Digital Sanskrit Buddhist Canon

Mahāvastu Avadāna

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2020
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

mahāvastu avadānaṁ

prathamaḥ khaṇḍaḥ

mahāvastu avadānaṁ

oṁ namaḥ śrīmahābuddhāyātītānāgatapratyutpannebhyaḥ sarvabuddhebhyaḥ||
mahāvastuye ādi| catvārīmāni bodhisatvānāṁ bodhisatvacaryāṇi| katamāni
catvāri| prakṛticaryā praṇidhānacaryā anulomacaryā anivartanacaryā| namo
aparājitadhvajāya tathāgatāyārhate samyaksaṁbuddhāya| yasyāntike'nenaiva bhavagatā
śākyamuninā pramathaṁ kuśalamūlānyavaropitāni rājñā cakravartibhūtenādau prakṛti-
caryāyāṁ pravartamānena|| namo'tītāya śākyamunaye tathāgatāyārhate samyaksaṁbuddhāya|
yasyāntike'nenaiva bhagavatā śākyamuninā prathamaṁ kuśalamūlapraṇidhānaṁ kṛtaṁ vaṇikaśreṣṭhibhūtenādau praṇidhānacaryāyāṁ pravartamānenāho punarahamanāgate'dhvani buddho
bhaveyaṁ tathāgato'rhaṁ samyaksaṁbuddho yathāyaṁ bhagavāñchākyamunirmamāpi śākyamuniriti
nāmadheyaṁ vistareṇa yāvat mamāpi kapilavastunagaraṁ bhavediti|| namaḥ samitāvine tathāgatāyārhate samyaksaṁbuddhāya yasyāntike'nenaiva bhagavatā śākyamuninānuloma-
praṇidhānaṁ kṛta rājñā cakravartibhūtena anulomacaryāyāṁ pratiṣṭhitena [katamā
nivartanacaryā]|| namo dīpaṁkarāya tathāgatāyārhate samyaksaṁbuddhāya| yenāyaṁ
bhagavānprathamata evaṁ vyākṛta| bhaviṣyasi tvaṁ māṇavakānāgate dhvani aparimitāsaṁkhyeyāprameyehi kalpehi śākyamunirnāma tathāgato rhaṁ samyaksaṁbuddha iti|
vistareṇodīrayiṣyaṁ dīpaka-

(1)

ravastuni meghamāṇavavyākaraṇaṁ|| ataḥ prabhṛtyanivartanacaryāyāṁ dīpaṁkarasya tathāgatasya
tasyottareṇāparimāṇehi tathāgatehi anuvyākṛto buddho bhaviṣyasiti|| tata paścā-
tsarvābhibhuvāpi bhagavatānuvyākṛtaṁ| bhaviṣyasi tvaṁ abhiji bhikṣo'nāgate dhvani śatasahasrakalpe śākyamunirnāma tathāgato'rhaṁ samyaksaṁbuddha ityevamādi vistareṇodī-
rayiṣyaṁ abhijibhikṣuvyākaraṇaṁ|| namo vipaśyine tathāgatāyārhate samyaksaṁbuddhāya||
namo krakutsaṁdāya tathāgatāyārhate samyaksaṁbuddhāya|| namaḥ kāśyapāya tathāgatāyārhate samyaksaṁbuddhāya|| yena bhagavatā ayameva bhagavāṁchākyamuniranuvyākṛto yuva-
rājye cābhiṣikto| bhaviṣyasi tvaṁ jyotiṣpālānāgate dhvani mamānantarameva śākya-
munirnāma tathāgato rhaṁ samyaksaṁbuddha iti vistareṇodīrayiṣyaṁ jyotiṣpālasya bhikṣorvyākaraṇaṁ||

evaṁ namo'tītānāgatapratyutpannebhyassaṁbuddhebhyaḥ||

nidānanamaskārāṇi samāptāni||

āryamahāsāṁghikānāṁ lokottaravādināṁ madhyadeśikānāṁ pāṭhena vinayapiṭakasya
mahavastuye ādi||

caturvidhā upasaṁpadā svāma-upasaṁpadā ehibhikṣukāya upasaṁpadā daśavargena gaṇena
upasaṁpadā paṁcavargena gaṇena upasaṁpadā ca|| tatra svāmupasaṁpadā nāma upasaṁpannā

(2)

bhagavanto bhyāse bodhīya mūle|| daśa kuśalā karmapathā ye hi samādāya vartanti te
bodhāya samāsannatarā bhavanti|| tatrāpi ca so prativiśiṣṭho|| tenaivaṁ buddhavaineya-
tāyai va sukṛtiṣvetāsu caritena dīpaṁkaramupāgamiya paṭipāṭiyā prāṇakoṭiṣu dṛṣṭvā
darśanīyaṁ samantaprāsādikaṁ prasādanīyaṁ śrāvakasaṁghaparivṛtaṁ tasya spṛhācittamutpādye|
sādhu syādyadyahaṁ lokameva abhibhūya loke lokārthacaro lokasyāsya hitāya jāyeyaṁ||
jñātvā samudāgamaṁ saṁbodhau niyataṁ ca tasya praṇidhānaṁ ātmasamatāye samāsataḥ|
svayaṁbhūsamatāye vyākārṣīt|| buddho bhaviṣyasi tvamanāgate dhvanyaparimāṇe śākyakule
śākyasuto devamanuṣyaṇāmarthāya|| so vyākṛto bhagavatā puruṣottamatāye puruṣa-
siṁhena agrapuruṣaḥ supuruṣaḥ puruṣottamacārikāmacari|| so bodhisatvacaryāṁ satvānāṁ
hitasukhaṁ gaveṣanto saṁsarati bodhisatvo lokārthaṁ ātmano rthaṁ ca| so yaṁ kiñcidevaṁ
dānaṁ śīlaṁ samayaṁ copavāsaṁ sevati amātsaryavanto lokasya hitaṁ gaveṣanto| dānaṁ
ca priyavādyaṁ ca tathārthacaryā samānasukhaduḥkhatā saṁgrahavastuhi jino caturhi pari-
kalpaye satvāṁ|| na tasya abhūṣi kiñcidaparityaktaṁ yaṁ asti sannihitaṁ| dṛṣṭvāna ca
yācanakaṁ bhūyosya mano prasāditvā cakṣūṇi ca mānsāni ca putradāraṁ dhanaṁ ca dhānyañca
ātmā ca jīvitaṁ ca bhūyobhūyo parityaktā|| etena upāyena bahuni jātīnayutaś-

(3)

tasahasrāṇi saṁsarati bodhisatvo satvānāmarthaṁ cintayanto yathātathaṁ kālajño sam-
yajño pudgalaparāparajñatākuśalo samayamabhikāṁkṣamāṇo tuṣitakāyaṁ upāgamesi|
tuṣitabhavane bhavanudo bhavo anityo ti bhāvayanto sugato carimaṁ bhavamupāgami||
bhagavānmavavipramokṣāye ekatilakolabhakṣo paramakṛśo duṣkarantapo acari| paramaśa-
rīrapīḍo jānanto na eṣa mārgo ti vipramokṣāya nadīkālasamaye nadīye nairaṁjanā..
snāyitvā agrapure gayasāhvaye niṣīde siṁho vā asaṁtrasto| purime yāme anadh..
divyaṁ cakṣuryoniśo viśodhetvā satvānāmāgatigatiṁ vividhāṁ bhagavāṁ abhijñāsi||
yāme madhyamasmiṁ pūrvanivāsaṁ anusmarasi itareṣāṁ ātmano ca purvaṁ ca nivāsavā..
bahuprakāraṁ abhijñāsi|| yāme ca paścimasmiṁ yaṁ jñeyaṁ puruṣadamyasārathinā sarvantame-
kakṣaṇe svayambhūsamatāṁ samanubudhye||

iti śrīmahāvastunidānagāthā samāptā||

bhagavānsamyaksabuddho yadarthaṁ samudāgato tadarthaṁ abhisaṁbhāvayitvā śrāvastīyaṁ vi-
harati jetavane anāthapiṇḍadasyārāme śāstā devānāṁ ca munuṣyāṇāṁ ca vistareṇa
nidānaṁ kṛtyaṁ||

athāyuṣmānmahāmaudgalyāyano'bhīkṣṇaṁ nirayacārikāṁ gacchati|| tatra satvāṁ

(4)

paśyati aṣṭasu mahānarakeṣu pratyekaṣoḍaśotsadeṣu anekavidhāni nairayikāni duḥkha-
sahasrāṇi samanubhonto|| ahaṁ ca āyuṣmānkolitasthaviro caranto narakacā-
rikāṁ adrākṣītsatvā narakeṣu anubhavantā bahū duḥkhā saṁjīve niraye ūrdhvapādā
adhośirā vāsīhi ca paraśūhi ca kṣīyantā| apare pi parasparaṁ praduṣṭamanasaṁ-
kalpā āyasehi nakhehi pāṭenti tīkṣṇāni ca asipatrāṇi hasteṣu prādurbhavanti
yehi parasparaṁ gātrāṇicchindanti na ca kālaṁ karonti yāvatsānaṁ pāpakā karmā na
parikṣīṇā|| kālasūtre mahānarake adrākṣītsatvāṁ kālasūtreṇa sūtritāṅā nihatakṣī-
yantāṁ paraśūhi pi vipāṭīyantāṁ karapatrehi vipāṭīyantān|| takṣitapaṭito ca
sānaṁ kāyo puna ruhyati asātā vedanā vedayanti na caivaṁ kālaṁ karonti karmopasta-
bdhatvāt|| saṁghāte pi mahānarake adrākṣītsatvasahasrāṇi parvatehi pīḍiyantā
ādīptasaṁprajvalitasajyotibhūtehi śoṇitanadyo ca prasavanti bhūyo ca tāni parva-
tāni te ca saṁkramanti na caivaṁ tāvatkālaṁ karonti karmopastabdhatvāt|| adrākṣī-
dekāntaraurave satvasahasriyo tāmramayaghaneṣu ādīptasaṁprajvalitasajyotibhūteṣu dhūma-
samākuleṣu prakṣiptā duḥkhasahasrāṇi anubhontā| mahāraurave ādīptasaṁprajvalite

(5)

sajyotibhūte agnismiṁ saṁprakṣiptānāṁ mahārāvaṁ ravantānāṁ ca śabdo cakravāḍamahāca-
kravāḍehi parvatehi pratihanyate yehi caturhi mahādvīpehi jambudvīpapūrvavideha-aparago-
dānīya-uttarakuruṣu manuṣyāṇāṁ śrotābhāsamāgacchati|| adrākṣīttapane anekā
satvasahasriyo ekāntakaduḥkhavedanā vedayantāṁ pārṣṇi upādāya yāvadadhikṛkāṭikā
ayokuṭṭanehi kuṭṭīyantā aparāṇi ca duḥkhasahasrāṇi samanubhavantā na caivaṁ tāva
kālaṁ karonti karmopastabdhatvāt|| tasmiṁ mahānarake ādīptasaṁprajvalite sajyo-
tibhūte anekāyo satvasahasriyo upapannā duḥkhā vedanāṁ vedentā|| tasmiṁ mahānarake
samantāyojanaśatike pūrvāya bhittīya arcisahasrāṇi utpattitvā paścimāye bhittīye
pratyahanyanti| paścimāye bhittīye arcisahasrāṇi utpattitvā pūrvāye bhittīye pratya-
hanyanti| dakṣiṇāye utpattitvā uttarāye pratyahanyanti| uttarāye utpattitvā
dakṣiṇāyaṁ pratyahanyanti| bhūmīye utpattitvā tale pratyahanyanti| talāto utpattitvā
bhūmau pratyahanyanti| tāyo satvasahasriyo samantato paripatanti na caivaṁ tāvatkālaṁ
karonti karmopastabdhatvāt| pratāpasmiṁ mahānarake parvatā prajvalitā ādīptā
sajyotibhūtā| nairayikehi satvehi śūlopetehi tāni parvatāni paricāritāni||
edṛśāni duḥkhāni samanubhavanti ca caivaṁ tāva kālaṁ karonti karmopastabdhatvāt||
ato mahānarake muktāḥ kukkulante vagāhanti| te ca tatra kukkule dahyamānāyo janā

(6)

pradhāvanti na caivaṁ kālaṁ karonti karmopastabdhatvāt|| kukkulāto muktāḥ kuṇapaṁ ava-
gāhanti| tatra kṛṣṇehi prāṇakehi ayomukhehi khajjanti na caiva kālaṁ karonti
karmopastabdhatvāt|| kuṇapāto muktā narakotsadā drumāṇi ramaṇīyāni ca vanaprā-
ntāni paśyanti tena sukhārthino tāni vanaprāntāni dhāvanti| tatrāpi sānaṁ kulalā
ca gṛdhrā ca kākolūkā ca ayomukhā ārdravṛkṣe vā varjayitvā mānsāni khādanti|
yaṁ teṣāmasthīni avaśeṣāṇi bhūyo pi mānsacchavi mānsaśoṇitamupajāyati na caivaṁ
kālaṁ kurvanti karmopastabdhatvāt|| te teṣāṁ pakṣiṇāṁ bhītā alene lenasaṁjñino
asipatravanaṁ narakakumbhaṁ ca praviśanti|| tatrāpi saṁpraviṣṭānāṁ vātāni upavāyanti
yaistāni asipatrāṇi patanti tīkṣṇāni| teṣāṁ satvānāṁ gātrāṇi pratyāhanyanti
naivaṁ sānaṁ kaścitkāye pradeśo yo akṣato bhavati antamasato bālāgrakoṭiniṣkrama-
mātro pi na caivaṁ kālaṁ karonti karmopastabdhatvāt|| te kṣatā ca śayānā rudhiramra-
kṣitaśarīrā vaitaraṇīṁ nadīṁ avagāhanti satvā kaṭhināṁ kṣāranadīṁ yāva sānaṁ ślakṣṇi-
tāni aṁgāni pratividhyanti na caivaṁ kālaṁ karonti karmopastabdhatvāt|| tato pi sānaṁ
narakapālā āyasehi aṅkuśehi uddharetvā nadītīre ādiptāye bhūmiye saṁprajvali-

(7)

tasatejobhūtāye āviddhānāṁ evamāha|| ahaha bho puruṣāṁ kimicchatha|| te evamā-
hansuḥ|| paribubhukṣitā sma saṁpipāsitā sma|| tato sānaṁ narakapālāḥ ayoviṣkaṁ-
bhanebhi mukhaṁ viṣkaṁbhayitvā ādīptasaṁjvalitasatejobhūtehi ayoṣaṇḍaṁ dhamenti mukhaṁ
svakaṁ vivarayitvā ādiptāni saṁprajvalitāni satejobhūtāni ayoguḍāni mukhe
saṁprakṣipanti|| taṁ bhūjantāṁ bhavanto|| tāmralohaṁ ca sānaṁ vilīnakaṁ pāyayanti||
pibantāṁ bhavanto|| yo sānaṁ dhamamāna eva oṣṭhaṁ dahati oṣṭhaṁ dahitvā jihvāṁ dahati
jihvāṁ dahitvā tālukaṁ dahati tālukaṁ dahitvā kaṇṭhaṁ dahati kaṇṭhaṁ dahitvā antraṁ
dahati antraṁ dahitvā antraguṇamādāya adhobhāgena gacchati na caivaṁ tāvatkālaṁ
karonti karmopastabdhatvā||

evaṁ sthaviro mahāmaudgalyāyano aṣṭasu mahānarakeṣu satvā duḥkhasahasrāṇyanu-
bhavantā dṛṣṭvānaho kṛcchranti jetavanamāgatvā caturṇāṁ pariṣadāṁ vistareṇāroca-
yati|| evaṁ satvā aṣṭasu mahānarakeṣu ṣoḍaśotsadeṣu vividhāni duḥkhasahasrāṇi
pratyanubhavanti| tasmājjñātavyaṁ prāptavyaṁ boddhavyaṁ abhisaṁboddhavyaṁ kartavyaṁ kuśalaṁ
kartavyaṁ brahmacaryaṁ na ca vā loke kiṁcitpāpaṁ karma karaṇīyaṁ ti vademi|| evaṁ
sthavirasya mahāmaudgalyāyanasya śrutvā bahūni prāṇisahasrāṇi devamanuṣyāṇāṁ adbhutaṁ
prāpnuvanti||

(8)

evaṁ samāsato narakavarṇaḥ|| vistarato pyupavarṇayiṣyāmi||

imaṁ lokaṁ pāralokaṁ satvānāmāgatiṁ gatiṁ|
cyuti-upapattisaṁsāraṁ saṁbuddho svayamaddasā||
āvajjanto saphalatāṁ karmaṇāṁ prāṇasaṁśritāṁ|
yathāsthānaṁ vipākaṁ ca svayamavabudhye muniḥ||
so abhijñāya ākhyāsi narakānaṣṭa gautamaḥ|
pratyakṣadharmā bhagavāṁ sarvadharmeṣu cakṣumāṁ||
saṁjīvaṁ kālasūtraṁ ca saṁghātaṁ ca dvau ca rauravau|
athāparā mahāvīcī tapano ca pratāpano||
ityete aṣṭau nirayā ākhyātā duratikramā|
ākīrṇā raudrakarmebhiḥ pratyekaṣoḍaśotsadā||
catuḥkalā caturdvārā vibhaktā bhāgaśo mitā|
udgatā yojanaśataṁ samantācchatayojanaṁ||
ayaḥprākāraparikṣiptā ayasā pratikujbitāḥ|
teṣāmayomayī bhūmiḥ prajvalitā tejasāyutā||
sadāyasaphālāsphārā āvasathā durāsadā|
romaharṣaṇarūpā ca bhīṣmā pratibhayā duḥkhā||

(9)

mahadbhayaṁkarā sarve arciśatasamākulā|
ekaiko yojanaśataṁ ādāye saṁprabhāsati||
yatra satvā bahū raudrā mahākilviṣakārakā|
ciraṁ kālaṁ patappanti api ca varṣaśatānyapi||
ayomayehi daṇḍehi sthūlanarakapālakāḥ|
hananti pratyamitrāṇi ye bhonti kṛtakilviṣā||
teṣāmahaṁ kīrtayiṣyāmi girāyamanupūrvaśaḥ|
śrotumādāya satkṛtya śṛṇotha mama bhāṣataḥ||
saṁjīve satvā niraye ūrdhapādā adhośirāḥ|
pralaṁbayitvā takṣyanti vāsīhi paraśūhi ca||
tato nakhehi tīkṣṇehi āyasehi svayaṁbhuhi|
anyamanyaṁ vivādenti kruddhā krodhavaśānugāḥ||
asino cāparā teṣāṁ tīkṣṇā hasteṣu jāyitha|
yehicchindanti anyonyaṁ praduṣṭamanasārakā||
teṣāṁ sīdanti gātrāṇi śītalavā-ūhatā|
sarvāṅgajvalanasteṣāṁ pūrvakarmavipākataḥ||
evaṁ śāstā yathābhūtamabhijñāya tathāgato|
saṁjīvamiti ākhyāsi āvāsaṁ pāpakarmaṇāṁ||

(10)

saṁjīvāto ca nirmuktā kukkulamavagāhiṣu|
hanyamānā samāgamya dīrghamāyatavistaraṁ||
te khu tatra pradhāvanti yojanāni anekaśo|
dahyamānā kukkulena vedentā bahuduḥkhakaṁ||
kukkulāto ca nirmuktāḥ kuṇapamavagāhitha|
dīrghapadātivistīrṇaṁ te vidhvaṁsitapauruṣā||
tamenaṁ kṛṣṇaprāṇakā agnitīkṣṇamukhā kharā|
chaviṁ bhittvāna khādanti mānsaśoṇitabhojanāḥ||
kuṇapāto ca uttīrṇā drumā paśyanti śobhanā|
haritānpatrasaṁchannāstānāyānti sukhārthinaḥ||
tamenaṁ kulalā gṛdhrā kākolā ca ayomukhā|
ārdravṛkṣe va varjitvā khādanti rudhirakṣatāṁ||
yadā ca khāditā bhonti asthīni avaśeṣitā|
punasteṣāṁ chavimānsaṁ rudhiraṁ copajāyate||
te bhītā utpatitvāna alenā lenasaṁjñino|
asipatravanaṁ ghoraṁ hanyamānā upāgami||

(11)

tato kṣatā ca ārtā ca bahurudhiramrakṣitā|
asipatravanā muktāḥ yānti vaitaraṇīṁ nadīṁ||
tena tāmavagāhanti taptāṁ kṣārodakāṁ nadīṁ|
teṣāṁ ca aṅgamaṅgāni kṣatāni pratividhyata||
tato 'ṅkuśehi viddhitvā āyasaiḥ yamapauruṣāḥ|
utkṣipitvā nadītīre bhuṁjāventi ayoguḍāṁ||
tāmralohaṁ ca śulvaṁ ca āpāyenti vilīnakaṁ|
tameṣāmantramādāya adhobhāgena gacchati||
etāni pāpakarmāntā narakāṁ pratipadyatha|
akṛtvāna kuśalaṁ karma vāmamārgānusāriṇaḥ||
ye ca pāpāni karmāṇi parivarjanti yoniśaḥ|
ekāntakuśalācārā na te gacchanti durgatiṁ||
tasmā dvirūpaparyāyā karmā kalyāṇapāpakā|
pāpāni parivarjitvā kalyāṇaṁ ācare śubhaṁ||
kālasūtrasmiṁ narake ārdravṛkṣe va varjitāḥ|
sūtrayitvāna teṣāṅgā vāsīhi paraśūhi ca||
tato ayomayā patrā dīrghakālasutāpitā|
dahantā pīḍayantā ca gātreṣu pariveṣṭitā||

(12)

dahitvā pīḍayitvā ca ayopatrā vighaṭṭitā|
āvṛṁhitaṁ chavimānsaṁ rudhiraṁ ca prasāraye||
tato pārṣṇīhi pāṭetvā yāva adhikṛkāṭikāṁ|
kālasūtrasmiṁ narake bahu api saṁghaṭṭati||
bhairave andhakārasmiṁ vārtā yatra na dṛśyati|
dhūmasaṁghātasmiṁ tasmiṁ narake osaranti ca||
te ca tatra pradhāvanti yojanāni anekaśaḥ|
anyamanyaṁ ākramantā badhreṣu paramantraśaḥ||
evaṁ śāstā yathābhūtaṁ abhijñāya tathāgataḥ|
kālasūtraṁ idaṁ vakṣe āvāsaṁ pāpakarmiṇāṁ||
saṁghātasmiṁ ca narake mahatā parvatā adho|
teṣāmantarikaṁ satvā mṛgavaśo praveśitā||
te pi śailā samāgamya satvānāṁ karmapratyayā|
pīḍayanti bahu prāṇāṁ agniskandhanibhāniva||
pīḍitānāṁ ca gātrāṇāṁ bahuṁ sravati śoṇitaṁ|
śarīrasaṁbhrame cāpi pūyanadyo pravartitha||

(13)

āyasāsu ca droṇīṣu ayomuśalakoṭiṣu|
subhanti pratyamitrāṇi api varṣaśataṁ bahuṁ||
evaṁ śāstā yathābhūtaṁ abhijñāya tathāgataḥ|
saṁdhātamidamākhyāsi āvāsaṁ pāpakarmiṇāṁ||
rauravasmiṁ ca narake oruddhā janatā bahu|
agnismiṁ prajvalitasmiṁ śabdaṁ kurvanti bhairavaṁ||
yadā ca agnirnirvāti atha tūṣṇībhavanti te|
punaragnismiṁ prajvalite nirnādanti mahatsvaraṁ||
dvitīyo pi ca ākhyāto rauravo romaharṣaṇaḥ
nirantakūlanarako gambhīro nasamuttaro||
tatra daṇḍaṁ gṛhītvāna sthūlanarakapālakā|
subhanti pratyamitrāṇi api varṣaśataṁ bahuṁ||
evaṁ śāstā yathābhūtaṁ abhijñāya tathāgato|
rauravaṁ iti ākhyāsi āvāsaṁ pāpakarmiṇāṁ||
tapanasmiṁ ca narake taptaloho samudyataḥ|
niḥsvanante ca saṁtaptā agniskandhasamā duḥkhā||
tatra pāpasamācārā oruddhā janatā bahu|
pacyanti pāpakarmāntā ye bhonti kṛtakilviṣāḥ||

(14)

tāṁ pakvamātrā saṁkhinnā khādenti sunakhā bahu|
pravṛddhakāyā balino mānsaśoṇitabhojanā||
yadā ca khāditā bhonti asthīni avaśeṣitā|
atha teṣāṁ chavimānsaṁ rudhiraṁ copajāyati||
evaṁ śāstā yathābhūtamabhijñāya tathāgataḥ|
tapanamidamākhyāsi āvāsaṁ pāpakarmaṇāṁ||
pratāpanasmiṁ narake tīkṣṇaśūlā ayomukhā|
mahato agniskandhasya parvato bhayabhairavaḥ||
tatra pāpasamācārā āvṛtā janatā bahu|
aṇvanti pāpakarmāntā machā kaṭhallagatā yathā||
evaṁ śāstā yathābhūtaṁ abhijñāya tathāgataḥ|
pratāpananti ākhyāsi āvāsaṁ pāpakarmiṇāṁ||
tato avīcī karako ekāntakaṭuko duḥkho|
mahanto taposaṁtapto arcisaṁghagaṇāvṛtaḥ||
ayoguḍā hi agnismiṁ yathariva saṁtāpitā|
evaṁ avīcī narako heṣṭā upari pārśvato||
jātavedosamā kāyāḥ teṣāṁ narakavāsināṁ|

(15)

paśyanti karmadṛḍhatāṁ na tasmādbhoti no gatiḥ||
te ca tatra pradhāvanti dṛṣṭvā dvāramapāvṛtaṁ|
api niṣkramaṇaṁ yasmā asti mokṣagaveṣiṇāṁ||
yeṣāṁ ca pāpakaṁ karma avipakvaṁ purā kṛtaṁ|
na te labhanti nirgantuṁ nirayātkarmapratyayā||
evaṁ śāstā yathābhūtaṁ abhijñāya tathāgataḥ|
avīcimiti ākhyāsi āvāsaṁ pāpakarmiṇāṁ||

saṁjīvaṁ nāma|| kasya karmasya vipākena tatra satvā upapadyanti| iha sapatnā ye
vā bhonti sāpatnakā vā vairiṇaḥ kṣetravairikā vā vastuvairikā vā vapravairikā vā
pratirājāno vā cairā vā saṁgrāmagatā anyamanyasmiṁ sāpatnāni cittāni upasthā-
payitvā kālaṁ kurvanti tasya karmasya vipākato tatra satvā upapadyanti|| evaṁ khalu
punaḥ ādhipateyamātrametaṁ tatropapatteḥ| tatropapannā anyeṣāṁ pi pāpakānāmakuśa-
lānāṁ karmāṇāṁ vipākaṁ pratyanubhavanti|| kasya karmasya vipākena takṣīyanti|| yehi
iha jīvanto prāṇakā tacchitā bhavanti vāsīhi paraśūhi kuṭhārīhi tasya karmasya
vipākena takṣīyanti|| kasya karmasya vipākato teṣāṁ śītako vāyu upavāyati||

(16)

yehi iha nivāpakabhojanāni dattāni bhonti śṛgālamahiṣāṇa śūkarāṇa kukkuṭāna
poṣitāni māṁsārthāya vadhiṣyāmi tti tasya karmasya vipākato teṣāṁ .....
hasteṣu nakhā jāyanti daṇḍā vā āyasā| yathā iha āyudhayānāni dattāni
bhonti evaṁ yūyaṁ imehi āyudhehi itthaṁnāmaṁ grāmaṁ vā nagaraṁ vā nigamaṁ vā hanadhvaṁ
manuṣyāṁ vā tiracchānagatāṁ vā tasya karmasya vipākato teṣāṁ hasteṣu daṇḍā vāyasā
jāyanti asino ca|| kenaiṣa saṁjīvo|| tatra teṣāṁ nairayikānāṁ evaṁ bhavati saṁjīvaṁ
kālasūtrabhūtikaṁ tenaiṣa saṁjīvanirayo||

kālasūtraṁ nāma|| so narako yāva āyudhahastā yāva sajyotibhūto|| tatra
tāṁ nairayikā nirayapālā ārdravṛkṣe vā varjetvā kālasūtravaśena takṣanti aṣṭāṁśe
pi ṣaḍaṁśe pi caturaṁśe pi|| anyaṣāṁ dāni pārṣṇi upādāya yāvatkṛkāṭikāto
yathā ikṣugaṇḍikā evaṁ chindantā gacchanti anyeṣāṁ punaḥ kṛkāṭikādupādāya yāva-
tpārṣṇi yathā ikṣugaṇḍikā evaṁ chindantā gacchanti|| te tathābhūtā atimātraṁ duḥkhā
vedanā vedenti na ca punaḥ kālaṁ karonti yāvaṁ na tatpāpakaṁ karma kṣīṇaṁ bhavati||

(17)

kasya kamasya vipākena tatra satvā upapadyanti|| yehi iha baddhā bhavanti hastiniga-
ḍādibhiḥ karmakārāpitā vā bhavanti ettakānāṁ hastāni chindatha pādāni chindatha
ettakānāṁ nāsā ettakānāṁ snāyumānsaṁ utpāṭetha ettakānāṁ bāhu ettakānāṁ pṛṣṭhi-
mānsaṁ utpāṭetha paṁcavāraṁ vā daśavārakaṁ vā tasya karmasya vipākena tatra satvā upapa-
dyanti|| evaṁ khalu punaḥ ādhipateyamātrametaṁ tatropapatteḥ| tatropapannā anyeṣāṁ pi
pāpakānāmakuśalānāṁ karmaṇāṁ vipākaṁ pratyanubhavanti|| tatra te nairayikā nirayapālai-
stāḍyamānā paribhāṣyamāṇāḥ sabhussū ti āhaṁsu|| te saṁbhītā bahūni prāṇasaha-
srāṇi yathā naivajīvāni evantiṣṭhanti|| atha yamapālānāṁ paṭṭānāṁ taptānāṁ saṁpra-
jvalitānāṁ sajyotibhūtānāṁ bahūni paṭṭasahasrāṇi purato vaihāyasā gacchanti||
teṣāṁ dāni āgacchatāṁ śabdaṁ karonti| etāni āgacchantīti|| tāni teṣāṁ
āgatvā pratyekaṁ gātrāṇi pariveṣṭanti|| tatra teṣāṁ chaviṁ nirdahanti carma pi mānsaṁ
pi snāyuṁ pi nirdahanti yathā sarvaṁ pi nirdagdhaṁ bhavati|| atha teṣāṁ āvṛṁhitaṁ
tacchavimānsalohitaṁ vyavadahyati|| te tathābhūtā adhimātraṁ duḥkhā vedanāṁ vedayanti
na ca punaḥ kālaṁ karonti yāva sānaṁ taṁ pāpakaṁ karma vyantīkṛtaṁ na bhavati|| evaṁ
khalu punaḥ ādhipateyamātrametaṁ tatropapatteḥ| tatropapannā anyeṣāṁ pi pāpakānāma-

(18)

kuśalānāṁ karmaṇāṁ vipākaṁ pratyanubhavanti|| kasya karmasya vipākena tatra satvā
upapadyanti|| yehi iha jīvantā prāṇā anekaśo ghātāvitā bhavanti yehi iha
yācanakehi vā paṇḍakehi vā sarvadaṇḍehi vā duḥśīlehi vā pravrajitehi cī-
varāṇi vā kāyabandhanāni vā paribhuṁjitāni bhavanti tasya karmasya vipākena
tatra satvā upapadyanti|| evaṁ khalu punaḥ ādhipateyamātrametaṁ tatropapatteḥ| tatro-
papannā anyeṣāṁ pi pāpakānāmakuśalānāṁ karmaṇāṁ vipākaṁ prayanubhavanti|| anyeṣāṁ
dāni pārṣṇi upādāya yāvakṛkāṭikāto vadhrī vidārenti|| anyeṣāṁ dāni
kṛkāṭikāto upādāya yāvapārṣṇi vadhrī vidārenti|| anyeṣāṁ dāni kṛkā-
ṭikā upādāya yāvakaṭīyo cīrakavadhrāṇi karonti|| te tathābhūtādhimātrāṁ ve-
danā vedayanti|| kasya karmasya vipākenātra satvā upapadyanti|| yehi idha eraka-
vārṣikā vā kārāpitā cīrakavārṣikā kārāpitā vā tasya karmasya vipākena
tatra satvā upapadyanti|| yo niraye andhakāradhūmasaṁgho parito so dhūmo tīkṣṇo

(19)

kaṭuko bhayānako chaviṁ bhittvā carma bhittvā mānsaṁ bhittvā snāyuṁ bhittvā asthiṁ
bhittvā asthimarjaṁ mānsādyatiniryāti| sarve kāyā mūrchantā tatra saṁprakṣiyanti||
te tatra anekāni yojanaśatāni anvāhiṇḍantā anyamanyaṁ ākramantā paṭisubhanti||
te tathābhūtā adhimātrā vedanāṁ vedenti na ca punaḥ kālaṁ karonti yāva sānaṁ taṁ
pāpakaṁ karma vyantīkṛtaṁ na bhavati|| kasya karmasya vipākāto tatra satvā upapadyanti||
yehi idha randhreṣu vā guttīṣu vā kārāsu vā bandheṣu vā sāhikānāṁ vā kiṁpuruṣakānāṁ
vā undurūṇāṁ vā viḍālānāṁ vā ajagarāṇāṁ vā vile dhūpaṁ kṛtvā dvārā rakṣitā
bhavanti bhadhukarā vā dhūmena bādhitā bhavanti tasya karmasya vipākato tatra satvā upa-
padyanti|| evaṁ khalu punaḥ vividhānāṁ pāpakānāṁ akuśalānāṁ karmāṇāṁ vipākato
tatra satvā upapadyanti|| evaṁ khalu punaḥ ādhipateyamātrametaṁ tatropapatteḥ| tatro-
papannāḥ anyeṣāṁ pi vistaraḥ|| kenedaṁ kālasūtraṁ|| tatra nairayikānnirayapālā
ārdravṛkṣe vā varjetvā kālasūtravaśena takṣanti tenaiṣa kālasūtranirayo yathākartavyo||

(20)

saṁghāto nāma|| so narako parvatāntarikasaṁsthito āyaso ādīptasaṁprajvalito
sajyotibhūto anekāni yojanaśatāni āyato|| tatra teṣāṁ nairayikānāṁ niraya-
pālā āyudhahastā uddeśenti|| te dāni bhītāḥ taṁ parvatāntarikaṁ praviśanti||
teṣāṁ dāni purato'gni prādurbhūto| te dāni bhītāḥ pratinivartanti| teṣāṁ dāni
pṛṣṭhato'gni prādurbhavati|| te dāni śailāḥ parasparaṁ samāgacchanti| teṣu dāni
āagacchanteṣu śabdaṁ karonti etāgacchanti etāgacchantīti|| te samāgatā yathā ikṣu
evaṁ pīḍayanti|| te dāni śailā vaihāyasamabhyudgacchanti|| te teṣāṁ heṣṭā anupravi-
śanti| yadā anupraviṣṭā bhavanti bahūni prāṇisahasrāṇi te dāni śailā sannivi-
śanti yathā ikṣugaṇḍā evaṁ pīḍenti lohitanadīyo prasyandanti|| asthisaṁkalikāḥ
parivarjyanti nirmānsā snāyusaṁyuktāḥ|| tathābhūtā vedanā vedenti na ca punaḥ kālaṁ
karonti yāva sānaṁ na taṁ pāpakaṁ karma vyantīkṛtaṁ bhavati|| kasya karmasya vipākena
tatra satvā upapadyanti|| yehi iha kīṭakamardanāni vā kārāpitāni bhavanti tala-
mardanāni vā asipatre vā devānāṁ tathaivā jīvantakā evaṁ prāṇakā patrayaṣṭīhi pī-
ḍitā bhavanti likṣā vā yūkā vā sāṁkuśā vā nakhehi piccitā bhavanti tasya karmasya
vipākena tatra satvā upapadyanti|| evaṁ khalu punaḥ ādhipateyamātrametaṁ tatropapatteḥ|

(21)

tatropapannāḥ anyeṣāṁ pi pāpakānāmakuśalānāṁ karmāṇāṁ vipākaṁ pratyanubhavanti|| tā
asthisaṁkalikāyo āyasāhi droṇīhi ādīptāhi saṁprajvalitāhi sajyotibhūtāhi
āyasehi muśalehi ādīptehi saṁprajvalitehi sajyotibhūtehi ayopāte yathā paṁca
varṣaśatāni bhavanti|| te tathābhūtā evaṁ duḥkhāṁ tīvrāṁ vedanā vedayanti|| kasya karmasya
vipākena tatra satvā upapadyanti|| yehi iha jīvantakā prāṇakā śaktīhi vijjhitā
bhavanti vā gadāsihi bādhyante vā yehi saṁprajvalitehi sajīvāni prāṇakāni vyā-
pādya udūkhale muśalehi saṁkliṣṭā bhavanti tasya karmasya vipākato tatra satvā upapa-
dyanti|| kenaiṣa saṁghāto ti vuccati|| tatra nairayikā satvāḥ saṁghātamāpadyante tenaiṣa
nirayo saṁghāto ti vuccati||

.... tatra te nairayikā bahūni prāṇasahasrāṇi pratyekapratyekaṁ vā gharakehi
oruddhā chinna-īryāpathā gacchanti|| teṣāṁ haste agni prajvalati| yathāyathā agni
prajvalati tathātathā śabdaṁ karonti| yathāyathā agnirnirvāti tathātathā tuṣṇībha-
vanti| te tathābhūtā adhimātrāṁ vedanā vedayanti|| kasya karmasya vipākato tatra
sattvā upapadyanti|| yehi iha atrāṇā anabhisaraṇā karmakārāpitā bhavanti geha-

(22)

dāghā vā kṛtā bhavanti vanadāghā kṛtā bhavanti randhreṣu vā guttīṣu vā kārāsu vā
bandheṣu vā sāhikānāṁ vā kiṁpuruṣāṇāṁ vā undurūṇāṁ vā viḍālānāṁ vā ajaga-
rāṇāṁ vā vileṣu agniṁ datvā dvārāṇi rakṣitāni bhavanti madhūni vā tāmbūlāni
vā agninā bādhitāni bhavanti tasya karmasya vipākena tatra satvā upapadyanti|| evaṁ
khalu punaḥ ādhipateyamātrametaṁ tatropapatteḥ| tatropapannāḥ anyeṣāṁ pāpakānāmakuśa-
lānāṁ karmāṇāṁ vipākaṁ pratyanubhavanti|| ......

mahārauravo nāma|| so narako saṁcito āyaso ādīpto saṁprajvalito sajyo-
tibhūto anekāni yojanaśatāni āyato|| tatra teṣāṁ nairayikānāṁ nirayapālā
mudgarahastā uddeśenti|| te dāni bhītā apyekatyā dhāvanti apyekatyāḥ palāyanti
apyekatyā na palāyanti apyekatyā kutrāpi avasakkanti apyekatyā na avasakkanti
apyekatyā anuśakyaṁ saṁjñāpayamānāḥ pratyudgacchanti|| te dāni narakapālā kasya
dāni yūyaṁ atra saṁjñāpayamānā pratyudgacchatheti tāṁ praharanti yathā dadhighaṭikā evaṁ
śīryanti viśīryanti|| ye ca dhāvanti ye ca na dhāvanti te tathābhūtā duḥkhāṁ kharāṁ
kadukāṁ vedanā vedenti|| kasya karmasya vipākena tatra satvā upapadyanti|| yehi iha

(23)

candramasūryāṇi āvaritvān bandhanāni kṛtāni bhavanti praveśayitvā osiranti
ettha yūyaṁ mā candrāmāsūryaṁ paśyatha tasya karmasya vipākena tatra satvā upapadyanti||
kasya karmasya vipākato teṣāṁ satvānāṁ śīrṣāṇi piccīyanti|| yehi iha jīva-
ntakānāṁ prāṇakānāṁ śīrṣāṇi piccitāni bhavanti ahīnāṁ vṛścikānāṁ śataghnīnāṁ
tasya karmasya vipākena teṣāṁ śīrṣāṇi piccīyanti|| kena taṁ rauravaṁ|| tatra te
nairayikā rodantā na śaknonti aṁbeti vā tāteti vā bāndhavānupetuṁ|| tenedaṁ
rauravanti saṁjñitaṁ||

tapano nirayo|| tatra te nairayikā oruddhā bahūni prāṇisahasrāṇi tiṣṭhanti||
te dāni ārdravṛkṣe vā varjetvā khādanti|| yadā dāni bhavanti nirmānsā asthisaṁ-
kalikā oruddhā snāyuyuktā te dāni saṁmūrchitvā sahavedanā prapatanti|| atha teṣāṁ
karmavipākato śītalako vāto upavāyati|| tena teṣāṁ chavimānsalohitaṁ upajā-
yati|| atha te purato praveśenti te tathābhūtā|| kasya karmasya vipākena tatra satvā
upapadyanti|| yehi iha advārakā gharā pratiyattā bhavanti teṣāṁ bhittiyo listā-
pattiyāyaṁ (?) bhavanti jīvantakā prāṇakā tatrāpi vā kartarikāhi praśastā bhavanti
tasya karmasya vipākena tatra satvā upapadyanti|| tatra kasya karmasya vipākena khajjanti||
yehi iha jīvantakā prāṇakā khādāpitā bhavanti siṁhehi vyāghrehi dvīpihi ṛkṣehi

(24)

tarakṣuhi tasya karmasya vipākena khajjanti|| kasya karmasya vipākato teṣāṁ śītako
vāto upavāyati|| yehi idha nivāpakabhojanāni dattāni bhavanti mṛgāṇāṁ mahi-
ṣāṇāṁ sūkarāṇāṁ kukkuṭānāṁ sthūlamānsārthāya vadhiṣyāmi tti tasya karmasya vipākato
teṣāṁ śītako vāto upavāyati|| kenaiṣa tapano|| nairayikā dahyanti tenaiṣo tapano
nāma narako āyasehi śūlehi santaptehi samantato hi anupravārito|| tatra te
nairayikā keci ekaśūlenāyutā pacyanti keci dvihi keci yāvaddaśahi śūlehi āyu-
tā pacyanti|| yadā dāni ekaṁ pārśvaṁ pakvaṁ bhavati vistīrṇamatha dvitīyena pārśvena||
apyekatyā nairayikā adhimātratvātpāpakānāmakuśalānāṁ karmaṇāṁ vipākato svaya-
meva anuparivartayanti|| te tathābhūtā adhimātrāṁ vedanā vedayanti| kasya karmasya
vipākato tatra satvā upapadyanti|| yehi iha jīvaśūlikā kāritā bhavanti eḍa-
kāyo te tasya karmasya vipākato tatra satvā upapadyanti|| evaṁ khalu punaḥ ādhipa-
teyamātrametaṁ tatropapatteḥ| tatropapannāḥ anyaṣāṁ pi pāpakānāmakuśalānāṁ karmaṇāṁ
vipākaṁ pratyanubhavanti|| .....
.... kenaiṣa avīci nāma|| tasya purastimāto kuḍḍāto arciyo paścime kuḍḍe prati-

(25)

hanyanti paścimāto kuḍḍāto arciyo purastime kuḍḍe pratihanyanti dakṣiṇāto kuḍḍāto
arciyo uttare kuḍḍe pratihanyati uttarāto kuḍḍāto arciyo dakṣiṇe kuḍḍe pratiha-
nyanti| bhūmiye utpattitā arciyo tale pratihanyanti talā nipatitāyo arciyo
bhūmiye pratihanyanti sarvo'rcīhi so narako pratibaddho|| tatra te nairayikā bahūni
prāṇasahasrāṇi yathā kāṣṭhāni evaṁ vicitraṁ pacyanti|| te tathābhūtā duḥkhāṁ tīvrāṁ
kharāṁ kaṭukāṁ vedanā vedayanti na caivaṁ tāavatkālaṁ karonti yāvatsānaṁ na tatpāpakaṁ
karma vyantīkṛtaṁ bhavati|| evantaṁ pūrve manuṣyabhūtehi abhisaṁskṛtaṁ abhisamādiyitvā
niyataṁ vedanīyaṁ|| evaṁ khalu puna ādhipateyamātrametantatropapatteḥ|
tatropapannā anye-
ṣāṁ pi pāpakānāmakuśalānāṁ karmāṇāṁ vipākaṁ pratyanubhavanti|| kasya karmasya vipā-
kena tatra satvā upapadyanti|| ye iha mātṛghātakā vā bhavanti pitṛghātakā vā
arhantaghātakā vā tathāgatasya vā duṣṭacittā rudhirotpādakā vā sarveṣāmapi īdṛ-
śānāmakuśalānāṁ karmapathānāṁ vipākena tatra satvā upapadyanti|| evaṁ khalu punarvi-
vidhānāṁ pāpakānāmakuśalānāṁ karmāṇāṁ vipākena tatra satvā upapadyanti|| tenaiṣa
avīci iti vuccati| tatra te nairayikā avīciṁ kaṭukāṁ tīvrāṁ kharāṁ vedanā
vedayanti no yathānyeṣu narakeṣu narakapālā bhītā karmāṇi kārāpenti śītako vāto
upavāyati yathā anyatra na evaṁ tatra|| atra khalu avīciṁ mahānarake duḥkhāṁ tīvrāṁ
kharāṁ kaṭukāṁ vedanā vedayanti tenaiṣo avīcī nāma mahānarako||

(26)

iti śrīmahāvastu-avadāne narakaparivarta nāma sūtraṁ samāptaṁ||

āyuṣmānmahāmaudgalyāyano abhīkṣṇaṁ tiracchānacārikāṁ gacchati| so paśati
tiracchānayonīṣu satvā upapannā vividhā duḥkhāni pratyanubhavanto|| āyuṣmāṁ
kolito sthaviro caranto tiracchānacārikāṁ adrākṣīttiyagyoniṣu satvāṁ paramaduḥ-
khitā śuṣkārdrāṇi tṛṇāni mukhullocakaṁ paribhujantāṁ śītoṣṇāni ca pānīyāni
pibantāṁ na ca sānaṁ mātā prajñāyati na pitā na bhrātā na bhaganī na guru na
gurusthānīyo na mitrajñātisālohitaṁ|| anyamanyaṁ khādanti anyamanyasya śoṇitaṁ
pibanti anyamanyaṁ ghātenti anyamanyaṁ visubhanti|| te tamāto tamaṁ gacchanti apā-
yāto apāyaṁ gacchanti durgatihi durgatiṁ gacchanti vinipātāto vinipātaṁ gacchanti
vividhānyapi duḥkhasahasrāṇi pratyanubhavanti kṛcchreṇa tiryagyoniṣu ucchahanti|| so
taṁ tiryagyoniṣu mahantaṁ ādīnavaṁ dṛṣṭvā jetavanaṁ gatvā caturṇā parṣāṇāṁ vistareṇā-
rocayasi|| evaṁ ye te satvā tiryagyonīṣu upapannā vividhāni duḥkhāni duḥkhasaha-
srāṇi pratyanubhavanti kṛcchreṇa tiryagyoniṣu uccahanti|| tasmā jñātavyaṁ prāptavyaṁ

(27)

boddhavyaṁ abhisaṁboddhavyaṁ kartavyaṁ brahmacaryaṁ na ca vā loke kiñcitpāpaṁ karaṇīyanti
vadāmi||

āyuṣmānmahāmaudgalyāyano abhīkṣṇaṁ pretacārikāṁ gacchati|| so paśyati satvāṁ
pretaloke upapannā vividhāni duḥkhasahasrāṇi pratyanubhavanto|| āyuṣmānkolito
sthaviro caranto pretacārikāṁ adrākṣītpretalokasmiṁ pretāṁ paramaduḥkhitāṁ mahākāyāṁ
sūcīmukhāṁ sanniruddhakaṇṭhāṁ satatamabhyavaharantā tṛptiṁ nādhigacchantāṁ|| kiṁ punaḥ akṛ-
tapuṇyāto yena kiṁcitna labhanti durvarṇā durdarśanā durgandhā durupetā alpeśākhyā
pratikūladarśanā nagnakā apraticchannā kṣutpipāsāsamarpitā uccāraprasrāvakheṭasiṁhā-
ṇikāpubbarudhiraṁ saṁpipāsanti|| teṣāṁ karmavipākāto vāto vāyati asti pānī-
yanti asti pānīyanti asti kūraṁ asti yvāgū ti te taṁ ghoṣaṁ śrutvā nadīyo ca
parvatāṁ ca laṁghayitvā gacchanti ettha vayaṁ khādiṣyāmaḥ ettha vayaṁ bhūṁjiṣyāmaḥ ettha vayaṁ
pibiṣyāmo ti|| tathā te pūrvaṁ āśāṁ kṛtvā nirāśā bhavanti|| teṣāṁ nāsti nā-
stīti vāto vāyati te taṁ śabdaṁ śrutvā nirāśā tenaiva avakubjā prapatanti|| pretī
gāthāṁ bhāṣate||

paṁcānāṁ varṣaśatānāṁ ayaṁ ghoṣo mayā śrutaṁ|
pānīyaṁ pretalokasmiṁ paśya yāva sudurlabhaṁ||

(28)

aparā pretī gāthāṁ bhāṣate||
pañcānāṁ varṣaśatānāmayaṁ ghoṣo mayā śruto|
kūro ti loke pretasmiṁ paśya yāva sudurlabhaṁ||
aparā pretī gāthāṁ bhāṣe||
pañcānāṁ varṣaśatānāmayaṁ ghoṣo mayā śrutaṁ|
yvāgūti pretalokasmiṁ paśya yāva sudurlabhaṁ||
aparā pretī gāthāṁ bhāṣe||
nadīmupenti tṛṣitā sikatā parivartati|
chāyāmupenti santaptā ātapo parivartati||
aparā pretī gāthāṁ bhāṣati||
dhigjīvitaṁ ājīviṣu yamantasmiṁ nadāmatha|
vidyamāneṣu bhogeṣu pradīpaṁ na karotha va||

so taṁ pretaloke mahantaṁ ādīnavaṁ dṛṣṭvā jetavanamāgatvā caturṇāṁ parṣadānāmanekapa-
ryāyeṇa vistareṇārocayati|| evaṁ satvā pretaloke uppannā vividhāni duḥkhasaha-
srāṇi pratyanubhavanti| tasmāt jñātavyaṁ prāptavyaṁ boddhavyaṁ abhisaṁboddhavyaṁ kartavyaṁ kuśa-
lañca kartavyaṁ brahmacaryaṁ na ca vā loke kiṁcitpāpaṁ karma karaṇīyanti vademi|| sthavi-
rasya śrutvā anekaprāṇasahasrāṇi devamanuṣyāṇāṁ amṛtaṁ prāpuṇensu||

(29)

āyuṣmānmahāmaudgalyāyano abhīkṣṇaṁ asuracārikāṁ gacchati|| so paśyati
asurapure asurāṁ pravṛddhamahākāyā ugradarśanā vyāpādabahulā asureṣu cyavitvā
vinipātentā|| āyuṣmānkolito sthaviro caranto asuracārikāmadrākṣītsureṣu
vyāpādena suduḥkhitāṁ paṁca asuragaṇān|| teṣāmevaṁ bhavati| vayaṁ heṣṭā upari
devā|| tataḥ kupyanti vyāpadyanti abhiṣyandanti kopaṁ ca roṣaṁ ca apratyayaṁ ca āvi-
ṣkaronti|| te caturaṅgabalakāyaṁ sannahitvā hastikāyaṁ aśvakāyaṁ rathakāyaṁ pattikāyaṁ
sannahitvā devagulmāni prabhajanti yadidaṁ karoṭapāṇayo nāma yakṣā mālādhārā nāma
yakṣāḥ sadāmattā nāma yakṣāḥ| etāni devagulmāni bhaṁjitvā devehi trāyastriṁśehi
saṁgrāmenti|| te khu devānāṁ trāyastriṁśānāṁ kṛtapuṇyānāṁ maheśākhyānāmantike ci-
ttāni praduṣayitvā kāyasya bhedātparaṁ maraṇādapāyadurgativinipātanarakeṣūpapadyanti||
so taṁ asurāṇāṁ mahāntamādīnavaṁ dṛṣṭvā jetavanamāgatvā caturṇāṁ parṣāṇāṁ vistareṇa-
mārocayati|| evaṁ satvā mahāsamudre asurapure vividhāni duḥkhāni pratyanubhavanti|
tasmājjhātavyaṁ boddhavyaṁ prāptavyaṁ pratisaṁboddhavyaṁ kartavyaṁ brahmacaryaṁ na ca kiñcilloke pāpaṁ
karma karaṇīyanti vadāmi|| sthavirasya śrutvā bahūni prāṇasahasrāṇi devamanuṣyāṇā-
mamṛtaṁ prāpayanti||

āyuṣmānmahāmaudgalyāyano abhīkṣṇaṁ caturmahārājikeṣu deveṣu cārikāṁ gacchati||
tatra paśyati caturmahārājikadevāṁ kṛtapuṇyāṁ maheśākhyā dīrghāyuṣkāṁ varṇavantā sukhaba-

(30)

hūlāṁ lābhī divyasyāyuṣaḥ varṇasya sukhasya aiśvaryasya parivārasya lābhino divyānāṁ
rūpāṇāṁ śabdānāṁ gandhānāṁ rasānāṁ praṣṭavyānāṁ divyānāṁ vastrāṇāṁ divyānāṁ ābhara-
ṇānāṁ| agrato ābharaṇāni ābaddhāni pṛṣṭhato dṛśyante pṛṣṭhito ābaddhāni agrato
dṛśyanti chāyā pi sānaṁ na dṛśyati svayaṁprabhā antarīkṣacarā
yenakāmaṁgamā prabhūta-
bhakṣā pracurānnapānā divyeṣu ratanāmayeṣu vimāneṣu divyehi paṁcahi kāmaguṇehi sama-
rpitā samaṁgībhūtā krīḍantā ramantā pravicārayantā|| saṁpattiṁ sthaviro vipattipa-
ryavasānaṁ paśyati|| svayaṁprabhā tato cāturmahārājikeṣu cyavamānā narakeṣūpapadyanti
tiraccheṣūpapadyante preteṣu asureṣu kāyeṣu upapadyanti|| sthaviro dāni devānāṁ cātu-
rmahārājikānāṁ tāṁ vipariṇāmaduḥkhatāṁ dṛṣṭvā aho kṛcchaṁ  ti jetavanamāgatvā
caturṇāṁ parṣāṇāṁ vistareṇārocayati|| evaṁ satvā kuśalasya karmasya vipākena cātu-
rmahārājikeṣu deveṣūpapadyanti|| te tatra divyāni saṁpattī anubhavitvā tato cyava-
mānā narakatiricchapretāsureṣu kāyeṣu upapadyanti| devā pi anityāḥ adhruvāḥ
vipariṇāmadharmāṇo|| tasmājjñātavyaṁ prāptavyaṁ boddhavyaṁ abhisaṁboddhavyaṁ kartavyaṁ kuśalaṁ
ca kartavyaṁ brahmacaryaṁ na ca vā loke kiñcitpāpaṁ karma karaṇīyanti vadāmi|| sthavi-
rasya śrutvā bahūni prāṇasahasrāṇi devamanuṣyāṇāmamṛtaṁ prāpayanti||

āyuṣmānmahāmaudgalyāyano abhīkṣṇaṁ trāyastriṁśeṣu deveṣu cārikāṁ gacchati||
tatra paśyati trāyastriṁśāṁ devāṁ kṛtapuṇyāṁ maheśākhyāṁ dīrghāyuṣkāṁ balavantāṁ sukhabahulāṁ

(31)

lābhī divyasyayuṣaḥ balasya sukhasya aiśvaryasya parivārasya divyānāṁ rūpāṇāṁ śabdānāṁ
gandhānāṁ rasānāṁ sparśānāṁ vastrābharaṇānāṁ kāmaguṇānāṁ svayaṁprabhā antarīkṣecarā
sukhasthāyino yenakāmaṁgamā prabhūtabhakṣā pracurānnapānāḥ divyeṣu ratanāmayeṣu vimāneṣu
aṣṭasu ca mahā-udyāneṣu vaijayante nandāpuṣkariṇīpāripātre kovidāre mahāvane pāru-
ṣyake citrarathe nandane miśrakāvane apareṣu ca ratanāmayeṣu ca vimāneṣu divyehi
paṁcahi kāmaguṇehi samarpitā samaṅgībhūtā krīḍantā ramantā paricārayantā| śakro
pi devānāmindro vaijayante prāsāde aśītihi apsarasahasrehi parivṛtaḥ divyehi
paṁcakāmaguṇehi samarpito samaṁgībhūto krīḍanto ramanto pravicārayanto|| sthaviro
tāṁ devānāṁ trāyastriṁśānāṁ tādṛśīṁ samṛddhiṁ dṛṣṭvā divyāṁ saṁpattiṁ dṛṣṭvā sudarśanaṁ ca
devanagaraṁ dṛṣṭvā saptaratanāmayaṁ sudarśanasya devanagarasya taṁ vidhānaṁ dṛṣṭvā sudharmāṁ ca
devasabhāṁ sarvavaiḍūryamayīṁ yojanasāhasrikāṁ dṛṣṭvā yatra devā trāyastriṁśāḥ śakro ca
devānāmindro sanniṣaṇā sannipatitā devakaraṇīyeṣu vāhyato devasabhāyāṁ dṛśyanti
devā pi trāyastriṁśā sudharmāye devasabhāye niṣaṇāḥ sarvaṁ sudarśanaṁ devanagaraṁ paśyanti||
evaṁ sthaviro sarvāṁ trāyastriṁśānāṁ devānāṁ samṛddhiṁ dṛṣṭvā jetavanamāgatvā caturṇāṁ
parṣāṇāṁ vistareṇāroceti|| evaṁ satvā kuśalasya karmasya vipākena deveṣu trāyastriṁ-
śeṣūpapannā divyāyo saṁpattīyo anubhavanti|| taṁ pi anityamadhruvaṁ vipariṇāma-
dharmi|| tato cyavamānā narakatiricchapreteṣu upapadyanti|| tasmājjñātavyaṁ prāptavyaṁ

(32)

boddhavyaṁ abhisaṁboddhavyaṁ kartavyaṁ kuśalaṁ kartavyaṁ brahmacaryaṁ na ca vā loke kiṁcitpāpaṁ
karma karaṇīyanti vademi||
āyuṣmānmahāmaudgalyāyano bhīkṣṇaṁ yāmatuṣitanirmāṇaratiparanirmitavaśavartibra-
hmakāyikā yāva śuddhāvāsāṁ devāṁ cārikāṁ gacchati|| so paśyati śuddhāvāsakā-
yikāṁ devā kṛtapuṇyā maheśākhyāṁ dīrghāyuṣkāṁ varṇavantāṁ sukhabahulāṁ svayaṁprabhā anta-
rīkṣāvacarā prītibhakṣā sukhasthāyino yenakāmaṁgamā vigatarāgā devārhanto anta-
rāparinirvāyī anāvartikadharmā asmiṁ loke avyavakīrṇā sarvabālapṛthagjaneṣu||
sthaviro tāntādṛśīṁ samṛddhiṁ devānāṁ dṛṣṭvā jetavanamāgatvā caturṇāṁ parṣāṇāṁ vista-
reṇārocayati|| evaṁ satvā kuśalasya karmasya vipākena deveṣu devānāṁ saṁpattīyo
nubhavanti| taṁ pi anityaṁ duḥkhavipariṇāmadharmaṁ||

sarvaṁ ādīnavaṁ lokaṁ sarvaṁ lokaṁ ādīpitaṁ|
sarvaṁ prajvalitaṁ lokaṁ sarvalokaṁ prakampitaṁ||
acalaṁ aprakampitaṁ sapṛthagjanasevitaṁ|
buddhā dharmaṁ deśayanti uttamārthasya prāptaye||

tasmājjñātavyaṁ prāptavyaṁ boddhavyaṁ kartavyaṁ kuśalaṁ kartavyaṁ brahmacaryaṁ na ca vā loke
kiñcitpāpaṁ karma karaṇīyanti vademi|| sthavirasya śrutvā anekāni prāṇasahasrāṇi
devamanuṣyāṇāṁ amṛtaṁ prāpayanti||

(33)

bhagavānsamyaksaṁbuddho yadarthaṁ samudāgato tadarthamabhisaṁbhāvayitvā rājagṛhe viha-
rati gṛdhrakūṭe parvate śāstā devānāñca manuṣyāṇāṁ ca satkṛto gurukṛto mānito
pūjito apacito lābhāgrayaśograprāptaḥ lābhī cīvarapiṇḍapātraśayanāsanaglānapra-
tyayabhaiṣajyapariṣkārāṇāṁ tatra anupalipto padmamiva jale puṇyabhāgīyāṁ satvā puṇyehi
niveśento phalabhāgīyāṁ satvāṁ phalehi pratiṣṭhāpayanto vāsanābhāgīyāṁ satvāṁ vāsanā-
yāmavasthāpayanto amṛtavarṣeṇa devamanuṣyā saṁvibhajanto prāṇasahasrāṇi amṛtamanu-
prāpayanto anavarāgrajātijarāmaraṇasaṁsārakāntānarakādidurgasaṁsārakāntāragraha-
ṇadāruṇāto mahāprapātāto uddharitvā kṣeme sthale śame śive abhaye nirvāṇe prati-
ṣṭhāpayanto āvarjayitvā aṅgamagadhāṁ vajjimallā kāśikośalāṁ cetivatsamatsyāṁ
śūrasenāṁ kurupaṁcālā śividaśārṇā ca aśvaka-avantī jñāneṣu parākramya svayaṁbhū
divyehi vihārehi āniṁjehi vihārehi sāntatyehi vihārehi buddho buddhavihārehi
jino jinavihārehi jānako jānakavihārehi sarvajño sarvajñavihārehi cetovaśi-
prāpto ca punarbuddho bhagavanto yehi yehi vihārehi ākāṁkṣati viharituṁ tehi tehi
vihārehi viharati|| atha so āyuṣmānmahāmaudgalyāyano kālyasyaiva nivāsa-
yitvā rājagṛhaṁ nagaraṁ piṇḍāya prakrami|| atha khalvāyuṣmato mahāmaudgalyāyanasya
aciraprakrāntasya etadabhūṣīt|| atiprāgeva khalu tāvadetarhiṁ rājagṛhe nagare pi-

(34)

ṇḍāya carituṁ yannūnāhaṁ yena śuddhāvāso devanikāyo tenupasaṁkrameyaṁ| ciraṁ me
śuddhāvāsaṁ devanikāyaṁ upasaṁkrāntasya|| atha khalvāyuṣmānmahāmaudgalyāyana padavī-
tihāreṇa ṛddhīye yena śuddhāvāsaṁ devanikāyaṁ tena prakrāmi|| adrākṣuḥ sambahulā
śuddhāvāsakāyikā devaputrā āyuṣmantaṁ mahāmaudgalyāyanaṁ dūrato yevāgacchantaṁ dṛṣṭvā
ca punaryenāyuṣmānmahāmaudgalyāyano tena pratyudgatāsuḥ||ettha ettha āryo mahāmau-
dgalyāyano| svāgatamāryamahāmaudgalyāyanasya anurāgamāryasya mahāmaudgalyāyanasya|
cirasya punaḥ āryo mahāmaudgalyāyano paryāyamakārṣīt yadidaṁ iha āgamanāya||
atha khalu te saṁbahulā śuddhāvāsakāyikā devaputrā āyuṣmato mahāmaudgalyāyanasya
pādau śirasā vanditvā ekamante sthitā| tatra anyataro śuddhāvāsakāyiko deva-
putro āyuṣmantaṁ mahāmaudgalyāyanametadavocat|| āścaryamidamārya mahāmaudgalyāyana
adbhutamidamārya mahāmaudgalyāyana yāvadduḥkhasamudānīyā anuttarā samyaksaṁbodhiḥ
yadidaṁ kalpānāṁ śatasahasreṇa|| atha khalu bhagavanso śuddhāvāsakāyiko devaputro
āyuṣmantaṁ mahāmaudgalyāyanaṁ adhyabhāṣi|| kalpāna śatasahasraṁ abhiyo nāma bhikṣu
sarāgo abhūṣi sadoṣo samoho|| tena khalu punaḥ maudgalyāyana samayena vasumataṁ

(35)

nāma nagaraṁ abhūṣi ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ ca ākīrṇajanamanuṣyaṁ ca sukhita-
janamanuṣyaṁ ca bahujanamanuṣyaṁ ca praśāntadaṇḍaḍamaraṁ sunigṛhītataskaravyavahārasaṁpannaṁ||
vasumate khalu punarmaudgalyāyana mahānagare uttiyo nāma śreṣṭhī abhūṣi kṛtapuṇyo mahe-
śākhyo āḍhyo mahādhano mahābhogo prabhūtasvāpateyo prabhūtadhanadhānyakośakoṣṭhāgāro
prabhūtajātarūparajatavittokaraṇo prabhūtahastyaśvagaveḍako prabhūtadāsīdāsakarmakarapau-
ruṣeyo bhagavato sarvābhibhusya śāsane śraddhāprasanno buddhadharmasaṁghamaṅgalo nandādīnāṁ
bhikṣūṇāmabhiprasanno|| atha khalu maudgalyāyana nando ca bhikṣuḥ abhiyo ca bhikṣuḥ
uttiyasya śreṣṭhisya gṛhamupasaṁkrameyuḥ|| nando maudgalyāyana bhikṣuḥ tasmiṁ śreṣṭhikule
satkṛto abhūṣi gurukṛto mānitaḥ pūjitaḥ apacitaḥ na tathā abhiyo bhikṣuḥ||
uttiyasya khalu punaḥ maudgalyāyana śreṣṭhisya dhītā vasumate mahānagare anyatarasya
gṛhapatimahāśālasya bhāryā abhūṣi| sā maudgalyāyana nandasya bhikṣusya atīvābhi-
prasannā abhūṣi|| atha khalu mahāmaudgalyāyana abhiyo bhikṣuḥ nandaṁ bhikṣuṁ īrṣyāprakṛ-
tena abhūtenābrahmacaryavādena anudhvaṁseti|| abrahmacārī nando bhikṣuḥ pāpadharmā
asaṁyato praticchannapāpakarmānto| uttiyasya śreṣṭhisya dhītuḥ sārddhaṁ vipraduṣṭo|| taṁ

(36)

sevitaṁ vasumate mahānagare yaṁ mahājanakāyena śrotavyaṁ śraddhātavyaṁ manyensuḥ|| atha
khalu mahāmaudgalyāyana nandaṁ bhikṣuṁ vasumate mahānagare brāhmaṇagṛhapatikā uttiyo ca
śreṣṭhī na bhūyo tathā satkaritavyaṁ gurukartavyaṁ mānayitavyaṁ pūjayitavyaṁ manyensuḥ yathā
pūṁrva| labhyaṁ satpuruṣā pratyāgacchanti akuśalena karmaṇā vipratisārī bhavanti|| atha
khalu mahāmaudgalyāyana abhiyasya bhikṣusya etadabhūṣi|| nando bhikṣu vītarāgo
vigatadoṣo vigatamoho araho mahābhāgo so ca maye īrṣyāprakṛtena abhūtenābra-
hmacaryavādena anudhvaṁsito|| mayā bahuṁ apuṇyaṁ prasūtaṁ|| yannūnāhaṁ nandaṁ bhikṣuṁ
kṣamāpeyaṁ bhagavato ca sarvābhibhusya antike atyayaṁ deśeyaṁ|| atha khalu mahāmaudga-
lyāyana abhiyo bhikṣu nandaṁ bhikṣuṁ kṣamāpayāmāsa bhagavato ca sarvābhibhūsya antike
atyayaṁ deśeti|| atha khalu mahāmaudgalyāyana abhiyo bhikṣuḥ yena uttiyo śreṣṭhi-
stenopasaṁkramitvā uttiyaṁ śreṣṭhimetadavocat|| iccheyamahaṁ gṛhapati bhagavato sarvābhi-
bhūsya saśrāvakasaṁghasya adhikāraṁ kartuṁ dehi me arthamātraṁ|| adāsi mahāmaudgalyāyana
uttiyo śreṣṭhi abhiyasya bhikṣusya prabhūtaṁ hiraṇyaṁ suvarṇaṁ tadanye pi gṛhapatimahā-

(37)

śālāḥ|| atha khalu mahāmaudgalyāyana vasumate mahānagare duve gandhikamahattarakā
abhiyasya bhikṣusya abhiprasannā abhūṣi|| atha khalu mahāmaudgalyāyanabhiyo bhikṣu
śatasahasrahasto yena te duve gandhikamahattarakā tenopasaṁkramitvā duve gandhikamahattarakāṁ
etadavocat|| icchāmi vāsiṣṭhāho imasya śatasahasrasya keśaraṁ| parihariyāhaṁ
bhagavato sarvābhibhūsya saśrāvakasaṁghasya adhikāraṁ karomi|| pariharensuḥ mahāmau-
dgalyāyana te duve gandhikamahattarakā śatasahasrakeśaraṁ|| atha khalu mahāmaudgalyāyana
abhiyo bhikṣuḥ bhagavantaṁ sarvābhibhūṁ saśrāvakasaṁghaṁ prabhūtena khādanīyabhojanīya-āsvā-
danīyena santarpayitvā saṁpracārayitvā bhuktāviṁ dhautapāṇiṁ apanītapātraṁ viditvā
tena śatasahasrakeśareṇa bhagavantaṁ sarvābhibhūṁ saśrāvakasaṁghaṁ okiresi adhyokiresi
prakiresi okiritvā adhyokiritvā abhiprakiritvā evaṁ cittaṁ utpādesi||
aho punarahaṁ pi anāgatamadhvānaṁ bhaveyaṁ tathāgato araho samyaksaṁbuddho vidyācara-
ṇasaṁpanno sugato lokavidanuttaraḥ puraṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ
ca yathāyaṁ bhagavāṁ sarvābhibhū etarahesi|| evaṁ dvātriṁśatmahāpuruṣalakṣaṇehi samanvā-
gato bhaveyaṁ aśītihi anuvyaṁjanehi anuvirājitaśarīro aṣṭādaśāveṇikehi buddha-
dharmehi samanvāgato daśahi tathāgatabalehi balavāṁ caturhi vaiśāradyehi viśārado

(38)

yathāyaṁ bhagavānsarvābhibhū etarahesi|| evaṁ ca anuttaraṁ dharmacakraṁ pravarteyaṁ apravartitaṁ
śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā kenacidvā punarloke saha
dharmeṇa evaṁ ca samagraṁ śrāvakasaṁghaṁ parihareyaṁ yathāyaṁ bhagavāṁ sarvābhibhū etarahesi|| evaṁ
ca devamanuṣyā śrotavyaṁ śraddhātavyaṁ manyensuḥ yathā vedaṁ bhagavato sarvābhibhūsya etarahi||
evaṁ tīrṇo tāreyaṁ mukto mocayeyaṁ āśvasto āśvāseyaṁ parinirvṛto parinirvāpayeyaṁ
taṁ bhaveyaṁ bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya
hitāya devānāṁ ca manuṣyāṇāṁ ca|| atha khalu mahāmaudgalyāyana bhagavāṁ sarvābhibhū
abhiyasya bhikṣo idamevarūpaṁ praṇidhānaṁ viditvā etadavocat|| bhaviṣyasi tvaṁ
abhiya anāgate dhvani śataśasrakalpe śākyamuni nāma tathāgato'rhansamyaksaṁbuddho
vidyācaraṇasaṁpanno sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca
manuṣyāṇāṁ ca yathāpyahametarhi dvātriṁśatīhi mahāpuruṣalakṣaṇehi samanvāgato aśī-
tihi anuvyaṁjanehi virājitaśarīro aṣṭādaśehi āveṇikehi buddhadharmehi samanvā-
gato daśatathāgatabalehi balavāṁ caturhi vaiśāradyehi suviśārado yathāpi ahaṁ eta-
rahi|| evaṁ ca anuttaraṁ dharmacakraṁ pravartayiṣyasi apravartitaṁ śramaṇena vā devena vā
māreṇa vā kenacidvā punarloke saha dharmeṇa| evaṁ ca samagraṁ śrāvakasaṁghaṁ parihari-

(39)

ṣyasi yathāpyahametarhi| evaṁ ca te devamanuṣyā śrotavyaṁ śraddhātavyaṁ manyensuḥ yathāpi
mama etarahi| evaṁ tīrṇo tārayiṣyasi mukto mocayiṣyasi āśvasto āśvāsayi-
ṣyasi parinirvṛto parinirvāpayiṣyasi yathāpi ahaṁ etarahiṁ| taṁ bhaviṣyasi bahu-
janahitāya bahujanasukhāya lokānukaṁpāya mahato janakāyasyārthāya hitāya sukhāya
devānāṁ ca manuṣyāṇāṁ ca|| samanantaravyākṛto ca punaḥ mahāmaudgalyāyana abhiyo
bhikṣuḥ sarvābhibhūnā samyaksaṁbuddhena anuttarāye samyaksaṁbuddhāya athāyaṁ trisāhasramahā-
sāhasro lokadhātuḥ kaṁpe prakaṁpe atīva ṣaḍvikāraṁ| purastimā diśā unnamati
paścimā diśā onamati purastimā diśā onamati paścimā diśā unnamati
dakṣiṇā diśā unnamati uttarā diśā onamati dakṣiṇā diśā onamati uttarā
diśāa unnamati madhyāto onamati anteṣu unnamati madhyāto unnamati anteṣu ona-
mati|| bhūmyā ca devā ghoṣamudīrayensuḥ śabdamanuśrāvayensuḥ|| eṣo'bhiyo bhikṣuḥ
bhagavatā sarvābhibhūnā samyaksaṁbuddhena anuttarāye samyaksaṁbodhaye vyākṛto taṁ bhaviṣyati
bahujanahitāya bahujanasukhāya lokānukampāya mahato janakāyasyārthāya hitāya
sukhāya devānāṁ ca manuṣyāṇāṁ ca|| bhūmyānāṁ devānāṁ ghoṣaṁ śrutvā antarīkṣecarā
devā caturmahārājikā devā trāyastriṁśā devā yāmā tuṣitā nirmāṇaratayo parani-
rmitavaśavartino devā yāva brahmakāyikā devā ghoṣamudīrayensuḥ śabdamanuśrāvayensuḥ||

(40)

evaṁ mārṣā abhiyo bhikṣu bhagavatā sarvābhibhūnā anuttarāye samyaksaṁbodhaye vyākṛto
taṁ bhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāya mahato janakāyasyā-
rthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca aprameyasya udārasya ca mahato
avabhāsasya loke prādurbhāvo abhūṣi| yā ca tā loke lokāntarikā andhakārā
andhakārārpitā tamisrā tamisrārpitā aghā asaṁviditā asaṁviditapūrvā yatra ime
pi candramasūryā evaṁ maharddhikā mahānubhāvā ābhayā ābhāṁ nābhisaṁbhuṇanti ālokena
vā ālokaṁ akāle api tenāvabhāsena sphuṭā abhunsuḥ|| ye pi tatra satvā upapannā
te pi anyamanyaṁ saṁjalyeṣu|| anye pi kila bho iha satvā upapannā anye pi kila
bho iha satvā upapannā anye pi kila bho iha satvā upapannā|| ekāntasukhasamarpi-
tā ca punastatkṣaṇaṁ tatmuhūrtaṁ sarve satvā abhunsuḥ ye pi avīcīsmiṁ mahānarake upapannā
atikramya yeva devānāṁ devānubhāvaṁ nāgānāṁ nāgānubhāvaṁ yakṣāṇāṁ yakṣānubhāvaṁ||
dhyāmāni ca abhunsuḥ mārabhavanāni nistejāni nirabhiramyāni| krośikāni

(41)

pi ca khaṇḍāni prapatensuḥ dvikrośikāni pi ca trikrośikāni pi ca khaṇḍāni prapa-
tensuḥ yojanikāni pi ca khaṇḍāni prapatensuḥ dvepaṁcayojanikāni pi ca khaṇḍāni
prapatensuḥ|| māro ca pāpīmāṁ duḥkhī durmano vipratisārī antaḥśalyaparidāghajāto
abhūṣi||
anugītagāthā||

so taṁ dānaṁ datvā praṇidhesi lokanāyako asya|
devamanuṣyācāryo āryaṁ dharmaṁ prakāśeyaṁ||
dharmolkāṁ vicareyaṁ parāhaṇe dharmabherīṁ sapatākāṁ|
ucchreyaṁ dharmaketuṁ āryaṁ śaṁkhaṁ prapūreyaṁ||
evaṁ ca mahyaṁ asyā prakāśanā deśanā ca dharmasya|
evaṁ ca bahū satvā ārye dharme niveśeyaṁ||
evaṁ ca me śruṇensuḥ devamanuṣyā subhāṣitaṁ vākyaṁ|
evaṁ ca dharmacakraṁ pravartaye bahujanahitāya||
kṛcchrāpannaiḥ satvaiḥ jātijarāpīḍitairmaraṇadharmaiḥ|
bhavacakṣukaiḥ apāyā prajñāskandhaṁ niveśeyaṁ||
saṁjīve kālasūtre saṁghāte raurave avīcismiṁ|
ṣaṭsu gatīhi vikīrṇāṁ bhavasaṁsārātpramoceyaṁ||

(42)

narake pakvavipakvā apāyaprapīḍitāṁ maraṇadharmā|
alpasukhaduḥkhabahulāṁ bhavasaṁsārātpramoceyaṁ||
arthaṁ careyaṁ loke devamanuṣyāṇāṁ deśiya dharmaṁ|
evaṁ vineya satvāṁ yathā ayaṁ lokapradyoto||
evaṁ ahaṁ lokamimaṁ careyaṁ
yathā ayaṁ carati asaṁgamānaso|
cakraṁ ca varteya ananyasādṛśo
susatkṛto devamanuṣyapūjito||
praṇidhiṁ ca jñātvā susamudgato jino
sarvehi hetūbhi upasthitehi|
akhaṇḍa-acchidramavraṇaṁ viyākare
arthadarśī matimāṁ||
buddho tuvaṁ hohisi lokanāyako
anāgate kalpaśatasahasre|
kapilāhvaye  ṛṣivadanasmiṁ śākiyo
tadā ayaṁ praṇidhi vipākameṣyati||
atha sāgarāvalimahī prakampate ca divi devasaṁgheṣu|
vyākaraṇaṁ tasya dyutimato abhyudgami abhyudgataṁ ghoṣaṁ||

(43)

eṣa abhiyo bhagavatā atyantasubhāṣitagītadhvajena|
sarvābhibhunā muninā viyākṛto hohisi jino tvaṁ||
taṁ hitasukhāya hohisi sabrahmasurāsurasya lokasya|
hāyiṣyati asurakāyaṁ naramarusaṁgho vivarddhanti||

atha khalu mahāmaudgalyāyana te duve gandhikamahattarakā abhiyasya anuttarāye
samyaksaṁbodhaye vyākaraṇaṁ śrutvā hṛṣṭā tuṣṭāḥ pramuditāḥ prītisaumanasyajātā evaṁ ci-
ttamutpādensuḥ|| yadā abhiyo bhikṣuḥ anuttarāṁ samyaksaṁbodhimabhisaṁbuddho bhaveya
tadā vayametasya agraśrāvakā bhaveyāma agrayugo bhadrayugo yathāyaṁ bhavati sarvābhibhūsya
śrāvakayugo eko agro prajñāye eko agro ṛddhīye|| aśroṣīt mahāmaudgalyāyana
uttiyasya śreṣṭhisya dhītā abhiyo bhikṣurbhagavatā sarvābhibhūnā anuttarāye samyaksaṁ-
bodhaye vyākṛto|| atha mahāmaudgalyāyana uttiyasya śreṣṭhisya dhītā taṁ bhagavantaṁ
saśrāvakasaṁghaṁ satkṛtvā gurukṛtvā mānayitvā pūjayitvā apacāyitvā evaṁ praṇidhi-
mutpādesi|| mama abhiyena bhikṣuṇā īrṣyāprakṛtena abhūto abhyākhyāno dinno||
yanmayā bhagavato sarvābhibhūsya saśrāvakasaṁghasya adhikāraṁ kṛtvā kuśalamarjitamaha-
metena kuśalamūlena yatrayatra abhiyo bhikṣurutpadyeya tatratatra naṁ abhūtena abhyākhyānena

(44)

abhyācikṣeyaṁ yāvatparamasaṁbodhiprāptaṁ|| siyā ti punarmahāmaudgalyāyana evamasya
syāt| anyo sau tena kālena tena samayena bhagavato sarvābhibhūsya abhiyo nāma
śrāvako abhūṣi|| na etadevaṁ draṣṭavyaṁ|| tatkasya hetoḥ|| ahaṁ mahāmaudgalyāyana
tena kālena tena samayena bhagavato sarvābhibhūsya abhiyo nāma śrāvako abhūṣi||
siyā ti punaḥ mahāmaudgalyāyana evamasya syāt| anye te tena kālena tena samayena
vasumate mahānagare duve gandhikamahattarakā abhunsuḥ|| na khalvetadevaṁ draṣṭavyaṁ|| tatkasya
hetoḥ|| yūyaṁ te śāriputra mahāmaudgalyāyana tena kālena tena samayena duve gandhika-
mahattarakā abhunsu|| taṁ yuṣmākaṁ mūlapraṇidhiṁ|| siyā ti punarmahāmaudgalyāyana
evamasya syāt| anyā sā tena kālena tena samayena uttiyasya śreṣṭhisya dhītā abhūṣi||
.......|| tenaiṣā tīrthikāṁganā praṇidhānena yatrayatra upapadyāmi tatratatra
abhūtaṁ abhyākhyānaṁ deti yāvatparamasaṁbodhiprāptasya|| siyā ti khalu punarmahāmaudgalyāyana
evamasya syāt| anyo so tena kālena tena samayena vasumate mahānagare
uttiyo nāma śreṣṭhi abhūṣi|| na khalvetadevaṁ draṣṭavyaṁ|| eṣo sau mahāmaudgalyāyana
śuddhāvāsakāyiko devaputro tena kālena tena samayena vasumate mahānagare uttiyo
nāma śreṣṭhi abhūṣi|| eteṣāṁ kalpānāṁ śatasahasraṁ smarati dharmaṁ samanusmarati||
iti śrīmahāvastu-avadāne abhiyavastuṁ sānugītaṁ samāptaṁ||

