁ pratyāhataṁ duḥkhadaurmanasyajātā saṁvṛttā || śvaśruṁ alindāṁ mahādevīṁ jalpati || bhaṭṭe śobhati rājā kuśo kumārā ca kṛtapuṇyā darśanīyā sarvā ca rājakyā pariṣā śobhati yathā devapariṣā | api ca eṣo chatradhāro apaśyanīyo na anurūpo sadṛśasya rājño devaputrasamasya edṛśo chatradhāro vikṛtarūpo sthūloṣṭho sthūlaśiro sthūlapādo mahodaro kālo maṣirāśivarṇo || etena cchatradhāreṇa sarvā sā rājakyapariṣāśirī upahatā | evaṁ vistīrṇe rājye nāsti anyo puruṣo yo rājño chatraṁ dhareyā || yadi me bhartā icchati priyaṁ kartuṁ tadeṣo chatradhāro rājño sāmantake na tiṣṭheyā anyaṁ puruṣaṁ chatraṁ dhārāpaye || aliṁdā devī āṁha || putri sudarśane mā haivaṁ jalpāhi na rūpeṇa kṛtyaṁ bhavati yadeṣo chatradhāro rūpeṇa pāpako api tu guṇehi mahātmako śīlavanto satyavādī dhārmiko puṇyavanto balavāṁ pararāṣṭrapramardako etasyānubhāvena asmākaṁ ṣaṣṭīhi nagarasahasrehi sanigamajānapadehi na koci pratyarthiko heṭhāṁ utpādeti | etasyānubhāvena sarve vayaṁ sukhaṁ jīvāma || evaṁ dāni aliṁdāye devīye sā sudarśanā 


p. 448


saṁjñaptā || sā dāni sudarśanā rājñā kuśena sārdhaṁ rahogatā jalpati || mahārāja evaṁ vistīrṇe tava rājye nāstyanyo puruṣo yo tava cchatradhāro bhaveya | yo tava edṛśo chatradhāro adarśanīyo | yadi me icchasi priyaṁ kartuṁ tadetaṁ chatradhāraṁ mellehi anyaṁ puruṣaṁ chatradhāraṁ thapehi || rājā āha || mā etaṁ chatradhāraṁ nindāhi kiṁ rūpeṇa kṛtyaṁ bhavati | yo guṇena sampanno kiṁ rūpaṁ tasya kariṣyati | so chatradhāro mahātmā guṇena kalyāṇo ca mahābalo ca tasya anubhāvena imāni ṣaṣṭi nagarasahasrāṇi na koci pratyarthiko heṭhāṁ utpādayati || evaṁ dāni sudarśanā devī rājñā kuśena saṁjñaptā ||

so dāni rājā kuśo sudarśanāṁ devīṁ paśyitukāmo mātaraṁ aliṁdāṁ devīṁ vijñāpeti | ambe abhiprāyo me yathā sudarśanāṁ devīṁ paśyeyaṁ || aliṁdā devī āha || putra tvaṁ pāpako rūpeṇa yadi sudarśanā jāneyā edṛśo rājā kuśo varṇarūpeṇa sthānametaṁ vidyati yaṁ sudarśanā upakrameṇa ātmānaṁ māreyā || rājā kuśo āha || ambe kiṁ śakyā kartuṁ | upāyo cintayitavyo yadahaṁ sudarśanāṁ paśyeya sā ca me na jāneyā ko eṣo ti || āliṁdā devī āha || putra eṣa asti upāyo yadā sudarśanā rājadhītā aparāhi devīhi sārdhaṁ sarvāhi ca antaḥpurikāhi udyānabhūmiṁ nirdhāviṣyati utpalāni padmāni ca puṣpitakāni draṣṭuṁ tato tvaṁ prakṛtyaiva udyānaṁ gatvā padminīye kaṇṭhamātro otaritvā padmapalāśena śīrṣaṁ praticchādayitvā āsasi | tathā vayaṁ kariṣyāmaḥ yathā yatra deśe tuvaṁ padminīye sthitako bhaviṣyasi tena sopānena sudarśanā padminīya padmānāmarthāya svayaṁ otariṣyati | yatkāraṇaṁ sudarśanātīva puṣpalolā patralolā ca tato nāṁ tvaṁ yathābhiprāyaṁ paśyiṣya -


p. 449


si || tatra dāni rājakule mālākārehi utpalāni ca padumāni ca puṇḍarīkāni ca saugandhikāni ca phullitāni nānāprakārāṇi ca mālyāni praveśiyanti || sā dāni sudarśanā tāni utpalāni padumāni phullitāni dṛṣṭvā tāṁ śvaśruṁ aliṁdāṁ devīṁ vijñapeti || bhaṭṭe icchāmi vāpīyo draṣṭuṁ phullitakehi utpalapadumakumudapuṇḍarīkehi || aliṁdā mahādevī āha || putri suṣṭhu paśyāhi sarve vāpīyo nirdhāviṣyāmaḥ || sā dāni aliṁdā devī rājño kuśasya nivedayati || putra yaṁ khalu jānesi sā vai sudarśanā rājadhītā antaḥpureṇa sārdhaṁ vāpīyo darśanāye nirdhāviṣyati | yadi tāṁ paśyitukāmaḥ tato prakṛtyaiva udyānabhūmiṁ gatvā tatra deśe tiṣṭhāhi yathā te sudarśanā na jāneyā eṣo rājā kuśo ti ||

so dāni rājā kuśo mātuḥ pratiśrutvā prabhātāye rātrīye prākṛtakena veṣeṇa prakṛtyaiva udyānabhūmiṁ gatvā antaḥpurikāṁ pratipālento āsati || so dāni rājā kuśo yena sopānena sarvabahūni padumāni ca puṇḍarīkāni ca tatrotaritvā padmapalāśenātmānaṁ chādayitvā āsati || antaḥpurikā ca sarvā nirdhāvitā | yādṛśaṁ nandanavanaṁ apsaragaṇehi bharitaṁ upaśobhati tādṛśo tamudyānaṁ tena rājāntaḥpureṇa || sā dāni sudarśanā devī tāsu vāpīsu utpalapadmakumudapuṇḍarīkāṁ phullitakāni ramaṇīyā dṛṣṭvā aparāsu devīṣu jalpati || devīho āgacchatha vāpīsu padumāni gṛhlīṣyāmaḥ || tāndevīyo āha || suṣṭhu devi 


p. 450


gṛhlīṣyāmo padmāni || sā dāni sudarśanā devī tahiṁ anyāhi devīhi yena sopānena rājā kuśo sthito tena sopānena sudarśanāṁ agrato kṛtvā okastā || tāya dāni sudarśanāye padmānāṁ kṛtena hasto praṇāmito padmaṁ gṛhlīṣyāmīti | tataḥ kuśena rājñā sahasā āliṁgitā || tasyā dāni sudarśanāye devīye evaṁ bhavati udakarākṣasena gṛhītā || sā dāni avidhā avidhā praveśitāhamudakarākṣasena khajjāmi udakarākṣasena khajjāmi tti || tā dāni antaḥpurikā sarvā ekāntībhūtā sthitā rājā kuśo devīya sārdhaṁ krīḍiṣyati sā dāni sudarśanā devī avidhāvidhatti vakṣyati udakarākṣasena khajjāmi || tā dāni antaḥpurikā yaṁ kālaṁ jānanti rājñā kuśena yathābhiprāyaṁ kṛtaṁ tadā sudarśanāye devīye parivāreṇa saṁlagnaṁ balikarma kṛtaṁ | kaṭacchu jvalitā śāntaṁ samitaṁ te pāpaṁ diṣṭayāsi udakarākṣasena muktā ti || sā dāni sudarśanā tāhi aparāhi devīhi sārdhaṁ tahiṁ divasaṁ padminīye krīḍitvā ramitvā paricārayitvā vikāle rājakulaṁ praviṣṭā || sā dāni sudarśanā devī rājño kuśasya śayanagṛhaṁ praviṣṭā || rājā jalpati || devī padminīṁ paśyanāya gatā na mama padmāni ānītā | na te ahaṁ priye priyo ti || devī āha || mahārāja kuto me padmāni okastā ahaṁ vāpīṁ padmāni gṛhliṣyāmīti tato haṁ udakarākṣasena āliṁgitā manāsmi udakarākṣasena khāditā | tato smi antaḥpurikāhi mocitā || yādṛśo mahārāja so tava cchatradhāro tādṛśo tatra padminīye udakarākṣaso manyāmi ekamātāya jātā ti || so dāni rājā kuśo āha ||


p. 451


devi mā bhūyo padminīṁ paśyanāya nirdhāvasi | ahaṁ pi tatra vāpīye manāsmi udakarākṣasena khādito hi || 

tatra rājakule āmrakāle rājakyehi āmrapālehi nānāprakārāṇi āmrāṇi praveśitāni || sā dāni sudarśanā devī tāni nānāprakārāṇi āmrāṇi dṛṣṭvā śvaśrumaliṁdāṁ mahādevīṁ vijñapeti || bhaṭṭe icchāmi āmravanāni draṣṭuṁ || aliṁdā mahādevī āha || putri suṣṭhu paśyāhi śuve āmravanāni nirdhāvayiṣyāmi || tāye dāni aliṁdāye mahādevīye āmrapālāṁ śabdāpayitvā āṇattikā dinnā || śvaḥ sudarśanā rājadhītā antaḥpureṇa sārdhaṁ āmravanāni paśyanāya nirdhāviṣyati tato āmravanaṁ siktasaṁsṛṣṭaṁ karotha | vasantacitrehi duṣyehi āmradaṇḍāni veṭhetha osaktapaṭṭadāmakalāpaṁ dhūpitadhūpanaṁ muktapuṣpāvakīrṇaṁ āmravanaṁ alaṁkarotha || te dāni udyānapālā mahādevīye aliṁdāya vacanamātreṇa tamudyānaṁ āmravanaṁ alaṁkṛtaṁ || sā dāni aliṁdā devī rājño kuśasya nivedayati || putra yaṁ khalu āṇesi śuve sudarśanā rājadhītā antaḥpureṇa sārdhaṁ rājakyamāmravanaṁ paśyanāya nirdhāviṣyati | yadi me paśyitukāmo si sudarśanāṁ rājadhītāntato prakṛtyaiva gatvā tatra pradeśe tiṣṭhāhi yathā te sudarśanā na jānāti eṣo so rājā kuśo ti || so māturvacanaṁ pratiśrutvā prākṛtakena veṣeṇa prakṛtyaiva āmravanaṁ gatvā sarvasyārāmasya yo sarvaśobhano āmro tasya heṣṭā sthitaḥ || sā dāni sudarśanā antaḥpurikāhi parivṛtā mahatā rājaṛddhiye mahatā rājānubhāvena nānāprakārehi suvicitrehi rājarathehi āruhitvā āmravanaṁ prasthitā || sā dāni sudarśanā devī yānāto oruhitvā bahūhi devīśatehi parivṛtā taṁ āmravanaṁ praviṣṭā | yādṛśaṁ citrarathe miśrakāvane devānāṁ


4p. 452


trāyastriṁśānāṁ yātrakā kovidārā devaparivṛtā śobhanti tādṛśaṁ rājanyaṁ āmravanaṁ tāhi rājāntaḥpurikāhi parivṛto śobhati || sā dāni sudarśanā devī aparāhi sārdhaṁ tamāmravanaṁ anucaṁkramantī anuvicarantī varavarāṇi āmrāṇi uccinantī āmraphalāni ca bhujantī nānāprakārāṇi ca puṣpajātāni uccinantī yāvadāmravanasya madhye anuprāptā yatra rājā kuśo āsati || so dāni rājā kuśo āmramūlāto utthihitvā sudarśanāye devīye unmūrdhikāye āliṁgito || sā dāni sudarśanā bhītā santrastā jānāti vanapiśācenāsmi gṛhītā ti || sā dāni avidhāvidha tti praveśitā vanapiśācena khajjāmi vanapiśācena khajjāmi tti || tā dāni antaḥpurikā ito ca ito ca palāyanti | rājā kuśo sudarśanāya sārdhaṁ āmravane krīḍati ramati paricārayati sāpi sudarśanā avidhāvidhaṁ vakṣyati dhāvatha antaḥpurikāho vanapiśācena khajjāmi || tā dāni antaḥpurikā yaṁ kālaṁ jānanti yathābhiprāyo rājñā kuśena sudarśanāye sārdhaṁ krīḍitaṁ ramitaṁ paricāritaṁ tataḥ nānāprakārāṇāṁ puṣpāṇāṁ utsaṁge gṛhliyāna taṁ deśaṁ gatā || tā dāni bahūni devīśatāni puṣpamuṣṭīhi rājaṁ kuśaṁ okiranti śabdaṁ ca karonti || dhikpiśāca dhikpiśāca tti || so dāni rājā kuśo sudarśanāṁ devīmośiritvā rājakulaṁ praviṣṭo || tasya dāni sudarśanāya devīye parivāreṇa saṁlagnaṁ balikarma kṛtaṁ | kaṭacchu jvālāpitā śāntaṁ śamitaṁ pāpaṁ diṣṭayāsi vanapiśācena jīvantī muktā ti || sā dāni sudarśanā devī aparāhi devīhi sārdhaṁ tahiṁ āmravane yathābhiprāyaṁ divasaṁ krīḍitvā ramitvā pravicārayitvā vikāle rājakulaṁ praviṣṭā || sā dāni sudarśanā rājño kuśasya śayanagṛhe praviṣṭā || rā


p. 453


jā jalpati || devī āmrāṇi saṁpaśyanāya nirdhāvitā na te āmrāṇi ānītāni na te ahaṁ priyo || devī āha || mahārāja kuto me āmrāṇi | nirdhāvitā sā āmrāṇi paśyanāya tataḥ me vanapiśācena āliṁgitā manāsmi vanapiśācena khāditā |  tato haṁ antaḥpurikāhi vanapiśācasya hastāto mocitā || mahārāja yādṛśo tava cchatradhāro yādṛśo padminī udakarākṣasaḥ tādṛśo āmravane vanapiśācaḥ sarve trayo janā manye ekamātāya jātā ti sarve samasadṛśā || rājā kuśo āha || devī mā bhūyo āmravanaṁ paśyanāya gaccha | ahaṁ pi tatrāmravane manāsmi vanapiśācena khādito ||