(45)

ito bho mahāmaudgalyāyana aparimitāsaṁkhyeyā kalpā yaṁ mayā bodhāya praṇi-
hitaṁ|| aprameyāstathāgatā arhantaḥ samyaksaṁbuddhāḥ pūjitā no cāhaṁ vyākṛto||
trīṇi maudgalyāyana puṣpanāmakānāṁ śatāni mayā pūjitāni no cāhantehi vyākṛto||
aprameyā asaṁkheyā kalpā saṁdhāvitā saṁsaritā aprameyā ca saṁbuddhā pūjitā no cāhaṁ
tehi vyākṛto||

catrasraḥ iha mahāmaudgalyāyana bodhisatvacaryāḥ|| katamāścatasraḥ|| tadyathā prakṛ-
ticaryā praṇidhānacaryā anulomacaryā anivartanacaryā||
katamā ca mahāmaudgalyāyana prakṛticaryā|| iha mahāmaudgalyāyana bodhisatvaprakṛ-
tirevaṁ|| bhavanti mātṛjñāḥ pitṛjñā śrāmaṇyā brāhmaṇyāḥ kulajyeṣṭhāpacāyakāḥ daśa
kuśalāṁ karmapathāṁ samādāya vartante pareṣāṁ ca deśayanti dānāni detha karotha puṇyā-
nīti tiṣṭhantāṁ ca buddhāṁ pūjayanti śrāvakāṁśca no ca tāvadanuttarāya samyaksaṁbodhaye
cittamutpādenti||

pujayanti prathamaṁ tathāgatāṁ
gauraveṇa mahatā mahāyaśāṁ|

(46)

naiva tāva janayanti mānasaṁ
agrapudgalagataṁ narottamā||
pūjayanti vaśibhūtakoṭiyo
purvameva vaśipāramiṁ gatā|
naiva tāva janayanti mānasaṁ
jñānasāgaratarāya nāyakā||
te ca pratyekabuddhakoṭiyo
pūjayanti paramārthapudgalā|
naiva tāva janayanti mānasaṁ
sarvadharmavidutāya paṇḍitā||

iyaṁ mahāmaudgalyāyana prakṛticaryā||

katamā ca mahāmaudgalyāyana praṇidhicaryā|| ito mahāmaudgalyāyana aparimitā
asaṁkhyeyā kalpā yaṁ śākyamunirnāma tathāgato'rhaṁ samyaksaṁbuddho loke udapādi
vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca
manuṣyāṇāṁ ca|| śākyamunisya khalu punaḥ mahāmaudgalyāyana kapilavastuṁ nāma nagaraṁ
vistareṇa|| tadāhaṁ śreṣṭhi abhūṣi|| yvāgūpānaṁ kṛtvā bodhāye praṇihitaṁ||

te yadā vipulapuṇyasaṁcayā
bhonti bhāvitaśarīramānasā|

(47)

te upetya vararūpadhāriṇo
bodhaye upajanenti mānasaṁ||
yaṁ mayā kuśalamarjitaṁ purā
tena me bhavatu sarvadarśitā|
mā ca me praṇidhī avasīdatu
yo yameṣa praṇidhiḥ pravartatu||
yo mamaṁ kuśalamūlasaṁcayo
so mahā bhavatu sarvaprāṇihi|
yacca karma aśubhaṁ kṛtaṁ mamā
taṁ mamaiva kaṭukaṁ phalaṁ bhavet||
evaṁ ahaṁ lokamimaṁ careyaṁ
yathā ayaṁ carati asaṁgamānaso|
cakraṁ pravarteya ananyasādṛśaṁ
susatkṛtaṁ devamanuṣyapūjitaṁ||

yvāgūpānaṁ prathamaṁ adāsi lokottarasya buddhasya śākyamunino bhagavato kalpasmiṁ
ito asaṁkhyeye|| prathamā praṇidhi tadā āsi||

ito mahāmaudgalyāyana aparimite asaṁkhyeye kalpe samitāvirnāma tathāgato rhaṁ sa-
myaksaṁbuddho loke udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasā-

(48)

rathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca|| tena khalu punassamayena bodhisatvo rājā
abhūṣi cakravartī cāturdvīpo vijitāvī saptaratnasamanvāgato dhārmiko dharmarājā
daśakuśalakarmapathasamādāyavartī|| imāni sapta ratnāni abhunsuḥ tadyathedaṁ cakraratnaṁ
hastiratnamaśvaratnaṁ maṇiratnaṁ strīratnaṁ gṛhapatiratnaṁ pariṇāyakaratnameva saptamaṁ pūrṇaṁ cāsya
putrasahasraṁ abhūṣi śūrāṇāṁ vīrāṇāṁ varāṅgarūpiṇāṁ parasainyapramardakānāṁ|| so
imāni catvāri dvīpāni sayyathidaṁ jambudvīpaṁ pūrvavidehaṁ aparagodānīyaṁ uttarakuruṁ
sāgaragiriparyantāmakhilāmakaṇṭhakāmadaṇḍenāśastreṇānutpīḍenādaṇḍena dharmeṇemāṁ
pṛthivīmabhijitvā adhyāvasati|| atha khalu mahāmaudgalyāyana rājā cakravartī
samitāvisya samyaksaṁbuddhasya saśrāvakasaṁghasya sarveṇa pratyupasthito abhūṣi cīvarapi-
ṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkārehi saptaratnamayaṁ ca prāsādaṁ kārayesi
suvarṇasya rūpyasya muktāyāa vaiḍuryasya sphāṭikasya musāragalvasya lohitikāyāḥ catu-
raśītihi stambhasahasrehi ekamekañca stambhaṁ ābaddhahiraṇyakoṭihi
nirmito upārdhasya|
caturaśīti kūṭāgārasahasrāṇi kārayesi citrāṇi darśanīyāni saptānāṁ ratnānāṁ
tadyathā suvarṇasya rūpasya muktāyā vaiḍūryasya sphāṭikasya musāragalvasya lohitikāye||
tāvallakṣaṇaṁ ca mahāmaudgalyāyana prāsādaṁ kārayitvā rājā cakravartī samitāvisya
samyakasaṁbuddhasya niryātesi evaṁ ca praṇidhesi|| aho punarahamanāgatamadhvānaṁ bhaveyaṁ

(49)

tathāgato'rhaṁ samyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamya-
sārathiḥ śāstā devānāṁ ca munuṣyāṇāṁ ca yathāpīdaṁ bhagavānsamitāviretarahiṁ dvātriṁ-
śatīhi mahāpuruṣalakṣaṇehi samanvāgato aśītihi anuvyaṁjanehi upaśobhitaśarīro
aṣṭādaśāveṇikehi buddhadharmehi samanvāgato daśahi tathāgatabalehi balavāṁ caturhi
vaiśāradyehi suviśārado yathāyaṁ bhagavānsamitāvī samyaksaṁbuddho etarahiṁ evañca
tīrṇo tārayeyaṁ āśvasto āśvāsayeyaṁ parinirvṛto parinirvāpayeyaṁ| taṁ bhaveyaṁ bahu-
janahitāya bahujanasukhāya lokānukaṁpāya mahato janakāyasyārthāya sukhāya hitāya
devānaṁ ca manuṣyāṇāṁ ca|| evaṁ mahāmaudgalyāyana tathāgatasya ayaṁ praṇidhiḥ||

evaṁ ahaṁ lokamimaṁ careyaṁ
yathā ayaṁ carati asaṁgamānaso|
cakraṁ pravarteya ananyasādṛśo
bhaveyamahaṁ devamanuṣyapūjito||

atha khalu samitāvino samyaksaṁbuddhasya etadabhūṣi|| kiṁ nu khalu mayi parinirvṛte
imehi ca śrāvakehi parinirvṛtehi imasmiṁ dharmākhyāne ntarahite ito kettakasya nu
khalu kālasya buddho bhagavānloke upapadiṣyati|| ekasmiṁ kalpe nādrākṣīt|

(50)

dvihi kalpehi nādrākṣīt| kalpasahasreṇa buddhaṁ loke paśyati|| atha khalu mahāmau-
dgalyāyāna samitāvisya samyaksaṁbuddhasya mahatā kāruṇena samanvāgatasya satveṣu mahā-
kāruṇaṁ okrami|| paṁca ca buddhakāryāṇi avaśyaṁ kartavyāni|| katamāni paṁca||
dharmacakraṁ pravartayitavyaṁ mātā vinetavyā pitā vinetavyo bauddhavaineyakā satvā vinetavyā
yuvarājā abhiṣiṁcitavyo|| eṣo mamātyayena buddho loke bhaviṣyati yathā etarhi
ahaṁ tathā eṣa ajito bodhisatvo mamātyayena buddho loke bhaviṣyatīti ajito
nāmena maitreyo gotreṇe bandhumāyāṁ rājadhānyāṁ|| yaṁ nūnāhaṁ kalpānāṁ śatasahasraṁ
tiṣṭhehaṁ|| atha khalu samitāvī samyaksaṁbuddho bhikṣūnāmantresi|| iha mahyaṁ rahogatasya
ekasya pratisaṁlīnasya ayamevarūpo cetaso parivitarko udapādi|| kiṁ nu khalu
mayi parinirvṛte imehi ca śrāvakasaṁghehi parinirvṛtehi imasmiṁ dharmākhyāne antarhite
ito kettakasya nu kālasya buddho loke upapadiṣyati|| ekasmiṁ kalpe nādrākṣīt|
dvīhi kalpehi nādrākṣīt| trīhi kalpehi nādrākṣīt| kalpaśatasahasreṇa buddhaṁ
loke paśyāmi|| paṁca me buddhakāryāṇi avaśyaṁ kartavyāni yo ca so satvo yuvarā-
jābhiṣiṁcitavyaḥ so dīrghāyukehi devehi upapanno|| yaṁ nūnāhaṁ kalpānāṁ śatasahasraṁ
sthātumicchāmyahaṁ icchatha bhikṣavo kalpānāṁ śatasahasraṁ sthātuṁ ko vā mayā sārdhaṁ

(51)

sthāsyati| tatra mahāmaudgalyāyana caturaśītihi bhikṣuśatasahasrehi so loko udgṛ-
hīto sarvehi balavaśībhāvaprāptehi|| vayaṁ bhagavaṁ sthāsyāmaḥ vayaṁ sugata sthāsyāmaḥ||
atha khalu samitāvī samyaksaṁbuddho te ca śrāvakā ciraṁ dīrghabhadhvānaṁ tiṣṭhensuḥ||
saṁvartakālasamaye manuṣyā kālagatā ābhāsvare devanikāye upapadyanti rājāpi kāla-
gato ābhāsvare devanikāye upapadyati bhavavānbhikṣusaṁghena sārdhaṁ ābhāsvaraṁ devanikāyaṁ
gacchati|| vivartanīyakālasamaye saṁsthite lokasanniveśe satvā āyuḥkṣayāya ābhā-
svarāddevanikāyato cyavitvā icchatvamāgacchanti|| bodhisatvo pi ābhāsvarādde-
vanikāyā cyavitvā icchatvamāgatvā rājā bhavati cakravartī cāturdvīpo vijitavī
yāva imāni catvāri mahādvīpāni dharmeṇaiva abhinirjinitvā adhyāvasati|| yadā
manuṣyā parimitāyuṣkā bhavanti jarāvyādhimaraṇā ca prajñāyanti tadā bhagavānsami-
tāvī saśrāvakasaṁgho jambudvīpamāgacchati|| āgatvā satvānāṁ dharmaṁ deśayati|| tathaiva
rājā cakravartī samitāvisya samyaksaṁbuddhasya sarveṇa pratyupasthito cīvarapiṇḍapātraśa-
yanāsanaglānapratyayabhaiṣajyapariṣkārehi|| saptaratnamayaṁ prāsādaṁ tādṛśameva kārā-
payitvā bhagavataḥ samyaksaṁbuddhasya niryātesi|| etena upāyena kalpaśatasahasraṁ sami-
tāvī samyaksaṁbuddho sthito saśrāvakasaṁgho kalpaśatasahasraṁ bodhisatvena upasthito
sarvatra ca kalpe saptaratnamayaṁ prāsādaṁ tādṛśameva kārāpayitvā niryātesi samitāvisya

(52)

samyaksaṁbuddhasya|| anuttarāṁ samyaksaṁbodhiṁ prārthayamāno prāsādaśatasahasraṁ ratnamayaṁ
ahaṁ cakravartī santo samitāvino adāsi|| kalpasmiṁ ito asaṁkhyeye

so taṁ dānaṁ datvā praṇidhesi lokanāyako asyāṁ|
devamanuṣyācāryo āryaṁ dharmaṁ prakāśeyyaṁ||
evaṁ ca mahyaṁ asyā prakāśanā deśanā ca dharmasya
evaṁ ca bahuṁ satvaṁ ārye dharme niveśeyyaṁ||
evaṁ ca me śruṇensuḥ devamanuṣyā subhāṣitaṁ vākyaṁ|
evaṁ ca dharmacakraṁ pravartaye bahujanahitāya||
dharmolkāṁ vicareyaṁ parāhaṇe dharmabherīṁ sapatākāṁ|
ucchreyaṁ dharmaketumāryaṁ śaṁkhaṁ prapūreyaṁ||
kṛcchrāpanne loke jātijarāpīḍite maraṇadharme|
bhavacakṣuke apāyā prajñāskandhaṁ niveśeyaṁ||
saṁjīve kālasūtre saṁghāte raurave avīcismiṁ|
ṣaṭsu gatīṣu vikīrṇāṁ bhavasaṁsārātpramoceyaṁ||
narake pakvavipakvāṁ apāyaprapīḍitāṁ maraṇadharmā|
alpasukhaduḥkhabahulāṁ bhavasaṁsārātpramoceyaṁ||

(53)

arthaṁ careyaṁ loke devamanuṣyāṇāṁ deśiya dharmaṁ|
evaṁ vineya satvāṁ yathā ayaṁ lokapradyoto||

dvitīyo praṇidhi tadāsi|| aśītiṁ candanavimānāni adāsi lokottarasya
buddhasya guruṇo|| ahaṁ bhagavānasyāṁ ito asaṁkhyeye|| tṛtīyo praṇidhiḥ tadāsīt||
saptaratanamayānāṁ guhānāṁ aśīti sahasrāṇi arko rājā adāsi parvatanāmasya||
caturthī tadā praṇidhiḥ āsīt|| ṣaḍvarṣāṇi carati anityasaṁjñānimittakāmehi
ratanendreṇānuśāsito|| paṁcamā praṇidhiḥ tadā āsīt||

iti śrīmahāvastu-avadāne bahubuddhasūtraṁ samāptaṁ||

evaṁ mayā śrutamekasmiṁ samaye bhagavāṁ rājagṛhe viharati sma gṛdhrakūṭe parvate|| atha
khalvāyuṣmānmahāmaudgalyāyano kālyameva nivāsayitvā pātracīvaramādāaya rājagṛhaṁ
nagaraṁ piṇḍāya prakrami|| atha khalvāyuṣmato mahāmaudgalyāyanasya aciraprakrānta-
syaitadabhavat|| atiprāgastāvadetarahiṁ rājagṛhaṁ nagaraṁ piṇḍāya carituṁ| yaṁ nūnāhaṁ
yena śuddhāvāsaṁ devanikāyaṁ tenopasaṁkrameyaṁ|| athāyuṣmānmahāmaudgalyāyanaḥ tadya-

(54)

thāpi nāma balavānpuruṣaḥ saṁmiṁjitaṁ bāhuṁ prasāreyetprasāritaṁ ca bāhuṁ saṁmiṁjayet
ekakṣaṇena padavītihāreṇa rājagṛhādvaihāyasamamyudgamya śuddhāvāsadevanikāye pratya-
sthāt|| adrākṣītśuddhāvāsakāyikā devaputrā āyuṣmantaṁ mahāmaudgalyāyanaṁ dūrata
evāgacchantaṁ|| dṛṣṭvā ca punaryenāyuṣmānmahāmaudgalyāyanastenopasaṁkramitvā āyuṣmato
mahāmaudgalyāyanasya pādau śirasā vanditvā ekānte asthāsi|| ekānte sthitvā
ca te saṁbahulā śuddhāvāsakāyikā devaputrā āyuṣmantaṁ mahāmaudgalyāyanaṁ gāthābhira-
dhyabhāṣasi||

kalpāna śatasahasraṁ saṁdhāvitvāna bodhiparipākaṁ|
sucirasyanantaratano buddho lokasmiṁ upapanno||

itthaṁ vaditvāna te saṁbahulā śuddhāvāsakāyikā devaputrā āyuṣmato mahāmaudgalyā-
yanasya pādau śirasā vanditvā ekānte asthāsi| ekānte sthitvā antarhitā||
atha khalvāyuṣmato mahāmaudgalyāyanasyaitadabhavat|| evaṁ durlabhā bodhiryatra hi nāma
kalpānāṁ śatasahasreṇa|| atha khalvāyuṣmānmahāmaudgalyāyanastadyathā balavānpuruṣaḥ
saṁmiñjitāṁ bāhāṁ prasārayetprasāritāṁ vā bāhāṁ saṁmiñjayet ettakena kṣaṇavītihāreṇa
śuddhāvāsato devanikāyāto antarhitaḥ rājagṛhe nagare pratyasthā|| athāyuṣmā-

(55)

nmahāmaudgalyāyano rājagṛhe nagare piṇḍāya caritvā paścādbhakto piṇḍapātrapra-
tikrāntaḥ pātracīvaraṁ pratiśāmayitvā pādau prakṣālayitvā yena bhagavāṁstenopasaṁkra-
mitvā bhagavataḥ pādau śirasā vanditvā ekānte nyaṣīdadekānte niṣṇāśca punaḥ
āyuṣmānmahāmaudgalyāyano bhagavantametadavocat|| ihāhaṁ bhagavankālyasyaiva nivā-
sayitvā pātracīvaramādāya rājagṛhaṁ mahānagaraṁ piṇḍāya prakrami|| tasya me bhagavan
aciraprakrāntasyaitadabhavat|| atiprāgastāvadetarahi rājagṛhe mahānagare piṇḍāya
carituṁ| yaṁ nūnāhaṁ yena śuddhāvāsaṁ devanikāyaṁ tenopasaṁkrameyaṁ| ciraṁ me devani-
kāyaṁ śuddhāvāsaṁ upasaṁkrāntasya|| athāhaṁ balavāṁ tadyathā puruṣaḥ saṁmiṁjitāṁ bāhāṁ
prasārayeya prasāritāṁ vā bāhāṁ saṁmiṁjayet ettakena kṣaṇavītihāreṇa rājagṛhādvaihā-
yasamabhyudgamya śuddhāvāse devanikāye pratyasthāsi|| adrākṣīt me bhagavansaṁbahulāḥ
śuddhāvāsakāyikā devaputrā dūrata evāgacchantaṁ dṛṣṭvā ca punaryenāhaṁ tenopasaṁkramitvā
mama pādau śirasā vanditvā ekānte sthānsu| ekāntasthitā saṁbahulā te śuddhā-
vāsakāyikā devaputrā mama gāthāye adhyabhāṣeran||

kalpāna śatasahasraṁ saṁdhāvitvāna bodhiparipākaṁ|
sucirasyanantaratano buddho lokasmiṁ upapanno||

itthaṁ vaditvāna te saṁbahulāḥ śuddhāvāsakāyikā devaputrā mama pādau śirasā

(56)

vanditvā prakrāmi|| tasya me bhagavannetadabhavat|| yāvadduḥkhasamudānīyā anuttarā
saṁbodhiryatra hi nāma kalpānāṁ śatasahasreṇa| yaṁ nūnāhaṁ yena bhagavāṁstenopagamitvā
bhagavantametamarthaṁ paripṛccheyaṁ| yathā me bhagavāṁ vyākariṣyati tathā naṁ dhārayiṣyāmi||
iha bhagavāṁ kimāha|| evamukte bhagavānāyuṣmantaṁ mahāmaudgalyāyanametadavocat||
parīttakaṁ khalu punarmahāmaudgalyāyana śuddhāvāsakāyikānāṁ devaputrāṇāṁ śatasahasranti||
aprameyehi mahāmaudgalyāyana kalpehi asaṁkhyeyehi aprameyehi tathāgatehi arhantehi
samyaksaṁbuddhehi kuśalamūlānyavaropitāni āyatisaṁbodhiṁ prārthayamānehi|| abhi-
jānāmi khalu punarahaṁ mahāmaudgalyāyana triṁśadbuddhakoṭiyo śākyamunināmadheyānāṁ
ye mayā saśrāvakasaṁghāḥ satkṛtā gurukṛtā mānitāḥ pūjitā apacitā rājñā cakra-
vartibhūtena āyatisaṁbodhimabhiprārthayamānena ca me te buddhā bhagavanto vyākarensuḥ||
bhaviṣyasi tvamanāgatamadhvānaṁ tathāgato'rhaṁ samyaksaṁbuddho vidyācaraṇasaṁpanno sugato
lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca|| abhijā-
nāmyahaṁ khalu punarmahāmaudgalyāyana aṣṭa buddhaśatasahasrāṇi dīpaṁkaranāmadheyakānāṁ ye
mayā saśrāvakasaṁghāḥ satkṛtā gurukṛtā mānitā pūjitāḥ apacitā cakravartibhūtena
āyatiṁ saṁbodhimabhisaṁprārthayamānena ca me te buddhā bhagavanto vyākarensuḥ| yathā
prathame parivarte tathā sarvatra kartavyaṁ|| bhaviṣyasi tvamanāgatamadhvānaṁ|| abhijānā-

(57)

myahaṁ mahāmaudgalyāyana paṁca buddhaśatāni padmottaranāmadheyānāṁ|| sarvatra kartavyaṁ|
bhaviṣyasi tvamanāgatamadhvānaṁ|| abhijānāmyahaṁ mahāmaudgalyāyana aṣṭa buddhasaha-
srāṇi pradyotanāmadheyānāṁ|| abhijānāmyahaṁ mahāmaudgalyāyana trayo buddhakoṭīyo
puṣpanāmadheyānāṁ|| abhijānāmyahaṁ mahāmaudgalyāyana aṣṭādaśa buddhasahasrāṇi
māradhvajanāmadheyānāṁ yatra mayā brahmacaryaṁ cīrṇaṁ āyatiṁ bodhiṁ prārthayamānena ca me
te buddhā bhagavanto vyākarensuḥ|| abhijānāmyahaṁ mahāmaudgalyāyana paṁca buddhaśatāni
padmottaranāmadheyānāṁ ye mayā saśrāvakasaṁghāḥ satkṛtāḥ|| abhijānāmyahaṁ mahā-
maudgalyāyana navati buddhasahasrāṇi kāśyapanāmadheyāni|| abhijānāmyahaṁ mahāmau-
dgalyāyana paṁcadaśa buddhasahasrāṇi pratāpanāmadheyāni|| abhijānāmyahaṁ mahāmaudga-
lyāyana dvau buddhasahasrau kauṇḍiṇyanāmadheyau|| abhijānāmyahaṁ mahāmaudgalyāyana
caturaśīti pratyekabuddhasahasrāṇi|| abhijānāmyahaṁ mahāmaudgalyāyana samantaguptaṁ
nāma tathāgatamarhantaṁ samyaksaṁbuddhaṁ|| abhijānāmyahaṁ mahāmaudgalyāyana buddhasahasraṁ
jambudhvajanāmadheyānāṁ|| abhijānāmyahaṁ mahāmaudgalyāyana caturaśīti buddhasaha-
srāṇi indradhvajanāmadheyānāṁ|| abhijānāmyahaṁ mahāmaudgalyāyana paṁcadaśa buddhasa-
hasrāṇi ādityanāmadheyānāṁ|| abhijānāmyahaṁ mahāmaudgalyāyana dvāṣaṣṭi buddha-
śatāni anyonyanāmadheyānāṁ| abhijānāmyahaṁ mahāmaudgalyāyana caturṣaṣṭi buddhāna

(58)

samitāvināmadheyānāṁ|| suprabhāso nāma mahāmaudgalyāyana tathāgato'rhaṁ samyaksaṁ-
buddho yatra maitreyeṇa bodhisatvena prathamaṁ kuśalamūlānyavaropitāni rājñā vairocanena
cakravartibhūtena āyatiṁ saṁbodhiṁ prārthayamānena|| suprabhāse khalu punarmahāmaudgalyāyana
tathāgatabhūte catasraḥ caturaśītikoṭivarṣasahasrāṇi manuṣyāṇāmāyuṣaḥ pramāṇamabhūṣi
antarā ca uccāvacatā āyuṣaḥ|| suprabhāsasya khalu punarmahāmaudgalyāyana tathāga-
tasyārhataḥ samyaksaṁbuddhasya tayaḥ sannipātābhūt| prathamo śrāvakasannipāto ṣaṇavati
koṭīyo abhūṣi sarveṣāṁ arhantānāṁ kṣīṇāśravāṇāmuṣitavratānāṁ samyagājñāvimu-
ktānāṁ parikṣīṇabhavasaṁyojanānāmanuprāptasvakārthānāṁ| dvitīyo śrāvakasannipāto
caturnavati koṭiyo abhūtsarveṣāmarhantānāṁ kṣīṇāśravāṇāmuṣitavratānāṁ samyagājñā-
vimuktānāṁ parikṣīṇabhavasaṁyojanānāṁ anuprāptasvakārthānāṁ| tṛtīyo śrāvakasanni-
pāto dvānavati koṭiyo abhūṣi sarveṣāmarhantānāṁ kṣīṇāśravāṇāmuṣitavratānāṁ
samyagājñāvimuktānāṁ parikṣīṇabhavasaṁyojanānāṁ anuprāptasvakārthānāṁ|| atha khalu
mahāmaudgalyāyana rājño vairocanasya taṁ bhagavantaṁ suprabhāsaṁ dṛṣṭvā udāraharṣaṁ udārave-
gaprītiprāmodyaṁ utpadye|| so taṁ bhagavantaṁ saśrāvakasaṁghaṁ daśa varṣasahasrāṇi satkaresi

(59)

gurukaresi mānesi pūjesi apacāyesi|| satkṛtvā gurukṛtvā tāṁ ca samitimanu-
gṛhnanto taṁ ca śrāvakasaṁghamanugṛhnanto taṁ cāyuḥpramāṇamanugṛhnanto evaṁ cittamutpāde-
si|| aho punarahaṁ bhaveyamanāgate dhvāne tathāgato'rhaṁ samyaksaṁbuddho vidyācaraṇa-
saṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca
yathāyaṁ bhagavānsuprabhāso etarahi| evaṁ sarvākārasaṁpannaṁ sarvākārapratipūraṁ dharmaṁ
deśeyaṁ yathāpīha bhagavānsuprabhāso etarahi| evaṁ samagraṁ śrāvakasaṁghaṁ parihareyaṁ
yathāpi bhagavānsuprabhāso etarahi| evaṁ ca me devāśca manuṣyāśca śrotavyaṁ śraddhātavyaṁ
manyensuḥ yathāpīdaṁ bhagavato suprabhāsasya etarahiṁ| taṁ bhaveyaṁ bahujanahitāya bahuja-
nasukhāya lokānukaṁpāya mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manu-
ṣyāṇāṁ ca|| evaṁ cāha mahāmaudgalyāyana ato ca bhūyo anyaṁ|| caturacatvāriṁśa-
tkalpasaṁprasthitasya khalu punarmahāmaudgalyāyana maitreyasya bodhisatvasya paścā tāye bodhaye
cittamutpāditaṁ|| aparājitadhvajo nāma mahāmaudgalyāyana tathāgato'rhaṁ samyaksaṁ-
buddho yo maye saśrāvakasaṁgho varṣasahasraṁ satkṛto gurukṛto mānito pūjito pacito
rājñā dṛḍhadhanunā cakravartibhūtena āyatiṁ saṁbodhiṁ prārthayamānena mahantehi ca paṁcehi

(60)


duṣyayugaśatehi abhicchādito| parinirvṛtasya ca stūpaṁ kāritaṁ yojanamuccatvena yo-
janamabhiniveśena|| eṣā ca mahāmaudgalyāyana praṇidhi satatasamitā abhuṣi||
yasmiṁ samaye satvā bhavensuḥ alenā atrāṇā aśaraṇā aparāyaṇā utsadalolā
utsadadoṣā utsadamohā akuśalāndharmā samādāya vartensuḥ yobhūyena ca apāyapra-
tipūrakā bhavensu tasmiṁ kāle tasmiṁ samaye ahamanuttarāṁ samyaksaṁbodhimabhisaṁbuddhyehaṁ|
taṁ bhaveya bahujanahitāya bahujanasukhāya lokānukaṁpāya mahato janakāyasyārthāya
hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca|| duṣkarakārakā mahāmaudgalyāyana tathā-
gatārhanto samyaksaṁbuddhā lokasyārthaṁ caryāṁ caranti|| idamavocadbhagavānāttamano
āyuṣmānmahāmaudgalyāyano bhagavato bhāṣitamabhyanandat||

śākyamunināmakānāmupasthitāstriṁśa koṭiyo jinānāṁ|
aṣṭaśatasahasrāṇi dīpaṁkaranāmadheyānāṁ||
ṣaṣṭiṁ ca sahasrāṇi pradyotanāmadheyānāṁ.....|
tatha puṣpanāmakānāṁ trayo koṭiyo vādisiṁhānāṁ||
aṣṭādaśa sahasrāṇi māradhvajanāmakānāṁ sugatānāṁ|
yatra care brahmacaryaṁ sarvajñatāmabhilāṣāya||
pūjayi paṁca śatāni padmottaranāmakānāṁ sugatānāṁ|

(61)

kauṇḍiṇyanāmakānāmaparāṇi dvi sahasrāṇi||
aparimitāsaṁkhyeyā pratyekajināna koṭinayutāṁ ca|
pūjayi buddhasahasraṁ jambudhvajanāmadheyānāṁ||
caturaśīti sahasrāṇi indradhvajanāmakānāṁ sugatānāṁ|
navatiṁ ca sahasrāṇi kāśyapasahanāmadheyānāṁ||
paṁcadaśaṁ buddhasahasrāṇi pratāpanāmakānāṁ sugatānāṁ|
paṁcadaśa ca sahasrāṇi ādityanāmadheyānāṁ||
dvāṣaṣṭiṁ ca śatāni sugatānāṁ anyonyanāmadheyānāṁ|
catuṣaṣṭiṁ ca sahasrāṇi samitāvīnāmadheyānāṁ||
ete ca kolitaśirī anye ca daśabalā aparimāṇā|
sarve anityatāya samitā lokapradyotā||
yāni ca balāni kolita teṣāṁ mahāpuruṣalakṣavarāṇāṁ|
sarve anityatāya kālaṁ na upenti saṁkhyāṁ ca||
jñātvānānityabalaṁ sudāruṇaṁ satkṛtasya anantaraṁ|
vīryārambho yojito anityabalasya vighātāya||

ito maudgalyāyana aparimite asaṁkhyeye kalpe ratno nāma samyaksaṁbuddho abhūṣi
tathāgato rhaṁ samyaksaṁbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamya-
sārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca|| ahaṁ tadā rājā cakravarti abhūṣi||
tato mayaitasya bhagavato ratanavato caturaśīti kūṭāgārasahasrāṇi  kāritāni ci-

(62)

trāṇi darśanīyāni saptānāṁ ratnānāṁ suvarṇasya rūpyasya muktāyā vaiḍūryasya sphāṭikasya
musāragalvasya lohitikāyāḥ|| tāni mayā tasya bhagavato niryātetvā bodhāya
anupraṇihitaṁ|| na tāvadbuddhā bhagavanto parinirvāyanti yāvadyuvarājā anabhi-
ṣikto bhavati| eṣo mama anantaraṁ buddho loke bhaviṣyati| yathaitarhi mayā
maitreyo vyākṛto eṣo mamānantaraṁ buddho bhaviṣyatīti|| so bhagavāṁ caturaśītihi
śrāvakasahasrehi sārdhaṁ caturaśītisaṁvartavivartasthito saṁvartamāne loke bhagavāñcaturaśī-
hihi śrāvakasahasrehi sārdhaṁ ābhāsvaraṁ devanikāyaṁ gacchati vivartamāne loke ihā-
gacchati iha dharmaṁ deśayati| ahaṁ bhūyo rājā cakravartī bhavāmi| caturaśīti-
kūṭāgārasahasrāṇi kārāpayitvā bhagavato ratanavato niryātemi|| iyaṁ mahāmaudgalyāyana praṇidhicaryā||

katamā ca anulomacaryā|| iha mahāmaudgalyāyana bodhisatvo mahāsatvo bo-
dhāya anulomatāye sthito bhavati|| iyaṁ mahāmaudgalyāyana ....
...... avivartacaryā|| vivartanti saṁsaranti vivartacaryā|| avaivartiyā
bodhāya bhavanti avivartacaryā||

atra daśabhūmiko kartavyo dīpaṁkaravastu ca||

namo stu buddhānāṁ namo'rhatāṁ|| daśabhūmikasyādi

vatte apratima dharmadarśanaṁ

(63)

naikakalpaśatasaṁcitātmanāṁ|
bhūmayo daśa jināna śrīmatāṁ
yairvikurviṣu sadā paṇḍitā||
mānadarpamadamohamocitā
sarvaśaḥ samiyamārdavānvitā|
gauravaṁ janiya sarvadarśiṣu
śrūyatāṁ jinavarasya śāsanaṁ||
nirvṛte kanakarāśisannibhe
śākyanandijanane tathāgate|
kaṁpi medini saśailakānanā
sāgarāṁbaradharā saparvatā||
kampitaṁ paramaromaharṣaṇaṁ
bhūmikaṁpamanudṛśya dāruṇaṁ|
kāśyapo dhutaguṇāgrapārago
cittamabhyupagataḥ tadā abhūt||
kiṁ nu adya dharaṇī saparvatā
sāgarāmbaradharā vasundharā|
kampate paramadāruṇasvaraṁ
nūnaṁ nirvṛtiṁ gatastathāgataḥ||
so ca divyanayanastathāgataṁ
devakinnaravarehi vanditaṁ|

(64)

dṛśya sarvabhavabandhanāntakaṁ
nirvṛtaṁ yamakaśāla-antare||
na khalu me samucitaṁ tathāgataṁ
ṛddhiye samanugantu gautamaṁ|
padbhireva vadatāṁ varaṁ muniṁ
draṣṭumapratimaṁ pravrajāmyahaṁ||
so ca matva tvaramāṇo sūrī
kāśyapo mathitamānaso bhikṣuḥ|
bhikṣubhirbahubhiruttamo pari-
nirvṛtabhuvamanupūrvamāgami||
tasya ca praṇidhirāsi uttamā
kāśyapasya jinapādavandane|
tau .... caraṇau mahāmune
mūrdhinā upanipīḍya vandituṁ|||
saṁgṛhyolkāṁ vipulāṁ atha catasro
mallakā upagatā balavantaḥ|
vījitāṁ paramamallavinītāṁ
dagdhaḍalkāṁ abhiprāṇamayensuḥ||
taiścitāmabhimukhaṁ upanītā
taiḥ parākramabalai rathaśūraiḥ|

(65)

nirvṛtā ca ..... sā samakālaṁ
prāpya vāripariṣekamivolkā||
saṁśayaṁ vimatimadhyamupetya
mallā divyanayanaṁ aniruddhaṁ|
gauravā nataśirā suvinītā
praśnam ..... idaṁ paripṛcche||
ko nu heturiha pratyayo ca ko
yenimā jinasutā upanītā|
nirvṛtiṁ upagatā sahasolkā
brūhi kāraṇamihārya yathāvat||
devatā khalu prasannā kāśyape
tasya eṣa khalu ṛddhibhāvanā|
naiva tāva jvalano jvaliṣyati
yāva nāgato agrapāragaḥ||
tasya caiṣa praṇidhiḥ samṛdhyati
kāśyapasya dhutadharmadhāriṇaḥ|
tau kramau daśabalasya śrīmataḥ
vandituṁ hi śirasā mahāmune||
so ca bhikṣugaṇasaṁpuraskṛtaḥ
kāśyapo dhutarajo jinātmajaḥ|
prāṁjalī jinacitāmupāgato
gauravā praṇataśīrṣamānasaḥ||

(66)

dṛśya taṁ pravararūpadhāriṇaṁ
kāṣṭhasaṁcayagataṁ tathāgataṁ|
dhigbhavāniti girāmudīrayī
darśitaprakṛtibhāvalakṣaṇāṁ||
ko nu so bhavamupetya prāṇako
yo na mṛtyuvaśamāgamiṣyati|
yatrayaṁ jvalanakāṁcanopamo
nirvṛto śikhirivendhanaṁ vinā||
kṛtva aṁjalipuṭaṁ mahāyaśo
pādato jinavarasya kāśyapo|
mūrdhinā nipatito maharṣiṇo
paścimaṁ idaṁ namasyate mune||
tau ca cakravaralakṣitau kramau
devadānavavarehi vanditau|
niḥsṛtau tatha vidārya tāṁ citāṁ
devayakṣabhujagānubhāvitau||
tau kramau śirasi sannipātiya
pāṇibhiḥ samanugṛhya cā mune|
ālape śrutidharaṁ maharṣiṇaṁ
antikāvacaraḥ kāśyapastadā||

(67)

kiṁ tvimau śrutidhara kramau mune
dhyāmatāmupagatau na suprabhau|
brūhi kāraṇamaśeṣamāhvaya
yenimau na nayanābhinandinau||
etaṁ śrutva śrutasaṁcayaṁdharo
kāśyapaṁ idamuvāca paṇḍito|
aśruvegaduṣitā va śocatāṁ
roditehi mathitā himau kramau||
tenimau kramavarau mahāmuneḥ
rodanena janatābhipīḍitau|
no vibhānti munino yathā purā
evametadanupaśya suvrata||
so nipatya śirasā punaḥ punaḥ
tau kramau pravaracakralakṣaṇau|
karatalehi abhipīḍayetmune
śāstu gauravaparāya buddhiye||
vanditau ca dhutadharmadhāriṇā
tau kramau guṇadhareṇa śāstuno|
lokanāthacitakāṣṭha tejasā
vāyuvegavidhutena dīpyati||

(68)

dahyamāne jinacandraśarīre
paṁca tāni vaśibhūtaśatāni|
mantrayanti sahitā samupetya
nirvṛtīsamayakāle saṁgītiṁ||
nirvṛto pravaralakṣaṇadhārī
yo nu śāstu sasurāsuranetā|
ko guṇo iha ciraṁparivāse
vayamapyadya vijahāmatha dehaṁ||
sarvathā supariniṣṭhitakāryāḥ
prāpya acyutamaśokamanantaṁ|
sarvabhāvabhavavītigatā sma
eṣa nirvṛtimupema ihaiva||
evamukte dhutadharmaviśuddho
kāśyapo bravi tadā vaśibhūtāṁ|
na khu bhavadbhiranupādivimukti
nirvṛtī samanugamya ihaiva||
tīrthikā ca bahidhānugatāśca
kreyurapratimaśāsanadoṣaṁ|
dhūmakālikamiti śramaṇasya
etadeva ca tu rakṣaṇiyaṁ no||
lokanātha bahavo narasiṁhā

(69)

ye canāgata mahāmatiśūrā|
te hi no upapadeyurudagrā
yadi na saṁkaliye śāsanaṁ śāstuḥ||
tena apratihatāḥ  susamagrāḥ
gāyathā sugataśāsanamagyraṁ|
yatha idaṁ suparigīta yathārthaṁ
cirataraṁ naramarūṣu viroce||
evamastu iti te vaśibhūtā
kāśyapasya vacanaṁ pratipūjya|
cittamapyupagatā kva idānīṁ
deśi dharmadharasaṁgaṇanā syāt||
ramyakānanavane susamṛddhe
māgadhasya magadhādhipatisya|
puravare bhavatu rājagṛhasmiṁ
saptaparṇa-abhidhānaguhāyāṁ||
parvatasya vaihāyavarasya
uttarasmi tīre varapārśve|
vividhapādape śilātalabhūmeḥ
bhāge yaṁ bhavatu dharmasamāsyā||
te ca ṛddhivaśibhāvabalasthā

(70)

udgatāḥ khagapathe jinaputrā|
tatkṣaṇāntara .... prapalānā
mānasaṁ saro yathā haṁsayūtho||
te pratiṣṭhitā nagāgravarasya
pārśve tadvanamupetya niṣaṇā|
śāsane ca sugatasya sūgīte
devadundubhigaṇāni nadensuḥ||
te ca dundubhina nādaṁ nadantaṁ
śrutva śāsanakarā sugatasya|
bhūmikampamanudṛśya ca ghoraṁ
kāśyapaṁ dhutarajaṁ idamūcuḥ||
kintu bhoḥ dhutadharā samakaṁpi
medinī sasaritā sasamudrā|
devadundubhiravāśca manojñā
divyamālyavikiraṇaṁ ca bhavanti||
tānuvāca dhutadharmasamaṁgī
kāśyapo jinasutāṁ vaśibhūtāṁ|
ete sannipatitā marusaṁghā
śrutva śāsanavaraṁ susamagyraṁ||
te samagravaralakṣaṇadhārī
gauravātpramuditā marusaṁghāḥ|
pūjāṁ apratimakasya karonti

(71)

śāsanaṁ śṛṇuyu sarvasamagyraṁ||
so hi naikabhavakalpaśatehi
hitasukhāya naradevagaṇānāṁ|
evamabhyupagato cirarātraṁ
mokṣayiṣye haṁ prajāṁ parimuktaḥ||
so labhitva paramārthamaśokaṁ
sarvabhāvabhavaduḥkhanirodhaṁ|
kāśipuryāṁ naradevahitārthaṁ
vartayiṣyi varacakramadbhutaṁ||
paṁcakehi saha tehi munīhi
marugaṇāṁ vinayavādināṁ varo|
satvakoṭinayutāni nāyako
jātijanmamaraṇātsamuddhare||
so vimokṣayi bhavābhinandino
toṣayaṁ naramarū narasiṁho|
mathiya sarvaparavādi sāṁprataṁ
nirvṛto tu bhagavāṁ nirapekṣo||
eta śrutva vacanaṁ manoramaṁ
kāśyapasya dhutadharmadhāriṇo|
devasaṁghā muditā nabhe sthitā
vyāharanti vacanaṁ manoramaṁ||
sādhu sādhu dhutadharmakovidā

(72)

śāstu śāsanakarā ananyathā|
bhāṣase guṇamanantabuddhino
jetavane naramarū sutoṣitā||
so hi devamanujāna uttamo
so hi agrapuruṣo mahāmuniḥ|
so hi niḥśaraṇamuttamaṁ prabhuḥ
dṛṣṭadarśano hitāya prāṇināṁ||
tena skandhā taḍibudbudopamā
phenapiṇḍakamiva prabhāsvaraṁ|
deśitā daśabalena jānatā
yasyiyaṁ guṇakathā pravartate||
kṛṣṇasarpaśirasannibhāstathā
kāma agrapuruṣeṇa deśitā|
śastrarucchaviṣakumbhasannibhā
yasyiyaṁ guṇakathā pravartate||
tena dṛṣṭamacalaṁ paraṁ sukhaṁ
dṛṣṭibhiḥ paramasādhudṛṣṭibhiḥ|
taṁ amatsaravatā prakāśitaṁ
saṁvibhāgarucinā yadadbhutaṁ||
udgate dinakare yathā kimi

(73)

niṣprabho bhavati no ca bhrājati|
udgate jinadivākare tathā
niṣprabhā paragaṇī asaṁyatā||
ṛddhipādabalapāramiṁ gato
īśvaro jinabalena cakṣumāṁ|
locanaṁ bhagavatasya paśyatha
nirvṛto kanakabimbasannibho||
dhigbhavāṁ sarada-abhrasannibhā
vālikānagararūpasannibhā|
yatra nāma kuśalāna saṁcayo
nirvṛto paramabuddhisāgaro||
hetukāraṇaśatehi nāyako
nardate puruṣasiṁhanarditaṁ|
bhavamananyamaraṇaṁ nirīkṣya
tasya uktamantaraṁ na vidyate||
divyapuṣpavaramaṇḍitaṁ nabhaṁ
śobhate sugatavarṇabhāṣaṇe|
divyacandranarasānuvāsitaṁ
śobhate amṛtagandhikaṁ nabhamiti||

atha khalvāyuṣmānmahāmaudgalyāyano āyuṣmantaṁ mahākāśyapamāmantrayati|| vya-
vasthāpaya jinaputra vaśibhūtā ye pariṣāyāṁ saṁśayagatāni mānasāni vijāneyuri-

(74)

ti|| athāniruddhaṁ upāliṁ ca sthaviraṁ ca alakuṇḍalabhaṭṭiyaṁ sundaranandaṁ ca kāśyapa
uvāca||

avaloketha jinātmajāścittāni yā pariṣāyāṁ|
saṁśayaṁ ca paripṛcchatha yasya yatra tathā bhavediti||
sādhūti te pratiśrutvā jinaśāstraviśāradāḥ|
paśyanti paracitāni kare vāmalakaṁ yathā||
pralambabāhuṁ vaśibhūtaṁ kāśyapo idamabravīt|
gṛdhrakūṭasya śikhare nirmiṇe vasudhāṁ laghuṁ||
aṣṭādaśa sahasrāṇi pariṣāyāṁ samāgatā|
yathā sarvābhijāneyā ṛddhiṁ saṁjanayā tathā||
vicintacūtaṁ vaśibhūtaṁ kāśyapa idamabravīt|
gaṁgodakamayā meghā nirmiṇe gagane laghuṁ||
vividhagandhapuṣpāśca upavāyantu sarvataḥ|
mānuṣāṇāmāmagandhā ca śīghramantarahāpaya||
haryakṣaṁ nāma vaśibhūtaṁ kāśyapa idamabravīt|
tathā utpādaya śīghraṁ samādhiṁ sugatātmaja|
yathā gṛhīṇāṁ dravyāṇi na gaccheyuḥ parāṁ gatiṁ||
varuṇaṁ nāma vaśibhūtaṁ kāśyapo idamabravīt|
aratidaṁśamaśakā manuṣyāṇāṁ nivartaye||

(75)

ajakarṇaṁ vaśibhūtaṁ kāśyapo idamabravīt|
kṣudhāṁ pipāsāṁ vyādhiṁ ca manuṣyāṇāṁ nivartaya||
sādhūti te pratiśrutvā kāśyapasya jinātmajāḥ|
yathājñaptāni sthānāni yathoktaṁ parijāgriṣu||

tataḥ kāśyapasthaviraḥ kātyāyanamuvāca sa|
samudīraya mahātmanāṁ caritaṁ dharmarājināṁ||
evamukte mahāprājño kātyāyanakulodgataḥ|
uvāca caryā buddhānāṁ kāśyapasyānupṛcchataḥ||
śruyatāṁ bho jinasutā buddhānāṁ sarvadarśināṁ|
caryā caraṇaśuddhānāṁ yathāvadanupūrvaśaḥ||
daśa khalu bho jinaputrā bodhisatvāna bhūmayo|
.................... bhavanti katamā daśa||
durāroheti prathamā bhūmī samupadiśyate|
dvitīyā baddhamānā nāma tṛtīyā puṣpamaṇḍitā||
caturthī rucirā nāma paṁcamī cittavistarā|
ṣaṣṭī rūpavatī nāma saptamī durjayā smṛtā||
aṣṭamā janmanideśo navamī yauvarājyato|
daśamī tvabhiṣekāto iti etā daśa bhūmayaḥ||

(76)

evamukte tu gāthābhiḥ kāśyapo'bravi paṇḍitaḥ|
kātyāyanamato tyarthaṁ vākyamapratimaṁ idaṁ||
bhūmīnāṁ pariṇāmāni yathāvadanukīrtaya|
yathā ca te vivartante saṁsaranto mahāyaśā||
yathā cāpi saṁvartante sattvasārāḥ tathā vade|
yathaivādhyāśayā teṣāṁ bhavanti tāṁ udāhare||
yathā ca parikalpenti satvā satvasamanvitā|
yathā ca denti dānāni tatsarvamanukīrtaye||
tathā ca dṛṣṭvā saṁbuddhā bhāṣanto ca manojanaṁ|
saṁjñotpādaṁ tathā brūhi kāśyapo idamabravīt||
idaṁ te vacanaṁ śrutvā vaśibhūtā upasthitā|
gauraveṇa mahāsatvā saṁbuddhānāṁ mahātmanāṁ||

evamukte kātyāyano kāśyapamuvāca|| na khalu bho jinaputra śakyaṁ bodhisatvānāṁ
bhūmīḥ pramātuṁ ettakakalpā vā anantā bhavanti| sarvaṁ saṁsāro bodhisatvānāṁ
khaṇḍasaṁjñayā bhūmiriti parikalpitaṁ tena bhūmiriti smṛtā|| evamukte āyuṣmā-
nānanda āyuṣmantaṁ kātyāyanamuvāca|| yadi bho jinaputra ekā bhūmi aprameyā

(77)

kathamidānīṁ pariśeṣāṇāṁ bhūmīnāṁ grahaṇaṁ bhaviṣyati iti|| evamukte āyuṣmānkā-
tyāyano āyuṣamantamānandaṁ gāthābhiradhyabhāṣe||

kalpo yathā aparimitaḥ prakāśitaḥ
prajānatā avitathavādinā svayaṁ|
kalpeṣu ca bhavati bahūsu deśanā
idaṁ nu bho puruṣavarasya śāsanaṁ||
bhūmistathā aparimitā prajānatā
prakāśitā svayamanivṛttabuddhinā|
pravartate tatha pariśeṣabhūmiṣu
sāmānyasaṁketānāṁ nirūpaṇaṁ||

prathamāyāṁ bho jinaputra bhūmau vartamānā bodhisatvā pṛthagjanā iti prāptaphalā
bhavanti iti dakṣiṇīyāśca lokānāṁ virocenti bhavanti cātra

tyāgena tyāgasaṁpannā bodhisatvā mahāyaśāḥ|
lokāṁ ca abhirocante candrabhānurivāṁśumāṁ||

prathamāyāṁ bhūmau bodhisatvānāṁ vartamānānāmaṣṭa samudācārā bhavanti|| katame
aṣṭa|| tadyathā tyāgaḥ karuṇā aparikhedaḥ amāno sarvaśāstrādhyayitā vikramaṁ
lokānujñā dhṛtiriti|| bhavanti cātra

(78)

te saṁvibhāgasucayaḥ karuṇāyamānā
duḥkhasaṁhatī bhagavatāṁ madhurasvarāṇāṁ|
vacanaiḥ guṇaiśca paritoṣamupenti dhīrāḥ
evaṁ caranti dharaṇī prathamāye satvā||
śāstrāṇi yāni pasaranti asārakāni
etā vicārya janatā-anurāgabuddhī|
niṣkramya taṁ tṛṇasamaṁ ca vicārya lokaṁ
tīvrāṁ vedenti vedanā kuśalaṁ cinonti||

ekena kāraṇena bodhisatvā vivartanti dvitīyāyāṁ bhūmau|| katamena ekena||
bhaveṣu āsvādasaṁjñino bhavanti|| dvihi kāraṇehi bodhisatvā vivartanti dvitī-
yāyāṁ bhūmau|| katamehi dvihi|| kāmaguṇehi abhilāṣiṇaśca bhavanti kuśīdāśca||
punastribhirākārairbodhisatvā dvitīyāyāṁ bhūmau vivartanti|| katamehi trihi||
spṛhālavaśca bhavanti uttrāsabahulā durbalādhyāśayāśca|| ṣaḍbhirākāraiḥ bodhisatvā
prathāmāyāṁ bhūmau sthitā dvitīyāyāṁ bhūmau vivartanti|| katamaiḥ ṣaḍbhiḥ||  na ca
anityasaṁjñābahulā viharanti| āghātabahulāśca bhavanti| dṛdhavairāśca bhavanti|
styānamiddhabahulāśca bhavanti| lokakāryaparāyaṇāśca bhavanti|| ye bho jinaputra

(79)

bodhisatvā vivartensu vivartanti vivartiṣyanti sarve te imehi dvādaśabhirākārairvi-
vartensu vivartanti vivartiṣyanti nāto bhūya iti||

evamukte āyuṣmānmahākāśyapaḥ āyuṣmantaṁ mahākātyāyanamuvāca|| ime bho
jinaputra bodhisattvā vivartiyāśca avivartiyāśca ye prathamaṁ cittamutpādayanti samya-
ksaṁbuddhā bhavema iti kettakaṁ puṇyaṁ prasavanta iti|| evamukte āyuṣmānkātyāyana
āyuṣmantaṁ mahākāśyapamuvāca|| paśya bho jinaputra yo dadyā jambudvīpaṁ saptaratnasaṁcayaṁ
daśabalānāṁ ato bahutarakaṁ puṇyaṁ prasavati bodhāye praṇidhento| yaśca bho jinaputra
catvāro dvīpāṁ dadyāt ratnācitāṁ daśabalānāṁ ato bahutarakaṁ puṇyaṁ prasavati bodhāye
praṇidhento| yaśca bho jinaputra dadyāttrisāhasrāṁ bahuratnadharāṁ mahāguṇadharāṇāṁ
ato bahutarakaṁ puṇyaṁ prasavati bodhāya praṇidhento| yaśca bho jinaputra gaṁgānadī-
vālukāsamā lokadhātuyo anekaratnācitapūrṇā lokanāthāna pūjayet ato bahu-
tarakaṁ puṇyaṁ prasavati bodhāye praṇidhento| yaśca bho jinaputra sāgaravālukāsamā
lokadhātūyo bahuvidharatnācitā pūrṇā agrapudgalāna pūjayā dadyāt ato bahuratakaṁ
puṇyaṁ prasavati bodhāye praṇidhento||

kiṁ kāraṇaṁ na hyete prākṛtapuruṣāṇāṁ bhavanti saṁkalpāḥ|
bahujanahitāya yatra te janayanti manorathāṁ vīrāḥ||

evamukte āyuṣmānmahākāśyapaḥ āyuṣmantaṁ kātyāyanamabravīt|| ye punarbho ji-

(80)

naputra bodhisatvā avaivartikatāyai pariṇāmenti kintu khalu teṣāmupacitakuśalapu-
ṇyānāṁ prathamā praṇidhirutpadyati āhosvidupacitakuśalamūlānāmiti|| evamukte
āyuṣmānmahākātyāyana āyuṣmantaṁ mahākāśyapaṁ gāthābhiradhyabhāṣati||

pūjayanti prathamaṁ tathāgatāṁ
gauraveṇa mahatā mahāyaśā|
naiva tāva janayanti mānasaṁ
agrapudgalagataṁ narottamā||
te ca pratyekabuddhakoṭiyo
pūjayanti paramārthapudgalāṁ|
naiva tāva janayanti mānasaṁ
sarvadharmavidutāya paṇḍitāḥ||
pūjayanti vaśibhūtakoṭiyo
pūrvameva vaśipāramiṁ gatā|
naiva tāva janayanti mānasaṁ
jñānasāgaratarāya nāyakāḥ||
te yadā vipulapuṇyasaṁcayā
bhonti bhāvitaśarīramānasāḥ|
te sametya vararūpadhāriṇāṁ
bodhaye upajanenti mānasaṁ||
yaṁ mayā kuśalamūlamarjitaṁ
tena me bhavatu sarvadarśitā|

(81)

mā ca me praṇidhi tacciraṁtaro
evameṣa praṇidhiḥ pravartatu||
yaśca me kuśalamūlasaṁcayo
so mahā bhavatu sarvaprāṇibhiḥ|
yacca karma aśubhaṁ kṛtaṁ mayā
tatphalaṁ kaṭukaṁ nistarāmyahamiti||

evamukte āyuṣmānmahākāśyapaḥ āyuṣmantaṁ mahākātyāyanametaduvāca|| kathaṁ ca
bho jinaputra bodhisatvā ḍhṛḍhavikramā bhavanti ye te avaivartikā bhavanti|| evamukte
āyuṣmānmahākātyāyana āyuṣmantaṁ kāśyapaṁ gāthābhiradhyabhāṣe||

yenāntareṇa paramārthavidurbhavāmi
taṁ antaraṁ yadi avīcigato vasāmi|
taṁ abhyupemi na ca taṁ pratisaṁharāmi
sarvajñatāye praṇidhiṁ iti niścayo me||
jātījarāmaraṇaśoka-upadravāṁśca
tyaktuṁ prabhuḥ na hi vivartayi mānasāni|
duḥkhasaṁhati jagato arthakaro prajānām
ityetaṁ vikramabalaṁ purṣarṣabhānāmiti||

evamukte āyuṣmānmahākāśyapa āyuṣmantaṁ mahākātyāyanamabravīt|| yaṁ punarbho
jinaputra avaivartiyo bodhisatvo prathamaṁ cittamutpādayati katameṣāṁ tadā adbhutānāṁ

(82)

dharmāṇāṁ prādurbhāvo bhavati|| evamukte āyuṣmānmahākātyāyano āyuṣmantaṁ mahā-
kāśyapaṁ gāthābhiradhyabhāṣati||

sanagaranigamasaritā raṇati vasumatī prabhūtaratnavatī|
prabhavati yadā prathamato praṇidhānaṁ jagatpradhānānāṁ||
divasakarasadṛśatejaścābhāso vikasate diśaḥ sarvā|
yadā puruṣasiṁhatāye ādyapraṇidhiḥ samudbhavati||
suravaragaṇaśca udagrāḥ paraṁparānabhi girāmudīrenti|
eṣa narasiṁhatāye praṇidheti anantavūdagro||
asmābhiḥ rakṣitavya eṣa hi jagatorthaṁ atitejasvī|
cinoti śubhaṁ śubhakaro idamāścaryaṁ tadā bhavati||

evamukte āyuṣmāṁ kāśyapa āyuṣmantaṁ mahākātyāyanamuvāca|| ye ime bho
jinaputra avivartikā bodhisatvā kevattakāni taiḥ prathamāyāṁ bhūmau sthitaiḥ duṣkarāṇi
kṛtānīti|| evamukte āyuṣmānmahākātyāyana āyuṣmantaṁ mahākāśyapaṁ ślokānu-
vāca||

bhāryāṁ priyāṁ hṛdisukhāṁśca sutāṁ śirāṁsi
netrāṇi cābharaṇavāhanavistarāṁśca|
dattvā na viśramamupentyatha dainyatāṁ vā

(83)

sarvajñatāmabhimukhāḥ puruṣarṣabhāste||
ādharṣitā ca vadhabandhanatāḍanebhyo
raudrairnarairaśubhakarmamatipravaṇaiḥ|
tāneva dṛṣṭva paramārdavamaitracittā
ślakṣṇābhi vāgbhiranaghāḥ samudācaranti||
dṛṣṭvā ca yācanaka mānapramādupetaṁ
harṣaṁ paraṁ pratilabhanti mahāmanuṣyāḥ|
dattvā ca vardhitaguṇāttamanā bhavanti
paścāttapo na tu tapanti taponirāśā iti||

iti śrīmahāvastu-avadāne prathamā bhūmiḥ samāptā||

tataśca kāśyapasthaviraḥ mahākātyāyanamabravīt|
nirdiṣṭā prathamā bhūmi mahāsatva manoramā||
dvitīyāṁ saṁkramantānāṁ bhūmiṁ naravarātmajā|
kiṁ cittaṁ bodhisatvānāṁ jāyate samanantaraṁ||
ke ca adhyāśayā santi dvitīyāyāṁ jinātmaja|
bhūmintāṁ bodhisatvānāṁ yathābhūtamudīrayediti||
tataḥ kātyāyanaḥ sthaviraḥ kāśyapamidamabravīt|
nirdeśaṁ bodhisatvānāṁ kīrtayiṣye manoramaṁ||

(84)

dvitīyāṁ saṁkramantānāṁ prathamato nujāyate|
aratī bodhisatvānāṁ bhaveṣviti na saṁśayaṁ||

bodhisatvānāṁ bho jinaputra dvitīyāyāṁ bhūmau vartamānānāṁ ime adhyāśayā
bhavanti| tadyathā kalyāṇādhyāśayā bhavanti snigghādhyāśayāśca bhavanti madhurā-
dhyāśayāśca bhavanti tīkṣṇādhyāśayāśca bhavanti vipulādhyāśayāśca bhavanti vicitrā-
dhyāśayāśca bhavanti gambhīrādhyāśayāśca bhavanti aparyādinnādhyāśayāśca bhavanti
anupahatādhyāśayāśca bhavanti asādhāraṇādhyāśayāśca bhavanti unnatādhyāśayāśca
bhavanti akṛpaṇādhyāśayāśca bhavanti anirvatādhyāśayāśca bhavanti akṛtrimādhyāśa-
yāśca bhavanti śuddhādhyāśayāśca bhavanti dṛḍhādhyāśayāśca bhavanti svabhāvādhyāśayāśca
bhavanti tṛptādhyāśayāśca bhavanti pudgalādhyāśayāśca bhavanti anantādhyāśayāśca bhavanti||
kathaṁ bho dhatadharmadhara bodhisatvāḥ kalyāṇādhyāśayāḥ bhavanti|| ucyate||

buddhe dharme ca saṁdhe ca na kāṁkṣanti kathaṁ cana|
iti adhyāśayasteṣāṁ kalyāṇa upadiśyate||

kathaṁ bho dhutadharmadhara bodhisatvāḥ snigdhādhyāśayā bhavanti|| ucyate||

aṅgeṣu chidyamāneṣu manasteṣāṁ na kupyate|
evamadhyāśayasteṣāṁ snigdhamṛdūpadiśyate||

kathaṁ ca bho dhutadharmadhara bodhisatvāḥ madhurādhyāśayā bhavanti|| ucyate||

(85)

antaḥ kuśalakarmāṇi sevanti puruṣottamāḥ|
evamadhyāśayā madhurā bhavanti dhutabuddhināmiti||

kathaṁ bho dhutadharmadhara bodhisatvāḥ tīkṣṇādhyāśayā bhavanti|| ucyate||
budhyantyāśayasaṁyuktā loke lokottare tathā|
evamadhyāśayā tīkṣṇā bhavanti śuddhakarmaṇāmiti||

kathaṁ ca bho dhutadharmadhara bodhisatvā vipulādhyāśayā bhavanti|| ucyate||
sarvabhūtāna hitārthaṁ saṁcinonti śubhaṁ bahuṁ|
evamadhyāśayā vipulā bhavanti paramarṣiṇāmiti||

kathaṁ bho dhutadharmadhara bodhisatvā vicitrādhyāśayā bhavanti|| ucyate||
vicitrāṇi manojñāni denti dānānyamatsarāḥ|
evamadhyāśayā vicitrā bhavantyuttamadarśināmiti||

kathaṁ ca bho dhutadharmadhara bodhisatvā aparyādinnādhyāśayā bhavanti|| ucyate||
aparyādinnacittāste prativedhaparākramāḥ|
evamadhyāśayasteṣāmaparyādinna ucyate||

kathaṁ ca bho dhutadharmadhara bodhisatvā anupahatādhyāśayā bhavanti|| ucyate||
na te śakyanti saṁhartuṁ duṣṭacittena kenacit|
evamadhyāśayasteṣāṁ na jātu upahanyate||

(86)

kathaṁ ca bho dhutadharmadhara bodhisatvā asādhāraṇādhyāśayā bhavanti|| ucyate

yaṁ nānyaḥ praṇidhiḥ kaścit evaṁ satvasyopajāyate|
sarvasatvasukhārthāya tadasādhāraṇaṁ viduriti||

kathaṁ ca bho dhutadharmadhara bodhisatvā unnatādhyāśayā bhavanti|| ucyate||
aparatīrthikamataṁ śrutvāvajñā pratiṣṭhate|
unnatādhyāśayāstena narasiṁhā bhavanti te ti||

kathaṁ ca bho dhutadharmadhara bodhisatvā akṛpaṇādhyāśayā bhavanti|| ucyate||

na kāmaguṇabhogārthaṁ saṁcinvanti śubhaṁ viḍhūḥ|
tataścākṛpaṇāsteṣāṁ bhavantyadhyāśayā sadeti||

kathaṁ ca bho dhutadharmadhara bodhisatvā anivartiyādhyāśayā bhavanti|| ucyate||

kāmaiḥ te nāvakīryante buddhatve kṛtaniścayāḥ|
tenānivartiyāsteṣāmadhyāśayā iti smṛtāḥ||

kathaṁ ca bho dhutadharmadhara bodhisatvā akṛtrimādhyāśayā bhavanti|| ucyate||

vaśipratyekabuddhānāṁ na spṛhenti kathaṁ cana|
evaṁ cākṛtrimo bhavati teṣāmadhyāśayaḥ sadeti||

kathaṁ ca bho dhutadharmadhara bodhisatvāḥ śuddhādhyāśayā bhavanti|| ucyate||

(87)

lābhasatkāramutsṛjya paramārthābhikāṁkṣiṇo|
śuddha adhyāśayasteṣāmityevamupadiśyate||

kathaṁ ca bho dhutadharmadhara bodhisatvā dṛḍhādhyāśayā bhavanti|| ucyate||

nasaṁharanti vīriyaṁ dharme lokairabhidrutā|
evamadhyāśayāsteṣāṁ dṛḍhā santi maharṣiṇāmiti||

kathaṁ ca bho dhutadharmadhara bodhisatvāḥ svabhāvādhyāśayā bhavanti|| ucyate||

murchitāste na bhuṁjanti parānnānyavasrutā|
svabhāvādhyāśayasteṣāmevamārya praśaṁsyate ti||

kathaṁ ca bho dhutadharmadhara bodhisatvāḥ tṛptādhyāśayā bhavanti|| ucyate||

nātra prasyandanti kāmeṣu niṣkramyābhiratāḥ sadā|
evamadhyāśayo tṛpto bodhisatve praśaṁsyate ti||

kathaṁ ca bho dhutadharmadhara bodhisatvāḥ pudgalādhyāśayā bhavanti|| ucyate||

svayaṁbhūsarvadarśitvamabhikāṁkṣanti paṇḍitāḥ|
puḍgalādhyāśayā bhavanti caivamapratimā dhruvāḥ||

(88)

kathaṁ ca bho dhutadharmadhara bodhisatvā anantādhyāśayā bhavanti|| ucyate||

na prārthayanti mahābhogānadānaguṇasaṁpadā|
anantādhyāśayāścaivaṁ bhavanti puruṣottamā iti||
sarvehi etehi viṁśadbhiḥ sarvadharmaviśāradā|
samanvitā satpuruṣā śubhairadhyāśayairvarā iti||

imehi khalu bho dhutadharmadhara bodhisatvā viṁśadbhiradhyāśayaiḥ samanvāgatā bhava-
ntīti|

evamukte āyuṣmānmahākāśyapa āyuṣmantaṁ mahākātyāyanamuvāca|| katihi bho
jinaputra ākārehi bodhisatvā dvitīyāyāṁ bhūmau vartamānāstṛtīyāyāṁ bhūmau viva-
rtanti|| evamukte āyuṣmānmahākātyāyano āyuṣmantaṁ mahākāśyapamuvāca|| aṣṭā-
viṁśadbhiḥ bho dhutadharmadhara kāraṇehi bodhisatvā dvitīyāyāṁ bhūmau vartamānāḥ tṛtīyāyāṁ
bhūmau vivartante|| katamairaṣṭāviṁśadbhirākāraiḥ|| tadyathā lābhagurukāśca bhavanti|
satkāragurukāśca bhavanti| kīrtiślokaparāśca bhavanti| śaṭhāśca bhavanti| vi-
ṣameṇa ca vṛddhiṁ kalpayanti| gurukopanabhāṣaṇaparāśca bhavanti| triṣu rataneṣa na ca
citrikārabahulā vitaranti| dakṣiṇīyeṣu bodhisatvacaritaṁ ca na paryeṣanti| yataśca
bodhisatvacaritabhūmiṁ prāpnuvanti tāṁ na pūjayanti| atirekapūjāye prāpyaṁ ca bhāraṁ
na upādiyanti| aprāpyaṁ ca bhāraṁ upādiyitvā vitaranti| ākīrṇavihāreṇa
na nārtīyanti| mālyavastrālaṁkārābhāraṇānulepanadharāśca bhavanti| alpaguṇapa-

(89)

rituṣṭāśca bhavanti| abhīkṣṇaṁ lokaramaṇīyābhiratāśca bhavanti| na ca sarvadhātū
anityā saṁkalpayanti| svena ca varṇarūpeṇa paramabhimanyanti| na ca viparītada-
rśanatyāgaṁ karonti| na ca yathoddiṣṭaṁ padavyaṁjanaṁ paripūrṇaṁ karonti| deśanāmatsa-
riṇaśca bhavanti| apātradarśinaśca bhavanti| pātre ca na pratipādayanti| kaṭhi-
nasantānāśca bhavanti| asamīkṣakāriṇaśca bhavanti||  ye keci bho dhutadharmadhara
bodhisatvā dvitīyāyāṁ bhūmau vartamānā tṛtīyāyāṁ bhūmau vivartanti sarve te imehira-
ṣṭāviṁśadbhirākārairvivartanti||

tatredamiti ucyate||

ityeṣā dvitīyā bhūmi bodhisatvānamucyate|
nānākuśalakośānāṁ lokārthasukhacāriṇāṁ||
ye hi doṣehi saṁyuktā vivartanti tathāvidhā|
ye caivaṁ parivartantā na vivartanti paṇḍitāḥ||
durārohāṁ dhuradhīrāḥ pratipadyanti śūratāṁ|
tāṁ ca lokānukampārthaṁ bahuduḥkhā caranti te||
te te devamanuṣyāṇāṁ pūjyāḥ sarve tathāgatāḥ|
tathā hi vividhaṁ duḥkhaṁ upenti jñānapūrvakaṁ||
nānādhātumimaṁ lokamanuvartanti paṇḍitāḥ|
tena teṣāṁ gatā kīrti loke samarumānuṣe iti||

iti śrīmahāvastu-avadāne dvitīyabhūmiḥ samāptā||

(90)

evamukte āyuṣmānmahākāśyapaḥ āyuṣmantaṁ mahākātyāyanamuvāca|| dvitīyā
bhūmito tṛtīyāṁ bhūmiṁ saṁkramantānāṁ bodhisatvānāṁ naravarātmaja kīdṛśaṁ jāyate ci-
ttamiti||

tataḥ kātyāyanasthaviraḥ kāśyapamidamabravīt|
śruyatāṁ bodhisatvānāṁ sandhicittamanuttamaṁ||
tyāge pravartate cittaṁ bodhisatvānamāvuso|
tṛtīyāṁ saṁkramantānāṁ dvitīyāto jinātmaja||
sukhenti sarvasatvānāṁ saṁsthitāni nareśvarāḥ|
taṁ ca nātmasukhārthāya nāpi bodheḥ kathaṁ cana||
kriṇanti putradāreṇa ekagāthāṁ subhāṣitāṁ|
.......................................................................
sādhunā bodhisatvena rājyaṁ kārayatā purāḥ|
......................................................................
vanagahanaṁ balagahanaṁ girigahanāni tyāgagrahaṇāni|
viṣamāpratisanniṣaṇavanāni tu manuṣyagahanāni||
tṛṇagulmakaṇṭhakalatākulāni vṛkṣagrahaṇā gahanāni|
śaṭhanikṛtipaiśunyāni tu manuṣyagahanāni||
.......................................................................
........................... bhaṇḍinā brūhi brāhmaṇa||

(91)

.......... bodhisatvena ekā gāthā subhāṣitā|
bodhisatvena sā krītā paramārthābhikāṁkṣitā||
ahituṇḍikāto hastāto yatnātkrītaṁ subhāṣitaṁ|
yāvajjīvante amuṣyāṁ pelāyāṁ duṣkṛtaṁ kṛtaṁ||
brāhmaṇo abhyupagamya ṛṣidevaṁ nareśvaraṁ|
idamuvāca prītātmā asti eṣā subhāṣitā||
tasya mūlyaṁ tava śīrṣaṁ tyakttvā śīrṣamityabravīt|
brūhi brāhmaṇa śīghraṁ me gāthāmetāṁ subhāṣitāṁ||
yadi api kiñcidaśubhaṁ samudācaranti
saṁbodhisatvacaritānyabhikāṁkṣamāṇāḥ|
tailapradīpa iva sūryamarīcicchannaḥ
na bhrājate vipulapuṇyabalābhibhūtaṁ||
surūpaṁ nāma bhūmipatiṁ rākṣaso idamabravīt|
asti subhāṣitā gāthā kreyā yadi kriṇāsi tāṁ||
tasyā mūlyaṁ kumāraṁ ca devīṁ tvāṁ caiva bhakṣayet|
gṛhyatāṁ yadi te kṛtyaṁ gāthā hi dharmasaṁhitā||
so bravīdrājā surūpo niḥsaṁgo dharmagauravāt|
gṛhyatāṁ dīyatāṁ gāthā yuktaṁ bhavatu mā ciraṁ||

(92)

tatremāṁ gāthāṁ subhāṣitāṁ rākṣaso abravīt||

paridevitakaṁpaneṣu aniṣṭasaṁyogapriyahīneṣu|
uṣitaṁ narakeṣu varaṁ na ca kupuruṣasaṁśrayaniketaḥ||
amātyaṁ saṁjayaṁ nāma piśāco idamabravīt|
svakaṁ me hṛdayaṁ dehi śṛṇu gāthāṁ subhāṣitāṁ||
svakante hṛdayaṁ demi brūhi gāthāṁ subhāṣitāṁ|
piśācamabravīdvīro saṁjayo vigatavyatho||

tatremāṁ gāthāṁ subhāṣitāṁ piśāco'bravīt||
na jātu tṛṇakāṣṭhehi jvalanaṁ śāmyate jvalan|
na jātu upabhogebhyaḥ tṛṣṇā kāmeṣu śāmyati||
śreṣṭhiṁ vasundharaṁ nāma daridro idamabravīt|
iyaṁ subhāṣitā gāthā sarvasvena tu dīyate||

bodhisattvo'bravīt||

sarvasvaṁ dadāmi eṣāṁ brūhi gāthāṁ subhāṣitāṁ|
etaṁ santaḥ praśaṁsanti dharmeṣu yatsubhāṣitaṁ||
tatremāṁ gāthāṁ subhāṣitāṁ daridro'bravīt||

ākīrṇānyapi śūnyāni bāliśā yatra jantavaḥ|

(93)

śūnyānyākīrṇā ca santi ekenāpi prajānatā||
surūpaṁ nāma rājānaṁ puruṣo etadabravīt|
jambudvīpena mūlyena śakyaṁ śrotuṁ subhāṣitaṁ||

bodhisatva uvāca||

jambudvīpaṁ ca te demi sarvaṁ yatkiṁci icchasi|
śīghraṁ subhāṣitaṁ brūhi brūhi satyaṁ yadicchasi||

tatremāṁ gāthāṁ subhāṣitāṁ puruṣo'vravīt||

ahaṁkāramamakārā nānā yatra samupasthitā|
mānaṁ yatra nirodhāya utpadyante tathāgatāḥ||
satvaraṁ nāma hariṇaṁ lubdhaka idamabravīt|
iyaṁ subhāṣitā gāthā dehi mānsaṁ śṛṇohi tāṁ||
yadi vināśadharmeṇa mānsenāhaṁ subhāṣitaṁ|
śṛṇomi demi te mānsaṁ kṣipraṁ brūhi subhāṣitaṁ||

tatremāṁ subhāṣitāṁ gāthāṁ lubdhako'bravīt||

satāṁ pādarajaḥ śreyo na suvarṇamayo giriḥ|
so pānsu śokahārāya so giri śokavardhana iti||

(94)

rājānaṁ nāgabhujaṁ nāma taddāso idamabravīt|
cāturdvīpena rājyena śakyaṁ prāptuṁ subhāṣitaṁ||

bodhisatvo'bravīt||

cāturdvīpaṁ ca te rājyaṁ demi kṣipramudīraya|
etāṁ subhāṣitāṁ vācāṁ mā vilamba bravīhi me ti||

tatra imaṁ ślokaṁ subhāṣitaṁ taddāso'bravīt||

lāmotpāṭanatulyamāhu viduṣaḥ prajñasya yā vikriyā
tasmā jñānabalaṁ sametiya punardoṣāṁ samūlāṁ nayā|
chittvā doṣavivarjitena manasā saṁbhāti saṁghaḥ śuciḥ
bhāti lokaguruḥ satāmanugato'nikṣiptabhāro śuciriti||
evaṁ subhāṣitārthāya prapāte patitaḥ punaḥ|
bhūyaḥ subhāṣitārthāya potastyakto mahārṇave||
bhūyo akṣīṇi tyaktāni śrutvā gāthāṁ subhāṣitāṁ|
agniskandhe punaḥ patitaḥ śrutvā gāthāṁ subhāṣitāṁ||
bahūni evamādīni duṣkarāṇi jinarṣabhāḥ|
subhāṣitānāmarthāya pratipadyante mahāyaśā||

(95)

evamukte āyuṣmānmahākāśyapaḥ āyuṣmantaṁ mahākātyāyamanuvāca| ye punarbho
jinaputra bodhisatvāḥ tṛtīyāyāṁ bhūmau vartante kathaṁ caturthāyāṁ bhūmau vivartanti iti||
evamukte āyuṣmānmahākātyāyana āyuṣmantaṁ mahākāśyapamuvāca|| caturdaśabhirbho
dutadharmadhara ākārairbodhisatvāḥ tṛtīyāyāṁ bhūmau vartamānāḥ caturthāyāṁ bhūmau viva-
rtante|| katamehi caturdaśehi|| akṣavaṁkadyūtakrīḍānuyogamanuyuktāśca bhavanti|
atyabhīkṣṇaṁ vivekaṁ sevanti| rājyaṁ ca kārāpayamāṇā lobhenābhibhūtā atrāntara-
vijitavāsināṁ sarvasvahāriṇo bhavanti| aparādhaṁ ca ananuyujyā vadhamākṣepaya-
nti| badhyāṁśca na saṁgopāyanti| puruṣāṁśca vadhrayanti| vipratipannāśca bhavanti|
na ca bhogayātrāyāṁ saṁvibhajanti vidyamāneṣu vibhaveṣu| pravrajitvā ca samyaksaṁbu-
ddhānāṁ bhāṣatāṁ vā bāhuśrutyaṁ na paryāpnuvanti| purā praṇidhitvā ca bāhuśrutyaṁ na
deśayanti| āmiṣapratibaddhāṁśca sevanti na dharmapratibaddhā| na cābhīkṣṇaṁ buddhavarṇaṁ
bhāṣanti| samyaksaṁbuddhāṁśca lokasamatāye deśenti| na ca samyaksaṁbuddhāṁ lokottarā
iti bodhayanti|| imehi bho dhutadharmadhara caturdaśabhirākāraiḥ bodhisatvāḥ tṛtī-
yāyāṁ bhūmau vartamānāścaturthāyāṁ bhūmau vivartanti|| ye hi kecidbho dhutadharmadhara
bodhisatvāḥ tṛtīyāyāṁ bhūmau vartamānāḥ caturthāyāṁ bhūmau vivartensuḥ vivartanti viva-
rtiṣyanti vā sarve te imehi caturdaśehirākārairnāto bhūya iti||

(96)

evamukte āyuṣmānmahākāśyapa āyuṣmantaṁ mahākātyāyanamuvāca|| ye punarbho
jinaputra bodhisatvā avaivartiyā prathamaṁ cittamutpādayanti bodhāya kevarūpeṇa sukhena
yujyanti kevattakāśca satvā sukhasātasaṁgatā bhavantīti| evamukte āyuṣmānmahākā-
tyāyana āyuṣmantaṁ mahākāśyapaṁ gāthābhiradhyabhāṣi||

sarvasatva sukhasātasaṁgatā
saṁbhavanti yadacintyamadbhutaṁ|
jāyate yad mano maharṣiṇāṁ
bodhimārgaparibhāvanātmakaṁ||
saptarātramitiniścayāśca ye
ye pi te nirayadāruṇālayā|
ye ca pretabhavaneṣu prāṇino
te bhavanti sukhitāśca nāma||
saptarātraṁ na cyavanti prāṇino
bodhisatvakuśalānukaṁpayā|
kṣubhyate ca vasudhā sasamudrā|
saprabho bhramati merumastakaḥ||
bhūmi sandhiṣu ayaṁ pravartate
niścata nabhasi nātra saṁśayaḥ|
teṣu sarvaśubhakarmarāśināṁ
tejasā bhramati sarvasaṁtataṁ||

(97)

atha khalu nāmatidevī nāma trāyastriṁśako bodhisatvo bhūto ekāṁsamuttarāsaṅgaṁ
kṛtvā yena bhagavanto dṛṣṭo tenāṁjaliṁ praṇamayya bhagavantamabhistutaḥ saṁmukhaṁ vaśībhūta-
gaṇasya imaiḥ ślokaiḥ||

yasya rūpaṁ hemābhāsaṁ taruṇaravi-avihatavapuṁ virājitatejasā
dvātriṁśadbhiḥ pūrṇaiḥ pūrṇaṁ kuśalacarapuruṣakathitaiḥ sulakṣaṇalakṣaṇaiḥ|
śīlenāgyraṁ saṁpūrṇābhaṁ dharaṇinagagurutarabalaṁ balottamadhāriṇaṁ
te vande śāntaṁ te dāntaṁ .... smṛtivinayakuśalaṁ surāsurasatkṛtaṁ||
dīrghaṁ kālaṁ citrācāro kuśala ativipulaphalado bhavakṣayakāṁkṣayā
ślādhyairnānaiḥ maitrīpūrvairbahuvividhajanitakuśalaiḥ śamābhimukho muniḥ|
tyaktvāvāsaṁ nityaṁ vidvānasurasuramahitaṁ sukhitaṁ satvapratibodhane
ikṣvākūnāṁ vaṁśodbhūto dharaṇitalamavatari yaśaḥsthito acalādhṛtiḥ||
māyāyā devyāḥ kukṣismiṁ praviśiṣu sa kumudasadṛśo varo gajarūpavāṁ
evaṁ ....... lokālokaḥ tuṣitavarabhavananilayaṁ vihāya ihāgataḥ|
satvāṁ mattāṁ andhāṁ dṛṣṭvā vimatipathaviṣamapatitāṁ samuddharituṁ prajāḥ

(98)

tasmiṁ kāle ratnākīrṇā vividhanidhinicayabharitā cacāla vasundharā
taṁ śākyendraṁ cāritrāḍhyaṁ smṛtinibhṛtamadhiguṇacitaṁ avandi mahāmuniṁ||
prāsādāgre devī māyā surapatipravarabhavane vā sukhaiḥ pravicāryate
nṛtyairgītairlāsyairvādyaiḥ śravaṇahṛdinayanasubhagaiḥ sureṣviva devatā|
sā devī rājānaṁ khinnaṁ vadati varavaraṁ mahipate vrajeyaṁ yadicchasi
lumbodyānaṁ puṣpākīrṇaṁ madhumadhuraparabhṛtarutaṁ manohṛdinandanaṁ||
gatvā tasmiṁ strībhiḥ sārdhaṁ pravicarati muditasukhitā vane vanalolayā
sā codyānaṁ paryaṇvantī taruṇalatakiśalayadharāṁ dadarśatha lumbinīṁ|
tasyāḥ śākhāṁ .... gṛhyāna paramaratisukhamuditā salīla-avasthitā
sā tatra śākhāṁ rakṣantī janayi jinamajitamanasaṁ mahāmunimuttamaṁ||
śītoṣṇe ca dve vāridhāre pravarakusumabharite jinaṁ yatra snapayiṁsu taṁ
devā jāyantaṁ jātamātraṁ nṛpatiṁ surabhuvanamahitaṁ trilokamaheśvaraṁ|
sānukrośaṁ lokātītaṁ śaraṇamiha divi ca bhuvi cā jarāmaraṇāntakaṁ
aprāptaṁ taṁ bhūmau dhīraṁ kamaladalasadṛśanayanaṁ surāsuranandanaṁ||
hṛṣṭā tuṣṭā devā sarve tridaśaprabhṛtibhavanacyutā pratisthihiṣurvanaṁ

(99)

ikṣvākūnāṁ vaṁśodbhūto dharaṇitalamavatari yaśasthito acalādhṛti|
vikramāṁśca sapta pūrṇaṁ mṛgavṛṣarājāmatiriva rasamānīkaṁ
jyeṣṭho śreṣṭho lokāgro haṁ na ca mama puna jaramaraṇā hato bhavupadravaḥ||
chatraṁ daivaṁ ratnākīrṇaṁ sphaṭikarucirakusumacitraṁ sitābhrasitaprabhaṁ
hastā muktaṁ sthāye sāmaṁ samabhicchadi nṛpatitanayaṁ vihāyase utthitaṁ|
vālaiścograiḥ śaṁkhājābhairmṛdubhirupacitamanupamaṁ divaukasanirmitaṁ
uccairdaṇḍaṁ muktāśvetaṁ bhramati maṇikanakavikṛtaṁ sucāmaravījanaṁ||
dundubhyo cā meghonnādā pavanakhagagagaṇaparigā nadanti mahatsvarāḥ
puṣpaughāścā divyā sṛṣṭā marubhi jinabalavaramukhe sacandanacūrṇitāḥ|
saṁtoṣātīśayayuktebhiḥ suramaru jayati sukhakaro rase ravaṇīśataiḥ
kṣubdhāsannā nānāratnā udadhibhuvi talasalilayostathāgatatejasā iti||

iti śrīmahāvastu-avadāne tṛtīyā bhūmiḥ samāptā||

(100)

evamukte āyuṣmānmahākāśyapo āyuṣmantaṁ mahākātyāyanamuvāca|| ye punarbho
jinaputra bodhisatvā avivartikatāye sansthihanti kevattakāni karmāṇi asthānatāye
samupacaranti iti||

tataḥ kātyāyanasthaviro jinaśāstraviśāradaḥ|
kāśyapaṁ dhutadharmāṇaṁ gāthābhiradhyabhāṣata||
yāni karmāṇi sevante bodhisatvā vijānatha|
asthānatāye na sevante yāni tāni vijānatha||
mātaraṁ pitaraṁ caivāpyarahantaṁ tathaiva ca|
jīvitā na viropenti bodhisatvā mahāyaśāḥ||
saṁghaṁ ca te na bhindanti na ca te stūpabhedakā|
na te tathāgate cittaṁ dūṣayanti kathaṁ cana||
na te pāpāni sevanti viparītāye pṛṣṭhiye|
alpaṁ kṛtaṁ na nāśenti kiṁ mama punaryaṁ bahuḥ||
saṁsarantā ca saṁsāre na jātu dṛṣṭipūrveke|
pratirajyanti dharmārthe puṇye vā jñānapūrvake||
yasya vṛkṣasya chāyāyāṁ sīdanti ca śayanti ca|
na tasya patrahiṁsā ca na ghātenti ca roṣitāḥ||
daśa karmapathāṁ kuśalāṁ sevanti puruṣottamā|

(101)

na ca mantraṁ prayojenti parasya dehaghātakaṁ||
karmasaṁniśritāḥ santaḥ kautūhalaviniḥśritāḥ|
āpatsu na viṣīdanti na ca modanti vṛddhiṣu||
kāyakarma vacīkarma manokarma tathaiva ca|
adhyāśayāśca pariśuddhāḥ dānapāramitā ca yā||
aṣṭamīprabhṛtiṁ bhūmīṁ gatā te anivartiyā|
ekāṁśena śubhaṁ karma sevante lokapūjitāḥ||
prathamāṁ ca upādāya bhūmīṁ yāvacca saptamī|
vyāmiśraṁ karma sevante bhūmīṣvetāsu janottamā||
evamādīni karmāṇi sevamānā mahānarāḥ|
lokānāmanukaṁpārthaṁ pūrenti bhūmayo daśeti||

evamukte āyuṣmāṁ mahākāśyapo āyuṣmantaṁ mahākātyāyanamuvāca|| ye punaḥ
bho jinaputra bodhisattvā avaivartikā sāmante pṛthagjanatāye apāyāṁ yānti āho-
svidaṁ neti| sāmante pṛthagjanatāye avarāvarāśca gatiyo gacchanti āhosvidaṁ
neti|| evamukte āyuṣmāṁ mahākātyāyana āyuṣmantaṁ mahākāśyapamuvāca|| ye
ime bho dhutadharmadhara bodhisatvā avaivartikadharmā te saptasu bhūmiṣu na kathaṁcitkiṁci-
tkadācit yadṛcchayā nirayaṁ pi gacchanti tiryagyoniṁ vā gacchanti daridrā vā bhavanti

(102)

durbalā vā| atha khalu brāhmaṇā bhavanti pratyekabrāhmaṇā vā indrāśca upendrāśca
yakṣādhipatayaśca yakṣāśca nāgāśca nāgarājānaśca gandharvā
gandharvādhipatayaśca cakrava-
rtinaśca prādeśyāśca rājānaḥ agrāmātyāśca śreṣṭhinaśca janapadapradhānāśca rājaputrāśca
śreṣṭhiputrāśca agramahiṣīputrāśca nāyakāśca sarvaśauryavīryāśca bhavanti balasampannāḥ ca
bhavanti ullokanīyāścāvalokanīyāścābhivandanīyāścādeyavākyāśca bahujanapriyāśca
bahujanakāntāśca bahujanamanāpāśca saṁkīrtanīyāśca pralhādanīyāśca mahādhanāśca mahā-
vibhavāśca mahāparivārāśca mahotsāhā mahātejāśca bhavanti|| yadi kecitkathaṁci-
dāryāpavādahetoḥ saptasu bhūmiṣu vartamānā avīciṁ mahānirayaṁ gacchanti atha khalu
prayekanirayaṁ gacchanti| preteṣu atyantakāyeṣu nopapadyanti| asureṣu nopapadyanti|
kṣudratiryagyoniṁ na gacchanti| uttarakuruṣu nopapadyanti| strītvaṁ na gacchanti|
vipaṇḍakatvaṁ na gacchanti|| atha khalu sarvāsu daśabhūmiṣu puruṣā bhavanti sarvāṁgapra-
tyaṁgopetāḥ avikalendriyā| yaśca bodhisattvo bodhisatvaṁ jīvitādvyaparopayati
samyaksaṁbuddhaśrāvakaṁ vā śrotāpannaṁ vā ye vā satvā pratyekabuddhatvāya viniṣṭhāstathārūpaṁ

(103)

pudgalaṁ jīvitādvyaparopayitvā nirayaṁ gacchati|| yaṁ bodhisatvāḥ saptasu bhūmiṣu
prāṇātipātaṁ vā karonti adantaṁ vā haranti sarvaparipūrṇaṁ vā akuśalakarma na samarthaṁ
bodhisatvaṁ nirayaṁ nayituṁ|| yāni ca karmāṇi bodhisatvaiḥ purato praṇidhānasyo-
pacitāni akuśalāni tāni ca prathamacittotpādāya āvṛtāni tiṣṭhanti yathā
mahatā śailena mṛgasaṁgho|| asaṁprāptasya praṇidhicittaṁ dvitīyatṛtīyacaturthapaṁcamaṣaṣṭhasa-
ptamāsu jātiṣu vipacyati antaśo śīrṣaparitāpenāpi||
evamukte āyuṣmānmahākāśyapa āyuṣmantaṁ mahākātyāyanamuvāca|| ye punarbho
jinaputra bodhisatvā avaivartikā samyaksaṁbuddhānārādhayitvā agārasthā anagāriyaṁ
pravrajanti te tathāgatāḥ kevarūpeṇa ovādena ovandantīti||

tataḥ kātyāyanasthaviraḥ kāśyapaṁ idamabravīt|
dṛṣṭāntehi viviktābhiḥ kathābhiranupūrvaśaḥ||

bodhisatvacaritaṁ mahāpakaṁ
jātakāparamateṣu kovidā|
deśayanti damadānasaṁvaraṁ
bodhisatvapariṣāya īśvarā||
yo mahājanahitāya sevate
karmamapratisamaṁ narottamaḥ|
ityeva taṁ ca matimāṁ tathāgato
bodhisatvapariṣāsa bhāṣati||
so prabhuḥ bhagavato pravucyati
jñānapūrvakamupeti duṣkaraṁ|

(104)

tasya loki sadṛśo sudurlabho
bodhisatva iti śāsane jinaḥ||

evamādikaṁ bho dhutadharmadhara samyaksaṁbuddhā bodhisatvaparṣāyaṁ dharmaṁ deśayantīti||
evamukte āyuṣmānmahākāśyapa āyuṣmantaṁ mahākātyāyanamidamuvāaca|| yānī-
māni bho jinaputra jātakāni jinabhāṣitāni imāni kutaḥprabhṛtikāni vijñeyā-
nīti|| evamukte āyuṣmānmahākātyāyana āyuṣmantaṁ mahākāśyapamidamuvāca||
yānīmāni bho dhutadharmadhara jātakāni jinabhāṣitāni imāṁ aṣṭamāṁ bhūmīṁ prapadya-
ntīti||

evamukte āyuṣmānmahākāśyapa āyuṣmantaṁ mahākātyāyanamidamuvāca|| kutaḥ
prabhṛti bho jinaputra bodhisatvāḥ sarvasvaparityāgāṁśca parityajanti duṣkaraparityāgāṁ-
śceti|| evamukte mahākātyāyana āyuṣmantaṁ mahākāśyapamuvāca|| aṣṭamāṁ bhūmiṁ
prabhṛti bho dhutadharmadhara bodhisatvāḥ sarvasvaparityāgāṁśca parityajanti duṣkaraparityā-
gāṁśca kurvanti iti|| aṣṭamāṁ bhūmiṁ prabhṛti bho dhutadharmadhara bodhisatvāḥ samyaksaṁbu-
ddhapūjayā pūjayitavyā iti|| tatredamucyate||

aṣṭamāṁ prabhṛti bhūmiṁ bodhisatvā jinātmaja|
samyaksaṁbuddhā iti draṣṭavyā ataḥ prabhṛtyanivartiyāḥ||
ataḥ prabhṛti dhyānāni gambhīrāṇi labhanti te|

(105)

ataḥ prabhṛti uttaptaṁ jñānaṁ teṣāṁ pravartate||
ataḥ prabhṛti bhāṣanti vācāṁ jñānapurogamāṁ|
ataḥ prabhṛti kucchattā āyuṁ muñcanti paṇḍitāḥ||
ataḥ prabhṛti yā śuddhā tāṁ jātimanuyānti te|
ataḥ prabhṛti yaṁ śuddhaṁ tadrūpamanubhavanti te||
ataḥ prabhṛti yaṁ liṅgaṁ icchanti bhavanti tathā||
ataḥ prabhṛti yaṁ devaṁ icchanti bhavanti tathā||
ataḥ prabhṛti tīrthikā vā bhavanti bhavasūdanāḥ|
ataḥ prabhṛti kucchanti kāmāṁ śaṁsanti nirvṛtiṁ||
ataḥ prabhṛti bhūyiṣṭhā bhavanti vadatāṁ varāḥ|
śiṣyā devātidevānāṁ saṁbuddhānāṁ yaśasvināṁ||
adhyeṣyanti tataḥ paretya buddhairdharmaprakāśanaiḥ|
dharmaṁ deśayatha prājñā pratigṛhnatha ṛṣidhvajaṁ||
ataḥ prabhṛti vinayanti arhatve subahuṁ janaṁ|
ataḥ prabhṛti vinayanti śaikṣabhūmau bahuṁ janaṁ||
ataḥ prabhṛti anubaddhā devā yakṣā saguhyakāḥ|
bodhisatvaṁ mahāsatvaṁ yāvatprāptā svayaṁbhutā||
ataḥ prabhṛti tadrūpaṁ agyraṁ sadevake loke|
ataḥ prabhṛti varṇo pi tejokīrtiyaśobalaṁ|

(106)

lokena viṣamaṁ bhavati bodhisatvānamuttamaṁ||
anutpādācca buddhānāṁ paṁcābhijñā bhavanti te|
naiṣkramyamanuvarṇayanti kāmeṣu doṣadarśinaḥ||
ataḥ prabhṛti devāśca asurā brahmaṇā saha|
guṇaiḥ teṣāṁ anurajyantā āgacchanti kṛtāṁjalī||
vaśībhūtāna yā ceṣṭā bodhisatvāna tādṛśī|
aṣṭamābhūmiṁ yā ceṣṭā bhavanti tādṛśī tathā||

evamukte āyuṣmānmahākāśyapa āyuṣmantaṁ mahākātyāyanamuvāca|| ye ime bho
jinaputra bodhisatvā avaivartikāḥ cakravartirājyāni kārayanti kevarūpaṁ dharmaṁ deśa-
yanti satvānāṁ anutpāde ca buddhānāṁ kevarūpeṇa saṁgraheṇa satvā saṁgṛhnanti kevarūpāṁ ca
janatāṁ upekṣanta iti|| evamukte āyuṣmānmahākātyāyana āyuṣmantaṁ mahākāśyapa-
muvāca|| ye ime bho dhutadharmadhara bodhisatvā avaivartikā cakravartirājyāni
kārayanti te satvānāmevaṁ dharmaṁ deśayanti|| daśakuśalakarmapathasamāyuktā satvānā-
manudarśayanti|| mā bhavantu prāṇivadhamadattaharaṇaṁ rakṣitavyāni paradārāṇi anṛtapi-
śunaparuṣamabaddhapralāpābhidhyāvyāpādamithyādarśanāni varjayitavyānīti deśenti||
hiraṇyasuvarṇasya dhanasya agrato niveśanasya rāśayo upasthāpayitvā evaṁ ca vandanti

vaikaliyaṁ yasya yena ito sa gṛhnatu dhanaṁ|

(107)

dharmalabdhā mama bhogā mā bhavanto viṣīdaya||
ahaṁ mālyaṁ ca gandhaṁ ca dhūpaṁ cūrṇaṁ manoramaṁ|
dadāmi mā viṣīdantu bhavanto ramyatāmiti||

evamukte mahākāśyapa āyuṣmantaṁ mahākātyāyanamuvāca|| kevarūpaiḥ karmabhirbodhi-
satvānāṁ cakravartirājyāni kārayamāṇānāṁ saptaratnāni bhavanti|| evamukte āyu-
ṣmānmahākātyāyana āyuṣmantaṁ mahākāśyapaṁ gāthābhiradhyabhāṣe||

yatha labhati manujavṛṣabho cāturdvīpo prabhūtadhanakośo|
sapta ratanāni rājā ahaṁ idamudīrayiṣyāmi||
taruṇaravimaṇḍalanibhaṁ pravaradaśaśatārasaṁcayamanojñaṁ|
cakraratanaṁ naravaro purimakuśalasaṁbhavaṁ labhati||
paricāravidhisaṁyuktaṁ dadāti dānamanavadyasaṁkalpe|
ajitajayamapratihataṁ tena naravaro labhati cakraṁ||
himanicayakumudavarṇaṁ saptāṅgapratiṣṭhitaṁ mahānāgaṁ|
anilabalatulyavegaṁ hastiratanamadbhutaṁ labhati||
durgeṣu ca viṣameṣu ca saṁkramamarisūdano pratiṣṭhapiya|
tena khagapathegāmiṁ gajavararatanaṁ ..... labhati||
tada bhṛṁganīlaṁ suvarṇamanilajavakeśariṁ samudyatapādaṁ|
pratilabhati turagaratanaṁ sukṛtakuśalasaṁcayo rājā||

(108)

hayanavarehi parivahī mātāpitaraṁ guruṁ tathācāryaṁ|
tena kuśalena rājā aśvaratanaṁ adbhutaṁ labhati||
maṇiratanamanupamavarṇaṁ vaiḍūryeṇa śīramanupasaṁpannā
.................................................................................
labhati pramadāṁ manāpāṁ ratanavaramanantabalavīryaiḥ||
pūrvabhave hi nivāse svadārasantoṣasaṁyamābhirato|
āsīcca narādhipatī strīratanaṁ tena so labhati||
āḍhyaṁ vividhadhanavaraṁ prabhūtanidhinicayasaṁcayopetaṁ|
gṛhapatiratanamudāra pratilabhati mahāvaśī rājā||
vividhadhanasaṁcayānāṁ dātā guruṣu gurugauravopeto|
tena sa gṛhapatiratanaṁ pratilabhati prabhūtadhanakuśalaṁ||
nayanayajñaṁ meghāviṁ vyaktaṁ nāyakadhyajaṁ cāturdvīpaṁ|
pariṇāyakaratanavaraṁ pratilabhati mahīpatiḥ virato||
mārgagato praṇaṣṭānāṁ hatahatanayanānāṁ deśayi mārgaṁ|
tena pariṇāyakavaraṁ labhati ratanaṁ uttamanāyakaṁ||
etairdhutadharmadharā karmehi samutthitāni ratanāni|
tena ca eva narendro dharmeṇa mahīṁ praśāsayati||

(109)

evamukte āyuṣmānmahākāśyapa āyuṣmantaṁ mahākātyāyanamuvāca|| ye ime hi
bho jinaputra bodhisatvāḥ prathamacittamutpādayanti te katibhirākāraiścaturthyāṁ bhūmau
vartamānāḥ paṁcamāyāṁ bhūmau vivartante|| evamukte āyuṣmānmahākātyāyana āyuṣmantaṁ
mahākāśyapametaduvāca|| ye ime bho dhatadharmadhara bodhisatvāḥ prathamacittotpādā
saptabhirākāraiścaturthyāṁ bhūmau vartamānāḥ paṁcamāyāṁ bhūmau vivartante|| katamehi saptahi||
bhikṣuṇīdūṣakāśca bhavanti| puruṣadūṣakāśca bhavanti| paṇḍakadūṣakāśca bhavanti|
mantrabalena cāpi parasya asantaṁ rogamutpādayanti| suśīlavantāṁśca śīlāccyāvayanti|
ahirīkāśca bhavanti| anotrāpiṇaśca bhavanti|| ye kecidbho dhutadharmadhara bo-
dhisatvāḥ prathamaṁ cittamutpādayanti te imebhiḥ saptabhirākāraiścaturthāyāṁ bhūmau varta-
mānāḥ paṁcamāyāṁ bhūmau vivartanti||

ityeṣā bhūmirupadiṣṭā caturthī sugatātmaja|
ramaṇīyā bodhisatvānāṁ ye te bodhiparāyaṇā iti||
iti śrīmahāvastu-avadāne caturthī bhūmiḥ samāptā||

evamukte āyuṣmānmahākāśyapo āyuṣmantaṁ mahākātyāyanametaduvāca|| bho ji-
naputra bodhisatvā avaivartikā caturthībhūmito ye paṁcamāṁ bhūmiṁ saṁkrāmanti teṣāṁ katamaṁ
sandhicittaṁ bhavatīti|| evamukte āyuṣmānmahākātyāyana āyuṣmantaṁ mahākāśyapa-
muvāca|| ādīptāṁ sarvabhavāṁ paśyanti rāgadveṣamohebhyaḥ| aśaraṇyaṁ nirānandaṁ
sandhicittaṁ catuḥpaṁcamānantaraṁ bhavatīti||
evamukte āyuṣmānmahākāśyapa āyuṣmantaṁ mahākātyāyanamuvāca|| ye punarbho

(110)

jinaputra samyaksaṁbuddhena bhagavatā paṁcamāyāṁ bhūmau samyaksaṁbuddhāḥ pūjitāsteṣāṁ samya-
ksaṁbuddhānāṁ kāni nāmāni gotrāṇi kevattā śrāvakasannipātā kevattikā prabhā
kevattikamāyuḥpramāṇamiti|| evamukte āyuṣmānmahākātyāyana āyuṣmantaṁ mahā-
kāśyapaṁ gāthābhiradhyabhāṣi||

śākyamuni nāma jinavaro abhūṣi vaśibhūtakoṭiparivāro|
vyāmaprabho girighano kanakagirinibho nihataśatruḥ||
ṣaḍvarṣasahasrāṇi āyuḥ puruṣottamasya tatkālaṁ|
nāmaṁ tasya yaśavrato abhūṣi atisundaro buddho||
gotreṇa gotamo sau ayaṁ ca bhagavāntadāsi śreṣṭhisuto|
yāgūdānaṁ datvā buddhapramukhe kṛtā praṇidhiḥ||
yaṁ maye kuśalamupacitaṁ saṁśliṣya saṁghe arhante dattvā|
tena paramārthadarśī bhaveyamakhilaṁ mamaṁ puṇyaṁ||
antimavataraṇagāmī sundaro sudarśano nāma narasiṁhaḥ|
bhāradvājasagotro prabhā ca daśayojanā tasya||
vaśibhūtānāṁ koṭī parivāro tasya satvasārasya|
daśavarṣasahasrāṇi āyuḥ tada māradamakasya||

(111)

rājā ca cakravartī abhūṣi dharaṇīṁdharo ti nāmena|
so taṁ jinaṁ sudarśanaṁ saśiṣyasaṁghaṁ idamuvāca||
sarvaṁ hitopadhānaṁ ahaṁ ti demīti paṇḍito avacī|
evaṁ ca bhaveyamahaṁ praṇidhesi paraṁ praṇidhi rājā||
jarāmaraṇasya sāgaragatāṁ alīno janatāṁ tāreyyaṁ|
....................................................................................
anupahatakuśalamūlo abhūṣi bhagavāṁ nareśvaro nāma|
gotreṇa ca vāsiṣṭho ābhā daśayojanā tasya||
vaśibhūtānāṁ koṭī parivāro tasya dvādaśa āsi|
nava na varṣasahasrāṇi manujāna tadā abhūṣyāyuḥ||
rājā ca cakravartī abhūṣi aparājito ti nāmena|
so daśabalaṁ narendraṁ prasannacitto idamuvāca||
saptaratanāṅgacitrā imāṁ anekaratanasampattīyo|
śīti caturuttarā tava vibhū vihārānahaṁ demi||
so taṁ dānaṁ dattvā tasmiṁ nareśvarake anupraṇidhiṁ|
praṇidhesi evaṁ bhaveyamadhigaccheyaṁ jinabalāni||
vijayo nāma amātyo abhūṣi pūrvaṁ jinaḥ suprabho nāma|

(112)

gotreṇa kāśyapo sau prabhā ca daśayojanā tasya||
tasya ca śiṣyasaṁgho aṣṭādaśa koṭī dhūtarajānāṁ|
viṁśannarāṇa āyuḥ varṣasahasrāṇi tatkālaṁ||
so vandya jinavaraṁ taṁ vijayo nimantrayī bhavanirghātiṁ|
adhivāsayati daśabalo atha vijayo harṣito āsi||
agreṇa praṇītena ca adhigatasvādena bhakṣyabhojyena|
saṁntarpayitvānugataṁ praṇidhesi tadā anupraṇidhiṁ||
so hamapi bhaveyamevaṁ naravaramahito naramaruṇa hitakaro|
tenāpi nāyakavaro daśabalo bhave vādiśārdūlo||
āsītpūrvaṁ buddhastathāgato ratanaparvato nāma|
gotreṇa gautamo'so prabhā ca daśayojanā tasya||
triṁśatmanuṣyakoṭyo parivāro āsi dāntacittānāṁ|
varṣasahasrāṇi viṁśaṁ āyuḥ tadāsi manuṣyāṇāṁ||
rājā ca cakravartī abhūṣi tatkālamacyuto nāma|
jinakramāṇi nipīḍiya idamavaci varaṁ naramarūṇāṁ||
prāsādasahasrāṇi mahyaṁ naranāgā caturaśītiṁ|

(113)

tāni samalaṁkṛtāni saśiṣyasaṁghasya ahaṁ demi||
adhivāsanāṁ viditvā rājā  .......... prītamano|
anupraṇidhiṁ praṇidhesi purato varalakṣaṇadharasya||
kuśalena anena ahaṁ kuśalopacitavarāṇāṁ caritānāṁ|
durantakavīryakarmo bhaveya nātho anāthānāṁ||
gaganatalavimalacitto saṁbuddho kanakaparvato nāma|
abhūṣi naratāmahito kauṇḍinyo nāma gotreṇa||
tasya śubhakarmajātā śarīraprabhā abhū yojanāni ṣaṭ|
paṁca vaśībhūtānāṁ koṭīyo ca parivāro 'sya||
daśa ṣaḍvarṣā āyuṁ tadā abhūṣi manujānāṁ ca caturdaśa sahasrāṇi|
varṣāṇāṁ saptatriṁśa varṣasahasrāṇi ityeva||
āsi tada cakravartī rājā priyadarśano ti nāmena|
saptaratanadyutīmān cāturdvīpaḥ pṛthivipālo||
so kanakavarṇaparvataṁ saṁbuddhaṁ kramavareṣu nipatitvā|
yācati sāmātyagaṇo muktāhārāntapuro prāha||
mama nagaranigamabharitaṁ rājyaṁ caturo mahādhanadvīpāḥ|
tāntava dadāmi vīrā saśiṣyasaṁghasya nirapekṣaḥ||

(114)

yadbhojanaṁ ṛṣīṇāṁ yadvastraṁ yā ca oṣadhividhīyo|
yāni śayanāsanāni ca prāsādavare tathā yeva||
niḥsṛṣṭameva sarvaṁ paribhojyaṁ yasya dvādaśākāraṁ|
mama pravararūpadhāri anukampārthaṁ kuruhi karuṇāṁ||
etaddattvā dānaṁ so pārthivalambako anupraṇidhiṁ|
praṇidhesi prītimānaso purato saṁpūrṇakuśalasya||
paramārthaṁ śūkṣmadarśi vaiśāradyavarapāramiprāptaḥ|
tenāhaṁ nāyakavaro bhaveya sarvopadhikṣayakaro||
dvātriṁśalakṣaṇadharo bhagavānnāmena puṣpadanto ti|
abhūtparamārthadarśi vatso gotreṇa saṁbuddho||
tasyāpi yojanāni nava śarīraprabhā jinapravarasya|
vaśibhūtakoṭiyo catustriṁśaddaśabale samanubaddhāḥ||
paṁcāśaṁ ca abhūṣi varṣasahasrāṇi āyuḥparimāṇaṁ|
manujāna evaṁ na vimati kāryā tatropadeśasmiṁ||
pārthivo caiva narapatī taṁ kālaṁ āsi durjayo nāma|
upagamya puṣpadantaṁ vandati pādāṁ saparivāraḥ||

(115)

kṛtakarapuṭo prasannaḥ naraprabho puṣpadantamidamāha|
adhivāsayatu me daśabalo saptāhaṁ bhojanavidhānaṁ||
adhivāsanaṁ viditvā rājāsya durjayordhvabala eva|
chādayati medinitalaṁ suvarṇapaṭṭehi sucirehi||
tatra ratanāmayāni vinikṣipati āsanāni citrāṇi|
bhojanavidhiṁ ca citrāṁ sthāpayati sugandhipratyagrāṁ||
saptaratanāmayāni chatrāṇi naramarūṇāṁ aṣṭaśataṁ|
dhārenti bhūṣaṇadharā citrābharaṇadhāriṇo puṣpā||
evaṁ ekaikasya vaśibhūtasya dhārenti hṛdimano|
chatraratanaṁ vicitraṁ śaśiśaṁkhatalopamaṁ vimalaṁ||
santarpayitva rājā saparivāraṁ puṣpasāhvayaṁ sugataṁ|
atha manasā praṇidheti tadā va so taṁ anupraṇidhiṁ||
tvamivamahaṁ saṁbuddho dharmaṁ prakāśayeya naramarūṇāṁ|
.............................................................................................
dvātriṁśallakṣaṇadharo nāmena lalitavikramo saṁbuddho|
āsi bhagavāṁ bhavanudo vāsiṣṭhagotro dhutakileśo||
tasya ca svaśarīrajātā prabhā abhū yojanāni triṁśa duve|

(116)

vaśibhūtakoṭiyo ca triṁśa naravarasya parivāro||
āyuṁ tadā narāṇāṁ varṣasahasrāṇi āsi caturaśītiṁ|
rājā ca tadā āsī caturaṁgabalo priyo manāpo||
prāsādakoṭiyo ca catvāriṁśaṁ anekaratanānāṁ|
kārayati bhūmipālo pravaraṁ ekaṁ ca prāsādaṁ||
śayyāsanaṁ ca vipulaṁ kārayate pārthivo nirupavadyaṁ|
bhojanagilānapraccayamṛṣiyogyaṁ sanniveśeti||
bhagavato niryātitvā saśiṣyasaṁghasya so anupraṇidhiṁ|
praṇidheti hṛṣṭacitto rājā purato daśabalasya||
durlabhasadṛśo asamaḥ daśabalo ca jarāmaraṇavimatimathano|
bhaveya śreṣṭho naramaruṇāṁ kugaṇīgaṇavacanamathano||
dvātriṁśalakṣaṇadharo bhagavāṁ āsī mahāyaśo nāma|
gotreṇa kāśyapo so vistīrṇayaśo amitakīrtiḥ||
śarīrabhāsā tasya paṁcāśaṁ yojanāni puṇyavato|
vaśibhūtakoṭiyo ca tasyāsī paṁcapaṁcāśaṁ||
varṣasahasrāṇi tadā caturaśītiṁ āyuḥparimāṇaṁ|

(117)

āsi tadā manujānāṁ caturguṇa eṣa caturaśīti||
rājā tadā abhūṣī nāmena so mṛgapatisvaro nāma|
cāturdvīpādhipatirvipulabalavaro ajitacakro||
so ratnaskandhaśākhāṁ vanakhaṇḍāṁ yojanāni ṣaṇavati|
kārāpayi bhūmipati pravarāṁ varavastrasaṁchannāṁ||
vaiḍūryamaṇitalāṁ ca kṛtvāna vasudhāṁ vibhūṣaṇavicitrāṁ|
aguruvaradhūpagandhāṁ sugandhapuṣpāvakīrṇatalāṁ||
taṁ tatra vādisiṁhaṁ ṛṣabhaṁ so bhojanena saptāhaṁ|
tarpayati bhūmipālo prasannacitto praṇītena||
taṁ suravaravana-upamaṁ divāvihāraṁ daśabalasya||
dattvā sa rājā .... mahāyaśasya saśiṣyasaṁghasya|
rājā udagracitto praṇidheti tadā anupraṇidhiṁ||
bahujanamahito svayaṁbhu ananyaneyo bhaveya sarvajño|
kuśalena hi me tena tathāgatabalo vibhū bhomi||
vipulabalapuṇyakośo nayānayajño jino ratanacūḍo|

(118)

āsi abhinīlanetro nirupamaguṇasaṁcayo dhīrī||
tasya ca prabhā śarīre yojanaśatavistarā samantena|
bhāradvājasagotro sa sarvadarśī tadā āsi||
tasya saṁgho āsī navanavati koṭiyo dhūtarajānāṁ|
varṣāṇāṁ ca sahasrāṇi caturāśītiṁ tadā āyuṁ||
rājā tada cakravarti abhūṣi cāturdvīpo mahisthāmo|
nāmena maṇiviṣāṇo śāsati dharmeṇa yo janatāṁ||
dvānavati koṭinayutāṁ prāsādānāmanekarūpāṇāṁ|
kārayati bhūmipālo taṁ ratanajinaṁ samuddiśya||
so pravarakāñcananibhaṁ naramarugaṇasatkṛtaṁ ratanacūḍaṁ|
bhojayati saparivāraṁ varṣāṇi daśa aviśrāmaṁ||
prathamadivasaṁ ca sugataṁ bhojetvāa sārdhaṁ śiṣyasaṁghena|
niryāteti naravaro prāsādavarāṁ guṇadharasya||
so taṁ dānaṁ datvā tasya mahāpudgalasya rājavaro|
anupraṇidheti praṇidhiṁ prasannacitto jinasakāśaṁ||
ucchinnamohajālo pasannacitto asaṁgapratibhāno|
tāreyya sarvajanatāṁ saṁsāramahārṇave patitāṁ||
evameva aprameyā paṁcamyāṁ bhūmiyāṁ puruṣasiṁhāḥ|

(119)

pretyekajinā tathāpi śaikṣāśaikṣā ca jinaputrāḥ||
saṁpūjitā bhagavatā ime tathānye tathāgatāḥ sarve|
samupacita kuśalamūlaṁ arthe jagatasya sarvasya||

evamukte āyuṣmānmahākāśyapa āyuṣmantaṁ mahākātyāyanamuvāca|| ye bho ji-
naputra bodhisatvā bodhāye praṇidhenti te katibhirākāraiḥ paṁcamāyāṁ bhūmau vartamānāḥ
ṣaṣṭhāyāṁ bhūmau vivartanti|| evamukte āyuṣmānmahākātyāyanaḥ āyuṣmantaṁ mahākā-
śyapamuvāca|| caturbhi bho jinaputra ākārairdhutadharmadhara bodhisattvā bodhāye ye
praṇidhenti paṁcamāyāṁ bhūmau vartamānāḥ ṣaṣṭhyāṁ bhūmau vivartanti|| katamehi caturhi||
samyakasaṁbuddhānuśāsane pravrajitvā yogācārehi sārdhaṁ sambhuvaṁ kurvanti| aṣṭamake dhuta-
devanāgṛddhā bhāvanā uttrasanti| śamathavipaśyanābhāvanābahulāśca abhikṣṇaṁ viha-
ranti| ālaṁbaṇālaṁbaṇacittaṁ hetuśo parikalpenti|| ye hi keci bho dhutadharmadhara
bodhisatvā bodhāya praṇidhento paṁcamāyāṁ bhūmau vartamānā ṣaṣṭhyāṁ bhūmau vivartanti
sarve te imehi caturhi ākārehi vivartensuḥ vivartanti vivartiṣyanti vā||

ityeṣā paṁcamī bhūmī vyākṛtā saṁnidarśitā|
teṣāṁ bahuvidhapuṇyānāṁ bodhisatvāna māriṣa iti||

iti śrīmahāvastu-avadāne paṁcamī bhūmiḥ samāptā||

(120)


tataḥ sthaviraḥ kāśyapaḥ kātyāyanamathābravīt|
viṁ cittaṁ bodhisatvānāṁ paṁcamāyāṁ vipaścitāṁ||

tataḥ kātyāyanasthaviraḥ munikāśyapaṁ dhutadharmadharaṁ gāthayādhyabhāṣi||
alpāsvādanibaddho yaṁ lokāvarto'tidāruṇaḥ|
.............................................. jāyate||

evamukte āyuṣmānmahākāśyapaḥ āyuṣmanmantaṁ mahākātyāyanamuvāca|| kṣetramiti||

tataḥ sthaviraḥ kātyāyanaḥ mahākāśyapamathābravīt|
śruyatāṁ lokanāthānāṁ kṣetraṁ tatvārthaniśritaṁ||
upakṣetraṁ ca vakṣyāmi teṣāṁ paramavādināṁ|
tāni niśamya vākyāni śāsanaṁ ca naravara||
ekaṁṣaṣṭiṁ trisahasrāṇi buddhakṣetraṁ parīkṣitaṁ|
ato caturguṇaṁ jñeyamupakṣetraṁ tathāvidhaṁ||

evamukte āyuṣmāṁ mahākāśyapaṁ āyuṣmantaṁ mahākātyāyanamuvāca|| kiṁ punarbho
jinaputra sarveṣu buddhakṣetreṣu utpadyanti samyaksaṁbuddhā utāho keṣucideva utpadyanti||
evamukte āyuṣmānmahākātyayana āyuṣmantaṁ mahākāśyapaṁ gāthābhiradhyabhāṣe||

kiṁcideva bhavati apariśūnyaṁ

(121)

kṣetramapratimarūpadharehi|
kṣetrakoṭinayutāni bahūni
śūnyakāni puruṣapravarehi||
durlabho hi varalakṣaṇadhārī
dīrghakālasamudāgatabuddhī|
sarvadharmakuśalo atitejaḥ
sarvasatvasukhatādharasatvo iti||

evamukte āyuṣmānmahākāśyapa āyuṣmantaṁ mahākātyāyanamuvāca|| khalu bho
jinaputra ko hetuḥ kaḥ pratyayaḥ yaṁ ekasmiṁ kṣetre dvau samyaksaṁbuddhau nopapadyanti iti||
evamukte āyuṣmānmahākātyāyana āyuṣmantaṁ mahākāśyapaṁ gāthābhiradhyabhāṣate||

yatkāryaṁ naranāgena buddhakarma suduḥkaraṁ|
tatsarvaṁ paripūreti eṣā buddhāna dharmatā||
asamartho yadi siyādbuddhadharmeṣu cakṣumāṁ|
tato duve mahātmānau utpadyete tathāgatau||
taṁ cāsamarthasadbhāvaṁ varjayanti maharṣiṇāṁ|
tasmādduve na jāyante ekakṣetre nararṣabhau||
na jātu sāvaśeṣeṣu buddhadharmeṣu śruyyate|
nirvṛtāḥ puruṣaśreṣṭhā atītādhve jinātmajā||

(122)

anāgatā atikrāntā saṁbuddhā ye ca sāṁprataṁ|
kṛtena buddhadharmeṇa nirvāyanti narottamā iti||

evamukte āyuṣmānmahākāśyapaḥ āyuṣmantaṁ mahākātyāyanamuvāca|| katamāni
bho jinaputra samprati anyāni buddhakṣetrāṇi yatraitarhi samyaksaṁbuddhā dharmaṁ deśayantīti||
evamukte āyuṣmānmahākātyāyana āyuṣmantaṁ mahākāśyapaṁ gāthābhiradhyabhāṣe||

purastime diśo bhāge buddhakṣetraṁ sunirmitaṁ|
tatra mṛgapatiskandho nāmena jinapuṅgavaḥ||
purastime diśo bhāge buddhakṣetraṁ kṛtāgadaṁ|
tatra siṁhahanurnāma jino dvātriṁśalakṣaṇaḥ||
purastime diśo bhāge buddhakṣetraṁ vibhūṣitaṁ|
tatra lokagururnāma sarvadarśī mahāmuniḥ||
purastime diśo bhāge buddhakṣetramakaṇṭhakaṁ|
tatra jñānadhvajo nāma śāstā śāsati praṇināṁ||
purastime diśo bhāge buddhakṣetramavekṣitaṁ|
tatra kanakabimbābho jino nāmena sundaraḥ||
dakṣiṇasmiṁ diśo bhāge buddhakṣetraṁ drumadhvajaṁ|
tatra anihato nāma saṁbuddho devananditaḥ||
dakṣiṇasmiṁ diśo bhāge buddhakṣetraṁ manoramaṁ|
tatra nāmena saṁbuddho cārunetro mahāmuniḥ||

(123)

dakṣiṇasmiṁ diśo bhāge buddhakṣetramakardamaṁ|
tatra nāmena saṁbuddho mālādhārī vināyakaḥ||
paścimasmiṁ diśo bhāge buddhakṣetramavigrahaṁ|
tatra nāmena saṁbuddho ambaro bhavasūdanaḥ||
uttarasmiṁ diśo bhāge buddhakṣetraṁ manoramaṁ|
tatra nāmena saṁbuddho pūrṇacandro vidhiśrutaḥ||
heṣṭimasmiṁ diśo bhāge buddhakṣetraṁ suniṣṭhitaṁ|
tatra nāmena saṁbuddho dṛḍhabāhustathāgataḥ||
upariṣṭā diśo bhāge buddhakṣetramanuddhṛtaṁ|
tatra buddho mahābhāgo nāmena arisūdanaḥ||
buddhakṣetrasahasrāṇi anekāni ataḥ paraṁ|
buddhakṣetrasahasrāṇāṁ koṭī na prajñāyate'parā||
buddhakṣetrāṇāṁ śūnyānāṁ koṭī na prajñāyate'ntarā|
lokadhātūsahasrāṇāṁ koṭī na prajñāyate'ntarā||
yathā saṁsāracakrasya pūrvā koṭī na prajñāyate|
tathaiva lokadhātūnāṁ pūrvā koṭī na prajñāyate||
atikrāntānāṁ buddhānāṁ pūrvā koṭī na prajñāyate|
praṇidhentāna bodhāya pūrvā koṭī na prajñāyate||
avaivartikadharmāṇāṁ pūrvā koṭī na prajñāyate|
abhiṣekabhūmiprāptānāṁ pūrvā koṭī na prajñāyate||

(124)

tuṣiteṣu vasantānāṁ pūrvā koṭī na prajñāyate|
tuṣitebhyaścyavantānāṁ pūrvā koṭī na prajñāyate||
mātu kukṣau śayantānāṁ pūrvā koṭī na prajñāyate|
sthitānāṁ mātuḥ kukṣau tu pūrvā koṭī na prajñāyate||
jāyamānānāṁ vīrāṇāṁ pūrvā koṭī na prajñāyate|
jātānāṁ lokanāthānāṁ pūrvā koṭī na prajñāyate||
aṅkeṣu gṛhyamāṇānāṁ pūrvā koṭī na prajñāyate|
pādāni vikramantānāṁ pūrvā koṭī na prajñāyate||
mahāhāsaṁ hasantānāṁ pūrvā koṭī na prajñāyate|
diśāṁ vilokayantānāṁ pūrvā koṭī na prajñāyate||
aṅkena dhāriyantānāṁ pūrvā koṭī na prajñāyate|
upanīyamānānāṁ gandharvaiḥ pūrvā koṭī na prajñāyate||
purebhyo niṣkramantānāṁ pūrvā koṭī na prajñāyate|
bodhimūlamupentānāṁ pūrvā koṭī na prajñāyate||
prāpnuvantānāṁ tathāgatajñānaṁ pūrvā koṭī na prajñāyate|
dharmacakraṁ pravartentānāṁ pūrvā koṭī na prajñāyate||
satvakoṭī vinentānāṁ pūrvā koṭī na prajñāyate|
siṁhanādaṁ nadantānāṁ pūrvā koṭī na prajñāyate||
āyuḥsaṁskāraṁ utsṛjantānāṁ pūrvā koṭī na prajñāyate|
nirvāyantānāṁ vīrāṇāṁ pūrvā koṭī na prajñāyate||

(125)

nirvṛtānāṁ śayantānāṁ pūrvā koṭī na prajñāyate|
dhyāpiyantānāṁ vīrāṇāṁ pūrvā koṭī na prajñāyate||
evametaṁ yathābhūtaṁ śāstupūgaṁ vijānatha|
kvacitkvacicca saṁbuddho buddhakṣetreṣu dṛśyate||

evamukte āyuṣmānmahākāśyapo āyuṣmantaṁ mahākātyāyanamuvāca|| yadi bho
jinaputrā ettakā samyaksaṁbuddhā eko ca samyaksaṁbuddho aparimitān satvā parini-
rvāpayati nanu acireṇa kālena sarvasatvānparinirvāpayiṣyanti| evamayaṁ lokaḥ
sarveṇa sarvaśūnyaṁ bhaviṣyati sarvasatvavirahita iti|| evamukte āyuṣmānmahākātyāyana
āyuṣmantaṁ mahākāśyapaṁ gāthābhiradhyabhāṣe||

samanantarasaṁpūraṁ śūnyaṁ bhavatu sarvadā|
apratiṣṭhamanālambanaṁ niviṣṭaṁ bhavatu sarvadā||
yattikā pṛthivīdhātu satvā bahutarakā ato|
pṛthagjanā khu nirdiṣṭā tena paramadarśinā||
śṛṇvatāṁ puruṣavarasya śāsanaṁ bahunāṁ kutaḥ|
paryanto bheṣyati satvānāmiti uktaṁ maharṣiṇeti||

evamukte āyuṣmānmahākāśyapo āyuṣmantaṁ mahākātyāyanamuvāca|| ye ime bho

(126)

jinaputra satvā samyaksaṁbodhāye praṇidhenti te katibhirākāraiḥ ṣaṣṭyāyāṁ bhūmau varta-
mānāḥ saptamāyāṁ bhūmau vivartanta iti|| evamukte āyuṣmānmahākātyāyana āyu-
ṣmantaṁ mahākāśyapamuvāca|| dubhi khalu bho dhutadharmadhara ākārairbodhisatvā bodhāya
praṇidhento ṣaṣṭhyāyāṁ bhūmau vartamānāḥ saptamāyāṁ bhūmau vivartanti|| katamehi dubhi||
saṁjñādevayitanirodhasamāpattiyo ca spṛhayanti yasmiṁśca kāle samyaksaṁbuddhā satvapari-
jñayā ahaṁ mahātmā śamīkaro tti devatāṁ satkṛtya avahitaśrotā śṛṇvanti|| ye
hi kecidbho dhutadharmadhara bodhisatvāḥ ṣaṣṭhyāyāṁ bhūmau vartamānāḥ saptamāyāṁ bhūmau vi-
vartensu vivartanti vivartiṣyanti vā sarve imehi dubhi ākārehi vivartanti vivartensu
vivartiṣyanti iti||

evaṁ eṣā ṣaṣṭhī bhūmirbhavati teṣāṁ guṇavarāṇāṁ|
hariṇapatīnāṁ hitāna maharṣiṇāṁ bodhisatvānāmiti||

iti śrīmahāvastu-avadāne ṣaṣṭhī bhūmiḥ samāptā||

evamukte āyuṣmānmahākāśyapa āyuṣmantaṁ mahākātyāyanamuvāca|| ye ime bho
dhutadharmadhara bodhisatvāḥ avaivartikāḥ ṣaṣṭhāto bhūmito saptamāṁ bhūmiṁ saṁkramanti teṣāṁ
kevarūpaṁ sandhicittaṁ bhavatīti|| evamukte āyuṣmānmahākātyāyana āyuṣmantaṁ mahā-
kāśyapaṁ gāthābhiradhyabhāṣata||

ātmadamathe pravartayate cittaṁ paramamahājanahitāna|
yatsaptamāṁ bhūmi saṁkramanti tathā bhūmiṣu tatsandhicittamiti||

(127)

evamukte āyuṣmānmahākāśyapa āyuṣmantaṁ mahākātyāyanamuvāca|| ye ime bho
jinaputra bodhisatvā avaivartikāḥ te prathamāyāṁ bhūmau upādāya kevarūpeṇa kāyakarmeṇa
samanvāgatā bhavanti kevarūpeṇa vācākarmeṇa samanvāgatā bhavanti kevarūpeṇa manakarmeṇa
samanvāgatā bhavanti kevarūpeṇa sattvena samanvāgatā bhavanti|| evamukte āyuṣmānma-
hākātyāyana āyuṣmantaṁ mahākāśyapamuvāca|| ye ime bho dhutadharmadhara bodhisatvā
avaivartikāsteṣāṁ prathamāṁ bhūmimupādāya imāni karmāṇi bhavanti|| prāṇātipāta-
vairamaṇaṁ prāṇātipātavairamaṇasya ca varṇaṁ bhāṣanti tadadhyāśayānbhūmiṣu satvānpraśaṁ-
santi ye na paraṁ ca kiṁcitpāpamitrasaṁyogena prāṇāṁ jivitādvyaparopayanti|| paraṁ
saptahi bhūmīhi tehi vikrośamānehi satvehi karuṇāṁ pratilabhitvā śīlaṁ samādiyi-
tvā rājyaṁ vā parityajya yadvā tadvā aiśvaryaṁ tyaktvā agārebhyo nagāriyaṁ pravrajitvā
prāṇātipātavairamaṇasya bahulaṁ dharmaṁ deśayanti||

bhūtapūrvaṁ ca bho dhutadharmadhara saptamāyāṁ bhūmau vartamāno ayaṁ paramapuruṣo rājā
kuśo nāma babhūva|| tasya devī apratimā nāma abhūṣī yeyaṁ yaśodharā rāhulaśirisya
mātā|| you cāyaṁ etarahi kalipuruṣo devadattaḥ so tadā jaṭharo nāma pradeśarājā
babhuva|| tāṁ śrutvā devīmapratimāṁ kāmarāgo mānasaṁ paryādinnavāṁ|| so rājñaḥ
kuśasya dūtamapreṣaye||

dehi apratimāṁ devīṁ mama bhāryā bhaviṣyatīti|
atha na dāsi yuddhaṁ te sajjaṁ sajjaya vāhanaṁ||
yatte vyavasitaṁ rāja tadanupreṣayasva me|

(128)

atha nānupraṣayasi me sarājyo vasameṣyasi||
etaṁ śrutvā kuśo rājā bhāriyāmidamabravīt|
śṛṇohi devi jaṭharasya vacanaṁ brūhi niścayaṁ||

tato devī aśruvegaṁ pramuṁcitvā rājānaṁ kuśamuvāca||

bhadra vata ahaṁ chedye ahaṁ bhedye narādhipa|
tvayā anatiriccāpi śastrehi pāramiṁ gatā||
jaṭharasya śiraṁ rāaja paśya samakūṭaṁ mayā|
chinnaṁ rudhirasaṁklinnaṁ tava pādeṣu veṣṭatu||
mayā tu jantunā tyaktaḥ sonāhārīkṛtaṁ śaraḥ|
jaṭharasya bhiktvā svadehaṁ bhūyo bhetsyati medinīṁ||
aśvapṛṣṭhe rathe skandhe vāraṇasya kṛtaṁ mayā|
yodhanaravarāgre ca jaṭharasyāntaṁ kṛtaṁ mahaṁ||
ahaṁ mantre ahaṁ sandhyā ahaṁ vacanakartṛme|
aghātyamapi ghātaye hetubhiḥ kāraṇaiḥ tathā||
dvābhyāṁśca parimokṣeyaṁ ahameva niropama|
mama māyā hyasaṁkhyeyā lokaḥ tṛṇamayo mama||

(129)

gandhamālyadharo rājā prāsādatalagocaraḥ|
strīsahasrāṁkamāsṛtya yathā ca nirutsuko siyā iti||

atha bho jinaputra devī apratimā tathārūpaṁ upāyamādeśayi yenopāyena rājā
jaṭharo viśvasta antaḥpuraṁ rājñaḥ kuśasya praviśi vaśamupāgato devyā apratimāyā||
atha sā devī apratimā rājño jaṭharasya hṛdaye padaṁ dakṣiṇaṁ kṛtvā savyaṁ pādaṁ gulphe
pratiṣṭhāpya ślokānimānagāsi||

yāṁ puṣpitāṁ vanalatāṁ bhramarāḥ pibanti
puṣpāgame kusumareṇuvicitrapakṣā||
naiva tvayā kupuruṣa śrutapūrvarūpaṁ
nātrāpare madhukarāḥ praṇayaṁ karonti||
yāṁ padminīṁ vanagajo aruhe kadācit
paṁke jalapralulitāṁ madanāturāṅgaḥ|
naiva tvayā kupuruṣa śrutapūrvarūpaṁ
nātrāpare vanagajāḥ praṇayaṁ karonti||
yā bhūmipālamahitasya ure vitīrṇā
muktākalāpa iva saṁramate niśāyāṁ|
kamalāṁ tuvaṁ vyavasito anavadyagātrīṁ
prāptuṁ mahītalagato iva pūrṇacandramiti||

(130)

atha khalu bho dhutadharmadhara rājā jaṭharo tasmiṁ kāle vikrośati|| prasīda devi
śaraṇaṁ prayacchatheti|| tāṁ devīmapratimāṁ kuśo rājā uvāca||

abhayaṁ dadāhi devī kāpuruṣasya śaraṇaṁ upagatasya|
tasya kṛtāṁjalipuṭasya yāvaṁ eṣu hi satāṁ dharma iti||

bhūtapūrvaṁ bho dhutadharmadhara eṣo bhagavānugro nāma nāgarājā ahituṇdikena mantrau-
ṣadhibalairvaśanītaḥ sambādhamāpanno babhūva|| so ca pramādāt ahituṇḍiko bhraṣṭamantro
babhūva|| atha tasya ugrasya nāgarājño etadabhavat|| prāpyo khalvayaṁ mama kāpuruṣo
bhasmīkartumiti| api tu naitadasmākamanurūpaṁ dharmarakṣānuraktānāmiti|| ślokānu-
vāca||

yo pi tuvaṁ mama prāpyo bhasmīkartuṁ svatejasā|
bhraṣṭamantrasya te demi abhayaṁ jīva me ciramiti||

bhūtapūrvaṁ bho dhutadharmadhara eṣa eva bhagavānsiṁho mṛgarājā eṣa cāyaṁ kupuruṣadevadatto
lubdhako babhūva|| athainaṁ siṁhayogyāvasthopavane vanavicāriṁ ekacaraṁ upāsīnaṁ
viśvastaṁ nirviceṣṭaṁ nirvṛtamaparipaśyantaṁ pūrvāśayopacitabaddhavairaḥ lubdhako digdheṣuṇā
aviddha|| so ca viddhaḥ stimito gambhīradhairyopapannaḥ svabale paryavasthitaḥ asantrasta

(131)

īṣadunnataśirodharo tadā tamasatpuruṣaṁ bhītaṁ layanamupagataṁ niśāmya cintāmāpannaḥ||
prāpyo khalvayaṁ mama adhamapuruṣo giriśikharaguhāvṛkṣarasātalagato pi hantuṁ| api
tu na vaireṇa vairāṇi śāmyante iti kṛtvā imaṁ ślokamuvāca||

viṣaliptena viddho haṁ śareṇa marmaghātinā|
adyaivaṁ na bhavettasya bhītasya nāsti te bhayamiti||

bhūtapūrvaṁ bho dhutadharmadhara eṣaiva bhagavānsārthavāho babhūva saṁmataḥ|| sārtho cānenaiva
asatpuruṣeṇa devadattena deśikena sārthacaurairupaskṛtena kāntārādhvānamārgapratipannaḥ||
pūrvavairānuṣaṅgapratibaddhamānasastaṁ sārthacaurairghātāpayitumupasaṁkrāntaḥ|| taiśca vāṇijaiḥ
sārthavāhapramukhaiste caurā nigṛhītā deśikapūrvaṁgamāśca vadhamupanīyantā vikrośantā
aśaraṇāḥ sārthavāhameva śaraṇamupagatāḥ deśikaśca parādhāparāddhaḥ kṛtāṁjalipuṭaḥ
sārthavāhamabhayaṁ yāci|| tasya bhavaśatasahasraparicitā karuṇāvihāriṇo karuṇā
samutthitā prāṇahareṣvapi teṣu abhayaṁ dattvā deśikamuvāca||
anuvātaṁ mayā muktaḥ dhūmo deśaṁ vināśayet|
deśikaṁ saha caurebhyaḥ anujānāmi jīvitamiti||
bhūyaśca bho dhutadharmadhara iminā eva ca bhagavatā rājñā satā agramahiṣyāḥ mahā-

(132)

parādhāparāddhāyā vadhasthānaprāptāyāḥ yācintyā abhayaṁ dattaṁ| purvopacitamārdavā-
rjavasaṁpanna agramahiṣīṁ śāntvayitvā imaṁ ślokamuvāca||

hantāsyā āmapātreṇa śastraṁ kāyena pātayet|
abhayante ahaṁ demi tacca sthānaṁ yathāpuramiti||

evamādīni bho dhutadharmadhara duṣkaraśatasahasrāṇi kṛtāni bodhisatvehi ye avai-
vartikā evaṁ kāyena evaṁ vācā evaṁ manasā|| bahuvidhaguṇayuktā saṁsāraṁ saṁsarantā
bodhisatvāśca bhavanti| api tu karmavaśamupāgamya guṇasaṁkṣepakirtitakriyā te bo-
dhisatvā bhavanti| dṛḍhavikramā dhṛtiyuktāḥ satyapratijñā ārjavā aśaṭhā bhavanti|
akṛpaṇāśca bhavanti| alolāśca bhavanti| mārdavāśca bhavanti| sānukrośāśca
vimardasahāśca aparyādinnacittāśca alolitacitāśca durdharṣāśca durjayāśca satvayu-
ktāśca tyāgasaṁpannāśca pratijñāsaṁpannāśca bhavanti| pratibhānavantāśca vicitrapratibhāna-
vantāśca nayanasaṁpannāśca atittigāśca bhavanti| paramārthābhiniviṣṭāśca bhavanti|
saṁgṛhītagrāhiṇaśca bhavanti| śucisamācārāśca bhavanti| āniṁjyacittāśca bhavanti|
atīva bahumānayuktāśca bhavanti| gurujanasajjana-upacārasaṁpannāśca bhavanti| upāya-
kuśalāśca bhavanti| sarvakāryeṣu sandhigrahasaṁyojakāśca bhavanti| rājakāryeṣu pada-
sandhividuṣaśca bhavanti| pariṣāskhalitavacanā ugravacanamarṣayitāraśca bhavanti|
jñānaketavo bahujanasaṁgrahakuśalāśca bhavanti| samacittā anupakruṣṭavṛttidvārāśca
bhavanti| prasiddhakarmāntā abhyupapattikuśalāśca bhavanti| paraduḥkheṣu parikaraṇaku-

(133)

śalāśca bhavanti| āsvādādīnaveṣu aśithilamadhurāśca kutsitadarśaneṣu doṣasamu-
dghātakuśalāśca bhavanti| parakopīnacchādaneṣu aparikhinnāśca bhavanti| phalanirvṛ-
tyaparikāṁkṣiṇaṁ rāgadveṣamohavivekakuśalamūlāśca bhavanti| kleśavyayaśamābhyupakāra-
kuśalāśca bhavanti| sarvopakāriṣu vicikitsāparivarjitāśca bhavanti| sarvadharmeṣu
aparikhinnasaṁkalpāśca bhavanti| gambhīrabuddhadharmeṣu īhopasaṁpannāśca bhavanti| para-
mārthādhigame anupaliptakāyakarmavākkarmamanokarmāśca bhavanti| bhavasajjīvatatve apa-
rāmṛṣṭaśubhakarmāśca bhavanti| jñānaparamā asaṁkliṣṭapratibhānāśca bhavanti| buddhaviṣa-
yābhilāṣiṇaḥ apratyādeśanaparāśca bhavanti| jñānaketava akhinnavacanāḥ pravarjanā-
kuśalāśca bhavanti| aduṣṭasvabhāvagatā parābhavāpagatāśca bhavanti| vigatasāvadyāśca
bhavanti| trividhauddhatyaparivarjitāśca bhavanti| sthitalapā akāmakāminaśca
bhavanti| amaithunagāminaḥ sarvasatvasaṁgrahaṇaviduṣakāśca lokamanupraviṣṭāḥ kṛtani-
ścayabalādhānāśca bhavanti| sarvakarmeṣu nānāsthānāsthānakuśalāśca bhavanti satvādyāśca
ityevaṁ guṇasaṁpannā bhavanti| puṅgavā asaṁkhyeyaguṇadhīrā satveṣu samabuddhino bhavanti
ca|| atra ucyate||

na śakyaṁ gagaṇasyāntaṁ gantuṁ sarvavihaṁgamaiḥ|
na śakyaṁ sarvasatvehi guṇā jñātuṁ svayambhuvāmiti||

ye ca bho dhutadharmadhara lokahitasukhārthaṁ mantrā vā agadā vā satvānāmupakārāye

(134)

kalpenti sarve te bodhisatvehi praṇītā|| yāni ca bhaiṣajyāni loke pracaranti
satvānāṁ hitasukhārthaṁ sarvāṇi tāni bodhisatvebhyaḥ upaśiṣṭāni|| yāni ca
śāstrāṇi tattvaniścayayuktāni loke pracaranti sarvāṇi tāni bodhisatvanītāni||
yacceha loke saṁkhyāgaṇanaṁ mudrāsthānāni ca sarvā eṣā bodhisatvānāṁ nīti|| yā
vā imā loke saṁjñā brāhmī puṣkarasārī kharostī yāvanī brahmavāṇī puṣpalipī
kutalipī śaktinalipī vyatsastalipī lekhalipī mudrālipī ukaramadhuradaradacīṇahū-
ṇāpīrā vaṅgā sīphalā tramidā dardurā ramaṭhabhayavaicchetukā gulmalā hastadā kasūlā
ketukā kusuvā talikā jajarideṣu akṣabaddhaṁ sarvā eṣā bodhisatvānāṁ nīti|| kana-
karajatatraputāmrasīsamaṇiratanakṣetrāṇi sarvāṇyetāni bodhisatvānāṁ nītiḥ|| yāni
yāni ca kāraṇāni lokasya upakārāye kalpenti sarvāṇyetāni bodhisatvanītāni||
tatredamucyate||

lokasya arthaviduṣaḥ puruṣapradhānāḥ
saṁsāramapratisamāḥ parivartamānāḥ|
śreyaścaranti marumānuṣaguhyakānāṁ
paramo hi samudāgama īśvarāṇāmiti||

(135)

evamukte āyuṣmānmahākāśyapa āyuṣmantaṁ mahākātyāyanamuvāca|| ye te bho
jinaputra avaivartikāsteṣāṁ kiṁ cittamutpadyate|| evamukte āyuṣmānmahākātyāyana
āyuṣmantaṁ mahākāśyapamuvāca|| ye te bho dhutadharmadhara bodhisatvā avaivartikā-
steṣāṁ saptamāto bhūmīto aṣṭamāṁ bhūmiṁ saṁkramantānāṁ mahākaruṇāsaṁprayuktaṁ cittamu-
tpadyate||

ityeṣā saptamā bhūmi bodhisatvānamucyate iti||
iti śrīmahāvastu-avadāne saptamā bhūmiḥ samāptā|||

evamukte āyuṣmānmahākāśyapa āyuṣmantaṁ mahākātyāyanamuvāca|| bhagavatā bho
jinaputra samyaksaṁbuddhena śākyamuninā prathamādvitīyātṛtīyācaturthāpaṁcamāṣaṣṭhāsaptamāsu
bhūmiṣu vartamānena yeṣu samyaksaṁbuddheṣu kuśalamavaropitaṁ teṣāṁ samyaksaṁbuddhānāṁ kāni
nāmānīti|| evamukte āyuṣmānmahākātyāyana āyuṣmantaṁ mahākāśyapamuvāca||
yeṣu bho dhutadharmadhara samyaksaṁbuddheṣu bhagavatā śākyarājavaṁśaprasūtena kuśalamūlamupacitaṁ
teṣāṁ vipulabalavarakīrtināṁ nāmāni śṛṇu|| prathamataḥ satyadharmavipulakīrtiḥ tataḥ
sukīrtiḥ lokābharaṇaḥ vidyutprabhaḥ indratejaḥ brahmakīrtiḥ vasundharaḥ supārśvaḥ anupavadyaḥ
sujyeṣṭhaḥ sṛṣṭarūpaḥ praśastaguṇarāśiḥ meghasvaraḥ hemavarṇaḥ sundaravarṇaḥ mṛgarājaghoṣaḥ
āśukārī dhṛtarāṣṭragatiḥ lokābhilāṣitaḥ jitaśatruḥ supūjitaḥ yaśarāśiḥ ami-
tatejaḥ sūryaguptaḥ candrabhānuḥ niścitārthaḥ kusumaguptaḥ padmābhaḥ prabhaṁkaraḥ dīptatejaḥ satva-

(136)

rājā gajadevaḥ kuñjaragatiḥ sughoṣaḥ samabuddhiḥ hemavarṇalambadāmaḥ kusumadāmaḥ ratnadāmaḥ
alaṁkṛtaḥ vimuktaḥ ṛṣabhagāmī ṛṣabhaḥ devasiddhayātraḥ supātraḥ sarvabandhaḥ ratnamukuṭaḥ
citramukuṭaḥ sumukuṭaḥ varamukuṭaḥ calamakuṭaḥ vimalamukuṭaḥ lokaṁdharaḥ vipulojaḥ
aparibhinnaḥ puṇḍarīkanetraḥ sarvasahaḥ brahmaguptaḥ subrahmaḥ amaradevaḥ arimardanaḥ candrapadmaḥ
candrābhaḥ candratejaḥ susomaḥ sumudrabuddhiḥ ratanaśṛṅgaḥ sucandradṛṣṭiḥ hemakroḍaḥ abhinna-
rāṣṭraḥ avikṣiptāṁśaḥ puraṁdaraḥ puṇyadattaḥ haladharaḥ ṛṣabhanetraḥ varabāhuḥ yaśodattaḥ
kalamākṣaḥ dṛṣṭaśaktiḥ naraṁpravāhaḥ pranaṣṭaduḥkhaḥ samadṛṣṭiḥ dṛḍhadevaḥ yaśaketuḥ citracchadaḥ
cārucchadaḥ lokaparitrātā duḥkhamuktaḥ rāṣṭradevaḥ rudradevaḥ bhadraguptaḥ udāgataḥ askha-
litapravarāgraḥ dhanunāśaḥ dharmaguptaḥ devaguptaḥ śucigātraḥ prahetiḥ prathamaśatamāryapakṣasya||
bhagavāndharmadhātuḥ guṇaketuḥ jñānaketuḥ satyaketuḥ puṣpaketuḥ vajrasaṁghātaḥ dṛḍhahanuḥ
dṛḍhasandhiḥ atyuccagāmī vigataśatruḥ citramālaḥ ūrdhvasadhniḥ guṇaguptaḥ ṛṣiguptaḥ
pralambabāhuḥ ṛṣidevaḥ sunetraḥ sāgaradharapuruṣaḥ sulocanaḥ ajitacakraḥ unnataḥ
ajitapuṣyalaḥ purāṣaḥ maṅgalyaḥ mubhujaḥ siṁhatejaḥ tṛptavasantagandhaḥ avadhyaparamabuddhiḥ
nakṣatrarājaḥ bahurāṣṭraḥ āryākṣaḥ suguptiḥ prakāśavarṇaḥ samṛddharāṣṭraḥ kīrtanīyaḥ dṛḍhaśaktiḥ
harṣadattaḥ yaśadattaḥ nāgabāhuḥ vigatareṇuḥ śāntareṇuḥ dānapraguruḥ udāttavarṇaḥ bala-

(137)

bāhuḥ amitaujaḥ dhṛtarāṣṭraḥ devalokābhilāṣitaḥ pratyagrarūpaḥ devarājaguptaḥ dāmodaraḥ
dharmarājaḥ caturasravadanaḥ yojanābhaḥ padmoṣṇīṣaḥ sphuṭavikramaḥ rājahaṁsagāmī svala-
kṣaṇamaṇḍitaḥ śiticūḍaḥ maṇimakuṭaḥ praśastavarṇaḥ devābharaṇaḥ kalpaduṣyaguptaḥ sādhurūpaḥ
akṣatabuddhiṁ lokapadmaḥ gambhīrabuddhiḥ śakrabhānuḥ indradhvajaḥ dānavakulaḥ manuṣyadevaḥ
manuṣyadattaḥ somacchatraḥ ādityadattaḥ yāmaguptaḥ nakṣatraguptaḥ sumitrarūpaḥ satyabhānuḥ
puṣyaguptaḥ vṛhaspatiguptaḥ gagaṇagāmī śubhanāthaḥ suvarṇaḥ kanakākṣaḥ prasannabuddhiḥ avipra-
naṣṭarāṣṭraḥ udagragāmiḥ śubhadantaḥ suvimaladantaḥ suvadanaḥ kulanandanaḥ janakṣatriyaḥ
lokakṣatriyaḥ anantaguptaḥ dharmaguptaḥ sūkṣmavastraḥ dvitīyaṁ śatamāryapakṣasya|| pratyāsanna-
buddhiḥ satvasahaḥ manuṣyanāgaḥ upasenaḥ suvarṇacārī prabhūtavarṇaḥ subhikṣākāntaḥ bhikṣudevaḥ
prabuddhaśīlaḥ nahīnagarbhaḥ anālambhaḥ ratanamudraḥ hārabhūṣitaḥ prasiddhavedanaḥ sugandhivastraḥ
suvijṛmbhitaḥ amitalocanaḥ udāttakīrtiḥ sāgararājaḥ mṛgadevaḥ kusumahesthaḥ ratna-
śṛṅgaḥ citravarṇaḥ padmarajavarṇaḥ samantagandhaḥ udāraguptaḥ praśāntarogaḥ pradakṣiṇārthaḥ
saṁkṣiptabuddhiṁ anantacchatraḥ yojanasahasradarśī utpalapadmanetraḥ atipuruṣaḥ anivarti-
kabalaḥ svaguṇaśākhaḥ saṁcitoraḥ mahārājaḥ cārucaraṇaḥ prasiddharaṁgaḥ trimaṅgalaḥ

(138)

suvarṇasenaḥ vartitārthaḥ asaṁkīrṇaḥ devagarbhaḥ suprītyaratiḥ vimānarājā parimaṇḍanārthaḥ
devasatvaḥ vipulatarāṁśaḥ salīlagajagāmī virūḍhabhūmiriti||

iti śrīmahāvastu-avadāne aṣṭamā bhūmiḥ samāptā||

tato bhūyo dhutadharmadhara ato nantaraṁ bhagavāñcitrabhānuḥ cārubhānuḥ dīptabhānuḥ
rucitabhānuḥ asitabhānuḥ hemarathaḥ cāmīkaragauraḥ rajakarathaḥ suyakṣaḥ akṣobhyaḥ
apariśrotavāhanaḥ devālaṁkṛtaḥ subhūṣitakhaṇḍaḥ śithilakuṇḍalaḥ maṇikarṇaḥ sulakṣaṇaḥ
suviśuddhaḥ vimalajendraḥ devacūḍaḥ mandāravagandhaḥ pataṁgacaraḥ cārugandhaḥ indracūrṇaḥ
śailarājaketuḥ arimardanaḥ maṇicakraḥ vimalottarīyaḥ satyābharaṇaḥ dṛḍhavīryaḥ nandiguptaḥ
ānandamālaḥ cakravālaguptaḥ dṛḍhamūlaḥ ānandacandraḥ brahmadhvaṁsadevaḥ saumbhavatsabāhuḥ
samīkṣitavadanaḥ satyāvatāraḥ supratiṣṭhitabuddhiḥ hāraśītalāṁgaḥ sukhaprabhaḥ bhūrisatvaḥ
bhadraguptaḥ candraśubhaḥ bhadratejaḥ iṣṭarūpaḥ cakravartidattaḥ suvicakṣaṇagātraḥ vaiśrāvaṇarājā
samṛddhayajñaḥ saṁmataraśmiḥ darśanakṣamaḥ srajamālādhārī suvarṇaviṣāṇaḥ bhūtārthaketuḥ ratna-
rudhiraketuḥ mahārṣacūḍaḥ tejaguptaḥ varuṇarājaḥ udāttavastraḥ vajraguptaḥ dhanyabhānuḥ utta-
ptarāṣṭraḥ viśālaprabhaḥ lokasundaraḥ abhirūpaḥ hiraṇyadhanyaśirikaḥ prabhūtadehakarṇaḥ

(139)

prāgajitaḥ vicitramukuṭaḥ dānavaguptaḥ rāhuvamī puṇyarāśiḥ salilaguptaḥ śamitaśatruḥ
ratnayūpaḥ suvikalpāṅgaḥ ajitabalaḥ satyanāmaḥ aviraktarāṣṭraḥ vaiśvānaraguptaḥ madhura-
vadanaḥ kusumotpalaḥ uttarakururājaḥ añjalimālādhārī dhanapatiguptaḥ taruṇārkabhānuḥ
anurūpagātraḥ ratnakaraṇḍaketuḥ mahākośaḥ bahulakeśaḥ puṣpamaṁjarimaṇḍitaḥ anapavi-
ddhakarṇaḥ anāviddhavarṇaḥ sitāsitalocanaḥ araktapravāḍaḥ siṁhoraskaḥ ariṣṭanemiḥ
bahurājā|| navamāyāṁ bhūmau prathamaṁ śatamāryapakṣe|| bhūmidevaḥ puṇḍarīkākṣaḥ
sādhuprabhaḥ jyotiguptaḥ bahuprabhaḥ satyaṁvacaḥ bhavadevaguptaḥ saṁvṛttatejaḥ nirupaghātaḥ jānu-
trastaḥ ratnaśayanaḥ kusumaśayanaḥ citraśayanaḥ dantaśayanaḥ supratiṣṭhitacaraṇaḥ sarvadevaguptaḥ
arajottarīyaḥ svāyaṁbhavendraḥ prasannavarṇaḥ bhavaketuḥ kṣīrapūrṇāmbhaḥ anantabuddhiḥ kanaka-
nāgarājatejaḥ bandhanāntakaraḥ anugravarṇakṣemaguptaḥ jinakāntāraḥ vimalaḥ marīcijālaḥ
ajitasenarājā kanakarāśiḥ gauraḥ padmamālaḥ rājakṣetraguptaḥ samapakṣaḥ cāturdevaḥ
devaguptaḥ puṣkalāṅgaḥ dvijātirājaḥ bahusenaḥ kumudagandhaḥ śavalāśvaḥ ṣaḍviṣāṇapātaḥ
surabhicandanaḥ rājā sahasradātā abhayadevaḥ arinihantā vimalaśikharaḥ durāro-
habuddhiḥ yajñakoṭiguptaḥ ratnacaṁkramaḥ jālāntaraḥ pariśuddhakarmaḥ kāmadevaḥ gururatnaḥ

(140)

śatasahasramātā śuciprarohaḥ stimitarājā vṛddhadevaḥ gurujanapūjitaḥ jayantadevaḥ sujā-
tabuddhiḥ samīkṣitārtha ujitaparaḥ devābhikaḥ asuradevaḥ gandharvagītaḥ vīṇāravaghoṣaḥ
śuddhadantaḥ sudantaḥ cārudantaḥ amṛtaphalaḥ mārgodyotayitā maṇikuṇḍaladharaḥ hemajā-
laprabhaḥ nāgabhogabāhuḥ kamaladharaḥ aśokasatvaḥ lakṣmīputraḥ sunirmitarūpaḥ īśvaraguptaḥ
lokapālarājā sunidhyānaḥ agrapuruṣaḥ anihatavarṇaḥ kundapuṣpagandhaḥ aṁkuśaḥ ārdra-
vallipratirūpaḥ kāryatāvicāraḥ svatejadīptaḥ prakāśadharmaḥ āryavaṁśaketuḥ devarājaprabhaḥ
pratyakṣadevaḥ ahibhānurāgaḥ kusumottarīyaḥ avirasaḥ prathamarājā puṇḍarīkarājā
subhikṣarājaḥ|| dvitīyo āryapakṣaḥ navamāyāṁ bhūmau|| snigdhagātraḥ paramārthasatvaḥ
aklinnagātraḥ dharmaśūraḥ sutīrthaḥ lokālokanihatamallaḥ kundapuṣpagandhaḥ niraṁkuśaḥ
anotaptagātraḥ upādhyāyarājā pravarāgramatiḥ anabhibhūtayaśaḥ anupacchinnālambhaḥ
devaguruḥ ratnapuṣpaḥ śuddhasatvaḥ vaiḍūryaśikharaḥ citramālyaḥ sugandhakāyaḥ anantakośaḥ
samamathitaḥ satyaprabhaḥ adīnagāmī suvikrāntaḥ asaṁbhrāntavacanaḥ gurudevaḥ naradevaḥ
naravāhanaḥ ratnahastaḥ lokapriyaḥ parinditārthaḥ aviśuṣkamūlaḥ aparitṛṣitaḥ sarva-
śilparājaḥ grahakośaḥ anuraktarāṣṭraḥ śivadattamālaḥ śikharadattaḥ citramālaḥ mahāvi-
mānaḥ anotaptagātraḥ citrahemajālaḥ śāntarajaḥ saṁgṛhītapakṣaḥ aprakṛṣṭaḥ raktacandranagandhaḥ
acalitasumanaḥ upacitahanu jvalitayaśā racitamālaḥ śiramakuṭaḥ tejaguptarājā||

iti śrīmahāvastu-avadāne navamī bhūmiḥ samāptā||

(141)

evamukte āyuṣmānmahākāśyapa āyuṣmantaṁ mahākātyāyānamuvāca| ye punarbho
jinaputra bodhisatvāḥ paripiṇḍitakuśalamūlāḥ kṛtakarmāṇaḥ navamāṁ bhūmiṁ samatikramya
daśamāṁ bhūmiṁ paripūrayitvā tuṣitabhavanamupagamya manujabhavamabhikāṁkṣamāṇāḥ mātuḥ
kukṣimavataranti apunāvartamevamādīni kṛtvā saṁkīrtaya paramapuḍgalānāmāścaryādbhuta-
dharmā asādhāraṇā pratyekabuddhādibhiḥ vaśibhūtagaṇādibhiśca śaikṣapṛthagjanādibhiśceti||
evamukte mahākātyāyana āyuṣmantaṁ mahākāśyapamuvāca|| garbhāvakrāntisaṁpannāśca samya-
ksaṁbuddhā bhavanti| garbhasthitisaṁpannāśca jātisaṁpannāśca| janetrīsaṁpannāśca bhavanti
samyaksaṁbuddhā| abhiniṣkramaṇasaṁpannāśca bhavanti samyaksaṁbuddhāḥ| vīryasaṁpannāśca
bhavanti samyaksaṁbuddhāḥ| jñānādhigamanasaṁpannāśca bhavanti samyaksaṁbuddhāḥ||
kathaṁ bho dhutadharmadhara garbhāvakrāntisaṁpannāḥ samyaksaṁbuddhā bhavanti||

tuṣitabhavanā śirighano purimakuśalamūlasaṁcayo vīraḥ|
avalokayati atiśayenolokitāni cyavanakāle||
cintayati evaṁ hitakaro cintāmarthāvahāṁ naramarūṇāṁ|
amaravarasaṁparivṛto devagaṇagururmahāpuruṣo||
cyavituṁ samayo khu dāni me saṁprati satvā mahāndhakāragatā|
hatanayanā kaluṣanayanā māṁ prāpya tasmādvimucyante||

(142)

kā dāni śīlasaṁvare evaṁ nārī ratā upaśame ca|
agrakulīnā suvacā tyāgarucimārdavavatī ca||
tejasvinī ca ...... kā nu khalu hatatamarāgadoṣā ca|
rūpaguṇapāramigatā ahīnavṛttā vipulapuṇyā||
kā māṁ samarthā dhārayituṁ daśa māsāṁ kā ca pratyarahasaukhyā|
bhave mama kā nu jananī kukṣimahamupaimi kasyādya||
paśyati vilokayanto rājño śuddhodanasya orodhe|
nārīmamaravadhunibhāṁ vidyullatānibhāṁ atha māyāṁ||
so tāṁ niśāmya jananīmāmantrayati amarān cyaviṣyāmi|
antimamupetya vāsaṁ garbhe suramānuṣahitārthaṁ||
taṁ avaca devasaṁgho kṛtāṁjalipuṭo varābharaṇadhārī|
ṛdhyatu uttamapudgala praṇidhi tava ahīnaguṇapuṇyā||
vayamapi lokahitā bahu manoramāṁ ośiritvā kāmaratiṁ|
pūjārthamaninditasya manuṣyaloke vasiṣyāmo||
kiṁ cāpi viprayogaṁ tvayā na icchāma bhūtasaṁghaguru|
api tu aravindanayanā bhaviṣyasi gatī naramarūṇāṁ||

(143)

evaṁ khalu bho dhutadharmadhara samyaksaṁbuddhā garbhāvakrāntisaṁpannāśca bhavanti||
kathaṁ ca bho dhutadharmadhara samyaksaṁbuddhā garbhasthitisaṁpannā bhavanti|| bodhisatvāḥ
khalu bho dhutadharmadhara mātuḥ kukṣigatā māturyoniṁ niśrāya tiṣṭhanti| mātuḥ pṛṣṭhaṁ
niśrāya tiṣṭhanti| māturudaraṁ niśrāya tiṣṭhanti| mātuḥ pārśvaṁ niśrāya tiṣṭhanti||
viṣṭambhitayā bho dhutadharmadhara kusūtraṁ pravāḍavaiḍūryamaṇimupālambya na kvacidupalabhyate
pradeśastu asti sarvaśastathā bodhisatvā mātuḥ kukṣau na tiṣṭhanti tiṣṭhanti ca| bo-
dhisatvaṁ punaḥ khalu bho dhutadharmadhara mātuḥ kukṣigataṁ devasaṁghāḥ upasaṁkramya pṛcchanti
pravhāḥ kṛtāṁjalipuṭāḥ sumuhūrtaṁ sudivasaṁ prītamanasaḥ| tāṁ ca devasaṁghāntathā pṛccha-
mānāṁ bodhisatvā pratyabhinandanti dakṣiṇakaramutkṛṣya mātaraṁ ca na bādhanti|| na
kho punarbho dhutadharmadhara bodhisatvā mātuḥ kukṣigatā utkuṭakena pārśvena vā yathā
kathaṁcidvā sthitā bhavanti| atha khalu bho dhutadharmadhara bodhisatvāḥ paryaṅkamābhuṁ-
jitvā niṣaṇā bhavanti mātaraṁ ca na bādhanti|| bodhisatvāḥ kho punarbho dhutadharmadhara
mātuḥ kukṣigatā va santo bhavavādikathāṁ kathayanti kuśalamūlata iti|| bodhisa-
tvasya khalu punarbho dhutadharmadhara mātuḥ kukṣigatasya pūjārthaṁ satatasamitaṁ divyāni
tūryāṇi vādyanti na kadāciddivā vā rātrau vā tiṣṭhanti|| bodhisatvaṁ ca bho dhuta-

(144)

dharmadhara mātuḥ kukṣigataṁ pūjārthaṁ apsaraśatasahasrāṇi sandarśayanti divyaṁ puṣpavarṣaṁ divyaṁ
cūrṇavarṣaṁ noparamante kadācit|| mātuḥ kukṣimādau kṛtvā bodhisatvānāṁ yāvatpari-
nirvṛtā daśabalā ca divyā ca agurudhūpā noparamanti|| na khalu bho dhutadharmadhara
bodhisatvā mātāpitṛnirvṛttā bhavanti| atha khalu svaguṇanirvṛttā upapādukā
bhavanti|| tatredamucyate||

atha sā kamaladalanayana anubaddhā gandharvabahubhi śyāmā|
sahitaṁ pi taṁ sumadhuraṁ śuddhodanamabravīt māyā||
eṣā samādhiyāmi prāṇehi ahiṁsaṁ brahmacaryaṁ ca|
viramāmi cāpyadinnā madyādanibaddhavacanācca||
paruṣavacanācca naravara prativiramāmi tathaivaṁ paiśunyā|
anṛtavacanācca narapati viramāmi ayaṁ mama chando||
parakāmeṣu ca īrṣyāṁ na saṁjaneṣyaṁ nāpi abhidrohaṁ|
bhūteṣu maitracittā mithyādṛṣṭiṁ ca vijahāmi||
ekādaśaprakāraṁ śīlaṁ sevāmyahaṁ pṛthivipāla|
rajanīmimāmanūnāmevaṁ me jāyate chando||
api ca khalu bhūmipālā kāmavitarko mā māṁ pratikāṁkṣi|
prekṣasva mā ti adharmo bhaveya mayi brahmacāriṇiye||
saṁkalpaṁ prapūreṣyanti pāarthivo bhāriyāmidamavocat|

(145)

abhirama bhavanavaragatā ahaṁ ca rājyaṁ ca te vaśyaṁ||
sā strīsahasramagyraṁ anuraktaṁ gṛhya taṁ vimānavaraṁ|
abhiruhya sanniṣīde manāpaparipūrṇaparivārā||
sā kaṁcideva kālaṁ tasmiṁ himapāṇḍupuṇḍarīkanibhe|
śayane praśamadamaratā tuṣṇībhāvena kṣepayate||
atha kautūhalamano saṁjaniyā bahudevakanyā varamālyadharāḥ|
jinamātuḥ upagatā draṣṭumanā prāsādasundarāgreṇa sthitā||
upasaṁkramitva śayanopagatāṁ māyāṁ niśāmya varavidyunibhāṁ|
prītisukhaṁ vipulaṁ saṁjaniyā atha saṁpravarṣi divijaṁ kusumaṁ||
mānuṣyakaṁ pi kila īdṛśakaṁ rūpaṁ sujātamidamāścaryaṁ|
kaṁcitkālaṁ sthihiya antarato nāyaṁ samā maruvadhūhi bhave||
līlāṁ niśāmayatha he sakhikā pramadāye yādṛśīṁ yathopayikāṁ|
śayane virocati manaṁ harati vibhrājate kanakarītiriva sā||
iyaṁ taṁ dhareṣyati mahāpuruṣaṁ atyantadānadamaśīlarataṁ|

(146)

sarvāśravāntakaraṇaṁ virajaṁ kiṁ hāyate tava narendravadhū||
cāpodare karatalapratime vararomarājini citrastavane|
iha vāsamabhyupagato varado avimrakṣito aśucinā bhagavāṁ||
anurūpā tvaṁ ca pramadā pravarā mātā sa caiva puruṣapravaro|
putro bhavāntakaraṇo bhagavāṁ kiṁ hāyate tava narendravadhū iti||

yasyāṁ khalu bho dhutadharmadhara jātīyāṁ bodhisatvamātaro caramabhavikaṁ bodhisatvaṁ
dhārayanti tasyāṁ jātau pramadāvarāṇāṁ pariśuddhaṁ paripūrṇamakhaṇḍaṁ brahmacaryaṁ bhavati||
manasāpi tāsāṁ pramadottamānāṁ rāgo notpadyate sarvapuruṣeṣu bhartāramādau kṛtvā||
bodhisatve ca bho dhutadharmadhara mātuḥ kukṣigate bodhisatvamatā divyavastrasaṁvṛtaśarīrā
ca bhavati divyābharaṇadhāriṇī ca susnātocchādanaparimardanapariṣekaṁ ca apsarogaṇāḥ
bodhisatvamātuḥ pratijāgaranti|| bodhisatve mātuḥ kukṣigate bodhisatvamātuḥ devaka-
nyāśatasahasrehi sārdhaṁ hāsyaṁ bhavati|| tathā prasuptāṁ ca bodhisatvamātaraṁ devakanyā
mandāravapuṣpadāmaiḥ parivījayanti agrayauvanamaṇḍaprāptā|| yadā ca tasyā pramado-
ttamāyāḥ bodhisatvaḥ kukṣimavatarati na bodhisatvamātā kānicidduḥkhānyanubhavati
yathānyā pramadā|| tuṣitabhavanamādau kṛtvā sarveṣāṁ bodhisatvānāṁ paṁca nīvaraṇāni