tatra dāni apareṇa kālena sudarśanā devī śvaśrumaliṁdāṁ mahādevīṁ vijñapeti || abhiprāyo me rājño kuśasya hastivāhinīṁ draṣṭuṁ | śṛṇomi rājño kuśasya vistīrṇā hastivāhinī ṣaṣṭi hastisahasrāṇi || alindā mahādevī āha || bho putri suve rājahastivāhinīṁ paśyanāya nirdhāvasi || sā dāni aliṁdā mahādevī hastimahāmātraṁ śabdāviyāna āṇattikā dinnā || suve sudarśanā rājadhītā antaḥpurikāhi sārdhaṁ rājakyāṁ hastiśālāṁ paśyanāya nirdhāviṣyatīti | tataḥ hastīṁ ca hastiśālāṁ ca alaṁkarohi || so dāni hastimahāmātro aliṁdāya mahādevīye āṇattikāye śrutvā sarvāṁ hastivāhinīṁ ṣaṣṭiṁ hastisahasrāṇi sarvālaṁkārehi alaṁkṛtāni hemalālapraticchannāni dantapatimokāni śuṇḍāpatimokāni sakhurapravālān | sā ca hastiśālā siktasansṛṣṭā muktapuṣpāvakīrṇā kṛtā osaktapaṭṭadamakalāpā dhūpitadhūpanā || sā dāni aliṁdā mahādevī rājaṁ kuśamāmantrayati ||


p. 454


putra yaṁ khalu jānesi suve sudarśanā rājadhītā antaḥpureṇa sārdhaṁ rājakyāṁ hastiśālāṁ nirdhāviṣyati paśyanāya | tataḥ prakṛtyaiva hastiśālaṁ gatvā tatra deśe āsatha yathā te sudarśanā na jāneyā eṣaḥ rājā kuśo ti || so dāni rājā kuśo mātuḥ pratiśutvā prabhātāye rātrīye hastimeṇṭhaveśena prakṛtyaiva hastiśālāṁ gatvā hastino mūle sudarśanāṁ pratipālayamāno āsati || sāpi dāni sudarśanā śvaśruya aliṁdāye sārdhaṁ sarvāhi ca antaḥpurikāhi parivṛtā rājārahehi aśvarathehi abhiruhitvā hastiśālāṁ praviṣṭā || sā dāni aśvarathāto oruhitvā bahūhi ceṭīśatehi parivṛtā hastiśālāṁ praviṣṭā | so pi rājā kuśo hastināṁ mūle hastimeṇṭho ti kṛtvā sudarśanāṁ nidhyāyamāno āsati || sā dāni sudarśanā devī tāhi antaḥpurikāhi sārdhaṁ tatra hastiśālāya anucaṁkramantī anuvicarantī yaṁ kālaṁ pratinivartitā rājakulaṁ gacchāmīti rājñā kuśena pratyagreṇa hastilaṇḍena vāṣpāyantena sudarśanā devī pṛṣṭhito āhatā | tāni rājārhāṇi vastrāṇi hastilaṇḍena vināśitāni || sā dāni sudarśanā rājadhītā śvaṁśruṁ aliṁdāṁ mahādevīṁ vijñapeti || bhaṭṭe imasya rājakyasya hastimahāmātrasya daṇḍo dātavyaḥ | śakyā etena yā rājño kuśasya agramahiṣī tāṁ hastilaṇḍena āhanitunti || sā dāni alindā mahādevī āha || bhavatu putri mellehi eṣo rājakyo hastimahāmātro avadhyo kiṁ śakyaṁ kartuṁ || evaṁ dāni sudarśanā śvaśruye saṁjñāpitā ||

sā dāni sudarśanā apareṇa kālena śvaśrumaliṁdāṁ mahādevīṁ vijñapeti || bhaṭṭe priyaṁ me rājño kuśasya aśvavāhinīṁ draṣṭuṁ || aliṁdā mahādevī āha || suṣṭhu putri svo rājño kuśasya aśvavāhanaṁ paśyanāye nirdhāvāhi || sā dāni 


p. 455


aliṁdā mahādevī aśvamahāmātrāṇāṁ śabdāpayitvā āṇattikāṁ deti || śvo sudarśanā rājadhītā antaḥpureṇa sārdhaṁ rājakyaṁ aśvavāhanaṁ paśyanāye nirdhāviṣyati | tāṁ dāni ṣaṣṭi aśvasahasrāṇi sarvāṇi alaṁkarohi aśvaśālāṁ ca siktasaṁsṛṣṭāṁ muktapuṣpāvakīrṇāṁ karohi || tehi aśvarakṣehi aliṁdāye mahādevīye āṇattikāṁ śrutvā sarvāṇi ṣaṣṭi aśvasahasrāṇi sarvālaṁkārehi alaṁkṛtāni | sā ca aśvasālā siktasansṛṣṭā muktapuṣpāvakīrṇā kṛtā || sā dāni alindā mahādevī rājasya kuśasya nivedayati || putra kuśa yaṁ khalu jānesi sā sudarśanā rājadhītā antaḥpureṇa sārdhaṁ rājakyaṁ aśvavāhanaṁ paśyanāye nirdhāviṣyati | yadi si paśyitukāmaḥ  tato prakṛtyaivāśvaśālāyāṁ gatvā tatra deśe tiṣṭhāhi yathā te sudarśanā na jāneyā eṣaḥ rājā kuśo tti || so dāni rājā kuśaḥ māturvacanaṁ pratiśrutvā prabhātāye rātrīye aśvarakṣaveśaṁ kṛtvā aśvānāṁ ghāsaṁ vikiranto āsati sudarśanāṁ pratipālayamāno || sā dāni sudarśanā rājadhītā śvaśruye aliṁdāye mahādevīye sārdhaṁ sarvāhi cāntaḥ- purikāhi ratnāmayīṁ śivikāmāruhitvā aśvaśālāṁ prasthitā || sāpi dāni sudarśanā śivikāto pratyoruhiya bahūhi devīśatehi parivṛtā aśvaśālāṁ praviṣṭā || so pi rājā kuśo aśvānāṁ pṛṣṭhato sthitaḥ sudarśanāṁ nidhyāyanto || sāpi dāni sudarśanā aparāhi antaḥpurikāhi sārdhaṁ tatra aśvaśālāyāṁ anucaṁkramitvā anuvicaritvā yaṁ kālaṁ nivartitā rājakulaṁ gacchāmi tti tataḥ kuśena rājñā pratyagreṇa aśvalaṇḍena vāṣpāyantena pṛṣṭhimena āhatā | tāni rājārhāṇi vastrāṇi aśvalaṇḍena vināśitāni || sā dāni sudarśanā rājadhītā śvaśruṁ aliṁdāṁ mahādevīṁ āha || bhaṭṭe imasya aśvarakṣasya daṇḍo dātavyaḥ | labhyā etena rājñaḥ kuśasya


p. 456


agramahiṣīṁ aśvalaṇḍena āhanituṁ ti || aliṁdā mahādevī āha || putri marṣehi ete rājakyā aśvarakṣā avadhyā kiṁ śakyā kartuṁ ||

sā dāni sudarśanā apareṇa kālena śvaśrumaliṁdāṁ mahādevīṁ vijñapeti || bhaṭṭe abhiprāyo me rājño kuśasya rathavāhinīṁ draṣṭuṁ | śrutaṁ me vistīrṇā rājñaḥ kuśasya rathavāhinī ṣaṣṭi rathasahasrāṇi || alindā mahādevī āha || suṣṭhu putri śvo rājño kuśasya rathavāhinīṁ paśyanāya nirdhāvāhi || sā dāni aliṁdā mahādevī rājño kuśasya rathapālāṁ śabdāpayitvā āṇattikāṁ deti || svo sudarśanā rājadhītā antaḥpureṇa sārdhaṁ rājño kuśasya rathavāhinīṁ paśyanāye nirdhāviṣyati ||

tehi dāni rathapālehi mahādevīvacanaṁ śrutvā aparajjukāto ṣaṣṭi rathasahasrāṇi yuktāni siṁhacarmaparivārāṇi dvīpicarmaparivārāṇi vyāghracarmaparivārāṇi pāṇḍukambalapraticchannāni sanandighoṣāṇi savaijayantikāni sukharapravālāni ucchritadhvajapatākāni || sā dāni aliṁdā mahādevī rājño kuśasya nivedayati || putra yaṁ khalu jānesi svo sudarśanā rājadhītā antaḥpureṇa sārdhaṁ rājakyāṁ rathavāhinīṁ paśyanāye nirdhāviṣyati | yedi si paśyitukāmaḥ tato prakṛtyaiva rathaśālāṁ gatvā tatra pradeśe tiṣṭhāhi yathā te sudarśanā na jāneyā eṣaḥ so rājā kuśo tti || sā dāni sudarśanā rājadhītā aliṁdāye mahādevīye sārdhaṁ sarveṇa ca antaḥpureṇa rājā rahehi rathehi abhiruhitvā rathaśālāṁ prasthitā || so pi rājā kuśo mātari pratiśrutvā prabhātāye rātrīye prakṛtyaiva rathavāhanaśālāṁ gataḥ rathapālaveṣeṇa rathānāṁ mūla āsati sudarśanāṁ pratipālayamāno || sāpi dāni sudarśanā rājadhītā aśvarathāto oruhitvā bahūhi devīśatehi parivṛtā rathaśālāṁ praviṣṭā || sā dāni sudarśanā rājadhītā aparāhi devīhi sārdhaṁ rathaśālāmanucaṁkramitvā yaṁ kālaṁ nivartitā rājakulaṁ gacchāmi tti tataḥ rājñā kuśena pratyagreṇa gomayapiṇḍena vāṣpāyantena 


p. 457


pṛṣṭhe āhatā || tāni rājārhāṇi vastrāṇi gomayapiṇḍena vināśitāni || sā dāni sudarśanā rājadhītā śvaśrumaliṁdāṁ mahādevīmāha || bhaṭṭe imasya rathapālasya daṇḍo pramāmayitavyo | labhyā etena rājño kuśasya agramahiṣīṁ gomayapiṇḍena āhanituṁ || aliṁdā mahādevī āha || putri marṣehi eṣa rājakyo rathapālaḥ avadhyo rājño rathakośadhāro kiṁ śakyā kartuṁ || sā dāni sudarśanā tāya aliṁdāya mahādevīya saṁjñaptā ||

tatra dāni apareṇa kālena yā rājakyā hastiśālā tatrāgniḥ mukto mahanto agnidāho prajvalito || hastimeṇṭhasahasrāṇi mahāmātrāṇi ca anyaśca mahājanakāyo sannipatito hastiśālāṁ nirvāpayiṣyāmaḥ na ca śankonti taṁ agnidāghaṁ parinirvāpayituṁ antaḥpuraṁ pi tena agnibhayena sarvaṁ bhītaṁ santrastaṁ saṁvṛttaṁ mā imaṁ pi rājakulaṁ dahiṣyatīti || tā dāni sarvāḥ antaḥpurikā yato hastiśālā tato nirdhāvamānā āsanti ko śankoti etaṁ hastidāghaṁ parinirvāpayituṁ ti || mahājanakāyaṁ khijjante na ca śankoti  taṁ agnidāghaṁ nirvāpayituṁ na ca śankonti tāni hastiśālāya paṭalāni ghanāni mahantāni bahujana uttakāni pātayitu || tasmiṁśca kālāntare rājā kuśo vahirnagare anucaṁkramanto anuvicaranto aṇvati | tasya dāni rājño amātyena puruṣeṇa niveditaṁ || mahārāja yaṁ khu jānesi yā rājakyā hastiśālā tatra agniḥ prajvalito || śrutvā ca punaḥ rājā kuśo hastiskandhavaragataḥ javena tāṁ hastiśālāṁ saparivāro āgato || sarvāhi antaḥpurikāhi rājā āpatanto dṛṣṭo tena rājñā āpatantena tāni pradīptāni paṭalāni ekenossāhena sapakṣa -


p. 458


kāni satalakaṇṭakāni tataḥ hastiśālāto vāhyamukhaṁ kṣiptāni || ye pi hi hastiyo varacehi baddhāni tāni bandhanāni hastena cchaṭacchaṭāya cchindati | ye pi hastināgā agninā abhigrastā tāni utkṣipitvā agnibhayāto ekamante kṣipati || evaṁ dāni kuśena rājñā muhūrtena hastiśālā nirvāpitā sarvā hastivāhinī agnidāghāto mocitā eko pi na hastirdagdho nābādhito || tatra dāni anekakoṭīśatasahasrāṇi rājño kuśasya tādṛśāṁ vīryaparākramāṁ dṛṣṭvā hakkārasahasrāṇi pravartenti | antaḥpuraṁ pi rājño kuśasya tādṛśaṁ puruṣaparākramaṁ dṛṣṭvā sarve prītā tuṣṭā aho rājño kuśasya balo aho parākramaṁ || tatra dāni aparā kubjā harṣitā vegajātā rājā rājā ti kuśaṁ saṁrāveti ||

siṁhasupīṭho balavāṁ śobhe suvipulo mahāṁ |

khe candro iva ābhāti samantaparimaṇḍalaṁ ||

cakoratāmrāyatākṣo kāmadevo va śobhati |

hastino mocaye rājā sthāmopeto nararṣabho ||

so dāni rājā kuśo tasyā kubjāya prīto dāyaṁ deti saṁvāreti varaṁ ||

bhadrikā khu ayaṁ kubjā yā rājānaṁ praśaṁsati |

kāśikāni te vastrāṇi dadāmi caturo ahaṁ ||

sā dāni sudarśanā rājadhītā tāṁ kubjāṁ kuśasya varṇaṁ bhāṣamāṇāṁ śrutvā tasyā dāni sudarśanāya rājadhītu evaṁ bhavati || eṣaḥ rājā kuśo bhaviṣyati 


p. 459


yasya eṣā kubjā varṇaṁ bhāṣati || sā dāni sudarśanā rājadhītā rājasya kuśasya tādṛśaṁ varṇarūpaṁ dṛṣṭvā mānasaṁ se pratyāhataṁ duḥkhadaurmanasyajātā saṁvṛttā || mā tāva edṛśo mama bhartā evaṁ durvarṇo durdṛśo sthūloṣṭho sthūlaśiro sthūpapādo mahodaro kālo maṣirāśivarṇo piśācasya ca etasya ca nāsti kiṁcit nānākaraṇaṁ || sā dāni sudarśanā devī tasya kubjāye ruṣitā āha ||

na nāma etāye kubjāye jivhāye asti cchedako |

sutīkṣṇena śastreṇa yā rājānaṁ praśaṁsati ||

sā dāni kubjā sudarśanāṁ devīṁ gāthāye saṁjñapeti ||

pratitarjenti rājāno baṁdhanena vadhena vā |

tasmāsya varṇaṁ bhāṣāmi rakṣaṁ jīvitamātmano ||

sā dāni sudarśanā devī rājaṁ kuśaṁ tādṛśaṁ dṛṣṭvā durvarṇaṁ durdṛśaṁ dṛṣṭvā tatra rājakule evaṁ ramaṇīye devabhavanasannibhe anantaratanākare ratiṁ na vindati annapānena se chandaḥ notpadyate | nāhaṁ atsyāmi na bhokṣyāmi kiṁ jīvitena me yadahaṁ piśācena sārdhaṁ saṁvasāmi || sā dāni sudarśanā rājadhītā śvaśrumaliṁdāṁ mahādevīṁ vijñapeti || bhaṭṭe muñccāhi me kanyakubjaṁ gamiṣyāmi mātāpituḥ sakāśaṁ || yadi me na osiriṣyasi muhūrtena upakramemi ātmānaṁ mārayiṣyaṁ || tasyā dāni aliṁdāye mahādevīye evaṁ bhavati || varaṁ ayaṁ rājadhītā jīvati naiva mṛtā ti || sā dāni aliṁdā mahādevī āha || putri gaccha yatra te abhiprāyo ||


p. 460


sā dāni sudarśanā rājadhītā kubjādvitīyā aśvarathaṁ abhiruhitvā vārāṇasīto niryātvā prasthitā anupūrveṇa kanyakubjaṁ gatā mātāpituḥ sakāśaṁ || so dāni rājā kuśo vikāle śayanagṛhaṁ praviṣṭo sudarśanāṁ devīṁ na paśyati | rājakule samantena mārgiyamānā na kutraciddaśyati || so dāni rājā kuśo sudarśanāṁ devīṁ na labhanto utkaṇṭhati śocati paritapyati | evaṁ vistīrṇe antaḥpure nyāṁ na labhati || yadā se viditaṁ yathā sudarśanā devī kubjādvitīyā jñātikulaṁ gatā so dāni rājā kuśo mātaraṁ aliṁdā vijñapeti | ambe ahaṁ pi gacchāmi kasmakubjaṁ śvaśurasya mahendrasya madrakarājño sakāśaṁ sudarśanāṁ devīmānayiṣyāmi || sā dāni aliṁdā mahādevī putrasya kuśasya vacanaṁ śrutvā kanyakubjaṁ gamiṣyāmīti tataḥ putrapremnena rājyatṛṣṇāye ca mūrchitā praskhalitā ca bhagnā dharaṇītale prapatitā putraśokasamanvitā || aho mama mandabhāgyāye anarthaṁ | paryeṣitā yato iyaṁ mayā mahendrakasya kanyakubjakasya madrakarājño dhītā sudarśanā ihānītā tato na jānāmi kathaṁ me putrasya rājño kuśasya bhaviṣyati || sā dāni alindā mahādevī putrasya kuśasya jalpati || putra tvaṁ ikṣvākurājaputro sukumāro sukhasaṁvṛddho jānapadā ca śaktubhakṣā kambalaparidhānā ca divasakarmalūkhāhārā ca kathante mārgagamanaṁ bhaviṣyati || rājā kuśo āha || ahaṁ ambe nṛtyagītavādyena anyāhi ca māyāhi vividhehi ca upāyehi ātmano vṛttiṁ kalpayanto gamiṣyaṁ mā utkaṇṭhatu ambā || so rājā kuśo tāṁ mātaraṁ saṁjñāpayitvā bhrātaraṁ kuśadrumaṁ rājye pratiṣṭhāpayati || bhrātā


p. 461


imāni te ṣaṣṭi nagarasahasrāṇi sanigamajānapadāni aiśvaryaṁ kārāpehi imāni te ṣaṣṭi hastisahasrāṇi sarvālaṁkāravibhūṣitāni hemajālapraticchannāni sukhurapravālāni ṣaṣṭi aśvasahasrāṇi sarve saindhavāni śīghravāhīni sarvālaṁkāravibhūṣitāni ṣaṣṭi rathasahasrāṇi siṁhacarmaparivārāṇi vyāghracarmaparivārāṇi dvīpicarmaparivārāṇi pāṇḍukambalapraticchannāni sanandighoṣāṇi savaijayantikāni sukhurapravālāni ucchritacchatradhvajapatākāni imāni te vāhanāni | imaṁ rājyaṁ paripālehi yāva mama āgamanaṁ bhaviṣyati || so dāni rājā kuśo amātyānāṁ saṁdiśati || eṣo vo kumāro kuśadrumo  rājā mama yāvadāgamanaṁ | evaṁ jānatha | tathā eva rājyaṁ samanuśāsatha dharmeṇa ca paurajānapadāṁ paripāletha || so dāni rājā kuśo amātyānāṁ evamanuśāsayitvā bhrātaraṁ kuśadrumaṁ rājye pratiṣṭhāpayitvā mātaramaliṁdāṁ mahādevīṁ abhivādayitvā pradakṣiṇīkṛtvā saptatantrikāṁ vīṇāmādāya uttarābhimukho prasthito ||

rājā kuśo vividhehi upāyehi ātmano vṛttiṁ kalpayaṁto kanyakubjaṁ śvasuraṁ yena gacchati anupūrveṇa kanyakubjasya viṣayamanuprāptaḥ || tatra anyatarasmiṁ grāme vāsamupagato aparāye vṛddhāye śālāye pratiśrayo dinno || tatra grāme utsavo va vartati | so dāni rājā kuśo tāye vṛddhāye vuccati || putra iha grāme utsavo vartati vraja grāmamadhye tatra kiṁcidannāpānaṁ labhiṣyasi tataḥ āhāraṁ kṛtvā pratikramiṣyasi || so dāni rājā kuśo tasyā vṛddhāya śrutvā grāmamadhyaṁ gataḥ || tena  dāni rājñā kuśena tādṛśī vīṇā vāditā gītakaṁ gāyitaṁ yaṁ sarvo grāmajano ārādhyati | etasya dāni kuśasya grāmajanena prītena samānena nānāprakārasya khajjakasya pūraṁ gopiṭakaṁ dinnaṁ mahāntaṁ alindaṁ odanasya dadhikalaśaśca nānāpra-


p. 462


kārāṇi ca vyaṁjanāni || tena dāni rājñā kuśena khādyabhojyaṁ sarvaṁ buddhāye śālāṁ praveśitaṁ || sā dāni vṛddhā prabhūtakhādyabhojyaṁ dṛṣṭvā (pūraṁ mahāntaṁ gopiṭakaṁ nānāprakārasya ca khajjakasya pūraṁ piṭakaṁ dinnaṁ mahāntaṁ alindaṁ odanasya nānāprakārāṇi ca vyaṁjanāni tena dāni rājñā kuśena praveśitaṁ dṛṣṭvā ca punarvṛddhā) prītā saṁvṛttā || adya eṣaḥ gāndharviko ekāhāraṁ kṛtvā paścime yāme gamiṣyati taṁ śeṣaṁ khādyabhojyaṁ mama dvemāsikaṁ tremāsikaṁ vā bhaktaṁ bhaviṣyati || tenāpi dāni rājñā kuśena tasyā vṛddhāye ālāpaṁ karantena ekārdhaṁ va yantaṁ gopiṭakaṁ khajjakasya prakhāditaṁ | sāpi vṛddhā jānāti | idāniṁ pi muhūrtake pi eṣo mama khajjakaśeṣaṁ dāsyatīti || tenāpi dāni rājñā kuśena bubhukṣitena sarvaṁ taṁ gopiṭakaṁ khajjakasya khāditaṁ na ekaṁ pi khajjālopaṁ śeṣakṛtaṁ || tasyā vṛddhāye evaṁ bhavati || yadā imena gāndharvikena taṁ mahāntaṁ gopiṭakaṁ khajjakasya sarvaṁ khāditaṁ āśito eṣaḥ bhaviṣyati | na dhārayiṣyati eṣo bhūyo imaṁ alindaṁ modakasya khādituṁ | evammama cirasya kālasya bhaktaṁ bhaviṣyati || tena dāni rājñā kuśena mārgagatena bubhukṣitena mahāntaṁ alindaṁ modakasya taṁ ca dadhikalaśaṁ tāni ca vyaṁjanāni nānāprakārāṇi sarvaṁ paribhuktaṁ | tasyā vṛddhāye na kiṁci śeṣakṛtaṁ || sā dāni vṛddhā nirāśā saṁvṛttā avidhāvidhaṁ praviśatha dhāvatha praveśitakāyo manuṣyarūpeṇa me piśāco gṛhaṁ praviṣṭaḥ mama khāditukāmo || rājā kuśo āha || ambe kimāravasi kiñca dravasi | grāmasmi na ca kā pi pāpakā vasanti mā trasāhi mā ravāhi | imāṁ ekarātriṁ vasitvā śuve gamiṣyāmi || 

so dāni rājā kuśo pratyūṣaleśakāle utthāya prasthitaḥ anupūrveṇa kanyakubjaṁ


p. 463


anuprāptaḥ mālākāraśālāṁ praviṣṭo | mālākāramahattarakasya allīno ahaṁ pi imāhiṁ vasiṣyaṁ ahaṁ pi atra karme kuśalo || tatra dāni mālākāraśālāyāṁ rājanyāni kaṇṭhaguṇāni gandhamakuṭā ca mālā ca kriyanti || so dāni rājā kuśo tādṛśāni kaṇṭhaguṇāni  ca gandhamakuṭāni ca mālāśca sukṛtāni suniṣṭhitāni ca suvicitrāṇi ca ākāravaṁtāni ca karoti yathā sarve mālākārā dṛṣṭvā vismayamāpadyanti | aho kalyāṇo ācāryaputro śobhano śilpiko ya imāni edṛśāni kaṇṭhaguṇāni gandhamakuṭāni ca mālāśca tādṛśāni sukṛtāni suniṣṭhitāni karoti yathā asmābhiḥ na kadāci dṛṣṭapūrvā | sarvāṇi ca rājā kuśo ātmano nāmakena ālikhati yathā sudarśanā jāneyā rājño kuśasya etaṁ karmanti || tāni kaṇṭhaguṇāni gandhamakuṭāni mālāśca rājakulaṁ praveśitā sudarśanāye upanāmiyanti | paśya sudarśane imāni puṣpajātāni kedṛśāni sukṛtāni suvicitrāṇi suniṣṭhitāni nānāvarṇāni || sā dāni sudarśanā yaṁ tatra sarvaśobhanaṁ kaṇṭhaguṇaṁ ca makuṭaṁ ca mālāvaraṁ ca gṛhītaṁ ābandhāmi tti yāvatpaśyati kuśasya nāmakaṁ | tasyā etadbhavati | kuśasya etaṁ karmanti rājā kuśo prākṛtakena veśena ihāgato bhaviṣyatīti || sā dāni sudarśanā tāni kuśena kṛtāni melletvā anyāni prākṛtakāni gṛhlati || sā dāni sudarśanā ātare vuccati bhaginīhi ca vuccati antaḥpurikāhi | sudarśanā kiṁ tvamimāni sarvaśobhanāni kaṇṭhaguṇāni makuṭāni mālāśca mellitvā anyāni prākṛtāni gṛhlasi || sā tāmāha || alaṁ me etehi etameva me bhavatu || yantatra rahasyaṁ tanna kasyacidācikṣati ||

so dāni rājā kuśo mālākārasya mūle vasitvā arthaṁ nopalabhati | tataḥ 


p. 465


kiyanti pīṭhakā pi kriyanti śayyāsanakā pi kriyanti pādaphalakāni pi kriyanti bhadrapīṭhakāni pi kriyanti ayakkā pi kriyanti phelikāni pi kriyanti aṁtakoṭānyapi kriyanti anyāni ca nānāprakārāṇi vardhakibhāṇḍāni kriyanti || so dāni rājā kuśo tādṛśāni vardhakibhāṇḍāni sukṛtāni suniṣṭhitāni ākāravantāni karoti yathā sarve vardhakino dṛṣṭvā vismayamāpannā | aho kalyāṇācāryaputro śobhano śilpiko yo imāni edṛśāni vardhakibhāṇḍāni sukṛtāni suniṣṭhitāni karoti yāni asmābhiḥ na kadāci dṛṣṭapūrvāṇi | sarveṣu ca rājā kuśo ātmano nāmakaṁ saṁjñāmātrakeṇa likhati yathā sudarśanā jāneyā rājño kuśasyedaṁ karmanti || tāhi dāni antaḥpurikādāsīhi taṁ vardhakibhāṇḍaṁ rājakule praveśitaṁ | yāni sarvaśobhanāni tāni vicinitvā sudarśanāye upanāmīyanti | sudarśane paśya paśya imāni vardhakibhāṇḍāni yādṛśāni śobhanāni darśanīyāni | yante abhipretaṁ taṁ gṛhlāhi || sā dāni sudarśanā yā tatra sarvaśobhanā āsandikā yā maṁcakā yā pīṭhakā pādāśrayā vā pādaphalakā vā bhadrapīṭhā vā ayakkā vā aṁtakoṭā vā phelā vā phelikā vā taṁ gṛhlāmīti yāvatpaśyati kuśasya nāmakaṁ || tasyā dāni evaṁ bhavati | kuśasyedaṁ karmanti || sā dāni taṁ mellitvā anyaṁ prākṛtakaṁ gṛhlāti || sā dāni sudarśanā mātāye vuccati bhaginīhi ca tāhi ca antarpurikāhi | sudarśane kisya tvaṁ imāni edṛśāni vardhakibhāṇḍāni śobhanīyāni