(147)

viṣkambhitāni bhavanti aprāpte dharmarājye|| paripūrṇehi ca daśahi māsehi sarve bo-
dhisatvāḥ mātuḥ kukṣau prādurbhavanti dakṣiṇena pārśvena na ca taṁ pārśvaṁ bhidyate| na cātra
kiṁcidvilambaṁ bhavati jāta ityevaṁ bhavati|| tatredamucyate||

atha pratipūrṇe daśame māse mātā prabhūtapuṇyasya|
śuddhodanaṁ upagamya idamabravīt dṛṣṭasaṁkalpā||
udyānagamanabuddhī utpannā me narādhipā śīghraṁ|
sajjehi vāhanaṁ me yathocitāṁ caivamārakṣāṁ||
etaṁ śrutvā vacanaṁ rājā śuddhodano suprītamano|
ālapati sābhilāṣaṁ parivāravaraṁ pṛthivipālo||
śīghraṁ gajaturagavatīṁ senāṁ padātisamākulāṁ vipulāṁ|
prāsaśaraśakticitrāṁ sajjiya prativedayadhvaṁ mama||
catughoṭāna tatha aśvarathāna daśaśatasahasrā yujyantu|
pravarā kāñcanaghaṇṭāravāṇi madhurānunādāni||
aṁjanaghanasadṛśānāṁ nāgānāṁ varmadhāriṇāṁ śīghraṁ|
pratidheyatha adhimātrā sajjāni daśaśatasahasrāṇi||
āyuktavarmakavacā śūrā sajjībhavantu anivartyā|
sajjībhavantu capalaṁ viṁśatsāhasriyo teṣāṁ||

(148)

vipula sakiṁkiṇiraṇitaṁ sahemajālaṁ uḍāra-aśvarathaṁ|
varamālyavastradhāriṇo pramadā dhārentu devīye||
lumbinivanaṁ ca śīghraṁ vyapagatatṛṇareṇupatrasaṁkāraṁ|
suśodhitaṁ manojñaṁ kuruta devīye devabhuvanaṁ vā||
ekaikaṁ ca drumavaraṁ dukūlapaṭṭorṇakośikārehi|
kalpayatha kalpavṛkṣāṁ yathā divi devapravarasya||
sādhūti pratiśrutvā tasya vacanena narendragarbhasya|
nacireṇa yathājñaptaṁ kṛtamiti prativeditaṁ rājñaḥ||
sā salīlacāruvadanā mātā mārabalasaṁpramathanasya|
abhirūhi saparivārā tāni manojñāni yānāni||
sā vividhābharaṇavatī pādaudharathaughasaṁkulā ......|
śobhati susaṁprayātā senā manujapradhānasya||
avagāhya tadvanavaraṁ māyā sakhisaṁvṛtā jinajanetrī|
vicarati citrarathe iva amaravaravadhū ratividhijñā||
sā krīḍārthamupagatā plākṣāṁ śākhāṁ bhujebhiravalambya|
pratijṛmbhitā salīlaṁ tasya yaśavato jananakāle||
atha viṁśa sahasrāṇi apratimāni tadāpsaravarāṇāṁ|
daśanakhakṛtāṁjalipuṭā māyāmabhinandiya bhaṇanti||

(149)

adya jarājātimathanaṁ janayiṣyasi amaragarbhasukumāraṁ|
devī divi bhuvi mahitaṁ hitaṁ hitakaraṁ naramarūṇāṁ||
mā khu janayī viṣādaṁ parikarma vayaṁ tavaṁ kariṣyāmaḥ|
yatkartavyamudīraya dṛśyatu kṛtameva mā cintā||
mātaramabādhamāno prādurbhūto manāpo māyāye|
dakṣiṇapārśvena muniḥ susaṁprajāno paramavādī||
atha vividharatananicayā nagaranagarā anekasahasrāṇi|
prajvali prabhā ca vimalā prādurbhūte naravarendre ti||

na khalu bho dhutadharmadhara so asti satvo satvanikāye yo caramāṁ jātiṁ samana-
ntarajātaṁ bodhisatvaṁ samartho vyākartuṁ anyatra śuddhāvāsebhyo devebhyaḥ|| tatredamucyate||

aṁśukasuveṣṭitaśirā aṣṭa sahasrā maheśvaravarāṇāṁ|
brāhmaṇaveṣadharāṇāṁ abhigacchi puraṁ kapilavastu||
te rājakuladvāre varavasanadharā varābharaṇadhārī|
upagamya muditamanasā pratihāramuvāca satvavarā||
śuddhodanamupagamya brūvīhi ime lakṣaṇaguṇavidhijñā||
tiṣṭhanti aṣṭasahasraṁ praviśediti yadyanumatante||
etaṁ śrutvā vacanaṁ pratihārarakṣo upetya rājavaraṁ|

(150)

kṛtāṁjalipuṭaḥ praṇamya idaṁ uvāca narādhipatiṁ||
sukhaṁ atulabala dīptida kāraya rājyaṁ ciraṁ nihataśatruḥ|
dvāre te amarasadṛśā tiṣṭhanti praveṣṭumicchanti||
pratipūrṇavimalanayanā madhurasvaramattavāraṇavicārī|
bhavati mama teṣu saṁkā na te manuṣyā marusutāste||
paricaṁkramatāṁ teṣāṁ dharaṇirajaḥ kramavarā na saṁkirati|
na ca teṣu sandhiśabdaḥ caṁkramatāṁ śruyyati kadācit||
gambhīramadhuraceṣṭā āryākārā praśāntadṛṣṭipathā|
vipulāṁ janenti prītiṁ janasya samudīkṣamāṇasya||
niḥsaṁśayaṁ naravarā putravaraṁ upagatā tavaṁ draṣṭuṁ|
devagaṇapuruṣapradevaṁ abhivādya nandituṁ narasiṁhaṁ||
etaṁ śrutvā vacanaṁ pratihārarakṣaṁ narādhipovāca|
mayi bho kṛtābhyanujñā praviśantu niveśanamudāraṁ||
amarapravaragaṇāste gaganasamanibhā viśuddhakarmāntā|
praviśensuḥ pārthivakulamahīnakulavaṁśamukhyasya||
śuddhodano pi rājā maheśvarāṁ dūrato niśāmetvā|

(151)

pratyutthita āsanāto saparijano gauravabalena||
abhivādate narapatiḥ svāgatamanurāgataṁ ca sarveṣāṁ|
prītā sma darśanena praśamadamabalena ca bhavatāṁ||
saṁvidyante imāni varāsanāni vararūpavikṛtāni|
āstāṁ tāva bhavanto asmākamanugrahārthāya||
atha teṣvāsanavareṣu kanakarajatavarṇacitrapādeṣu|
vigatamadamānadarpāḥ te tatra sukhaṁ niṣīdensuḥ||
te kiṁcideva kālaṁ niṣaṇamātrā narādhipamuvāca|
śṛṇvatu bhavāṁ prayojanaṁ yaṁ asmākamiha gamanāya||
sarvānavadyagātro putrastavaṁ anujāto....................|
lakṣaṇapāramiprāpto....................................................||
vayamapi lakṣaṇakuśalā doṣaguṇāṁ lakṣaṇairvijānāma|
yadi na guru tava sutante paśyema mahāpuruṣarūpaṁ||
so vadati etha paśyatha suvyapadeśakṣemaṁ mama putraṁ|
marumanujakīrtiyaśasaṁ lakṣaṇaguṇapāramiprāptaṁ||
atha mṛdukakācalindikapraveṇiśayitaṁ ca kanakavarṇābhaṁ|
upanayati pārthivavaro naramaruparivanditaṁ sugataṁ||
ālokayitva dūrā maheśvarāḥ kramavarānnaravarasya|

(152)

mūrdhnā vigalitamakuṭā dharaṇivaratale praṇipatensuḥ||
gokṣīravimalacandraṁ mahītale mūrdhnaṁ pratiṣṭhāpetvā|
daśabalamabhinandantāḥ sthitā sucirakālamabhikāṁkṣitaṁ iti||

jātā khalu bho dhutadharmadhara bodhisatvāḥ sarvāṇi mānuṣyakāni śilpāni anā-
cāryakā pyanutiṣṭhanti||

na khalu bho dhutadharmadhara bodhisatvāḥ tuṣitabhavanātprabhṛti kāmāṁ pratisevanti||
bho jinaputra ko hetuḥ kaḥ pratyayaḥ yaṁ aprahīṇehi kleśehi bodhisatvāḥ kāmā na
pratisevanti rāhulaśca kathamutpanna iti| evamukte āyuṣmānmahākātyāyana āyuṣmantaṁ
mahākāśyapamuvāca|| paripiṇḍatvātkuśalasya bodhisatvā kāmāṁ na pratisevanti
kalyāṇādhyāśayatvāt agrādhyāśayatvātpraṇītādhyāśayatvācca bodhisatvā kāmā na
pratisevanti| akāmakāmitvāt jñānadhvajatvāt atatparāyaṇatvā spṛhānupasthita-
tvādbodhisatvāḥ kāmāṁ na pratisevanti| āryatvāt anīcatvātkuśalaparibhāvitatvācca
bodhisattvāḥ kāmānna pratisevante paramapuruṣasaṁbhāvitatvācca lokasya
samyaksaṁbuddho
bhaviṣyatīti|| atha rāhulastuṣitakāyāccyavitvā mātuḥ yaśodharāyāḥ kṣatriyaka-
nyāyāḥ kukṣimavatīrṇa iti| evamanuśruyate bho dhutadharmadhara|| rājānaścakravartinaḥ
aupapādukā babhūvu|| tadyathā kusumacūḍaḥ hemavarṇaḥ gāndharvaḥ sumālaḥ ratnadaṇḍaḥ suvi-

(153)

mānaḥ ārjavaḥ māndhātā sunayaḥ suvastraḥ bahupakṣaḥ toragrīvaḥ maṇivirajaḥ pavanaḥ
marudevaḥ supriyaḥ tyāgavāṁ śuddhavaṁśaḥ durāroha iti ityevamādayaścakravartigaṇāḥ
aupapādukā āsannatathā rāhulabhadra iti||

kathaṁ bho dhutadharmadhara bodhisatvā abhiniṣkramaṇasaṁpannā bhavanti|| bhūtapūrvaṁ bho
jinaputra bodhisatvo abhiniṣkrāntaḥ|| rājakulagataḥ chandakaṁ gāthayādhyabhāṣate||

kṣipraṁ chandaka kaṇṭhakamupanītvā mā ciraṁ vilambāhi|
saṁgrāmamahaṁ durjayaṁ jayiṣye adya bhava vūdagro||
so vāṣpapūrṇavadano pariniḥśvasanto
chandakaḥ saśokaravitāni samutthitāni|
vāṣpāṇi muñcati imāni prabodhanārthaṁ
suptasya pārthivajanasya....................||
kiṁ dāni āvigalitā varakośabhārā
vāṣpaughasaṁstaragatā madanābhibhūtā|
lālasyasokaparidevitakāla eva
suptā idāni yada jāgraṇadeśakālaḥ||
devī pi nāma suciraṁ pratijāgaritvā
saudāmanīpratimarūpanibhā śayānā|
niryāṇakālasamaye naralambakasya
varasurapure suravadhūpratimā salīlā||

(154)

sā dāni tasya mahiṣī manujeśvarasya
mātā savatsalaviśālasucārunetrā|
saṁpraśyamāna karuṇaṁ priyaviprayogaṁ
nidrābhibhūta na vijānati ālapantaṁ||
sā dāni kuñjaravarāśvasamāptayodhā
nārācaprāsaśaraśaktivicitravarmā|
senā kahiṁ vasati kaṁ vā guṇaṁ karoti
yā śākyapuṅgavaṁ na budhyati niṣkramantaṁ||
kaṁ bodhayāmi mama ko nu bhave sahāyo
kiṁ vā karomi devase api vipranaṣṭe|
hā hemakāñcananibhena kila vihīno
rājā jahiṣyati sabandhujano śarīraṁ||
taṁ devasaṁgha avacī madhurapralāpī
kiṁ chandakā lapasi kiṁ ti vihanyitena|
naitasya mārakaputrāṇyapi udyatāni
vighnaṁ samartha janayeyu kuto punastvaṁ||
bherimṛdaṅga yadi śaṁkhasahasraśabdaṁ
kuryātkocitkapilavastuni bodhanārtha|
naitadvibuddhi amareśvaramādikehi
taṁ sopitaṁ puravaraṁ hi samṛddhavāraṁ||
paśyāsi tāva gagane maṇiratnacūḍā

(155)

devā divi gurukṛtasya vasānuvartī|
prahvā kṛtāṁjalipuṭā praṇipatya mūrghnā
tvaṁ bandhu tvaṁ ca śaraṇaṁ ti namasyamānā||
tatsādhu kaṇṭhakamupānaya nāyakasya
gokṣīrahemavapuṣaṁ sahajaṁ turaṁgaṁ|
na hyasti so bhuvi divi naralambakasya
yo vighnaṁ kuryā upanehi turaṁgaśreṣṭhaṁ||
so taṁ praphullakumudākarakundagauraṁ
saṁpūrṇacandravapuṣaṁ sahajaṁ turaṅgaṁ|
tasya mahāguṇadharasya vacābhitunno
suśrūṣakāri upanāmayate rudanto||
eṣo ti nātha varalakṣaṇabhūṣitāṅgo
sajjaḥ sudyotacaraṇo lalitāgragāmī|
yaṁ dāni te dhyavasitaṁ vararūpadhāri
tante samṛdhyatu viśālabhujāntarāṁśā||
śatruśca te grabala durbalabhagnaśūko
śīghraṁ tapetu tava tejavarābhibhūtaḥ|
āsā ca te naralambaka mahārthayuktā
saṁpūryatāṁ kanakaparvatasannikāśā||
ye tubhya vighnakarā te tu apakramantu

(156)

śreyāvahā tu ti balaṁ vipulaṁ labhantu|
yaṁ ca vrataṁ samupagacchasi tasya pāraṁ
gacchāsi mattavaravāraṇakhelagāmi||

maṇikuṭṭimā ca vasudhā rājakule kaṇṭhakasya pādehi|
samanihatā rasati madhuraṁ niśāṁ sphurati adbhutaṁ śabdaṁ||
caturaśca lokapālā vigalitamakuṭā pralambavaramālāḥ|
kaṇṭhakapādeṣu karāṁ nyasanti raktotpalasakāśāṁ||
agrato vajravaradharo tridaśagurū ābaddhamaṇīcūḍo|
indro sahasranayano gacchati purato naravarasya||
saṁjñākṛtamātramidaṁ kaṇṭhako vahatīti vādiśārdūlaṁ|
devā pravarakarahṛtaṁ vahanti aṁśupravaravarṣaṁ||
niṣkramya nagaravarāto avalokayi puravaraṁ puruṣasiṁho|
na taṁ punarahaṁ pravekṣyamaprāpya jarāmaraṇapāramiti||

evamabhiniṣkramaṇasaṁpannā khalu bho dhutadharmadhara samyaksaṁbuddhā iti| na pratibalo
khalvahaṁ bho dhutadharmadhara bodhisatvasya garbhāvakrāntimādau kṛtvā yāvadabhiniṣkramaṇato
vistareṇa bhāṣituṁ kalpaṁ kalpāvaśeṣaṁ vā na ca guṇā samantā śakyamabhigantuṁ||
ityapi bahuguṇasaṁpannā samyaksaṁbuddhā iti||

(157)

bodhimūlamupagamya cāprāptāyāṁ sarvākārajñatāyāṁ paṁcacakṣusamanvāgatā bhavanti||
evamukte āyuṣmānmahākāśyapa āyuṣmantaṁ mahākātyāyanamuvāca|| vistareṇa bho
jinaputra paṁca cakṣūṇi parikīrtaya avahitaśrotā devamanuṣyasaṁkulā pariṣā sarvabhūtagaṇā
iti|| evamukte āyuṣmānmahākātyāyana āyuṣmantaṁ mahākāśyapamuvāca|| paṁca
imāni bho dhutadharmadhara samyaksaṁbuddhānāṁ cakṣūṇi bhavanti|| katamāni paṁca|| mā-
nsacakṣuḥ divyacakṣuḥ prajñācakṣuḥ dharmacakṣuḥ buddhacakṣuḥ|| imāni bho dhutadharmadhara paṁca
cakṣūṇi samyaksaṁbuddhānāṁ bhavanti asādhāraṇāni pratyekabuddhebhyaḥ arhantebhyaḥ śaikṣebhyaḥ
sarvabālapṛthagjanebhya iti| tatra bho dhutadharmadhara mānsacakṣustathāgatānāṁ|| yāye
prabhāye samanvāgataṁ yāye śūkṣmadarśanāye samanvāgataṁ yāye tattvadarśanāye samanvāgataṁ
tanmānsacakṣu anyasya satvasya satvakāye nāsti|| prāpte ca sarvadarśitve bodhisatvā
yāvattakamavakāśamavalokayitumicchanti taṁ darśanaṁ tatra apratihataṁ pravartate| kiṁ
kāraṇaṁ|| vipulakuśalasaṁcitatvāt|| tadyathāpi nāma ṛddhibalena rājā cakravarti
sārdhaṁ caturaṁginīyā senāye vaihāyasaṁ dvīpāto dvīpaṁ saṁkrāmati tathedaṁ pi draṣṭavyaṁ||
samyaksaṁbuddhānāṁ carite ṛddhibalena anākāṁkṣamāṇānāṁ niścalāṁ vasumatiṁ pratikra-
mantānāṁ unnatā ca onamati onatā na unnamati tathaitadapi draṣṭavyamityevamādinā

(158)

lakṣaṇamātreṇa samyaksaṁbuddhānāṁ mānsacakṣuḥ nirupadiśyate|| na ca kalpena samyaksaṁ-
buddhānāṁ mānsacakṣusya śakyaṁ guṇaparyantamadhigantuṁ|| kiṁ kāraṇaṁ|| na hi kiṁcitsa-
myaksaṁbuddhānāṁ lokena samaṁ|| atha khalu sarvameva maharṣiṇāṁ lokottaraṁ|| tathā hi
samyaksaṁbuddhānāṁ samudāgamaḥ so pi lokottaro|| tacca samyaksaṁbuddhānāṁ mānsacakṣuṣaḥ
varṇaṁ pravṛttaṁ sthānaṁ ca yathānyeṣāṁ satvānāṁ satvakāye|| yena cakṣuṣā bhaumyā devāśca
yakṣāśca rākṣasāśca kāmāvacarāśca rūpāvacarāśca devāḥ tato viśiṣṭataraṁ ca vipulataraṁ
ca sphuṭataraṁ ca samyaksaṁbuddhānāṁ divyacakṣuḥ|| tatpravṛttaṁ manomayeṣu rūpeṣu||

yeneha prajñācakṣuṣā samanvāgatā cakṣutvaparīkṣayā aṣṭamakādikā puḍgalā yāvadarha-
tpudgalā iti ato parivyaktataraṁ samyaksaṁbuddhānāṁ prajñācakṣuḥ|| tatra katamaṁ samyaksaṁ-
buddhānāṁ dharmacakṣuḥ|| sa daśānāṁ balānāṁ manovibhutā| tatra katamāni daśa
balāni|| tadyathā

sthānāsthānaṁ vetti prathamaṁ balaṁ aprameyabuddhīnāṁ|
sarvatragāminīṁ ca pratipadaṁ vetti balaṁ dvitīyaṁ||
nānādhātukaṁ lokaṁ vidanti khyātaṁ balaṁ tṛtīyaṁ|
adhimuktinānātvaṁ vetti caturthaṁ balaṁ bhavati||
parapuruṣacaritakuśalāni vetti tatpaṁcamaṁ balaṁ ca|

(159)

karmabalaṁ pratijānanti śubhāśubhaṁ tadbalaṁ ṣaṣṭhaṁ||
kleśavyavadānaṁ vetti saptamaṁ balaṁ dhyānasamāpattiṁ vetti|
aṣṭamaṁ balaṁ pūrvanivāsaṁ vetti bahuprakāraṁ||
balaṁ navamaṁ bhavati pariśuddhadivyanayanā bhavanti|
sarvakleśavināśaṁ prāpnonti daśamaṁ balaṁ bhavati||

etāni manovibhubalāni yaiḥ sarvadarśī divi bhuvi ca jātakīrtiḥ daśabala ityeva-
mākhyāto|| yaṁ eteṣu daśabaleṣu manovibhujñānaṁ idamucyate dharmacakṣuriti|| tatra
katamaṁ buddhacakṣuḥ|| aṣṭādaśāveṇikā buddhadharmāḥ|| tadyathā atīte
aṁśe tathāgatasya
apratihataṁ jñānadarśanaṁ| anāgate aṁśe apratihataṁ jñānadarśanaṁ| pratyutpanne aṁśe
apratihataṁ jñānadarśanaṁ| sarvaṁ kāyakarma jñānapūrvaṁgamaṁ jñānānuparivarti| sarvaṁ vācākarma
jñānapūrvaṁgamaṁ jñānānuparivarti| sarvaṁ manokarma jñānapūrvaṁgamaṁ jñānānuparivarti|
nāsti chandasya hāniḥ| nāsti vīryasya hāniḥ| nāsti smṛtiye hāniḥ| nāsti
samādhīye hāniḥ| nāsti prajñāye hāniḥ| nāsti vimuktīye hāniḥ| nāsti
khalitaṁ| nāsti ravitaṁ| nāsti muṣitasmṛtitā| nāsti asamāhitaṁ cittaṁ|
nāsti apratisaṁkhyāya upekṣā| nāsti nānātvasaṁjñā| yaṁ imeṣu aṣṭādaśasvāve-
ṇikeṣu buddhadharmeṣu jñānamidamucyate buddhacakṣuriti||

(160)

evamukte āyuṣmānmahākāśyapa āyuṣmantaṁ mahākātyāyanamuvāca|| kiṁ punarbho
jinaputra bhagavato etadadhivacanaṁ yādṛśānāṁ bhūmīnāṁ vyākaraṇaṁ utāho samyaksaṁbuddhā-
nāmetaditi|| evamukte āyuṣmānmahākātyāyana āyuṣmantaṁ mahākāśyapamuvāca||
ekasmiṁ samaye bho dhutadharmadhara bhagavāṁ vārāṇasyāṁ vijahāra ṛṣivadene mṛgadāve
aṣṭāviṁśatīnāṁ vaśībhūtaśatānāṁ puraskṛtaḥ|| tatra bhagavatā aṣṭādaśa buddhadharmā vi-
bhaktāḥ atīte aṁśe apratihataṁ jñānadarśanameva samyaksaṁbuddhānāṁ bhavatīti daśa bhūmayo
samutkīrtaye|| śākyamuniṁ samyaksaṁbuddhaṁ ādau kṛtvā daśa bhūmayo deśitā|| tatrede-
mucyate||

priyāṇi vastūni dadāti cakṣumāṁ
ciraṁ prasannena manena saṁsaran|
tato priyaṁ budhyati jñānamuttamaṁ
svayaṁ mahīmaṇḍagato tathāgato||
vicitravastrābharaṇairalaṁkṛtāḥ
striyo dadāti parituṣṭamānaso|
vicitramasya pratijñānamadbhutaṁ
udīryate tasya phalena karmaṇaḥ||
na śaktinārāca na prāsatomarā
prāsesi satveṣu bhaveṣu saṁsaran|
tathāsya mārgo'tṛṇakhaṇḍakaṇṭako

(161)

aghāti grāmāṁ nagarāṁ ca saṁsaran||
svakasya dāsasya pi dharmavādinaḥ
śṛṇoti satkṛtya kathāṁ na cchindati|
tato sya dharmaṁ bruvato mahājane
na kaści no ramyati no ca tuṣyati||
praṇītadānāni dadāti.........
vineti kāṁkṣāñca tathaiva saṁśayaṁ|
tato sya kāyāt jvalanārcisannibhā
prabhā samuttiṣṭhati śītalaprabhā||
na kasyacidyācanakasya yācanā
bhavanti bandhyā naradevaveśitā|
tato abandhyā bhavi tasya deśanā
tadadbhutaṁ mārabalapramardane||
manoramāṁ kāñcanatālaparṇiyo
jineṣu denti parituṣṭamānasāḥ|
tato anālokiyā lokabāndhavā
sadā ca lokeṣu .. etadadbhutaṁ||
upānahā ratnamayā ca pādukā
dadāti nityaṁ parituṣṭamānasaḥ|

(162)

tataḥ sadā caṁkramate narottamaḥ
asaṁspṛśanto caturaṁgulaṁ mahīṁ||
parehi ukto paruṣaṁ punaḥ punaḥ
prabhuḥ samāno kṣamate na ūhate|
tato piyaṁ caṁkramato saparvatā
samunnatāntonamati vasundharā||
karoti dīnāna nayena saṁgrahaṁ
patantamabhyuddharate mahājanaṁ|
tato sya ratnāmayaratnasaṁcayā
samonatā unnamate vasuṁdharā||

svaguṇaparikīrtanena ca samyaksaṁbuddhena buddhānusmṛtirnāma dharmaparyāyo bhāṣitaḥ||
tasya paryavasāne āyuṣmatā vāgīsena samyaksaṁbuddho saṁmukhamabhistuto||

namo stu te buddha anantadarśana
samantacakṣuḥ śatapuṇyalakṣaṇa|
hitānukampī paramārthakovida
namāmi tvāṁ valgugirāhi gautama||
tāresi tīrṇo janatāṁ mahāmune
na bhāyasi kṣemakarāgrapudgala|

(163)

yathātathaṁ sthānamabhiprakāśayaṁ
vinesi satye amṛte bahuṁ janaṁ||
śīlaṁ maharṣisya anantadarśinaḥ
gambhīramāryaṁ vipulaṁ subhāṣitaṁ|
śīle viśiṣṭo tvamaripramardanaḥ
imasmiṁ loke parataśca suvrataḥ||
akhaṇḍamacchidramakācamavraṇaṁ
anāśravante caraṇaṁ mahāmune|
śuci viśuddhiṁ paramāṁ gato sadā
virocase nagaśikhare yathānalo||
cittasthititve asi pāramiṁgato
vaśī samādhismi tathāpi pudgala|
citte vaśī tvaṁ vaśitāṁ parāṁ gataḥ
vaṁkāvakāśā vigato virocase||
yathecchakaṁ araṇasamādhi śāntara
............ devanareṣu arcita|
niveśasan kāñcanadāmaprabhaḥ
namo stu te gautama satyavikrama||
virocano nabhasi yathā mahāprabho
śuddhe nabhe paṁcadaśīya candramā|

(164)

tathā samādhismi sthito virocase
suvarṇamuttaptamivātra pudgalā||
ākāṁkṣamāṇā vigatā vipaṇḍitā
satvā na jānanti samanta-udyamāṁ|
sukhaṁ samādhiṁ araṇāni sevato
namo stu te devamanuṣyapūjita||
yadā ca ālokasi nāgagāmi
yadā ca āgata maraṇāya pāraṁ|
matīsmṛtīmāṁ vimalena cetasā
tadā ayaṁ bhūtadharā prakampate||
satyā abhisametiya darśanaṁ tathā
svayaṁ abhijñāye anuśrutaṁ purā|
imāṁ girāṁ vyāhara agrapudgala
sahasranetro maghavāṁ va śobhase||
idaṁ samāptaṁ vyasanaṁ mahadbhayaṁ
ito na bhoti agre asya saṁbhavo|
tasyāvarodhānamadho pravartate
nirvāti vātāna svaro va pākaḥ||
vimukticittasya vimuktidarśanā
acintiyā tarkapathena niśritā|

(165)

p. 166

asaṁkiyā vīragirā virocate
yā sā suvelā mṛdu satyasaṁbhavā ||
anuddhatāṁ tāṁ ca girāṁ prakāśaya
tvaṁ...........hi janasy sannidhau|
te tuhya śrutvā madurāṁ subhāṣitāṁ
pibanti tṛṣṇārta ivāmbhasārṇave||
hateṣu tvaṁ prāṇiṣu maitraṁ cintaya
aiśvaryaṛddhiṁ pratibhānamuttamaṁ|
śreṣṭheṣu dharmeṣu hi pāramīgato
yathā na kocī iha lokadhātuye||
prajñā ca te asti anuttarā mune
sarvasmi loke'pratimā anopamī|
tvameva śreṣṭho sakalasya prāṇino
śiloccayānāṁ yatha meruparvataḥ||
na te sti tulyo sadṛśo samāno
kutottaro guṇeṣu guṇaṁdharasya |
tvameva śreṣṭho paramārthapudgalo
dharmāṇa nirvāṇamivācalaṁ sukhaṁ||
rāgaṁ ca mohaṁ ca prahāya doṣaṁ
mānaṁ ca mrakṣaṁ tasiṇāṁ ca jālinīṁ|

p. 167

virājase doṣavimuktamānaso
yathā śaśī pūrṇa iva nabhe śubhe ||
yadatra satyaṁ tuvaṁ mārgase ṛjuḥ
seturmahā satpuruṣeṇa sevitaḥ |
imāṁ giraṁ vyāhara agrapudgala
sahasranetrī maghavāṁ va śobhase ||
kleśairvimuktaṁ vimalaṁ suśāntaṁ
niṣeva satvaśaraṇaṁ samādhiṁ |
hitāya bhūtānabhibhurvirājase
ravī yathā devamanuṣyapūjitaḥ ||
aniśritaḥ tvaṁ iha ca paratra ca
dhyāyanto dhyāne ramase pratiṣṭhitaḥ |
vandanti devā bahavo samāgatā
namaskṛtaṁ prāṁjaliyo mahāmuniṁ ||
bahudhā bahuprakāraṁ cakṣuṁ bhavate viśuddhacakṣūṇāṁ |
jarāmaraṇamardanāna buddhāna adāntadamakānāṁ ||
lokottarā bhagavato caryā lokottaraṁ kuśalamūlaṁ |
gamanaṁ sthitaṁ niṣaṇaṁ śayitaṁ lokottaraṁ munino ||
yattatsugataśarīraṁ bhavate bhavasya bandhanakṣayakaraṇaṁ |

p.168
lokotaraṁ tadapi bho ityatra na saṁśayaḥ kāryo||
cīvaradharaṇaṁ munino lokottaraṁ atra saṁśayo nāsti |
āhārāharaṇamatho lokottarameva sugatasya||
deśanā naranāgānāṁ sarvalokottarā matā|
yathātathaṁ pravakṣyāmi māhātmyaṁ varabuddhināṁ||
deśakālavaśaṁ prāpya paripākaṁ ca karmaṇaḥ|
satyaṁ vā abhinivṛtaṁ dharmaṁ deśenti nāyakāḥ ||
lokānuvartanāṁ buddhā anuvartanti laukikīṁ|
prajñaptimanuvartanti yathā lokottarāmapi||
īryāpathāṁ darśayanti catvāraḥ puruṣottamāḥ|
no ca pariśramasteṣāṁ jāyate śubhakarmiṇāṁ||
pādāṁ ca nāma dhīvanti na caiṣāṁ sajjate rajaḥ|
pādāḥ kamalapatrābhā eṣā lokānuvartanā |
snāyanti nāma saṁbuddha na caiṣāṁ vidyate malo|
bimbe kanakabimbābhe eṣā lokānuvartanā||
dantadhovañca sevanti mukhaṁ cotpalagandhikaṁ|
nivasanaṁ nivāsenti prāvāraṁ ca tricīvaraṁ||
cailaṁ vātāni vāyitvā vikopenti na dehakaṁ|

p. 169
vastraṁ puruṣasiṁhānāṁ eṣā lokānuvartanā ||
chāyāyāṁ ca niṣīdanti ātapaśca na bādhati |
buddhānāṁ śubhaniṣyandānāṁ eṣā lokānuvartanā ||
auṣadhaṁ pratisevanti vyādhi caiṣāṁ na vidyate |
nāyakānāṁ phalaṁ mahantaṁ eṣā lokānuvartanā ||
prabhūśca karma vārayituṁ karmaṁ darśayanti ca jinā |
aiśvaryaṁ vinigūhanti eṣā lokānuvartanā ||
karonti nāma āhāraṁ na caiṣāṁ bādhate kṣudhā |
janatāyā upadārthaṁ eṣā lokānuvartanā ||
pibanti nāma pānīyaṁ pipāsā ca na bādhate |
tadadbhutaṁ maharṣiṇāṁ eṣā lokānuvartanā ||
cīvarāṇi nivāsenti sadā ca prāvṛto jinaḥ |
yathārūpo bhave devo eṣā lokānuvartanā ||
kleśāṁ ca orūpayanti na caiṣāṁ chindate kṣuraḥ |
keśāṁ nīlāñjananibhāṁ eṣā lokānuvartanā ||
jarāṁ ca upadeśenti na caiṣāṁ vidyate jarā |
jinā jinaguṇopetā eṣā lokānuvartanā ||
kalpakoṭīmasaṁkhyeyāṁ puṇyeṣu pāramiṁgatā |
ārabdhamupadeśenti eṣā lokānuvartanā ||

p. 170
na ca maithunasaṁbhūtaṁ sugatasya samucchritaṁ|
mātāpitṛñca deśenti eṣā lokānuvartanā||
dīpaṁkaramupādāya vītarāgastathāgataḥ|
rāhulaṁ putraṁ darśeti eṣā lokānuvarttanā|
kalpakoṭīmasaṁkhyeyāṁ prajñāpāramitāṁ gatā |
bālabhāvaṁ ca darśenti eṣā lokānuvartanā ||
asanmantrā vibhāṣitvā asmiṁ loke sadevake|
punaḥ paryeṣanti tīrthe eṣā lokānuvartanā ||

bodhyitvāmatulāṁ bodhiṁ sarvasatvāna kāraṇā |
alpotsukatvaṁ pradeśenti eṣā lokānuvartanā ||

paramaguṇasaṁpannā vacanasaṁpannāśca sarve samyaksaṁbuddhā || ṣaṣṭibhiḥ guṇaiḥ samyaksaṁbuddhānāṁ vācā samanvāgatā bhavati || katamehi ṣaṣṭibhiḥ ||

gītaravamadhuravādī naravaravacanā viniścarati vācā |
vīṇāravaveṇuravā haṁsaravarutā sugatavācā ||
jīmūtarasitamadhurā parabhṛtarathanebhitulyanirghoṣā |
sāgaranarditasārasaprabhāvā varabuddhino vācā ||
kinnarakalaviṁkarutā meghavarasvararavā varagajarutā | thismuc

p. 171
ṛṣabhamṛgarājarasitā vācā varalakṣaṇadharāṇāṁ ||
dundubhiravabambhīrā vanadevaanilavidhūtasvaraprapātā |
bhūmīvikṣobhanaravā girā naramarupradhānānāṁ ||
paṁcāṁgikatulyaravā pralulitakalahaṁsabarhiṇanivātā |
bimboṣṭhasutanujihvā jinavadanā niścarati vācā ||
gandharvagītamadhurā jaladhārāṇāṁ nipātatulyaravā |
avistarapiṇḍitaravā girā guṇavarapradhānānāṁ ||
varakiṁkaṇīkasalīlasusaṁcitā hemajālatulyaravā |
ābharaṇaghaṭṭitaravā bhuvi divi ca girāpradhānānāṁ ||
nātidrutā anamantī anupacchinnā vivartate madhurā |
galitapadasaṁcayavatī vācā varalakṣaṇadharāṇāṁ ||
sarvāmevānucarati pariṣāṁ yadi lokadhātunayutāni |
vijñāpayate sarvāṁ pariṣāṁ sumadhurā vācā daśabalānāṁ ||
śakayāvanacīṇaramaṭhapalhavadaradeṣu dasyupariṣāyāṁ |
ekavidhamucyamānā sarvaviṣayacāriṇī bhavati ||
pariṣāṁ nātikramate niścaramāṇā girā naravarāṇāṁ |

p. 172
na vardhate na ca hāyati girā sthitalayā daśabalānāṁ ||
na ca bhidyate na nudyati na ca upatapyate ..........|
na ca vikhalakhalakhalāyati abhisvararutā sugatavācā ||
na ca sā apaśabdavatī śabdabhraṣṭā aśeṣaṁ anuyuktaśabdā |
śabdeṣu kuśalākuśalāṁ sarvāṁ janatāṁ praharṣayati ||
vadanā suvimaladaśanā niścarati girā yadā guṇadharāṇāṁ |
mādyanti śakunasaṁghā gagaṇatalagatā vanagatāśca ||
yo yasya svara abhimataḥ sā taṁ pūrayati tasya saṁkalpaṁ |
sugatavacanaprabhūtā vācā pariṣadi vicaramāṇā ||
varavāsanasahitaghoṣā girinadinirghoṣasannibhā śuddhā |
utkrośakurararutanayā prabhavati vācā vararutānāṁ ||
śakuntajīvaṁjīvaka jinavācā kanakatālapatraravā |
paṭupaṭahapravadamṛdaṁgacāṭusvaratulyanirghoṣā ||
ājñeyā vijñeyā gambhīrabhīṣmarūpā karṇasukhā |
hṛdayaṁgamā ca nityaṁ vācā varapāramigatānāṁ ||
vallakiśravaṇīyā ca premaṇiyā ca girā guṇadhārīṇāṁ |
vipulaśubhasaṁcayānāṁ sarveṣāṁ anantayaśasānāmiti ||

p. 173
yathābhūtaṁ deśitā vācā || samyaksaṁbuddhā evaṁ dharmaṁ deśayanti || nāhaṁ bhikṣavo ye dharmā anityāste nityato deśayāmi | nāpi ye dharmā nityā te anityato deśayāmi | nāpi ye dharmāḥ duḥkhāste sukhāto deśayāmi | nāpi ye dharmā sukhā te duḥkhāto deśayāmi | nāpi ye dharmā anātmīyā te ātmato deśayāmi | nāpi ye dharmā ātmīyāste anātmato deśayāmi | nāpi ye dharmā aśubhāste śubhato deśayāmi | nāpi ye dharmāḥ śubhāste aśubhāto deśayāmi | nāpi ye dharmā rūpiṇaste arūpiṇo deśayāmi | nāpi ye dharmāḥ kuśalāste akuśalāto deśayāmi | nāpi ye dharmā akuśalāste kuśalāto deśayāmi | nāpi ye dharmā anāśravāḥ te sāśravā ti deśayāmi | nāpi ye dharmāḥ sāśravāste anāśravā ti deśayāmi | nāpi ye dharmāḥ vyākṛtāste avyākṛtā iti deśayāmi | nāpi ye dharmā avyākṛtāste vyākṛtāste vyākṛtā iti deśayāmi | nāpi ye dharmā hīnāste praṇītā iti deśayāmi | nāpi ye dharmā praṇītāste hīnā iti deśayāmi | nāpi ye dharmāḥ gṛhāśritāste naiṣkramyāśritā iti deśayāmi | nāpi ye dharmā naiṣkramyāśritāste gehāśritā iti deśayāmi || atha khalu bho dhutadharmadhara samyaksaṁbuddhāḥ satyavādi kālavādi bhūtavādi arthavādi tathāvādi ananyathāvādi avitathavādi dharmavādi vinayavādi iti ||

p. 174
bhūtapūrvaṁ bho dhutadharmadhara tuṣitabhavanakāyiko devaputro śikharadharo nāma bodhisattvaḥ samyaksaṁbuddhaṁ ṛṣivadanagataāṁ vānārasyāṁ vanavare varacakrapravartanadivase bhagavantaṁ saṁmukhābhiradhyabhāṣe sagauravaḥ sapratīsaḥ prahvaḥ kṛtāṁjalipuṭaḥ ||

sādhu te sādhurūpasya vācā na pratihanyate |
sādhu arthānvitā sādhyā vācā tava manoramā ||
sādhu susvarasaṁyogā varṇasandhiguṇānvitā |
sādhu satyāni catvāri pravadase mahāmune ||
sādhu te devagandharvā pibanti madhurāṁ girāṁ |
sādhvihāpratimaṁ cakraṁ pravartesi anivartikaṁ ||
tubhyaṁ loke samo nāsti rūpe varṇe kule bale |
īryāpathe ca vīrye ca dhyāne jñāne śame dame ||
adya hṛṣṭā daśa vīra koṭyo te prathame phale |
vinītā devaputrāṇāṁ śāsane prathame mune ||
triṁśa koṭyo prabho vīra vinesi prathame phale |
dvitīye śāsane nara devaputrāṇa eva ca ||
pañcāśa koṭīyo bhūyo śāsane tṛtiye mune |
vinītā devaputrāṇāṁ apāyehi vimocitā ||

p. 175
aśīti koṭīyo bhūyo śrotāpattiphale vibhū |
caturthe śāsane dametvā durgatīhi vimokṣitāḥ ||
tasmātte sadṛśo nāsti maitrāya puruṣottama |
karuṇāye kāruṇiko bhūto bhūyo nararṣabha ||
hṛṣṭā puruṣaśārdūlā utpannā lokasundarā |
hitāya sarvasatvānāṁ vicaranti mahāmune ||
aticirasya rājasuta utpanno si nararṣabha |
praṇetā vipranaṣṭānāṁ ārttānāṁ nayanandanaṁ ||
mā ca kadācidbhūtaguru nātho antarahāyatu |
aparyantaṁ tava sthānaṁ bhavati lokabāndhava ||
apāyā tanukībhūtā svayambhū tava tejasā |
anokāśā kṛtā svargā tvāṁ prāpya puruṣottama ||
yasya mithyātvaniyato rāśiḥ puruṣapudgala |
eṣa vāniyataṁ rāśiṁ tvāṁ prāpya pūrayiṣyate ||
yasyāpyaniyato rāśiḥ tvāṁ prāpya suravandita |
pūrayiṣyati so rāśiṁ samyaktejakulodita ||
adbhutānāṁ ca dharmāṇāṁ viśuddhirupalabhyate |
tvāṁ prāpya puruṣāditya tamontakaramucyataṁ ||

p. 176
tasya te bhāṣamāṇasya bhūtāṁ dharmāṁ jinarṣabha |
abhinandanti vākyante sendrā lokā mahāmune ||
iti stuvanti devagaṇā varadaṁ prītimānasā |
anantaguṇasaṁpannaṁ saṁstavārhaṁ narottamamiti ||

upacāravidhisaṁpannā bho dhutadharmadhara samyaksaṁbuddhā kālajñānasamarthakā viśuddhanetrā anuccāvacadarśanā pūrvāntanayasaṁpannā ucchrāpitadharmadhvajā niṣpratimānadhvajā kalaharaṇaniśātakā pravacanaviduṣo anavasānajñānāḥ samaye ca āvusādayanto anayanānāṁ pravartakāḥ apamārgakakutsakā iti || tatredamucyate ||

sarvākāraguṇopetā sarve sarvārthaniścitā |
pranetāro vinetāro buddhā budhajanārcitāḥ ||
asaṁkīrṇena jñānena viśuddhena manena ca |
triṣu lokeṣu bhrājante pūrṇacandra iva nabhe ||
caraṇena manojñena satāṁ kāntena nāyakāḥ |
nadanti ca mahānādaṁ samyakkuśalasaṁbhavāḥ ||
śāsanti janatāṁ vīrā upacāreṣu niścitāḥ |
vivādaṁ parasatvānāṁ mathanti tattvadarśinaḥ ||
loke jātā naraśreṣṭhā na ca lokena lipyatha |
prajñaptisamatikrāntā gambhīraviṣayā vibhūḥ ||

p. 177
guruṁ dhuraṁ samāropya na viṣīdanti paṇḍitā |
yathāvādītathākārī anupakruṣṭacāraṇā ||
dṛṣṭiviṣaṁ taṁ ghoraṁ ca dagdhvā jñānāgninā prabhūḥ |
anuttrāsitāsantrastā paraṁ pradanti prāṇināṁ ||
kāntāraṁ samatikramya kṣemaṁ prāpya nararṣabhāḥ |
āhvāyanti janadhīrā ihaiva nirbhayaṁ idaṁ ||
jarāmaraṇarogāṇāṁ utpatti neha vidyate |
iha āyāsaśokānāṁ pravṛttirnopalabhyate ||
te tasya vacanaṁ śrutvā madhuraṁ devamānuṣā |
anuśāstiṁ tathā kṛtvā pratipadyanti tatsukhaṁ ||
tenāsti kīrtivistīrṇāḥ triṣu lokeṣu cottamāḥ |
caranti arcitā sadbhi na caiva praśamanti te iti ||

paropahārāṁśca bho dhutadharmadhara upaharanti samyaksaṁbuddhāḥ satvānāmanugrahārthaṁ || tadyathā kaliṁgarājñaḥ kusumāye devyā paropahāraṁ bhagavāṁ vṛttavāṁ dhruvasya śreṣṭhino vacanopahāraṁ bhagavāṁ vṛttavāṁ ||

tathaiva ca rājagṛhe parottame
paropahāraṁ bhagavāṁ pravṛttavāṁ |

p. 178
samutkarṣesi svavidhānakovido
upālino taṁ vacanopahāraṁ ||
tathā paraṁ merutaṭe samāgatāṁ
sa vādisiṁho vaśināṁ vaśī vaśī |
paropahāraṁ bhagavāṁ sa bhikṣu-
saṁghasya taṁ idamavacā mahāmuniriti ||
etāṁ sarvāṁ pravakṣyāmi upahārāṁ manoramāṁ |
tasya satvapradhānasya śṛṇu vikrīḍitaṁ śubhaṁ ||
utpanne puruṣaśreṣṭhe dharmacakre pravartite |
kaliṁgarājā kārayati rājyaṁ sphītamakaṇṭakaṁ ||
nāmena abhayo nāma tasyedaṁ darśanaṁ abhūt |
śubhāśubhānāṁ karmāṇāṁ phalaṁ nāstīti niścayaḥ ||
paraloko tathā nāsti dānaphalaṁ kvacidyatra |
vītarāgo vītadoṣo vītamoho na vidyate ||
so taṁ ca darśanaṁ prāpya janatāṁ sannipātayet |
svakāṁ dṛṣṭiṁ samākhyāti paścācca na nivartate ||
yadi mahyaṁ pitā brūyātpratyakṣaṁ mama agrataḥ |
svayamupagamya evantacchraddadhe tadā tathā ||
sarvadā sa tadā āsi śīlavāṁ maitramānaso |

p. 179
yadi tasya phalamasti tasya devapuraṁ gatiḥ |
devabhūto mama jñātvā imāṁ dṛṣṭiṁ vimocayet |
ityutkrāsti paraloko dṛṣṭiṁ muñcāhi pāpakāṁ ||
yasya ca paralokasya pravṛttirnopalabhyate |
tasmātpitā mamāgatvā saṁpraharṣayatu mānasaṁ ||
tato lokānukaṁpārthaṁ kāruṇo mahadviśāradaḥ |
kaliṁgarājasya rūpaṁ nirmiṇati svayaṁ muniḥ ||
prāsādavaramāruhya antaḥpuragato tathā |
antaḥpurasya darśeti yattaṁ prakṛtidarśanaṁ ||
tato sa nirmito rājā antarīkṣagatasthitaḥ |
rājānamabhayaṁ dhīro uvāca puruṣottamaḥ ||
parityajya svakāryāṇi parakāryeṣu vyāpṛtaḥ |
mithyādarśanasaṁyuktaṁ arājyaṁ rājyasaṁjñitaṁ ||
adya bhave gatī tubhyaṁ narako dāruṇo mahat |
ye ca te darśayipyanti teṣāmapi ca sā gati ||
anyān hi vihato hanti naṣṭo nāśayate parāṁ |
andhīkaroti anyā pi svayamandhavyapatrapo ||
samuṣṭo muṣase anyā mṛto ca mārase parāṁ |
sukhitānapi satvā tvaṁ duḥkhāpayasi durmate ||
nimagno kāmapaṁkasmiṁ gṛddhu kāmeṣu mūrcchitaḥ |

p. 180
paralokaṁ draṣṭukāmo dharmāṇāṁ nayanaṁ nṛpaḥ ||
asthānametaṁ bhūmipati yastvaṁ kāmaparāyaṇaḥ |
asamartho tarhiḥ gantuṁ paralokamimaṁ prabho ||
āsvādaṁ pi tu kāmeṣu buddhvā doṣantathaiva ca |
kāme niḥsaraṇajñasya te vai jāne paraṁparāṁ ||
etacchrutvā naraśreṣṭho abhayo kampito bhayāt |
prahvo idamuvāca taṁ antarikṣe sudarśanaṁ ||
śraddadhāmi taṁ te deva evametaṁ na anyathā
prasīda bhava me nātha abhayaṁ parimocaya ||
tadvasāntaḥpurāmātyaḥ śāstā me apratipudgalaḥ |
vinayavaśī tavāsmi tathānyā janatā bahu ||
paropahāra ityeṣastena paramabuddhinā
vṛtto anugrahārthāya satvānāṁ varabuddhinā |
devī kusumbharājasya kusumā iti viśrutā |
iṣṭā kusumbharājasya strīsahasrāṇamuttamā ||
tasya mātā pitā caiva jīrṇā daṇḍaparāyaṇā |
dhītaramevamāhansu kusume putri he śṛṇu ||
vayaṁ jīrṇā tuvaṁ bālā kāmapralulitā asi |

p. 181
icchema pratisṛjyantau icchema maraṇamātmanaḥ ||
etacca vacanaṁ śrutvā kusumā labhate mataṁ |
avarṇo yaṁ mama asyā ydyambātāto praghātyate ||
dāsyāmi viṣasaṁyuktaṁ bhaktameṣāṁ sudāruṇaṁ |
bhuktvā yena ubhāvetau mariṣyanti na saṁśayaḥ ||
yadāsyā niścitā buddhi mātāpitṛṣu dāruṇā |
tato utpādaye śāstā kāruṇyaṁ kusumāṁ prati ||
tataḥ kusumāye śāstā mātaraṁ pitaraṁ tathā |
apanāmayati saṁbuddho anyau sthāpeti nirmitau ||
kusumā viṣasaṁyuktaṁ taṁ bhojanamāpadyati |
nirmitānāha bhuṁjantu ambā tāto ca bhojanaṁ ||
avikampamānā bhuṁjanti bhojanaṁ jinanirmitāḥ |
na caiṣāṁ bādhate kiṁcitkāyaṁ nirmitakā hi te ||
dvitīyaṁ divasaṁ caiva tṛtīyaṁ caturthaṁ paṁcamaṁ |
viṣasaṁyuktaṁ bhuktvāna sudhāṁ va yāpenti nirmitau ||
tataḥ kṛtāṁjalī bhūtvā kusumā nirmitāṁ bravīt |
ātmānaṁ me nivedayatha anugrāhyā yadi ahaṁ ||
tāṁ yācamānāṁ prāñjalikāṁ kusumāṁ nirmitā bravīt |

p. 182
yā tavāpatti jānātha tathā ca anutiṣṭhatha ||
buddhaḥ puruṣaśārdūlaḥ dvātriṁśavaralakṣaṇaḥ |
utpannaḥ kulasaṁpannaḥ sarvavidyāguṇānvitaḥ ||
tasya sarvaāṁ guṇābhūtaṁ atītānāgatasthitaṁ |
viditaṁ vādisiṁhasya atra vijaha saṁśayaṁ ||
prāsādavaramāruhya sastryāgāro sa pārthivaḥ |
yāceddarśanamicchāma vayaṁ sarvārthadarśinaḥ ||
taṁ sarvaguṇasampannaṁ vanditvā śaraṇaṁ vraje |
tato asmākaṁ yaṁ tatraiva pṛccasi vakṣyate jino ||
sādhūti pratiśrutvāna nirmitāṁ prati so tadā |
rājā sāntaḥpuro śīghraṁ prāsādamabhirūḍhavāṁ ||
satvaraṁ sa prahvo rājā sastryāgāro kṛtāṁjaliḥ |
imāṁ vyāharate rājā vācāṁ kusumayā saha ||
ye sarvagauṇasaṁpannā lokānāmanukampakā |
gṛhītā atyantaṁ teṣāṁ sāṁjalī saumanasyakā ||
tato amantraye śāstā śrāvakāṁchāsane ratāṁ |
cāruvarṇaṁ siṁhahanuṁ dṛḍhabāhuṁ aninditaṁ ||
kīrtimantaṁ mahānāgaṁ ca cāturantaṁ mahābalaṁ |
nīlakeśaṁ ca vṛddhaṁ ca śāntaṁ śāstraviśāradaṁ ||
tathā śārasamatulyaṁ guptakāmamaninditaṁ |

p. 183
siṁhanandiṁ viśālākṣaṁ lakṣaṇeyamanuttamaṁ ||
eṣa bhikṣavo gacchāmi śāstāramanubandhatha |
kusumāṁ pramukhāṁ kṛtvā vineṣyāmi bahuṁ janaṁ ||
sādhūti te pratiśrutvā vaśībhūtā svayaṁbhuvaḥ |
parivārayitvā saṁbuddhaṁ idaṁ vacanamāhu te ||
asmākaṁ pi pādo vīrā vihaṁgamadhyamakramaḥ |
anuyāsyāma saṁbuddhaṁ yatra gacchati cakṣumāṁ ||
nimeṣāntareṇa saṁprāpto bhagavāṁ śiṣyasaṁvṛtaḥ |
nagaraṁ kusumāyāstu anukampāya prāṇināṁ ||
ākāraṁ vajrapāṇisya nāyako abhinirmiṇe |
devasaṁghaṁ ca manasā dhyāye dhyānaviśāradaḥ ||
prabhāmaṇḍalamutsṛje yojanāni caturdaśa |
devatā ca abhivādenti yātrāṁ paramabuddhinaḥ ||
tato ca kusumā devī prahvī sugatamabravīt |
eṣā te prāñjalī nātha pādāṁ icchāmi vandituṁ ||
tataḥ pratiṣṭhito śāstā prāsādavaramūrdhani |
prabhayā ca diśā sarvā abhibhūya yasyaskaraḥ ||
tato ca kusumā devī saha rājñā jinakramāṁ |
vandate parivāro ca deviye narapuṅgavaṁ ||
śaraṇaṁ tvāṁ naraśreṣṭha gacchāma suravandita |
mātaraṁ pitaraṁ hatvā kīdṛśaṁ labhate phalaṁ ||

p. 184
śṛṇohi kusume satyaṁ mātāpitṛvadhe phalaṁ |
anantaraṁ mahāvīciṁ narakaṁ upapadyate ||
tato buddhānubhāvena śāstā vadathakovidaḥ |
kusumāyā mahāvīciṁ upadarśeti nāyakaḥ ||
tato ca kusumā devī nirayaṁ trasya dāruṇaṁ |
aśruvegaṁ pramuñcantī idaṁ vacanamabravīt ||
mātāpitṛbhyāṁ kāruṇikā duṣṭacittasya kīdṛśaṁ |
paraloke phalaṁ bhavati yatsatyaṁ tadudīraya ||
duṣṭacittasya kusume taṁ cittaṁ syādamuñciyaṁ |
tadeva paralokasmiṁ phalaṁ sadyaṁ ca hiṁsayā ||
tato ca pratiniḥsṛjati kusumā dāruṇaṁ manaṁ |
purato dharmarājasya prītisukhasamarpitā ||
tato kāmāna āsvādaṁ bhāṣate sarvakovidaḥ |
ādīnavaṁ ca kāmānāṁ bhāṣate puruṣottamaḥ ||
tato kāmānāṁ niḥsaraṇaṁ bhāṣate cintyavikramaḥ |
guṇānvadati nirvāṇe adbhutāṁ bhūtadarśimān ||
kusumāṁ pramukhāṁ kṛtvā koṭīyo dvādaśa muniḥ |
mānuṣāṇāṁ vinayati upahāro ayaṁ iti ||
dhruvo nāma abhūcchreṣṭhī nagare kāśivardhane |
tasyedaṁ darśanaṁ pāpaṁ mātāpitṛsamāgame ||
yo mātaraṁ ca pitaraṁ ca jīrṇakaṁ gatayauvanaṁ |

p. 185
jñātipakṣaṁ samānetvā bhakṣyabhojyena tarpayet ||
agniskandhe ca jvalite dāhayeya pitṝnubhau |
upahāro vidhātavyo tasya puṇyamanantakaṁ ||
rākṣasīnāṁ sahasrāṇi nāyako abhinirmiṇi |
prāsādavarasuptasya dhruvasya purataḥ sthitā ||
daṇḍahastā kaśāhastā śaktihastā tathaiva ca |
kuṭhārahastā asihastā ulkāhastā tathaiva ca ||
atha tomarahastā ca nārācaśatapāṇiyo |
kuntamudgarahastāśca śreṣṭhisya purataḥ sthitāḥ ||
dhikkṛtāṁ dhikṛtāṁ dṛṣṭiṁ prāpto si puruṣādhamā |
dhikṛtaṁ mithyātvamāsādya na śraddadhitumarhasi ||
ye te duṣkarakartāraḥ ye te pūrvopakāriṇaḥ |
maitracittā āpanneṣu teṣu tvaṁ vadhamicchasi ||
yeṣāṁ na śakyaṁ pratikartuṁ apatyena kathaṁ cana |
sarvaratnaṁ pi dadatā teṣāṁ tvaṁ vadhamicchasi ||
jīvitātte mṛtaṁ śreyo na ca darśanamīdṛśaṁ |
yaḥ tvaṁ supuruṣācīrṇaṁ darśanaṁ pratibādhase ||
adya te jīvitaṁ nāsti sabhāryasya sabandhunaḥ |
sabhṛtyasya saputrasya pretya ca nirayaṁ gatiḥ ||
imaṁhi nāma evaṁ vā māriṣa bhadramastu vaḥ |
mithyādarśanasampannaṁ mūḍhāpaṇḍitamānasaṁ ||

p. 186
parāṁ anyāṁ pi janatāṁ grāhentaṁ pāpadarśanaṁ |
dhruvaṁ śreṣṭhiṁ vināśema āryadarśanakutsakaṁ ||
etantu vacanaṁ śrutvā dhruvo udvignamānasaḥ |
svasvinnagātro prahvaśca babhūva trastamānasaḥ ||
bhrāntacitto diśovekṣī trasto bhavati mānasaḥ |
kṛtāṁjalipuṭo bhūtvā idaṁ vacanamabravīt ||
rakṣogaṇo prasīdaṁtu parivārasya mahya ca |
yuṣme gatiśca lenaśca mama śaraṇameva ca ||
ājñāpayatha kiṁ kṛtvā mahyādya abhayaṁ bhave |
mama sabanduvargasya na cāgaccheya durgatiṁ ||
te ca bravīnsu bhūtagaṇā dhruvaṁ śreṣṭhiṁ nabhe sthitā |
mā asmākaṁ śaraṇaṁ gaccha tameva śaraṇaṁ vraja ||
hitaiṣiṇaṁ sarvabhūtānāṁ buddhaṁ dhutajanārcitaṁ |
sarvalokottaraṁ vādiṁ śākyasiṁhaṁ manoramaṁ ||
kahinnu so........ bhagavāṁ bhūtavandito |
vayaṁ pi taṁ naraśreṣṭhaṁ gacchema śaraṇaṁ muniṁ ||
eṣo sarvaguṇopetaḥ pure ratanakholake |
nānākusumasaṁchanne udyāne gandhamādane ||
vaśībhūtasahasrāṇāṁ navatīhi puraskṛto |
vihārakuśalo dhīro tatra viharate muniḥ ||

p. 187
taṁ tvaṁ śaraṇaṁ gacchāhi sarvehi jñātibhiḥ saha |
taṁ ca paśya narādityaṁ tāṁ ca dṛṣṭiṁ parityaja ||
yaṁ ca so deśate dharmaṁ dṛṣṭāntavihitaṁ śubhaṁ |
taṁ ca prajñāya paśyāhi evante jīvitaṁ bhavet ||
agatvā ca tuvaṁ śreṣṭhi na dhruvaṁ pratipatsyase |
idante maraṇaṁ sadyaṁ taṁ śraddhāno samācara ||
tataḥ śreṣṭhi sabandhujano bhūtvā sudīnamānaso |
mūrdhninā patito bhūmau yato so puruṣottamaḥ ||
sarvākāraguṇopeto mahākāruṇiko muni |
sabandhupakṣo śaranaṁ upemi tvā mahāyaśā ||
bhītasya bhayāntakara abhayaṁ dāturmahasi |
sapakṣo bho mahāsatva ahaṁ bhayaparāyaṇo ||
icchāmi caraṇaṁ śāstuḥ vandituṁ vādināṁ vara |
draṣṭumicchāmi satpuruṣaṁ anugrāhyā yadi vayaṁ ||
tato abhyudgato śāstā vaśībhūtapuraskṛtaḥ |
nimeṣāntareṇa saṁprāpto satvānukaṁpāya nāyakaḥ ||
taṁ dṛṣṭvā gagaṇe sthitaṁ dāntaṁ kṣāntaṁ puraskṛtaṁ |

p. 188
saumanasyaṁ samutpannaṁ śreṣṭhisya saha bandhubhiḥ ||
śaraṇaṁ vādiśārdūlaṁ śreṣṭhī yatra upāgataḥ
sujātadarśanatvaṁ ca śreṣṭhī paryadhigacchasi ||
tasyātyayaṁ naraśreṣṭho parigṛhya tathāgato |
satyavādī udīreti satyāni caturo muniḥ ||
śubhāśubhānāṁ karmāṇāṁ phalaṁ vistaraśo vibhuḥ |
prakāśaye narādityo siṁho vā nadate vane ||
siṁhanādaṁ imaṁ śrutvā śreṣṭhi parijanaiḥ saha |
prāpnoti madhuraṁ satyaṁ phalaṁ prathamake kṣaṇe ||
yattasya parikarma tatkṛtaṁ pana maharṣiṇā |
tamāhurupahāro ti sarvadharmaviśāradāḥ ||
tarurnāma abhū rājā dvīpe kasmiṁ ci sāgare |
tasya darśanamutpannaṁ pāpakaṁ bāliśapriyaṁ ||
yo brāhmaṇaṁ vā śramaṇaṁ vā anyaṁ vāpi vanīyakaṁ |
āmantretvā na bhojayate tamāhuḥ śreṣṭhalakṣaṇaṁ ||
mahājanaṁ nimantretvā bahūṁ ca śūdrabrāhmaṇāṁ |
yo bubhukṣāyamāneti kṛtvā kārānibandhanaṁ ||


p.189
uttarāgamane kuluvā maheśākhyo mahāyaśāḥ |
prabhūtavastrābharaṇo tatra so copapadyate ||
grāheti janatāṁ rājā evaṁ pāpena cetasā |
te tasya vacanaṁ śrutvā śraddadhāti mahājanaḥ ||
etaṁ darśanaṁ vijñāya devagandharvavanditaḥ |
paṁca bhikṣusahasrāṇi kṣaṇena nirmiṇe muniḥ ||
te taṁ dvīpamupāgamya taruryatra janādhipaḥ |
rājyaṁ pālayate tatra caṁkramiṣu vaśīgaṇā ||
te tu narādhipo dṛṣṭvā nirmitā bhikṣuvarṇitā |
vāhanatotaritvāna vanditvā pādamabravīt ||
nimantrayāmi ṛṣayo prīto bhaktena tattvataḥ |
adhivāsentu me ṛṣayo anugrāhyā yadi vayaṁ ||
adhivāsitaṁ viditvā tato nirdhāvate punaḥ |
pādāṁ vanditvā ṛṣīṇāṁ gato rājakulaṁ svakaṁ ||
rātriṁ prabhātāṁ vijñāya rājapuruṣamabravīt |
gaccha tvaṁ ṛṣayopagamya siddhena tvaṁ nimantraya ||
te ca praveśitā rājñā ṛṣi veśamatyadbhutaṁ |
śaraṇyaṁ guṇasaṁpannaṁ dṛḍhārgalasuyantritaṁ ||
saptāhe samatikrānte rājā tāṁ pratyavekṣate |

p.190
adīnamukhavarṇāśca dhyāyante bhikṣuvarṇitā ||
so bhūyaḥ parivarjetvā nirmita manujādhipaḥ |
dvitīyaṁ samatikramya dvitīye pratyavekṣate ||
tṛtīye ca caturthe ca paṁcame ṣaṣṭhasaptame |
navame daśame saptāhe idaṁ vacanamabravīt ||
devā ca nāgā gandharvā yakṣā ca guhyakāsurā |
āgatā ṛṣirūpeṇa mama saṁvegakāraṇāt ||
nivedayatha ātmānamanugrāhyā yadi vayaṁ |
athāsmākamanugrāhyo ātmānaṁ parivedaye ||
anugrāhyo si bhūmipate idaṁ vacanamuvāca te |
yadvayaṁ vacanaṁ brūma tathā tamanutiṣṭhata ||
eṣo kāśīpure śāstā vārāṇasyāṁ vane śubhe |
pāragaḥ sarvadharmāṇāṁ sarvasaṁśayasūdanaḥ ||
prāsādavaramāruhya yāce prahūḥ sabāndhavaḥ |
icchāma puruṣaśreṣṭhaṁ draṣṭumapratipudgalaṁ ||
sa etadvacanaṁ śrutvā tatheti udapādayi |
atha vaihāyasaṁ śāstā taṁ dvīpamupasaṁkramīt ||
vaśībhūtāśca catvāro kuṁjaro karabhogajaḥ |

p.191
vāraṇo tha mahādhyāyi manāpo tha samāgatā ||
te paśyitūna saṁbuddhaṁ virocantaṁ śaśiprabhaṁ |
tathā stuvanti prāṁjaliyo bhūtadharmaguruṁ guru ||
prasannacittā sumanā sarvākāraguṇānvitā |
nātha marumanuṣyāṇāṁ namaste naralambaka ||
ko nāma tvaṁ mahāsatva mahātejā mahādyute |
mahābuddhi mahābāhu yathātathamudīraya ||
rājavaṁśasamutpanno dharmarājyapratiṣṭhitaḥ |
śaraṇaṁ sarvabhūtānāṁ ahaṁ buddha iti viduḥ ||
ahaṁ marumanuṣyāṇāṁ nātho netā vicitsakaḥ |
ahaṁ saṁśayāntakaraḥ saṁbuddho devavanditaḥ ||
etacchrutvā taru rājā saṁbuddhamidamabravīt |
namaste vādiśārdūla sarvasaṁśayasūdana ||
prāsādavaramāruhya sabandhupakṣo sajjanā |
sarāṣṭro śaraṇaṁ gacchāmi tasya no śaraṇaṁ bhava ||
svakaṁ ca darśanaṁ rājā samākhyāti maharṣiṇaḥ |
tacchrutvā naraśārdūlo rājānamidamabravīt ||
na te lābhā bhūmipate yastvaṁ durgatigāminaṁ |

p.192
pāpaṁ śraddadhase mārgantāṁ dṛṣṭiṁ pratiniḥsṛja ||
tāṁ dṛṣṭiṁ pratiniḥsṛjya rājā vacanamabravīt |
dharmamākhyāhi māṁ dhīra yatra duḥkhaṁ nirudhyate ||
tasya ca dharmasaṁyuktaṁ bhāvaye puruṣottamaḥ |
kuśalaṁ sarvasatvānāṁ buddhadharmaviśāradaḥ ||
so taṁ dharmaṁ vijānitvā rājā parijanaiḥ saha |
trīṇi saṁyojanāṁ tyaktvā prāptavāṁ prathamaṁ phalaṁ ||
asaṁkhyeyā ca janatā prāptavānprathamaṁ phalaṁ |
paśya satpuruṣā rājaṁ maitriyā balamuttamaṁ ||
ye tatra nirmitā bhikṣuḥ na caite bhikṣuṇo matā |
upahāraṁ vadantyetaṁ jinā śāstraviśāradāḥ ||

asthānameva jinaputra yadā sthūlāhi bhūmihi |
tatpure adhigaccheyuḥ sarvajñatvaṁ tathāgatāḥ ||
kālaṁ va nātināmenti paripūrṇāhi bhūmihi |
darśensu vādiśārdūlā ityevaṁ puruṣottamā ||
vārāṇasīṁ vanaṁ gatvā buddhadharmapuraskṛto |
vistareṇa prakāśayati nāyako bhūmayo daśa ||
nayānayajñāḥ saṁbuddhāḥ sarvaparamataṁ viduḥ |
adhyāśayaṁ parīkṣanti jātakā sarvaprāṇināṁ ||
madhureṇa sugītena nayena guṇadarśinaḥ |

p.193
suvinītā bahu janatā saṁbuddhena prajānatā ||
na jāyanti na jīryanti na mṛyanti kathaṁ cana |
paramaṁ mitramāsādya vinītā varabuddhinā ||
gambhīracaritaṁ dhīrā prajānanti parasparaṁ |
anantapratibhānaṁ ca sarve sarvāṅgaśobhanā iti ||

iti śrīmahāvastu avadāne abhiṣekavatī nāma
daśamā bhūmiḥ samāptā ||

śikhare gṛddhakūṭasmiṁ paṁcānāṁ vaśībhūtaśatānāṁ samavāye daśabhūmikaṁ nāma upadeśamukhaṁ bhāṣitaṁ || samāptaṁ daśabhūmikaṁ || ye satvā buddhatvāya praṇidhenti tehi uddeśitavyaṁ daśabhūmikaṁ bodhisatvānāṁ ca dṛṣṭasatyānāṁ śraddadhānānāṁ dātavyaṁ nānyeṣāṁ ete hyatra śraddadhānā anye vicikitseyuḥ ||

samāptā ādibhūmī yāvaddaśamā daśabhūmayaḥ mahāvastuparisaraṁ ||

dīpaṁkaravastusyādiḥ | ito mahāmaudgalyāyana aparimite asaṁkhyeye kalpe rājā arcimāṁ nāma abhūṣi cakravartī kṛtapuṇyo maheśākhyo saptaratnasamanvāgato cāturdvīpo vijitāvī anuraktapaurajānapado dhārmilo dharmarājā daśa kuśalā karmapathā samādāyavartī || tasya sapta ratanāni abhūt | tadyathā cakraratnaṁ hastiratanaṁ aśvaratnaṁ maṇiratanaṁ strīratanaṁ gṛhapatiratnaṁ pariṇāyakaratanaṁ evaṁ saptaratnaṁ || pūrṇaṁ cāsya putra sahasraṁ abhūṣi śūrāṇāṁ vīrāṇāṁ varāṅgarūpiṇāṁ parasainyapramardakānāṁ || so imāṁ catvāri mahādvīpāṁ sāgaragiriparyantāṁ akhilāṁ akaṇṭakāṁ adaṇḍenāśāstreṇānutpīḍena dharmeṇemāṁ abhinirjiṇitvā adhyāvasi || arcimato khalu punaḥ mahā

p.194
maudgalyāyana rājño dīpavatī nāma rājadhānī abhūṣi dvādaśa yojanāni āyāmena purastimena ca paścimena ca sapta yojanāni vistāreṇa dakṣiṇena ca uttareṇa ca saptahi prākārehi parikṣiptā abhūṣi sauvarṇehi suvarṇapracchannehi || dīpavatī khalu punarmahāmaudgalyāyana rājadhānī saptahi tālapaṁktihi parikṣiptā abhūṣi citrāhi darśanīyāhi saptānāṁ ratnānāṁ suvarṇasya rūpyasya muktāyā vaiḍūryasya sphaṭikasya musāragalvasya lohitikāyāḥ || sarvarṇasya tālaskandhasya rūpyamayaṁ patraṁ ca phalaṁ ca abhūṣi | rūpyamayasya tālaskandhasya muktāyā patrā ca phalā ca abhūṣi | muktāmayasya tālaskandhasya vaiḍūryamayā patrā ca phalā ca abhuṣi | vaiḍūryamayasya tālaskandhasya sphaṭikasya patrā ca phalā ca abhūṣi | sphaṭikamayasya tālaskandhasya musāgalvamayā patrā ca phalā ca abhūṣi | musāgalvamayasya tālaskandhasya lohitikāmayā patrā ca phalā ca abhūṣi | lohitikāmayasya tālaskandhasya muktāmayā patrā ca phalā ca abhūṣi || teṣāṁ khalu punaḥ mahāmaudgalyāyana tālānāṁ vāteritānāṁ vātasaṁghaṭṭitānāṁ ghoṣo niścarati valgu manojñaḥ āsecanako apratikūlo śravaṇāya || tadyathāpi nāma paṁcāṅgikasya tūryasya kuśalehi vādakehi samyaksupravāditasya ghoṣo niścarati valgu valgu manojño āsecanakaḥ apratikūlo śravaṇāya || evameva...........bho mahāmaudgalyāyana tena kālena tena samayena dīpavatīye rājadhānīye manuṣyā abhūṣi śuṇḍāpeyā te tena tālapatranirghoṣeṇa paṁcahi kāmaguṇehi samarpitā samaṅgībhūtā krīḍensu ramensu pravicārensu ||
dīpavatī khalu punarmahāmaudgalyāyana rājadhānī saptahi vedikājālehi parikṣiptā abhūṣi citrāhi darśanīyāhi saptānāṁ varṇānāṁ suvarṇasya rūpyasya muktāyā vaiḍūryasya sphaṭikasya musāgalvasya lohitikāyā || sauvarṇasya pādakasya rūpyamayī sūcikā

p.195
ālambanamadhiṣṭhānakaṁ cābhūṣi | rūpyamayasya pādakasya muktāmayā sūcikā ālambanamadhiṣṭhānakaṁ ca abhūṣi | muktāmayasya vaiḍūryamayī vaiḍūryamayasya sphaṭikamayī sphaṭikamayasya musāragalvamayī musāragalvamayasya lohitikāmayī | lohitikāmayasya pādakasya sauvarṇikā sūcikā ālambanamadhiṣṭhānakaṁ ca abhūṣi || te ca khalu punarmahāmaudgalyāyana vedikājālā dvihi hemajālehi praticchannā abhūṣi suvarṇamayena ca hemajālena rūpyamayena ca || sauvarṇasya hemajālasya rūpyamayīyo kiṁkiṇiyo abhūṣi | rūpyamayasya hemajālasya saurvarṇikā kiṁkiṇikā abhūṣi || dīpavatīyaṁ khalu punaḥ rājadhānīyaṁ samantato trīṇi trīṇi dvārāṇi abhūṣi citrāṇi darśanīyāni saptānāṁ ratnānāṁ suvarṇasya rūpyasya muktāyā vaiḍūryasya sphaṭikasya musāgalvasya lohitikāyāḥ || teṣāṁ khalu punarmahāmaudgalyāyana dvārāṇāṁ dvinnāṁ varṇānāṁ vyāmotsaṁgā abhūṣi suvarṇasya ca rūpyasya ca | dvinnāṁ varṇānāṁ tulā abhunsuḥ suvarṇasya ca rūpyasya ca | dvinnāṁ varṇānāṁ anuvargā abhunsuḥ suvarṇasya ca rūpyasya ca | dvinnāṁ varṇānāṁ phaṭikaphalakāni abhunsuḥ suvarṇasya ca rūpyasya ca | dvinnāṁ varṇānāṁ phalakastārā abhunsuḥ suvarṇasya ca rūpyasya ca | caturṇāṁ varṇānāṁ paṭimodakā abhunsuḥ suvarṇasya ca rūpyasya muktāyā vaiḍūryasya || teṣāṁ khalu punarmahāmaudgalyāyana dvārāṇāṁ dvinnāṁ varṇānāṁ ekūkā abhunsuḥ suvarṇasya rūpyasya ca || teṣāṁ khalu punarmahāmaudgalyāyana dvārāṇāṁ caturṇāṁ varṇānāṁ indrakīlakā abhunsu suvarṇasya ca rūpyasya ca muktāyā vaiḍūryasya ca | dvinnāṁ varṇānāṁ kapāṭāni abhunsuḥ suvarṇasya ca rūpyasya ca | dvinnāṁ varṇānāṁ argalapāśā abhunsuḥ suvarṇasya ca rūpyasya

p.196
ca || teṣāṁ khalu punarmahāmaudgalyāyana dvārāṇāṁ purato iṣikāni māpitāni abhunsuḥ tripauruṣanekhānyāni tripauruṣaparigohyāni dvādaśapauruṣā udvedhena citrāṇi darśanīyāni saptānāṁ varṇānāṁ suvarṇasya rūpyasya muktāyā vaiḍūryasya sphaṭikasya musāragalvasya yāni saptānāṁ varṇānāṁ suvarṇasya rūpyasya muktāyā vaiḍūryasya sphaṭikasya musāragalvasya lohitikāyāḥ | te khalu punarmahāmaudgalyāyana dvārā dvihi dvihi hemajālehi praticchannā abhūnsuḥ sauvarṇikena hemajālena rūpyamayena hemajālena || suvarṇasya hemajālasya rūpyamayīyo kiṁkiṇīyo abhunsuḥ rūpyamayasya hemajālasya sauvarṇikā kiṁkiṇīyo abhūnsuḥ || teṣāṁ khalu punarmahāmaudgalyāyana hemajālānāṁ vāteritānāṁ vātasaṁghaṭṭitānāṁ ghoṣo niścarati valgu manojñaḥ āsecanako apratikūlo śravaṇāya | .........evameva mahāmaudgalyāyana teṣāṁ hemajālānāṁ vāteritānāṁ vātasaṁghaṭṭitānāṁ ghoṣo niścarati valgu manojñaḥ āsecanako apratikūlo śravaṇāya || dīpavatī khalu punarbho mahāmaudgalyāyana rājadhānī aśūnyā abhūṣi imehi evaṁrūpehi śabdehi sayyathāpi hastiśabdehi rathaśabdehi pattiśabdehi bherīśabdehi mṛdaṅgaśadehi paṇavaśabdehi śaṁkhaśabdehi veṇuśabdehi vīṇāśabdehi gītaśabdehi vāditraśabdehi aśnutha khādatha pibatha detha dānāni karotha puṇyāni dharme caratha śramaṇabrāhmaṇeṣu bhadramastu vaḥ ti śabdehi || dīpavatīyaṁ khalu punaḥ rājadhānīyaṁ madhye valguyā nāma yaṣṭi abhūṣi citrā darśanīyā saptānāṁ varṇānāṁ suvarṇasya rūpyasya muktāyā vaiḍūryasya sphaṭikasya musāgalvasya lohitikāyā dvādaśayojanāni udvedhena catvāri yojanāni abhiniveśena ||
arcimato khalu punaḥ mahāmaudgalyāyana rājñaḥ sudīpā nāma agramahiṣī abhūṣi prāsādikā darśanīyā akṣudrāvakāśā paramāye śubhāye varṇapuṣkalatāye samanvāgatā ||
dvādaśehi mahāmaudgalyāyana varṣehi dīpaṁkaraḥ bodhisatvo tuṣitabhavanāto cyaviṣyati

p.197
śuddhāvāsā devā pratyekabuddhānāṁ ārocayanti || bodhisatvo cyaviṣyati riṁcatha buddhakṣetraṁ ||

tuṣitabhavanādatiśayo cyaviṣyati anantajñānadarśāvī |
riṁcatha buddhakṣetraṁ......varalakṣaṇadharasya ||
te śrutva buddhaśabdaṁ pratyekajināḥ maheśvaravarāṇāṁ |
nirvāṁsu muktacittā svayaṁbhuno cittavaśavartī ||

dvādaśehi mahāmaudgalyāyana varṣehi dīpaṁkaro bodhisatvo tuṣitabhavanāto cyaviṣyati śuddhāvāsā devā brāhmaṇaveṣaṁ nirmiṇitvā mantrāṁśca vedāṁśca dvātriṁśacca mahāpuruṣalakṣaṇāni brāhmaṇānāṁ vācenti yathā bodhisatve ihāgate vyākarensuḥ ||
atha khalu mahāmaudgalyāyana bodhisattvo cyavanakāle tuṣitabhavanāto catvāri mahāvilokitāni vilokayati | tadyathā kālavilokitaṁ deśavilokitaṁ dvīpavilokitaṁ kulavilokitaṁ || dvihi kulehi mahāmaudgalyāyana bodhisattvā jāyanti kṣatriyakule brāhmaṇakule vā || yasmiṁ kule mahāmaudgalyāyana bodhisattvā jāyanti taṁ kulaṁ ṣaṣṭīhi aṅgehi samanvāgataṁ bhavati || katamehi ṣaṣṭīhi aṅgehi samanvāgataṁ bhavati || abhijñātaṁ ca mahāmaudgalyāyana taṁ kulaṁ bhavati | parijñātaṁ ca taṁ kulaṁ bhavati || akṣudrāvakāśaṁ ca taṁ kulaṁ bhavati | jātisampannaṁ ca bhavati | gotrasampannaṁ ca pūrvapuruṣayugasampannaṁ ca | abhijñātapūrvayugasampannaṁ ca | maheśākhyapūrvayugasampannaṁ ca | bahustrīkaṁ ca | bahupuruṣaṁ ca | alolaṁ ca | alubdhaṁ ca | abhītaṁ ca | adīnaṁ ca | prajñāvantaṁ ca | śīlavantaṁ ca | svāpateyamaprekṣamāṇaṁ ca | taṁ kulaṁ bhogāṁ ca bhuṁjati | dṛḍhamitraṁ ca taṁ kulaṁ bhavati | kṛtajñaṁ ca | vidhijñaṁ ca | acchandagāmi ca | adoṣa-

p.198
gāmi ca | amohagāmi ca | abhayagāmi ca | avadyabhīru ca | sthūlabhijñaṁ ca | puruṣakāramatiṁ ca | dṛḍhavikramaṇaṁ ca | cetiyapūjakaṁ ca | devapūjakaṁ ca | pūrvapitṛpūjakaṁ ca | kriyādhimuktaṁ ca | tyāgādhimuktaṁ ca | vratādhimuktaṁ ca | labdhapūrvāparaṁ ca | abhidevaghoṣaghuṣṭaṁ ca | kulajyeṣṭhaṁ ca | kulaśreṣṭhaṁ ca | kulapravaraṁ ca | kulavaśiprāptaṁ ca | maheśākhyāṁ ca | mahāparivāraṁ ca | aśramaparivāraṁ ca | anuraktaparivāraṁ ca | abhedyaparivārañca mātṛjñaṁ ca | pitṛjñaṁ ca | śrāmaṇyaṁ ca | brāhmaṇyaṁ ca | kulajyeṣṭhāpacāyakaṁ ca | prabhūtadhanadhānyaṁ ca | prabhūtakośakoṣṭhāgāraṁ ca | prabhūtahastyaśvagaveḍakaṁ ca | prabhūtadāsīdāsakarmakarapauruṣeyaṁ ca | duṣpradharṣaṁ ca tatkulaṁ bhavati parehi pratyarthikehi pratyamitrehi || yasmiṁ kule mahāmaudgalyāyana bodhisatvā jāyanti tatkulaṁ imehi ṣaṣṭīhi aṁgehi samanvāgataṁ bhavati || ye te satvā kulasampannā bhavati evaṁrūpā satvā mahākaruṇāṁ pratilabhanti ||
atha mahāmaudgalyāyana bodhisatvo cyavanakāle mahāsaṁvidhānaṁ karoti || devaputrasahasrāṇi devaputreṇa uktā || ṣoḍaśahi mahājanapadehi madhyadeśehi upapadyatha kṣatriyamahāśāleṣu ca kuleṣu gṛhapatimahāśāleṣu kuleṣu ca rājakuleṣu ca rājāmātyakuleṣu ca | yuṣmehi vinītehi mahājanakāyo vinayaṁ āgamiṣyati ||
bodhisatvo cyavanakāle avalokayati kahimupapadyāmi || ayaṁ arcimo rājā katapuṇyo maheśākhyo ca cakravartī caturdvīpādhipatiḥ eṣo mama pitā yogyo || mā-