p. 466


mellitvā anyāni prākṛtakāni gṛhlāsi || sā dāni āha || alaṁ me tehi imāni eva me bhavantu || yaṁ tatra rahasyaṁ taṁ na kasyacidācikṣati ||

so dāni rājā kuśo vardhakisya mūle vasitvā arthaṁ nopalabhati || tato nirdhāvitvā coḍakadhovakasya mūle allīno || tatrāpi rājāntaḥpurasya kṛtena coḍakāni dhovīyanti sudarśanāyā pi coḍakāni tatraiva dhovīyanti || so dāni rājā kuśo sudarśanāye vastrāṇi pratyabhijānati | so dāni rājā kuśo tāni sudarśanāya coḍakāni tādṛśāni dhovati tāni suprakṣālitāni caukṣāṇi nirmalāṇi dhautāni yathā sarve dhovakā coḍakā dṛṣṭvā vismayamāpannāḥ | aho kalyāṇācāryaputro śobhano śilpiko yo imāni colakāni edṛśāni sudhovitāni suprakṣālitāni caukṣāṇi nirmalāni dhovati yāni asmābhiḥ na kadāci dṛṣṭapūrvāṇi || rājā kuśo svakaṁ nāmakaṁ bhallātakena saṁjñāmātrakena likhati yathā sudarśanā jāneyā kuśasyedaṁ karmanti || tāhi dāni antaḥpuradāsīhi tāni colakāni rājakulaṁ praveśitāni yāni devīnāṁ colakāni tāni devīnāmupanāmitāni yāni antaḥpurikānāṁ colakāni tāni antaḥpurikānāṁ dinnāni | tāni dāni antaḥpurikānāṁ sudarśanācolakāni paśyanti avadātāni caukṣāṇi nirmalāni | tā dāni vismayaṁ labhanti sarvaśobhanāni sudarśanāya colakāni sudhotāni ca caukṣāṇi nirmalā dviguṇaṁ triguṇaṁ sudarśanāya dhovāpanikamarhanti || sudarśanāpi tāni vastrāṇi dṛṣṭvā śuddhāni nirmalāni prī -


p. 467


tā saṁvṛttā yāva yatra deśānte coḍadhovanako bhallātakena saṁjñāmātreṇa likhanto colake nāmakaṁ karoti tatra taṁ kuśasya nāmakaṁ dṛṣṭvā kuśasyedaṁ karmanti | sā dāni na svayaṁ pratīchati upasthāyakāye gṛhlāveti || tāni sarvāntaḥpurikā svakasvakānāṁ vastrāṇāṁ vastrāṇāṁ dhovāpanikaṁ ceṭīnāṁ haste denti | sā dāni sudarśanā na icchati vastrāṇāṁ dhovāpanikaṁ dātuṁ || sā dāni sudarśanā mātare vuccati bhaginīhi ca antaḥpurikāhi ca | sudarśane yadā tava colakāni sudhovitāni sucaukṣāṇi sarvāṇi laṁcakāni tasya dhovāpanikaṁ na desi || sudarśanā āha || kiṁ yuṣmākaṁ cintā dīṣyati so anyena kālena || yaṁ tatra rahasyaṁ taṁ na kasyaci ācikṣati ||

so dāni rājā kuśo dhovakasya mūle vasitvā arthaṁ nopalabhati | tataḥ nirdhāvitvā rajamahattarakasya mūle allīno tatrāpi ca rajakaśāle rājāntaḥpurasya colakāni rajyanti sudarśanāya pi colakāni rajyanti || tatraiva so rājā kuśo sudarśanāye colakāni pratyabhijānati | tena kuśena tāye sudarśanāye colakāni suraktāni raṁgaraktāni suvicitrāṇi nānāprakārāṇi tādṛśāni raktāni yathā te sarve rajā vismayamāpannā | aho kalyāṇācāryaputro śobhanaḥ śilpiko yo imāni edṛśāni suraktāni suvicitrāṇi colakāni rajati yānyasmābhiḥ na kadācit dṛṣṭapūrvāṇi | sarveṣu ca rājā kuśo svakaṁ nāmakaṁ bhallātakena saṁjñāmātrakena likhati yathā sudarśanā jāneyā kuśasyedaṁ karmanti || tāhi dāni antaḥpurikādāsīhi yāni yāni devīnāṁ colakāni tāni tāni devīnāṁ yatāni yāni antaḥpurikānāṁ colakāni tāni antaḥpurikānāṁ dinnāhi | sudarśanācolakaṁ


p. 468


antaḥpurikā dṛṣṭvā vismitā imāni sudarśanāye colakāni tāni suraktāni sudarśanīyāni suvicitrāṇi imāye sudarśanāye dviguṇaṁ triguṇaṁ raṁjāpanīyaṁ dātavyaṁ || tā dāni colakāni sudarśanāye upanāmitāni || sā dāni sudarśanā tāni colakāni suraktāni sudarśanīyāni suvicitrāṇi dṛṣṭvā tuṣṭā prītisaumanasyasaṁvṛttā yāva yatra deśe rajako bhallātakena aṅkaṁ karoti tatra deśe paśyati kuśasya nāmakaṁ | tasyā evaṁ bhavati | kuśasya taṁ karmanti | sā na pratīchati upasthāyakāye prayacchati || tā dāni antaḥpurikā svakasvakānāṁ colakānāṁ raṁjāpanikaṁ ceṭikānāṁ haste deṁti sā sudarśanā raṁjāpanikaṁ na icchati dātuṁ || sā mātare ca bhaginīhi ca antaḥpurikāhi ca vuccati | sudarśane yathā tava colakāni suraktāni suvicitrāṇi darśanīyāni tataḥ tvaṁ yāvadviguṇaṁ triguṇaṁ raṁjāpanikaṁ dātavyaṁ tanna icchasi dātuṁ || sudarśanāha || kiṁ yuṣmākaṁ cintā dīpyasi so anyena kālena ||

yaṁ tatra rahasyaṁ tanna kasyaci ācikṣati ||

so dāni rājā kuśaḥ rājakasya mūle vasitvā arthaṁ nopalabhya tato nirdhāvitvā tataḥ taṭṭakāramahattarakasya mūle allīnaḥ || tatra dāni rājño mahendrakasya āṇattiyā antaḥpurasya arthāya nānāprakārāṇi suvarṇarūpyamayāni ratnapratyuptāni bhojanabhājanāni pibanabhājanāni ca kriyanti || so dāni rājā kuśo suvarṇamayāni ratnamayāni ca ratanapratyuptāni bhojanabhājanāni pibanabhājanāni ca tādṛśāni karoti sudarśanīyāni susaṁsthitāni yathā eko pi taṭṭakāro nāsti yo tādṛśāni bhājanāni śankoti kartuṁ || te dāni taṭṭakārā tādṛśāni dṛṣṭvā


p. 469


vismayamāpannāḥ aho kalyāṇācāryaputro śobhano śilpiko yo imāni edṛśāni ratnabhājanāni karoti yāni asmehi na kadāciddṛṣṭapūrvāṇi  | sarveṣu ca rājā kuśaḥ svakaṁ nāmakaṁ saṁjñāmātrakena likhati yathā sudarśanā jāneyā kuśasyetaṁ karmanti || tā dāni rājakyāni suvarṇarūpyamayāni bhājanāni yaṁ kālaṁ sarvāṇi niṣṭhitāni tena taṭṭakāramahattarakena rājño mahendrakasya upanāmitāni || so dāni rājā mahendrako yāni kuśena bhājanāni kṛtāni tāni dṛṣṭvā vismayati | yādṛśānīmāni ratnapratyuptāni bhājanāni kuśalena imāni ācāryeṇa kṛtakāni || so dāni rājā mahendrakaḥ tāni ratnabhājanāni ca varṣavarāṇāṁ kāṁcukīyānāṁ ca haste deti | gacchatha antaḥpuraṁ praveśetha mahādevīye dhītuśca me sudarśanāye yathābhipretaṁ pūrvaṁ detha paścādaparāṇāṁ devīnāmantaḥpurikānāṁ ca || tehi dāni varṣavarehi kāṁcukīyehi ca tāni ratnabhājanāni antaḥpuraṁ praveśitāni mahādevīye upanāmitāni | devi imāni te ratnabhājanāni rājñā preṣitāni devī ca dhītā ca te sudarśanā yathābhipretaṁ pūrvaṁ gṛhlantu paścādanyāsāṁ devīnāṁ dīsyati sarvāsāṁ ca antaḥ- purikānāṁ || sā dāni sudarśanā mātāye vuccati bhaginīhi ca antapurikāhi ca varṣavarehi kāṁcukīyehi ca || sudarśane imāni va te ratnabhājanāni pibanabhājanāni pitare preṣitāni tvaṁ tāvadyathābhiprāyaṁ pūrvaṁ gṛhlatha paścādanyāsāṁ devīnāṁ dīpyati sarvāsāṁ ca antaḥpurikānāṁ yathābhipretaṁ gṛhlāhi || sā dāni sudarśanā yaṁ tatra sarvaśobhanaṁ sukṛtaṁ ca suniṣṭhitaṁ ākāravantaṁ taṁ gṛhlāmi tti yāvatpaśyati kuśasya nāmakaṁ | tasyā evaṁ bhavati | kuśasyaitaṁ karmanti | sā dāni taṁ mellitvā anyāni prākṛtaśilpikena kṛtakāni gṛhlāti || sā dāni sudarśanā tāye mātāye bhaginīhi 


p. 470


ca antaḥpurikāhi ca vuccati varṣavarehi ca kāṁcukīyehi ca || sudarśane kiṁ tvaṁ edṛśakāni darśanīyāni ratanabhājanāni sarvaśobhanāni mellitvā anyāni prākṛtakāni gṛhlāsi || sā dānyāha || alaṁ me etena etameva me bhavatu || yantatra rahasyaṁ tanna kasyaci ācikṣati ||

so dāni rājā kuśo taṭṭakārasya mūle vasitvā arthaṁ nopalabhati | tato nirdhāvitvā suvarṇakāramahattarasya mūle allīno | tatrāpi rājaāṇattikāye antaḥpurasya arthāye nānāprakārāṇi suvarṇābharaṇāni kriyanti mūrdhāpidhānā pi kriyanti pādāstaraṇāni ṣi kriyanti suvarṇamālā pi kriyanti kilaṁjakā pi kriyanti veṭhakā pi kriyanti maṇikuṇḍalā pi kriyanti karaṇḍā pi kriyanti mukhaphullakā pi kriyanti bimbā pi kriyanti pārihāryakā pi kriyanti kaṭakā pi kriyanti śroṇibhāṇḍikā pi kriyanti pādāstarakā pi kriyanti nupurā pi kriyanti pādāṅguliveṭhakā pi kriyanti || so dāni rājā kuśo tādṛśāni suvarṇābharaṇāni karoti udārāṇi kalyāṇāni sukṛtāni suniṣṭhitāni sunirvāyantāni sunirvāntamalakaṣāyāṇi mṛdūni karmaniyāni prabhāsvarāṇi tādṛśāni karoti yathā te suvarṇakārā sarve dṛṣṭvā vismayamāpannāḥ | aho kalyāṇācāryaputro śobhano śilpiko yo imāni edṛśāni suvarṇābharaṇāni sukṛtāni suniṣṭhitāni ākāravantāni karoti yathāsmābhiḥ na kadāci dṛṣṭapūrvāṇi | sarveṣu ca rājā kuśaḥ svaṁ nāmakaṁ saṁjñāmātrakena likhati yathā sudarśanā jāneyā kuśasyetaṁ karmanti || tehi dāni suvarṇakārehi yaṁ kālaṁ


p. 471


ābharaṇāni niṣṭhitāni taṁ sarvaṁ rājño mahendrasya allīpitaṁ || so dāni rājā yāni kuśena rājñā ābharaṇāni kṛtakāni dṛṣṭvā vismayamāpannaḥ aho yādṛśānīmāni ābharaṇāni sukṛtāni suniṣṭhitāni śobhanāni kuśalenācāryaputreṇa kṛtākāni || so dāni rājā mahendrako tānyābharaṇāni varṣavarāṇāṁ kāṁcukīyānāṁ ca haste preṣati || gacchatha imānyābharaṇāni mahādevīye sudarśanāye ca yathābhipretaṁ pūrvaṁ detha paścādaparāṇāṁ devīnāṁ detha sarvāsāṁ ca antaḥpurikānāṁ detha || te dāni varṣavarā kāṁcikīyā ca tānyābharaṇāni rājakulaṁ praveśitvā mahādevīya sudarśanāya ca upanāmenti || devi imante suvarṇābharaṇaṁ rājñā preṣitaṁ | tvaṁ ca dhītā ca te sudarśanā yathābhipretaṁ pūrvaṁ gṛhlatha | paścādaparāṇāṁ devīnāṁ dīṣyati sarvāsāṁ ca antaḥpurikānāṁ || sā dāni sudarśanā teṣāṁ suvarṇābharaṇānāṁ yaṁ tatra sarvaśobhanaṁ sukṛtaṁ suniṣṭhitaṁ ākāravantaṁ gṛhlāmi tti yāvatpaśyati kuśasya nāmakaṁ | tasyā evaṁ bhavati | kuśasyetaṁ karmanti | sā dāni taṁ mellitvā prākṛtakāni kuśilpikṛtāni gṛhlāti || sā dāni sudarśanā mātāye vuccati bhaginīhi ca antaḥpurikāhi ca varṣavarehi ca kāṁcukīyehi ca || sudarśane kiṁ tvaṁ evaṁ viparītikā yānīmāni sarvaśobhanāni suvarṇābharaṇāni sukṛtāni suniṣṭhitāni ākāravantāni kuśalenācāryaputreṇa kṛtāni tāni mellitvā anyāni prākṛtakāni kuśilpikakṛtāni gṛhlasi || sudarśanā āha || alaṁ me etena imameva me bhavatu || yantatra rahasyaṁ tanna kasyacidācikṣati || 

so dāni rājā kuśo suvarṇakārasya mūle vasitvā arthaṁ nopalabhati | tataḥ nirdhāviyāna maṇikāramahattarakasya mūle allīno | atrāpi rājāṇattikāye antaḥ -


p. 472


purasya arthāye nānāprakārāṇi ābharaṇāni kriyanti muktāmaṇivaiḍūryaśaṁkhaśilāpra-vālasphaṭikasusāragalvalihitikāhārā pi kriyanti ardhahārā pi  kriyanti maṇikuṇḍalā pi kriyanti maṇivakkalāpi kriyanti ratnamayāni mūrdhapidhānāni aṅgadāni pi kriyanti keyūrāṇi pi kriyanti mekhalā ratnāmayāni kriyanti || so dāni rājā kuśo tādṛśāni maṇi ābharaṇāni sukṛtāni suniṣṭhitāni ākāravantāni karoti yathā sarve te maṇikārā dṛṣṭvā vismayamāpannāḥ aho kalyāṇācāryaputraḥ śobhano śilpiko yo imāni īdṛśāni ābharaṇāni sukṛtāni suniṣṭhitāni ākāravantā karoti ye asmābhiradṛṣṭapūrvā | sarveṣu ca rājā kuśo svakaṁ nāmakaṁ saṁjñāmātrakena likhati yathā sudarśanā jāneyā kuśasyaitaṁ karmanti || tehi dāni maṇikārehi yaṁ kālaṁ ābharaṇāni niṣṭhitāni taṁ velaṁ rājño mahendrakasya allīpitāni || so dāni rājā yāni keśenābharaṇāni kṛtāni dṛṣṭvā vismayamāpannaḥ | aho kalyāṇācāryaputro śobhano śilpiko || so dāni rājā mahendrako tānyābharaṇāni varṣavarāṇāṁ kāṁcukīyānāṁ ca haste preṣitvā | gacchatha etānyābharaṇāni mahādevīya sudarśanāya ca yathābhiprāyaṁ pūrvaṁ detha paścādaparāṇāṁ devīnāṁ sarvāsāṁ ca antaḥpurikānāṁ detha || te dāni varṣavarā kāṁcukīyā tānyābharaṇāni rājakulaṁ praveśitvā mahādevīya sudarśanāya ca upanāmayanti | devi imāni maṇyābharaṇāni rājñā preṣitāni tvaṁ ca dhītā ca te sudarśanā yathābhipretaṁ gṛhlatha | paścādaparāṇāṁ devīnāṁ sarvāsāṁ ca antaḥpurikānāṁ dīṣyati || sā dāni sudarśanā teṣāṁ maṇyābharaṇānāṁ yaṁ tatra sarvaśobhanaṁ sukṛtaṁ suniṣṭhitaṁ ākāravantam taṁ gṛhlāmi tti yāva paśyati kuśasya nāmakaṁ || tasyā evaṁ bhavati | kuśasyaitaṁ karmanti |


p. 473


sā dāni taṁ mellitvā anyāni prākṛtakāni kuśilpikakṛtāni gṛhlāti || sā dāni sudarśanā mātare ca vuccati bhaginīhi ca antaḥpurikāhi ca varṣavarehi ca kāṁcukīyehi ca || sudarśane kiṁ tvamevaṁ viparītā yā tvamedṛśakāni maṇyābharaṇāni sukṛtāni suniṣṭhitāni ākāravantāni kuśalaśilpikakṛtāni mellitvā anyāni prākṛtakāni kuśilpikṛtāni gṛhlāsi || sā dāni sudarśanā āha || alaṁ me etehi imameva me bhavatu || yantatra rahasyaṁ tanna kasyacidācikṣati ||

so dāni rājā kuśo maṇikārasya mūle vasitvā arthaṁ nopalabhati | tataḥ nirdhāvitvā śaṁkhavalayakāramahattarakasya mūla allīno | tatrāpi rājāṇattikāye antaḥpurasya arthāye nānāprakārāṇi śaṁkhagajadantamayāni ābharaṇāni bhājanāni pi kriyanti | nāgadantavalayakā pi kriyanti aṁjanīyā pi kriyanti dantasamudgakā pi kriyanti rocanapiśācikā pi kriyanti dantabhṛṁgārakā pi kriyanti dantaviheṭhikā pi kriyanti dantapādamayā pi kriyanti sīṁhakā pi kriyanti śaṁkhakā pi kriyanti śaṁkhaśayyā pi kriyanti śaṁkhamayāni pi tailabhājanāni gandhabhājanāni varṇakabhājanāni kriyanti śaṁkhamṛṇālakā pi kriyanti śaṁkhamudgakā pi kriyanti śaṁkhavalayakā pi kriyanti śaṁkhamekhalā pi kriyanti śaṁkhavocakā pi kriyanti śaṁkhaśivikā pi kriyanti śaṁkhacarmakā pi kriyanti || evaṁ nānāprakārāṇi śaṁkhagajadantanayāni bhājanāni ābharaṇāni ca sukṛtāni suniṣṭhitāni ākāravantāni karoti yathā sarve śaṁkhagajadantakārakā dṛṣṭvā vismayamāpannāḥ | aho kalyāṇācāryaputraḥ śobhano śilpiko yo imāni edṛśāni śaṁkhagajadantamayāni ābharaṇāni bhājanāni ca karoti yaṁ asmābhirna dṛṣṭapūrvāṇi | sarveṣu ca rājā kuśo svakaṁ nāmakaṁ saṁjñā -


p. 474


mātrakeṇa likhati yathā sudarśanā jāneyā kuśasyaitaṁ karmanti || tehi dāni śaṁkhagajadantakārehi yaṁ kālaṁ sarvāṇi kṛtāni yathāṇattāni rājño mahendrakasya upanāmitāni || rājā taṁ kuśasya karmaṁ dṛṣṭvā udāraśobhanaṁ sukṛtaṁ rājārhaṁ vismayamāpannaḥ | aho yādṛśānīmāni kuśalenācāryaputreṇa kṛtāni || kumārāmātyehi pī abhilakṣitāni rājapuruṣehi pi abhilakṣitāni kuśena kṛtāni śaṁkhagajadantabhāṇḍāni dṛṣṭvā vismayamāpannāḥ | imāni kuśalenācāryaputreṇa kṛtāni || rājñā mahendreṇa varṣavarāṇāṁ kāṁcukiyānāṁ ca haste tānyābharaṇāni bhājanāni ca preṣitāni | gacchatha antaḥpuraṁ praveśe mahādevīye dhītuśca me sudarśanāye yathābhiprāyaṁ prathamaṁ detha tataḥ paścādanyāsāṁ devīnāmantaḥpurikānāṁ ca || te dāni varṣavarā kāṁcukīyā tānyābharaṇāni bhājanāni ca gṛhya antaḥpuraṁ praveśitāni mahādevīye upanāmitāni | devi imāni te śaṁkhagajadantamayāni ābharaṇāni bhājanāni ca rājñā preṣitāni tvaṁ ca dhītā ca te sudarśanā pūrvaṁ yathāmiprāyaṁ gṛhlatha paścādaparāṇāṁ devīnāṁ dīṣyati sarvāsāñca antaḥpurikānāṁ || sā dāni sudarśanā tāni śaṁkhagajadantamayāni ābharaṇāni bhājanāni dṛṣṭvā yanteṣāṁ sukṛtaṁ suniṣṭhitaṁ kalyāṇaṁ śobhanaṁ kalyāṇācāryaputreṇa kṛtakaṁ dṛṣṭvā haste praṇāmitaṁ gṛhlīṣyanti yāvatpaśyati kuśasya nāmakaṁ | tasyā evaṁ bhavati | kuśasyaitaṁ karmaṁ ti | sā dāni taṁ mellitvā anyāni prākṛtakāni kuśilpikṛtāni gṛhlāti || sā dāni sudarśanā mātare vuccati bhaginīhi ca antarpurikāhi ca varṣavarehi ca kāṁcukīyehi ca vuccati || sudarśane kiṁ tvaṁ edṛśīkā 


p. 475


viparītikā yāni imāni sarvaśobhanāni sukṛtāni suniṣṭhitāni ākāravantāni kalyāṇācāryaputreṇa kṛtakāni mellitvā anyāni prākṛtakāni kuśilpikakṛtāni gṛhlāsi | kimimāni sarvaśobhanāni na gṛhlāsi || sā dāni sudarśanā āha ||

alaṁ me etehi etameva me bhavatu || yaṁ tatra rahasyaṁ tanna kasyaci ācikṣati ||

so dāni rājā kuśo śaṁkhadantakārasya mūle vasitvā viśeṣaṁ nopalabhati | tataḥ nirdhāviyāna jantakārasya mūle allīno | tatra rājāṇattikāye antaḥpurasya arthāye nānāprakārāṇi jantamāṣṭadaṇḍakāni kriyanti | krīḍāpanakāni ca vividhāni ca jantamāṣṭakāni kriyanti | vījanakāni pi jantamāṣṭāni kriyanti | tālavaṇṭakāni pi morahastakā pi pādaphalakā pi āsandikā pi jantamāṣṭapādakā mahāśālikā pi yantamāṣṭakāni kaṁkaṇakā pi yantramāṣṭakā | nānāprakārāni ca pakṣino yantramāṣṭakāni kriyanti śukā pi jantamāṣṭakā śārikā pi kokilā pi haṁsā pi mayūrā pi śatapattrā pi kāraṁdavā pi morambā pi jīvaṁjīvakā pi tailakuṇḍikā ca yantramāṣṭakā kriyanti | nānāprakāraṁ ca phalāphalaṁ yantramāṣṭakā kriyanti | bhavyāni ca dāḍimāni ca mātuluṁgāni ca vīrasenakāni ca drākṣālatikā ca āmrāṇi ca jāmbūni ca pippalāni ca kapitthāni ca nālīkerāṇi ca panasāni ca kṣīrikāni ca nīpāni ca kadambāni ca kharjaralatikā ca | evaṁ nānāprakārāṇi yantramāṣṭabhāṇḍāni kriyanti || so dāni rājā kuśo tādṛśāni 


p. 476


yantramāṣṭabhāṇḍāni sukṛtāni suniṣṭhitāni ākāravantāni karoti yaṁ te sarve jantrakārakā dṛṣṭvā vismitā | aho kalyāṇācāryaputro śobhano śilpiko yo imānyedṛśāni māṣṭakāni sukṛtāni suniṣṭhitāni ākāravantāni karoti yānyasmābhiḥ na kadāciddṛṣṭapūrvāṇi | sarveṣu ca rājā kuśo svakaṁ nāmakaṁ saṁjñāmātrakeṇa likhati yathā sudarśanā jāneyā kuśasyedaṁ karmanti || tehi dāni jantakārehi yadā sarvabhāṇḍaṁ niṣṭhitaṁ tataḥ rājño upanāmitaṁ | rājā dāni mahendrako madrakarājā tāni kuśakṛtāni dṛṣṭvā vismitaḥ | aho yādṛśakāni imāni jantramāṣṭakāni sukṛtāni suniṣṭhitāni ākāravantāni kalyāṇācāryaputreṇa kṛtakāni || tena dāni rājñā tāni bhāṇḍakāni varṣavarāṇāṁ kāṁcukīyānāṁ ca haste dinnāḥ | gacchatha antaḥpuraṁ praveśetha mahādevīya dhītuśca me sudarśanāye prathamaṁ detha paścādaparāṇāṁ devīnāṁ sarvāsāṁ ca antaḥpurikānāṁ detha || tehi dāni varṣavarehi kāṁcukīyehi ca taṁ bhāṇḍaṁ gṛhya antaḥpuraṁ praveśitaṁ mahādevīye upanāmitaṁ dhītuśca sudarśanāye | devi imāni te yantramāṣṭakabhāṇḍāni rājñā preṣitāni tvaṁ ca dhītā ca te sudarśanā sudarśanā yathābhiprāyaṁ prathamaṁ taṁ gṛhlatha paścādanyāsāṁ devīnāṁ dīṣyati sarvāsāṁ ca antaḥpurikānāṁ || sā dāni sudarśanā yaṁ tatra sarvaśobhanaṁ sukṛtaṁ suniṣṭhitaṁ ākāravantaṁ dṛṣṭvā tatra hastaṁ praṇāmeti gṛhlāmīti yāvatpaśyati kuśasya nāmakaṁ | tasyā evaṁ bhavati | kuśasyedaṁ karmanti | sā dāni taṁ mellitvā anyāni prākṛtakāni gṛhlāti || sā dāni sudarśanā mātare vuccati bhaginīhi pi antaḥpurikāhi pi varṣavarehi kāṁcukīyehi vuccati|| sudarśane kisya tvaṁ viparītikā yā tvamimāni sukṛtāni suniṣṭhitāni ākāravantāni kalyāṇācāryaputreṇa kṛtakāni tāni mellitvā anyāni prākṛtakāni kuśilpikṛtakāni gṛhlāsi kiṁ sarvaśobhanāni na gṛhlāsi || su


p. 477


darśanā āha || alaṁ me etena etameva me bhavatu || yaṁ tatra rahasyaṁ tanna kocijjānāti ||

so dāni rājā kuśo yantrakārasya mūle vasitvā arthaṁ nopalabhati || tataḥ nirdhāviyāna varuṭānāṁ mahattarakasya mūle allīno || tatra rājakyāni varuṭabhāṇḍāni nānāprakārāṇi kriyanti vījanakāni ca tālavaṇṭakāni ca cchatrāṇi ca cchatrapālakāni ca karaṇḍakāni ca vetramañcakāni vetramethikā ca vetrapeṭhakāni ca evaṁ nānāprakārāṇi va varuṭabhāṇḍāni rājāṇattiye antaḥpurasyārthāya kriyanti || tatra kuśo rājā tehi varuṭehi sārdhamantaḥpurasya nānāprakārāṇi varuṭabhāṇḍāni karoti yathā sarveṣāṁ teṣāṁ varuṭānāṁ eko pi na śankoti tādṛśāni kartuṁ || te dāni yatra kāle yathāṇattāni sarvāṇi va varuṭabhāṇḍāni kṛtāni tataḥ tāni bhāṇḍānyādāya rājño allīpitāni || rājñā varṣavarāṇāṁ kāṁcukīyānāṁ haste abhyantaramantaḥpurasya sarjitāni prathamaṁ mahādevīye sudarśanāye ca upanāmitāni || te imāni rājñā preṣitāni yūyaṁ prathamaṁ gṛhlatha yathābhipretāni paścātsarvasyāntaḥpurasya dīṣyati || mahādevīye yānyabhipretāni gṛhītāni sudarśanāpi vuccati || gṛhla tvaṁ aho varuṭabhāṇḍāni yāni te abhipretāni || sā dāni yāni tāni varuṭabhāṇḍāni śobhanāni codārāṇi ca sukṛtāni ca udārāṇi rājārhāṇi bahujanavismayakarāṇi ca svayaṁ rājñā kuśena svakena nāmena saṁjñāṁ likhitāṁ dṛṣṭvā imāni kuśena kṛtānīti mellitvā anyāni prākṛtakāni varuṭabhāṇḍāni gṛhlāti || sā dāni 