p.199
taramanveṣati yā prāsādikā bhaveya kulīnā ca śucigātrā ca mandarāgā ca alpāyuṣkā ca yasyā śeṣā sasaptarātrā daśa māsā āyuṣpramāṇato avaśiṣṭā bhavensaḥ ||

sarveṣāṁ bodhisatvānāṁ janetvā puruṣottamāṁ |
carame saptame divase mātā jahati jīvitaṁ ||
atra kiṁ kāraṇaṁ bhavati yadi sarvajñamātaro |
janetvā puruṣaśreṣṭhaṁ śīghraṁ jahanti jīvitaṁ ||
vasanto tuṣito kāye bodhisatvo mahāsmṛtiṁ |
labhate śubhakarmeṇa parīkṣanto janetriyaṁ ||
yasyeha pariśeṣaṁ syā nārīye jīvitaṁ bhavet |
divasāni sapta māsā ca daśa tasyā uramotaret ||
kiṁ kāraṇaṁ ayuktaṁ hi asmadvidhamanuttaraṁ |
dhāretvā uttare kāle maithunaṁ parisevituṁ ||
athāpi pratiseveyuḥ kāmāṁ sugatamātari |
na pitā devasaṁghānāṁ bhinnavṛtto ti vakṣyate ||
bhagavāṁ ca nāma kāmānāṁ doṣāṁ satataṁ bhāṣati |
atha ca lokanāthasya mātā kāmāṁ niṣevati ||
ye ca nṛpatināṁ veśmasthāni ratnakaraṇḍakā |
ratanaṁ puruṣaśreṣṭhā bhājanaṁ jinamātara iti ||

samanveṣanto mahāmaudgalyāyana bodhisatvo adrākṣīt || dīpavatīye rājadhānīye

p.200
rājño arcimasya sudīpā devī prāsādikā ca kulīnā śucigātrā ca mandarāgā ca alpāyuṣkā ca sasaptarātrāṇi cāsyā daśa māsāni āyuṣpramāṇato avaśiṣṭā ||

paśyati vilokayanto lokaṁ atha arcimasya orodhe |
nārīṁ amaravadhunibhāṁ vidyullatānibhāṁ iva sudīpāṁ ||
so tāṁ niśāmya jananīṁ āmantrayate amarāṁ cyaviṣyāmi |
antimamupeṣyi vāsaṁ garbhe marumānuṣasukhārthaṁ ||
taṁ avaca devasaṁgho kṛtāṁjalipuṭo varābharaṇadhārī |
ṛdhyatu uttamapudgala tava praṇidhi ahīnaguṇarūpa ||
vayaṁ api lokahitāya manoramāmośiritva kāmaratiṁ |
pūjārthaṁ tava atideva manuṣyaloke vasiṣyāmo ||
te vimalaruciravarṇaṁ mandāravapuṣpavarṣamākāśe |
pravarṣinsu udagracittāḥ śuciṁ sumadhurāhi vācāhi ||
yamamaravasanā praśamanamanoramā śokaduḥkhavinimiśrā |
na nandasi na ca niṣevasi kāmānidamadbhutaṁ tubhyaṁ ||
yaṁ pi abhibhūya marugaṇaṁ jambūnadaparvatopamaprakāśo |
udyotayasi daśa diśāṁ surarṣabha idaṁ pi āścaryaṁ ||
abhibhavasi devasaṁghāṁ samaheśvaradānavāṁ samāragaṇāṁ |
tārāgaṇāṁ khagacarāṁ amitamati idaṁ pi āścaryaṁ ||
kiṁ cāpi viprayogaṁ tvayā na iccāma bhūtasaṁghaguru |

p.201
api tvaravindanayanā bhaviṣyasi gatirnaramarūṇāṁ ||
atha cyavanakālasamaye viśuddhaśatapatrapadmanayanasya |
ānandito marugaṇaḥ ghoṣeti diśāhi sarvāhi ||
eṣā ca vartati kathā tuṣitapure sā ca apratimā sudīpā |
rājño'rcimasya mahiṣī rājānupetya idamāha ||
sā hariṇavatsanayanā viśuddhagandharvavadhunibhā śyāmā |
sahitamidaṁ arcimasya sumadhuramidamabravi sudīpā ||
ābharaṇastambhitabhujā pravaravasanadhāriṇī sakhīhi saha |
tvayā vinā rājarṣabha rajanīmināṁ kṣapayituṁ chando ||
śataraśmisya naravarā prāsādavarasya uttamāṁ bhūmiṁ |
śayanavaramāruhe yatra kumudavasanasannibhaṁ vimalaṁ ||
tena vacanena tuṣṭo devīye arcimāṁ manāpena |
āmantrayati naravaro parivāramudagrasaṁkalpo ||
prativedayantu me laghu śataraśmiṁ pravarakusumasaṁchannaṁ |
muktakusumāvakīrṇaṁ karotha divi devabhuvanaṁ vā ||
osaktapaṭṭadāmaṁ śataraśmiṁ śobhatāṁ capalameva |
varahemajālacchannaṁ sumeruvaraśṛṁgasaṁkāśaṁ ||
caturaṁginī ca senā saśūlanārācatomaravicitrā |
parivārayatāṁ capalaṁ śataraśmimanojñasaṁghātaṁ ||
osṛṣṭā yevājñā narapatinā sajjaṁ eva ca sarva |
kṛtvā tatra svakulaṁ rājānamupetya idamāhu ||

p.202
varṣasahasramanūnaṁ āyuḥ paripāletu mahīpālo |
sajjaṁ ti vimānavaraṁ śobhati tava harṣasaṁjananaṁ ||
atha sā amaravadhunibhā devī utthāya āsanavarāto |
abravīt mahīpativaraṁ āditye astamitamātre ||
eṣā samādiyāmi prāṇiṣu avihiṁsaṁ brahmacariyaṁ ca |
viramāmi cāpyadinnānmadyādanibaddhavacanācca ||
akhilavacanācca naravara prativiramāmi tathaivaṁ paiśunyāt |
paruṣavacanācca narapati viramāmi ayaṁ mama cchando ||
parakāmeṣu ca īrṣyāṁ na saṁjaneṣyaṁ nāpi abhidrohaṁ |
bhūteṣu upajaneṣyaṁ viparītamatiṁ ca vijahāmi ||
ekādaśaprakāraṁ śīlaṁ sevāmyahaṁ pṛthivipāla |
rajanīmimāmanūnāmevaṁ mama jāyate chandaḥ ||
api cakkhu bhūmipālā kāmavitarko mā māṁ pratikāṁkṣi |
preṣaya mā te apuṇyaṁ bhaveya mama brahmacāriṇiye ||
sarve tava saṁkalpāṁ paripūremīti pārthivo avaci |
abhirama bhavanavaragatā ahaṁ ca rājyaṁ ca te vaśyaṁ ||
sā strīsahasramagryaṁ anuraktaṁ gṛhya taṁ vimānavaraṁ|
abhiruhya abhiniṣīde manāpaparipūrṇasaṁkalpā ||
sā kañcideva kālaṁ tasmiṁ himakumudapuṇḍarīkanibhe |
śayane prasamadamaratā tuṣṇīṁbhāvena kṣepayati |l

p.203
sā dāni dakṣiṇena pārśvena parinyāse śarīravaraṁ |
kusumalatā va drumavaraṁ śayanaṁ parivelliyāśayitā ||
atha tāṁ niśāmya śayanopagatāṁ devīṁ divi pramadārūpanibhāṁ |
tuṣitālayā cyaviya devagaṇāḥ prāsādamūrdhni pratisthihiṁsu ||
te mūrdhanā abhinatā sarve hṛṣṭā kṛtāṁjalipuṭāḥ amarā |
vandanti tāṁ vipulapuṇyadharāṁ devīṁ jinasya jananīṁ śayane ||
atha kautūhalaparaṁ saṁjaniyā bahudevakanyā śucimālyadharā |
jinamāturupagatā draṣṭumanā prāsādamūrdhni pratiṣṭhihiṁsu ||
upasaṁkramitvā śayanopagatāṁ devīṁ niśāmya varavidyunibhāṁ |
prītisukhaṁ vipulaṁ saṁjaniyā atha saṁpravarṣi divijaṁ kusumaṁ ||
mānuṣyakaṁ pi kila edṛśakaṁ rūpaṁ sujātamidamāścaryaṁ |
kaṁcitkālaṁ sthihiyamantaro nāyaṁ samā maruvadhūhi bhave ||
līlāṁ niśāmayatha he sakhikā pramadāyimasya yatha opayikāṁ |
śayane virocati manaṁ harati vibhrājate kanakamarīciriva ||
ayantaṁ dhareṣyati mahāpuruṣaṁ atyantadānadamaśīlarataṁ |
sarvāśravāntakaraṇaṁ virajaṁ kiṁ hāyate tava narendravadhū ||
cāpodare karatalapratime vararomarājivicitre rucire |
iha so bhaviṣyati anantamatiḥ satataṁ alipta aśubhena śuci ||
bahudīrgharātranicitaṁ kuśalaṁ pramadāyimasya vipulaṁ paramaṁ |

p.204
yā taṁ dhareṣyati anantaguṇaṁ cirarātrasannicitapuṇyabalaṁ ||
anurūpā tvaṁ ca pramadā pravarā mātā sa caiṣa puruṣapravaro |
putro prahīnavanatho virajo kiṁ hāyate tava narendravadhū ||
atha rākṣasā vividharūpadharā āṇattā divi parito capalaṁ |
tiṣṭhantu bho pravaraśastradharāḥ sarvadiśā kurutha asaṁvaraṇā ||
teṣāmanantara dvijihvagaṇā ārakṣahetu diśatāsu sthitāḥ |
vātaṁ pi yeṣa calitaṁ śruṇiya krodhaṁ samutpatati agnisamo ||
teṣāmanantaragatāḥ thapitā yakṣāḥ pradīptaśikharā vikṛtā |
ye duṣṭacittā vinivārayātha mā ca vadhaṁ kurutha kasyacāpi ||
teṣāmantantarasthitā balavāṁ gandharvasaṁgho śubharūpadharāḥ |
ārakṣahetu śubhacāpadharā varalakṣaṇā vipulabuddhimato ||
catvāri lokapatino sthapitā gagane svayaṁparivāreṇa saha |
adya cyaviṣyati kila bhagavāṁ lokasya arthasukhavṛddhikaro ||
tridaśehi sārdhaṁ tridaśapravaro sthitu antarīkṣe varacakradharo |
aciraṁ cyaviṣyati cyutiṁ caramāṁ ākāṁkṣamāṇa sukhaṁ apratimaṁ ||
devīya mūle bahu devagaṇā kṛtvā daśāṁguliṁ natābhimukhā |
samudīrayanti vacanaṁ madhuraṁ ullokayanti tuṣiteṣu jinaṁ ||
vyavadānasannicitapuṇyabalā samayo khu antimamupetu bhavaṁ |
sajjā tāva bhavati te jananī anukampa dāni duḥkhitāṁ janatāṁ ||

p.205
eṣo cyavāmi iti muṁci girāṁ śubhaṁ vacanaṁ udīrayi........|
atha supinaṁ janani jinasya tasmiṁ kṣaṇe paśyate varavipākaphalaṁ ||
himarajatanibho se ṣaḍviṣāṇo sucaraṇacārubhujo suraktaśīrṣo |
udaramupagato gajapradhāno lalitagatiḥ anavadyagātrasandhiḥ ||

na khalu punarmahāmaudgalyāyana bodhisattvā kālapakṣe mātuḥ kukṣimavakrāmanti | atha pūrṇāyāṁ pūrṇamāsyāṁ puṣyanakṣatrayogayuktāyāṁ bodhisatvā mātuḥ kukṣimavakrāmanti || upoṣadhikāyāṁ ārohasampannāyāṁ pariṇāhasampannāyāṁ vyaktāyāṁ agrayauvanamaṇḍaprāptāyāṁ vinītāyāṁ bahuśrutāyāṁ smṛtāyāṁ samprajānāyāṁ sarvākārapradakṣiṇacittāyāṁ sarvākārapratirūpāyāṁ pramadottamāyāṁ bodhisatvā mātuḥ kukṣimavakrāmanti || bodhisatvena mahāmaudgalyāyana tuṣitabhavanagatena cyavanakāle prabhā osṛṣṭā yāye prabhāye sarvaṁ buddhakṣetraṁ obhāsitaṁ ||
devaputro devaputraṁ pṛccati ||

kiṁ kāraṇaṁ suravareṇa prabhā pramuktā
candrāṁśuśītalatarā kanakāvadātā |
yenāsureśvaragaṇā manujeśvarāśca
prahlāditā ca narakā jvalanārcikalpā ||

so dāni āha ||

ye tatra tatra janatāṁ pratipālayanti
saṁsārapaṁjaragatāṁ madanābhibhūtāṁ |
teṣāṁ vimokṣakaraṇena mahāyaśena
āmantraṇārthaṁ anaghena prabhā pramuktā ||

p.206
bodhisatvo āha ||

muṁcatha amarā purāṇi na kila prāmodyasya ayaṁ kālaḥ |
jarāmaraṇapuraṁ bhettuṁ kālo jñānaprahāreṇa ||

bodhisatvo smṛto saṁprajāno pradakṣiṇacitto mātuḥ kukṣimavakrānto iti ||

so nadīya siṁhanādaṁ narasiṁho cyavanakālasamayasmiṁ |
antarahito kṣaṇena narendrabhavane samutpadye ||
yo so tuṣitaṁ kāyaṁ obhāseti śubhena varṇena |
devapurāccyavamāno anativaro lokapradyotaḥ ||
sabrahmakaṁ ca lokaṁ saśramaṇabrāhmaṇā prajā sarvā |
varṇenobhāseti anativaraḥ lokapradyoto ||
āscaryamadbhutamidaṁ paśyatha yāvat maharddhikaḥ śāstā |
smṛtimāṁ susaṁprajāno mātuḥ kukṣismiṁ okrānto ||
yāvacca naravarapravara uttamalakṣaṇasamaṁgi asthāsi |
mātāye kuṣkismiṁ smṛtimatimāṁ saṁprajāno ca ||

samanantaraukrānte ca mahāmaudgalyāyana bodhisatve mahāsatve mātuḥ kukṣismiṁ iyaṁ mahāpṛthivī atīva ṣaḍvikāraṁ kampe saṁkampe prakampe saṁharṣaṇīyaṁ ca kampe darśanīyaṁ ca harṣaṇīyaṁ ca modanīyaṁ ca premaṇīyaṁ ca prahlādanīyaṁ ca nirvarṇanīyaṁ ca ullokanīyaṁ ca 

p.207
āsecanakaṁ ca apratikūlaṁ ca prāsādikaṁ ca prasaraṇīyaṁ ca nirudvegaṁ ca niruttrāsaṁ ca || kampamānā ca punarna kaṁcitsatvaṁ vyābādhati yamidaṁ jaṁgamaṁ sthāvaraṁ vā ||

tato ayaṁ sāgaramerumaṇḍalā
prakampitā ṣaḍvidhamāsi medinī |
kṛto ca loko vimalo manoramo
mahāndhakārāpanudasya tejasā ||
so yaṁ mahānubhāvo smṛtimāṁ tuṣitabhavanāccyavitvāna |
pāṇḍaravarāhakanibho bhavitva gajarūpi ṣaḍḍanto ||
vīraśayane śayantiye poṣadhikāye viśuddhavasanāye |
smṛto saṁprajāno kuśalo mātuḥ kukṣismiṁ okrāntaḥ ||
sā ca rajanīprabhāte ākhyāso bhartuno manāpasya |
rājavara pāṇḍaro me gajarājā kukṣimokrānto ||
taṁ śṛṇuya bhartu rājā vaipaṁcanikāṁ samāgatāṁ avaci |
supinasmiṁ asyā sarve bhaṇātha bhūtaṁ phalavipākaṁ ||
te tatrāpi avaciṁsu nimittikā pṛcchitā svayaṁ rājñā |
dvātriṁśallakṣadharo kukṣiṁ devīya okrānto ||
hṛṣṭo bhavāsi naravara yasya tava kulasmiṁ pratyutpanno |
pṛthivīdhara varagarbho anupamasatvo mahāsatvo ||
yatha maya paurāṇānāmācāryāṇāṁ svayaṁ samupāhṛtaṁ |

p.208
dve sya gatayo ananyā bhavanti naravīraśārdūla ||
yadi āsiṣyati agāre mahīpati hoti saratano maharddhiko |
nityānubaddhavijayo rājaśatasahasraparivāro ||
atha khalu pravrajiṣyati cāturdvīpāṁ mahīṁ vijahiyāna |
hohiti ananyaneyo buddho netā naramarūṇāṁ ||

yāvattakā nāgarājāno nāgādhipatayo te sarve bodhisatvasya rakṣāvaraṇaguptīye autsukyamāpadyensuḥ || bodhisatve khalu punarmahāmaudgalyāyana mātuḥ kukṣigate yāvanto suvarṇarājāno suvarṇādhipatayo te sarve bodhisatvasya rakṣāvaraṇaguptīye autsukyamāpadyensuḥ || catvāro pi mahārājāno bodhisatvasya rakṣāvaranaguptīye autsukyamāpadyensuḥ ||

caturo pi lokapālā rakṣāmakarinsu lokanāthasya |
mā kocī ahitaiṣī namucibalanudaṁ vihiṁseya ||

śakro devānāmindro suyāmo pi devaputro saṁtuṣito pi devaputro sunirmito pi devaputro vaśavartī pi devaputro mahābrahmā pi śuddhāvāso pi devaputro bodhisatvasya mātuḥ kukṣigatasya rakṣāvaraṇaguptīye autsukyamāpadyensuḥ ||

sahasrāṇi devānāmarcimapuramupagatāni tuṣṭāni |
ārakṣārthaṁ......varabuddhino amarapuramiva ||
manoramaṁ dīpavatīpuramuttamaṁ kṛtamanuviśantehi |
manomayavikramagatehi amaragaṇehi abhivirocati ||

p.209
devīṁ parivāretvā maheśvaragaṇānāṁ kila sahasrāṇi |
aṣṭau gagaṇatalagatā ākāśagatā abhiniṣaṇā ||
teṣāṁ dāniṁ pṛṣṭhato indrasahasrāṇi vimalaśikharāṇi |
subahuni bahuguṇasya ārakṣārthaṁ niṣaṇāni ||
teṣāṁ dāniṁ pṛṣṭhato devendrāṇāṁ sahasranayutāni |
kāmāvacarā devā niṣaṇā gagane nirālambe ||
teṣāṁ devagaṇānāṁ pṛṣṭhato asurā asurāṇāṁ ca dvijihvagaṇā |
yakṣāśca vikṛtarūpā rākṣasasaṁghāśca sanniṣaṇā ||
etāye vidhiye gagaṇaṁ amaraśatasahasrasaṁkulaṁ śrīmaṁ |
atyantasupariśuddhaṁ kuśalapumacitaṁ hi virajena ||

mahābrahmā āha ||

svapnāntare yā pramadā dadarśa
sūryaṁ nabhā kukṣimanupraviṣṭaṁ |
prasūyate sā varalakṣaṇāṁgaṁ
so bhavati rājā balacakravarti ||
svapnāntare yā pramadā dadarśa
candraṁ nabhā kukṣimanupraviṣṭaṁ |
prasūyate sā naradevagarbhaṁ
so bhavati rājā varacakravartī ||
svapnāntare yā pramadā dadarśa
śvetaṁ gajaṁ kukṣimanupraviṣṭaṁ |
prasūyate sā gajasattvasāraṁ
so bhavati buddho budhitārthadharmo ||

p.210
devīṁ sa pṛccati || kiṁ dharesi || sā āha || cakravartinti ||

kukṣiṁ prabhāsayantaṁ kanakavapuṁ pravaralakṣaṇasamaṁgiṁ |
dhāremi cakravartiṁ varapuruṣaṁ rājaśārdūlaṁ ||

devā nabhe bhagavato ghoṣamudīrayensuḥ || buddho bhaviṣyati na rājā balacakravartī || mahābrahmā gāthāṁ bhāṣati ||

gajaṁ ratnaśreṣṭhaṁ madanabalavegāpanayanaṁ
pradīpaṁ lokasya tamatimiramohāpanayanaṁ |
guṇānāṁ koṣaṁ tvaṁ aparimitaratnākaradharaṁ
dhareṣi rājarṣiṁ apratihatacakraṁ amararuciṁ ||

devī āha ||

yatha mama na rāgadoṣā prasanti narendragarbhamupalabhya |
niḥsaṁśayaṁ bhaviṣyati samaruci yatha niścarati vācā ||

bodhisatve khalu punarmahāmaudgalyāyana mātuḥ kukṣigate bodhisatvamātā sukhaṁ gacchati tiṣṭhati pi niṣidati pi śayyāmapi kalpayati bodhisatvasyaiva tejena | śastraṁ kāye na kramati na viṣaṁ nāgnirnāśaniḥ prasahati bodhisatvasyaiva tejena || bodhisatve khalu punarmahāmaudgalyāyana mātuḥ kukṣigate bodhisatvamātaraṁ devakanyā divyehi ucchādanaparimardanapariṣkārehi parijāgaranti || divyavastrasaṁvṛtaśarīrā divyābharaṇadhāriṇī bhavati bodhisatvasyaiva tejena || lābhinī bhavati divyānāṁ gandhānāṁ divyānāṁ mālyānāṁ divyānāṁ vilepanānāṁ divyānāṁ ojānāṁ bodhisatvasyaiva tejena || bodhisatve


p. 211
khalu punarmahāmaudgalyāyana mātuḥ kukṣigate yo syā abhyantaraparivāro so syā atīva śuśrūṣitavyaṁ śrotavyaṁ śrotavyaṁ manyati bodhisatvasyaiva tejena || bodhisatve khalu punarmahāmaudgalyāyana mātuḥ kukṣigate bodhisatvamātaraṁ ye paśyanti te tāmupasaṁkramitvā kiṁkaraṇiyakapratisaṁyuktehi va nimantrenti bodhisatvasyaiva tejena || na kiṁciduparimena gacchati antamaśato pakṣī pi bodhisatvasyaiva tejena || bodhisatve khalu punarmahāmaudgalyāyana mātuḥ kukṣigate bodhisatvamātā alpābādhā bhavati alpātaṁkā | samāye vipākanīyagrahaṇīye samanvāgatā nāpyaśītāye nāpyati uṣṇāye sammāpariṇāmāye bodhisatvasyaiva tejena || bodhisatve khalu punarmahāmaudgalyāyana mātuḥ kukṣigate bodhisatvamātā alpābādhā bhavati alpātaṁkā | samāye vipākanīyagrahaṇīye samanvāgatā nāpyatiśītāye nāpyati uṣṇāye sammāpariṇāmāye bodhisatvasyaiva tejena || bodhisatve khalu punarmahāmaudgalyāyana mātuḥ kukṣigate bodhisatvamātā lābhinī praṇītānāṁ khādanīyabhojanīyānāmagrarasānāṁ pratyagrarasānāṁ bodhisatvasyaiva tejena || bodhisatve khlau punarmahāmaudgalyāyana mātuḥ kukṣigate bodhisatvamātā vītarāgā bhavati | akhaṇḍamacchidramaśabalamakalmāṣaṁ pariśuddhaṁ paripūrṇaṁ brahmacaryaṁ carati || manasāpi tasyāḥ pramadottamāyā rāgo na utpadyati sarvapuruṣehi antamasato rājñāpi arcimatā || bodhisatve khalu punarmahāmaudgalyāyana mātuḥ kukṣigate bodhisatvamātā pañca śikṣāpadāni samādāya vartate | tāni na sapūrvasamādinnāni bhavanti | bodhisatve khalu punarmahāmaudgalyāyana mātuḥ kukṣigate yāvatā nāgarājāno nāgarājādhipatayo aṇḍayo vā jarāyujā vā saṁsvedajā vā aupapādukā vā te niveśanamupasaṁkramitvā divyāni candanacūrṇāni prakiranti || evamagurucūrṇāni muktakusumāni ca prakirensuḥ samāptāye ca na arcanāye arcayensuḥ paripūrṇāye ca namarcanāye arcayensuḥ pariśuddhāye na namarcanāye arcayensuḥ || te divyāni candanacūrṇāni prakiritvā keśaracūrṇāni tamālapatracūrṇāni muktakusumāni prakirenti |

p. 212
samāptāye naṁ arcanāye arcayensuḥ paripūrṇāye ca namarcanāye arcayensu pariśuddhāye ca naṁ arcanāye arcayensuḥ || paripūrṇāye arcanāye arcayitvā pariśuddhāye arcanāye arcayitvā divyehi candanacūrṇehi prakiritvā divyehi agurucūrṇehi keśaracūrṇehi tamālapatracūrṇehi muktakusumehi okiritvā adhyokiritvā abhiprakiritvā bodhisatvamātāṁ trikhuttaṁ abhipradakṣiṇaṁ kṛtvā yenakāmaṁ prakraminsuḥ bodhisatvasyaiva tejena || bodhisatve khalu punarmahāmaudgalyāyana mātuḥ kukṣigate yāvatā suvarṇarājāno suvarṇādhipatao aṇḍajā vā jarāyujā vā saṁsvedajā vā upapādukā vā te niveśanaṁ praviśitvā divyāni candanacūrṇāni prakiranti divyānyanekacūrṇāni prakiranti divyāni keśaracūrṇāni prakiranti divyāni tamālapatracūrṇāni prakiranti divyāni kusumacūrṇāni prakiranti | samāptāye ca naṁ arcanāye arcyensu paripūrṇāye ca naṁ arcanāye arcayensu pariśuddhāye ca naṁ arcanāye arcayensuḥ || divyāni cūrṇāni prakiritvā agurucūrṇāni keśaracūrṇāni tamālapatracūrṇāni prakiritvā divyāni ca muktakusumāni prakiritvā bodhisatvamātāṁ triṣkhuttaṁ pradakṣiṇaṁ kṛtvā yenakāmaṁ prakramensuḥ bodhisatvasyaiva tejena || bodhisatve khalu punarmahāmaudgalyāyana mātuḥ kukṣigate bodhisatvamātāṁ caturmahārājakāyikā devāḥ trāyastriṁśā yāmā tuṣitā nirmāṇaratiparanimitavaśavartī brahmakāyikā śuddhāvāsakāyikā devā tasya niveśanaṁ praviśitvā divyehi candanacūrṇehi prakirensuḥ divyehi agurucūrṇehi keśaracūrṇehi tamālapatracūrṇehi divyehi ca muktakusumehi prakirensuḥ samāptāye ca naṁ arcanāye arcanayensuḥ saṁparipūrṇāye ca

p. 213
namarcanāye arcayensuḥ pariśuddhāye ca naṁ arcanāye arcayensuḥ || te divyehi candanacūrṇehi okaritvā divyehi agurucūrṇehi divyehi keśaracūrṇehi divyehi tamālapatrehi divyehi muktakusumehi prakiritvā samāptāye ca naṁ arcanāye arcayitvā paripūrṇāye ca naṁ arcanāye arcayitvā pariśuddhāye ca naṁ arcanāye arcayitvā bodhisatvamātāṁ triṣktvo pradakṣiṇīkṛtya yenakāmaṁ prakramensuḥ bodhisatvasyaiva tejena ||
bodhisatvo khalu punarmahāmaudgalyāyana mātuḥ kukṣigato na cātinīcaṁ tisṭhati na cāti uccaṁ tiṣṭhati na ca avakubjako na uttānako na vāmapārśve tiṣṭhati na utkuṭiko || atha khalu māturdakṣiṇe pārśve paryaṅkamābhuṁjitvā tiṣṭhati || bodhisatvo khalu punarmahāmaudgalyāyana mātuḥ kukṣigato na pittena vā śleṣmeṇa vā rudhireṇa vā anyena vā puna kenacidaśucināpariśuddho tiṣṭhati || atha khalu ucchāditasnāpitaviśadagātro bodhisatvo mātuḥ kukṣismiṁ tiṣṭhati || bodhisatvo khalu punarmahāmaudgalyāyana mātuḥ kukṣigato mātaraṁ paśyati || bodhisatvamātāpi kukṣigataṁ bodhisatvaṁ paśyati vigrahamiva jātarūpasya dṛṣṭvā ca bhavati āttamanā [kukṣiṁ obhāsentaṁ vigrahamiva jātarūpasya] || yathā veruliyasya maṇi sphāṭikasamudgasmiṁ nihito asyā evameva bodhisatvaṁ paśyati mātā kukṣimobhāsentaṁ vigrahamiva jātarūpasya ||

p. 214
bodhisatve khalu punarmahāmaudgalyāyana mātuḥ kukṣigate devasaṁghāḥ sukharātriṁ sukhadivasaṁ pṛcchakā āgacchanti | tāṁ ca bodhisatvo abhinandati dakṣiṇakaramutkṣipya mātaramabādhamāno || bodhisatvaṁ khalu punarmahāmaudgalyāyana mātuḥ kukṣigataṁ devā nāgā yakṣā dānavā rākṣasā piśācā na jahanti divā vā rātriṁ vā na cātra āsaṁgakathā kathīyati kāmopasaṁhitā vā anyā vā asatyā kathā | nānyatra bodhisatvavarṇameva bhāṣanti rūpataḥ sattvataḥ tejataḥ varṇataḥ yaśataḥ kuśalamūlataḥ || bodhisatvasya mātuḥ kuṣigatasya pūjā noparamati || divyāni tūryāṇi vādyanti divyāni agurudhūpāni dhūpenti divyaṁ puṣpavarṇaṁ varṣati divyaṁ cūrṇaṁ varṣati || apsarasahasrāṇi ca upagāyanti upanṛtyanti pi || bodhisatve khalu punarmahāmaudgalyāyana mātuḥ kukṣigate bodhisatvamātāṁ devakanyāsahasrehi sārdhaṁ abhyābhavati hāsyaṁ ca kathā ca || prasuptāṁ ca punarbodhisatvamātaraṁ devakanyā māndāravadāmena parivījenti bodhisatvasya tejena || ayaṁ ca punarmahāmaudgalyāyana trisāhasramahāsahasrāyāṁ lokadhātūyamanuttarā garbhākrāntipāramitā ||

anyaṁ ca dāni paśyatha āścaryaṁ tasyā devaparṣāye |
tāva vipulāye yā kathā abhū paramaharṣasaṁjananī ||
na ca kāmakathānyā vā nāpyapsarasāṁ kathā na gītakathā |
na ca vādyakathā teṣāṁ na pi buktakathā na pānakathā ||
nābharaṇakathā teṣāṁ na pi vastrakathā pravartati kadācit |

p. 215
yānodyānakathā vā manasāpi na jāyate teṣāṁ ||
sādhū puṇyabalavato dyutī anupamā sadevakaṁ lokaṁ |
abhabhavati nāyakasya vikasati eṣā kathā tatra ||
sādhuṁ garbhāvakramaṇamanopamaṁ rūpapāramigatasya |
iti vikasati bahuvidhā kathā pariṣāmadhye etasmiṁ ||
sādhūhi nirāmiṣehi saṁjñāpadehi kṣapenti taṁ kālaṁ |
varabuddhino iyaṁ api kathā vikasati pariṣāmadhye ||
evaṁ ca bahuprakārāṁ kathāṁ kathentā ramanti devagaṇā |
rūpaṁ varṇaṁ tejaṁ balaṁ ca virajasya kathayantā ||

sarveṣāṁ bodhisatvānāṁ mātaro paripūrṇe daśame māse prasūyanti || daśame māse pūrṇe sudīpā nāma devī rājānamarcimaṁ āha | deva abhiprāyo me pradmavanaṁ ydyānaṁ nirgantuṁ || rājā devīye sudīpāye śrutvā amātyānāha || padmavanamudyānaṁ sāntaḥpuro niṣkramiṣyāmi krīḍārthamiti ||

padminivanaṁ sucapalaṁ apagatatṛṇakhaṇḍapatrasaṁskāraṁ |
varasurabhikusumanikaraṁ karotha gandhodakasugandhaṁ ||
padminivane ca vātā tamālapatragandhavāsitaśarīrā |
siñcantu amṛtagandhāṁ madajananā ca palāyantu ||
agaruvaradhūpagarbhā samonamantu nabhato jaladharā taṁ |
padminivanaṁ chādetuṁ varacūrṇarasākulaṁ kṣipraṁ ||

p. 216
ekaikaṁ ca drumavaraṁ dukūlapaṭṭorṇakośikārehi |
kalpayatha kalpavṛkṣān yatha divi devapradhanasya ||

devā ca devakanyā ca gandhamālyāṁ gṛhya padminivanaudyānamarcimato āgacchanti ||

sphaṭikamaṇikuṇḍadharā vigalitavasanā pralambamaṇihārā |
ādāya gandhamālyaṁ gaganapathagatā olīyanti ||
māndāravāṇa bharitā kācitsaṁgeriyo bharitvāna |
haricandanasya kacitkāci punaḥ kalpaduṣyāṇāṁ ||
sthalajajalajaṁ ca mālyaṁ gṛhītvā apsarā muditacittā |
ratanā ābharaṇāni ca jambudvīpaṁ abhimukhīyo ||
caturaśītimanūnaṁ catrasahasrāṇi devakanyāyo |
kanakaratanāmayāni ādāya nabhe pralīyanti ||
kūṭāgāraśatehi sphaṭikamaṇicitrehi lepanelepitaiḥ |
bharitamapi antarikṣaṁ duṣyaśatasamucchritapatākaṁ ||
gajaśvasanasannikāśā śāradameghā cābhivirocanti |
varasurabhikusumagandhā kamalotpalacampakavimiśrā ||
bhujagapatino pi muditā meghehi sugandhatoyabharitehi |
abhyokiranti gagaṇaṁ anyāni ca adbhutaśatāni ||

atha mahāmaudgalyāyana rājā arcimo mahatā rājānubhāvena mahatā rājaṛddhiye mahatīye vibhūṣāye sāntaḥpuro padminīvanamudyānaṁ niryāsi ||

p. 217
avagāhya taṁ vanavaraṁ devī sakhiparivṛtā jinajanetrī |
vicarati vitrarathe devi amaravadhu yathā ratividhijñā ||

atha mahāmaudgalyāyana sudīpā devī sakhīhi saṁparivṛtā padminīye purimapaścimavedihi vitatavitānehi vicitraduṣyaparikṣiptehi osaktapaṭṭadāmakalāpehi lepanalepitehi dhūpanadhūpitehi muktapuṣpāvakīrṇehi vedikājālasaṁpratikṣiptehi ucchritacchatradhvajapatākehi nāvāyānehi prakīḍitā || atha sudīpāye devīye nāvāyānena kaḍḍhīyantiye kila cittaṁ utpannaṁ | nāvāto otariṣyāmīti || bodhisatvānubhāvena ca madhye taḍāgasya dvīpo prādurbhūto samo aviṣamo suvarṇavālikāsaṁstṛto tṛṇāni ca jātāni mṛdūni nīlāni tūlasaṁsparśopamāni mayūragrīvāsannikāśāni caturaṅgulaṁ pṛthivīto nikṣipto pade onamanti vṛkṣāṇi cātra prādurbhūtāni phalopetāni sumanojñāni || devī tamhi dvīpe pratiṣṭhitā || na khalu punarmahāmaudgalyāyana bodhisatvamātā śayānā niṣaṇikā vā bodhisatvaṁ janeti | na khalu mahāmaudgalyāyana bodhisatvamātā bodhisatvaṁ pittena vā śleṣmeṇa vā rudhireṇa vā anyatarānyatareṇa vā aśucināpariśuddhaṁ janeti atha khalu ucchāditasnāpitaviśadagātraṁ yeva bodhisatvaṁ janeti ||

sā parikilantakāyā drumasya śākhāṁ bhujāya avalambya |
pravijṛmbhitā salīlā tasya yaśavato jananakāle ||
atha viṁśatiṁ sahasrā marukanyā āśureva sannipatitā |

p. 218
devīṁ kṛtāṁjalipuṭāḥ idamavaca prasannasaṁkalpāḥ ||
adya jarāvyādhimathanaṁ janayiṣyasi amaragarbhasukumāraṁ |
devī divi bhuvi mahitaṁ hitaṁ hitakaraṁ naramarūṇāṁ ||
mā khu janayī viṣādaṁ parikarma vayaṁ tavaṁ kariṣyāmaḥ |
yaṁ kartavyamudīraya dṛśyatu kṛtameva tatsarvaṁ ||
atha caturi lokapālā saparivārā āśureva sannipatitā |
divyapraveṇihastā devimupagatā pradakṣiṇato ||
sarve pi devasaṁghā devīṁ parivārayitva ākāśe |
sthitā mālyagandhahastā svaparivāreṇopaśobhanti ||

bodhisatvo smṛto saṁprajāno mātaramabādhamāno dakṣiṇena pārśvena prādurbhavati ||

dakṣiṇena hi pārśvena jāyante puruṣottamāḥ |
sarve puruṣaśārdūlā bhavantyatravihāriṇaḥ ||
kintaṁ na bhidyate pārśvaṁ tasyā jinajanetriye |
janentiye naraśreṣṭhaṁ vedanā ca na jāyati ||
manomayena rūpeṇa prādurbhonti tathāgatā |
evaṁ na bhidyate pārśvaṁ vedanā ca na jāyate ||
garbhāvāsapariśrānto saptadhā vikramate bhuvi |
diśāṁ ca praviloketi mahāhāsaṁ ca ūhati ||
atra kiṁ kāraṇamuktaṁ yaṁ sapta kramate kramān |
na ca aṣṭa na ca ṣaṣṭi atra āgamanaṁ śṛṇu ||

p. 219
garbhāsapariśrānto sarvalokahito muniḥ |
paścimo garbhāvāso yaṁ atha vegena prakrami ||
bhūmau saptakrame nyaste devasaṁghā nilīyatha |
sahasā lokapālānāmaṁkehi dharito muniḥ ||
atha varṣaṁ samutpadyi divyakusumaśīkaraḥ |
mandāravarajākīrṇaṁ divyacandanasaṁkulaṁ ||
dīrghakālaṁ udagrāśca suramukhyāgradhūpanaṁ |
pramuṁciṣu vibhūṣārthaṁ tasya uttamabuddhinaḥ ||
yadarthañca viloketi diśāṁ apratipudgalaḥ |
tatrāhamāgamaṁ vakṣye upadeśaṁ manoramaṁ ||
na so vidyati satvānāṁ deveṣu manujeṣu ca |
yasyaivaṁ saṁbhavo bhavet garbhokramaṇameva ca ||
khadyotakanakanirbhāsaṁ pārśvaṁ jinajanetriye |
jāyate yadā sarvajñaḥ jāyanto carame bhave ||
jātamātrasya taccittaṁ abhūtpravaravādino |
asti kaścitsamabuddhi me ccettaṁ tarkaṁ nivartituṁ ||
kecitsaṁsārapāśena arttiyantye yathā ahaṁ |
ityarthaṁ puruṣādityo diśāṁ sarvāṁ nirīkṣati ||
atha diśā vilokento paśyati vadatāṁ varo |
devakoṭisahasrāṇi tasmāt hāsaṁ pramuṁcati ||

p. 220
taṁ jātamātramityāhu devatā mārakāyikā |
cāturdvīpo mahākośo cakravartī bhaviṣyasi ||
athāsya hāso saṁbhavati na mama satvābhijānatha |
sarvajño sarvadarśī ca bhaviṣyaṁ puruṣottamaḥ ||
evemetaṁ praśaṁsanti viśeṣā upadeśakāḥ |
tathā hi narasiṁhānāṁ śāsanaṁ saṁprakāśitaṁ ||
yaṁ tiṣṭhantī janaye vīraṁ saṁkusumiteṣu śāleṣu |
śarīramavalambyamānā taṁ anativaraṁ jinaṁ vande ||
saṁpratijāto sugato samehi padehi dharaṇiṁ avatiṣṭhet |
sapta ca padāni agamā sarvāṁ ca diśāṁ vilokesi ||
taṁ sāmaṁ caṁkramantamanvāgami vījanaṁ ca cchatraṁ ca |
mā varaviduno kāye daṁśā maśakā ca nipatensuḥ ||
saṁpratijātaṁ sugataṁ devā prathamaṁ jinaṁ pratigṛhṇe |
paścācca taṁ manuṣyāḥ anativaraṁ aṅke dhārensuḥ ||
pratyagrahensu devāḥ sugataṁ dvātriṁśalakṣaṇapradarśiṁ |
paścācca taṁ manuṣyā anativaraṁ aṁke dhārensuḥ ||
nirvāyensu pradipā mānuṣakā obhāsitabhūllokaṁ |
saṁpratijāte sugate jñātī udakarthikā pradhāvinsuḥ ||
atha purato udupānā pūrā mukhato viṣyandensu ||

p. 221
dvi vāridhārā udgami ekā śītasya ekā uṣṇasya |
yatra snapayensu sugataṁ vigrahaṁ iva jātarūpasya ||

saṁpratijāte sugate bodhisatvamātā akṣatā caiva abhūṣi avraṇā ca bodhisatvasyaiva tejena || saṁpratijāte khalu punarmahāmaudgalyāyana bodhisatve bodhisatvamātuḥ kukṣi pratipūrṇā yeva abhūṣi anārabdhā ca bodhisatvasyaiva tejena || saṁpratijāte khalu punarmahāmaudgalyāyana bodhisatve antaradvīpe candanavanaṁ prādurbhave bodhisatvasya upabhogaparibhogamāgacche bodhisatvasyaiva tejena || tatra devaputraśatasahasrāṇi saha gacchanti gandhamālyāhastā bodhisatvasya pūjārthaṁ || devaputro devaputraṁ pṛcchati kahiṁ gamiṣyasīti || so tānāha ||

eṣā prasūṣyati narendravadhūttamaṁ taṁ
vatsaṁ vibuddhavarapuṣkaragarbhagauraṁ |
yo prāpsyate dharaṇimaṇḍatottamārthaṁ
māraṁ nihatya sabalaṁ tamupemi vīraṁ ||
amrakṣitā garbhamalena gātrā
jātaṁ jale paṁkajamuttamaṁ vā |
vapuṣmato bālaraviprakāśo
sabrahmakānamarānabhibhoti ||
tato jātamātro kule arcimasya
atikramya dhīro padānīha sapta |
samolokayitvā diśāṁ ūhasāsi
ayaṁ dānimeko bhavo paścimo ti ||

p. 222
tataśca cchatraṁ ekaṁ vibhrājamānaṁ
maṇīmuktaśreṣṭhaṁ parābhāvibhrājaṁ |
vidhūtena dāmena mandāravāṇāṁ
bahū devaputrā nabhe dhārayensuḥ ||
sabālārkaśaṁkhapratīkāśavarṇaṁ
varaṁ hemacchatraṁ nabhe dhārayensuḥ ||
tato vījanīyo visṛṣṭā bhramensuḥ
kareṇa gṛhītvā jinaṁ vījayensuḥ ||
tato puṇyagandhā sukhoṣṇā prabhūtā
lahuṁ premaṇīyā hitā mānuṣāṇāṁ |
śivā nandanīyā tuṣārānubaddhā
duve vāridhārā nabhe udgatāsuḥ ||
tato meruśṛgādanekaprakārā
pramuktottarīyā samantormijātā |
bhṛśaṁ viśvagandhādhivāsānuvātā
dṛḍhaṁ ṣaḍvikāraṁ mahīṁ kampayensuḥ ||
suvarṇasya rūpyamaṇīnāṁ śubhānā
vimāneṣu devā satūryāvighuṣṭā |
sujātānujātaṁ jinaṁ prekṣamāṇā
sacandrārkatāraṁ nabhaṁ śobhayensuḥ ||
ayaṁ so sadevaṁ sanāgaṁ sayakṣaṁ

p. 223
mahoghaṁ maharṣī jagaṁ uttaritvā |
tataḥ kṣemamekāṁ diśaṁ prāpsyatīti
prahṛṣṭāsya devā nabhe vyāharensuḥ ||

rājā arcimo āṇāpesi || kumāraṁ imāye va devīye pādavandanaṁ netha || kīdṛśena yānena kumāro abhiniṣīdatīti || devehi ratanāmayī śivikā nirmitā || ko imāṁ śivikāṁ vahiṣyatīti || catvāro mahārājā upasthitā || vayaṁ satvasāraṁ vahiṣyāma bodhisatvaṁ sudīpāṁ ca devīṁ dhātrīṁ ca bodhisatvasya || śivikāmārūḍhā śakro ca devānāmindro mahābrahmā ca utsāraṇaṁ karonti || evaṁ bodhisatvo mahatīye vibhūṣāye mahatīye samṛddhīye mahatīye devaṛddhīye mahatīye rājaṛddhīye padminīvanāto udyānāto dīpavatīṁ rājadhānīṁ praveśīyati devīye kalamupanītaḥ ||

naro cetiyeṣu praviṣṭo akāmo
mahālokanātho narendrāṇa śāstā |
yadā uttamāṁgena vandāpayensuḥ
tato asya pādāni prādurbhavensu ||
tato devatā devatāṁ ityavocat
na eṣo nurūpo mamaṁ vandamāno |
praṇāmaṁ ca eṣo yadyanyasya kuryāt
dṛḍhaṁ saptadhā asya mūrdhnaṁ phaleyā iti ||

jātamātre kumārerthasiddhī sukhī sarve satvā abhūdyāvadavīciṁ | praṇāmaṁ ca kurvī devāḥ | tasya sarve prahṛṣṭāḥ ||

p. 223
rājakulaṁ ca kumāre praviṣṭe uvāca purohitaṁ nṛpatiḥ |
lakṣaṇavidhiguṇakuśalāṁ viprānparyeṣatha śīghraṁ ||
taṁ vijñāya ca devā maheśvarā nāma cittavaśavartī |
mā lakṣaṇā akuśalā vikalpayiṣyanti dvijasaṁghā ||
vigatamadamānadarpāḥ aṣṭa sahasrā maheśvaravarāṇāṁ |
devagaṇehi gurukṛtaṁ saṁpratijātaṁ upagamensuḥ ||
te rājakuladvāre śucivasanavarasthitā stimitaśabdā |
pratihārarakṣamabravītsumadhurakaraviṁkarutaghoṣāḥ ||
rājavaraṁ upagamya brūvīhi ime lakṣaṇaguṇavidhijñāḥ |
tiṣṭhanti aṣṭasahasraṁ praviśensuḥ yadi anumatante ||
sādhūti pratiśrutvā pratihārarakṣo praviśya rājakulaṁ |
abravītkṛtāṁjalipuṭo prītimanaso pṛthivīpālaṁ ||
atulabala dīptayaśasā kāraya rājyaṁ ciraṁ nihataśatruḥ |
dvāre te amarasadṛśāstiṣṭhanti praveṣṭumicchanti ||
pratipūrṇavimalanayanā madhurasvaramattavāraṇavicārī |
bhavati mama teṣu saṁkā na te manujā devaputrā te ||
paricaṁkramatāṁ teṣāṁ dharaṇirajo kramavarā na saṁkirati |
na ca sāna paśyāmi padaṁ pṛthyāmidaṁ api āścaryaṁ ||
gambhīrastimitaceṣṭā āryākārā praśāntadṛṣṭipathā |
vipulāṁ janenti prītiṁ janasya samudīkṣamāṇasya ||
anyaṁ ca dāni adbhutaṁ śarīracchāyā na dṛśyate teṣāṁ |

p. 225
na ca teṣu sandhiśabdo caṁkramatāṁ śrūyate kaścit ||
niḥsaṁśayaṁ upagatā putravaraṁ tava naravarādhipa draṣṭuṁ |
abhinandya ca abhivandya ca paśyāsi ayonijāṁ devāṁ ||
varamālyagandhahastā līlāceṣṭā manoramaśarīrā |
dīpyantā iva śiriye asaṁśayaṁ pravaramarutaste ||
taṁ arcimo niśāmya vacanamidaṁ harṣakampitaśarīro |
abravīdbhaṇe sucapalaṁ praviśantu niveśanamudāraṁ ||
kiṁ kāraṇaṁ na edṛśāḥ prākṛtapuruṣāṇa bhonti ākārāḥ |
na pi mānuṣāṇa edṛśī ṛddhi bhavati yādṛśīṁ bhaṇasi ||
atha so pratihārarakṣo upagamya maheśvarānidamavocat |
prahvo kṛtāṁjalipuṭo praṇamya hṛṣṭo muditacitto ||
abhinandate narapatiḥ praviśantu bhavanto devapurakalpaṁ |
rājavṛṣabhasya veśmaṁ narādhipatinā anujñātāḥ ||
etaṁ śrutvā vacanaṁ aṣṭasahasraṁ maheśvaravarāṇāṁ |
praviśanti pārthivakulaṁ anihatakulavaṁśamukhyasya ||
atha arcimo pi rājā maheśvarāṁ dūrato niśāmetvā |
pratyutthito saparivāro gauravabalabhāvitaśarīro ||
tānavaca rājavṛṣabho svāgatamanurāgataṁ vaḥ sarveṣāṁ |
prīto smi darśanena praśamadamabalena ca bhavatāṁ ||
saṁvidyante imāni asmākaṁ āsanapradhānāni |
āstāṁ tāva bhavanto asmākamanugrahārthāya ||
atha te teṣvāsaneṣu bahuratanaviśuddhacitrapādeṣu |

p. 226
vigatamadamānadarpā niṣīdi anavadyakarmāntāḥ ||
te kaṁcideva kālaṁ āgamayitvā narādhipamavocat |
śṛṇvatu bhavāṁ prayojanaṁ yaṁ asmākamiha gamanāye ||
sarvānavadyagātraḥ utpanno lokasundaro tuhyaṁ |
putro kila manujapate lakṣaṇaguṇapāramīprāpto ||
vayamapi lakṣaṇakuśalāḥ samarthā guṇadoṣalakṣaṇaṁ jñātuṁ |
yadi na gurutvaṁ bhavato paśyema mahāpuruṣarūpaṁ ||
so avaca haṁta paśyatha suvyapadeśakṣemaṁ mama putraṁ |
marumanujaharṣajananaṁ lakṣaṇaguṇapāramiprāptaṁ ||
atha sa mṛdukācilindikaprveṇiyaṁ guṇadharaṁ grahetvāna |
aṁkena vādicandraṁ upanāmayati suravarāṇāṁ ||
ālokayitva dūrāt maheśvarāḥ varakramāndaśabalasya |
mūrdhni vigalitamukuṭā nipatensu mahītale hṛṣṭā ||

te dāni rājānamārocenti || lābhā te mahārāja sulabdhā yasya te yaṁ mahāpuruṣo kule utpanno dvātriṁśatīhi mahāpuruṣalakṣaṇehi samanvāgato || tadyathā ||

samā heṣṭā ca dīrghā ca āyatā ca ucchaṁga paṁcamā |
eṇi bṛhacca tiṣṭhanto kośa nyagrodha te daśā ||
mṛdu jālā ca pratipūrṇā ekā ūrdhvāgra paṁcamā |
ślakṣṇacchavi haṁsāntarā ca utsadā ca te daśa ||

p. 227
rasaṁ suvarṇa sīho ca samā śuklā ca paṁcamā |
samā prabhūtā brahmā ca nīlā gopakṣma te daśa |
ūrṇā uṣṇīṣa śīrṣaṁ ca nātho dvātriṁśalakṣaṇo ||

te dāni brāhmaṇā rājñā arcimena ucyanti || yaṁ kumārasya nāmaṁ anurūpaṁ taṁ karotha || te brāhmaṇā āhansu || mahārāja kumāre jāyamāne dīpo prādurbhūto mahāṁ obhāso tasmātkumāro dīpaṁkaro nāma bhavatu || evaṁ kumārasya śuddhāvāsehi devehi brāhmaṇaveṣaṁ nirmiṇitvā dīpaṁkaro ti nāma kṛtaṁ ||

tasya sadṛśīyo dhātrīyo kumāraṁ upasthihanti saṁvardhayanti || yadā ca bodhisatvo yauvanaprāpto rājñā trayo prāsādā kāritā kumārasya krīḍārthaṁ paricārārthaṁ vistīrṇaṁ ca antaḥpuraṁ upasthāpitaṁ || bodhisatvo mahatā rājānubhāvena mahatā rājaṛddhīye mahatā rājavibhūṣāye sāntaḥpuro padminīvanamudyānabhūmiṁ nirgato krīḍārthaṁ || rājñā arcimenāntaḥpuramāṇattaṁ | suṣṭhu kumāraṁ krīḍāpetha || bodhisatvo nāvāyānehi purimapaścimavedihi vedikājālehi vedikājālaparikṣiptehi vitatavitānehi citraduṣyaparikṣiptehi osaktapaṭṭadāmakalāpehi dhūpanadhūpitehi muktapuṣpāvakīrṇehi hārādhahāracandrasucitrehi ucchritacchatradhvajapatākehi nāvāyānehi niṣpuruṣe taṭe otarati || kilāntaṁ antaḥpuramāsuptaṁ kāci hanukāmupagrahiyuāṇa kācitpaṇavamupaguhya kācidveṇuṁ kācidvīṇāṁ kācidvallakīṁ kācitsughoṣakīṁ kācinnūpuraṁ kācit mṛdaṁgaṁ kācillālāgharanti || bodhisatvasya tāṁ dṛṣṭvā śamśānasaṁjñā prādurbhūtā || madhye puṣkaraṇīye padmaṁ prādurbhūtaṁ rathacakramātrāhi karṇikāhi aparehi padmasahasrehi anuparivāritaṁ ||

p. 228
bodhisatvo tatpadume paryaṅkena niṣaṇo taṁ ca padumaṁ saṁkucitaṁ kūṭāgāre saṁsthitaṁ || bodhisatvasya sarvaṁ gṛhiliṁgamantarhitaṁ kāṣāyāṇi prādurbhūtāni || atha khalu mahāmaudgalyāyana dīpaṁkaro bodhisatvo viviktaṁ kāmehi viviktaṁ pāpakairakuśalairdharmaiḥ savitarkaṁ savicāraṁ vivekajaṁ prītisukhaṁ prathamaṁ dhyānamupasaṁpadya viharesi || savitarkavicārāṇāṁ vyupasamādadhyātmasaṁprasādāccetasaḥ ekotībhāvādavitarkamavicāraṁ samādhijaṁ prītisukhaṁ dvitīyaṁ dhyānamupasaṁpadya viharesi || sa prītervirāgādupekṣakaśca viharati smṛtaḥ saṁprajānaṁ sukhaṁ ca kāyena pratisaṁvedayati | yattaṁ āryā ācakṣate upekṣakaḥ smṛtimāṁ sukhavihārī niṣprītikaṁ tṛtīyaṁ dhyānamupasaṁpadya viharati || sukhasya ca prahāṇā duḥkhasya ca prahāṇātpūrvaṁ ca saumanasyadaurmanasyayorastaṁgamāt aduḥkhāsukhamupekṣāsmṛtipariśuddhaṁ caturthaṁ dhyānamupasaṁpadya viharesi || so tathā samāhitena cittena pariśuddhena paryavadātena anaṁgaṇena vigatopakileśena mṛdunā karmaṇyena sthitenāniṁjyaprāptena rātrīye purime yāme divyacakṣudarśanapratilābhāya cittamabhinirharesi nirṇāmesi ||

so divyena cakṣuṣā satvānpaśyati cyavantāṁ upapadyantā suvarṇāṁ durvarṇāṁ sugatāṁ durgatānyathākarmopagānsatvānprajānāti | so tathā samāhitena cittena pariśuddhena paryavadātena anaṁgaṇena vigatopakleśena mṛdunā karmaṇyena sthitenāniṁjyaprāptena rātriye madhyame yāme anekavidhaṁ pūrvanivāsaṁ samanusmaret | sayyathīdaṁ ekāṁ vā jātiṁ dvau vā jātiṁ trayo vā jātiṁ catvāri vā jātiṁ paṁca vā jātiṁ daśa vā viṁśadvā triṁśaccatvāriṁśaṁ vā paṁcāśaṁ vā jātīśataṁ vā jātīsahasraṁ vā anekāni ca jātīśatāni

p. 229
anekāni jātīsahasrāṇi anekānyapi jātīśatasahasrāṇi saṁvartakalpāṁ vā vivartakalpāṁ vā saṁvartavivartakalpāṁ vā anekāṁ pi saṁvartāṁ anekāṁ pi vivartāṁ anekā pi saṁvartavivartāni kalpāni || amutrāhaṁ āsiṁ evaṁnāmo evaṁgotro evaṁjātyo evamāhāro evamāyuḥparyanto evaṁsukhaduḥkhapratisaṁvedī iti sākāraṁ soddeśaṁ anekavidhaṁ pūrvanivāsaṁ samanusmarati || so tathā samāhitena cittena pariśuddhena paryavadātena anaṁgaṇena vigatopakileśena sthitenāniṁjyaprāptena rātrīye paścime yāme nandīmukhāyāṁ rajanyāṁ anuṇopaghāṭakālasamaye yatkiṁcitpuruṣanāgena puruṣasiṁhena puruṣarṣabheṇa puruṣapadumena puruṣapuṇḍarīkeṇa puruṣadhaureyeṇa puruṣeṇa satpuruṣeṇa puruṣājāneyena anuttareṇa puruṣadamyasārathinā gatimena smṛtimena dhṛtimena matimena sarvaśo sarvatratāye jñātavyaṁ prāptavyaṁ boddhavyaṁ abhisaṁboddhavyaṁ sarvantamekacittakṣaṇasamāyuktayā prajñayā anuttarāṁ samyaksaṁbodhimabhisaṁbuddho || iyaṁ ca mahāpṛthivī ṣaḍvikāraṁ kampe saṁprakampe bhūmyā ca devā ghoṣamudīrayensuḥ śabdaṁ nabhe śrāvayensu | eṣa māriṣa bhagavāṁ dīpaṁkaro anuttarāṁ samyaksaṁbodhimabhisaṁbuddho bhaviṣyati bahujanahitāya bahujanasukhāya lokānukaṁpāya mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca || bhūmyānāṁ devānāṁ ghoṣaṁ śrutvā antarīkṣecarā devā trāyastriṁśā yāmā tuṣitā nirmāṇaratayaḥ paranirmitavaśavartina iti tatkṣaṇantanmurhūtaṁ yāvadbrahmakāyaṁ ghoṣamabhyudgacchet || eṣa māriṣa bhagavāṁ dīpaṁkaro samyaksaṁbuddho bhaviṣyati taṁ bhaviṣyati bahujanahitāya bahujanasukhāya lokānukaṁpāya mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca || aprameyasya udārasya mahato vabhāsasya loke prādurbhāvo abhūṣi || yāvatā loke lokāntarikā andhakārā andhakārārpitā tamisrā tamasārpitā aghā

p. 230
aghasaṁbhūtapūrvā yatra ime pi candrasūryā evaṁ maharddhikā evaṁ mahānubhāvā ābhayā ābhāṁ nābhisaṁbhuṇanti ālokena vā ālokaṁ na spharanti te pi tena obhāsena sphuṭā abhūnsuḥ || ye pi tatra satvā upapannā te pi anyamanyaṁ saṁjānensuḥ anye pi kila iha bho satvā upapannā anye pi kila bho satvā upapannā anye pi kila bho satvā upapannāḥ || ekāntasukhasamarpitā ca punastatkṣaṇaṁ taṁ muhūrtaṁ sarve satvā abhūnsu || ye pi avīce mahānarake upapannā atikrame va devānāṁ devānubhāvaṁ nāgānaṁ nāgānubhāvaṁ yakṣāṇāṁ yakṣānubhāvaṁ || dhyāmāni ca abhūnsuḥ mārabhavanāni niṣprabhāṇi nistejāni nirabhiramyāṇi | krośikānyapi tatra khaṇḍāni prapatensuḥ dvikrośikānyapi tatra khaṇḍāni prapatensu dhvajāgrāṇyapi prapatensu || māro ca pāpīmāṁ duḥkhī durmano vipratisārī antośalyaparidāghajāto abhūṣi ||

tatraiva ca maudgalyāyana padmakūṭāgāre bhagavāṁ dīpaṁkaro caturhi mahārājehi śakreṇa ca devānāmidreṇa suyāmena ca devaputreṇa saṁtuṣitena ca devaputreṇa vaśavartinā ca devaputreṇa mahābrahmaṇā ca anekadevasaṁghaparivārehi saṁvṛto || bhagavato dīpaṁkarasya udārā pūjā kṛtā || divyehi mandāravehi kusumehi mahāmandāravehi karṇikārehi rocamānehi bhīṣmehi mahābhīṣmehi samantagandhehi mahāsamantagandhehi candanacurṇehi agurucūrṇehi keśaracūrṇehi tamālapatracūrṇehi bhagavantaṁ dīpaṁkaraṁ okiritvā prakiritvā abhiprakiritvā divyehi tūryasahasrehi saṁpūjayitvā tatraiva mahābrahamaṇā yācito anuttaraṁ dharmacakraṁ pravartanāya || adhivāsayati mahāmaudgalyāyana bhagavāṁ dīpaṁkaro mahābrahmaṇo tūṣṇībhāvena || devā adhivāsanāṁ viditvā hṛṣṭā tuṣṭā āttamanā pramudita-

p. 231
prītisaumanasyajātā bhagavato dīpaṁkarasya pādāṁ śirasā vanditvā triṣkṛtyo pradakṣiṇīkṛtvā tatraivāntarhāyensu ||

bhagavāntasyaiva rātryā atyayena pratisaṁlayanādvyutthāya janapadeṣu cārikāṁ prakramet ||

ādityo varavarṇo bālo abhyudgato yathākāśe |
yojanaśataṁ prabhāye dīpaṁkaro bharitva asthāsi ||

bhagavāṁ dīpaṁkaro cārikāṁ caramāṇo mahato janakāyasya devānāṁ manuṣyāṇāṁ ca arthacaryāṁ caramāṇo aśītihi bhikṣusahasrehi sārdhaṁ dīpavatīṁ rājadhānīṁ āgacchati pituḥ arcimato jñātīnāṁ ca anukampārthaṁ || rājñā arcimena śrutaṁ || bhagavāṁ dīpaṁkaro aśītihi bhikṣusahasrehi sārdhaṁ dīpavatīṁ rājadhānīṁ āgacchati jñātīnāmanukampāyeti || te ca yāvaddīpavatī yāva ca padminīvanamudyānaṁ daśakrośamārgaṁ pratijāgṛhansuḥ aṣṭāpadasamaṁ aviṣamaṁ pāṇitalasamaṁ siktaṁ saṁmṛṣṭaṁ vitatavitānaṁ vicitraduṣyaparikṣiptaṁ osaktapaṭṭadāmakalāpaṁ dhūpanadhūpitaṁ daśadiśehi ca naṭanartakaṛllamallapāṇisvaryālaṁkṛtaṁ cakravartipura bhūyasya ca śatapatrālaṁkṛtaṁ || rājñā arcimena prabhūtaṁ gandhamālyaṁ gṛhītaṁ tathā gṛhītaṁ mahājanakāyena samantāddvādaśayojanāto gandhamālyaṁ samudānītaṁ || rājā aśītihi koṭṭarājasahasrehi sārdhaṁ anyāye ca janatāye bhagavantaṁ dīpaṁkaraṁ pratyudgato ||

aparo śrotriyo ṣaḍaṅgavittrayāṇāṁ vedānāṁ pārago sākṣaraprabhedānāmitihāsapaṁcamānāṁ sanighaṇṭakaiṭabhānāṁ māṇavakānāṁ ācāryo kuśalo brāhmaṇakeṣu deveṣu paṁca māṇavakaśatāni vedamantrā vācayati || tahiṁ dve māṇavakā saṁmodikā priyamāṇā

p. 232
megho ca nāma māṇavako meghadatto ca || meghamāṇavako paṇḍito dhīro medhāvī tīkṣṇabuddhiko || tena nacirasyaiva sarve mantrā adhītā || so dāni adhītavedādhyayano anuhimavantā janapadaṁ okasto ācāryasya ācāryadhanaṁ paryeṣayiṣyāmi iti || yaṣṭikamaṇḍalucchatraṁ upānahāṁśca snānaśāṭiṁ ādāya yasya grāmasya vā nagarasya vā nigamasya vā sīmāmākrāmati taṁ nirītikaṁ nirupadravaṁ ca bhavati meghasya māṇavakasya tejodhātubhāvena || tena yāyinā puruṣo vijñapto || tenaivaṁ paṁca purāṇaśatāni dinnāni || tasya dāni etadabhūṣi || yaṁ nūnāhaṁ āgatako yena dīpavatī rājadhānī cakravartipuraṁ saptaratanāmayaṁ abhiramaṇīyaṁ paśyeyanti || so dāni dīpavatīṁ rājadhānīṁ praviṣṭo paśyati ca dīpavatīṁ rājadhānīṁ alaṁkṛtā || tasya etadabhūṣi || kimidaṁ adya dīpavatīye rājadhānīye parvaṁ vā prayogaṁ vā utsavaṁ vā || atha rājño arcimasya śrutaṁ metho māṇavako adhītavedādhyayano anuhimavantāto janapadamokasto so dīpanatīṁ rājadhānīṁ āgamiṣyati | tato imaṁ nagaravaramalaāṁkṛtaṁ ti || so puregāmī yojano praviśati so taṁ kaṁcitpṛcchati || tahiṁ aparā māṇavikā prāsādikā darśanīyā acapalā anuddhatā apragalbhā udakaghaṭamādāya sapta ca utpalāni gacchati || sā tena pṛcchatā bhavati || adya nagare utsavo || atha khalu prakṛti māṇavikā meghaṁ māṇavakaṁ gāthābhiradhyabhāṣe ||

api tu nāsi māṇavā ito anyapurādasi tvaṁ ihāgato |
yo lokahitaṁ prabhaṁkaraṁ dīpavatīṁ prāptaṁ na budhyase ||

p. 233
dīpaṁkara lokanāyako arcimato tanayo mahāyaśo |
buddho nagaraṁ pravekṣyati tasya kṛte nagaraṁ alaṁkṛtaṁ ||

sā tena pṛcchitā || kathaṁ te bhavati imā utpalāni krītāni || sā taṁ āha || paṁcahi purāṇaśatehi paṁca utpalāni krītāni dve ca me maitrāya labdhāni || megho māṇavo āha || ahante paṁca purāṇaśatāni demi dehi me tāni paṁca utpalāni | ahaṁ etehi paṁcahi utpalehi bhagavantaṁ dīpaṁkaraṁ pūjayiṣyāmi | tvaṁ hi dvīhi piṁ arcaya || sā āha || samayato te paṁca utpalāni dadehaṁ | yadi mama bhāryāmupādiyasi yatrayatra upapadyasi ahaṁ ca tava bhāryā bhaveyaṁ tvaṁ ca mama svāmiko bhavesi || megho māṇavo āha || anuttarāye samyaksaṁbodhaye cittamutpādayiṣyāmi kathaṁ saṁyoge cittamutpādayiṣyāmi || sā āha || utpādehi tuvaṁ tava na antarāyaṁ kariṣyāmi || tena meghena mānavakenābhyupagatā || upādiyāmi tava bhāryāṁ teṣāmutpalānāmarthāye || bhagavantaṁ dīpaṁkara pūjayiṣyāmi anuttarāye ca samyaksaṁbodhaye cittamutpādayiṣyāmi || tena paṁca purāṇaśatāni dattvā paṁcotpalāni gṛhītā udāraṁ ca se prītiprāmodyaṁ kāye utpannaṁ buddhaśabdaṁ prakṛtiye māṇavikāye śrutvā ||

yadicchasi pūjituṁ lokanāyakaṁ
jalajehi mālyehi manoramehi |
upādiyāhi mamamadya bhāryāṁ
premnānuraktā satataṁ ti bheṣyaṁ ||
udumbarasya yatha puṣpaṁ dullabhaṁ
kadācidutpadyatiṁ loke māṇava |

p. 234
emeva buddhāna mahāśayāna
kadācidutpādaṁ tathāgatānāṁ ||
pūjehi buddhaṁ naradamyasārathiṁ
jalajehi mālyehi manoramehi |
bodhāya te bheṣyati hetubhūtaṁ
bhāryā ca te bheṣyi ahaṁ tahiṁtahiṁ ||

megha āha ||

upādiyāmi tava adya bhāryāṁ
jalajāna arthāya manoramāṇāṁ |
pūjeṣyi buddhaṁ naradamyasārathiṁ
bodhāya me bheṣyati hetubhūtaṁ ||
sā hṛṣṭā saṁvṛttā adāsi utpalāṁ
snehana premṇānugataṁ viditvā |
gacchantamenaṁ anugacchi cārikāṁ
śṛṁgāṭake yatra sthito hi māṇavo ||

bhagavānaśītihi bhikṣusahasrehi parivṛto rājñā ca arcimena aśītihi ca koṭṭarājāna sahasrehi anekehi ca kṣatriyamahāśālasahasrehi śramaṇabrāhmaṇatīrthakarehi dīpavatīṁ rājadhānīṁ saṁsprasthito ||

gamanasamaye bhagavato devasahasrāṇi sannipatitāni |
saptaratanāmayāni cchatrasahasrāṇi ādāya ||
atha so mahāguṇadharo saṁprasthito agrato gaṇavarasya |
mattagajakhelagāmī marīcijālāvatatakāyo ||

p. 235
verulikasphāṭikamayakāṁcanadhanakanakasukṛtadaṇḍāni |
chatrāṇi devaputrā dhārenti viśuddhadevasya ||
devābhinirmitāni nabhe taruṇādityamaṇḍalanibhāni |
tapanīyakiṁkiṇīyārucirā varanandighoṣāṇi ||
saptaratanāmayaṁ pi ca divyaṁ divyakusumamaṇḍitacchatraṁ |
chatrādharasya loke dhārayi cchatraṁ tridaśarājā ||
trisahasrādhipatiṁ pi ca kāṁcanaghanakanakasukṛtadaṇḍāye |
varacāmarāye virajaṁ vījenti narendraṁ cānugatāḥ ||
atyunnatā ca namati natāpi atyunnatā bhavati bhūmiḥ |
praviśantasya bhagavanto samaṁ daśabalānubhāvena ||
samantantaraṁ ca bhagavāṁ dakṣiṇameva caraṇaṁ kanakakamalaṁ |
pariharati indrakīle tatra bhavati adbhuto ghoṣo ||
āḍambarā mṛdaṅgā paṭahā asaṁghaṭṭitā pravādyanti |
śaṁkhā paṇavā ca veṇu praviśantismaṁ naravarasmiṁ ||
yāni ratanāni nagare nihitāni peṭakakaraṇḍagatāni |
tāni pi saṁghaṭṭensuḥ ratanavaravidusmiṁ praviśante ||
atha mahārahāṇi mṛdūni vastrayugā mārge saṁstarayensu |
bhagavato nānāvidhāni raṁgaraktā kāśikadukūlā ||

alaṁkṛto lokanāyako kośikārakaṁ kṣaumaṁ yaṁ tūlā kācilindika ajinapraveṇiṁ

p. 236
ca vanarustā tamakūṭātapakoṭṭavakasubhūmi toṣalakolamacirāvokodbhava āmaṁ raktaka paṁcavidhā naya llaṁ ||

yāva ca agrodyānaṁ yāva ca antaḥpuraṁ mahipatisya |
śobhati narendramārgo duṣyaśatasahasrasaṁstīrṇo ||
atha ca vanakhaṇḍaragatā pramadā adhyokiranti narasiṁhaṁ |
kusumanikarakaṁ grahetva kanakagirinibhaṁ abhikiranti ||
yathayatha mahānubhāvo dīpavatīmabhyupeti kāruṇiko |
tathātathā kusumanikaraṁ muṁcanti yaśasvino bhavato ||
tāni ca karapramuktā surabhīṇi paṁcavarṇo.......|
saṁsthihati puṣpakaṁcuko bhagavato lokanāthasya ||
gaganapathe nirālambe abhyantarakaṇṭakāni surabhīṇi |
sthātu prādakṣaṇiye abhidakṣiṇaṁ kurvi kusumāni ||
gacchati anugacchanti tiṣṭhanti sthāti lokapradyote |
īryāpathamṛddhimato sarvābhibhuno na vijahante ||
saṁvartakā pi vātā yadi vivahensuḥ imāṁ trisāhasrāṁ |
na vikopaye kuto puna vahensu taṁ puṣpakaṁcukakaṁ ||
bhagavantaṁ kanakanibhaṁ kanakavaramucchusamavarṇaṁ dṛṣṭvā |
divi maruṇa gaṇā tada udīrayensuḥ aho dharmaṁ ||

p. 237
pramuktapuṣpāvakīrṇaṁ ca ambaraṁ dharaṇiyaṁ ca kusumoghā |
śobhanti jānumātrā puṣpaṁ ca kañcukamākāśe ||
hikkārā tūryamiśrā samantato vartanti aho dharmaṁ |
onādenti puravaraṁ naravṛṣabhasmiṁ praviśantasmiṁ ||
haṁsakaraviṁkavarhiṇaparabhṛtasuravā ca bhṛṁganirghoṣā |
dīpavatīye niśāmyati nidhratanadhvanitavimiśrā ||

addaśāsi mahāmaudgalyāyana megho māṇavo bhagavantaṁ dīpaṁkaraṁ dūrato yeva āgacchantaṁ dvātriṁśatīhi mahāpuruṣalakṣaṇehi samanvāgatamaśītihi anuvyaṁjanehi upaśobhitaśarīraṁ aṣṭādaśehi āveṇikehi buddhadharmehi samanvāgataṁ daśahi tathāgatabalehi balavaṁ caturhi vaiśāradyehi samanvāgataṁ | nāgo viya kāritakāraṇo antogatehi indriyehi avahirgatamānasena sthito dharmāvasthāprāptaḥ śāntendriyo śāntamānaso uttamadamaśamathapāramiprāpto gupto nāgo jitendriyo hradamiva accho anāvilo viprasanno prāsādiko darśanīyo āsecanako apratikūlo darśanāye yojanagatāye prabhāye obhāsayanto || dṛṣṭvā ca punarasya advayasaṁjñā udapāsi || ahamapi buddho loke bhaviṣyāmi || atha khalu maudgalyāyana megho māṇavo tāye velāye imāṁ gāthāmabhāṣi ||

cirasya cakṣuṁ udapāsi loke
cirasya utpādo tathāgatānāṁ |
cirasya mahyaṁ praṇidhiḥ samṛddhā
buddho bhaviṣyāmi na me tra saṁśayaḥ ||

p. 238
atha mahāmaudgalyāyana megho māṇavo udāraṁ harṣasaṁvegaṁ udāraṁ prītiprāmodyaṁ saṁjanayitvā tāni paṁcotpalāni bhagavato dīpaṁkarasya kṣipi | tāni pi prabhājālaṁ mukhamaṇḍalamanuparivāretvā asthāsu || prakṛtye pi māṇavikāye tāni duve utpalāni kṣiptāni | tāni pi antarīkṣe asthānsu || trīhi prātihāryehi buddhā bhagavanto satvāṁ vinenti ṛddhiprātihāryeṇa ādeśanāprātihāryeṇa anuśāsanīprātihāryeṇa || bhagavato dīpaṁkarasya yā ca meghena māṇavena paṁca utpalāni kṣiptā yā ca prakṛtīye māṇavikāye yā ca anyāye janatāye kṣiptā taṁ bhagavato puṣpavitānamadhiṣṭhitaṁ satvānāṁ vaineyavaśena meghasya ca māṇavasya prītiprāmodyasaṁjananārthaṁ prāsādiko darśanīyo catuḥsthūṇo catuḥdvāro osaktapaṭṭadāmakalāpo ||

meghasya tāni jalajāni bhagavato prabhāmaṇḍalasyopari samantena sthitāni dṛṣṭvā prāsādikāni prasadaniyāni prītiprāmodyaṁ kāye utpadye udāro ca cetanāprādurbhāvo || so kamaṇḍalumekānte nikṣipitvā ajinaṁ ca prajñapetvā bhagavato dīpaṁkarasya krameṣu praṇipatitvā keśehi pādatalāni saṁparimārjanto evaṁ cittamutpādeti || aho punaraṁ pi bhaveyaṁ anāgatamadhvānaṁ tathāgato'rhaṁ samyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca yathāyaṁ bhagavāṁ dīpaṁkaro etarahiṁ || evaṁ dvātriṁśatīhi mahāpuruṣalakṣaṇehi samanvāgato bhaveyaṁ aśītihi anuvyaṁjanehi upaśobhitaśarīro aṣṭādaśahi āveṇikehi buddhadharmehi samanvāgato daśahi tathāgatabalehi balavāṁ caturhi vaiśāradyehi suviśārado yathāyaṁ bhagavāṁ dīpaṁkaro etarahiṁ || evaṁ ca anuttaraṁ dharmacakraṁ pravarteyaṁ yathāyaṁ bhagavāṁ dīpaṁkaro etarahiṁ || evaṁ samagraṁ śrāvakasaṁghaṁ parihareyaṁ | evaṁ ca devamanuṣyāḥ śrotavyaṁ

p. 239
śraddhātavyaṁ manyensuḥ | evaṁ tīrṇo tārayeyaṁ mukto mocayeyaṁ āśvasto āśvāsayeyaṁ yathāyaṁ bhagavāṁ dīpaṁkaro etarahi || bhaveyaṁ bahujanahitāya bahujanasukhāya lokānukampāya mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca || atha mahāmaudgalyāyana bhagavāndīpaṁkaro meghasya māṇavasya anuttareṇa buddhajñānena mahāsamudāgamanaṁ ca jñātvā kuśalamūlasambhāraṁ ca cetopraṇidhānaṁ jñātvā akhaṇḍamacchidramakalmāṣamavraṇaṁ anuttarāye samyaksaṁbodhaye vyākārṣīt || bhaviṣyasi tvaṁ māṇava anāgatamadhvānaṁ aparimite asaṁkhyeye kalpe śākyānāṁ kapilavastusmiṁ nagare śākyamunirnāma tathāgato'rhaṁ samyaksaṁbuddho vidyācarasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca yathāpyahametarhiṁ dvātriṁśatīhi mahāpuruṣalakṣaṇehi samanvāgato aśītihi anuvyaṁjanehi upaśobhitaśarīro aṣṭādaśehi āveṇikehi buddhadharmehi samanvāgato daśahi tathāgatabalehi balavāṁ caturhi vaiśāradyehi suviśārado || evaṁ tīrṇo tārayiṣyasi mukto mocayiṣyasi āśvasto āśvāsayiṣyasi parinirvṛto parinirvāpayiṣyasi yathāpi ahametarhi | evaṁ cānuttaraṁ dharmacakraṁ pravartayiṣyasi | evaṁ ca samagraṁ śrāvakasaṁghaṁ parihariṣyasi | evaṁ ca devamanuṣyā śrotavyaṁ śraddhātavyaṁ maniṣyanti | yathāpi ahametarhiṁ taṁ bhaviṣyasi bahujanahitāya bahujanasukhāya lokānukaṁpāya mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca || samantaravyākṛto ca mahāmaudgalyāyana bhagavatā dīpaṁkareṇa megho māṇavo anuttarāye samayksaṁbodhaye tālamātraṁ vaihāyasamabhyudgamya ekāṁśīkṛto prāñjalīkṛto bhagavantaṁ dīpaṁkaraṁ saśrāvakasaṁghaṁ namasyamāno || iyaṁ ca mahāpṛthivī tatkṣaṇaṁ tatmurhūtaṁ atīva ṣaḍvikāraṁ kampe saṁkampe | bhūmyā ca devā ghoṣad

p. 240
śrāvayensuḥ || evaṁ megho māṇavo bhagavatā dīpaṁkareṇa anuttarāye samyaksaṁbodhaye vyākṛto tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāya mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca || bhūmyānāṁ devānāṁ ghoṣaṁ śrutvā antarīkṣecarā devā cāturmahārājikā devā trāstriṁśā yāmā tuṣitā nirmāṇaratino paranirmitavaśavartino iti hi tatkṣaṇaṁ tatmurhūtaṁ yāva brahmakāyaṁ ghoṣamabhyudgame || evaṁ mārṣa megho māṇavo bhagavatā dīpaṁkareṇa anuttarāye samyaksaṁbodhaye vyākṛto taṁ bhaviṣyati bahujanahitāya bahujanasukhāya lokānukaṁpāya mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca || aprameyasya ca udārasya mahato obhāsasya loke prādurbhāvo āsi || yā pi tā loke lokāntarikā andhakārā andhakārārpitā tamisrā tamasārpitā aghā aghasaṁbhūtapūrvā yatra ime pi candramasūryā evaṁ maharddhikā evaṁ mahānubhāvā ābhayā ābhāṁ nābhisaṁbhuṇanti ālokena vā ālokaṁ na spharanti te pi tena obhāsena sphuṭā abhūnsuḥ | ye pi tatra satvā upapannāḥ te pi anyonyaṁ saṁjānensuḥ || anye pi kila bho iha satvā upapannāḥ anye pi kila bho satvāḥ ihopapannā | ekāntasukhasamarpitā ca tatkṣaṇaṁ tatmuhūrtaṁ sarvasatvā abhūnsu || ye pi avīce mahānarake upapannā atikrame va devānāṁ devānubhāvaṁ nāgānāṁ nāgānubhāvaṁ yakṣāṇāṁ yakṣānubhāvaṁ || dhyāmāni ca abhūnsuḥ mārabhavanāni niṣprabhāṇi nistejāni nirabhiramyāṇi | krośikānyapyasya khaṇḍāni prapatensu | dvikrośikānyapyasya khaṇḍāni prapatensu | trikrośikānyapyasya khaṇḍāni prapatensu | yojanikānyapyasya khaṇḍāni prapatensu | dhvajāgrāṇyapyasya prapatensuḥ || māro ca pāpīmāṁ duḥkhī durmanā vipratisārī antośalyaparidāghajāto abhūṣi ||


p. 241
ajinaṁ prajñapayitvā kamaṇḍaluṁ nikṣipayitva ekānte
kṣipiyānutpalahastaṁ nipate kramavarehi cakṣumato ||
tāni ca karapramuktā surabhīṇi paṁcavarṇo........|
saṁsthihati puṣpakaṁcuko bhagavato lokanāthasya ||
gaganapathe nirālambe abhyantarakaṇṭakāni surabhīṇi |
sthātu prādakṣiṇiye abhidakṣiye abhidakṣiṇaṁ kṛtva kusumāni ||
gacchati anugacchanti tiṣṭhanti sthāti lokapradyote |
īryāpathamṛddhimato sarvābhibhuno na vijahante ||
saṁvartakā pi vātā yadi vivahensuḥ imāṁ trisāhasrāṁ |
na vikopaye kuto puna vahensu taṁ puṣpakaṁcukakaṁ ||
bhagavantaṁ kanakanibhaṁ kanakavaramucchusamavarṇaṁ dṛṣṭvā |
divi marūṇa gaṇā tada udīrayensuḥ aho dharmaṁ ||
atha sāgarāmbaramahī saṁkampe ca divi devasaṁgheṣu |
vyākaraṇasmiṁ vyākṛte abhyudgami adbhuto ghoṣo ||
eṣo megho bhavatā ekāntasubhāṣitocchritadhvajena |
dīpaṁkareṇa muninā vyākṛto bhaviṣyasi jino tuvaṁ ||
taṁ hitasukhāya kāhasi sabrahmasurāsurasya lokasya |
hāyiṣyanti apāyā narakā maru saṁvivardhanti ||