p. 478


mātare vuccati bhaginīhi pi antaḥpurikāhi pi varṣavarehi kāṁcukīyehi pi | sudarśane kiṁ śobhanānyudārāṇi varuṭabhāṇḍāni mellitvā anyāni prākṛtakāni gṛhlāsi || sā dāni āha || imāni me bhavatu alametehi || yaṁ tatra rahasyaṁ yena sudarśanā tāni rājabhaṇḍāni na gṛhlāti taṁ ca te na jānanti ||

so dāni rājā kuśo tatrāpi varuṭamule vasitvā arthaṁ nopalabhati || tataḥ nirdhāvitvā yo mahendrakasya madrakarājño mahānaso tatra praviṣṭo sūpakāramahattarakasya allīno || ahaṁ pi imāhiṁ eva āsiṣyaṁ yaṁ karmaṁ āṇapesi taṁ kariṣyaṁ | ahaṁ pi tatra karme kuśalaḥ || tena dāni sūpakāramahattarakena rājā kuśo tatra mahānase sthāpito āṇattikāpi dinnā | atra karmaṁ karohi || so dāni rājā kuśo tatra rājakṛtye mahānase tādṛśāni mānsaprakārāṇi ca vyaṁjanaprakārāṇi ca śākaprakārāṇi ca bhojanaprakārāṇi ca amlalavaṇamadhuratiktakaṭukakaṣāyāṇi siddhesi yathā sarvehi tehi rājakṛtyehi sūpehi na kadāciddṛṣṭapūrvāṁ prāgeva siddaṁ | yato pi ca mahendrako madrakarājā jātaḥ na se kadācidedṛśo raso paribhuktapūrvo || so dāni rājā mahendrako yaṁ kālaṁ bhaktāgramupaviṣṭo tāni mānsaprakārāṇi vyaṁjanaprakārāṇi ca śākaprakārāṇi ca bhojanaprakārāṇi ca udārāṇi amlalavaṇamadhuratiktakaṭukakaṣāyāṇi yāni rājñā kuśena siddhakāni rājā mahendrako paribhuṁjanto na tuṣyati || vismitaḥ so rājā sūpamahattarakaṁ pṛcchati | bho bhaṇe kena sūpakena nanādya āhāro siddho | yataḥ jāto na me kadācidedṛśo rasāgro jivhāgreṇa svāditapūrvo || so dāni sūpamahattarako rājānaṁ prāṁjalīṁ kṛtvā vijñapeti || deva atra aparo āgantuko sūpo mahānasaṁ prasthito | tena mahārājasya āhāro siddho || 


p. 479


tasya dāni rājño bhavati | kuśalo so sūpo nānāprakārehi saṁgṛhlitavyaḥ so priyāyitavyaḥ yathā na kahiṁcit gaccheyā || so dāni rājā sūpamahattarakamāmantrayati || bho bhaṇe sūpa ānehi taṁ sūpaṁ yena mamādyāhāro siddho yāvannaṁ paśyiṣyāmi || tena dāni sūpamahattarakena yaṁ kālaṁ rājā bhaktāgramupaviṣṭo tato naṁ rājā kuśo upanāmitaḥ eṣo saḥ supo yena mahārājasya āhāro siddhaḥ || so dāni mahendrako madrakarājā rājaṁ kuśaṁ paśyati durvarṇaṁ durvarṇaṁ durdṛśaṁ sthūloṣṭhaṁ sthūlaśiropādaṁ mahodaraṁ kālaṁ maṣirāśivarṇaṁ dṛṣṭvā ca punaḥ rājā vismitaḥ | aho mā tāva mā tāva śobhano nāma edṛśo prākṛtarūpo edṛśo rasavijñāno rasāgro || so dāni rājā taṁ sūpaṁ samāśvāseti | vṛtti śobhanā yathārūpaṁ prajñaptā || rājārhāṇi ca khādyabhojyāni agrataḥ upaviśāpayitvā khādāpito pibanāye ca dinnaṁ mālā ca se ālabdhā || rājena dāni mahendraṇa āṇattikā dinnā | eṣaḥ sūpaḥ anāvṛtadvāro rājakulaṁ praviśatu ||

evaṁ dāni tatra rājakule satkṛto sanmānito vasati rājño iṣṭaḥ sarveṣāṁ kumārāṇāṁ amātyānāṁ bhaṭabalāgrāṇāṁ iṣṭo ca priyo ca manāpo ca || so dāni mahendrako madrakarājā varṣavarāṁ kāṁcukīyāṁ ca āmantrayati || bhavantāho eṣaḥ sūpo viśvastamantaḥpuraṁ praviśatu antaḥpurikānāṁ krīḍāpanako bhavatu || so dāni rājā kuśo viśvastaṁ rājakulaṁ praviśati tāhi pi antaḥpurikāhi eṣo 'smākaṁ rājñā krīḍāpanako datto ti | tā dāni antaḥpurikā tena sārdhaṁ viśvastaṁ krīḍanti keliṁ kurvanti pṛṣṭhimaṁ āruhitvā nānāvāhikāye vāhenti || so dāni rājā kuśo a -


p. 480


ntaḥpurikāhi vāhiyamānaḥ sahasā sudarśanāye dṛṣṭo || sā dāni sudarśanā rājaṁ kuśaṁ paśyitvā eva bhītā santrastā tāsāmantaḥpurikānāṁ ruṣyati kṣīyati paribhāṣati | labhya strībhiḥ puruṣaṁ vāhayituṁ ti || tā dāni antaḥpurikā āhansuḥ || sudarśane kiṁ tuvaṁ asmākaṁ ruṣyasi kṣīyasi paribhāṣasi | yadi vayamimaṁ krīḍāpanakaṁ eṣaḥ tava patirbhoti tato se īrṣyāyase || sudarśanā āha || eṣā mama yā īrṣyā sā bhavatu api tu na śakyaḥ yuṣmābhi eṣaḥ vāhayituṁ yā etaṁ vāhayiṣyati tasyā ahaṁ na sātā bhaviṣyaṁ || sā dāni sudarśanā rājaṁ kuśaṁ antaḥpure dṛṣṭvā dīnamukhavarṇā śokārtitā nāpi se allīyati na pralāpandeti || so dāni rājā kuśo āha || sudarśane imahiṁ pi tuvaṁ mama paśyiyāna uttrasasi || sudarśanā āha || kiṁ dāni so ihāgato si āścaryaṁ yadi so āgacchanto rātriṁ vā divasaṁ dṛṣṭo āgato sā na ca vanapiśāco eṣo ti tvaṁ na kenacid hato si | vistīrṇaṁ rājyaṁ vistīrṇamantaḥpuraṁ gaccha svakaṁ rājyaṁ krīḍāhi ramāhi pravicārehi imahiṁ kiṁ kariṣyasi || rājā kuśo āha || sudarśane nāhaṁ tvayā vinā gamiṣyāmi | diśā me na pratibhāyanti yato hamihāgato || sudarśanā āha ||

kiṁ dāni ahaṁ karomi kasya vā garahāmyahaṁ |

uttrasati hṛdayaṁ dṛṣṭvā samudrarākṣasaṁ yathā ||

kiṁ dāni ahaṁ karomi kasya vā garahāmyahaṁ |

uttrasati hṛdayaṁ dṛṣṭvā mṛgī bhrāntā va lubdhakaṁ ||


p. 481


atarjanto yathāgataṁ rātriṁdivaṁ anubrajan |

gaccha kuśa svakaṁ rājyaṁ nechāmi durvarṇaṁ ahaṁ ||

rājā āha ||

ahaṁ khu bṛhati śyāme suśroṇi tanumadhyame |

tava kāmehi muhyanto rājyaṁ pi nābhiprārthaye ||

nāhaṁ gamiṣyāmi susaṁvṛttoru

diśāṁ na jānāmi yato smi āgato |

saṁmūḍharūpo vicarāmi loke

matto smi kāmaiḥ mṛgamandalocane ||

devī āha ||

vikṣepo tava cittasya yamanicchantimicchasi |

akāmāṁ rāja kāmesi naitaṁ paṇḍitalakṣaṇaṁ ||

kuśo āha ||

akāmāṁ vā sakāmāṁ vā yo naro labhate priyāṁ |

lābhaṁ tatra praśaṁsanti alābho tatra pāpako ||

devī āha ||

prabhosi strīsahasraṁ pi ekarātreṇa rāmituṁ |

ekastriyāye kāmena mahaṁ duḥkhaṁ nigacchasi ||


p. 482


rājā āha ||

netaṁ duḥkhaṁ prajānāmi yaśasvani varṇalābhini |

sucīrṇe brahmacaryasmiṁ tvaṁ me bhāryā bhaviṣyasi ||

devī āha ||

dhigastu te brahmacaryaṁ ayaṁ te bhavatu pāpakaḥ |

sunakhīṁ vā sṛgālāṁ vā paratra kāmayiṣyasi ||

kuśaḥ āha ||

mā evaṁ avaci bhadre suśroṇi tanumadhyame |

śramaṇā pi vayaṁ sādhu brahmacaryeṇa śobhate ||

te pi bhadre sucīrṇena iha cīrṇena śobhati |

svargeṣu upapadyanti tridaśe kāmakāmino ||

tatte bhadre ahaṁ brūmi suśroṇi tanumadhyame |

na te anyo patī asti iti siṁhasvaro kuśaḥ ||

devī āha ||

sace va satyaṁ vacanaṁ naimittikaṁ bhaviṣyati |

na te bhāryā bhaviṣyāmi kāmaṁ chindāhi khaṇḍaśaḥ ||

rājā āha ||

nāhaṁ chettuṁ tavechāmi suśroṇi tanumadhyame |

acchinnā yeva tvaṁ bhadre mama bhāryā bhaviṣyasi ||


p. 483


mahantaṁ ca mama rājyaṁ bahūśvaṁ bahupūruṣaṁ |

anantabahuprapaṁcaṁ bahvhāchādanabhojanaṁ ||

so haṁ rājyaṁ ca rāṣṭraṁ ca chorayitvā ihāgataḥ |

tava kāmahi muhyanto rājyaṁ pi nābhiprārthaye ||

devī āha ||

pāṣāṇe khanase kūpaṁ karṇikāre ca karṇikāṁ |

tvaṁ vātaṁ jālena bandhesi yaṁ anicchantimicchasi ||

anicchantīṁ māmicchesi akāmentīṁ ca kāmasi |

gaccha tuvaṁ svakaṁ rājyaṁ ātmānaṁ kiṁ kilāmasi ||

rājā āha ||

na etaṁ kilamathaṁ mahyaṁ brahmacaryaṁ idaṁ mama |

paratra eva tuvaṁ bhāryā mahyaṁ bhadre bhaviṣyasi ||

devī āha ||

etaṁ tava brahmacaryaṁ upāttaṁ bhotu pāpakaṁ |

sunakhiṁ vā śṛgāliṁ vā gardabhāṁ vāpi prārthaye ||

tato so rājaputro śūro yuddhe apratipudgalaḥ |

kuśo yamārūḍhaprajño idaṁ vacanamabravīt ||


p. 484


gacchanto ce ahaṁ bhadre suśroṇi tanumadhyame |

nigaḍehi te bandheyaṁ kinte kāhinti jñātayaḥ ||

devī āha ||

tameva dharmaṁ aparāyaṁ yante utpāditaṁ purā |

tameva dharmaṁ smaramāṇo yaṁ me bandhitumicchasi ||

rājā āha ||

prabhomi te ahaṁ bhadre maṇḍayitvā prajāpati |

yenicchakaṁ pracāretuṁ pitā te kiṁ kariṣyati ||

prabhomi strīsahasraṁ pi ekarātreṇa rāmituṁ |

tvameva me varaṁ bhadre śuddhadanti prajāpati ||

devī āha ||

jānāmi te mahārāja balavāṁ ca nararṣabhaḥ |

durvarṇo durdṛśo cāsi nisparśo si mahīpati ||

sthūloṣṭho sthūlaśiro ca sthūlāṁgo pi mahodaro |

paśyituṁ tvāṁ na icchāmi ātmānaṁ mā kilāmaya ||

ete udviddhaprākārā aṭṭāṭṭālakakhoḍakā |

ye va vahanti nāgehi ete hi vārayanti te ||

ete śaktīhi yudhyanti tomarehi śarehi ca |

asīhi ca sutīkṣṇehi tvāṁ labheyu prajāpati ||


p. 485


evaṁ dāni rājā kuśo sudarśanāye sārdhaṁ anyamanyaṁ nānāprakāraṁ paribhāṣati | na ca koci jānāti eṣo rājā kuśo ti ||