p. 242
dīpaṁ ca lenaṁ ca parāyaṇaṁ ca
dīpaṁkaro nāma abhūṣi śāstā |
ito asaṁkhyeyatarasmiṁ kalpe
svākhyātadharmo bhagavāṁ nareśo ||
so uttamārthaṁ abhigamya paṇḍito
viśāradaṁ vartayi dharmacakraṁ |
satye na dharme ca smṛto pratiṣṭhito
mahadbhayādviṣamāduddhare prajāṁ ||
megho'nddaśā śramaṇagaṇasya nāyakaṁ
dīpaṁkaraṁ paramavicitralakṣaṇaṁ |
cittaṁ prasādetva jinaṁ avandi ca
so vandamāno praiṇidhiṁ akāsi ||
evaṁ ahaṁ lokamimaṁ careyaṁ
yathā ayaṁ carati asaṁgamānaso |
cakraṁ pravarteyamananyasādṛśaṁ
susaṁskṛtaṁ devamanuṣyapūjitaṁ ||
arthaṁ careya loke devamanuṣyā deśeyaṁ dharmaṁ |
evaṁ vineya satvā yathā ayaṁ lokapradyoto ||
praṇidhiṁ ca jñātvāna asaṁgasaṁgataṁ
sarvehi hetūhi upasthitaṁ jino |
akhaṇḍamacchidramakalmāṣāvraṇaṁ
matimāṁ...vyākare arthadarśī ||

p. 243
buddho tuvaṁ bheṣyasi megha māṇava
anāgate aparimitasmiṁ kalpe |
kapilāhūye ṛṣibhavanasmiṁ śākiyo
tadā tvaṁ pi praṇidhivipākameṣyasi ||

tena aparāṇi paṁca purāṇaśatāni preṣitāni ācāryasya || niryātetvā evaṁvidhaṁ sarvaṁ meghadattasya ācikṣati || evaṁ maye bhagavāṁ dīpaṁkaraḥ pūjito anuttarāye samyaksaṁbodhaye vyākṛto || gacchāma tahiṁ bhagavato dīpaṁkarasya santike brahmacaryaṁ cariṣyāma tāṁ ca samitimanubhaviṣyāmaḥ || so āha || ahaṁ tāva asamāptavedo tatra na śakyāmi gantuṁ ||

gathā kāṣṭhaṁ vivahyate mahante udakārṇave |
saṁghaṭṭito vinaśyati evaṁ priyasamāgamo ||

megho gatvā bhagavato dīpaṁkarasya santike pravrajito || te tādṛśā kalyāṇamitrāṇāgamya buddhasahasrakoṭiyo aparimeyāṁ asaṁkhyeyāṁ ārādhetvā pūjayitvā ca saśrāvakasaṁghāṁ aprameyāni ca pratyekabuddhakoṭiniyutā pūjayitvā divyamānuṣikāṁ saṁpattimanubhavanti yāvadanuttarāṁ samyaksaṁbodhimabhisaṁbuddhā || yo rūpaṁ naradamyasārathiṁ śrutvā na rūpaṁ na upādiṁ gacchehaṁ upādehaṁ ca || so tvāha || śiraḥpraṇāmāye eṣa atīva pravaṇo megho vartate || meghasya māṇavasya sakāśāto buddhaśabdaṁ śruṇitvā na hṛṣṭo | pāpamitrasamaṁgitāye paṁcānantaryāṇi kṛtāni || paradāre prasakto tatra kāle vā vi-   

p. 244
kāle vā gacchati || taṁ mātā putrasnehena nivāreti mā tatra pāradāriko ti kṛtvā ghātayiṣyati ||

rakto arthaṁ na jānāti rakto dharmaṁ na paśyati |
andhakāre tadā bhavati yaṁ rāgo sahate naraḥ ||

so tāṁ mātaraṁ ghātayitvā tasyā istrikāye sakāśaṁ gato yatra prasakto hasyaiva tāṁ prakṛtimācikṣati || evaṁ tvaṁ mama iṣṭā yaṁ mayā tava kāraṇā mātā jīvitādyaparopitā || sā strī udvignā saṁvṛttā || tāya ukto || mā me bhūyo āgacchasi || aparamātaraṁ prasakto || tato taṁ sā aparamātā āha || etha pitaraṁ jīvitādvyaropehi tvaṁ ca me svāmiko bhaviṣyasīti || tena dāni so pitā jīvitādvyaparopito || so tatra adhiṣṭhāne jugupsito saṁkṛtto || mitrajñātikā parivarjenti || so tato adhiṣṭhānāto anyamadhiṣṭhānaṁ saṁkrānto atra me na koci jāniṣyati || tasya yo mātāpitṝṇāṁ bhikṣu kulopako āsi arahā mahānubhāvo so janapadacārikāṁ caramāṇo tamadhiṣṭhānamanuprāpto || tena dāni so dānapatiputro bhikṣuṇā tahiṁ adhiṣṭhāne dṛṣṭo || so pi taṁ bhikṣuṁ dṛṣṭvā śaṁkī saṁvṛtto mā me bhikṣu imaṁhi adhiṣṭhānaṁhi dūṣayatīti || tena dāni so pi arahā bhikṣu jīvitādvyaparopito || so dāni yo tadā āsi samyaksaṁbuddho tasya śāsane pravrajito || tena dāni śāsane pravrajitvā saṁgho ca bhinno buddhasya rudhiraṁ utpāditaṁ || etāni paṁcānantaryāṇi karmāṇi kṛtvā mahānarakeṣupapanno ||    

so aṣṭasu mahānarakeṣu ṣoḍaśotsadeṣu suciraṁ dīrghamadhvānaṁ saṁdhāvitvā saṁsaritvā  

p.245  
yadā bhagavatā śākyamuninā anuttarā samyaksaṁbodhirabhisaṁbuddhā pravṛttaḥ so mahāsamudre timitimiṁgilo nāma matsyajāti āyāmato bahuyojanaśatikena ātmabhāvena || yadā thapakarṇi gṛhapati sayānapātro paṁcaśataparivāro tena mahāsamudraṁ okasto tadā tena makarabhūtena bubhukṣitena mukhaṁ ucchvāsitaṁ bhojanārthikena || tato yānapātrāṇi sthapakarṇikasya gṛhapatisya yena taṁ makaramukhaṁ tena pradhāvitā || niryātamukha āha || gṛhapati imāni yānapātrāṇi baḍavāmukhe patitāni yaṁ dāni karaṇīyaṁ taṁ karotha nāsti dāni vo jīvitaṁ || te dāni devadevatāṁ namasyanti svakasvakāni | kecicchivaṁ kecidvaiśravaṇaṁ kecitskandhaṁ kecidvaruṇaṁ kecidyamaṁ keciddhṛtarāṣṭraṁ kecidvirūḍhakaṁ kecidvirūpākṣaṁ kecidindraṁ kecidbrahmaṁ kecitsamudradevatāṁ | yāvadāyuṣmāṁ pūrṇako samanvāharati paśyati sthapakarṇikaṁ gṛhapatiṁ paṁcaśataparivāraṁ saṁśayaprāptaṁ || so tuṇḍaturikāto parvatāto vaihāyasamabhyudgamya mahāsamudre thapakarṇikasya yānapātraṁ upari vaihāyasamantarīkṣe asthāsi || te sarve paṁca vāṇijaśatāni prāñjaliṁ kṛtvā utthitā bhagavaṁ bhagavaṁ tava śaraṇagatā sma || sthaviro āha || nāhaṁ bhagavāṁ śrāvako'hamasmi | sarve ekakaṇṭhā namo buddhasyeti udīretha || tehi sarvehi pañcehi vaṇijaśatehi namo buddhasyeti vighuṭṭhaṁ || tasya timitimiṁgilasya buddhaśabdaḥ karṇapathaṁ gato || tasya taṁ śabdaṁ śrutvā yo aprameye asaṁkhyeye kalpe meghasya māṇavasya sakāśāto dīpaṁkarabuddhaśabdo śruto taṁ mahāsamudre timitimiṁgilabhūtasya āmūkhībhūto || amogho buddhaśabdo ti || tasya dāni timitimiṁgilasya bhūtasya etadabhūṣi || buddho loke prādurbhūto vayaṁ ca apāyagatā || tena dāni saṁvignena punarapi mukhaṁ saṁmīlitaṁ || anāhāro kālagato taṁ buddhaśabdaṁ samanusmaranto samanantarakālagato śrāvastyāṁ mahā-                                                                                                                                                                                                                         
p.246
nagaryāṁ brāhmaṇakule upapanno tena kālena tena samayena prajāto dārako jāto || yathoktaṁ bhagavatā nāhaṁ bhikṣavo karmato nyadvademi iti ||
tasya dāni dārakasya dharmarucināma kṛtaṁ || yadā mahanto saṁvṛtto tadā bhagavataḥ śāsane pravrajito || prayujyantena ghaṭantena vyāyamantena tisro vidyā ṣaḍabhijñā balavaśībhāvaṁ sākṣātkṛtaṁ || trikhutto divasasya bhagavataḥ pādavandane upasaṁkramati | yattakamupasaṁkramati tattakaṁ bhagavāṁ codeti smāreti cirasya dharmaruci sucirasya dharmaruci || so pi āha || evametaṁ bhagavaṁ evametaṁ sugata | cirasya bhagavaṁ sucirasya sugata || bhikṣu saṁśayena bhagavantaṁ pṛccanti || trikhutto divasasya dharmarucirbhagavantamupasaṁkramati bhagavāñca tamevamāha cirasya dharmaruci sucirasya dharmarucīti bhagavantamevamāha evametaṁ bhagavaṁ evametaṁ sugata cirasya bhagavaṁ sucirasya sugata na ca punarbhagavaṁ vayamimasya bhāṣitasya arthamājānāma || teṣāṁ bhagavāṁ bhikṣūṇāṁ etāṁ prakṛtiṁ vistareṇārocayati dīpaṁkaramupādāya || ahaṁ ca megho māṇavo nāmena āsi eṣo ca dharmaruci meghadatto || evaṁ bhikṣavo amogho buddhaśabdo yāvadduḥkhakṣayāya saṁvartati ||

tena samayena sthaviro dharmaruci upāgamesi śāstāraṁ |
pādau jinasya vandati āha pi sucirasya dharmaruci ||
sucirasya lokanāyaka dharmaruci pratibhaṇāti śāstāraṁ |
jānantaṁ pṛcchati jino kiṁkāraṇaṁ brusi sucirasya ||
so punarāha pure ahaṁ lavaṇajale timitimiṁgilo āsi |
kṣudhādaurbalyaparigato viparimuṣaṁ bhojanārthāye ||

p.247
tatra bahu prāṇanayutā praviśensuḥ tada śarīradehaṁ me |
vāṇijakaśatāni paṁca praviśensu tathaiva yānena ||
pātre ca praviśamāne atrāṇabhayārditā vyasanaprāptā |
sarve ekavācamavaci namo daśabalasya buddhasya ||
buddheti śrutva ghoṣaṁ aśrutapūrvamabhūṣimahaṁ prīto |
hṛṣṭo udagaracitto tvaritaṁ saṁmīlayesi mukhaṁ ||
sanensu prāṇanayutāni tiryagyonigatā vaṇijaśatāna |
ghoṣeṇa daśabalasya vyutthito tadāhamapāyeṣu ||
tena kuśalena bhagavaṁ idaṁ me āropitaṁ manuṣyatvaṁ |
sucaritaphalena tena dharmarucīti mama samājñā ||
tenaivāhaṁ hetunā pravrajito tava svayaṁbhu prāvacane |
nacirasya pravrajitvā abhūṣi arahāṁ dhutakleśo ||
bahukalpakoṭinayutā saṁsāraṁ saṁsaritvāna anantaṁ |
anusmārento sugataṁ bhaṇāmi sucirasya lokahita ||
sucirasya dharmacakṣurviśodhitaṁ dharmasaṁśayaṁ chinnaṁ |
mohatimirāvajaddhaṁ uṣito smi ciraṁ apāyeṣu ||
tena kuśalena timiraṁ prahīnaṁ rāgadveṣā ca ūhatā |
aśeṣā bhavanetrisaritā ucchoṣitā ayamiha jātiḥ ||
asya pi timitimiṁgilasya buddhaśravaṇaṁ mahatphalaṁ āsi |
kiṁ puna idāni bhagavaṁ idaṁ śrutaṁ nāvahedamṛtaṁ ||

p.248
tasmādvivarjayitvā nīvaraṇā paṁca cetasāvaraṇā |
śrotavyaṁ buddhavacanaṁ dullabhasaṁjñāmupajanetvā ||
kṛcchro manuṣyalābho vivarjanā ca asārarūpavanāt |
buddhāna ca utpādo śraddhā ca bhaveya ca nirvṛtiḥ ||

iti śrīmahāvastu avadāne dīpaṁkaravastu samāptaṁ ||

ito mahāmaudgalyāyana bhadrakalpāto aparimite aprameye asaṁkhyeye kalpe dīpaṁkarāto anantaraṁ maṅgalo nāma tathāgato'rhaṁ samyaksaṁbuddho udapāsi || maṅgalasya mahāmaudgalyāyana samyaksaṁbuddhasya varṣakoṭīśatasahasraṁ manuṣyāṇāmāyuḥpramāṇabhūṣi || maṅgalasya mahāmaudgalyāyana samyaksaṁbuddhasya trayaḥ śrāvakasannipātā abhūnsuḥ || prathame śrāvakasannipāte koṭīśatasahasramabhūṣi sarveṣāmarhatāṁ kṣīṇāśravāṇāmuṣitavratānāṁ samyagājñāsuvimuktacittānāṁ parikṣīṇabhavasaṁyojanānāmanuprāptasvakārthānāṁ | dvitīyo śrāvakasannipāto navati koṭīyo abhunsuḥ sarveṣāṁ arhatāṁ kṣīṇāśravāṇāṁ uṣitavratānāṁ samyagājñāsuvimuktacittānāṁ parikṣīṇabhavasaṁyojanānāṁ anuprāptasvakārthānāṁ | tṛtīyo śrāvakasannipāto aśīti koṭīyo abhunsu sarveṣāmarhatāṁ kṣīṇāśravāṇāmuṣitavratānāṁ samyagājñāsuvimuktacittānāṁ parikṣīṇabhavasaṁyojanānāṁ anuprāptasvakārthānāṁ || maṅgalasya khalu punarmahāmaudgalyāyana samyaksaṁbuddhasya sudevo ca dharmadevo ca nāma śrāvakayugo abhūṣi agrayugo ca bhadrayugo ca | eko agro prajñāye aparo agro ṛddhīye || maṅgalasya khalu punarmahāmaudgalyāyana samyaksaṁbuddhasya śīvālī ca nāma bhikṣuṇī aśokā ca agraśrāvikā abhunsuḥ | ekā agrā prajñāye aparā ṛddhīye || maṅgalasya khalu mahāmaudgalyāyana samyaksaṁbuddhasya pālito nāma

p.249
bhikṣu puasthāyako abhūṣi || maṅgalasya khalu punarmahāmaudgalyāyana samyaksaṁbuddhasya nāgavṛkṣo abhūṣi bodhi || maṅgalasya khalu mahāmaudgalyāyana samyaksaṁbuddhasya uttaraṁ nāma nagaraṁ abhūṣi | dvādaśa yojanāni āyāmena purastimena paścimena ca sapta yojanāni vistāreṇa dakṣiṇena uttareṇa ca | saptahi prākārehi parikṣiptaṁ sauvarṇehi sauvarṇacchadanehi || saptahi dīrghikāhi parikṣiptaṁ abhūṣi citrāhi darśanīyāhi saptānāṁ varṇānāṁ suvarṇasya rūpyasya muktāyāḥ vaiḍūryasya sphaṭikasya musāgalvasya lohitikāyā || tāsāṁ khalu punarmahāmaudgalyāyana dīrghikānāṁ dvinnāṁ varṇānāṁ sopānā abhūnsuḥ suvarṇasya rūpyasya | caturṇāṁ varṇānāṁ sopānaphalakā abhunsu suvarṇasya rūpyasya ca muktāyā vaiḍūryasya ca || tāyo dīrghikāyo channāyo abhūnsuḥ utpalapadumakumudapuṇḍarīkanalinīsaugandhikehi || tāyo dīrghikāyo imehi evaṁrūpehi vṛkṣehi pracchannāyo abhunsuḥ | sayyathīdaṁ amrajambupanasalakucabhavyapālevatapracchannāyo || tāsāṁ khalu punardīrghikānāṁ tīreṣu imāni evaṁrūpāṇi sthalajajalajāni mālyāni abhunsu | sayyathīdaṁ atimuktakacampakavārṣikāvātuṣkāraindīvaradamanakadevopasaṁhitā || uttaraṁ khalu punarmahāmaudgalyāyana nagaraṁ saptahi tālapaṁktihi parikṣiptamabhūṣi || vistareṇa dīpavatī rājadhānī yathā varṇayitavyaṁ || maṅgalasya khalu punarmahāmaudgalyāyana samyaksaṁbuddhasya sundaro nāma kṣatriyo pitā abhūṣi rājā cakravartī || maṅgalasya khalu punarmahāmaudgalyāyana samyaksaṁbuddhasya śirī nāma devī mātā abhūṣi || tadāhaṁ mahāmaudgalyāyana atulo nāma nāgarājā kṛtapuṇyo maheśākhyo utsadakuśalasaṁcayo ||

p.250
tato mayā so bhagavāṁ maṅgalo saśrāvakasaṁgho.........satkṛtvā gurukṛtvā mānayitvā pūjayitvā duṣyayugamāchādaṁ dattvā bodhāya anupraṇihitaṁ || tenāpyahaṁ vyākṛto bhaviṣyasi tvamanāgatādhvāne aparimite asaṁkhyeye kalpe śākyamunirnāma tathāgato rhaṁ samyaksaṁuddho ||

dīpaṁkarasya ottareṇa maṅgalo nāma nāyako |
tamaṁ loke nihatvāna dharmolkāmabhijvālayet ||
atulā āsi prabhā tasya jinehi anyehi uttarā |
koṭisūryaprabhāṁ hatvā sahasrāraiḥ virocate ||
so ca buddho prakāśeti catvāri satyā uttamāṁ |
te taṁ satyarasaṁ pītvā vinodensu mahātamaṁ ||
bodhiṁ buddhvā atulāṁ devā prathame dharmadeśane |
koṭiśatasahasrāṇāṁ prathamābhisamayo abhūt ||
yadā............................|
tadā āhani saṁbuddho dharmabherīṁ varamuttamāṁ ||
punarapi devasamaye yadā satyāṁ prakāśayet |
dvitīye navati koṭī dvitīyābhisamayo abhūt ||
yadā sunando cakravartī buddhadharmamupāgami |
tadā āhani saṁbuddho dharmabherīṁ varamuttamāṁ ||
sunandānucarā janatā navatiṁ āsi koṭiyo |
sarve te niravaśeṣā abhūdbuddhasya śrāvakā ||

p.251
punarapi devasamaye yadā satyāṁ prakāśayet |
aśītiṁ tṛtīye koṭī tṛtīyābhisamayo abhūt ||
yadā uttaro gṛhapati buddhadarśanamupāgami |
tadā āhani saṁbuddho dharmabherīṁ varamuttamāṁ ||
uttarānucarā janatā aśītiṁ āsi koṭiyo |
sarve te niraveśeṣā abhū buddhasya śrāvakāḥ ||
sannipātāḥ trayo āsi maṅgalasya maharṣiṇo |
kṣīṇāśravāṇāṁ virajānāṁ śāntacittānutāpināṁ ||
koṭīśatasahasrāṇāṁ prathamo āsi samāgamo |
dvitīyo navatiṁ koṭī aśītiṁ tṛtīyo abhūt ||
ahaṁ tena samayena nāgarājā maharddhiko |
atulo nāma nāmena utsadakuśalasaṁcayo ||
nāgānāṁ divyehi tūryehi maṅgalasya maharṣīṇo |
arcaye duṣyāṇi dattvāna śaraṇaṁ tamupāgami ||
so me buddho viyākārṣīt maṅgalo lokanāyako |
aparimeye ito kalpe buddho loke bhaviṣyasi |
śākyānāṁ nagare ramye sphīte kapilasāhvaye ||
tasya te jananī mātā māyā nāmena bheṣyati |
pitā śuddhodano nāma tava bhaviṣyati gautamaḥ ||
kolito upatiṣyo ca agrā bheṣyanti śrāvakāḥ |
kṣemā utpalavarṇā ca agrā bheṣyanti śrāvikā |
ānando nāma nāmena upasthāyako bhaviṣyati |

p.252
bodhi bhaviṣyati tuhyaṁ aśvattho varapādapaḥ ||
tasya vyākaraṇaṁ śrutvā maṅgalasya maharṣiṇaḥ |
viriyaṁ pragrahetvāna dṛḍhaṁ kṛtvāna mānasaṁ |
caranto bodhicaryāṇi nāhaṁ kaṁcitparityaje ||
uttaraṁ nāma nagaraṁ sundaro nāma kṣatriyo |
śirikā nāma janikā maṅgalasya maharṣiṇo ||
sudevo dharmadevo ca abhūnsuḥ agraśrāvakāḥ |
śīvālī ca aśokā ca abhūnsu agraśrāvikā ||
pālito nāma upasthāko maṁgalasya maharṣiṇo |
bodhi tasya nāgavṛkṣo bodhivṛkṣaṁ supuṣpitaṁ ||
koṭīśatasahasrāṇāṁ saṁgho āsi maharṣiṇo |
tiṣṭhamāno mahāvīro tāresi janatā bahuṁ ||
tārayi bahujanatāṁ vaistārikaṁ kṛtva śāsanaṁ |
jvalito agniskandho vā suriyo vā samudgato ||
yathā sāgarasya ūrmiyo na śakiyaṁ gaṇayituṁ |
tathaiva bhagavato putrā na śakiyaṁ gaṇayituṁ |
so ca buddho mahābhāgo saddharmo ca gaṇottamo |
sarve samanantarātītā anuriktā eva saṁskārāḥ ||

iti śrīmahāvastu avadāne maṁgalasya vastuṁ samāptaṁ ||

p.253
atha cchatravastuke ādi || anuhimavante kuṇḍalā nāma yakṣiṇī prativasati || sā dāni samaṁ samaṁ ca putraśatā paṁca prajāyati | putrasahasraṁ prajātā sā kālaṁ karoti || te pi vaiśāliṁ ojohārakā preṣitā || vaiśāliṁ gatvā manuṣyāṇāmojaṁ haranti || rogajātā ārddhā maṇḍalako ca adhivāso ca | maṇḍalako rogajāto yahiṁ kule nipatati na kiṁci śeṣeti sarvaṁ harati | adhivāso nāma rogajāto pradeśaṁ harati || tadāni vaiśālikā adhivāsena rogajātena spṛṣṭā maranti || te devadevāṁ namasyanti || teṣāmetadabhūṣi || kasminnu khavlāgate vaiśālakānāmābādho pratipraśāmyeyā || tehi dāni kāśyapasya pūraṇasya preṣitaṁ || āgacchāhi vaiśālakānāmamanuṣyavyādhi utpanno tvayi āgate pratipraśrabdho bhaviṣyati || kāśyapapūraṇo vaiśālimāgato na ca taṁ vyādhiṁ pratiprasrabhyati || teṣāmetadabhūṣi || āgato kāśyapo naiva ca vaiśālakānāmamanuṣyavyādhiḥ pratiprasrabhyati || tehi dāni maskarisya gośāliputrasya preṣitaṁ || so pi āgato na ca vaiśālikānāmamanuṣyavyādhiḥ pratiprasrabhyati || tehi dāni kakudasya kātyāyanasya preṣitaṁ || so pi āgato na ca vaiśālikānāmanmanuṣyavyādhiḥ pratiprasrabhyati || tahi dāni ajitasya keśakambalasya preṣitaṁ || so pi āgato na ca vaiśālakānāmamanuṣyavyādhi pratiprasrabhyati || tehi dāni saṁjayisya veraṭṭiputrasya preṣitaṁ | so pi āgato na ca vaiśālakānāmamanuṣyavyādhi pratiprasrabhyati || tehi dāni nirgranthasya jñātiputrasya preṣitaṁ || so pi āgato na ca vaiśālakānāmamanuṣyavyādhiḥ pratiprasrabhyati || teṣāṁ vaiśālakānāṁ jñātisālohitā kālagatā devehi upapannā || teṣāmanyatarā devatā vaiśālakānāmāro-

p.254
cayati || ye ete tubhyehi ānītā aśāstāro aśāstāravādino na ete śaktā vaiśālakānāmamanuṣyavyādhiṁ pratiprasraṁbhayituṁ || eṣa buddho bhagavāṁ asaṁkhyehi kalpehi samudāgato arhansamyaksaṁbuddho apariśeṣajñānadarśano maharddhiko mahānubhāvo sarvajño sarvadarśāvī yatra grāmakṣetrasīmāyāṁ prativasati sarvaṁ tatra ītikalahaṁ kalakalaṁ upadravā upasargā praśāmyanti || tamānetha | tena āgatena vaiśālakānāmamanuṣyavyādhiḥ pratiprasrabhyate iti ||

rājagṛhe mandirapure viharati varakamalagarbhasukumāro |
sarvā kalikalahāni praśamayitāni jitakleśena ||
sopadravaṁ kāñcananibho yaṁ prāpto grāmanigamaṁ nagaraṁ vā |
śāmayati tatra ītayo rajamiva balavāṁ salilavṛṣṭi ||
pāṇḍaravarṇaṁ kāñcananibhaṁ dinakaraparipūrṇacārumukhaṁ |
varasurabhiśīlagandhaṁ ānetha śāmyati tu vyādhi ||

vaiśālyāṁ tomaro nāma lecchavimahattarako mahāpakṣo mahāparivāro paṇḍito ca || so gaṇena adhyeṣya preṣito || gaccha rājagṛhaṁ tahiṁ buddho bhagavāṁ prativasati | śreṇiyasya bimbisārasya yācitavāso prativasati || taṁ gatvā vaiśālakānāṁ licchavīnāṁ vacanena vandanāṁ vadesi saparivārasya alpābādhatāṁ ca alpātaṁkatāṁ ca sukhasparśavihāratāṁ ca pṛcchesi evaṁ ca vadesi || vaiśālakānāṁ bhagavaṁ licchavīnāmamanuṣyavyādhi utpanno bahūni prāṇasahasrāṇi anayavyasanamāpadyanti | sādhu bhagavānarthakāmo hi-

p.255
taiṣī vaiśālimāgaccheyā anukampāmupādāya || atha tomaro lecchavigaṇasya pratiśrutvā yathānurūpeṇa parivāreṇa sārdhaṁ bhadrāṇi yānāni āruhitvā vaiśālito nagarāto nargamya yena rājagṛhaṁ nagaraṁ tena prayāsi || atha khalu tomaro lecchavi rājagṛhanagaraṁ gatvā praviśitvā rājagṛhanagaraṁ yena veṇuvanaṁ kalandakanivāpaṁ tena prakrami bhagavantaṁ darśanāya upasaṁkramaṇāya paryupāsanāya || tena khalu punaḥ samayena bhagavāntadaho poṣadhe paṁcadaśyāṁ pūrṇāyāṁ pūrṇamāsyāṁ pañcānāṁ bhikṣuśatānāṁ anyāye ca janatāye anekasahasrāye pariṣāye dharmaṁ deśayati ādau kalyāṇaṁ madhye kalyāṇaṁ paryavasāne kalyāṇaṁ svarthaṁ suvyañjanaṁ kevalaparipūrṇaṁ pariśuddhaṁ paryavadātaṁ brahmacaryaṁ prakāśayati || atha tomaro lecchavī yāvattakā yānasya bhūmiḥ tāvadyānena gatvā yānādavatīrya padmāmeva yena bhagavāṁstenopasaṁkrami || so dāni maheśākhyāṁ pariṣāṁ sannipatitāṁ na śaknoti prasahya bhagavantamupasaṁkramituṁ || so dāni ekāṁsamuttarāsaṁgaṁ kṛtvā yena bhagavāṁstenāṁjaliṁ praṇāmetvā bhagavantaṁ gāthāye adhyabhāṣi ||

upoṣadhe paṁcadaśīviśuddhaye
upāsituṁ te ṛṣayo samāgatā |
śakro ca devo tridaśāna indro
puraskṛto teṣu asahyasāhi ||
virocamāno bhāṣasi uttamaṁ padaṁ
dharmeṇa tarpesi bahuṁ imāṁ prajāṁ |
mahāṁ va meghaḥ salilena medinīṁ
te tuhya śrutvā madhurāmimāṁ girāṁ ||
anelikāṁ dharayato mahāmune
namaskṛtvā aṁjaliṁ vandamānā |

p.256
śaraṇante gacchāma asahyasāhi
teṣāṁ sulabdhaṁ ca suāgataṁ ca ||
sa tomarāṇāmahantike bhavaṁ
ye te prasannā śaraṇaṁ upenti |
atha apramattā sugatasya śāsane
kāhinti jātīmaraṇasya antaṁ ||

gāthāparyavasāne mahatā janakāyena antaro dinno || atha khalu tomaro lecchavī yena bhagavāṁstenopasaṁkramitvā bhagavataḥ pādau śirasā vanditvā bhagavantametadavocat || vaiśālikā bhagavaṁ lecchaviyo savṛddhabālā abhyantaravaiśālakā ca bāhirakavaiśālakā ca bhagavataḥ pādā śirasā vandenti saśrāvakasaṁghasya sukhaṁ ca sparśavihāratāṁ ca pṛcchenti evaṁ ca vadenti || vaiśālyāṁ bhagavannamanuṣyavyādhi utpannaḥ bahūni prāṇisahasrāṇi anayavyasanamāpadyanti bhagavāṁ ca anukampako kāruṇiko sadevakasya || sādhu bhagavāṁ vaiśālimāgaccheya vaiśālikānāmanukampāmupādāya || bhagavānāha || tathāgato tomara rājño śreṇiyasya bimbisārasya yācitavāso vasati gacchamanujānāpehi || atha khalu tomaro lecchavī bhagavato pādau śirasā vanditvā bhagavantaṁ ca triṣkhuttaṁ pradakṣiṇīkṛtvā bhikṣusaṁghaṁ ca yena rājagṛhaṁ tena prakrāmi || atha khalu tomaro lecchavī yena rājā śreṇiyo bimbisārastenopasaṁkramitvā rājānaṁ śreṇiyaṁ bimbisāraṁ sādhu ca suṣṭhu ca pratisaṁmodetvā etaduvāca || vaiśālīyaṁ mahārāja amanuṣyavyādhi utpanno bahūni prāṇisahasrāṇi anayavyasanamāpadyanti || tahiṁ ṣacchāstāro saṁmatā ānītā kāśyapo ca pūraṇo maskarī ca gośālī ajito ca keśakambalī kakudo ca kātyā-

p.257
yano saṁjayī ca veraṭṭikaputro nirgrantho ca jñātiputro || etehi āgatehi vaiśālakānāmamanuṣyavyādhi nopaśāmyati || tato mahārāja lecchavīnāṁ devatāhi ārocitaṁ || eṣa uddho bhagavānasaṁkhyeye dharmānubhāvena hi samudāgato sadevakasya lokasya leno trāṇo śaraṇo parāyaṇo devātidevo śāstā devamanuṣyāṇāṁ nāgānāmasurāṇāṁ yakṣāṇāṁ rākṣasānāṁ piśācānāṁ kumbhāṇḍānāṁ || yo yaṁ grāmakṣetrasīmamākramati tatra sarve ītikalikakālakarṇī praśāmyanti buddhānubhāvena dharmānubhāvena saṁghānubhāvena || tamāthena tena āgatena vaiśālyānāmamanuṣyavyādhiḥ praśāmyatīti || sādhu mahārāja bhagavantamanujānāhi vaiśāliṁ gamanāye anukampāmupādāya || evamukto rājā śreṇiyo bimbisāro tomaraṁ lecchavimetaduvāca || sace vāsiṣṭha vaiśalakā lecchavayo bhagavato rājagṛhāto vaiśāliṁ gacchantasya evaṁ pratyudgamanaṁ karonti yāvatsvakaṁ vijitaṁ yathāhamanuyānaṁ karomi yāvatsvakavijitametsye haṁ bhagavantamanujānaye rājagṛhāto vaiśāliṁ gamanāya || atha khalu tomaro lecchavī rājño śreṇiyasya bimbisārasya pratiśrutvā vaiśāliṁ gaṇasya dūtāṁ preṣayasi || evaṁ vāsiṣṭhāho rājā śreṇiyo bimbisāro jalpati || atha khalu te dūtā tomarasya lecchavisya pratiśrutvā vaiśāliṁ gatvā lecchavigaṇasya ārocesi || evaṁ vāsiṣṭhāho rājā śreṇiko bimbisāro tomarasya lecchavisya jalpati | sace vaiśālakā lecchavayo bhagavato rājagṛhāto vaiśāliṁ gacchantasya evaṁ pratyudgamanaṁ karonti yāvatsvakaṁ vijitaṁ yathā ahamanuyānaṁ karomi yāvatsvakaṁ vijitaṁ etsye haṁ bhagavantamanujāneyaṁ rājagṛhāto vaiśāliṁ gamanāya || evamukte vaiśāleyakā lecchavayaḥ tādūtāṁ........|| etadvaktavyo vāsiṣṭhāho rājā śreṇiyo bimbisāro lecchavigaṇasya vacanena || kariṣyanti mahārāja vaiśālakā leccha-

p.258
vayo bhagavataḥ pratyudgamanaṁ yāvallecchavīnāṁ vijitaṁ || atha khalu te dūtā lecchavigaṇasya pratiśrutvā rājagṛhaṁ gatvā tomarasya ārocensuḥ || atha khalu tomaro lecchaviḥ dūtānāṁ vacanaṁ pratiśrutvā yena rājā śreṇiko bimbisāro tenupasaṁkramitvā rājānaṁ śreṇinaṁ bimbisārametaduvāca || kariṣyanti mahārāja vaiśālakā lecchavayo bhagavataḥ pratyudgamanaṁ || sādhu bhagavantamanujānāhi vaiśāliṁ gamanāya anukampāmupādāya || bhagavāṁ dāni rājñā śreṇiyena bimbisāreṇa anujñāto vaiśāliṁ gamanāya amātyā ca āṇattā yāva ca rājagṛhaṁ yāva ca gaṁgāyāḥ tīrthaṁ mārgaṁ pratijāgṛtha aṣṭapadasamamaviṣamaṁ pāṇitalajātaṁ vitatavitānaṁ citraduṣyaparikṣiptaṁ osaktapaṭṭadāmakalāpaṁ dhūpitadhūpanaṁ siktasaṁmṛṣṭaṁ muktapuṣpāvakīrṇaṁ | nāvāsaṁkramaṁ bandhāpetha yena bhagavāṁ saśrāvakasaṁgho gaṁgāyāṁ tariṣyati vaiśāliṁ gamanāya | ardhayojanike ca antare maṇḍapasaṁvidhānaṁ kā[rāpetha annapāna]saṁvidhānaṁ kārāpetha śayyāsanasaṁvidhānaṁ ca bhagavataḥ saśrāvakasaṁghasya sarvaṁ sukhopadhānaṁ yathā bhagavāṁ saśrāvakasaṁgho rājagṛhāto sukhaṁ vaiśāliṁ gaccheya bhikṣusaṁghaśca ||

manasā devānāṁ vacasā pārthivānāṁ |
nacireṇāḍhyānāṁ karmaṇā daridrāṇāmiti ||

rājñā ca āṇattaṁ amātyehi ca sarvaṁ pratijāgṛtaṁ yathā āṇattaṁ ||

bhagavāṁ saṁprasthito sārdhaṁ bhikṣusaṁghena || rājā śreṇiyo bimbisāro sayugyabalavāhano sadevīkumārāmātyaparijano rājārhehi paṁcahi cchatraśatehi dhāryamāṇehi osaktapaṭṭadāmakalāpehi sadhvajapatākehi mahatā rājānubhāvena mahatā rājaṛddhīye mahatāye vibhūṣāye bhagavantaṁ vaiśāliṁ gacchantaṁ samanuyāti ardhayojanikenāntarāvāsena yāvatsvakaṁ viṣayaṁ gaṁgāyāḥ tīraḥ || aśroṣuḥ vaiśālakā lecchavikā edṛśāye vi-

p.259
dhīye rājā śreṇiyo bimbisāro bhagavato anuyānaṁ karoti rājagṛhāto vaiśālimāgacchantasyeti || śrutvā ca punaḥ yāva ca vaiśālī yāva ca gaṁgātīrthaṁ vaiśālakānāṁ lecchavīnāṁ vijitamatrāntare mārgaṁ pratijāgraṁsu aṣṭapadasamamaviṣamaṁ pāṇitalajātaṁ siktasaṁmṛṣṭaṁ muktapuṣpāvakīrṇaṁ vitatavitānaṁ citraduṣyaparikṣiptaṁ osaktapaṭṭadāmakalāpaṁ dhūpitadhūpanaṁ || deśadeśehi na naṭanartanaṛllamallapāṇisvaryā sthāpayensu | ardhayojanikena ca antareṇa maṇḍapasaṁvidhānaṁ ca kārayensu śayyāsanasaṁvidhānaṁ ca pānīyasaṁvidhānaṁ ca bhaktasaṁvidhānaṁ ca bhagavataḥ saśrāvakasaṁghasya || abhyantaravaiśālīto caturaśīti rathasahasrāṇi yajāpayitvā dvecaturaśīti rathasahasrāṇi yojāpayitvā savaijayantikāni sanandighoṣāṇi sapuṣpamālāni sacchatradhvajapatākāni prathūtaṁ ca gandhamālyamādāya svakasvakāni bhadrāṇi yānānyabhiruhitvā mahatā rājānubhāvena mahatā rājaṛddhīye mahato janakāyasya hakkārahikkārabherīmṛdaṁgamarupaṇavaṁśakhasanninādena vaiśālīto nagarāto niryātā bhagavantaṁ pratyudgacchensu yāvadgaṁgātīrthaṁ bhagavataḥ pajārthaṁ || teṣāṁ pi taṁ evaṁ saṁvidhānarūpaṁ abhūṣi || santyatra lecchavayaḥ nīlāśvā nīlarathā nīlaraśmipratodā nīlayaṣṭī nīlavastrā nīlālaṁkārā nīlauṣṇīṣā nīlacchatrā nīlakhaḍgamaṇipādukavālavyaṁjanāḥ || tatredamiti ucyate ||

nīlāśvā nīla rathā nīlā raśmipratodamuṣṇīṣā |
nīlā ca paṁca kakudā nīlā vastrā alaṁkārā ||

santyatra lecchavayaḥ pītāśvāḥ pītarathā pītaraśmipratodayaṣṭī pītavastrāḥ pītālaṁkārā pītoṣṇīṣā pītacchatrā pītakaḍgamaṇipādukā || tatredamucyate ||

p.260
pītāśvā pīta rathā pītā raśmipratodamuṣṇīṣā |
pītā ca paṁca kakudā pītā vastrā alaṁkārā ||

santyatra lecchavayo maṁjiṣṭāśvā maṁjiṣṭharathā maṁjiṣṭhāpratodayaṣṭī maṁjiṣṭhavastrā maṁjiṣṭhaalaṁkārā maṁjiṣṭhauṣṇīṣā maṁjiṣṭhacchatrāḥ maṁjiṣṭhamaṇipādukavālavyaṁjanāḥ || tatredamucyate ||

maṁjiṣṭhā aśvarathā mañjiṣṭha raśmipratodayaṣṭī ca |
maṁjiṣṭha paṁca kakudā maṁjiṣṭha vastraalaṁkārāḥ ||

santyatra lecchavayo lohitāśvā lohitarathā lohitapratodayaṣṭī lohitavastrā lohitālaṁkārā lohitauṣṇīṣā lohitacchatrāḥ lohitakhaḍgamaṇipādukavālavyaṁjanāḥ || tatredamucyate ||

lohitā aśvā rathā ca lohita raśmipratodayaṣṭī ca |
lohita ca paṁca kakudā lohita vastrā alaṁkārāḥ ||

santyatra lecchavayo śvetāśvā śvetarathā śvetapratodayaṣṭī ca śvetavastrāḥ śvetālaṁkārāḥ śvetoṣṇīṣāḥ śvetacchatrāḥ śvetakhaḍgāḥ śvetamaṇipādukavālavyaṁjanāḥ || tatredamucyate ||

śvetāśvā śveta rathā śveta raśmipratodayaṣṭī ca |
śvetā ca paṁca kakudā śvetā vastrā alaṁkārāḥ ||

santyatra lecchavayo haritāśvā haritarathāḥ haritaraśmipratodayaṣṭī ca haritavastrā

p.261
haritālaṁkārā haritoṣṇīṣā haritacchatrā haritakhaḍgā haritamaṇipādukavālavyaṁjanāḥ || tatredamucyate ||

haritāśvā harita rathā haritā raśmipratodayaṣṭī ca |
haritā ca paṁca kakudā haritā vastrā alaṁkārāḥ ||

santyatra lecchavayo vyāyuktāśvā vyāyuktarathā vyāyuktaraśmipratodayaṣṭī vyāyuktavastrā vyāyuktālaṁkārā vyāyuktauṣṇīṣā vyāyuktacchatrā vyāyuktakhaḍgā vyāyuktamaṇipādukavālavyaṁjanāḥ || tatredamucyate ||

vyāyuktā aśvarathā vyāyukta raśmipratodayaṣṭī ca |
vyāyukta paṁca kakudā vyāyukta vastraalaṁkārāḥ ||

santyatra lecchavayo suvarṇacchatrehi kuṁjarehi nānālaṁkārabhūṣitehi || santyatra lecchavayo suvarṇaśivikāhi sarvaratanabhūṣitāhi || santyatra lecchavayo suvarṇamayehi rathehi savaijayantehi sanandighoṣehi sakhurapravāśīhi ucchritacchatradhvajapatākehi || evaṁrūpeṇa anubhāvena evaṁrūpāye vidhiye evaṁrūpeṇa samudayena evaṁrūpāye rājaṛddhīye evaṁrūpāye samṛddhīye evaṁrūpāye saṁvṛttāye edṛśāye vibhūṣāye vaiśālakā lecchavayo dvecaturaśītihi yānasahasrehi gośṛṁgī ca āmrapālikā ca tadyathā so pi mahājanakāyo bhagavantaṁ pratyudgatā yāvadgaṁgāyā tīrthaṁ ||

bhagavāṁ gaṁgāye pārime kūle rājño śreṇiyasya bimbisārasya māgadhakānāṁ brāhmaṇakānāṁ dharmayā kathayā saṁdarśayitvā samuttejayitvā saṁpraharṣayitvā māgadhakānāṁ brāmhaṇakānāṁ caturaśīti sahasrāṇi dharmābhisamaye pratiṣṭhāpetvā yena vaiśālakā leccha-

p.262
vayo tena viloketvā bhikṣūṇāṁ āmantreti || bhikṣavo na dṛṣṭapūrvā devā trāyastriṁśāḥ sudarśanāto nagarāto udyānabhūmimabhiniṣkramantā | te etarahi vaiśālakā lecchavayo paśyatha || tatkasya hetoḥ || tādṛśāye va bhikṣavo ṛddhīye devā trāyastriṁśā sudarśanāto nagarāto udyānabhūmimabhiniṣkramanti ||

sphītāni rājyāni praśāmyamānā
samyak rājyāni karonti jñātayo |
tathā ime lecchavimadhye santo
devehi śāstā upamāmakāsi ||
trāyastriṁśā yehi na dṛṣṭapūrvā
udyānabhūmiṁ abhiniṣkramantā |
etādṛśī samiti abhūṣi teṣāṁ
yathā iyaṁ samṛddhi lecchavīnāṁ ||
suvarṇacchatrehi ca kuṁjarehi
śivikāhi sauvarṇamayīhi cānye |
rathehi sauvarṇamayehi cānye
pratyudgamaṁ lecchavino karonti ||
sarve sametvā saha jñātibandhavo
daharā ca madhyā ca mahallakā ca |
alaṁkṛtā laktakaraktavastrā
pratyudgatā te ca vicitracārī ||

tahiṁ dāni gaṁgāyāṁ rājño śreṇiyasya bimbisārasya nāvāsaṁkramaṁ abhyantaravaiśā-

p.263
lakānāṁ nāvāsaṁkramaṁ bāhiravaiśālakānāṁ nāvāsaṁkramaṁ gāṁgeyehi nāgehi kambalāśvatarehi nāvāsaṁkramo kṛto || bhagavānasmadīyena uttariṣyatīti ||

śukena gośṛṁgīye vacanena bhagavāṁ saśrāvakasaṁgho śuvetanāya bhaktena upanimantrito tasya ca bhagavatā tūṣṇībhāvenādhivāsitaṁ || tena śukena bhagavatastūṣṇībhāvenādhivāsanā buddhānubhāvena vijñātā | so bahgavataḥ pādā śirasā vanditvā bhagavantaṁ bhikṣusaṁghaṁ ca pradakṣiṇīkṛtvā pratyāgato || yena gośṛṁgī bhagavatī tenopasaṁkramitvā āha || nimantrito so bhagavāṁ tathāgato'rhaṁ samyaksaṁbuddho saśrāvakasaṁgho śuvetanāye bhaktena tvadvacanena adhivāsitaṁ tena bhagavatā tūṣṇībhāvena ||

bhagavāṁ nāvāsaṁkrame ārūḍho || rājā śreṇiyo bimbisāro svake nāvāsaṁkrame bhagavantaṁ paśyati | abhyantaravaiśālakā ca svake nāvāsaṁkrame bhagavantaṁ paśyanti saśrāvakasaṁghaṁ | bāhiravaiśālakā svake nāvāsaṁkrame bhagavantaṁ paśyanti saśrāvakasaṁghaṁ | kambalāśvatarā pi gāṁgeyamahānāgā svake nāvāsaṁkrame bhagavantaṁ paśyanti saśrāvakasaṁghaṁ taramāṇaṁ || tehi kambalāśvatarehi gāṁgeyakehi rājño śreṇiyasya bimbisārasya paṁca cchatraśatāni dṛṣṭvā vaiśālakānāṁ pi paṁca cchatraśatā dṛṣṭvā tehi bhagavato tarantasya paṁca cchatraśatāni pragṛhītāni | yakṣehi pi paṁca cchatraśatāni pragṛhitāni | cāturmahārājakehi pi paṁca cchatraśatāni pragṛhitāni | sunirmitenāpi devaputreṇa tato viśiṣṭataraṁ chatraṁ pragṛhītaṁ | paranirmitavaśavartihi pi caturhi pi mahārājehi paṁca cchatraśatāni pragṛhītāni | trāyastriṁśehi pi devehi paṁca cchatraśatāni pragṛhītāni | śakreṇāpi devānāmindreṇa cchatraṁ pragṛhītaṁ | suyāmenāpi devaputreṇa cchatraṁ pragṛhītaṁ | tuṣitehi devehi paṁca cchatraśatā pragṛhītā | saṁtuṣitena devaputreṇa tato viśiṣṭataraṁ chatraṁ pragṛhītaṁ | brahmakāyikehi devehi paṁca cchatraśatāni pragṛhītāni | mahābrahmaṇāpi tato viśiṣṭataraṁ

p.264
chatra pragṛhītaṁ | śuddhāvāsehi devehi bhagavato gaṁgāye tarantasya cchatrapaṁcaśatāni pragṛhītāni | maheśvareṇāpi devaputreṇa cchatraṁ pragṛhītaṁ bhagavato gaṁgāye tarantasya || kena tāni sarvāṇi devamanuṣyakāṇi cchatrasahasrāṇi samabhibhūtāni ||

āhnikakarmikapārthivarājāna vaṁśanirvṛttārhanti |
arhanti ca mahābhāgo sa eṣa puruṣarṣabho chatraṁ ||
ye bāhirā jayitvā ripusaṁghā aśnanti ajitarājyā |
......saṁpannā te pi narā chatramarhanti ||
kiṁ puna yena samantā sarvakleśā jitā niravaśeṣā |
api na namuci sasainyo na tu cchatraśatāraho bhagavāṁ ||
tārakataralaprakāśāntārakarūpānapratibhāsāṁ |
vaiḍūryaratanadaṇḍāṁ chatraśatāṁ paṁca ādāya ||
rājā bimbisāro aṇvati pṛṣṭhato daśabalasya |
saṁprasthito ca bhagavāṁ vajji abhimukho saha gaṇena ||
nāvāya samabhirūḍho bhagavāṁ bhavati bhavaughaṁ uttīrṇo |
pāre ca lecchavigaṇāḥ chatrāśatāṁ paṁca dhārensuḥ ||
atha paśyiyā mahīpatiṁ mahāmahīdharamahābalaniketā |
nāgā pi gaṁganilayā chatraśatā paṁca dhārensu ||
ṛddhimanto dyutimanto dharaṇipathagatā mahābalaniketā |
yakṣā pi tatra asurā muditā chatraśatā paṁca dhāreṇsu ||
āgalitamālyamuktā uḍupatiparipūrṇacārucandramukhā |

p.265
devā pi tatra muditā chatraśatāṁ paṁca dhāreṇsuḥ ||
caturo pi lokapālā pramuditamanasā vigatamadanamānā |
naṭakarajavidhamanakarā dhārensu dharaṇidharasamasya ||
atha so tridaśādhipatiḥ kāṁcanamaṇiratnasukṛtavarajālaṁ |
raktakusumasukṛtadāmaṁ chatraṁ jagāgrasya dhāresi ||
yamavaruṇanāgavanditaṁ yāmādhipatiṁ upetya vasuyāmā |
śaradajalābhrapāṇḍaraṁ dhārayi dhanapavanagatisya ||
tuṣitabhavanādhivāsī puna bhagavato upagato apromoho |
saṁvartitakharasamavapu dhārayi cchatraṁ prasannamano ||
vaiḍūryasukṛtadaṇḍaṁ prāvāḍadaśaśataśalākācitraṁ |
phullakusumāsthitatalaṁ sunirmito dhāraye chatraṁ ||
paranirmitavaśavartī nirmiṇe varakanakabhārasaṁchannaṁ |
ratnahāralambadāmaṁ chatraṁ trailokyakīrtisya ||
brahmā prasannamanaso pavanapathaviśuddhahṛdayasya |
dhāresi candrasannibhaṁ chatraṁ paravādimathanasya ||
saptaratanāmayaṁ puna divyakusumāmayaṁ dāmamaṇḍitaṁ |
chatraṁ chatrārahasya maheśvaro dhāraye chatraṁ ||
ityeṣa surādhipena kāmāvacaro saṁgho sannipatito |
mahā abhu maheśvareṇa atulabaladharasya pūjārthaṁ ||


266
bhagavatā yattakāni tāni cchatrāṇi tattakā buddhā nirmitā || te anyamanyasya na paśyanti|| teṣāṁ pratyekaṁpratyekaṁ etadabhūṣi || mama yeva cchatre nātho tiṣṭhati suṁgato niṣṭhati dhvajo tiṣṭhati || devā ca manuṣyā ca yāva akaniṣṭhabhavanaṁ paśyanti buddhānubhāvena ||
atha bhagavāṁ puruṣacandro tānabhinirmiṇe saṁbuddhānṛddhiṁ |
bhagavāṁ vidarśaye na ca anyamanyasya paśyanti ||
akaniṣṭhabhavanagatā tu daśabalabuddhā ambaraṁ prasadaniyaṁ |
śobhenti gagaṇatalagatā yūpamiva yathā ratanacitraṁ ||
sarve suvarṇavarṇā sarve dvātriṁśalakṣaṇasamaṁgī |
sarve kanakagirinibhāḥ sarveṣāṁ śobhate prabhājālaṁ |
sarve manāpākārāḥ sarveṣāṁ śobhate prabhājālaṁ |
sarve amitaguṇadharāḥ sarve prāmodyasaṁjananāḥ ||
doṣṭvāna devamanujā gaganatalaṁ śobhantaṁ daśabalehi |
atiriva udvalyaharṣā hāhākāraṁ udīrensuḥ ||
āsphoṭitaprakṣveḍitakalakalasamākulā abhivartanti |
muṁcensu ambaragatā varacūrṇarajākulaṁ surabhiṁ ||
taṁ bhagavatastādṛśaṁ buddhavikurvitaṁ ṛddhiprātihāryaṁ dṛṣṭvā atīva devā bhagavataḥ pūjāṁ karensuḥ māndāravehi mahāmāndāravehi karkāravehi mahākarkāravehi rocamānehi

267
mahārocamānehi bhīṣmehi mahābhīṣmehi samantagandhehi mahāsamantagandhehi pāriyātrakapuppehi suvarṇapuṣpehi rūpyapuṣpehi rajatapuṣpehi candanacūrṇehi agarucūrṇehi keśaracūrṇehi bhagavantamokirensu abhyokirensu samantātṣaṣṭi yojanāṁ divyehi ca gandhacūrṇehi jānumātramogho saṁvṛtto || bhikṣū bhagavantamāhansuḥ | kimayaṁ bhagavandevānubhāvo nāgānubhāvo yakṣānubhāvo yena imāni dāni cchatrasahasrāṇi devehi ca nāgehi ca rājānehi ca pragṛhītāni || bhagavānāha || tathāgatasyaiṣa bhikṣavaḥ paurāṇasya kuśaladharmasya anubhāvo || yadi tathāgato'nuttarāṁ samyaksaṁbodhimabhisaṁbuddho na bhaviṣyati saṁsāre saṁsaranto bhagavanto yattakā etāni cchatrāṇi tattakāni cakravartirājyāni kārayiṣyet | atha ca punastathāgatasya sarvapuṇyapāpakṣayato parinirvāṇaṁ bhaviṣyat ||
bhagavāndāni āyuṣmantaṁ vāgīśamāmantresi | pratibhātu te vāgīśa tathāgatasya pūrvayogo | sādhu bhagavan āyuṣmāṁ vāgīśo bhagavataḥ pratiśrutvā tāye velāye imāṁ gāthāṁ babhāṣe |
abhūcchāstā atītasmiṁ brāhmaṇo akutobhayo |
prahīṇajāti brāhmaṇo brahmacaryasmiṁ kevalī ||
satvāṁ duḥkhitā dṛṣṭvāna duḥkhadharmasamarpitāṁ |
dharmacakraṁ pravartesi ābhāṁ kāsi anuttarāṁ ||
dharmacakraṁ pravartitvā ābhāṁ kṛtvā anuttarāṁ|
saṁbuddho parinirvāyet maharṣiḥ kṣīṇapunarbhavo |
tasya stūpamakarensu śrāvakā akutobhayā |
śaikṣā uttamā dāntāśca akarensu kīrtihetave ||
kṣatriyabrāhmaṇavaiśyā pūjāṁ kāsi maharṣiṇo |

268
nṛtyavāditragītena nānāmālyasamāgatā ||
brāhmaṇo pi vicinteti pitā buddhasya paṇḍito |
yaṁ nūnaṁ chatraṁ kāreyaṁ ratnākṛtaṁ śubhapāṇḍaraṁ ||
vimalaṁ chatraṁ stūpasmiṁ adhiropiya saṁcite |
aśrūṇī ca pravartento pitā putramapūjayi ||
so taṁ karma karitvāna kalyāṇaṁ buddhavarṇitaṁ |
brāhmaṇo akari kālaṁ jātānāmeva dharmatā ||
saṁvartāñca vivartāñca aśītintena karmaṇā |
durgatiṁ nopalabhate etacchatrasya tatphalaṁ ||
manuṣyeṣu tadā rājyaṁ dharmeṇa anuśāsayaṁ |
pṛthivyāṁ cakravartyāsi vijitāvī mahābalo |
citrā janapadā āsi anuyātrāsi kṣatriye |
tameva apacāyesi śvetacchatraṁ dadatsukhaṁ ||
tato cāpi cyavitvāna deveṣu upapadyitha |
marūṇāṁ pravaro āsi devakāyāna pūjito ||
pūjito marusaṁghānāmaiśvaryakambalasthito |
vasantacāpi vartesi śvetacchatrasya tatphalaṁ ||
devānāmuttamo āsi manuṣyāṇāṁ pi uttamo |
sarvatra uttamo āsi devānāṁ manujāna ca ||
devānāmuttamaḥ bhūtvā manuṣyāṇāṁ ca uttamo |
taṁ bhavañca vijahitvāna āgatvā paścimaṁ bhavaṁ |

269
saṁbuddho pi prajāyāsi ṛṣi kṣīṇapunarbhavo ||
so taṁ mārgaṁ vābhijñāye duḥkhapraśamagāminaṁ |
yasya mārgasya pratilābhā duḥkhasyāntaṁ karīyati ||
taṁ cātra atītā buddhā taṁ ca vīro pratāpavāṁ |
sarve samaśīlaprajñā nāsti buddhāna antara ||
ye ca te hi kālekāle saṁbuddhā nātra saṁśayaṁ |
sarve te sugatiṁ yānti ātmakarmaphalopagāḥ ||
cakṣumāṁ brāhmaṇo āsi antevāsiśca te ahaṁ |
tvayāhaṁ codito vīra pūrvāṁ jātimanusmaret ||
 evameva etadāsi yathā bhāṣasi vāgīśa |
brāhmaṇo haṁ tadā āsi antevāsī ca me bhavaṁ ||
mayā tvaṁ coditaḥ santo pūrvāṁ jātimanusmaret |
tasmā dhvajapatākāṁ ca śvetacchatraṁ ca kārayet ||
vedikāṁ caiva stūpeṣu kuryātpaṁcāṁgulāni ca |
sādhu puṇyavaraṁ vipulaṁ dāyakamadhivartati ||
eṣāṁ cānyā ca yā pūjā buddhamuddiśya kriyate |
sarvā abandhyā saphalā bhavati amṛtopagā ||
na hi arcanāṁ samāṁ loke paśyāmi viśiṣṭatarāṁ kuto |
yaṁ ca anyaṁ pūjayanto puṇyaṁ yāsi mahattaraṁ ||
kace kocimasmiṁ lokasmiṁ sarvā pi devatā sadā |

270
pūjeya sarvaratanaiḥ naivaṁ se  pratikṛtaṁ siyā ||
evaṁ mahāyaśā mahākāruṇikā anukampāhitāmitā |
odumbaramiva kusumaṁ na hi sulabhadarśanā saṁbuddhāḥ ||
atha ye me bhaṇanti varṇaṁ samādhito ca śīato ca prajñāto ca adhigamanato ca niṣkramaṇato ca prayogato ca jātyato ca bhutato ca bhavanti maheśākhyā ca kṛtapuṇyā tāsutāsu jātīṣu ādeyavacanā ca bhavanti kīrtanīyā ca bahujanasya ||
tenaiva kuśalamūlenāropitena uttariṁ |
prāvaraṇaṁ alpakisaraṁ teṣāṁ bhavati kāyikaṁ ||
tasmātpuṇyāni kuriyāt nicayaṁ sāṁparāyikaṁ |
puṇyāni paralokasmiṁ niṣṭhā bhavati prāṇināṁ ||
bhagavāṁ gaṁgāmuttīrṇo vaiśālīye ca sīmāmākrānto || bhagavatā te amanuṣyakā palānā || māreṇa pāpīmatā bhagavato gacchantasya yattaṁ lecchavīhi mārgaṁ muktapuṣpāvakīrṇaṁ siktasaṁmṛṣṭaṁ pratijāgritaṁ taṁ sarvaṁ prāṇakehi sphuṭaṁ || nirmito kuṇḍalo nāma parivrājako || so bhagavato tena mārgeṇa gacchantasya āha || nivartāhi ||
bahūhi prāṇehi mahī saṁvṛtā
aṇuhi sthūlehi ca madhyehi ca |
buddho yadā gacchati bhūtasaṁstṛte
vyathā tato upapadyati ākrame |

271
bhagavānāha ||
mṛdu saṁsparśḥ yo tathāgatānāṁ
tūrṇaṁ yathā otaritamārutānāṁ |
na hi buddhaśreṣṭhāna tathāgatānāṁ
śarīramāgamya vadho prajāyati ||
bhayacetanā nāsti viheṭhanā vā
prāṇeṣu so gacchati apratigho bhagavān |
sarvehi bhūtehi nivāpaṣaṇḍaṁ
bhagavatā haritaśādvalaṁ nirmitaṁ ||
bhagavāṁ upaviṣṭo bhikṣusaṁgho ca | te lecchavayo bhagavantaṁ pṛcchanti || kasya bhagavatā śuve āgāramadhivāsitaṁ abhyantaravaiśālakānāṁ bāhiravaiśālakānāṁ vā || bhagavānāha || na hi vāsiṣṭhāho abhyantaravaiśālakānāṁ tathāgatenādhivāsitaṁ na bāhiravaiśālakānāṁ || gośṛṁgīye manuṣyālāpiko śuko preṣito gaṁgāye pāraṁ | tena tathāgato saśrāvakasaṁgho gośṛṁgīye vacanena śuvetanātha bhaktena upanimantrito | tathāgatenādhivāsitaṁ | te dāni lecchavayo abhyantaravaiśālakā ca duvecaturaśīti rājāna sahasrāṇi anyo ca mahājanakāyo kṣatriyamahāśālā gṛhapatimahāśālā vismayasampannāḥ kathaṁ śuko jalpatīti || bhagavānāha || kimatrāścaryaṁ gośṛgīye śuko jalpati mānuṣikāya vācāya | anyehi pi vāsiṣṭhāho pakṣibhūtehi rājyaṁ vyavaharitaṁ ||
bhūtapūrvaṁ vāsiṣṭhāho atītamadhvāne nagare vārāṇasī kāśijanapade brahmadatto nāma rājā rājyaṁ kārayati kṛtapuṇyo mahesākhyo mahākośo mahāvāhano | tasya ca rājyaṁ ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ ca ākīrṇajanamanuṣyaṁ ca bahujanama

272
nuṣyākīrṇaṁ ca sukhitajanamanuṣyaṁ ca praśāntadaṇḍaḍamaraṁ sunigṛhītataskaraṁ vyavahārasampannaṁ || vistīrṇo ca antaḥpuro aputro ca || tasya rājño bhavati |kathaṁ me putro bhaveyā || sa śṛṇoti amātyānāṁ || anuhimavante āśrame ṛṣayo mahānubhāvā prativasanti paṁcābhijñā caturdhyānalābhino te pṛcchatavyā kathaṁ putro bhaveya | te mahānubhāvā ṛṣayo ācikṣiṣyanti yathā devasya putro bhaviṣyati || so dāni rājā sāntaḥpuro sakumārāmātyo sabalavāhano yena teṣāmṛṣīṇāmāśramastena saṁprasthito || antaramārge vāsamupagato rājā sabalavāhano sāntaḥ puro || tena tahiṁ dṛṣṭā sāmbalīkoṭarāto trayo pakṣiyo niryāntāyo ulūkī śarikā śukī || tasya dāni rājño dṛṣṭvā kautūhalaṁ saṁjātaṁ || tena puruṣo āṇatto gaccha jānāhi kimatra koṭare ||
so āruhya nidhyāyati paśyati trīṇi aṇḍakāni || so āha || deva trīṇi aṇḍakāni | rājā āha || pṛthakpṛthakpuṭake bandhiya otārehi yathā na vipadyante || tena puruṣeṇa puṭakasmiṁ pṛthakpṛthagbandhiya otāritā avipannāḥ || amātyā pṛcchīyanti || kasyemāni aṇḍakāni || amātyā āhuḥ || eteṣāṁ khu śākuntikā pṛcchīyanti | eteṣāṁmatra viṣayo || śākuntikā śbdāpitā || śākuntikā rājā pṛcchīyanti || rājā āha || bho bhaṇe jānātha kasya imānyanḍakāni || te tatra caritā śākuntikāḥ sarveṣāṁ pakṣījātīnāṁ aṇḍakānāṁ vidhijñā pakṣiṇāṁ pi vidhijñā yo yādṛśo pakṣīti || te āhansu || mahārāja imāni trīṇyaṇḍakāni ekamulūkīye dvitīyaṁ śarikāye tṛtīyaṁ śukīye | rājā āha || kiṁ bhavyānyetāni aṇḍakāni abhinirbhedāya || te āhansuḥ || bhavyāni mahārāja otāritāni

273
avipannāni || rājā pṛcchati || ko eteṣāmaṇḍakānāmupacāro yathaite upacīrṇā vidyensuḥ svastinā ca abhinirbhedaṁ gacchanti || śākuntikā āhansuḥ || mahārāja vihataṁ kārpāsaṁ ubhayatrāśraye saṁstaritavyaṁ || tatra etāni aṇḍakāni madhusarpiṣā mrakṣitvā nikṣaptavyāni upari vihataṁ kārpāsantamete mātṛkārthaṁ poṣiṣyati || yathā tehi śākuntikehi āṇattaṁ tathā tāni aṇḍakāni nikṣiptāni || rājā taṁ ṛṣīṇāmāśramamanupūrveṇānuprāpto || ekāntena balavāhanaṁ sthāpayitvā sāntaḥpuro ṛṣīṇāmāśramamupasaṁkrānto || ṛṣayo rājānaṁ dṛṣṭvā pratyudgatāḥ yathā ṛṣīṇāṁ samudācāro ||svāgataṁ mahārāja anurāgataṁ mahārāja niṣīdatu mahārājā imānyāsanāni || rājā sāntaḥpuro ṛṣīṇāṁ pādā vanditvā niṣasmo || ṛṣīṇāṁ mahattarako kulapatī || so taṁ rājānaṁ pratisaṁmodetvā pṛcchati || kiṁ mahārāja ātmano prayojanaṁ ṛṣīṇāṁ sakāśāto || rājā āha || mama vistīrṇo antaḥpuro na kasyācitputro aputro smi yaṁ icchāmi saṁdiśyatu yathā me putro bhaveya || ṛṣīṇāṁ mahattarako āha || mahārāja yātni tāni trīṇi aṇḍakāni amukāto śambalīkoṭarato otāritāni tāni veṣṭāvehi tato te putrā bhaviṣyanti || rājā vismito | mahābhāgā ime ṛṣayo yantaṁ nāma yaṁ imāni amukāto śāmbalīkoṭarāto trīṇi aṇḍakāni otārāpitāni imeṣāmiha āśrame prativasantānāṁ viditaṁ | mahābhāgā ime ṛṣayo | so ṛṣīṇāṁ pādā vanditvā bhūyo vārāṇasīṁ saṁprasthito | anupūrveṇa vārāṇasīṁ praviṣṭo || tāni aṇḍakāni kālena samayena sarvāṇi trīṇi prabhinnāni ||

274
ekato ulūkapotako jāto dvitīyāto śārikapotako jāto tṛtīyāto śukapotako jāto || rājāṇattīye unnīyanti vardhīyanti || yatra velāye saṁvṛddhā sarve trayo paṇḍitā meghāvino manuṣyālāpino manujāye vācāye ālāpasaṁlāpaṁ karonti parasparaṁ || so dāni rājā brahmadatto teṣāṁ buddhibalaṁ jñātvā pṛthakpṛthak rājadharmaṁ pṛcchati || te ca jñātvā vyākaronti || teṣāṁ vyākaraṇaṁ śrutvā sarveṣāṁ trayāṇāṁ rājā brahmadatto prīto saṁvṛtto ||
 vārāṇasyāmabhūdrājā brahmadatto pratāpavān |
tasya rājño abhūtputrā sakunā trīṇi paṇḍitāḥ |
prathamo kauśiko āsi dvitīyo āsi śāriko  |
tṛtīyo ca śuko āsi sarve paṇḍitajātikāḥ ||
teṣāṁ buddhibalaṁ jñātvā tuṣṭo rājā janādhipaḥ |
rājadharmāṇi pṛccheyaṁ sarvāṁ pratyekaśo rahe ||
kauśikaṁ tāva pṛcchāmi śakunta bhadramastu te |
rājyaṁ praśāsamānasya kiṁ kṛtyaṁ putra manyase ||
kauśiko āha |
cirasya vata māṁ tāto rājadharmāṇi pṛcchati |
hanta te haṁ pravakṣyāmi ekāgramanaso śṛṇu ||
na krodhasya vasaṁ gacche sa tu krodhaṁ nivārayet |
na hi kruddhasya artho vā dharmo vākramati pārthiva ||
akruddhasya hi rājasya artho dharmo janādhipa |
prajñākramati sarvatra tasmā krodhaṁ nivārayet ||

275
tato vivāde utpanne ubhau pakṣau samāhitaḥ |
ubhābhyāṁ vacanaṁ śrutvā yathādharmaṁ samācaret ||
mā ca cchandā ca doṣā ca bhayā mohā ca pārthiva |
ubhābhyāṁ vacanaṁ śrutvā yathādharmaṁ samācaret ||
na ca gacchati so hāniṁ paṇḍito hyarthakāraṇāt |
yaśakīrtiñca rakṣanto svargaṁ mārgeti pārthiva ||
tato adharmaṁ varjetvā rājadharmehi pārthiva |
anuśāsa mahīpāla evaṁ tatra gamiṣyasi ||
rañjanīyeṣu kāmeṣu mātivelaṁ pramodyahi |
pramattasya hi kāmehi paraśatru balīyat ||
tato nagaravṛttāni sarvāṇi anuvartaye |
atha jānapadavṛttaṁ dharmeṇa anuvartayet ||
paurajānapadaṁ rāṣṭraṁ guṇehi abhidhārayet |
bhogadravyapradānena kṛtyānāṁ karaṇena ca ||
tataḥ parijanaṁ sarvaṁ vaṭṭena abhidhārayet |
bhogadravyapradānena abhedyapuruṣo bhave ||
anuraktaṁ viraktaṁ ca sarvaṁ jānesi pārthiva |
balāgre upajīviṣu paurajānapadeṣu ca ||
pratyavekṣitvā karmāntā bhūtāṁ harṣāṇi dāpayet |
sarveṣu hiṁsāṁ varjetvā dharmeṇa phalamādiśt ||
yathā pūrvakehi rājehi āgatāṁ janatāṁ bahuṁ |
yatā rāṣṭraṁ niveśeya tathā kuruhi pārthiva ||
anugrahaṁ ca dīnānāṁ āḍhyānāṁ paripālanaṁ |

276
sadā vijitavāsīnāṁ karohi manujādhipa ||
dhanakrīḍārato rājā paradāraniratassadā |
rāṣṭrasya apriyo bhavati kṣipraṁ jahati jīvitaṁ ||
alubdho punarmedhavī paradāravirataḥ sadā |
rāṣṭrasya priyo bhavati suciraṁ tāta jīvati ||
vairabandhaṁ ca mā kuryā pāṭirājehi pārthiva |
yo vairī hi mahīpāla vairamarpenti vairiṇaḥ ||
mitrabandhaṁ ca kuryāsi pāṭirājehi pārthiva |
dṛḍhamitrāṁ hi rājāno pūjenti aparā prajā ||
prakīrṇoccāraṇo māsi sarvārthehi janādhipa |
hetukāraṇasaṁyuktaṁ mantraṁ kālena vyāhare ||
guhyamarthaṁ ca dhārehi sadā vārohi pārthiva |
bhinnamantrā hi rājendrā anubhonti vyasanaṁ bahuṁ ||
guhyamarthaṁ dhārayitvā labhate vipulāṁ śiriṁ |
na cāmitravasameti paścācca nānutapyati ||
ye ' mūhamantrā avikīrṇavācā
yuktāśca kāryārthe janā narendra |
na teṣu śatrū janayanti krodhaṁ
maṇiviṣāṇāṁ yathā śataghnīyo ||
guhyakamarthasaṁbandhaṁ saṁdhārayati yo naraḥ |

277
satru bhedabhayāttasya dāsabhūto va vartati ||
dharmasthiteṣu ārakṣāṁ sadā kuryāsi pārthiva |
balacakraṁ hi niśrāya dharmacakraṁ pravartate ||
dharmasthitānāṁ tejena sarvā śāmyanti ītayo |
samayena varṣanti devā śasyaṁ nivartate tahiṁ ||
dṛṣṭadharme hitārthaṁ ca saṁparāye sukhāni ca |
evaṁ bhoti mahārāja guṇavanteṣu yatkṛtaṁ ||
tasmāttaṁ parirakṣeyā rājā dharmeṇa pārthiva |
taṁ hi rāja hita tuhyaṁ rāṣṭrasyāpi ca taṁ hitaṁ ||
samīkṣākārī asyā hi sarvārthehi janādhipa |
koṣṭhāgāre ca koṣṭhe ca apramattaśca saṁbhava ||
etāvatī arthavatī eṣā mahyānuśāsanī |
taṁ sarvamogṛhītvāna evaṁ kuruhi pārthiva ||
evaṁ te pratipannasya yaśo kirtiśca bheṣyati |
kṣemaṁ bhaviṣyate rāṣṭraṁ ṛddhiṁ sphītaṁ janākulaṁ ||
kauśikasya śrutvā vākyaṁ śreṣṭhaṁ dharmārthasaṁhitaṁ
tathā śārika pṛcchāmi rājadharmā brabīhi me ||
sārikapoto āha ||
cirasya vata māṁ tāta rājadharmāṇi pṛcchasi |
hanta te haṁ pravakṣyāmi ekāgramanaso śṛṇu ||
dvibhistu pādakaistāta atra lokaḥ pratiṣṭhitaḥ |
alabdhalābho arthasya labdhasya parirakṣaṇaṁ ||
tasmādarthasya lābhārthaṁ labdhasya parirakṣaṇe |

278
dṛḍhaṁ kuryāsi vyāyāmaṁ dharmeṇa manujādhipa ||
yo vai bhūmipatirdeva adharmeṇānuśāsati |
rāṣṭraṁ sya dubbalaṁ bhoti cchidrabhutaṁ samantataḥ ||
yo ca bhumipatirdeva dharmeṇa anuśāsati |
rāṣṭraṁ sya sthāvaraṁ bhavati ṛddhaṁ sphītaṁ janākulaṁ ||
nigṛhle nigṛhītavyaṁ pragrahārhāṁ ca pragṛhle |
saṁgṛhle saṁgṛhītavyāṁ anugraharucirbhava ||
yo nigrahaṁ na jānāti pragrahaṁ vā janādhipaḥ |
saṁgrahānugrahaṁ cāpi so arthā parihāyati ||
putrāṁśca bhrātarāṁ cāpi śūrāṁ sāhasikāṁ chavāṁ |
mā tvante īśvarāṁ kāsi grāme janapadeṣu vā |
anugrahaṁ kuryā bhūpo mātāpitārthaṁ pārthiva |
vimānitā hi dāyadyā udbhrāntā bhonti śatravaḥ ||
paṁca rāṣṭrā bhave rājyaṁ kuṭilaśatrusevitaṁ |
mā tāṁ ca viśvase tatra mā ca pratipadye utpathe ||
utpathe ca pratipanno kṣatriyo ca vasānugo |
amitrāṇāṁ vasameti paścācca anutapyati ||
ātmanā balalābhārthaṁ amitrāṇāṁ pi nigrahe |
rāṣṭrasya anukampārthaṁ saṁtulehi janādhipa |
samīkṣiyāna kathaya rātrau vā yadi vā divā |
upaśrotā hi tiṣṭhanti te śrutvā vikarensu te ||

279
śūro vyāvartyate kṣipraṁ āḍhyaḥ saṁgṛhlate balaṁ |
arthavaśī mantrabalī kupito kare ' rthaṁ na te ||
tasmādarthavasaṁ vipraṁ saputradāraṁ pravāsayet |
āḍhyaṁ mantravaraṁ vaiśyaṁ tanu vāpi śaṭhaṁśaṭhaṁ ||
āmātyaṁ deva kuryāsi paṇḍitamarthacintakaṁ |
alubdhamanuraktaṁ ca rāṣṭrasya pariṇāyakaṁ ||
duṣprajñānāmamātyānāṁ prajñāvikalpakāriṇāṁ |
rāṣṭrāṇi duḥkhamedhanti rāṣṭrādhipatinā saha ||
paṇḍitānāmamātyānāṁ prajñātejena pārthiva |
rāṣṭrāṇi sukhamedhanti rāṣṭrādhipatinā saha ||
lubdho ca alpabuddhī ca amātyo manujādhipa |
naiva rājño hito bhoti rāṣṭrasyāpi na so hitaḥ ||
tasmādalubdhamedhāviṁ amātyaṁ manujādhipa |
mantrasyānuyuktaṁ kuryā rāṣṭrasya pariṇāyakaṁ ||
nāsti cārasamaṁ cakṣuḥ nāsti cārasamo nayo |
tasmāccāraṁ prayojeyyā sarvārtheṣu janādhipaḥ ||
sarvaṁ parijanaṁ rāṣṭraṁ saṁparigṛhla pārthiva |
balāgramupajīviñca kṛtyākṛtyehi pārthiva ||
tasmāddhīraṁ pratīhāraṁ pratipadyāsi pārthiva |
apramādaṁ sa kuryā ca tavametatsukhāvahaṁ ||
etāvatī arthavatī eṣā mahyānuśāsanī |

280
taṁ sarvamograhetvāna evaṁ kuruhi pārthiva ||
evante pratipannasya yaśo kīrtiśca bheṣyati |
kṣemaṁ bhaviṣyati rāṣṭraṁ ṛddhaṁ sphītaṁ janākulaṁ ||
kauśiko cāpi pṛcchito te pṛṣṭā vyākarensu me |
rājadharmaṁ yathātathā tvaṁ dāni śuka pṛcchasi ||
balaṁ katividhaṁ rājño paṇḍita arthacintaka |
rājadharmaṁ yathātathā icchitavyaṁ bravīhi me ||
śuko āha ||
balaṁ paṁcavidhaṁ rājñaḥ icchitavyaṁ narādhipa |
ekāgramnaso bhūtvā śṛṇohi vacanaṁ mama ||
prathamaṁ balaṁ sahajaṁ dvitiyaṁ putrabalaṁ tathā |
jñātimitrabalaṁ cāpi tṛtīyaṁ manujādhipa |
caturaṁgabalaṁ cāpi caturthaṁ bhavati pārthiva |
paṁcamaṁ ca balaṁ kruhi prajñābalamanutaraṁ |
etaṁ balaṁ paṁcavidhaṁ yasya cāpi janādhipa |
rāṣṭro sya sthāvaro bhoti ṛddhaṁ sphītaṁ janākulo |
balavaṁ punareteṣāṁ prajñābalamanuttamaṁ |
prajñābalena saṁgrahe kṛtyākṛtyaṁ janādhipa |
akṛtyaṁ parivarjeti kṛtyaṁ ca anutiṣṭhati |
ātmano jñātimitrāṇāṁ rāṣṭrasya ca sukhāvahaṁ ||
kulīno pi hi duṣprajño rājārthe manujādhipa |
naiva rājño hito bhoti rāṣṭrasyāpi na so priyaḥ |

281
kṣipraṁ tu naśyate rājya pratirājehi pārthiva |
viraktā prakṛtiyo ca anya mārganti svāmikaṁ ||
atīva satkṛto bhavati paṇḍito arthacintakaḥ |
varānyo ca sthāpayati śurāṁ vīrāṁ vicakṣaṇāṁ ||
yaśaṁ ca iha lokasmiṁ saṁparāye ca svargati |
adharmaṁ parivarjetvā dharmamācarate sadā ||
dharmaṁ cara mahārāja mātāpitṛṣu pārthiva |
iha dharmaṁ caritvāna rājā svargaṁ gamiṣyati ||
dharmaṁ cara mahārāja putradāre janādhipa |
iha dharmaṁ caritvāna rājā svargaṁ gamiṣyati ||
dharmaṁ cara mahārāja mitrāmātye janādhipa |
iha dharmaṁ caritvāna rājā svargaṁ gamiṣyati ||
dharmaṁ cara mahārāja śramaṇe brāhmaṇe tathā |
iha dharmaṁ caritvāna rājā svargaṁ gamiṣyati ||
dharmaṁ cara mahārāja pure jānapadeṣu ca |
iha dharmaṁ caritvāna rājāsvargaṁ gamiṣyati ||
dharmaṁ cara mahārāja asmiṁ loke paratra ca |
iha dharmaṁ caritvāna rājā svargaṁ gamiṣyati ||
etāvatī arthavatī eṣā mahyānuśāsanī |
taṁ sarvamograhītvāna evaṁ kuruhi pārthiva ||
evante pratipannasya yaśo kīrti ca bheṣyati |
kṣemaṁ bhaviṣyate rāṣṭraṁ ṛddhaṁ sphītaṁ janākulaṁ ||
tānevamuvāca rājā brahmadatto pratāpavān |

282
samantapaṇḍitā putrā nipuṇā arthacintakā ||
sarveṣāṁ vo kariṣyāmi vacanamanuśāsanīṁ |
dṛṣṭo dhārmikathayā vo artho yaṁ sāṁparāyikaḥ ||
pūrvenivāsaṁ bhagavaṁ pūrvejātimanusmaran |
jātakamidamākhyāsi śāstā bhikṣūṇamantike ||
anavarāgrasmiṁ saṁsāre yatra me uṣitaṁ purā |
śuko ahaṁ tadā āsi śāriputro ca sāriko |
ānando kauśiko āsi brahmadatto śuddhodano ||
evamidamaparimitaṁ bahuduḥkham
uccanīcaṁ caritaṁ purāṇaṁ |
vigatajvaro vigatabhayo aśoko svajātakaṁ
bhagavāṁ bhāṣati bhikṣusaṁghamadhye ||
iti śrīmahāvastuavadāne triśakunīyaṁ nāma jātakaṁ samāptaṁ |
ath bodhisatvastaṁ śukabhavaṁ jahitvā kumāro saṁvṛttaḥ daśa kuśalāṁ karmapathām deśeti ||
daśa vaśitā ākhyātā buddhenādityabandhunā |
bodhisatvāna śūrāṇāṁ bhāṣato taṁ śṛṇotha me ||
vaśī āyuṣmanto dhīro pratibhāne tathaiva ca |
upapattiyā ca karme ca citte ca vaśitāṁ gato ||
dharme ca ṛddhivaśitā abhiprāyavaśistathā |
kāladeśe vaśī dhīro ityete vaśitā daśa |

283
vaśitādaśasu etāsu pratiṣṭhāya viśāradāḥ |
satvakoṭisahasrāṇi paripācenti nararṣabhāḥ ||
buddhakṣetraṁ viśodhenti bodhisatvā ca nāyakā |
bodhisatvā dyutimanto mahākāruṇalābhino ||
jātakaparyavasāne tahiṁ ca paripācitā |
caturaśītihi prāṇisahasrehi dharmo abhisaṁmato ||
buddhena bhagavatā vaiśālīye sīmaṁ ākramantena sarve amanuṣyakā palānāḥ || mahanto janakāyo prīto bhagavantaṁ pṛcchati || paśya bhagavankathaṁ bhagavatā vaiśālīye sīmāmākramantenaiva sarve amanuṣyakāḥ palānāḥ || bhagavānāha || kimatra vāsiṣṭhāho āścarya yantathāgatena paramasaṁbodhiprāptena devātidevena sīmāmākramantenaiva sarve amanuṣyakā palānāḥ || anyadāpi mayā ṛṣibhūtena kampille nagare sīmāmākramantenaiva sarve amanuṣyakā palānāḥ || lecchavikā āhansu || anyadāpi bhagavan || bhagavānāha || anyadāpi vāsiṣṭhā ||
bhūtapūrvaṁ vāsiṣṭhā atītabhadhvāne pāṁcāle janapade kampille nagare rājā brahmadatto nāma rājyaṁ kāresi sugaṁgṛhītaparijano dānasaṁvibhāgaśīlo || tasya taṁ kampillaṁ janapadaṁ ṛddhaṁ ca sphītaṁ ca kṣemaṁ ca subhikṣaṁ cākīrṇabahujanamanuṣyaṁ ca sukhitamanuṣya ca praśāntadaṇḍaḍamaraṁ sunigṛhītataskaraṁ vyavahārasaṁpannaṁ || tasya dāni rājño brahmadattasya rakṣito nāma purohitaputro maheśākhyo daśakuśalakarmapathasamādāyavartī kāmeṣu ādīnavadarśāvī niḥśaraṇaprajño saṁvegabahulo naiṣkramyābhiprāyo | so kāmeṣu ādīnavaṁ dṛṣṭvā anuhimavantaṁ gatvā ṛṣipravrajyāṁ pravrajito | tena dāni tahiṁ himavante āśramaṁ