tatra dāni prātisīmakehi pratirājānehi śrutaṁ maheśākhyehi mahābalehi mahāvāhanehi | mahendrakasya madrakarājño dhītā sudarśanā nāma prāsādikā sudarśanīyā rājño kuśasya mūlāto palāyitvā pituḥ sakāśamāgatā | na ca se rājā kuśo pati ruccati durvarṇo ti kṛtvā || tehi dāni saptahi rājānehi caturaṁgabalakāyaṁ saṁnāhayitvā hastikāyaṁ aśvakāyaṁ rathakāyaṁ pattikāyaṁ sudarśanāye arthāye samāgatā || teṣāṁ dāni saptānāṁ rājñā yo sarvāryavaro so durmati nāma rājā teṣāṁ saptānāṁ rājñāṁ balavattaro ca maheśākhyataro ca || te dāni sarve sapta rājānaḥ mahatā samṛddhiye mahatā vibhūṣāye prasthitā anupūrveṇa kanyakubjasyopavanamanuprāptā || tena dāni mahendrakena madrakarājñā teṣāṁ saptānāṁ rājñāmekamekasya dūto preṣito | eṣā mama dhītā sudarśanā kuśasya rājño bhāryā tataḥ na śakyā mayā anyasya dātuṁ || te dāni sapta rājānaḥ mahendrakasya madrakarājño prativacanaṁ śrutvā ruṣitā kupitāśca svakasvakehi khandhavārehi kanyakubjaṁ nagaraṁ samantena veṭhiyāna sthitāḥ || so pi rājā mahendrako nagaraṁ praviśitvā dvārāṇi ghaṭṭetvā oruddho āsati || tasya dāni mahendrakasya madrakarājño evaṁ bhavati || ahaṁ khalu imehi saptahi rājānehi avaruddho dhāriyāmi sarve ca se rājāne maheśākhyā mahābalā na pratibalo haṁ eteṣāṁ yuddhaṁ dātuṁ yadāpi ekasya dhītaraṁ dāsyāmi ṣaṇme rājāno virudhiṣyanti kiṁ dāni karomi || so dāni rājā mahendrako dhītuḥ sudarśanāye ruṣṭo paribhāṣati || kisya tvaṁ svāmikasya mūlāto palāyitvā ihāgatā yadahaṁ tava kṛtena saptarājānehi o -


p. 486


ruddho dhāriyāmi | yadi me eteṣāṁ saptānāṁ koci heṭhāṁ utpādayiṣyati tato te sapta khaṇḍāni kṛtvā teṣāṁ saptānāṁ rājñāmekamekaṁ khaṇḍaṁ dāsyāmi || sā dāni sudarśanā piturvacanaṁ śrutvā bhītā saṁtrastā duḥkhadaurmanasyajātā saṁvṛttā mātāmāmantrayati || ambe yadime sapta kṣatriyā parasparaṁ virudhitvā ghātayiṣyanti tataḥ bhasmāyitvā (?) asthīni saṁharayitvā tato me elūkāṁ kārāpayesi | tatra ca elūkādvāre karṇikāravṛkṣaṁ ropāpayasi | tato grīṣmāṇāmatyayena prathame prāvṛṣamāse vartamāne so karṇikāravṛkṣo sarvapariphullo bhaveyā hemaprakāśavarṇaḥ | tato me smarasi | edṛśā me varṇena dhītā sudarśanā āsīti || sā dāni mahādevī dhītuḥ sudarśanāye vacanaṁ śrutvā bhītā saṁtrastā duḥkhadaurmanasyajātā saṁvṛttā aśrukaṇṭhī rudanmukhī āha || kathaṁ me dhīttāye vinābhāvo bhaviṣyati || tasyā dāni sudarśanāye evaṁ bhavati || yādṛśo rajā kuśo vīryābalaparākrameṇa samanvāgato tataḥ ete na samarthā sapta rājānaḥ kuśena sārdhaṁ saṁgrāmaṁ dātuṁ | yannṛhaṁ rājā kuśena jīvitārthikā siyāṁ ||

atha khalu sudarśanā yena rājā kuśo tenupasaṁkramitvā nānāprakārāṇi cāṭukāni karoti ācikṣati ca || mahārāja evaṁ me pitā tarjati yadi ete sapta rājānaḥ kiñcid heṭhāmutpādayensuḥ tato sapta khaṇḍāni kṛtvā eteṣāṁ saptānāṁ rājñāmekamekaṁ khaṇḍaṁ pradāsyaṁ || so dāni kuśo rājā sudarśanāya bahuprakāraṁ bhāṣati || ecchantvāṁ ahante mahāntaṁ asatkāraṁ kareyaṁ kintvaṁ pi mama kuryāt || evaṁ dāni rājā kuśo sudarśanāye sārdhaṁ jalpamānaḥ āsati | tāya ca sudarśanāya mātare śrutaṁ śrutvā ca 


p. 487


punaḥ rājño kuśasya dṛṣṭvā ko sya ayaṁ kuto vā ayaṁ veṇo vā pāṇo vā carmakāro vā nāpito vā caṇḍālo vā pukkaso vā yo me dhītāṁ paribhāṣati tarjeti ca || sā dāni sudarśanā māturaṁ aṁjaliṁ kṛtvā āha || ambe mā haiva jalpāhi na eṣo veṇo vā pāṇo vā dāso vā carmakāro vā | eṣo rājñaḥ ikṣvākusya paṁcānāṁ kumāraśatānāṁ jyeṣṭhaputro kuśo nāma mā ambe etaṁ dāso ti manyāhi ||

śaṁkhapāṇḍalasaṁkāśaṁ nārīsaṁghaniṣevitaṁ |

kṣatriyasya kulaṁ sphītaṁ tvaṁ ve dāso ti manyasi ||

suvarṇabhājanapratyuptaṁ nārīsaṁghasamākulaṁ |

kṣatriyasya kulaṁ sphītaṁ tvaṁ ve dāso ti manyasi ||

ṣaṣṭi nagarasahasrāṇi ṛddhaṁ sphītamakaṇṭakaṁ |

kṣatriyasya kulaṁ sphītaṁ tvaṁ ve dāso ti manyasi ||

ṣaṣṭi nāgasahasrāṇi suvarṇālaṁkārabhūṣitā |

suvarṇacchannā mātaṅgā iṣādantā samudgatā ||

ārūḍhā grāmaṇīyehi khaḍgatomarapāṇibhiḥ |

kṣatriyasya kulaṁ sphītaṁ tvaṁ ve dāso ti manyasi ||

ṣaṣṭi rathasahasrāṇi nandighoṣa alaṁkṛtā |

ayomayā subaddhāni dvīpicarmaparicchadā ||

ārūḍhā grāmaṇīyehi cāpahastehi varmibhiḥ |

kṣatriyasya kulaṁ sphītaṁ tvaṁ ve dāso ti manyasi ||

ṣaṣṭi aśvasahasrāṇi ājāneyā hayottamāḥ |


p. 488


suvarṇamekhaladharā khalīnaratanāmayā ||

ārūḍhā grāmaṇīyehi pāśahastehi varmibhiḥ |

kṣatriyasya kulaṁ sphītaṁ tvaṁ ve dāso ti manyasi ||

viṁśa brāhmaṇasahasrāṇi rājño bhuṁjati nityakaṁ |

divā vā yadi vā rātriṁ sadā satkṛtapūjitāḥ |

kṣatriyasya kulaṁ sphītaṁ tvaṁ ve dāso ti manyasi ||

kumārāṇāṁ śatā paṁca upetā mātāpitṛto |

kṣatriyasya kulaṁ sphītaṁ tvaṁ ve dāso ti manyasi ||

ṣaṣṭi nidhānasahasrāṇi pitā ca prapitāmahā |

yatra rājā kuśo nāma narāṇāṁ cāpi īśvaro |

etasya varṇavīryeṇa loke nāsti samāsamo ||

sā dāni sudarśanāye mātā mahādevī idaṁ vacanaṁ śrutvā prītā saṁvṛttā ||īdṛśo me jāmātā sarvaguṇehi upetaḥ || sā dāni sudarśanāya mātā dhīturvacanaṁ śrutvā mahendrakasya madrakarājño nivedayate || mahārāja yaṁ khalu jāneyāsi jāmātā te rājā kuśo ihānuprāpto || so rājā dāni devīye vacanaṁ śrutvā bhīto santrasto saṁvigno hṛṣṭaromakūpajātaḥ || rājā āha || devi hi kiṁ unmattikāsi vikṣiptacittakāsi yā evaṁ jalpasi rājā kuśo ihānuprāpto ti kīdṛśo rājā kuśo kahiṁ vā te rājā kuśo dṛṣṭo || devī āha || mahārāja nāhaṁ unmattikā na vikṣiptacittā api tu eṣo te jāmātā rājā kuśo yo te mahānase āhāraṁ pacati yo te antaḥpurikānāṁ krīḍāpanako || rājā dāni śrutvā bhūyasyā mātrayā bhīto saṁtrasto 


p. 489


duḥkhadaurmanasyajāto saṁvṛtto | na me taṁ duḥkhaṁ yaṁ me sapta rājāno oruddhakaṁ dhārenti api tu etaṁ me duḥkhaṁ mahārājā kuśo sudarśanāye roṣeṇa ihāgataḥ bhaviṣyati so ca me avasānena dhāritasya roṣeṇa kiṁcidabhyantaranagare heṭhāmutpādayiṣyati || so dāni rājā mahendrako madrakarājā bhīto saṁtrasto svakamantaḥpuraṁ praviṣṭaḥ rājño kuśasyājaliṁ kṛtvā kṣamāpayati | kṣamasva mahārāja yammayā kiṁcidaparāddhaṁ || so dāni rājā kuśo śvasuramāśvāsayati | mā bhīhi mahārāja na mama kiṁcit kṣāmāpayitavyaṁ || so dāni rājā mahendrako madrakarājā muhūrtaṁ rājānaṁ kuśaṁ snānaśālāyāṁ praveśitvā kalpakehi keśaśmaśrūṇi kalpāpayitvā śatapākehi gandhatailehi apyabhyakto rājārahehi snānacūrṇehi snāpito rājārahehi anulepanehi anulipto rājārahehi vastrālaṁkārehi pravāritvā āmuktābharaṇo śvasureṇa sārdhaṁ ekāsane upaviṣṭo | paṁcāṅgikena tūryeṇopasthihiye ca ||

  teṣāṁ dāni saptānāṁ rājñāṁ balāgrasya uccaśabdamahāśabdo nādo śruyati || rājā dāni kuśo śvasuraṁ pṛcchati || mahārāja kasyaiṣo mahājanakāyakolāhalaśabdo śruyati || rājā āhaṁ || imaṁ nagaraṁ sudarśanāye kṛtena sapta hi rājāno samantā parivāritvā āsanti ahaṁ ca oruddhako dhīrīyāmīti | tasyaiṣāṁ rājñāṁ balāgrasya śabdo || so dāni rājā kuśo taṁ śvasuraṁ saṁjñāpayati || mā bhīhi mahārāja ahaṁ tathā kariṣyaṁ yathā ete sapta rājāno praṇamiṣyanti vacanakarā ca bhaviṣyanti || so dāni rājā kuśo taṁ śvasuramāmantrayati || mahārāja ete sarve maheśākhyā hastināgā sarve ca aśvāḥ sarve catuṣpadā sarvo janakāyo madhusikthakena karṇā pidhāpehi mā mama siṁhanādaṁ śrutvā svakaṁ sainyaṁ bhajjiṣyati || so dāni rājā kuśo maheśākhyaṁ


p. 490


hastināgamabhiruhitvā mahatā janakāyena sārdhaṁ nagaradvāramavadvārāpayitvā nirdhāvito | tena rājñā kuśena siṁhanādo mukto | tena siṁhanādaṁ nadantena sarve sapta rājāno sabalā savāhanā bhagnā | jīvagrāhaṁ gṛhlītvā paścādbahugāḍhabandhanaṁ bandhitvā śvasurasya mahendrakasya madrakarājño upanāmitā || ime te mahārājāno te sarve sapta rājāno mahendrakasya madrakarājño praṇipatitā || jayatu mahārājā śaraṇagatā smamahārājasya vayante ājñāmātravacanapratikarā bhaviṣyāmaḥ || so dāni mahendrako madrakarājā jāmātaraṁ kuśaṁ pṛcchati | putra tava eteṣāṁ saptānāṁ rājānāṁ ruccati kiṁ kariṣyāmo | yathā tvaṁ āṇapesi tathā kariṣyāmiḥ || rājā kuśo āha || mahārāja asti te antaḥpure prabhūtā dhītaro tāvadavaśyaṁ sarve svāmikānāṁ dātavyā ime ca sapta rājānaḥ sarve kṣatriyā mahābalā mahāvāhanā mahābhāgā vistīrṇarājyā | tataḥ mahārāja eteṣāṁ kṣatriyāṇāṁ sapta dhītaro suvarṇasahasramaṇḍitāṁ kṛtvā ekamekasya rājño ekamekāṁ dhītāṁ dehi | ete ca te sapta rājāno jāmātaro bhaviṣyanti bhaviṣyanti pakṣo ca te balavanto bhaviṣyanti | sarve ca te prātisāmantikā rājāno mahābalo mahāvāhano mahāparivāro ti kṛtvā onamiṣyanti anuvartiṣyanti na ca te kocitpratirājā viruddhiṣyati || mahendrako madrakarājā āha || putra suṣṭhu evaṁ kariṣyati yathā tvaṁ āṇapesi || so dāni mahendrako madrakarājā tān sapta dhītaro ekamekāṁ suvarṇapratimaṇḍitāṁ kṛtvā ekamekāṁ suvarṇasahasrapratimaṇḍitāṁ kṛtvā ekamekā ekamekasya rājño dhītā dinnā mahatā rājānubhāvena mahatā rājaṛddhīye sandhī ca kṛtā putrapautrikā || te dāni sapta rājāno mahendrakena madrakarājñā mahatā satkāreṇa sanmānena svakaṁ svakaṁ rājyaṁ preṣitā || gacchantu bhavanto svakaṁ svakaṁ rājyaṁ kārāpetha || 


p. 491


so dāni rājā kuśo tehi rājehi visarjitehi katyahakālaṁ vasitvā śvaśurakaṁ mahendrakaṁ madrakarājānamāmantrayati | mahārāja āmantremi ahaṁ pi svaviṣayaṁ gacchāmi || mahendro madrakarājā āha || putra mā gacchāhi mama te jīvitaṁ dattaṁ sarvaṁ me rājyaṁ saṁśayāto mocitaṁ | ahaṁ jīrṇo vṛddho mahallako gatayauvano | ahaṁ pitā tvaṁ putro tvaṁ rājyaṁ karohi mā gacchāhi || rājā kuśo āha || mahārāja ciraṁ me āgatasya rājyaṁ me asaṁsthitako mātā me utkaṇṭhiṣyati āmantremi gacchāmi || mahendrako madrakarāja āha || atyavaśyaṁ gacchasi || rājā kuśo āha || mahārāja atyavaśyaṁ gacchāmi || so dāni mahendrako madrakarājā dhītāṁ sudarśanāṁ śabdāvitvā saṁdiśati || putri parākramayukto tava bhartā rājā kuśo evaṁ mahābalo mahānubhāvo yena tvaṁ ca ahaṁ ca sarvarājyaṁ saṁśayāto mocitaṁ yasya sarve rājāno praṇamanti | arahasi putri sudarśane rājaṁ kuśaṁ bhartāraṁ premnena ca gauraveṇa ca upasthihesi || sā dāni sudarśanā taṁ piturvacanaṁ prāñjaliṁ kṛtvā sādhūti pratiśrutvā so dāni rājā mahendrako madrakarājā tāṁ dhītāṁ sudarśanāṁ rājño kuśasya dattvā mahatā satkāreṇa mahatā samudayena caturaṁgena balakāyena hastikāyena aśvakāyena rathakāyena pattikāyena svakaṁ rājyaṁ visarjito | gaccha putra svakaṁ rājyaṁ ||

so dāni rājā kuśo svakaṁ rājyaṁ gacchanto sodyānasya adhiṣṭhānasya upavane āvāsito tatra mahāpadumasaro | rājñā kuśena tatra padumasare snāyantena udakasmiṁ ātmano pratibimbaṁ dṛṣṭaṁ yadṛśo durvarṇo durdṛśo apaśyanīyo | dṛṣṭvā ca punaḥ svakaṁ śarīraṁ apriyaṁ saṁvṛttaṁ etaduvāca || sthānaṁ va yaṁ mahendrakasya madrakarājño dhītā sudarśanā paribhavati me virūpeṇa durvarṇena durdṛśena samucchrayeṇa yannūnaṁ ahamā -