284
māpetvā tṛṇakuṭīparṇakuṭīni kṛtvā mūlapatrapuṣpaphalabhakṣeṇa bāhirakeṇa mārgeṇa pūrvarātraṁ apararātraṁ jāgarikāyogamanuyuktena viharantena catvāri dhyānāni utpāditāni paṁca ca abhijñā sākṣīkṛtā || so dāni caturdhyānalābhī paṁcābhijño daśakuśalakarmapathasamādāyavartī kumāro brahmacārī svayamāśrame paryaṁkena niṣasmo candramaṇḍalaṁ ca sūryamaṇḍalaṁ ca pāṇinā parāmṛṣati | yāvadbrahmakāyikakāyānvaśe varteti ugratapo ṛṣi mahābhāgo ||  kadācitkampille mahānagare sajanapade amanuṣyavyādhi dāruṇo utpanno || tena amanuṣyavyādhinā spṛṣṭā bahūni prāṇisahasrāṇi anayavyasanamāpadyante || rājā brahmadattena taṁ kaṁpille mahāntamādīnavaṁ dṛṣṭvā anuhimavante rakṣitasya dūto preṣitaḥ || kampille edṛśo amanuṣyavyādhi utpanno vahūni prāṇisahasrāṇi anayavyasanamāpadyanti || sādhu bhagavānkampillamāgaccheyā anukampāmupādāya || ṛṣirdutavacanaṁ śrutvā anuhimavantāto kaṁpillamāgato || tena ṛṣiṇā kaṁpillasya sīmāmākramantena sarve te amanuṣyakā palānāḥ || ṛṣiṇā tahiṁ kampille svastyayanaṁ kṛtaṁ daśa kuśalāḥ karmapathā deśitā caturaśītināṁ prāṇisahasrāṇāṁ ||
kiṁ so naro jalpamacintyakālaṁ |
katamāsya viyā katamaṁ sya dānaṁ |
saukhyādhvago asmiṁ pare ca loke
kathaṁkaro rakṣito svastyayanaṁ tadāhu |
yo siddhadevāṁ ca narāṁśca sarvā
jñātiṁ ca bhūtāni ca nityakālaṁ |
avajānati prajvalanaṁ ca tīkṣṇaṁ
bhūtānukampi rakṣito svastyayanaṁ tadāhuḥ ||

285
yo vā duruktaṁ vacanaṁ kṣameyā
kṣāntībalena adhivāsayanto |
paruṣaṁ śrutvā vacanaṁ aniṣṭaṁ
adhivāsanārakṣito svastyayanaṁ tadāhuḥ ||
yo vā duruktaṁ vacanaṁ kṣameya
jātā ca ye snigdhamitrā satataṁ bhavanti |
viśāradā abisaṁvādakā ca
tāṁ mitradrohīsamasaṁvibhāgī |
dhanena mitrāṁ sadāmanukampi
so mitramadhye rakṣito svastyayanaṁ tadāhuḥ ||
yo jñātimadhye ca sahāyamadhye
śīlena prajñāya vaśītayā ca |
abhirocati sarvaṁ hi nityakālaṁ
so jñātimadhye rakṣito svastyayanaṁ tadāhuḥ ||
yasmiṁ rājā bhūmipatī prasannā
jānanti satye ca parākrame ca |
abhavya eṣo iha ca purā ca
sa rājamadhye rakṣito svastyayanaṁ tadāhuḥ ||
yaṁ snigghabhāvā |||||
mātā prajāyāmanukampitā ca |
prajāyate rūpavatī suśīlā
gharavāsarakṣito svastyayanaṁ tadāhuḥ |

286
ye āryadharmeṇa stuvanti buddhaṁ
upasthitā paricariyāye santo |
bahuśrutā tīrṇakāṁkṣā vimuktā
arhantamadhye raṣito svastyayanaṁ tadāhuḥ ||
annaṁ pānaṁ kāśikacandanaṁ ca
gandhaṁ ca mālyaṁ ca dadanti kāle |
prasannacittā śramaṇabrahmehi
grāmasya madhye rakṣito svastyayanaṁ tadāhuḥ |
pauśunyaṁ mṛṣāvāda pareṣu dāraṁ
prāṇātipātaṁ ca tathaiva madyaṁ |
etaṁ prahāya svargatiṁ gamiṣyatha
grāmasya madhye rakṣito svastyayanaṁ tadāhuḥ |
syātkhalu punarvo vāsiṣṭhāho evamasyāsyādanyo sa tena kālena samayena rakṣito nāma ṛṣi abhūṣi ṁa khalvevaṁ draṣṭavyaṁ | tatkasya hetoḥ | ahaṁ so vāsiṣṭhā tena kālena tena samayena rakṣito nāma ṛṣi abhūṣi | anyo so tena kālena tena samayena kampille nagare brahmadatto nāma rājā abhūṣi | na khalvetadevaṁ draṣṭavya || eṣo rājā śreṇīko bimbisāro tadā kalpille nagare brahmadatto nāma rājā abhūṣi || tadāpi maye ṛṣibhūtena kampille sīmāmākramantenaiva sarve amanuṣyakā palānāḥ | etarahiṁ pi maye vaiśālīye sīmāmākramantenaiva sarve amanuṣyaā palānāḥ ||
api ca na etarahiṁ yeva maye sīmāmākramantenaiva sarve amanuṣyakā palānāḥ | anyadāpi maye sīmāmākramantenaiva amanuṣyakā palānāḥ |
bhūtapūvaṁ vāsiṣṭhāho atītamadhvānaṁ nagare vārāṇasī kāśijanapade rājā rājyaṁ kārayati kṛtapuṇyo maheśākhyo mahābalo mahākośo mahāvāhano susaṁgṛhītaparijano

287
dānasaṁvibhāgaśīlo || tasya taṁ nagara vārāṇasī kāśijanapado ṛddho ca sphīto ca kṣemo ca subhikṣo ca ākīrṇajanamanuṣyo ca || tasya dāni rājño hastināgo kṛtapuṇyo maheśākhyo mahātejo mahānubhāvo yasya tejānubhāvena vārāṇasī kāśijanapado nirītiko nirupadravo yenānyeṣāmapi grāmajanapadānāṁ sīmāmākramantenaiva nirītikā nirupadravā bhonti || kadācit mithilāyāṁ videhanagare amanuṣyavyādhirutpanno bahūni prāṇisahasrāṇi anayavyasanamāpadyanti || te śṛṇvanti kāśirājño hastināgo kṛtapuṇyo ca maheśākhyo ca mahātejo ca mahānubhāvo ca yasya grāmasya vā nagarasya vā sīmāmākramati nirītiko nirupadravo so grāmo vā nagaro vā bhavati || tena dāni vaidehakarājñā aparo brāhmaṇo ukto || gaccha vārāṇasīṁ so kāśirājā sarvaṁdado ca dānasaṁvibhāgaśīlo ca || tasya imā prakṛtiṁ ārocehi taṁ ca hastināgaṁ yācehi || tena nāgena iha āgatena sarvo amanuṣyavyādhi praśamiṣyati || so brāhmaṇo rājño vacanaṁ śrutvā anupūrveṇa vārāṇasimanuprāpto || brāhmaṇo ca vārāṇasiṁ praviśati || ayaṁ ca kāśirājā vārāṇasīto bahirnagaraṁ niryāti mahatā rājānubhāvena mahatīye rājaṛddhīye taṁ ca hastināgaṁ sarvālaṁkāravibhūṣitaṁ hemajālasaṁchannaṁ śirījvalantaṁ purato gacchati | tena brāhmaṇena so kāśirājā purataḥ sthitvā jayena vardhāpito || rājā taṁ brāhmaṇena taṁ mithilāyāmamanuṣyaṁ upasargaṁ sarvaṁ kāśirājño ārocitaṁ || etaṁ mahārāja hastināgaṁ dehi mithilāyāmanukampāmupādāya || rājā sakṛpo parānugrahapravṛtto ca || tena taṁ hastināgaṁ tasya brahmaṇo yathālaṁkṛtaṁ dinnaṁ || dadāmi te brāhmaṇa nāgamimamalaṁkṛtaṁ hemejālena cchannaṁ rājāīṁ rājabhogyaṁ udāraṁ

288
sasārathiṁ  | gacchahi yenakāmaṁ || syātkhalu punarvo vāsiṣṭhāho evamasyāsyā anyaḥ sa tena kālena tena samayena vārāṇasyāṁ rājā abhūṣi || na etadevaṁ draṣṭavyaṁ || eṣa rājā śreṇiko bimbisāro tena kālena tena samayena kāśirājā abhūṣi || syātkhalu punarvo vāsiṣṭhāho evamasyāsyā anyo so tena kālena tena samayena mithilāyāṁ rājā bhavati || na etadevaṁ draṣṭavyaṁ || tatkasya hetoḥ || eṣa siṁhasenāpatiḥ tena kālena tena samayena rājā abhūṣi || anyo so brāhmaṇo bhavati | eṣo tomaro lecchaviḥ || anyo so hastināgo bhavati || na khalu punarevaṁ draṣṭavyaṁ || ahaṁ so tena kālena tena samayena rājño hastināgo abhūṣi || tadāpi maye hastināgabhūtena mithilāyāṁ sarve amanuṣyakḥ palānāḥ | etarahiṁ pi maye vaiśālīye sīmāmākramantenaiva sarve amanuṣyakā palānāḥ ||
api tu vāsiṣṭhāho na etarahimeva maye sīmāmākramantenaiva sarve amanuṣyakāḥ palānāḥ | anyadāpi ṛṣabhabhūtenasīmāmākramantenaiva sarve amanuṣyakāḥ palānāḥ || bhūtapūrvaṁ vāsiṣṭhāho atītamadhvānaṁ rājagṛhe nagare rājā rājyaṁ kārayati kṛtapuṇyo maheśākhyo susaṁgṛhītaparijano dānasaṁvibhāgaśīlo mahābalo mahākośo mahābalavāhano | tasya taṁ rājyaṁ ṛddhaṁ ca sphītaṁ cakṣemaṁ casubhikṣaṁ ca ākīrṇamanuṣyañca bahujanamanuṣyaṁ ca sukhitajanamanuṣyaṁ ca praśāntadaṇḍaḍamaraṁ sunigṛhītataskaraṁ vyavahārasampannaṁ || tahiṁ amanuṣyavyādi utpanno bahūni prāṇisahasrāṇi amanuṣyavyādhinā anayavyasanamāpadyanti || aṅgarājño ca ṛṣabho abhūṣi prāsādiko darśanīyo kṛtapuṇyo maheśākhyo || tasya tejānubhāvena sarvamaṅgaviṣayaṁ nirītikaṁ nirupadravaṁ || rājagṛhakā brāhmaṇagṛhapatikā śṛṇvanti || aṅgarājño īdṛśo ṛṣabho prāsādiko darśanīyo kṛtapuṇyo maheśākhyo | tasya tejānubhāvena sarvamaṁgaviṣayaṁ nirītikaṁ

289
nirupadravaṁ bhavati || tehi rājño ārocitaṁ || mahārāja śṛṇoma aṁgarājño edṛśo ṛṣabho prāsādiko darśanīyo kṛtapuṇyo maheśākhyo mahānubhāvo | yasya grāmasya vā nagarasya vā sīmāmākramati taṁ nirītikaṁ nirupadravaṁ bhavati || mahārāja ṛṣabhaṁ ānaya yathā tena ānītena rājagṛhe amanuṣyavyādhi praśamiṣyati || rājagṛhakena rājñā aṁgarājño brāhmaṇo preṣito || gaccha aṁgarājña imaṁ rājagṛhe ādīnavaṁ vedayitvā taṁ ṛṣabhaṁ yācāhīti || so dāni rājño brāhmaṇo tatheti pratiśruṇitvā rājagṛhāto anupūrveṇa aṅgarājasya nagaramanuprāotaḥ || tena aṅgarājño upasaṁkramitvā aṅgarājānaṁ jayena vardhāpetvā evaṁ rājagṛhakamamanuṣyavyādhiṁ sarvaṁ vistareṇa ārocetvā ṛṣabhaṁ yācitaṁ || so pi ca rājā sakṛpo ca parānugrahapravṛtto ca || tena taṁ rājagṛhakānāṁ mahantamādīnavaṁ śrutvā so ṛṣabho tasya brāhmaṇasya dinnaḥ || gaccha brāhmaṇa sukhī bhavantu rājagṛhakā manuṣyā sarve satvāśca || brāhmaṇo taṁ ṛṣabhaṁ gṛhya aṁgaviṣayāto magadhaviṣayamāgacchati || samanantaraṁ ca vāsiṣṭhāho ṛṣabheṇa rājagṛhasya sīmā ākrāntā sarve ca te amanuṣyakā palānā nirītiko ca nirupadravo rājagṛhasya janapado saṁvṛtto || syādvo punareva vāsiṣṭhāho evamasyāsyādanyaḥ sa tena kālena tena samayena aṁganagare aṁgarājā abhūṣi || na khalu punarevaṁ draṣṭavyaṁ || tatkasya hetoḥ || eṣa vāsiṣṭhāho rājā śreṇiyo bimbisāro tena kālena tena samayena aṅgarājā abhūṣi || anyo sa tena kālena tena samayena rājagṛhe rājā abhūṣi || na etadevaṁ draṣṭavyaṁ || tatkasya hetoḥ || eṣa siṁhasenāpatiḥ || anyaḥ sa tena kālena tena samayena rājagṛhako brāhmaṇo abhūṣi yena taṁ ṛṣabhaṁ ānītaṁ || na etadevaṁ draṣṭavyaṁ || tatkasya

290
hetoḥ || eṣa vāsiṣṭhāho tomaro lecchavistena kālena tena samayena rājagṛhe brāhmaṇī abhūṣi yena taṁ aṅgarājño sakāśāto ṛṣabho rājagṛhamānīto || syātkhalu punarvo vāsiṣṭhāho evamasyāsyā anyaḥ sa tena kālena tena samayena saṁgarājño ṛṣabho abhūsi || na khalvetadevaṁ draṣṭavyaṁ || tatkasya hetoḥ || ahaṁ so vāsiṣṭhāho tena kālena tena samayena aṁgarājño ṛṣabho abhūṣi || tadāpi maye ṛṣabhabhūtena rājagṛhasya sīmāmākramantenaiva sarve amanuṣyakā palānā etarahiṁ pi maye paramasaṁbodhiprāptena vaiśālīyaṁ sīmāmākramantenaiva sarve amanuṣyakā palānāḥ ||

iti śrīmahāvastuavadāne ṛṣabhasya jātakaṁ samāptaṁ ||
atha bhagavānanupūrveṇa vaiśālīmanuprāptaḥ || bhagavāṁ dāni vaiśālīye sābhyantarabāhirāye svastyayanaṁ karoti | svastyayanagāthāṁ bhāṣati ||
namo stu buddhāya namo stu bodhaye
namo vimuktaya namo vimuktaye |
namo stu jñānasya namo stu jñānino
lokāgraśreṣṭhāya namo karotha ||
yānīha bhūtāni samāgatāni
bhūmyāni vā yāni vāntarīkṣe |
sarvāṇi vā āttamanāni bhūtvā
śṛṇvantu svastyayanaṁ jinena bhāṣitaṁ ||
imasmiṁ vā loke parasmiṁ vā punaḥ
svargeṣu vā yaṁ ratanaṁ praṇītaṁ |
na ta samaṁ asti tathāgatena

291
devatidevena nrottamen |
imaṁ pi buddhe ratanaṁ praṇītaṁ
etena satyena susvasti bhotu
manuṣyat bā amanuṣyato vā ||
idaṁ pi dharme ratanaṁ praṇītaṁ
etena satyena susvastibhotu
manuṣyato vā amanuṣyato vā |
yaṁ buddhaśreṣṭho parivarṇaye śuciṁ
yamāhu ānantariyaṁ samādhiṁ
samādhino tasya samo na vidyate |
idaṁ pi dharme ratanaṁ praṇītaṁ
etena satyena susvasti bhotu
manuṣyato vā amanuṣyato vā ||
ye pudgalā āṣṭa sadā praśastā
catvāri etāni yugāni bhonti |
te dakṣiṇīyā sugatena uktāḥ
etāni dinnāni mahatphalāni |
idaṁ pi saṁghe ratanaṁ praṇītaṁ
etena satyena susvasti bhotu
manuṣyato vā amanuṣyato vā ||
sarvaiva yasya darśanasaṁpadāyo

292
trayo sya dharmā jahitā bhavanti |
satkāyadṛṣṭīvicikitsitaṁ ca
śīlavrataṁ cāpi yadasti kiṁcit |
idaṁ pi saṁghe ratanaṁ praṇītaṁ
etena satyena susvasti bhotu
manuṣyato vā amanuṣyato vā ||
kiṁcāpi śaikṣo prakaroti pāpaṁ
kāyena vācā atha cetasāpi |
abhavyo so tasya nigūhanāya
abhavyatā dṛṣṭapatheṣu uktā |
idaṁ pi saṁghe ratanaṁ praṇītaṁ
etena satyena susvasti bhotu
manuṣyato vā amanuṣyato vā ||
yathendrakīlo pṛthivīsanniśrito syā
caturbhi vātehi asaṁprakampi |
tathopamaṁ satpuruṣaṁ vademi
yo āryasatyāni sudeśitāni
gambhīra arthāni avetya paśyati |
idaṁ pi saṁghe ratanaṁ praṇītaṁ
etena satyena susvasti bhotu
manuṣyato vā amanuṣyato vā ||
ye āryasatyāni vibhavayanti
gambhīraprajñena sudeśitāni |
kiṁcāpi te bhonti bhṛśaṁ pramattā

293
na te bhavāṁ aṣṭa upādiyanti |
idaṁ pi saṁghe ratanaṁ praṇītaṁ
etena satyena susvasti bhotu
manuṣyato vā amanuṣyato vā ||
ye yuktayogī manasā succhandasā
naiṣkramyiṇo gautamaśāsanasmiṁ |
te prāptiprāptā amṛtaṁ vigāhya
vimuktacittā nirvṛtiṁ bhuṁjamānā |
idaṁ pi saṁghe ratanaṁ praṇītaṁ
etena satyena susvasti bhotu
manuṣyato vā amanuṣyato vā ||
kṣīṇaṁ purāṇaṁ navo nāsti saṁcayo
vimuktā āyatike bhavasmiṁ |
te kṣīabījā avirūḍhidharmā
nirvānti dhīrā yatha tailadīpā |
idaṁ pi saṁghe ratanaṁ praṇītaṁ
etena satyena susvasti bhotu
manuṣyato vā amanuṣyato vā ||
agniryathā prajvalito niṣīde
indhanakṣayā śāmyati vegajāto |
evaṁvidhaṁ dhyāyino buddhaputrāḥ
prajñāya rāgānuśayaṁ grahetvā
adarśanaṁ mṛtyurājasya yānti |

294
idaṁ pi saṁghe ratanaṁ praṇītaṁ
manuṣyato vā amanuṣyato vā ||
grīṣmāṇamāse prathame caitrasmiṁ
vane pragulmā yatha puṣpitāgrā
vāteritā te surabhiṁ pravānti |
evaṁvidhaṁ dhyāyino buddhaputrāḥ
śīlenupetā surabhiṁ pravānti |
idaṁ pi saṁghe ratanaṁ praṇītaṁ
etena satyena susvasti bhotu
manuṣyato vā amanuṣyato vā ||
yānīha bhūtāni samāgatāni
bhūmyāni vā yāni va antarīkṣe |
maitrīkarontu sada manuṣyakā prajā
divaṁ ca rātriṁ ca haranti vo baliṁ ||
tasmāddhi taṁ rakṣatha apramattā
mātā va putraṁ anukampamānā |
etena satyena susvasti bhotu
manuṣyato vā amanuṣyato vā ||
vipaśyismiṁ viśvabhuvi krakucchande
bhāmakanakamunismiṁ kāśyape
mahāyaśe śākyamunismi gautame |
etehi buddhehi maharddhikehi
yā devatā santi abhiprasannā |

295
vāḍhaṁ pi taṁ rakṣayantu ca karontu
svastyayanaṁ mānuṣikaprajāye ||
tasmā hi taṁ rakṣatha apramattā
mātā va putraṁ anukampamānā |
[ etaṁ pi saṁghe ratanaṁ praṇitaṁ]
etena satyena susvasti bhotu
manuṣyato vā amanuṣyato vā ||
yo dharmacakraṁ abhibhūya lokaṁ
pravartayati sarvabhūtanukampitaṁ |
etādṛśaṁ devamanuṣyaśreṣṭhaṁ
buddhaṁ namasyāmi susvasti bhotu |
dharmaṁ namasyāmi susvasti bhotu
saṁghaṁ namasyāmi susvasti bhotu
manuṣyato vā amanuṣyato vā ||
gośṛṁgīye buddhapramukhe bhikṣusaṁghe bhaktaṁ kṛtvā śālavanaṁ niryātitaṁ | lecchavonāmetadabhūṣi || pratibalo asmākamekako bhagavantaṁ saśrāvakasaṁghaṁ yāvajjīvamupasthihitaṁ cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkārehi || api tu tathā kriyatu yathā mahājano puṇyena saṁyujyeyā || manuṣyataṇḍulo ohārīyatu || tehi manuṣyataṇḍulo ohārito paṁcaviṁśamuttaraṁ vā taṇḍulajātā || evaṁ tehi bhagavāṁ saśrāvakasaṁgho saptāhamupasthito ||
śirimantaṁ maheśākhyaṁ varnavantaṁ yaśasvinaṁ |

296
saṁbudhṁ paryupāsanti candraṁ tārāgaṇā yathā |
pītālaṁkāravasanāḥ karṇikārā va puṣpitā |
saṁbuddhaṁ paryupāsanti ghanakeyūradhāriṇaḥ|
haricandanaliptāṁgā kāśikottamadhāriṇaḥ |
|||||
tāṁ devasaṁghāṁ pariṣāṁ samāgaāṁ
śuciṁ sujātāṁ śatapuṇyalakṣaṇāṁ |
sarveṇa buddho abhibhoti tejasā
nakṣatrarājā iva tārakāṇāṁ ||
candro yathā vigatavalāhake nabhe
abhirocate tāragaṇāṁ prabhāṁkaro |
evaṁ himāṁ kṣatriyabhūmipālāṁ
sarveṇa buddho abhibhoti jejasā ||
sūryo yathā prabhavati antarīkṣe
ādityamārgasmiṁ sthito virocati |
evaṁ himāṁ kṣatriyabumipālāṁ
sarveṇa buddho abhibhoti tejasā |
sūryo yathā pratapati antarīkṣe
ādityamārgasmiṁ sthito virocati |
evaṁ himāṁ kṣatriyabhūmipālāṁ
sarveṇa buddho abhibhoti tejasā ||
padmaṁ yathā kokanadaṁ sujātaṁ
prabhāsitaṁ phullamupetagandhaṁ |

297
evaṁ pimāṁ kṣatriyabhūmipālāṁ
sarveṇa buddho abhibhoti tejasā
śakro yathā asuragaṇapramardako
sahasranetro tridaśābhirocate |
evaṁ imāṁ kṣatriyabhūmipālāṁ
sarveṇa buddho abhibhoti tejasā ||
brahmā yathā bhūtanukampi sarvāṁ
maruprabhāṁ abhirocati tejasā |
evaṁ imāṁ kṣatriyabhūmipālāṁ
sarveṇa buddho abhibhoti tejasā ||
daśāṁgupetaṁ pramuṁci śiriṁ śuciṁ
tataśca buddhvā amṛtaprasādaṁ |
vinesimāṁ kṣatriyabhūmipālāṁ
dharmaṁ imaṁ pāṇitale va darśaye ||
evamāyuṣmatā ānandena bhagavānabhistuto ||
bhagavāṁ baiśālakānāṁ lecchavīnāṁ dharmayā kathayā saṁdarśayitvā samuttejayitvā saṁpraharṣayitvā bahuni ca prāṇiśatasahasrāṇi abhivineti || vaiśālakānāṁ lecchavīnāṁ tāvaddānaṁ deyadharmaṁ imāye anumodanāye ||
yathāpi te madhukarakā sametvā
nānāvidhāṁ kusumarasāṁ grahetvā |
tuṇḍehi pādehi ca saṁharitvā
||||||| ||

298
sāmagriye bhavati rasagandhayoso
taṁ saṁstṛtaṁ bhavati madhu praṇītaṁ |
varṇena gandhena rasenupetaṁ
bhaiṣajyabhakteṣu ca taṁ upeti ||
emeva grāme nigameṣu vā punaḥ
mahājano bhavati yadi sa āgato |
saputradārā puruṣastriyo ca
kalyāṇakāryeṣu samānacchandā ||
samoharitvāna dadanti pānaṁ
saṁghasya bhaktāni karonti yāguṁ |
pānāni samyaksukhakhādanīyā
rasāṁ ca āryānumatāṁ dadanti ||
yathāprasādaṁ ca yathānubhāvaṁ
kalpaṁ bahuṁ cāpi samoharitvā |
punarpunaḥ denti prasannacittā
samuccayaṁ gacchati puṇyarāśiḥ ||
abhivādanāṁjalikarmaṇo ca
pratyutthānamāsanatāṁ tato ca |
vaiyāvṛtyaṁ dharmanumodanāṁ ca
mahājano prīto karoti puṇyaṁ ||
te dinnadānā kṛtapuṇyakarmakā
yenaiva vācātha samoharitva vā |

299
yainaiva ca karmasabhāgatāye
sarve pi te svargamupenti sthānaṁ ||
divyehi rūpehi samaṁgibhūtā
paricāriyantyapsarasāṁ gaṇehi |
prabhūtabhakṣā pravarānnapānā
vimānaśeṣṭhopagatā ramanti ||
yadā ca te enti manuṣyalokaṁ
sarve pi āḍhyakuleṣu jātā |
ṛddheṣu sphīteṣu mahādhaneṣu
prabhūtanārīnarasaṁkuleṣu ||
madhuṁ kṛtaṁ satpuruṣapraśastaṁ
sarvehi puṣpehi sukhāvahāya |
yaṁ kiṁcidartho manasā caprārthitaḥ
sarvo sa ṛddhyeya yathāmano ca |
sarvārthaṁ saṁgamya upetha nirvṛtiṁ
sasarvasaṁskārakileśasūdanāṁ |
saṁvarṇaye lokahito mahāprabhuḥ
saputradārā sahajñātibāndhavā ||
te dāni lecchavayo bhagavantamāhansuḥ || ayamasmākaṁ bhagavanudyānānāṁ mahāudyānaṁ yadidaṁ mahāvanaṁ sakūṭāgāraśālaṁ | taṁ ca bhagavato saśrāvakasaṁghasya dema niryātema || bhagavāṁ dāni bhikṣūnāmantresi || tena hi bhikṣavo anujānāmi ārāmārthaṁ viharārthaṁ kalpārthaṁ || bhagavāṁ dāni mahāvanāto cāpālaṁ cetiyaṁ āgataḥ || leccha-


300
vayo pṛcchanti || kahiṁ bhagavāṁ || bhikṣavo āhansuḥ || eṣa vāsiṣṭhāho bhagavāṁ mahāvanāto yena cāpālaṁ cetiyaṁ tenopasaṁkrānto divāvihārāya | te dāni lecchavayo āhansuḥ || dema bhagavato cāpālaṁ cetiyaṁ saśrāvakasaṁghasya niryātema || aparakāle lecchavikā mahāvanamāgatā bhagavato pādavandakā bhagavāṁ ca kṛtabhaktakṛtyo saptāmracetiyaṁ gato divāvihārāya || lecchavayo bhikṣūṇāṁ pṛcchanti || āryā kahiṁ bhagavān || bhikṣū āhansuḥ || eṣa vāsiṣṭhāho bhagavāṁ kṛtabhaktakṛtyo yena saptāmracetiyaṁ tenupasaṁkrānto divāvihārāya || te dāni lecchavayo yena saptāmracetiyaṁ tenupasaṁkramitvā bhagavataḥ pādau śirasā vanditvā bhagavantametadavocat || dema bhagavaṁ saptāmracetiyaṁ bhagavato saśrāvakasaṁghasya niryātema || evaṁ bahuputracetiyaṁ gautamakaṁ cetiyaṁ kapinahyaṁ cetiyaṁ || bhūyo cāpi bhagavānkṛtyabhaktakṛtyo mahāvanāto yena markaṭahdatīraṁ cetiyantenupasaṁkrānto divāvihārāyā || lecchavayo āgatā mahāvanaṁ bhagavato pādavandakāḥ || bhikṣūṇāṁ pṛcchanti || āryā kahiṁ bhagavān || bhikṣū āhansu || eṣa vāsiṣṭhāho bhagavāṁ kṛtabhaktakṛtyo ye markaṭahdatīraṁ tenupasaṁkrānto divāvihārāya || te dāni yena markaṭahdatīraṁ cetiyantenupasaṁkramitvā bhagavataḥ pādau śirasā vanditvā bhagavantametaduvāca || dema markaṭahdatīraṁ cetiyaṁ bhagavataḥ saśrāvakasaṁghasya niryātema || āmrapālīye bhagavataḥ saśrāvakasaṁghasya bhaktaṁ kṛtvā āmravanaṁ niryātitaṁ || bālikāye bhagavataḥ saśrāvasaṁghasya bhaktaṁ kṛtvā bālikāchavī niryātitā ||
iti śīmahāvastuavadāne chatravastuṁ samāptaṁ |
atha aparimitayaśadharmarājño
navavidhaśāsanadharmakośarakṣo |

301
bhavatu gaṇavaro cirasthitiko
śiripravaro acalo yathā sumerū ||
buddhānāmanutpāde pratyekabuddhā loke utpadyanti || tṛṣṇīkaśobhanā mahānubhāvā ekacarā khaḍgaviṣāṇakalpā ekamātmānaṁ damenti parinirvāyanti || aparo dāni pratyakabuddho kāśibhūmiṣu pūrvāhle grāmaṁ piṇḍāya praviśati prāsādikena abhikrāntapratikrāntena ālokitavilokitena saṁmiñjitaprasāritena saṁghāṭīpātracīvaradhāraṇena nāgo viya kāritakāraṇo antargatehi indriyehi abahirgatena mānasena sthitena dharmatāprāptena yugamātraṁ prekṣamāṇaḥ || grāmiko ca grāmato araṇyaṁ nirdhāvati karmāntaṁ pratyavekṣaṇāye prāsādiko abhiprasannadevamanuṣyo || pratyakabuddho taṁ grāmaṁ sāvadānaṁ piṇḍāya caritvā yathādhautena pātreṇa tataḥ grāmāto nirdhāvati || prāyonnakālo vartati na ca kenacidbhikṣā dinnā || grāmiko karmāntā pratyavekṣayitvā punargrāmaṁ praviśati paśyati ca naṁ pratyekabuddhaṁ grāmato nirdhāvantaṁ || tasya bhavati || prāyonnakālo vartati | jānāmi tāvaṁ kiṁ imena pravrajitena bhaikṣaṁ labdhamiti || grāmikaḥ pratyakabuddhamupasaṁkramya pṛcchati || ārya labdhaṁ bhaikṣaṁ ti || pratyekabuddho tūṣṇīkaśobhano tucchakaṁ pātraṁ grāmikasya darśayati || grāmiko pratyekabuddhasya tucchakaṁ pātraṁ dṛṣṭvā namāha || yāvadasaṁvibhāgaśīlo jano yatra nāma evarūpo dakṣiṇīyo evaṁ mahantāto grāmāto yathādhautena pātreṇa nirdhāvati ime kiṁ uddīpayaṁ paribhuṁjanti || so āha || bhagavaṁ āgaccha ahaṁ te āhāraṁ dāsyāmi || so taṁ pratyekabuddhaṁ gṛhītvā ta grāmaṁ praviṣṭo || so catuḥmahāpathe sthitvā avidhāvidhāti krandati || avasthitagrāmikasya avidhāvidhanti śabdaṁ śrutvā sastrīmanuṣyo grāmo sannipatitaḥ || grāmikasya

302
upasaṁkramitvā pṛcchanti || kiṁ kṣemaṁ kiṁ avidhāvidhaṁ ti krandasi || grāmika āha || krandāmi yenaite na saṁvibhāgaratā na saṁvibhāgaśīlāḥ yatra nāma evaṁ mahantāto grāmāto eko bhikṣu yathādhautena pātreṇa nirdhāvati || te dāni grāme mahallakā tasya grāmikasya śrutvā taṁ pratyekabuddhaṁ satkartavyaṁ manyensu || grāmikena pratyekabuddhaṁ gṛhaṁ praveśetvā āhāreṇa pratimānetvā yāvajjīvamupanimantrito || ahamāryasya nimantremi yāvajjīvaṁ sarvasukhopadhānena || svayaṁdhītā saṁveditā || evantuvaṁ āryaṁ taṁ divasamāhāreṇa upasthihisi || dārikā prītā tuṣṭā saṁvṛttā || śobhanaṁ me kalyāṇaṁ karma sevitaṁ || sā dāni taṁ pratyekabuddhaṁ divasamāhāreṇa upasthihati prāsādikābhiprasannadevamanuṣyā || pratyakabuddho parijñātabhojano sarvāśuciparikṣīṇo mahābhāgo || tasya dāni grāmikasya dhītuḥ tāṁ pratyekabuddhasya īryāṁ paśyitvā udāraṁ pasādaṁ jātaṁ | tathā anye pi janā prasanna || so dāni pratyekabuddho tasya grāmikasya prasādena tatraiva grāmakṣetre anupādāya parinirvṛto || tato grāmikena taṁ pratyekabuddhaṁ dhyāyetvā stūpaṁ kṛtaṁ na cātikhuḍḍākaṁ na cātimahantaṁ sudhāmṛttikālepanaṁ || sā dāni grāmikasya dhītā taṁ stūpaṁ daivasikaṁ kāṁsyapātreṇa pūjeti gandhena mālyena ca dhūpena ca || paścāttato stūpāto taṁ nānāprakāraṁ mālyaṁ vātena apakarṣīyate || tāye dāni taṁ mālyaṁ saṁkaḍitvā ceṭīhi sārdhaṁ dīrghamālāguḍikā nicitopacitā nānāpuṣpāṇāṁ || tatra tāye mālāye taṁ pratyekabuddhasya stupaṁ sarvaṁ pariveṭhitaṁ ||| tasyā tāṁ mālāṁ tahiṁ stūpe sthitāṁ ca mālā ca sarvā rūpeṇa ca tejena ca abhibhavitvā tiṣṭhantīṁ deveṣu divyamāyuḥpramāṇaṁ kṣapetvā śobhantīṁ dṛṣṭvā atiriva cittaprasādamutpannaṁ || sā dāni prasannacittā praṇi

303
dhānamutpādeti ||yādṛśeṣā mālā atra stūpe śobhati etādṛśā me mālā mūrdhni prādurbhaveyā yatrayatra upapadyeyaṁ ||
sā dāni taṁ kalyāṇaṁ karmaṁ kṛtvā tatra cyavitvā deveṣūpapannā ratanamālāye ābaddhā tasyā tahiṁ upapannāye apsarasāṁ śatasahasraṁ parivāresi ||
tato pi cyutā vārāṇasīyaṁ kṛkisya rājño agramahiṣīye kukṣismiṁ upapannā || navānāṁ vā daśānāṁ vā māsānāmatyayena devīye dārikā prajātā prāsādikā darśanīyā ratanamālāye ābaddhā | tasyā mālinīti nāmaṁ kṛtaṁ || rājño kṛkisya priyā manapā tathā sarvasya parijanasya sammatā sarvasyādhiṣṭhānasya yāvatkṛtapuṇyā dārikā ||
pratiyekabuddho grāmaṁ puṇḍāya upasaṁkrame |
yathādhautena pātreṇa tato grāmāto niṣkramet ||
tamenaṁ grāmiko dṛṭvā saṁbuddhamidamabravīt |
kiñci arogo bhagavāṁ labhyate piṇḍayāpanaṁ ||
tato sya bhagavanpātraṁ grāmikasya praṇāmaye |
na cātra adarśī bhikṣāṁ daurmanasyaṁ grāmikasyabhūt ||
andhabhūto ayaṁ loko mithyādṛṣṭihato sadā |
etādṛśaṁ dakṣiṇīyaṁ na pūjenti yathārahaṁ ||
grāmāntaṁ upasaṁkramya sthihitvāna catuṣpathe |
avidhāvidhaṁ ti krandati tato sannipate janāḥ ||
mahājano samāgatvā istriyo puruṣā pi ca |
grāmikaṁ upasaṁkramya kiṁ karoma avidhāvidhaṁ ti ||

304
grāmiko āha ||
yaṁ nūnaṁ koṭi yuṣmākaṁ na saṁvibhāgarato jano |
eṣo hi etasmiṁ grāmasmiṁ eko bhikṣu vihanyati ||
grāmikasya vacanaṁ śrutvā sarve grāmo saistriyo |
sārāyaṇīyaṁ karensu saṁbuddhasya punaḥ punaḥ ||
tamenaṁ grāmiko vaca sabhāryāo saputrako |
sarvasukhavihāreṇa nimantremi tathāgataṁ ||
grāmikasya svakā dhītā śucivastrā suvāsanā |
ācāraguṇasampannā upasthīya tathāgataṁ ||
grāmikasya prasādena tasmiṁ grāmasmiṁ suvrato |
saṁbuddho parinirvāyi ṛṣi kṣīṇapunarbhavaḥ ||
taṁ nirvṛtaṁ dhyāyetvāna stūpaṁ kāresi grāmiko |
nṛtyavāditagītena pūjāṁ kāresi maharṣiṇo ||
samāsādya sitaṁ puṣpaṁ vātena apakarṣitaṁ |
ekādhyaṁ saṁharitvāna dīrghamālāṁ vagūhayet ||
sā yādṛśī tatraiva mahyaṁ mālā citrā upaniśritā |
etādṛśī me śirasi bhotu mālā yathā ayaṁ ||
yatrayatropapadyehaṁ tatrametaṁ samṛdhyatu||
sā taṁ karmaṁ karitvāna kalyāṇaṁ buddhavarṇitaṁ |
trāyastriṁśeṣu deveṣu upapadyitha apsarā ||
apsarāśatasahasraṁ ca puraskṛtvāna tāṁ sthitā |
tāsāṁ sā pravarā śreṣṭhā nārī sarvāṅgaśobhanā ||

305
tato tāsāṁ cyavitvāna devakanyā maharddhikā
rājño kṛkisya bhāryāya kukṣismiṁ upapadyitha |
nirgate dvādaśamāse rājabhāryā prajāyata |
mālinīṁ nāma nāmena nārīṁ sarvāṅgaśobhanāṁ ||
    ativarṇā atirūpavatī abhūt |
śreṣṭhā ca rājakanyānāṁ dhītā sā kāśirājino ||
ācāraguṇasampannā śucivastrā suvāsanā |
rājño kṛkisya antike tiṣṭhate prāṁjalīkṛtā ||
tamenamavadadrājā tiṣṭhantīṁ prāṁjalīkṛtāṁ |
brāhmaṇāṁ me tuvaṁ bhadre bhojāpehi atandritā ||
pituḥ sā vacanaṁ śrutvā brāhmaṇānāmanūnakāṁ |
viṁśatsahasrāṁ bhojeti sarvakāmeh mālinī |
tamenaṁ brāhmaṇā dṛśya mālinīmapsaropamāṁ |
rāgagrasitacittāśca ullapanti punarpanaḥ ||
uddhatāṁ unnatāṁ dṛṣṭvā capalāṁ prākaṭendriyāṁ |
mālinī saṁvicinteti na ime dakṣiṇārahā ||
sā āruhitvā prāsādaṁ samantena vilokaye |
adarśī bhagavato siṣyaṁ saṁbuddhasya śirīmato ||
sā prāsādavaragatā kāśikavaracandanena āliptā |
rājño kṛkisya dhītā sarvā diśatā viloketi ||
sā addaśāsi || prāsādikeniṁjitena praviśantāṁ |
buddhasya śrāvakānbāhitapāpāṁ antimaśarīrāṁ ||

306
sā dāsīṁ preṣeti eteṣāṁ ṛṣīṇāṁ vandanaṁ bruhi |
vanditvā ca bhaṇāhi praviśatha bhadanta niṣīdātha ||
sā dāsī upagamya pādāṁ vanditvā bhāvitātmanāṁ |
prāñjalikṛtā avocatpraviśatha bhadanta niṣīdātha ||
rāgā upātivṛttā viśāradā agrapaṇḍitā loke |
buddhasya śrāvakā bāhitapāpā antimaśarīrāḥ ||
taṁ pāṇḍaraṁ ca sukṛtaṁ sutoraṇaṁ khaḍga asiguptaṁ |
praviśensuḥ antaḥpuraṁ rājño dhīturmanāpāye ||
kāśikapratyāstaraṇaṁ suvicitrakalāpakaṁ maṇivicitraṁ |
vicitrapuṣpāvakirṇaṁ prajñaptaṁ āsanaṁ āsi ||
padmamiva śubhābhāsaṁ jaleruhaṁ yathā jale anupaliptaṁ |
tatha anupaliptacittā tatra niṣīde vigatamohā ||
śālīnāmodanavidhimakālakamanekavyaṁjanamupetaṁ |
svahastamupanāmayate yathā bhadantāna abhiroce ||
te bhiksū avacensuḥ śāstā mo agrapaṇḍito loke |
tasya prathamaṁ bhaktaṁ so bhujaye vamahāvīro ||
buddho ti śruṇitvā ghoṣaṁ loke kutūhalaṁ aśrutapūrvaṁ |
adhikataraṁ sā prasīde imehi kila so viśiṣṭataro ||
sā mālinī avoca bhuñjitvā śāstuno haratha bhaktaṁ |

307
abhivādanaṁ ca brutha mama vacanāto lokanāthasya ||
adhivāse bhaktaṁ bhagavāṁ suvetanā sārdhaṁ bhikṣusaṁghena |
antaḥ purasya madhye rājño dhīturmanāpāya ||
te dāni bhagavato kāśyapasya agraśrāvakā tiṣyo ca bhāradvājo mālinīye bhaktaṁ paribhuṁjitvā bhagavato kāśyapasya bhaktamādāya ṛṣivadanaṁ nirdhāvitā || bhagavato kāśyapasya piṇḍapātramupanāmetvā mālinīye vacanena bhagavantaṁ kāśyapaṁ vandanaṁ vadensu || kṛkisya bhagavaṁ kāśirājño dhītā bhagavato vandanaṁ pṛcchati saśrāvakasaṁghasya śuvedāni ca bhaktena nimantreti sārdhaṁ bhikṣusaṁghena rājño kṛkisya antaḥpure tasyā bhagavāṁ adhivāsetu anukampāmupādāya || bhagavatā kāśyapena vaineyavaśena adhivāsitaṁ || ye tehi mahāśrāvakehi sārdhaṁ puruṣā gatā bhagavato kāśyapasya ovādamādāya tehi gatvā mālinīye niveditaṁ  || adhivāsitaṁ tena bhagavatā kāśyapena śuvedāni bhaktaṁ sārdhaṁ bhikṣusaṁghena || mālinīye teṣāṁ puruṣāṇāṁ śrutvā tāmeva rātriṁ prabhūtaṁ khādanīyaṁ bhojanīyaṁ pratijāgaritvā bhagavato kāśyapasya kālamārocāpitaṁ || bhagavāṁ kālajño velājño samayajño pudgalajño pudgalaparāparajño || kālyameva nivāsayitvā pātracīvaramādāya yena cārikāvikālo saṁprāpto sāyaṁ māgadhe prātarāśe vartamāne sārdhaṁ viṁśatīhi bhikṣusahasrehi vārāṇasiṁ nagaraṁ praviśet || haṁsapraḍīnakamiva buddhā bhagavanto nagaraṁ praviśanti || dakṣiṇapārśve tiṣyo mahāśrāvako | vāme pārśva bhāradvājo mahāśrāvakaḥ || teṣāṁ pṛṣṭhato catvāro mahāśrāvakā caturṇāṁ aṣṭa aṣṭānāṁ ṣoḍaśa ṣoḍaśānāṁ dvātriṁśa dvātriṁśatānāṁ catuṣaṣṭi || evaṁ bhagavāṁ viṁśatihi bhikṣusahasrehi pura

308
skṛto rājño kṛkisya antaḥpuraṁ praviśati || bhagavato nagaraṁ praviśantasya onatā bhūmirunnamati samaṁ bhūmitalaṁ jātaṁ saṁsthāpi | aśucipāṣāṇaśarkarakaṭhallā bhūmiṁ praviśanti muktapuṣpāvakīrṇā mahī saṁsthāpi | puṣpogā vṛkṣā puṣpanti phalopagā vṛkṣā phalanti | ye tatra mārge vāmadakṣiṇena vāpīyo vā puṣkariṇīyo vā śītalasya vārisya bharitā bhavanti utpalapadumakumudapuṇḍarīkanalinīsaugandhikāpracchannā | udupānamukhā toyaṁ prasyandati | aśvā hīṣyanti ṛṣabhā nardanti hastikuṁjarā nardanaṁ muṁcanti || samanantaraṁ indrakīlaṁ pādena cokramati sarvaṁ ca nagaraṁ prakampati | andhā ālokenti  badhirāḥ śabdaṁ śṛṇvanti unmattakāḥ smṛtiṁ pratilabhante vyādhitā vyādhito mucanti gurvuṇīyo arogāḥ prasūyanti nagnānāṁ cailāḥ prādurbhavanti bandhanabaddhānāṁ bandhanāni sphuṭanti peḍākaraṇḍāvṛtāni ratanāni saṁghaṭṭanti bhājanāni raṇanti | ye bhavanti nagare parivādinīyo vallakīyo veṇuvīṇāmṛdaṁgabherīpaṇavā asaṁkhatānyapi aghaṭṭitāni saṁpravādyanti | śukasārikakokilahaṁsamayūrāḥ svakasvakāni rutāni muṁcanti || caturaṅgulena ca bhūmiṁ asaṁspṛśanto gacchati dharaṇitale ca padacakrāṇi prādurbhavanti sahasrārāṇi sanābhikāni sarvākāraparipūrṇāni antarīkṣe ca devā divyāni turyasahasrāṇi pravādayanti divyāni puṣpavarṣāṇi pravarṣant || bhagavāṁ kaśyapo saśrāvakasaṁgho edṛśāye vudhīye edṛśāye vibhūṣāye edṛśena samudayena edṛśāye ṛddhīye edṛśena vibhavena devamanuṣyehi satkriyanto saśrāvakasaṁgho rājño kṛkisya antaḥpuraṁ praviṣṭo || bhagavāṁ mālinīye saśrāvakasaṁgho tahiṁ abhyantarime catuḥśāle mahāsatkāreṇa pariviṣṭo prabhūtena khādanīyena bhojanīyena ṛjurasena agra

309
rasena avigatarasena pratyagrarasena || bhagavāṁ bhuktāvī saśrāvakasaṁgho dhautahasto apanīpātro mālinīṁ dharmayā kathayā saṁdarśayitvā samādāpayitvā samuttejayitvā saṁpraharṣayitvotthāyāsanāto prakrame ||
yāni tāni kṛkisya kāśirājño viṁśati brāhmaṇasahasrāṇi nityabhojikā te kupitā yaṁ mālinīye bhagavāṁ kāśyapo saśrāvakasaṁgho rājakule pariviṣṭo mahatā satkāreṇa mahatā sanmānena || tehi sarvā brāhmaṇapariṣā sannipātitā anekāni brāhmaṇasahasrāṇi || tena kālena tena samayena brāhmaṇākrāntā pṛthivī bhavati ||
saṁnipatitā mālinīṁ ghātetukāmā || eṣā yeva atra rājakule brāhmaṇānāṁ kaṇṭako utpanno | kṛkiśca rājā brāhmaṇeṣu abhiprasanno tasya viṁśa brāhmaṇasahasrā daivasikaṁ bhuṁjanti eṣā ca pitṛṇā brāhmaṇānāṁ niyojitā etāni brāhmaṇāni daivasikaṁ bhojehīti | etāye brāhmaṇānāṁ avamanyitvā śramaṇā rājakule praveśitā eṣāṁ ca edṛśo pūjāsatkāro kṛto | sā eṣā yattaṁ brāhmaṇānāṁ upajīvyaṁ rājakulāto pūjāsatkārārthaṁ śramaṇānāṁ pariṇāmeti mānayantīti || tehi brāhmaṇehi eṣo vyavasāyo kṛto mālinī māretavyā | kṛkī ca kāśirājā janapadaṁ pratyavekṣako va gato || tehi brāhmaṇehi kṛkisya rājño dūto preṣito || edṛśaṁ mālinīye brāhmaṇānāṁ mūle abahumānamutpannaṁ | kāśyapasya śrāvakasaṁghasya rājakulaṁ praveśitvā edṛśo ca pūjāsatkāro kṛto brāhmaṇānāṁ darśanaṁ pi na deti | yathā mahārājena saṁdiṣṭaṁ tathā na karoti | yantu brāhmaṇānāṁ rājakule nityakaṁ viṁśatīnāṁ brāhmaṇaśasrāṇāṁ taṁ pi na vartati | mālinī brahmaṇānāṁ darśanaṁ pi na deti || rājā śrutamātreṇaiva janapadāt

310
vārāṇasimāgato paśyati anekāṁ brāhaṇānāṁ sahasriyo samāgatāni || so yena brāhmaṇāstenaiva gato || brāhmaṇā pi rājño pratyudgatā jayena vardhāpayitvā etāṁ prakṛtiṁ mālinīye taṁ sarvaṁ kṛkisya rājño nivedenti | mahārāja eṣā mālinī
brāhmaṇānāṁ kaṇṭako utpannā na śakyaṁ grāhmaṇehi rājño nityakaṁ pratīcchituṁ yāvanna mālinī ghātitā | eṣa samagrāye brāhmaṇaparṣāye niścayo utpanno || rājā pi brāhmaṇyo | eṣā brāhmaṇapariṣāya kriyā anuparivartitavyā | yadi te brāhmaṇyaṁ aparityaktaṁ mālinīṁ parityajāhi | atha te mālinī aparityaktā nāsti te brāhmaṇyaṁ  || brāhmaṇapariṣāyā kriyāmanuprivartantasya tasya rājño etadabhūṣi | imā brāhmaṇākrāntā pṛthivī bahubrāhmaṇyā | yadi mālinīṁ na parityajiṣyāmi ḍimbaṁ bhabiṣyati | naivaṁ mālinī bhaviṣyati naivamahaṁ ||
tyajedekaṁ kulasyārthaṁ grāmārthaṁ tu kulaṁ tyajet |
grāmaṁ janapadasyārthaṁ ātmārthaṁ pṛthivīṁ tyaje ||
tena dāni kāśirājñā mālinī parityaktā | yathā brāhmaṇapariṣāye abhiprāyantatā bhavatu || te dāni brāhmaṇā āhansu || yadi parityaktā mālinī āṇāpiyatu rājñā || tato tena bāhire nagarāto brāhmaṇānāṁ mūle sthitakena dūto preṣito | āgacchatha mālinīmānethatti || rājavacanena dūto rājakulamanuprāptaḥ || āgaccha mālinī parityaktāsi pitari brāhmaṇānāṁ | brāhmaṇehi jīvitādvyaparopyasi | mālinoye mātaraṁ āgatvāṁ ārāvo mukto sarveṇa ca antaḥpureṇa | nagare sarvajano tena ārāvaśabdena utkaṇṭhito ākulībhūto | mahaṁ āsi rodanaṁ ||

311
mālinī vārāṇasīto dūtena niṣkāsyati pituḥ sakāśaṁ || sā dāni dūtehi niṣkāsitā pituh allīpitā | iyaṁ mahārāja mālinī || rājñā aśrukaṇṭhena rudanmukhena mahato janakāyasya mālinī brāhmaṇānāṁ dattā parityaktā pitare || sā dāni mālinī yatra kāle pitari parityaktā brāhmaṇānāmājñākṛtā || tataḥ mālinī prāṁjalīkṛtā brāhmaṇapariṣāye praṇipatitvā || icchāmi ekāṁ prajñaptiṁ brāhmaṇapariṣā yadi pramāṇanti || te āhansu || jalpa yā te vijñapti || āha || ahaṁ pitari brāhmaṇānāṁ parityaktā yuṣmākaṁ ahaṁ vaśagatā || brāhmaṇapariṣāye evameva niyayo mālinī māretavyā || tadicchāmi brāhmaṇapariṣāyameva sakāśāto saptāhaṁ jīvituṁ dānaṁ dāsyāmi puṇyaṁ ca kāriṣyāmi || ahaṁ ca brāhmaṇānāṁ kṛtopasthānā mayāpi brāhmaṇā upasthāpitā piturvacanena || tato me saptāhasyātyayena māretha yaṁ | vā vo kṣamati taṁ karotha | teṣāṁ brāhmaṇānāṁ mahattarakānāmutpannaṁ || evametaṁ yathā mālinī jalpati cirakālametāye brāhmaṇāṁ upasthāpitā piturvacanena bhojāpitāḥ | paścā etāye pāpakaṁcittamutpannaṁ yaṁ mellitvā śramaṇānāmabhiprasannā | tato nāviti bhūyo śramaṇānāṁ dānaṁ dātuṁ utsṛṣṭā na teṣāṁ brāhmaṇānāmeva eṣā saptarātraṁ dānaṁ dāsyati | taddīyatu etāya vijñaptiḥ mucyatu saptarātraṁ saptāhasyātyayena haniṣyani || yaṁ kāraṇaṁ brāhmaṇapariṣāye eṣa niścaya utpannaḥ taṁ mālinīye jīvamānāya kārya || tasyā tehi brāhmaṇehi dattā vijñaptiḥ || saptarātramutsṛṣṭā mahato janakāyatha brāhmaṇānāṁ sakāśāto apramādā bhaveyā saptarātraṁ pi na vilupe tti || sā dāni osṛṣṭā samānāpi nūnaṁ sārdhaṁ mahatā janakāyena parivṛtā punaḥ rājakulaṁ praviṣṭā pitaraṁ vijñāpeti || icchāmi imāni sapta divasāni dānaṁ ca dātuṁ puṇyaṁ

312
ca kartuṁ yatra mama abhiprāyo || rājā āha|| evamastu karohi putri puṇyaṁ yatra te abhiprāyo || sā āha || bhagavantaṁ kāśyapaṁ samyaksaṁbuddhaṁ saśrāvakasaṁghaṁ saptāhamiha rājakule pariveṣeyaṁ || rājā āha || anumodāhi tvaṁ || bhagavāṁ kāśyapo saśrāvakasaṁgho rājakule saptāhaṁ bhaktena upanimantrito || anukampāmupādāya bhagavatā kāśyapena vaineyavaśena mahājanakāyaṁ vinayamāgamiṣyatīti adhivāsitaṁ || te brāhmaṇā parikupitā icchanti hanituṁ jīvantīṁ || mālinī prāṁjalīkṛtā | kṣamatha tāvatsaptāhaṁ yāvaddadāmi dānaṁ || dadanto brāhmaṇā kāmakāro vaḥ ||
tāye prathamasmiṁ divasasmiṁ śāstā bhojāpito saha gaṇena antaḥpurasya madhye mātuśca pituśca madhyagatāye || śāstā ca prasādanīyāṁ kathaye kathāṁ || vinīvaraṇe ca dharme abhisameti rājā antaḥpureṇa saha || dvitīyasmiṁ divasasmiṁ vinesi paṁca putraśatā || tṛtīyasmiṁ divasasmiṁ yo teṣāmabhūṣi parivāro ca || catuthasmiṁ divase rājāmātyāṁ vineti saṁbuddhaḥ || paṁcame yaṁ ca balāgraṁ prathamaphale niveśaye śāstā || ṣaṣṭhasmiṁ divasasmiṁ rājācāryaṁ vineti saṁbuddhaḥ || nigamāṁ ca saptame śrotāpattiphale vinaye || rājāpi hṛṣṭacitto saṁbuddhaṁ paśyiya saha gaṇena bhagavantaṁ kāśyapaṁ nimantrayedagrabhaktena || mālinīye saptame divase bhagavantaṁ kāśyapaṁ bhuktāviṁ viditvā apanītapātraṁ praṇidhānamutpāditaṁ || anantareṇāhaṁ duḥkhasyāntaṁ kareyaṁ | edṛśo me putro bhaveyā yathāyaṁ bhagavanto kāśyapo devamanuṣyāṇāṁ arthacaryāṁ carati || evaṁ mama putro anuttarāṁ samyaksaṁbodhimabhisaṁbodhitvā devamanuṣyāṇāmarthacaryāṁ caratu || mā

313
linīye bhrātā aniyavanto nāma kumāro | tenāpi praṇihitaṁ || edṛśo me pitā bhaveyā yathāyaṁ bhagavāṁ kāśyapo etarahiṁ | tatra ca ahaṁ duḥkhasyāntaṁ kareyaṁ || evaṁ bhagavatā kāśyapena kṛkī ca kāśirājā sāntaḥpuro paṁca kumāraśatā amātyā ca bhaṭṭabalāgraṁ yobhuyena ca naigamā sarve āryadharmehi vinītā || teṣāmetadabhūṣi || asmākaṁ mālinī kalyāṇāmitrā mālinīmāgamya asmākaṁ sarvadharmeṣu dharmacakṣurviśuddhaṁ | tāṁ brāhmaṇā jīvitādvyaparopayiṣyanti || api nāma vayaṁ ātmānaṁ  parityajeyāma na mālinīṁ || tehi teṣāṁ brāhmaṇānāṁ saṁdiṣṭaṁ || ete vayaṁ mālinīye saha āgacchāmaḥ mālinī asmākaṁ kalyāṇamitrā na yuṣme śaktā asmehi īvantehi mālīnīṁ jīvitādvyaparopayituṁ || yadā vayaṁ sarve na bhavāma evaṁ yuṣme śaknotha tāṁ mālinīṁ jīvitādvyaparopayituṁ || te dāni saparivārāḥ sabalavāhanāḥ mālinīmagrato kṛtvā vārāṇasīto nirgamya yena tāni brāhmaṇasahasrāṇi tena praṇatā || te brāhmaṇāstaṁ anantaṁ balāgraṁ dṛṣṭvā mālinīye saha āgacchantaṁ bhītā trastā || tehi dūto preṣito rājño ca || nirgamyatu muktā bhavatu mālinī taṁ divasaṁ yā caiṣā uddhṛtadaṇḍā eṣā pitare ālokaṁ nisṛṣṭā bhavatūddhṛtadaṇḍā || eṣā na asmākaṁ mālinī aparādhyati | kāśyapo asmākaṁ saparivāro aparādhyati tasya vayaṁ daṇḍaṁ kariṣyāmaḥ ||
tehi dāni sannaddhakavacitāḥ sahasrayogā daśa puruṣā ṛṣivadane preṣitāḥ kāśyapaṁ śramaṇaṁ saśrāvakasaṁghaṁ jīvitādvyaparopayatha | te bhagavatā kāśyapena maitryā sphāritvā ārvayadharmehi pratiṣṭhāpitā | tehi brāhmaṇehi apare viṁśa puruṣāḥ sannaddhakavacitāḥ preṣitāḥ kāśyapaṁ śramaṇaṁ jīvitādvyaparopayatha || te puruṣā ṛṣivadanaṁ gatāḥ sannaddhāḥ sapraharaṇāḥ || te pi bhagavatā maitryā sphāritvā ārye dharme pratiṣṭhāpitāḥ || evaṁ

314
triṁśaccatvāriṁśa paṁcāśaṁ yattakā preṣitā tattakā kāśyapena bhagavatā maitryāya sphāritvā āryadharmehi pratiṣṭhāpitāḥ || ākarṣaṇā eṣā buddhānāṁ || bhagavatā vaineyasatvānāṁ ākarṣaṇatāyai yattakā tahiṁ buddhavaineyā āsi tena brāhmaṇasahasrehi tattakā tehi visarjitāḥ te ca bhagavatā sarve āryadharmehi vinītāḥ || mithyāpratipannā avaśiṣṭā anekaprāṇasahasriyo || teṣāmāryadharmehi vinītānāṁ bhavati || na ete brāhmaṇā buddhamāhātmyaṁ jānanti | yadi ete bhagavantaṁ kāśyapamupasaṁkramensuḥ mahatā arthena saṁyujyensu || tehi teṣāṁ brāhmaṇānāṁ dūto preṣito || bhagavāṁ kāśyapo saṁmyaksaṁbuddho mahātmā mahākāruṇikā lokasyānugrahapravṛtto | mā bhavanto bhagavato kāśyapasyāntike bhikṣusaṁghasya bādhituṁ pradūṣetha || evaṁ mānaṁ ca madaṁ ca jahitvā āgacchatha sarve bhagavato kāśyapasya pādavandanaṁ mahatā arthena saṁprayujyatha ||
satya apiśunavarṇā naṁ ca arthavatī śucī |
anyeṣāṁ madhurā vyaktā buddhasya sakhilā girā |
tarpaṇīyā nirvamhaṇī sarvadāhavināśanī |
nelavarṇā sukhavarṇā buddhasya sakhilā girā |
agadgadā avikalā avitathā ananyatā |
yathātathā avikalpitā buddhasya sakhilā girā ||
jñeyajñānā anutpannā anosānā asādiśā |
naravaśā suvibhaktā ca vācā amitabuddhino ||
satyaṁ cāpiśunaṁ cabhāṣati
sa sarvataḥ puna maitracitto |

315
upakāre paramārthasaṁhitaṁ
etaṁ vā paramaṁ subhāṣitaṁ ||
āviṣṭaṁ gaditaṁ sa bhāṣati
uccanīcamathāpi madhyamaṁ |
anupadaṁ anvakṣaraṁ viśuddhaṁ
etaṁ vā paramaṁ subhāṣitaṁ ||
paramakaruṇamuditayuktāṁ
girāṁ bhāṣati daśaphalayuktāṁ |
aṣṭāṁgupetacatuṣprakārāṁ
etaṁ vā paramaṁ subhāṣitaṁ ||
vācāṁ bhāṣati paṁcapuṇyāṁ
suniścitāṁ vā puna chinnasaṁśayāṁ |
na ca karma kiṁci karoti pāpaṁ
tathāvidhaṁ uttamapauruṣatvaṁ ||
evaṁ upetaṁ varalakṣaṇehi
mahādyutigaṇamanuśāsate |
varaṁ jñātīratanṁ prahāya
ratiṁ ca sphītāṁ abhiniṣkrame ||
amṛtapadaṁ jigīṣuṁ nandajātā
drumasāraṁ varagandhamuttamaṁ |
locetvāna kṛtavikṛtaṁ taṁ
atha tenaiva pacesi odanaṁ ||

316
evamiha kāśyapaṁ maharṣiṁ
paribhāṣanti janā parīttaprajñāḥ |
svākhyātapadaṁ aninditaṁ
puruṣājāniyamanatikramaṁ ||
śamitāviṁ prahāya puṇyapāpaṁ
bhvasaṁyojanasaṁkṣaye rataṁ |
śāntaṁ suvibhaktamānasaṁ
taṁ jano garahti anaṁganaṁ |
bhikṣu ca upāsakā ime
bahu kāśyapaśāsane ratā |
jvalitaṁ va hutāśanaṁ śikhiṁ
etha vandāma sametya kāśyapaṁ ||
eṣo dvipadānamuttamo
so cakṣudado vināyako |
mānaṁ ca madaṁ ca viprahā
etha vandāma sametya kāśyapaṁ ||
te brāhmaṇā sarve nityatvaniyatarāśī buddhasahasramapi yadi dharmaṁ deśeya abhavyā te dharmamājānituṁ buddhe ca dharme ca saṁghe ca prasādayituṁ || te dāni daṇḍalaguḍahastā yena bhagavānkāśyapo tena pradhāvitā || bhagavatā pṛthivīdevatā ābāṣṭā || sā dāni tālamātreṇa ātmabhāvena bhagavato purato sthitā || bhagavāṁ tāṁ pṛthivīdevatāmāha || ke ca te tatra brāhmaṇā bhavanti || sā dāni āha || ete mama pṛthivīnisṛtā dāsā || bhagavānāha || tena hi yathā dāsā parākramyane tathā prākrama || sā dāni mahāntaṁ

317
tālaskandhamunmūletvā yena te brāhmaṇā tena pratyudgatā | taṁ tālaskandhaṁ pṛthivīye chaṭāchaṭāye uparipatitaṁ || te brāhmaṇā bhītā nāśanaṣṭāḥ ||
iti śrīmahāvastu avadāne mālinīye vastu samāptaṁ ||
evaṁ mayā śrutaṁ ekasmiṁ samaye bhagavāṁ kośaleṣu cārikāṁ caramāṁo mahatā bhikṣusaṁghena sārdhaṁ pacahi bhikṣuśatehi yena kośalānāṁ mārakaraṇḍo nigamo tadavasāri tadanuprāpto tatraiva viharati anyatarasmiṁ vanaṣaṇḍe || atha khalu bhagavān sāyāhūkālasamane pratisaṁlayanādvyutthāya vihārāto nirgamya ūrdhvaṁ ca ulloketvā diśābhāgāṁ ca abhiviloketvā samaṁ ca bhūbhibhāgaṁ samavekṣitvā smitaṁ prāduṣkaritvā dīrghaṁ caṁkramaṁ caṁkrame || adrākṣīt atha khalvāyuṣmānānando bhagavantaṁ sāyāhūkālasamaye pratisaṁlayanādvyutthāya ūrdhvaṁ ca ulloketvā diśābhāgāṁ ca abhiviloketvā adho ca āloketvā samaṁ ca bhūmibhāgaṁ samavekṣitvā smitaṁ prāduṣkaritvā dīrghaṁ caṁkramaṁ caṁkramantaṁ | dṛṣṭvā punaryena saṁbahulā bhikṣavastenopasaṁkramitvā bhikṣūnetadavocat || eṣo buddho bhagavānsāyāhūsamaye pratisaṁlayanādvyutthāya urdhvaṁ ca ulloketvā diśābhāgāṁ ca abhiviloketvā adho ca avaloketvā samaṁ bhūmibhāgaṁ samavekṣitvā smitaṁ ca prāduṣkaritvā dīrghaṁ caṁkramaṁ caṁkramati || na ca punarāvusāvo tathāgatā arhantaḥ samyaksaṁbuddhāḥ ahetu apratyayaṁ smitaṁ prāduṣkurvanti || kiṁ punarvayaṁ āvusāvo yena bhagavāṁstenopasaṁkramitvā bhagavantametamarthaṁ pṛcchema || yathā taṁ bhagavāṁ vyākariṣyati tathā taṁ dhārayiṣyāma || sādhvāyuṣmanniti te bhikṣū āyuṣmato ānandasya pratyaśroṣi || atha khalu āyuṣmānānando tehi bhikṣuhi sārdhaṁ yena bhagavāṁstenopasaṁkramitvā bhagavataḥ pādau śirasā vanditvā ekānte asthāsi | ekānte sthitaḥ āyuṣmānā -

318
nando bhagavantametadavocat || ihāhaṁ bhagavantaṁ addaśāmi sāyahūsamaye pratisaṁlayanādvyutthāya vihārānniṣkramya ūrdhvaṁ ca ulloketvā adho ca avaloketvā diśābhāgāṁ ca abhiviloketvā samaṁ ca bhūmibhāgāṁ samavekṣitvā smitaṁ ca prāduṣkurvantaṁ dīrghaṁ caṁkramaṁ caṁkramantaṁ || na ca punastathāgatā arhantaḥ samyaksaṁbuddhā ahetu apratyayaṁ smitaṁ prāduṣkaronti || ko bhagavan hetuḥ kaḥ pratyayaḥ smitasya prāduṣkaraṇāya || evamukte bhagavānāyuṣmantamānandametaduvāca || paśyasi tvaṁ ca ānanda etaṁ pṛthivīpradeśaṁ || evaṁ hyetaṁ bhagavan || etasmi ānanda pṛthivīpradeśe bhagavato kāśyapasya āgamavastuṁ abhūṣi || paśyasi tvamānanda etaṁ pṛthivīpradeśaṁ || evaṁ hyetaṁ bhagavan || etasminnānanda pṛthivīpradeśe bhagavato kāśyapasya kuṭīvastu abhūṣi || paśyasi tvamānanda etaṁ pṛthivīpradeśaṁ || evaṁ hyetadbhagavaṁ etasminnānanda pṛthivīpradeśe bhagavato kāśyapasya caṁkramaṣaṣṭiḥ abhūṣi || paśyasi tvamānanda etaṁ pṛthivīpradeśaṁ || evaṁ hyetaṁ bhagavaṁ || etasminnānanda pṛthivīpradeśe trayāṇāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ niṣadyā abhūṣi bhagavato krakucchandasya bhagavato ca kanakamunisya bhagavato ca kāśyapasya || atha khalvāyuṣmānānando aścāryādbhutasaṁvignaromahṛṣṭajāto śīghraṁśīghraṁ tvaramāṇarūpo yena so pṛthivīpradeśo tenopasaṁkramitvā tasmiṁ pṛthivīpradeśe caturguṇasaṁghāṭiṁ prajñapetvā yena bhagavāṁ tenāṁjaliṁ praṇāmetvā bhagavantametadavocat || iha bhagavāṁ niṣīdatu prajñapta eva āsane || ayaṁ pṛthivīpradeśo caturhi tathāgatehi arhantehi samyaksaṁbuddhehi paribhukto bhaviṣyati bhagavatā krakucchandena bhagavatā ca kanakamuninā bhagavatā ca kāśyapena bhagavatā caiharhi || niṣīdatu khalu bhagavāṁ prajñapta eva āsane || āyuṣmāṁ pi ānando bhagavataḥ pādau

319
śirasā vanditvā ekānte niṣīdi | te pi bhikṣū bhagavataḥ pādau śirasā vanditvā ekānte niṣīdensuḥ || ekānte niṣasmamāyuṣmantamānandaṁ bhagavānetadavocat || icchasi punastvamānanda tathāgatasya pūrvanivāsasaṁyuktāṁ dharmīkathāṁ bhāṣato śrotuṁ imameva mārakaraṇḍaṁ nigamamārabhya || evamukte āyuṣmānānando bhagavantametadavocat || etasya dāni bhagavaṁ kālo etasya dāni sugata samayo yaṁ bhagavāṁ bhikṣuṇāmetamarthaṁ bhāṣe || bhikṣū bhagavato saṁmukhā śrutvā saṁmukhā pragṛhītvā tathatvāye dhārayiṣyanti || evamukte bhagavānāyuṣmantamānandametadavocat ||
bhūtapūrvamānanda bhagavati kāśyape ayaṁ mārakaraṇḍo nigamo veruḍiṅgo nāma brāhmaṇagrāmo abhūṣi || veruḍiṅge khalu ānanda brāhmaṇagrāme ghaṭikāro nāma kumbhakāro abhūṣi bhagavato kāśyapasya upasthāyako || ghaṭikārasya khalu punarānanda kumbhakārasya | jyotipālo nāma māṇavako abhūṣi dārakavayasyako sahapāṁśukrīḍanako priyo manāpo ajanyasya vrāhmaṇasya putro || atha khalvānanda bhagavāṁ kāśyapo kośaleṣu cārikāṁ caramāṇo mahatā bhikṣusaṁghena sārdhaṁ saptahi bhikṣusahasrehi yena kośalānāṁ veruḍiṅgo brāhmaṇagrāmo tadavasāri tadanuprāptaḥ tatraiva viharati imasmiṁ eva vanakhaṇḍe || aśro khalvānanda ghaṭikāro kumbhakāro bhagavāṁ kila kāśyapo kośaleṣu cārikāṁ caramāṇo yena kośalānāṁ veruḍiṅgo brāhmaṇagrāmaṁ tadavasāri tadanuprāpto tatraiva viharati anyatarasmiṁ vanakhaṇḍe || atha khalvānanda ghaṭikāro kumbhakāro yena jyotipālo māṇavo tenupasaṁkramitvā jyotipālaṁ māṇavametadavocat | śrutamidaṁ samyagjyotiṣpāla | bhagavāṁ kila kāśyapo kośaleṣu cārikāṁ caramāṇo mahatā bhikṣusaṁghena sārdhaṁ saptahi bhikṣusahasrehi yena kośalānāṁ veruḍiṅgo brāhmaṇagrāmo tadavasāri tada

320
nuprāptaḥ tatraiva viharati anyatarasmiṁ vanakhaṇḍe || kiṁ punarvayaṁ samyagjyotipāla yena bhagavāṁ kāśyapo tenopasaṁkramema bhagavantaṁ kāśyapaṁ darśanāye vandanāye paryapāsanāye || evamukte jyotipālo māṇavo ghaṭikāraṁ kumbhakārametadavocat || kiṁ me bhaṇe ghaṭikāra tehi muṇḍikehi śramaṇehi darśanāye upasaṁkrāntehi paryupāsanāye | dvitīyaṁ tṛtīyaṁ pi ānanda ghaṭikāro kumabhakāro jyotispālaṁ māṇavametaduvāca ||  ||||||||||
kiṁ me bhaṇe ghaṭikāra tehi muṇḍehi śramaṇehi darśanāthe upasaṁkrāntehi paryupāsanāye || atha khalvānanda ghaṭikārasya kumbhakārasya etadabhūṣi || ko nu khalu syādupāyo yaṁ jyotipālo māṇavo bhagavantaṁ kāśyapaṁ darśanāya upasaṁkrameya paryupāsanāya || atha khalvānanda ghaṭikārasya kumbhakārasya etadabhūṣi | asti khalu tasyaiva vanakhaṇḍasya avidūre sumukā nāma puṣkariṇī yaṁ nūnāhaṁ jyotipālena māṇavena sārdhaṁ yena sumukā nāma puṣkariṇī gaccheyaṁ śīrṣasnāpanāya || atha khalvānanda ghaṭikāro kumbhakāro yena jyotipālo māṇavo tenupasaṁkramitvā jyotipālaṁ māṇavametaduvāca || kiṁ punarvayaṁ samyagjyotipāla yena sumukā nāma puṣkariṇī tenopasaṁkramema śīrṣasnāpanāya || evamukte ānanda jyotipālo māṇavo ghaṭikāraṁ kumbhakārametaduvāca || tena hi bhaṇe ghaṭikāra sukhī bhava yasyedāni kālaṁ manyase || atha khalvānanda ghaṭikāro kumbhakāro śīrṣasnānīyaśāṭimādāya jyotipālena māṇavena sārdhaṁ yena sā puṣkariṇī tenopasaṁkramensu snānāya || atha khalvānanda jyotipālo māṇavo śīrṣasnāto udakatīre asthāsi keśāṁ santhāpayamāno || atha khalvānanda ghaṭikāro kumbhakāro jyotipālaṁ māṇavametadavocat || ayaṁ samyagjyotipāla bhagavāṁ kāśyapo imasmiṁ yena vanakhaṇḍe kiṁ punarvayaṁ samyagjyotipāla yena bhagavāṁ kāśyapo tenupasaṁkramema bhagavantaṁ kāśyapaṁ darśanāya paryupāsanāya || evamukte jyotipālo māṇavo ghaṭikāraṁ kumbhakā

321
rametadavocat || kiṁ me bhaṇe ghaṭikāra tehi śramaṇakehi darśanāye upasaṁkramantehi paryupāsanāye || atha khalvānanda ghaṭikāro kumbhakāro jyotipālaṁ māṇavaṁ kṛkāṭikāyāṁ gṛhya etadavocat || ayaṁ samyagjyotipāla bhagavāṁ kāśyapo imasmiṁ eva vanakhaṇḍe kiṁ punarvayaṁ samyagjyotipāla yena bhagavāṁ kāśyapo tenupasaṁkramema bhagavantaṁ kāśyapaṁ darśanāyopasaṁkramantaṁ paryupāsanāya || atha khalvānanda jyotipālo māṇavo ghaṭikāraṁ kumbhakāraṁ apadhunitvā prayāti || tamenaṁ ghaṭikāro kumbhakāro anujavitvā praveṇikeśehi gṛhītvā etadavocat || ayaṁ samyagjyotipāla bhagavāṁ kāśyapo imasmiṁ eva vanakhaṇḍe viharati kiṁ punarvayaṁ samyagjyotipāla yena bhagavāṁ kāśyapastenopasaṁkramema bhagavantaṁ kāśyapaṁ darśanāya paryupāsanāya || atha khalvāyuṣmanānanda jyotipālamāṇavasya etadabhūṣi || na khalvapratyayaṁ vā taṁ yaṁ me ghaṭikāro kumbhakāro śīrṣasnātaṁ mūrdhni keśeṣu parāmṛṣati nudantakaṁ hīnāya jātyā samāno || tena hi bhaṇe ghaṭikāra sukhī bhava yasya dāni kālaṁ manyase ||
ath khalvānanda ghaṭikāro kumbhakāro jyotipālena māṇavena sārdhaṁ yena bhagavāṁ kāśyapo tenupasaṁkramitvā bhagavataḥ kāśyapasya pādau vanditvā ekānte asthāsi || ekāntasthitaḥ ānanda ghaṭikāro kumbhakāro bhagavantaṁ kāśyapametadavocat || ayaṁ me bhagavan jyotipālamāṇavo dārakavayasyo sahapāṁśukrīḍanako priyo manāpo ajanyasya brāhmaṇasya putro taṁ bhagavāṁ ovadatu anuśāsatu || atha khalvānanda bhagavāṁ kāśyapo jyotipālaṁ māṇavaṁ trihi ca śraṇagamanehi paṁcahi ca śikṣāpadehi samādāpaye || atha khalvānanda jyotipālo māṇavo bhagavantaṁ kāśyapametadavocat || na tāvadahaṁ bhagavansarvāṇi paṁca śikṣāpadāni samādāpayiṣyaṁ || asti tāva me eko puruṣo viheṭhako roṣako jīvitādvyaparopayitavyo || evamukte bhagavāṁ jyotipālaṁ māṇavametadavocat || katamo punarjyotipāla eko puruṣo viheṭhako roṣako jīvi

322
tādvyaparopayitavyo || evamukte ānanda jyotipālo māṇavo bhagavantaṁ kāśyapametadavocat || ayaṁ bhagavaṁ ghaṭikāro kumbhakāro yo me tadā evaṁ śīrṣasnātaṁ mūrdhni keśehi parāmṛṣai || tadāhaṁ evamāha || upasaṁkramema bhagavantaṁ kāśyapaṁ darśanāyo pasaṁkramantaṁ paryupāsanāye ||      api ca bhavāṁ sukhī bhavatu ghaṭikāro kumbhakāro eṣo haṁ sarvāṇi evaṁ paṁca śikṣāpadāni samādiyāmi || atha khalvānanda bhagavāṁ kāśyapo ghaṭikāraṁ kumbhakāraṁ jyotipālaṁ ca māṇavaṁ dhārmyayā kathayā saṁdarśayitvā samādāpayitvā samuttejayitvā saṁpraharṣayitvā udyojayi || atha khalvānanda ghaṭikāro jyotipālo ca māṇavo bhagavato kāśyapasya pādau śirasā vanditvā prakrāmi ||
atha khalvānanda jyotipālamāṇavo aciraprakrānto ghaṭikāraṁ kumbhakārametadavocat || tvaṁ pi bhaṇe ghaṭikāra bhagavato kāśyapasya samyagdharmaṁ deśitamājānāsi yathaiva ahaṁ || evamukte ānanda ghaṭikāro kumbhakāro jyotipālaṁ māṇavametadavocat || evametaṁ samyagjyotipāla | ahaṁ pi bhagavato kāśyapasya evaṁ samyagdharmaṁ deśitamājānāmi yathaiva tvaṁ || evamukte ānanda jyotipāle māṇavo ghaṭikāraṁ kumbhakārametaduvāca || kasmātpunaḥ tvaṁ ghaṭikāra bhagavato kāśyapasya santike na agārasyānagāriyaṁ pravrajasi ||evamukte ānanda ghaṭikāro kumbhakāro jyotipālaṁ māṇavametadavocat || asti me samyagjyotipāla mātāpitarau jīrṇavṛddho durbalacakṣū teṣāṁ nāstyanyo upasthāyako || tenāhaṁ bhagavato kāśyapasya antike na agārasyānagāriyaṁ pravrajyāyai || atha khalvānanda jyotipālasya māṇavasya nacirasyaiva gṛhavāse aratirutpadyet pravrajyāyai cittaṁ name || atha khalvānanda jyotipāo māṇavo yena ghaṭikāro tenupasaṁkramitvā ghaṭikāraṁ kumbhakārametadavocat || ehi samyagghaṭikāra

323
bhagavato kāśyapasya santike anupraṇidhemi pravrajyāyai pravrajiṣyāmi agārasyānagāriyaṁ || atha khalvānanda ghaṭikāro kumbhakāro jyotipālaṁ māṇavamupādāya yena bhagavānkāśyapo tenupasaṁkramitvā bhagavataḥ kāśyapasya pādau śirasā vanditvā ekānte asthāsi ||
ekamante sthito ānanda ghaṭikāro kumbhakāro bhagavantaṁ kāśyapametadavocat ||
ayaṁ me bhagavaṁ jyotipālo māṇavo dārakavayasyako sahapāṁśukrīḍanako priyo manāpo ajanyasya brāhmaṇasya putro | taṁ bhagavāṁ pravrājetu upasaṁpādetu ca || atha khalvānanda bhagavāṁ kāśyapo bhikṣū āmantresi || pravrājetha bhikṣavo jyotipālaṁ māṇavaṁ upasaṁpādetha || atha khalvānanda khalvānanda bhikṣavo jyotipālaṁ māṇavaṁ pravrājensuḥ || atha kalvānanda bhagavāṁ kāśyapo jyotipālasmiṁ bhikṣusmiṁ aciropasaṁpanne kośalehi kāśīṣu cārikāṁ prakrāmi ||
atha khalvānanda bhagavānkāśyapo kāśīṣu cārikāṁ caramāṇo mahatā bhikṣusaṁghena sārdhaṁ saptahi bhikṣusahasrehi yena kāśīnāṁ vārāṇasī nagaraṁ tadavasāri tadanuprāptaḥ tatraiva viharati ṛṣivadane mṛgadāve || aśroṣītkhalvānanda kṛkī rājā bhagavāṁ kila kāśyapo kāśīṣu cārikāṁ caramāṇo mahatā bhikṣusaṁghena sārdhaṁ saptahi bhikṣusahasrehi yena kāśīnāṁ vārāṇasī nagaraṁ tadavasāri tadanuprāptaḥ tatraiva viharati ṛṣivadane mṛgadāve || atha khalvānanda kṛkī kāśirājā anyataraṁ puruṣamāmantresi || ehi tvaṁ bho puruṣa yena bhagavāṁ kāśyapo tenopasaṁkramitvā mama vacanena bhagavantaṁ kāśyapaṁ vandanaṁ vadesi || kṛkī kāśīrājā bhagavato kāśyapasya pādau śirasā vanditvā alpābādhatāṁ ca alpātaṁkatāṁ ca balaṁ sukhatāṁ sparśavihāratāṁ ca pṛcchati suvetanāni ca niveśanaṁ bhaktena nimantreti sārdhaṁ bhikṣusaṁghena sacāsya bhagavāṁ kāśyapaḥ adhivāsayati || evamukte ānanda bhagavāṁ kāśyapo taṁ puruṣametaduvāca || sukhī bhavatu kṛkī