P. 492

tmānaṁ upasaṁkrameyaṁ || so dāni ātmānaṁ ca upakrameṇa māritukāmaḥ || śakreṇa devānāmindreṇa trāyastriṁśe bhavane samanvāhṛto yathā rājā kuśo ātmānaṁ upasaṁkrameṇa māritukāmo || tasya śakrasya evaṁ bhavati | eṣo rājā kuśo bodhisatvo sarvasatvānāṁ hitasukhāye pratipanno | so durvarṇo durdṛśo ti kṛtvā ātmānamupasaṁkramitukāmaḥ māreṣyati sarvaloke anartho bhaviṣyati || so dāni śakro devānāmindro divyasya lohitamuktikasya ekāvalikāya madhye jyotirasaṁ nāma divyaṁ maṇiratnaṁ taṁ gṛhlīyāna vaihāyasamantarīkṣe sthito rājaṁ kuśamāmantrayati || mahārāja mā ātmānamupakramāhi api tu imāmekāvalikāṁ jyotīrasaratnaṁ śīrṣe ābaddhāhi | tataḥ etena ābaddhena sarve jambudvīpe na koci puruṣo varṇarūpeṇa samasamo bhaviṣyati | api tu yathā icchasi paurāṇakaṁ varṇarūpaṁ tato tāmekāvalikāṁ jyotīrasaratnaṁ vastreṇa pidhehi tataḥ te paurāṇāṁ varṇarūpaṁ bhaviṣyati || so dāni rājā kuśo tatra padumasare snāyitvā vilepanehi vilepitvā rājārhāṇi vastrāṇi prāvaritvā sā ekāvalikā śīrṣe ābaddhā || tato tatra padumasare svakaṁ mukhaṁ nidhyāyati yāva jānāti asti kiṁcidviśeṣo | so dāni pratyavekṣanto ātmānaṁ paśyati prāsādikaṁ darśanīyaṁ yathā na kocijjambūdvīpe puruṣo tena varṇarūpeṇa dṛṣṭapūrvo | dṛṣṭvā ca punaḥ rājā kuśo ātmānaṁ tādṛśaṁ udāravarṇanibhaṁ tuṣṭo āttamano saṁvṛtto | na me bhūyo mahendrakasya madrakarājño dhītā sudarśanā paribhaviṣyati anyo vā kociddṛrvarṇo ti kṛtvā ||

so dāni rājā kuśo svakedvāramūle sthitvā praviśyāmīti | tato dauvārikehi


p. 493


vārīyati ko si tvaṁ puruṣa yo rājakulaṁ icchasi dharṣayituṁ | na tvaṁ jānasi rājā kuśo durāsado drṣprasaho mā imaṁ muhūrtaṁ anayavyasanamāpadyasi || so dāni rājā kuśo āha || ahante svāmī ahante rājā kuśo || dvārapālā āhamsuḥ || kiṁ vayaṁ rājaṁ kuśaṁ na pratyabhijānāma yādṛśo rājā kuśo | bhadramastu yadi rājā kuśo edṛśo bhaveyā tato parameṇa anugraheṇa anugṛhītā bhavemaḥ sarvarājyaṁ ca ikṣvākukulaṁ evaṁrūpeṇa rājñā prāsādikena darśanīyena uttamena varṇarūpeṇa samanvāgatena || tataḥ rājño kuśasyaivaṁ bhavati | na mama eṣo pratyabhijānāti || so dāni rājā kuśo ekāvalikājyotīrasaratnaṁ svakena vastreṇa apidheti | so dāni dvārapālo rājaṁ kuśaṁ svakena rūpeṇa dṛṣṭvā bhīto santrasto praṇipatito || mahārāja vayaṁ na jānāmaḥ mahārājā tuvanti || so dāni rājā kuśo rājakulaṁ praviśitvā devīye allīno | sā ca se devī vāreti || ko si tvaṁ puruṣa kuto vā yo rājakulaṁ dharṣitumicchasi tvaṁ na jānāsi rājño kuśasya durāsadaṁ antaḥpuranti mā rājakulaṁ dharṣehi mā anayavyasanamāpadiṣyasi || so dāni rājā kuśo āha || devi ahante bhartā ahante kuśo rājā jānāhi || sā dāni devī āha || na tvaṁ mama bhartā na tvaṁ rājā kuśo kiṁ vāhaṁ na jānāmi yādṛśo rājā kuśo varṇarūpeṇa | bhadramastu yadi rājā kuśo īdṛśo varṇarūpeṇa bhaveyā | tato haṁ parameṇa anugraheṇa anugṛhītā bhaveyaṁ || so dāni rājā kuśo tāmekāvalikāṁ jyotīrasaratnaṁ pidheti vastreṇa tataḥ yathāpaurāṇaṁ varṇarūpaṁ saṁvṛttaṁ || sā dāni sudarśanā āha || mahārāja kisyemaṁ māyākāraṁ vidarśesi || rājā kuśo āha || devī na eṣo kiṁcit māyākāro api tu ahamātmānaṁ upakrameṇa māretukāmo | tataḥ śakreṇa devānāmindreṇa mama eṣā ekā -


p. 494


valikā dinnā etaṁ jyotīrasaratnaṁ | mahārāja mā ātmānaṁ mārehi api tu imāmekāvalikāṁ jyotīratnaṁ śīrṣe ābaddhāhi tato sarve jambudvīpe anyo puruṣo varṇarūpeṇa sadṛśo na bhaviṣyati | yadi icchasi paurāṇakaṁ varṇarūpaṁ tato taṁ ekāvalikājyotīrasaratnaṁ vastreṇa pidhāpehi tataḥ te paurāṇakaṁ varṇarūpaṁ bhavati | mama śakreṇa devānāmindreṇānugraho kṛto || sā dāni sudarśanā devī āha || anugṛhītāsmi śakreṇa devānāmindreṇa yena tava edṛśaṁ varṇarūpaṁ kṛtaṁ || devī āha || mahārāja mā kadācidetaṁ ekāvalikājyotīrasaratnaṁ pidhehi sarvakālaṁ te edṛśamudārarūpaṁ bhavatu | sarvarājyasya sarvajanakāyasya manoramataro bhaviṣyasi || evaṁ dāni rājā kuśo edṛśena varṇarūpeṇa devaputrasadṛśo mārgaṁ gacchati ||

tatra dāni vārāṇasyāṁ eṁkūnapaṁcakumāraśatehi sarvehi ca āmātyehi sarveṇa ca bhaṭabalāgreṇa śrutaṁ rājā kuśo āgacchati | te sarve rājño kuśasya pratyudgatāḥ || rājāpi kuśo hastiskandhavaragato caturaṁgena balakāyena parivṛtaḥ āgacchati || te dāni kumārā ca bhaṭabalāgrā ca rājaṁ kuśaṁ na pratyabhijānanti | te dāni anyamanyaṁ pṛcchanti || katamo ayaṁ rājā bhaviṣyati yo prāsādiko darśanīyo maheśākhyo udāreṇa varṇarūpeṇa hastiskandhavaragataḥ āgacchati kuśo pi rājā na dṛśyati || tasya rājño kuśasya evaṁ bhavati | na ete mama pratyabhijānanti || tena dāni rājñā kuśena ekāvalikājyotirasaratnaṁ hastiskandhavaragatena pāṇinā pihitaṁ | tataḥ yathāpaurāṇaṁ varṇarūpaṁ saṁvṛttaṁ || tato te ekūnā paṁcakumāraśatāni amātyā ca bhaṭabalāgrā ca rājño  kuśasya svakaṁ varṇarūpaṁ dṛṣṭvā bhītā santrastā mūrdhane praṇipatitā rājānamāha || jaya mahārāja na vayaṁ


p. 495


jānāmaḥ mahārāja eṣo ti || so dāni rājā kuśo bhrātṝṇāmamātyānāṁ ca bhaṭabalāgrasya ca etamarthaṁ nivedayati | bhavanto mama śakreṇa devānāmindreṇa eṣāekāvalikā jyotirasaratnaṁ dattaṁ etāṁ śīrṣe ābaddhāhi tato te varṇarūpeṇa anyo puruṣo sadṛśo na bhaviṣyati || te dāni kumārā amātyā bhaṭabalāgraṁ ca rājño etadivāca || anugṛhītā sma śakreṇa devānāmindreṇaṁ yaṁ mahārājasya edṛśaṁ varṇarūpaṁ saṁvṛttaṁ || evaṁ dāni rājā kuśo mahatā rājānubhāvena mahatā rājaṛddhīye vārāṇasīmāgatvā rājakulaṁ praviṣṭo udāreṇa varṇarūpeṇa tāmaliṁdāṁ mahādevīmabhivādayitvā pādau vanditvā purato sthitaḥ || sā dāni alindā mahādenī rājānaṁ kuśaṁ na pratyabhijānāti | pṛcchati kahiṁ putro kahiṁ vā rājā kuśo tti || rājā kuśo āha || ambe ahante putro ahaṁ rājā kuśo ti || mahādevī āha || na tvaṁ mama putro na tvaṁ rājā kuśo tti | kimahaṁ rājaṁ kuśaṁ na pratyabhijānāmi | kiṁ rājā kuśo kenaci hato vā mārito vā yaṁ na dṛśyati || aho anāthamaraṇaṁ mama yo mama ekaputrasya vinābhāo saṁvṛttaḥ || so dāni rājā tāṁ mātaraṁ paridevamānāṁ dṛṣṭvā tāmekāvalikāṁ jyotīrasaratnaṁ vastreṇa pidhāya yathāpaurāṇaṁ varṇarūpaṁ saṁvṛttaṁ || sā dāni aliṁdā mahādevī taṁ putraṁ svakena varṇarūpeṇa dṛṣṭvā prītimanā saṁvṛttā taṁ putraṁ pṛcchati || putra kena te edṛśo varṇarūpo saṁvṛtto || rājā kuśo āha || ambe śakreṇa devānāmindreṇa ekāvalikā jyotīrasaratnaṁ dattaṁ | tato me pinaddho etena me edṛśo varṇarūpo saṁvṛtto || sā dāni aliṁdā mahādevī pramuditā prītisaumanasyajātā saṁvṛttā | dṛṣṭo me putro edṛśena udāreṇa varṇarūpeṇa yathā me abhiprāyo | sarvā ca antaḥpurikā edṛśaṁ rājasya udāraṁ varṇarūpaṁ dṛṣṭvā pramuditā prītisaumanasyajātā saṁvṛttā || so dāni rājā kuśo yaṁ kālaṁ tāmekāvalikāṁ jyotī -


p. 496


rasaratnaṁ śakreṇa devānāmindreṇa dattaṁ bandhati taṁ kālaṁ divyo vartati yaṁ kālaṁ taṁ maṇiratnaṁ pāṇinā pidheti taṁ kālaṁ paurāṇakavarṇarūpo bhavati || evaṁ dāni rājā kuśo vārāasyāṁ nihatapratyarthiko nihatapratyamitro udāreṇa upabhogaparibhogena rājyaṁ kārayati ||

atha khalu bhagavānstasmiṁ samaye catasṛṇāṁ paṣadāṁ purataḥ anyasya ca mahājanakāyasya imāṁ gathāmadhyabhāṣe ||

evaṁ puṇyavantasya arthā sarve bhonti pradakṣiṇāḥ |

yathā rājā kuśo bhāryāya jñātīhi ca samāgataḥ ||

syādvo bhikṣavaḥ evamasyādanyo so tena kālena tena samayena kuśo nāma rājā abhūṣi | anyathā draṣṭavyaṁ | ahaṁ sa tena kālena tena samayena rājā kuśo abhūṣi | anyaḥ sa mahendrako madrakarājā abhūṣi | naitadevaṁ draṣṭavyaṁ | eṣaḥ so mahānāmaḥ śākyo | anyā  sā alindā nāma mahādevī | na etadevaṁ draṣṭavyaṁ | eṣā māyādevī | anyā sā sudarśanā | naitadevaṁ draṣṭavyaṁ | eṣā sā yaśodharā || syādvo bhikṣavaḥ evamasyāt | anyaḥ sa tena kālena tena samayena teṣāṁ saptānāṁ rājñā yo jyeṣṭho durmatirnāma | naitadevaṁ draṣṭavyaṁ | eṣo so māro pāpīmāṁ | te pi anye rājāno māraparṣā | tadāpi mayā ukkāśanaśabdena eṣo māro pāpīmāṁ sabalo savāhano bhagno etarahiṁ pi mayā bhikṣavaḥ bodhimūle ukkāśanaśabdena eṣaḥ māro pāpīmāṁ sabalo savāhano bhagno ||







uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project