324
kāśirājā sakumāro saparijano |yasya dāni kālaṁ manyase|| atha khalu sa puruṣo bhagavato adhivāsanāṁ viditvā yena vārāṇasī nagaraṁ tena prakrāmi || atha khalvānanda so puruṣo yena kṛkī kāśirājā tenupasaṁkrāmi || kṛkiṁ kāśirājamidamavocat || uktaṁ me mahārāja tava vacanena bhagavato kāśyapasya vandanaṁ || alpābādhatāṁ ca alpātaṁkatāṁ ca sukhaṁ ca balaṁ ca sparśavihārtāṁ ca pṛcchito suvetanāni ca bhaktena nimantrito sardhaṁ bhikṣusaṁghena || adhivāseti ca bhagavāṁ kāśyapo yasyedāni kālaṁ manyase || atha khalvānanda kṛkī kāśirājā imāmeva rātriṁ prabhūtaṁ praṇītaṁ khādanīyaṁ bhojanīyaṁ pratijāgarayitvā tasyā eva rātriye atyayenānyataraṁ puruṣamāmantresi ||
ehi tvaṁ bho puruṣa yena bhagavāṁ kāśyapo tenopasaṁkramitvā bhagavantaṁ kāśyapamevaṁ vadehi || samayo bhagavaṁ kṛkisya kāśirājño niveśane bhaktāye yasya bhagavaṁ kālaṁ manyase || sādhu mahārāja tti so puruṣo kṛkisya kāśirājño pratiśrutvā vārāṇasīto nagarāto nirgamya yena ṛṣivadano mṛgadāvo tena prakrāmi || atha khalvānanda sa puruṣo yena bhagavāṁ kāśyapo tenupasaṁkramitvā bhagavato kāśyapasya pādau śirasā banditvā bhagavantaṁ kāśyapametaduvāca || samayo bhagavaṁ kṛkisya rājño niveśane bhaktāya yasya dāni bhagavaṁ kālaṁ manyase || atha khalvānanda bhagavāṁ kāśyapo tasya puruṣasya pratiśrutvā kālyasyaiva nivāsayitvā pātracīvaramādāya bhikṣusaṁghaparivṛto bhikṣusaṁghapuraskṛtaḥ yena vārāṇasīnagaraṁ tena prakramate | tena khalu punarānanda samayena kṛkī kāśirājā kumārāmātyaparivṛtaḥ svakasya niveśanasya pratidvāre asthāsi bhagavantaṁ kāśyapaṁ saśrāvakasaṁghaṁ pratipālayamāno || adrākṣītkhalvānanda kṛkī kāśirājā bhagavantaṁ kāśyapaṁ saśrāvakasaṁghaṁ dūrato eva āgacchantaṁ || dṛṣṭvā punaryena bhagavāṁ kāśyapo saśrāvakasaṁgho tenopasaṁkramitvā bhagavato kāśyapasya saśrāakasaṁghasya pādau śirasā vanditvā bhagavantaṁ kāśyapaṁ saśrāvakasaṁghaṁ puraskṛtvā svakaṁ

325
niveśanaṁ praveśite || tena khalu punaḥ samayena kṛkisya kāśirājño niveśane kokanado nāma prāsādo navo aciraniṣṭhito aparibhuktapūrvo kenacitśramaṇakena vā brāhmaṇena vā || atha khalvānanda kṛkī kāśirājā bhagavantaṁ kāśyapametadavocat || ayaṁ me bhagavanniveśane kokanado nāma prāsādo navo aciraniṣṭhito aparibhuktapūrvo kenacicchramaṇe vā brāhmaṇena vā taṁ bhagavāṁ prathamaṁ paribhuṁjatu || bhagavatā paribhuktaṁ paścādvayaṁ paribhuṁjiṣyāmaḥ || evamukte bhagavā kāśyapo kṛkiṁ kāśirājaṁ etaduvāca || tena hi mahārāja sukhī bhava yasyedānīṁ kālaṁ manyase || atha khalu kṛkī kāśirājā kokanade prāsādaṁ āsanāni prajñāpayetkhādyabhojyamabhināmayet || atha khalu bhagavāṁ kokanaḍhaṁ prāsādaṁ abhiruhitvā niṣīde prajñapta eva āsane yathāsane ca bhikṣusaṁghaḥ || atha khalu ānanda kṛkī kāśirājā bhagavantaṁ kāśyapaṁ svahasteniva khādanīyabhojanīyen santarpayetsaṁpravārayet || ekamekaṁ ca saptasapta puruṣā saptaptehi niṣṭhānehi parṇakulakena ca śālinā ||
atha khalu kṛkī kāśirājā bhagavantaṁ kāśyapaṁ bhuktāviṁ ghautapāṇiṁ apanītapātraṁ viditvā anyataraṁ nīcakamāsanamādāya yena bhagavāṁ kāśyapo tenupasaṁkramitvā bhagavato kāśyapasya pādau śirasā vanditvā ekānte niṣīdi || ekāte niṣaṇo ānanda kṛkī kāśirājā bhagavantaṁ kāśyapametadavocat || adhivāsetu bhagavāṁ vārāṇasīye nagare varṣāvāsaṁ || ahaṁ bhgavaṁ ārāmaṁ kārāpayiṣyaṁ imasmiṁ ca sapta kūṭāgārasahasrāṇi sapta ca pīṭhasahasrāṇi sapta ca vīthisahasrāṇi sapta ca turagasahasrāṇi sapta ca ārāmikasahasrāṇi upasthāpayiṣyanti yāni bhikṣusaṁghaṁ pratyekaṁpratyekaṁ upasthihiṣyanti || evaṁrūpeṇa upasthānena bhagavantaṁ ca upasthihiṣyanti bhikṣusaṁghaṁ ca || evamukte

326
ānanda bhagavāṁ kāśyapo kṛkiṁ kāśirājānametadavocat || na hi mahārāja śakyaṁ vajjiṣu me varṣāvāso bhaviṣyati || dvitīyaṁ pi tṛtīyaṁ pi evameva kartavyaṁ || atha khalvānanda kṛkī kāśirājā naivaṁ bhagavāṁ kāśyapo adhivāseti vārāṇasīyaṁ nagare varṣāvāsaṁ ti prārodīdaśrukāni ca pravartayi || atha khalvānanda kṛkī kāśirājā bhagavantaṁ kāśyapametadavocat || asti punarbhagavato anyo pi evaṁrūpo upasthāyako yathaivāhaṁ || evamukte ānanda bhagavāṁ kāśyapo kṛkiṁ rājānametadavocat || aparipūeṇo khalu me tvaṁ mahārāja upasthāyako || evamukte ānanda kṛkī kāśirājā bhagavantaṁ kāśyapametaduvāca || katamo punarbhagavato mama pūrṇataro paripūrṇatro upasthāyako || evamukte ānanda bhagavāṁ kāśyapo kṛkiṁ kāśirājānametadavocat || asti mahārāja tuhyaṁ eva vijite veruḍiṅgaṁ nāma brāhmaṇagrāmo | tatra ghaṭikāro so me upasthāyako || evamukte ānanda kṛkī kāśirājā bhagavantaṁ kāśyapametadavocat || kevarūpā punarbhagavaṁ ghaṭikārasya bhogā yehi bhagavantumupasthihati saṁghaṁ ca || evamukte ānanda bhagavāṁ kāśyapo kṛkiṁ kāśirājānametadavocat || ghaṭikāro mahārāja kumbhakāro yāvajjīvaṁ prāṇātipātāto prativirato yāvajjīvamadattādānāto prativirato yāvajjīvaṁ abrahmacaryāto prativirato yāvajjīvaṁ mṛṣāvādātprativirato yāvajjīvaṁ surāmaireyamadyapramadasthānāto prativirato yāvajjīvaṁ nṛtyagītavāditā prativirato yāvajjīvaṁ gandhamālyavarṇakadhāraṇātprativirato yāvajjīvaṁ uccaśayanā mahāśayanātprativirato yāvajjīvaṁ vikārabhojanātprativirato yāvajjīvaṁ jātarūparajatapratigrahaṇatprativirato || nakhalu mahārāja ghaṭikāro kumbhakāro sāmaṁ pṛthivīṁ khanati iti| atha khalu ye te bhavanti mūṣotkirā vā vāripraropitā va

327
vārucchinnā vā mṛttikā tato mṛttikāmādāya bhājanakāni kṛtvā caturmahāpathe nikṣipati || ye tehi bhājanehi arthikā bhavanti te tāni bhājanāni mugdaprabhinnaṁ vā māṣaprabhinnaṁ vā taṇḍualaprabhinnaṁ vā pūretvā utkiritvā bhājanakānyādāya anapekṣā yeva prakramanti || evaṁrūpā mahārāja ghaṭikārasya kumbhakārasya bhogāḥ yehi tathāgataśca upasthito saṁghaśca || mātāpitarau ca jīrṇau vṛddhau durbalacakṣū ||
ekamidamahaṁ mahārāja samayaṁ veruḍiṅge brāhmaṇagrāme viharāmi || so haṁ mahārāja kalyameva nivāsayitvā pātracīvaramādāya veruḍiṅgaṁ brāhmaṇagrāma piṇḍāya prakrāmi || so haṁ mahārāja veruḍiṅge brāhmaṇagrāme sāvadānaṁ piṇḍāya caranto yena ghaṭikārasya kumbhakārasya niveśanaṁ tenopasaṁkramitvā uddeśe asthāsi || tena khalu punaḥ samayena ghaṭikāro kumbhakāro svakānniveśanānniṣkrānto abhūṣi || atha khalu mahārāja ghaṭikārasya kumbhakārasya mātāpitarau tatāgatametadavocat || niṣkrānto te bhagavaṁ upasthāyako || eṣo uparikoṣṭhake sūpaśca odanaśca ato bhagavāṁ paribhuṁjatu || so haṁ mahārāja uparikoṣṭhakātsūpaṁ odanaṁ ca devatāhi pratigrāhetvā paribhuṁjitvā prakrāmi || atha khalu mahārāja ghaṭikāro kumbhakāro yena svakaṁ niveśanaṁ tenopasaṁkrami || adrākṣītkhalu mahārāja ghaṭikāro kumbhakāro uparikoṣṭhakā sūpaṁ ca odanaṁ ca paribhaktaṁ dṛṣṭvāna punarmātāpitarau etadavocat || kenimā tāta ghaṭikārasya uparikoṣṭhakā sūpo ca odanaṁ ca paribhuktā || evamukte mahārāja ghaṭikārasya kumbhakārasya mātāpitarau ghaṭikāraṁ kumbhakārametadavocat || bhagavatā putra kāśyapena || atha khalu mahārāja ghaṭikārasya kumbhakārasya etadabhavat || labdhā punarme sulabdhā lābhā yasya me bhagavāṁ kāśyapo yāvadeko pi ativiśvasto || tasya caivamardhamāsaṁ prītisukhaṁ kāyaṁ na vijahati saptāhaṁ ca mātāpṛtṛṇāṁ jīrṇavṛddhānāṁ durbalacakṣūṇāṁ ||

328
ekamidaṁ mahārāja samayaṁ tathāgatasya araṇyakuṭikāye chādyamānāye tṛṇāni na saṁbhuṇānti || so haṁ mahārāja bhikṣūṇāmāmantrayesi || gacchatha bhikṣavo ghaṭikārasya kumbhakārasya niveśanaṁ tṛṇāni ānetha || atha khalu mahārāja te bhikṣūḥ yena ghaṭikrārasya kumbhakārasya niveśanaṁ tenopasaṁkramensuḥ || tena khalu punarmahārāja samayena ghaṭikāro kumbhakāraḥ svakāto niveśanāto niṣkrānto abhūṣi || te tatra nādṛśensu tṛṇāni addaśensu navacchadanāṁ āveśanaśālāṁ || atha khalu mahārāja te bhikṣūḥ yena tathāgato tenopasaṁkramitvā tathāgatasya pādau śirasā vanditvā tathāgataṁ ca etadavocat || niṣkrānto te bhagavaṁ upasthāyako nāsti cātra kānici tṛṇāni asti cātra navacchadanā āveśanaśālā || evamukte mahārāja tāṁ bhikṣuṁ etadavocat || gacchatha bhikṣavo ghaṭikārasya kumbhakārasya navacchadanāṁ āveśanaśālāṁ uttṛṇīkṛtvā tṛṇāni ānetha || atha khalu mahārāja te bhikṣū yena ghaṭikārasya kumbhakārasya niveśanaṁ tenopasaṁkramitvā ghaṭikārasya kumbhakārasya navacchadanāmāveśanaśālāmuttṛṇīkarensu || atha khalu mahārāja ghaṭikārasya kumbhakārasya mātāpitarau tāṁ bhikṣūnetadavocat || ko eṣa ghaṭikārasya kumbhakārasya navacchadanāmāveśanaśālāmuttṛṇīkṛtvā tṛṇāni harati || evamukte mahārāja te bhikṣū ghaṭikārasya kumbhakārasya mātāpitarau etaduvāca || yatra āyuṣmaṁ bhikṣūṇāṁ bhagavato kāśyapasya ca araṇyakuṭikāye chādyamānāye tṛṇā na saṁbhuṇanti tatra etāni tṛṇāni nīyanti || evamukte mahārāja ghaṭikārasya kumbhakārasya mātāpitarau tāṁ bhikṣūnetadavocat || haratha haratha svakāni va || atha khalu mahārāja ghaṭikāro kumbhakāro yena svakaṁ niveśanaṁ tenopasaṁkramesi || adrākṣītkhalu mahārāja ghaṭikāro kumbhakāro navacchadanāmāveśanaśālāmuttṛṇīkṛtāṁ tṛṇāni hṛtāni dṛṣṭvā ca punarmātāpitarau etadavocat || kenimā tāta ghaṭikārasya

329
kumbhakārasya navacchadanā āveśanaśālā uttṛṇīkṛtā tṛṇāni hṛtāni || evamukte ghaṭikārasya kuṁbhakārasya mātāpitarau ghaṭikāraṁ kumbhakārametadavocat || bhagavato putra kāśyapasya araṇyakuṭikāye tṛṇāni na prabhavanti tatra etāni bhikṣubhistṛṇāni nītāni || atha khalu mahārāja ghaṭikārasya kumbhakārasya etadabhavat || labdhā me sulabdhā lābhā yatpunarasya me bhagavāṁ kāśyapo yāvadeko pi ativiśvasto || tasya caikamāsaṁ prītisukhaṁ kāyaṁ na vijahe ardhamāsaṁ ca andhānāṁ mātāpitṛṇāṁ || na khalu punarahaṁ mahārāja abhijānāmi ghaṭikārasya kumbhakārasya idamevarūpaṁ daurmanasyapratilābhaṁ yathaiva mahārāje na me bhagavāṁ kāśyapo adhivāsesi vārāṇasīye nagare varṣāvāsanti ||
   atha khalvānanda kṛkisya kāśirājño etadabhavat | lābhā punarme sulabdhā yasya me evaṁrūpo brahmacārī vijite prativasati dvipādakāni puṇyakṣetrāṇi || atha khalvānanda kṛkī kāśirājā ghaṭikārasya kumbhakārasya parṇakulaśālisya śata vāhāṁ preṣayet navodakaṁ ca tailalavaṇakvathanaṁ || atha khalvānanda kāśyapo kṛki kāśirājānaṁ dharmyayā kathayā saṁdarśayitvā samādāpayitvā samuttejayitvā saṁpraharṣayitvā utthāyāsanāto prakrāmi ||
atha khalvānanda bhagavāṁ kāśyapo paścādbhaktaṁ piṇḍapātrapratikrānto bhikṣuṇāmāmantresi || niṣīdatha bhikṣavo sannipatitha bhikṣavo bandhath paryaṁkaṁ eṣo hi paryaṅkraṁ bandhāmi tāvadna bhindāmi yāvanna imeṣāṁ saptānāṁ bhikṣusahasrāṇāmetehi evaṁ āsanehi niṣaṇānāṁ anupādāyāśravebhyaścittāni vimuktāni || sādhu bhagavanniti te bhikṣu bhagavato kāśyapasya pratiśrutvā sanniṣīdensuḥ saṁnipatensuḥ bandhensuḥ paryaṅkaṁ || ata khalvānanda jyotipālasya bhikṣusya ekarahogatasya pratisaṁlīnasya ayamevarūpaścetaso parivitarko

330
utpadye || aho punarahaṁ bhaveyamanāgatamadhvānaṁ tathāgato arhaṁ samyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca || so imaṁ ca lokamabhijñāya sadevakaṁ lokaṁ samāraka sabrahmakaṁ saśramaṇaṁ prajāṁ sadevamanuṣyāṁ ihaiva vārāṇasyāṁ ṛṣivadane mṛgadāve dharmacakraṁ pravarteyaṁ dvādaśākāraṁ apravartiyaṁ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā kenacidvā punarloke saha dharmeṇa || evaṁ sarvākārasaṁpannaṁ sarvākāraparipūrṇaṁ ca dharmaṁ deśayeyaṁ yathāpi bhagavāṁ kāśyapo etarahiṁ|| evaṁ ca devamanuṣyā śrotavyaṁ śraddhātavyaṁ manyensu yathā bhagavato kāśyapasya etarahiṁ || taṁ bhaveyaṁ bahujanahitāya bahujanasukhāya lokānukampāya mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca || hāyensu āsurā kāyā divyā kāyā abhivardhensu | atha khalvānanda bhagavāṁ kāśyapo jyotipālasya bhikṣusya idamevarūpaṁ cetasā eva cetoparivitarkamājñāya anyataraṁ bhikṣumāmantrayasi || ehi tvaṁ bhikṣu yena jyotipālo bhikṣustenopasaṁkramitvā jyotipālaṁ bhikṣumevaṁ vadehi || śāstā te āyuṣmāṁ āmantreti | upasaṁkrame yena tathāgato || bhagavato kāśyapasya pratiśrutvā yena jyotipālo bhikṣustenopasaṁkramitvā jyotipālaṁ bhikṣumetadavocat | śāstā āyuṣmaṁ jyotipāla āmantrayati upasaṁkrame yena bhagavāṁ || sādhvāyuṣmanniti āyuṣmāṁ jyotipālastasya bhikṣusya pratiśrutvā yana bhagavānkāśyapastenopasaṁkramitvā bhagavataḥ kāśyapasya pādau śirasā vanditvā ekānte niṣīdi || ekānte niṣaṇaṁ āyuṣmantaṁ jyotipālaṁ bhikṣuṁ bhagavāṁ kāśyapa etadavocat || nanu jyotipāla ekasya jyotipālasya rahogatasya pratisaṁlīnasya ayamevaṁrūpaścetaso parivitarka utpadye || aho punarahaṁ bhaveyaṁ anāgatamadhvānaṁ tathāgato rhaṁ samyaksaṁbuddho vidyācaraṇasampanno sugato


330
utpadye || aho punarahaṁ bhaveyamanāgatamadhvānaṁ tathāgato arhaṁ samyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca || so imaṁ ca lokamabhijñāya sadevakaṁ lokaṁ samāraka sabrahmakaṁ saśramaṇaṁ prajāṁ sadevamanuṣyāṁ ihaiva vārāṇasyāṁ ṛṣivadane mṛgadāve dharmacakraṁ pravarteyaṁ dvādaśākāraṁ apravartiyaṁ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā kenacidvā punarloke saha dharmeṇa || evaṁ sarvākārasaṁpannaṁ sarvākāraparipūrṇaṁ ca dharmaṁ deśayeyaṁ yathāpi bhagavāṁ kāśyapo etarahiṁ|| evaṁ ca devamanuṣyā śrotavyaṁ śraddhātavyaṁ manyensu yathā bhagavato kāśyapasya etarahiṁ || taṁ bhaveyaṁ bahujanahitāya bahujanasukhāya lokānukampāya mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca || hāyensu āsurā kāyā divyā kāyā abhivardhensu | atha khalvānanda bhagavāṁ kāśyapo jyotipālasya bhikṣusya idamevarūpaṁ cetasā eva cetoparivitarkamājñāya anyataraṁ bhikṣumāmantrayasi || ehi tvaṁ bhikṣu yena jyotipālo bhikṣustenopasaṁkramitvā jyotipālaṁ bhikṣumevaṁ vadehi || śāstā te āyuṣmāṁ āmantreti | upasaṁkrame yena tathāgato || bhagavato kāśyapasya pratiśrutvā yena jyotipālo bhikṣustenopasaṁkramitvā jyotipālaṁ bhikṣumetadavocat | śāstā āyuṣmaṁ jyotipāla āmantrayati upasaṁkrame yena bhagavāṁ || sādhvāyuṣmanniti āyuṣmāṁ jyotipālastasya bhikṣusya pratiśrutvā yana bhagavānkāśyapastenopasaṁkramitvā bhagavataḥ kāśyapasya pādau śirasā vanditvā ekānte niṣīdi || ekānte niṣaṇaṁ āyuṣmantaṁ jyotipālaṁ bhikṣuṁ bhagavāṁ kāśyapa etadavocat || nanu jyotipāla ekasya jyotipālasya rahogatasya pratisaṁlīnasya ayamevaṁrūpaścetaso parivitarka utpadye || aho punarahaṁ bhaveyaṁ anāgatamadhvānaṁ tathāgato rhaṁ samyaksaṁbuddho vidyācaraṇasampanno sugato

331
lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca | so imaṁ ca lokamabhijñāya paraṁ ca lokamabhijñā sadevakaṁ ca lokaṁ samārakaṁ saśramaṇabrāhmaṇaṁ prajāṁ sadevamanuṣyāṁ ihaiva vārāṇasīye ṛṣivadane mṛgadāve dharmacakraṁ pravarteyaṁ triparivartaṁ dvādaśākāraṁ apravartiyaṁ śramaṇena vā brāhmaṇena vā māreṇa vā brahmaṇā vā kenacidvā punarloke saha dharmeṇa || evaṁ ca sarvākārasaṁpannaṁ sarvākāraparipūrṇaṁ dharmaṁ deśayeyaṁ yathāpi bhagavāṁ kāśyapo etarahiṁ || evaṁ ca samagraṁ bhikṣusaṁghaṁ parihareyaṁ yathā bhagavāṁ kāśyapo etarhi || evaṁ ca me devā ca manuṣyā ca śrotavyaṁ śraddhātavyaṁ mansensu yathāpi bhagavato kāśyapasya etarahi || taṁ bhaveyyā bahujanahitāya bahujanasukhāya lokānukaṁpāyai mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca || hāyensu āsurā kāyā divyā kāyā abhivarddhansu || evamukto ānanda  jyotipālaṁ bhikṣurbhagavantaṁ kāśyapametadavocat || evametaṁ bhagavan || evamukte ānanda bhagavāṁ jyotipālaṁ bhikṣumetadavocat || tasmāddhi jyotipāla idaṁ suvarṇapīṭhakaṁ duṣyayugaṁ buddhapramukhe bhikṣusaṁghe dehi kṛtapuṇyāste devā ca manuṣyāśca śrotavyaṁ śraddhātavyaṁ maniṣyati || adāsi khalvānanda

332
jyotipālo bhikṣuḥ suvarṇapīṭhakaṁ duṣyayugaṁ buddhapramukhe bhikṣusaṁghe || atha khalvānanda bhagavāṁ kāśyapo smitaṁ prāduṣkaritvā jyotipālaṁ bhikṣuṁ vyākārṣīt || bhaviṣyasi tvaṁ jyotipāla anāgatamadhvānantathāgato ' rhansamyaksaṁbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca || so imaṁ ca lokaṁ abhijñāya paraṁ ca lokamabhijñāya sadevakaṁ ca lokaṁ samārakaṁ sabrahmakaṁ saśramaṇabrāhmaṇīṁ prajāṁ sadevamanuṣyāṁ ihaiva vārāṇasīye ṛṣivadane mṛgadāve dharmacakraṁ pravartayiṣyasi triparivartaṁ dvādaśākāraṁ apravartitaṁ kenacicchramaṇena vā brāhmaṇena vā devena vā māreṇa vā kenacidvā punarloke saha dharmeṇa || evaṁ ca sarvākārasampannaṁ sarvākāraparipūrṇaṁ dharmaṁ deśayiṣyasi yathāpi bhagavāṁ kāśyapo etarahiṁ || evaṁ ca samagraṁ śrāvakasaṁghaṁ parihariṣyasi yathāpi bhagavāṁ kāśyapo etarahiṁ  || evaṁ samagraṁ śrāvakasaṁghaṁ parihariṣyasi yathāpi bhagavāṁ kāśyapo etarahiṁ || evaṁ ca te devā ca manuṣyā ca śrotavyaṁ śraddhatavyaṁ manyensu yathāpi bhagavato kāśyapasya va etarahi || taṁ bhaviṣyasi bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca || hāyiṣyanti āsurā kāyā abhivardhiṣyati ||
atha khalvānanda bhagavatā kāśyapena jyotipālasmiṁ vyākṛte bhūmyā devā ghoṣamudīrayensu || eso māriṣā bhagavatā kāśyapena jyotipālo nāma bhikṣurvyākṛto so bhaviṣyati anāgatamadhvānaṁ tathāgato rhaṁ samyaksaṁbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca || so imaṁ lokamabhijñāya paraṁ ca lokamabhijñāya sadevakaṁ ca lokaṁ samārakaṁ sabrahmakaṁ saśramaṇabrāhmaṇīṁ prajāṁ sadevamanuṣyāṁ abhijñāya iha eva vārāṇasīye ṛṣivadane mṛgadāve dharmacakraṁ pravartayiṣyati triparivartaṁ dvādaśākāraṁ aparivartitaṁ śramaṇena brāhmaṇena vā devena vā

333
māreṇa vā brahmaṇā vā kenacidvā punarloke saha dharmeṇa || evaṁ sarvākārasampannaṁ sarvākāraparipūrṇaṁ dharmaṁ deśayiṣyati yathāpi bhagavāṁ kāśyapo etarahiṁ || tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānuṁpāye mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca || hayiṣyanti āsurā kāyā divyā kāyā abhivarddhiṣyanti || bhūmyānāṁ devānāṁ ghoṣaṁ śrutvā cāturmahārājakāyikā devāḥ trāyastriṁśā yāmāḥ tuṣitā nirmāṇaratayaḥ paranirmitavaśavartina iti  || tutmuhūrtaṁ yāvadbrahmakāyikā devanikāyā ghoṣamamyudgacchet || eṣo māriṣa bhagavatā kāśyapena jyotipālo nāma bhikṣu vyākṛto so bhaviṣyati anāgatamadhvānaṁ tathāgato'rhiṁ samyakasaṁbuddho vidyācaraṇasaṁpanno sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca | so imaṁ ca lokamabhijñāya paraṁ ca lokaṁ abhijñāya sadevakaṁ ca lokaṁ ca sabrahmakaṁ saśramaṇabrāhmaṇīṁ prajāṁ sadevamanuṣyāmabhijñāya iha eva vārāṇasīyaṁ ṛṣivadane mṛgadāve dharmacakraṁ pravartayiṣyati triparivartaṁ dvādaśākāraṁ apravartiyaṁ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā kenacidvā punarloke saha dharmeṇa || evaṁ ca sarvākārasampannaṁ ca sarvākāraparipūrṇaṁ dharmaṁ deśayiṣyati yathāpi bhagavāṁ kāśyapo etarahiṁ || evaṁ ca devā ca manuṣyā ca śrotavyaṁ śraddhātavyaṁ maniṣyanti yathāpi bhagavato kāśyapasya etarahiṁ || tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukaṁpāyai mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca || hāyiṣyanti āsurā kāyā divyā kāyā abhivarddhaṣyanti ||
athānanda bhagavāṁ kāśyapastismiṁ ghoṣe ntarhite tāṁ bhikṣūndharmayā kathayā saṁdarśay

334
samādāpaye samuttejaye saṁpraharṣaye || evaṁ bhikṣavo vitarketha evaṁ mā vitarketha evaṁ manasikarītha evaṁ mā manasikarītha || ātmadvīpā bhikṣavo viharatha ananyadvīpāḥ ātmaśaraṇāḥ ananyaśaraṇāḥ dharmadvīpā ananyadvīpāḥ dharmaśaraṇā ananyaśaraṇāḥ || atha khalu bhagavāṁ ādīptena kāyena saṁprajvalitena sajyotibhūtena ekaṁ tālaṁ vaihāyasamabhyudgato bhikṣūṁ dharmayā kathayā saṁdarśayetsamādāpayetsamuttejayetsaṁpraharṣayet || evaṁ  bho bhikṣavo vitarketha evaṁ mā vitarketha evaṁ manasikarotha evaṁ mā manasikarotha ātmadvīpā ātmaśaraṇāḥ ananyaśaraṇāḥ dharmadvīpā ananyadvīpāḥ dharmaśaraṇā ananyaśaraṇāḥ || atha khalu bhagavāṁ ādīptena kāyena saṁprajvalitena sajyotibhūtena ekaṁ tālaṁ vaihāyasamabhyudgato bhikṣūṁ dharmayā kathayā saṁdarśayetsamādāpayetsamuttejayetsaṁpraharṣayet || evaṁ bho bhikṣavo vitarketha evaṁ mā vitarketha evaṁ manasikarotha evaṁ mā manasikarotha ātmadvīpā bhikṣavo viharatha ananyadvīpā ātmaśaraṇā ananyaśaraṇāḥ dharmadvīpā ananyadvīpā dharmaśaraṇā ananyaśaraṇāḥ || atha khalvānanda bhagavāṁ kāśyapo ekatālāddūtāta vaihāyasamabhyudgamya dvitālāttritālaṁ tritālāto catutālaṁto paṁcatālaṁ paṁcatālāto ṣaṭtālaṁ ṣaṭtālāto saptatālaṁ saptatālasaṁsthito tāṁ bhikṣūṁ dharmayā kathayā saṁdarśayati samādāpayati samuttejayati saṁpraharṣayati || evaṁ bhikṣavaḥ vitarketha evaṁ mā vitarketha evaṁ manasikarotha evaṁ mā manasikarotha | ātmadvīpā bhikṣavo viharatha ananyadvīpā ātmaśaraṇā ananyaśaraṇā dharmaśaraṇā ananyaśaraṇāḥ || atha khalvānanda bhagavāṁ kāśyapo saptatālāto ṣaṭtāasaṁsthito ṣaṭtālātpaṁcatālaṁ paṁcatālāto catutālaṁ catutālāto tritālaṁ tritālāto dvitālaṁ dvitālāto ekatālaṁ ekatālāto svake āsane niṣaṇo tāṁ bhikṣūṁ dharmayā kathayā saṁdarśayetsamādāpayetsamuttejayetsaṁpraharṣayet || evaṁ bhikṣavo vitarketha evaṁ mā vitarketha evaṁ manasikarotha evaṁ mā manasikarotha || ātmadvīpā bhikṣavo viharatha ananyadvīpā ātmaśaraṇā ananyaśaraṇā dharmadvīpā ananyadvīpā dharmaśaraṇā ananyaśaraṇāḥ || atha khalvānanda bhagavāṁ kāśyapaḥ paryaṅkaṁ

335
bhindanto tāṁ bhikṣū āmantrayasi || ahaṁ bhikṣavo paryaṅkaṁ bhindāmi sarveṣamimeṣā saptānāṁ bhikṣusahasrāṇāṁ etehi eva āsanehi niṣasmānāmanupādāśravebhyaścittāni vimuktāni sthāpayitvā jyotipālasya bhikṣusya || so pi mahyaṁ vyākṛto va anuttarāye samyaksaṁbodhaye || syātkhalu punarānanda evamasyāsyāt anyo so tena kālena tena samayena jyotipālo nāma bhikṣuḥ abhūṣi || naitadevaṁ draṣṭavyaṁ || ahaṁ so tena kālena tena samayena jyotipālo nāma bhikṣu abhūṣi || idamavocadbhagavānāttamanā āyuṣmānando tāni sapta ca bhikṣusahasrāṇi bhagavato bhāṣitamabhinandensuḥ ||
iti śrīmahāvastuavadāne jyotipālasūtraṁ samāptaṁ ||
jyotipālen bhikṣuṇā bhagavato kāśyapasya saśrāvakasaṁghasya yvāgūpānaṁ kṛtvā śatasahasreṇa keśaraṁ krīṇitvā bhagavantaṁ kāśyapaṁ saśrāvakasaṁghaṁ abhyokiresi suvarṇapīṭhakaṁ ca duṣyayogaṁ bhagavato kāśyapasya adāsi || evaṁ ca anupraṇidhesi || yathāyaṁ bhagavāṁ kāśyapo samyaksaṁbuddho dvātriṁśatīhi mahāpuruṣalakṣaṇehi samanvāgato aśītihi anuvyaṁjanehi upaśobhitaśarīro aṣṭadaśehi āveṇikehi buddhadharmehi samanvāgato daśahi tathāgatabalehi valavāṁ caturhi vaiśāradyehi viśārado aho puna ahaṁ pi anāgatamadhvānaṁ bhaveyaṁ tathāgato ' rhaṁ samyaksaṁbuddho vidyācaraṇasaṁpanno sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca yatāyaṁ bhagavāṁ kāśyapo etarahi || evaṁ ca triparivartaṁ dvādaśākāraṁ anuttaraṁ dharmacakraṁ pravarteyaṁ yathāpi bhagavānkāśyapo etarahiṁ || evaṁ ca śrāvakasaṁghaṁ parihareyaṁ yathāyaṁ bhagavāṁ kāśyapo etarahi || evaṁ ca me te devā ca manuṣyā ca śrotavyaṁ śraddhātavyaṁ manyensuḥ yathāpi bhagavato kāśyapasya etarahi || evaṁ tīrṇo tārayeyaṁ mukto mocayeyaṁ āśvasto āśvāsayeyaṁ parinirvṛto

336
parinirvāpayeyaṁ yathāyaṁ bhagavāṁ kāśyapo etarahiṁ || taṁ bhaveyaṁ bahujanahitāya bahujanasukhāya lokānukaṁpāya mahato janakāyasyārthāya hitāya sukhāya devānāṁ ca manuṣyāṇāṁ ca || jyotipālaḥ kāśyapena anuttarāye samyaksaṁbodhaye vyākṛto || bhaviṣyasi tvaṁ jyotipāla anāgatamadhvānaṁ tathāgato rhaṁ samyaksaṁbuddho vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca imasmiṁ eva bhadrakalpe samanantaraṁ dvāṁtriśatīhi mahāpuruṣalakṣaṇehi samanvāgato aśītihi anuvyajanehi upaśomitaśarīro aṣṭādasehi āveṇikehi buddhadharmehi samanvāgato daśahi tathāgatabalehi balavāṁ caturhi vaiśāradyehi viśārado || evaṁ tīrṇo tārayiṣyasi mukto mocayiṣyasi āśvasto āśvāsayiṣyasi parinirvṛto parinirvāpayiṣyasi yathāpi ahaṁ etarahiṁ || taṁ bhaviṣyasi bahujanahitāya bahujanasukhāya mahato janakāyasyārthāya hitāya sukhāya lokānukaṁpāyai devānāṁ ca manuṣyāṇāṁ ca || samanantaravyākṛto punarjyotipālo bhikṣurbhagavatā kāśyapena samyaksaṁbuddhena iyaṁ mahāpṛthivī atīva ṣaḍikaraṁ kampe prakampe saṁprakampe bhūmyā ca devā ghoṣamudīrayensuḥ śabdamanuśrāvayensu || yathānyeṣu vyākaraṇeṣu vistareṇa kartavyaṁ yathāpi ayaṁ bhagavato anupraṇidhiḥ || kāśyapamanupravrajitvā śodhaye cārāmaṁ pānīyaṁ copasthāye jyotipālo bodhisatvo saṁbuddhena anuśiṣṭo ||
yvāgūpānaṁ adāsi suvarṇapīṭhakaṁ ca vastrayugaṁ ca|
bodhisatvo jyotipālo prārthayamāno bhavanirodhaṁ ||
so taṁ dānaṁ dattvā praṇidhesi lokanāyako asyāṁ |
devamanuṣyācaryo āryaṁ dharmaṁ prakāśyyā |

337
evaṁ ca mahyaṁ asyātprakāśanā dharmasya evaṁ ca bahūṁ satvā āryadharmehi niveśeyyā || evaṁ ca me śruṇensu devamanuṣyā vākyaṁ evaṁ ca dharmacakraṁ pravarteyaṁ bahujanahitāya dharmolkāṁ prajvāleyaṁ parāhaṇeyaṁ dharmabherīṁ sapatākāṁ ucchrapayeyaṁ dharmaketuṁ dharmaśaṁkhaṁ prapūrayeyaṁ kṛcchrāpannaiḥ jātijarāpīḍitairmaraṇadharmaiḥ bhavacakṣukaiḥ apāyehi prajñācakṣu niveśeyyaṁ || saṁjīve kālasūtre saṁghāte raurave avīcismiṁ ṣaṭsu gatiṣu vikīrṇāṁ bhavasaṁsārātparimocayeyaṁ narake pakvāvipakvāṁ apāyanipīḍitā maraṇadharmāṁ alpasukhaduḥkhabahulāṁ bhavasaṁsārātparimocayeyaṁ || arthaṁ careyaṁ lokasya devamanuṣyāṇāṁ deśeyaṁ dharmaṁ || evaṁ vineyaṁ satvāṁ yathāyaṁ lokapradyoto ||
buddho tuvaṁ hohisi lokanāyako
anāgate imasmiṁ bhadrakalpe |
kapilāhūye ṛṣivadanasmiṁ śākiyo
tadā tava praṇidhivipāko bhaṣyati ||
akhaṇḍaṁ acchidramaśabalakalmāṣaṁ paripūrṇaṁ pariśuddhaṁ vrahmacaryaṁ caritvā kālagato tuṣite nāma devanikāye śvetaketurnāma devaputro maharddhiko mahānubhāvo so nyāṁ devāṁ divyehi daśahi sthānehi abhibhavati divyenāyuṣā divyena varṇena divyena sukhena divyena aiśvaryeṇa divyena parivāreṇa divyena rūpeṇa divyehi śabdehi divyehi gandhehi divyehi rasehi divyehi praṣṭavyehi || [anye pi devaputrā naṁ āpṛcche yaṁ paripṛcchanīyaṁ iti|] ayaṁ śvetaketurnāma devaputro paṇḍito vyakto viśārado kuśalo medhāī catvāriṁśatīhi buddhasahasrehi anupravrājito | paṁcāśītīnāṁ buddhasahasrāṇāmadhikārakarmāṇi kṛtāni ṣasmavatīhi pratyekabuddhakoṭīhi ko punarvādo śrāvakamaheśākhyehi ||

338
catvāriṁśaṁ buddhasahasrāṇi nirvṛtā lokanāyakā buddhā |
yeṣu jino acari brahmacaryaṁ prārthayamāno bhavanirodhaṁ ||
paṁcāśa buddhasahasrāṇi nirvṛtā lokanāyakā buddhā |
yehi jino akāsi kālaṁ prārthayamāno bhavanirodhaṁ ||
ṣasmavati pratyekabuddhakoṭīni nirvṛtāni svayaṁbhuno |
yeṣu jina akāsi kālaṁ prārthayamāno bhavanirodadhaṁ ||
aparimitā arhantakoṭī nirvṛtā yeṣu mahādhyayīṣu |
jino akāsi kālaṁ prārthayamāno bhavanirodhaṁ ||
eteṣu pūrvayogā prakīrtitā śāstuno daśabalasya ||
alpā bhaṇitā bhū abhaṇitā yeṣu jino akāsi kālaṁ prārthayamāno bhavanirodhaṁ ||
iti śrīmahāvastu avadāne jyotipālasya vyākaraṇaṁ samāptaṁ ||
rājavaṁśe ādi || bhavati bhikṣaḥ sa kālo bhavati sa samayo yadayaṁ loko dīrghasvādhvano tyayena saṁvartati | saṁvartamāne ca punarbhikṣavo loke yobhūyena satvā ābhāsvare devanikāye upapadyanti || bhavati bhikṣavaḥ sa kālo bhavati sa samayo yadaṁ loko dīrghasyādhvano atyayena vivartati || vivartamāne khalu punarbhikṣavo loke saṁsthite lokasanniveśe anyatarā satvā āyuḥkṣayāya ca karmakṣayāya ca ābhāsvarāto devanikāyāto cyavitvā icchatvamāgacchanti || te bhavanti satvā svayaṁprabhāḥ antarīkṣacarā manomayā prītibhakṣāḥ sukhasthāyino yenakāmaṁgatāḥ || dharmatā khalu punarbhikṣavo yaṁ teṣāṁ satvānāṁ svayaṁprabhāṇā antarīkṣacarāṇāṁ manomayānāṁ prītibha

339
kṣāṇāṁ sukhasthāyināṁ yenakāmaṁgatānāṁ || ime candramasūryā loke na prajñāyensuḥ | candramasūryehi loke aprajñāyantehi tārakarūpā loke na prajñāyensuḥ | tārakarūpehi loke aprajñāyantehi nakṣatrapathā loke na prajñāyensuḥ nakṣatrapathehi loke na prajñāyantehi rātriṁdivā loke na prajñāyensuḥ | rātriṁdivehi loke na prajñāyantehi māsārdhamāsā loke na prajñāyensuḥ | māsārdhamāseṣu loke aprajñāyamāneṣu ṛtusaṁvatsarā loke na prajñāyante || dharmatā khalu bhikṣavo yaṁ teṣāṁ satvānāṁ svayaṁprabhāṇāmantarīkṣacarāṇāṁ yāvadyenakāmaṁgatānāṁ || ayamapi mahāpṛthivī udakahdaṁ viya samudāgacchet || sā cābhūdvarṇasampannā rasasampannā sayyathāpi nāma kṣudraṁ madhvaneḍakaṁ evamāsvādo sayyathāpi nāma kṣīrasantānaṁ vā sarpisantānaṁ vā evaṁ varṇapratibhāso || atha khalu bhikṣavo anyataraḥ satvaḥ capalo lolupajātīyo taṁ pṛthivīrasaṁ aṁgulīye āsvādesi || tasya taṁ svādayati varṇenāpi gandhenāpi rasenāpi || anye pi satvā tasya satvasya dṛṣṭvānukṛtimāpadyante || te pi pṛthivīrasamaṁgulyāsvādayensu || teṣāmapi taṁ svādayati yāvat rasenāpi || atha khalu bhikṣavaḥ so satvo aparakālena taṁ pṛthivīrasaṁ ālopakāramāhāraṁ āhāresi || anye pi satvā tasya satvasya dṛṣṭvānukṛtimāpadyante || te pi  taṁ pṛthivīrasaṁ ālopakārakamāhāramāhārensuḥ || yato ca bhikṣavaste satvā taṁ pṛthivīrasamālopakārakamāhāramāharensuḥ  atha teṣāṁ kāye gurutvaṁ ca kharatvaṁ ca kakkhaṭatvaṁ ca upanipate || yāpi cābhūtpūrvaṁ sānaṁ svayaṁprabhatā antarīkṣacaratā manomayakāyatā prītibhakṣatā sukhasthāyitā yenakāmaṁgamatā sā antarahāye ||

340
svayaṁprabhatāye antarīkṣacaratāye manomayatāye prītibhakṣatāye yenakāmaṁgamatāye antarhitāye candrasūryā loke prajñāyensu || candramasūryehi loke prajñāyantehi tārakarūpā loke prajñāyensu | tārakarūpehi loke prajñāyantehi nakṣatrapathā loke prajñāyensu | nakṣatrapathehi loke prajñāyantehi rātriṁdivā loke prajñāyante | rātriṁdivasehi loke prajñāntehi māsārdhamāsā loke prajñāyante | māsārdhamāsehi prajñāyantehi ṛtusaṁvatsarā loke prajñāyensu ||
atha khalu bhikṣavaste satvā taṁ pṛthivīrasamāhāramāharantā taṁvarṇā taṁbhakṣā tadāhārā ciraṁ dīrghamadhvānaṁ tiṣṭhensuḥ || ye sānaṁ bahu āhāramāhārensu te abhūnsu durvārṇāḥ ye alpamāhāramāhāresuḥ varṇāvantā || ye abhūnsuḥ varṇavantā te durvarṇāṁ satvā avajānensuḥ || vayamasma varṇavanto satvā ime bhavanti durvarṇā || teṣāṁ varṇābhivarṇapratyayānāṁ mānābhimānajātīyānāṁ viharatāṁ pṛthiviraso antarahāye || bhūmiparpaṭakaṁ prādurbhaveya sayyathāpi nāma cchātrakaṁ evaṁ varṇapratibhāso || so ca abhūdvarṇasaṁpanno ca gandhasaṁpanno ca sayyathāpi nāma kṣudro madhu aneḍako evamāsvādo || atha khalu bhikṣavo te satvā asmiṁ pṛthivīrase antarahite imaṁ udānamudānayensu || aho raso haro raseti || sayyathāpi nāma bhikṣava etarahi manuṣyā subhojanakhāditā sukhitā bhuktāvino emaṁ udānamudānentīti || aho raso aho raso ti || tameva paurāṇamakṣaramagninyaṁ upanpate arthaṁ cāsya na vibhāvayensu | atha khalu bhikṣavaste

341
satvāstaṁ bhūmiparpaṭakaṁ āhāraṁ āharantā tadvarṇā tadbhakṣāstadāhārā ciraṁ dīrghamadhvānaṁ tiṣṭhensu || ye sānaṁ bahuṁ āhāraṁ āhārensu abhūnsu ye alpaṁ āhāraṁ āhārensu te abhūnsu varṇavanto || ye suvarṇavanto te durvarṇāṁ satvāṁ avanānensuḥ || vayamasma varṇavantā ime bhavanti satvā durvarṇā || teṣāṁ varṇābhivarṇapratyayānāṁ mānābhimānajātīyānāṁ viharatāṁ bhūmiparpaṭakamantarahāre vanalā prādurbhūtā || sayyathāpi nāma kalambukā evaṁ varṇapratibhāsāpi abhū varṇasampannāpi gandhasampannāpi rasasaṁpannāpi tadyathāpi nāma kṣudraṁ madhumaneḻakaṁ evamāsvādā || atha khalu bhikṣavo te satvā bhūmiparpaṭake antarhite anustanayensu || aho vadi aho vadīti || tadyathāpi nāma bhikṣava etarahiṁ satvā kenacidevaṁ duḥkhadharmeṇa spṛṣṭā anustanayensu aho vadi aho vadīti tameva paurāṇamakṣaramagninyaṁ upanipate arthaṁ ca na vibhāvayensuḥ | evameva bhikṣavaste satvāstasmiṁ bhūmiparpaṭake antarhite anustanayensuḥ | aho vadi aho vadīti ||
ata khalu bhikṣavaste satvāstasmiṁ bhūmiparpaṭake antarahite vanalatāṁ āhāramāharantā taṁvarṇā taṁbhakṣā tadāhārā ciraṁ dīghamadhānaṁ tiṣṭhensu || ye sānaṁ bahuṁ āhāraṁ  āhārensuḥ te abhūnsuḥ durvarṇā ye alpāhāraṁ āhārenu abhūnsu vaṇavano | te tāṁ durvarṇāṁ satvā avajānensu | vayamasma varṇavanto ime bhavani satvā duvarṇā || teṣāṁ vaṇābhivarṇapratyayānāṁ mānābhimānajātīyānāṁ vanalatā antarahāye || śāli

342
akaṇo atuṣaḥ surabhitaṇḍulaḥ prādurbhaveyā sāyaṁ lūno so kālyaṁ bhavati jāto pakvo virūḍho avadānaṁ pi se na prajñāyati || so pi kālyaṁ lūno sāyaṁ bhavati jāto pakvo virūḍhī avadānaṁ cāsya na prajñāyati || atha khalu bhikṣavo te satvā tasmiṁ vanalate antarhite anustanayensuḥ || aho veda aho veda ti || tadyathāpi nāma bhikṣavo etarahiṁ satvā kenacidevaṁ duḥkhadharmeṇa spṛṣṭā anustanayensu | tameva paurāṇamakṣaramagninthaṁ upanipate arthaṁ cāsya na vibhāvayensu || atha khalu bhikṣavaste satvā tasmiṁ vanalate antarhite taṁ śāliṁ akaṇaṁ atuṣaṁ surabhitaṇḍulaphalaṁ āhāramāharantā ciraṁ dīrghamadhvānaṁ tiṣṭhensu || yato ca bhikṣavaste satvāstaṁ śāliṁ akaṇaṁ atuṣaṁ surabhitaṇḍulaphalaṁ āhāramāhārensu atha sānaṁ strīṇāṁ strīvyaṁjanāni prādurbhavensuḥ puruṣāṇāṁ puruṣavyaṁjanāni prādurbhavensuḥ || ativela raktacittā anyonyaṁ upanidhyāyensu || anyonyaṁ raktacittā anyonyaṁ upaidhyāya te anyamanyaṁ saṁrañjensu anyamanyaṁ saṁraktā anyamanyaṁ dūṣayensuḥ || ye khalu punarbhikṣavaḥ satvānpaśyensu dūṣyamāṇāṁ te tatra daṇḍaṁ pi kṣipensu leṣṭuṁ pi kṣipensu pāṁśu kṣipensu || adharmo bhavanto loke prādurbhūto asaḍvarmo bhavanto loke prādurbhūtaḥ yatra hi nāma satvo satvaṁ dūṣayati || tadyathāpi nāma bhikṣavaḥ etarahi dārikāye vuhyantīye daṇḍaṁ nikṣipanti teṣṭuṁ pi nikṣipanti taṁ eva paurāṇamakṣaramagninyaṁ upanipate arthaṁ cāsya na vibhāvayensu || tadā khalu punastaṁ bhikṣavaḥ adharmasaṁmataṁ ayajñasaṁmataṁ ca avinayasaṁmataṁ ca | etarahiṁ khalu punastaṁ bhikṣavaḥ dharmasaṁmataṁ ca yajñasaṁmataṁ vinayasaṁmataṁ ca || atha khalu bhikṣavaste satvā tena adharmeṇa

343
artīyantā vijigupsitā ekāhaṁ pi vipravasensu dvyahaṁ pi vipravasensu tryahaṁ pi vipravasensu caturahiṁ pi vipravasensu paṁcāhaṁ pi pakṣaṁ pi māsaṁ pi vipravasensu gṛhakarmāntā pi kārayensu yāvadeva tasyaiva adharmasya praticchadanārthaṁ ||
atha khalu bhikṣava anyatarasya satvasya śālihārakaṁ gatasya etadabhavat || kimasya nāma haṁ kilamāmi kathaṁ purāhaṁ kilamāmi sāyaṁ sāyamāsāya prātaṁ prātarāsāya || yaṁ nūnāhaṁ sakṛdeva daivasaṁ sāyaṁprātika śāliṁ hareyaṁ || āhare khalu bhikṣavo so satvo sakṛdeva daivasaṁ sāyaṁprātikaṁ śāliṁ || atha khalu bhikṣavaḥ anyataro satvo taṁ satvame taduvāca || ehi bho satva śālihāraṁ gamiṣyāmaḥ || evamukte bhikṣavaḥ so satvo taṁ satvametaduvāca || gaccha tuvaṁ satva ānīto mayā sakṛdeva sāyaṁprātiko śāliḥ || atha khalu bhikṣavastasyāpi satvasya etadabhavat || evaṁ pi kriyamāṇaṁ śobhanaṁ bhavati | yaṁ nūnāhaṁ pi sakṛdeva dvyahikaṁ trīhikaṁ taṁ śāliṁ hareyaṁ || āhare khalu bhikṣavaḥ so pi satvo sakṛdeva dvīhikaṁ trīhikaṁ śāliṁ || atha khalu bhikṣavaḥ anyataro satvo taṁ satvametaduvāca || ehi bho satva śālihāraṁ gamiṣyāma || evamukte so satvo taṁ satvametaduvāca || gaccha tvaṁ bho satva ānīto mayā sakṛdeva dvīhiko trīhiko śāliḥ || atha khalu bhikṣavastasyāpi satvasya etadabhavat || evaṁ pi dāni kriyamāṇaṁ śobhanaṁ bhavati | yaṁ nūnāhaṁ pi caturahikaṁ paṁcāhikaṁ śālimāhareyaṁ || āhare khalu bhikṣavo so pi satvo sakṛdeva caturahikaṁ paṁcāhikaṁ śāliṁ || yato ca bhikṣavaḥ te satvā taṁ śāliṁ akaṇaṁ atuṣaṁ surabhitaṇḍulaphalaṁ saṁnidhikāraṁ paribhuṁjensu atha khalu tasya śālisya kaṇo ca tuṣo ca prādurbhavati || so pi sāyaṁ lūno kālyaṁ na jāto bhavati na pakvo na virūḍho avadānaṁ cāsya prajñāyati ||

344
atha khalu bhikṣavaste satvā saṁdhāvensuḥ saṁghāvitvā saṁnipatitvā mantrāṁ mantrayansuḥ || vayaṁ bhavanto svayaṁprabhā antarīkṣacarā manomayā prītibhakṣā sukhasthāyino yenakāmaṁgamāḥ || teṣāmasmākaṁ svayaṁprabhāṇāmantarīkṣacarāṇāṁ manomayānāṁ prītibhakṣāṇāṁ sukhasthāyināṁ yenakāmaṁgamānāṁ candramasūryā loke na prajñāyensu || candramasūryehi loke aprajñāyantehi tārakasūpā na prajñāyante | tārakarūpehi loke aprajñāyantehi nakṣatrapathā loke na prajñāyante | nakṣatrapathehi loke aprajñāyantehi rātriṁdivā na  prajñāyensu | rātriṁdivehi aprajñāyantehi māsārdhamāsā na prajñāyansu || māsārdhamāsehi aprajñāyantehi ṛtusaṁvatsarā na prajñāyensu || ayamapi mahāpṛthivī udakahdaṁ viya samudāgacchati || tadyathāpi nāma sarpisantānaṁ vā kṣīrasaṁtānaṁ vā evaṁ varṇapratibhāsā abhūṣi varṇasaṁpannā ca gandhasaṁpannā ca rasasaṁpannā ca tadyathāpi nāma kṣudro madhu anelako evamāsvādo || atha khalu bhavanto anyataro satvo capalo lolupajātīyo taṁ pṛthivīrasaṁ aṁgulīye āsvādayate || tasya tamāsvādayati varṇenāpi gandhenāpi rasenāpi || atha khalu bhavanto so satvo taṁ pṛthivīrasamaparakālena ālopakārakamāhāraṁ āhāresi || vayaṁ tasya satvasya dṛṣṭvānukṛtimāpadyantā taṁ pṛthivīrasaṁ ālopakārakamāhāraṁ āharema || yato ca vayaṁ bhavanto pṛthivīrasamālopakārakamāhāraṁ āharema athāsmākaṁ kāye gurutvaṁ ca kharatvaṁ ca kakkhaṭatvaṁ ca upanipate || yāpi sā pūrvaṁ abhūṣi svayaṁprabhatā antarīkṣacaratā manomayakāyatā prītibhakṣatā sukhasthāyitā yenakāmaṁgamatā sā antarahāyi || teṣāṁ bhavanto svayaṁprabhatāye antarīkṣacaratāye manomayakāyatāye prītibhakṣatāye sukhasthāyitāye yenakāmaṁgamatāye antarahitāye candramasūryā loke prajñāyensuḥ | candramasūryehi loke prajñāyantehi

345
tārakarūpā prajñāyensuḥ | tārakarūpehi prajñāyantehi nakṣatrapathā prajñāyensuḥ | nakṣatrapathehi prajñāyantehi rātriṁdivā prajñāyensuḥ  | rātridivehi prajñāyantehi māsārdhamāsā prajñāyensuḥ | māsārdhamāsehi prajñāyantehi ṛtusaṁvatsarā prajñāyensuḥ || te vayaṁ bhavanto taṁ pṛthivīrasamāhāramāharantā taṁvarṇā taṁbhakṣā tadāhārā ciraṁ dīrghamadhvānaṁ tiṣṭhema || yato ca sānaṁ kecitpāpakā akuśalā dharmā prajñāyensuḥ yato ca mo kecidbhavanto pāpakā akuśalā dharmāḥ prajñāyensuḥ atha so pṛthivīraso antarhāye bhūmiparpaṭakaṁ prādurbhave || tadyathā chātrakaṁ evaṁ varṇapratibhāso pi abhūṣi varṇasampanno ca gandhasaṁpanno ca || tadyathāpi nāma kṣudramadhu aneḍako evamāsvādo || te vayaṁ bhavanto bhūmiparpaṭakaṁ āhāramāharantā taṁvarṇā taṁbhakṣā tadāhārā ciraṁ dīrghamadhvānaṁ tiṣṭhema || yato ca sānaṁ kecitpāpakā anuśalā dharmā prajñāyensu atha so bhūmiparpaṭaka antarahāye vanalatā prādurbhavet | tadyathāpi nāma kalambukā evaṁ varṇapratibhāsā sāpi abhūṣi varṇasampannā ca gandhasampannā ca rasasaṁpannā ca || sayyathāpi nāma kṣudro madhu aneḍako evamāsvādaḥ || te vayaṁ bhavanto tāṁ vanalatāmāhāramāharantā taṁvarṇā taṁbhakṣā tadāhārā dīrghamadhvānaṁ tiṣṭhema || yato ca sānaṁ kecitpāpakā akuśalā dharmā prajñāyensuḥ yato ca mo bhavanto kecitpāpakā akuśalā dharmā prajñāpayensuḥ atha sā vanalatā antarahāye || śāliṁ akaṇaṁ atuṣaṁ surabhitaṇḍulaphalaṁ prādurbhaveyā || sāyaṁ lūno so kālyaṁ bhavati jāto pakvo virūḍho avadānaṁ pi ca se na prajñāyati || te vayaṁ bhavanto taṁ śāliṁ akaṇaṁ atuṣaṁ surabhitaṇḍulaphalaṁ āhāramāharantā taṁvarṇā taṁbhakṣā

346
tadāhārā ciraṁ dīrghamadhvānaṁ hi tiṣṭhema || yato ca sānaṁ kecitpāpakā akuśalā dharmā prajñāyensuḥ atha se śālisya kaṇo ca tuṣo ca paryavanahe || yo ca sāyaṁ lūno so kāsyaṁ na jāto na pakvo na virūḍho avadānaṁ pi ca se prajñāyati || yo pi kāsyaṁ lūno so sāyaṁ na jāto na pakvo na viruḍho avadānaṁ pi ca se prajñāyati | yaṁ nūnaṁ vayaṁ śālikṣetrāṇi vibhajema sīmāṁ nayemaḥ || imaṁ bhavantānāṁ śālikṣetraṁ imamasmākaṁ māpayemaḥ || atha khalu bhikṣavaste satvāḥ śālikṣetrāṇāṁ sīmā nayensuḥ | imaṁ bhavantānāṁ śālikṣetraṁ imamasmākaṁ ||

atha khalu bhikṣavaḥ anyatarasya satvasya śālihāraṁ gatasya etadabhavat || kiṁ sya nāma ahaṁ bhaviṣyaṁ kena sya nāma jīvitaṁ kalpeṣyaṁ svake śālibhāge kṣīṇe || yaṁ nūnāhaṁ adinnāṁ anyātakaṁ śālimādiyeyaṁ || atha khalu bhikṣavo so satvo svakaṁ śālibhāgaṁ parirakṣano adinnamanyātakaṁ śālibhāgamādiyeya || adrākṣīdbhikṣavo nyataraḥ satvo taṁ satvamadinnamanyātakaṁ śāliṁ ādiyantaṁ dṛṣṭvā ca punaryena so satvo tenopasaṁkramitvā taṁ satvametadavocat || api āma tvaṁ bho satva adinnamanyātakaṁ śālimādiyasi || evamukte bhikṣavaḥ so satvastaṁ satvametadavocat || tena hi bho satva na punarevaṁ bhaviṣyati || dvitīyaṁ pi bhikṣavastasya satvasya śālihāraṁ gatasya etadabhavat || kiṁ sya nāma ahaṁ bhaviṣyaṁ kena sya nāma ahaṁ jīvikāṁ kalpeṣyaṁ svake śālibhāge kṣīṇe || yaṁ nūnāhaṁ adinnamanyātakaṁ śālimādiyeyaṁ || dvitīyaṁ pi bhikṣavaḥ so satvo svakaṁ śālibhāgaṁ parirakṣanto adinnamanyātakaṁ śālimādiyet || dṛṣṭvā ca punaryena so satvo tenopasaṁkramitvā taṁ satvametadavocat | asti nāma tva bho satva yāvadvitīyakaṁ

347
pi adinnamanyātakaṁ śālimādiyasi || dvitīyaṁ pi bhikṣavaḥ so satvo taṁ satvametadavocat || tena hi bho satva na punarevaṁ bhaviṣyati || tṛtīyakaṁ pi bhikṣavaḥ tasya satvasya śālihāraṁ gatasyaitadabhavat || kiṁ sya nāma ahaṁ bhaviṣyaṁ kena sya nāma jīvikāṁ kalpayiṣyaṁ svake śālibhāge kṣīṇe || yaṁ nūnāhamadinnamanyātakaṁ śālimādiyeyaṁ || tṛtīyakaṁ pi bhikṣavaḥ so satvo svakaṁ śālibhāgaṁ parirakṣanto adinnamanyātakaṁ śālimādiyati || adrākṣīdbhikṣavaḥ so satvo taṁ satvaṁ tṛtīyakaṁ pi adinnamanyātakaṁ śālimādiyantaṁ || dṛṣṭvā ca punaryena so satvo tenapusaṁkramitvā taṁ satvaṁ daṇḍena paritāḍayanto emāha |'sti nāma tvaṁ bho satva yāvattṛtīyaka pi adinnamanyātakaṁ śālimādiyasi || atha khalu bhikṣavaḥ so satvo ubhau bāhāṁ pragṛhya vikrande vikrośe || adharmo bhavanto loke prādurbhūtaḥ asaddharmo loke prādurbhūtaḥ yatra nāma loke daṇḍādānaṁ prajñāyati || atha khalu bhikṣavaḥ so satvo pṛthivīyaṁ daṇḍamāveṣṭitvā ubhau bāhū pragṛhya vikrande vikrośe || adharmo bhavanto loke prādurbhūto asaddharmo bhavanto loke prādurbhūtaḥ yatra hi nāma adinnādānaṁ ca mṛṣavādaṁ ca loke prajñāyati || evaṁ ca punarbhikṣavaḥ imeṣāṁ trayāṇāṁ pāpakānāṁ akuśalānāṁ dharmāṇāṁ prathama evameva loke prādurbhāvo tadyathādinnādānasya mṛṣāvādasya daṇḍādānasya ca ||
atha khalu bhkṣaḥ te satvā saṁdhāvensuḥ saṁnipatensuḥ saṁdhāvitvā saṁnipatitvā saṁmantrensuḥ || yaṁ nūnaṁ vayaṁ bhavanto yo asmākaṁ satvo sarvaprāsādiko sarvamaheśākhyo ca taṁ saṁmanyemaḥ yo asmākaṁ nigrahārahaṁ ca nigṛhlīyā pragrhārahaṁ ca pragṛhleyā deśaye cāyaṁ svakasvakeṣu śālikṣetreṣu śālibhāgaṁ || atha khalu bhikṣavaḥ te satvā yo sānaṁ

348
satvo abhūṣi sarvaprāsādiko ca sarvamaheśākhyo ca taṁ saṁmanyensuḥ || bhavānasmākaṁ satvaṁ nigrahārahaṁ ca nigṛhlātu pragrahārahaṁ ca pragṛhlātu vayaṁ te sarvasatvānāṁ agratāye saṁmanyema svakasvakeṣu śālikṣetreṣu ṣaṣṭhaṁ śālibhāgaṁ dadāma || mahatā janakāyena saṁmato ti mahāsammato ti saṁjñā udapāsi | arahati śālikṣetreṣu śālibhāge ti rājā ti saṁjñā udapāsi | samyak rakṣati paripāleti mūrdhnābhiṣiktāḥ |||| saṁjñā udapāsiṁ | mātāpitṛsamo naigamajānapadeṣu tti jānapadasthāmavīryaprāpto ti saṁjñā usapāsi || tenāhaṁ rājā kṣatriyo mūrdhnābhiṣikto janapadasthāmavīryaprāpto ti || rājño sammatasya putro kalyāṇo kalyāṇasya putro ravo ravasya putro upoṣadho upoṣadhasya putro rājā māndhāto || rājño māndhātasya putrapautrikāyo naptapranaptikāyo bahūni rājasahasrāṇi | paścimako śākete mahānagare sujāto nāma ikṣākurājā abhūṣi || sujātasya khalu ikṣākurājño paṁca putrā abhūṣi opuro nipuro karakaṇḍako ulkāmukho hastikaśīrṣo | paṁca ca dhītaro kumāriyo śuddhā vimalā vijitā jalā jalī || jento nāma kumāro vailāsikāye putro || tasya mātā jentī nāma || tāye rājā sujāto strīdharmeṇa ārādhito | tasya rājā prīto saṁvṛtto || prītena rājñā jentī vareṇa pravāritā || jentī vareṇa pravāremi | yaṁ me varaṁ yācasi taṁ te varaṁ dadāmi || sā dāni āha || mahārāja yāvatā khu mātāpitaraṁ āpṛcchāmi tato devasya sakāśāto varaṁ yāciṣyāmi || tāye mātāpitṛṇāṁ ārocitaṁ || rājñāhaṁ vareṇa pravāritā tadyuṣmākaṁ kiṁ varamucyati kiṁ rājño varaṁ yācāmi || tehi

349
dāni yasya yaṁ mataṁ so taṁ jalpati || grāmavaraṁ yācāhi tti || tarhiṁ aparā parivrājikā paṇḍitā nipuṇā medhāvinī || sā āha || jenti tvaṁ vailāsikāye dhītā tava putro na niṁcitpaitṛkasya dravyasya prabhavati kiṁ puna rājyasya || ete paṁca kumārā kṣatriyakanyāputrāḥ te paitṛkasya rājyasya ca dravyasya ca prabhavanti || tvaṁ ca rājñā vareṇa pravāritā rājā ca sujāto aprativacano satyavādī yathāvādī tathākārī taṁ tuvaṁ rājño varaṁ yācāhi || ete paṁcaṁ kumārā rājyāto vipravāsetvā mama mutraṁ jentaṁ kumāraṁ yuvarājye abhiṣiṁcāhīti || eṣa devasya atyayena śākete mahānagare rājā bhaviṣyatīi || tato tava sarvaṁ evaṁ bhaviṣyati || tāye rājā sujāto evaṁ varaṁ yācito ||  mahārāja etāṁ paṁca kumārāṁ rājyāto vipravāsetvā jentaṁ kumāraṁ yuvarājye abhiṣiṁcāhi | athaiṣo devasya atyayena śākete mahānagare rājā bhaveya || etaṁ me varaṁ detu rājā || sujāto śrutvā durmanā saṁvṛtto teṣāṁ kumārāṇāṁ premnena na ca śakyaṁ varaṁ dattvā anyathā kartuṁ || rājā jentīye devīye āha ||evamastu dinnaṁ kumāraṁ vailāsikāye putraṁ yuvarājye abhiṣiṁciṣyatīti || tatra janakāye utkaṇṭho kumārāṇāṁ guṇamāhātmyena yā kumārāṇāṁ gatiḥ sā asmākaṁ gatiḥ || rājñā sujātena śrutaṁ mahājanakāyo śāketāto janapadāto kumārehi sārdhaṁ vipravasiṣyanti iti || tena śākete mahānagare ghoṣaṇā kārāpitā || yo kumārehi saha śāketāto vipravasiṣyati tasya yena kāryaṁ taṁ rājakṛtyā kośāto dīṣyati || yeṣāṁ hastihi kāryaṁ aśvehi rathehi vā yugyehi vā yānehi vā śakaṭehi vā pravahaṇehi vā balivardehi vā masniyehi vā ajehi vā eḍakehi vā dhanehi vā cānyena vā vastreṇa vā alaṁ 

350
kārehi vā dāsehi vā dāsīhi vā taṁ sarvaṁ rājakṛtyā kośāto dīṣyati || kumārehi sārdhaṁ vipravasantānāṁ rājāṇattīye amātyehi evaṁ kośakoṣṭhāgārā muktaṁ yo ya yācati tasya taṁ dīyati
evaṁ te kumārā śāketāto anekehi jānapadasahasrehi sārdhaṁ mahatā balakāyena anekehi śakaṭayugyayānasahasrehi śāketāto nagarāto niryātā uttarāmukhaṁ prayātā || kāśikośaleana rājñā pragṛhītā || kumārā kṛtapuṇyā ca maheśākhyā ca nivātā ca sukhasaṁsparśā ca puṇyavantā ca dhārmikā ca | teṣāṁ sarva kāśikośalakā manuṣyā mūlāto prītā || aho yāva kalyāṇā kumārā dhārmikā ca || tasya rājño yathoktaṁ bhagavatā śakrapraśneṣu || īrṣyāmātsaryasaṁyojanasaṁprayuktā devamanuṣyā asurā garuḍā gandharvā yakṣā rākṣasā piśācā kumbhāṇḍā ye vā punaranye santi pṛthukāyāḥ || tasya kāśikośalarājño īrṣyādharmaṁ saṁvṛttaṁ || yathaiva eṣo janakāyo imeṣāṁ kumārāṇāṁ guṇagṛhīto sthānametadvidyati yaṁ ete mama jīvitāto vyaparopetvā ato kumārāṁ rājye abhiṣiṁcensu || te dāni tenāpi kāśikośalena rājñā vipravāsitā ||
anuhimavante kapilo nāma ṛṣiḥ prativasati paṁcābhijño caturdhyānalābhī maharddhiko mahānubhāvo || tasya taṁ āśramapadaṁ mahāvistīrṇaṁ ramaṇīyaṁ mūlapuṣpopetaṁ patropetaṁ phalopetaṁ pānīyopetaṁ mūlasahasra upaśobhitaṁ mahaṁ cātra śākoṭavanakhaṇḍaṁ || te dāni kumārā tahiṁ pi śākoṭavanakhaṇḍe āvāsitā || tatra samanukrāntā vāṇijakā kāśikośalāṁ janapadāṁ gacchanti va || te vāṇijakā janena pṛcchīyanti kuto āgacchatha tti || te āhansuḥ | amukāto śākoṭavanakhaṇḍāto || śāketā api

351
kośalā vāṇijakā tahiṁ pi gacchanti śākoṭavanakhaṇḍe || te pi pṛcchīyanti || kahiṁ gamiṣyatha tti || te pi āhansuḥ || śākoṭavanakhaṇḍaṁ anuhimavantaṁ || tehi dāni kumārehi mā mo jātisaṁdoṣaṁ bhaviṣyatīti jātisaṁdoṣabhayena svakasvakā yeva mātṛyo bhaginīyo parasparasya vivāhitā || rājā sujāto amātyānāṁ pṛcchati || bho amātyā kumārā kahiṁ āvasanti || amātyā āhansuḥ || mahārāja anuhimavante mahāśākoṭakavanakhaṇḍaṁ tahiṁ kumārā prativasanti || rājā amātyānāṁ pṛcchati || kuto kumārehi dārāṇi ānītāni || amātyā āhansuḥ || śrutaṁ mo mahārāja kumārehī jātisaṁdoṣabhayena svakasvakā yeva mātṛyo bhaginīyo parasparasya vivāhitāyo mā mo jātisaṁdoṣaṁ bhaviṣyatīti || rājñā dāni sujātena purohito ca anye ca brāhmaṇapaṇḍitā pṛcchitā || śakyā etamevaṁ kartuṁ yathā tehi kumārehi kṛtaṁ || te purohitapramukhā brāhmaṇapaṇḍitā āhansuḥ || śakyaṁ mahārāja kumārā tato nidānaṁ doṣeṇa na lipyanti || rājā sujāto brāhmaṇapaṇḍitānāṁ śrutvā hṛṣṭo tuṣṭo āttamanā imaṁ udānamudānaye || śakyā punarbhavanto kumārā || teṣāṁ dāni kamārāṇāṁ śakyaṁ śākiyā ti samākhyāsamājñāprajñapti udapāsi ||
teṣāṁ dāni kumārāṇāṁ etadabhavat | kevattakaṁ vayaṁ iha śākoṭakavanakhaṇḍe nivāsaṁ kalpeṣyāmaḥ | mahāṁśca ayaṁ janakāyo āgacchati || yaṁ nūnaṁ vayaṁ nagaraṁ māpayemaḥ || te dāni kumārā kapilasya ṛṣisya sakāśaṁ saṁkrāntā || te ṛṣisya pādau vanditvā āhansuḥ || yadi bhagavāṁ kapilo anujāneyyā vayaṁ imasmiṁ nagaraṁ māpayemaḥ ṛṣisya nāmena kapilavastuṁ || ṛṣi āha || yadi mama idamāśramaṁ rā -

352
jakulaṁ kṛtvā nagaraṁ māpetha tato anujānāmi || te kumārā ṛṣisya āhansuḥ || yathā ṛṣisya abhiprāyo tathā kariṣyāmaḥ || imamāśramaṁ rājakulaṁ kṛtvā nagaraṁ māpeṣyāmaḥ || ṛṣiṇā taṁ vastuṁ teṣāṁ kumārāṇāṁ karakaṁ gṛhya udakena dinnaṁ || kumārehi pi taṁ ṛṣisya āśramaṁ rājakulaṁ kṛtvā nagaraṁ māpitaṁ || kapilena ṛṣiṇā vastu dinnaṁ ti kapilavastusamākhyā udapāsi || evaṁ kapilavastumahānagaraṁ ṛddho ca sphīto ca kṣemo ca subhikṣo ca ākīrṇajanamanuṣyo ca bahujanamanuṣyo sukhitajanamanuṣyo vistīrṇajanaparivāro ca saṁvṛtto diśi vidiśi viśruto ca saṁvṛtto utsavasamājabahulo vaṇijapriyo vyavahārasampanno ||
teṣāṁ dāni paṁcānāṁ kumārāṇāṁ opurasya nipurasya karaṇḍakasya uklāmukhasya hastikaśīrṣasya ca opuro kumāro jyeṣṭho || so kapilavastusmiṁ rājye cābhiṣikto || opurasya rājño putro nipuro nipurasya rājño putro karakaṇḍo karakaṇḍakasya rājño putro ulkāmukho ulkāmukhasya putro hastikaśīrṣo hastikaśīṣasya putro siṁhahanuḥ || siṁhahanusya rājño catvāri putrāḥ śuddhodano dhautodano śuklodano amṛtodano amitā ca nāma dārikā ||
tahiṁ dāni aparasya śākiyasya mahattarasya dhītā prāsādikā darśanīyā akṣudrāvakāśā paramapuṣkaratayā samanvāgatā tasyā dārikāye kuṣṭhavyādhi utpannaḥ || sā dāni tena kuṣṭhavyādhinā grastā || vaidyā ghaṭanti sarvakriyā kriyanti na ca vārttobhavati ālepanapratyālepanāni vamanavirecanāni ca kriyanti na ca kuṣṭhavyādhi praśāmyati || sarvaṁ śaīramekavraṇaṁ || sarvasya janasya tāṁ dṛṣṭvā ghṛṇā utpadyati || sādāni bhrātṛhi yānake ārūpiya anuhimavantaṁ nītā || tatra utsaṁgaparvate guhāṁ khanāpayitvā sā dārik praveśitā prabhūtaṁ ca khādyabhojyaṁ udakaṁ ca upastaraṇaprāvaraṇaṁ

353
sthāpetvā guhāye dvāraṁ suṣṭhu pidhitvā mahāpāṁśurāśiṁ kṛtvā nagaraṁ kapilavastuṁ praviṣṭāḥ || tasyā dāni dārikāye tahiṁ guhāye vasantīye tena nivātena ca saṁrodhena ca tasyā guhāye uṣmeṇa sarvaṁ ca kuṣṭhavyādhiṁ visrutaṁ śarīraṁ caukṣaṁ nirvraṇaṁ saṁvṛttaṁ uttamarūpasaṁjātaṁ nāpi jñāyate mānuṣikā eṣā ti || tahiṁ dāni uddeśe vyāghro paryāhiṇḍanto āgato ||
ghrāṇaiḥ paśyanti paśavaḥ vedaiḥ paśyanti brāhmaṇāḥ |
cāraiḥ paśyanti rājāno cakṣubhyāmitarā prajā iti ||
so dāni vyāghro taṁ manuṣyagandhamupajighrati || tena dāni taṁ manuṣyagandhamupajighritvā taṁ mahāpāṁśurāśi pādehi apakarṣitaṁ || tatra ca avidūre kālo nāma rājaṛṣiḥ prativasati paṁcābhijño caturdhyānalābhī || tasya taṁ āśramapadaṁ mūlopetaṁ patropetaṁ puṣpopetaṁ phalopetaṁ pānīyopetaṁ nānāvṛkṣasampannaṁ ramaṇīyaṁ || so dāni ṛṣi āśramapadaṁ anucaṁkramanto anuvicaranto taṁ deśamāgato yatra sā śākyakanyā guhāyaṁ nihitikā || tenāpi vyāghreṇa sarvaṁ taṁ pāṁśurāśiṁ pādena apakarṣitaṁ kāṣṭhāvaśeṣaṁ saṁvṛttaṁ || so dāni vyāghro taṁ  ṛṣiṁ dṛṣṭvā osakkito ṛṣiṇā || vyāghreṇa tatpāṁśu apakarṣitakaṁ dṛṣṭvā ṛṣisya kautūhalaṁ saṁjātaṁ || tena dāni ṛṣiṇā tāni kāṣṭhāni apakarṣitāni tasyā guhāye dvāramapāvṛtaṁ || tena śākyakanyā dṛṣṭā uttamavīryeṇa nāpi jñāyati mānuṣikā ti || eṣo ṛṣi pṛcchati || bhadre kā tvaṁ ti || mānuṣikā sā āha || ahaṁ kapilavastuto amukasya śākyasya dhītā || sāhaṁ kuṣṭhavyādhinā parigatā iha jīvantikā evaṁ vivarjitā || tasya tāṁ śākyakanyāṁ dṛṣṭvā uttamarūpadharāṁ tīvro rāgo prādurbhūtaḥ ||

354
kiṁcāpi tāvaccirabrahmacārī
na cāsya rāgānuśayo samūhato |
puno pi so rāgaviṣo prakupyati
tiṣṭhaṁ yathā kāṣṭhagataṁ anūhataṁ ||
so dāni rājarṣiḥ tāye śākyakanyāye sārdhaṁ saṁyogaṁ gato dhyānehi ca abhijñāhi ca abhijñāhi ca bhraṣṭo || so dāni tāṁ śākyakanyāṁ gṛhya āśramapadaṁ gato || sā dāni śākyakanyā tahiṁ āśramapade kolena rājarṣiṇā sārdhaṁ saṁvasati || ṣoḍaśa bālāṁ yamalāṁ putrāṁ prajātā || dvātriṁśa ṛṣikumārā prāsādikā darśanīyā ajinajaṭādharāḥ || te dāni yaṁ kālaṁ vivṛddhā ṛṣikumārā tato mātare kapilavastuṁ visarjitā || gacchatha putrā kapilavastuṁ mahānagaraṁ amuko nāma śākiyo mama pitā vo mātāmaho | tasya amukasya putrā te vo mātulakā yobhūyena śākyamahattarakā jñātikā mahanto vo kulavaṁśo || te yuṣmākaṁ vṛttiṁ saṁvidheṣyanti || tāye śikṣitā yathā śākyānāṁ samudācāraṁ || evaṁ vo śākyapariṣā upasaṁkramitavyā | evamabhivādanaṁ kartavyaṁ | evaṁ niṣīditavyaṁ || sarve śākyasamudācāraṁ saṁdiśitvā visarjitā || te mātāpitṛṇāmabhivādetvā pradakṣiṇaṁ kṛtvā gatā anupūrveṇa kapilavastumanuprāptāḥ ||
sarve yathāyuṣkāye paṭipāṭikāy kapilavastuṁ praviśanti | tānṛṣikumārāṁ dṛṣṭvā mahājanakāyo samanvāharati || aho yādṛśā ṛṣikumārāḥ prāsādikā darśanīyā ca ajinajaṭādhāriṇo || te dāni mahatā janakāyena parivāritā śākyānāṁ saṁsthāgāramupasaṁkrāntāḥ || paṁcamātrāṇi ca śākyaśatāni saṁsthāgāre sanniṣasmāni abhūnsu saṁnipatitāni kenacideva karaṇīyena || te dāni yathā tāye mātari saṁdiṣṭā tena samudācāreṇa śākyapariṣāmupasaṁkrāntā || śākyapariṣā ṛṣikumārāṇāṁ taṁ

355
śākyasamudācāraṁ dṛṣṭvā vismitā  || tena dāni śākyā ṛṣikumārāṇāṁ pṛcchanti || kuto yūyaṁ ti || tehi taṁ prakṛtiṁ sarvaṁ ācikṣitaṁ yathā tāye mātari saṁdiṣṭā || anuhimavante amukāto āśramapadāto kālasya rājaṛṣisya putrāḥ amukasya śākyasya dhītā sā mo mātā || yathā sā śākyakanyā tatra uddeśe visarjitā tathā tehi mātuḥ śrutvā śākyānāṁ sarvamācikṣitaṁ || śākyā śrutvā prītāḥ || so pi sānaṁ mātāmaho śākyamahattarako jīvati mahāntaṁ ca kulavaṁśaṁ || so pi kolo rājarṣi vārāṇasīto jyeṣṭhakumāraṁ rājyābhiṣiṁcitvā ṛṣipravajito diśāsu abhijñātaparijñāto mahātmā rājarṣiḥ || te dāni śākyā prītā saṁvṛttāḥ rājarṣiṇā ime jātā na prākṛtena puruṣeṇa || teṣāṁ śākyānāṁ bhavati || ime kumārā asmākaṁ sujātā pi imeṣāṁ ca śākyakanyā dīyantu vṛttiśca || tehi teṣāṁ kumārāṇāṁ śākyakanyāyo ca dinnāyo karṣaṇāni ca dinnāni sajanapadāni | tadyathā nāmāśramaṁ nigamaṁ sumuktaṁ karkarabhadraṁ aparāṇi ca karṣaṇāni sajanapadāni prabhūtaṁ svāpateyaṁ || kolena ṛṣiṇā jātā tti koliyā tti samājñā vyāghrāpadyā samājñā ca ||
iti śrīmahāvastu avadāne koliyānāmutpatti samāptaṁ ||
atha śākyānāṁ devaḍaho nāma nigamo || tahiṁ subhūtirnāma śākyānāṁ mahattarako tena amukāto nigamāto koliyakanyā nāma bhāryā ānītā || tasyā sapta dhītaro jātā māyā mahāmāyā atimāyā anantamāyā cūlīyā kolīsovā mahāprajāpatī || māyāutpatti ||
rājño siṁhahanusya śākyarājño catvāri putrā dārikā ca ekā śuddhodano śuklodano dhutodano amṛtodano amitā ca dārikā || rājñā siṁhahanunā kālagatena

356
śuddhodanena rājyaṁ pratilabdhaṁ || rājñā śuddhodanena amātyā āṇattā sadṛśāṁ me dārikāṁ ānetha yā bhaveya prāsādikā ca kulīnā ca || tehi amātyehi samantato brāhmaṇā visarjitā paṇḍitā ca bahuśrutā ca strīlakṣaṇapuruṣalakṣaṇadārikālakṣaṇāvidhijñā || gacchatha dārikāṁ vijānatha yā rājño śuddhodanasya yogyā bhaveyā ||
tehi brāhmaṇehi grāmanigamanagarajanapadehi aṇvantehi śākyānāṁ devaḍahe nigame subhūtisya śākyasya sapta dhītaro dṛṣṭā tāsāṁ saptānāṁ dhītarāṇaṁ māyā sarvapradhānā kṛtsne ca jabudvīpe tādṛśā kanyā sudurlabhā || tehi rājño niveditaṁ nigame subhūtisya śākyasya sapta dhītaro prāsādikā darśanīyā ca ekā cātra sarvāsāṁ saptānāṁ bhaginīnāṁ pradhānā rūpeṇāpi tejenāpi prajñāye pi sarvaguṇasampannā māyā nāma || yattakā asmābhiḥ grāmanagaranigamajanapadā aṇvitā na khalvasmābhissadṛśā kanyā dṛṣṭapūrvā yādṛśī māyā sūbhūtisya śākyasya dhītā | śuddhodanena subhūtisya preṣitaṁ || māyāṁ dhītāṁ mama bhāryārthaṁ dehīti agramahiṣī bhaviṣyati || subhūtirāha dūtānāṁ || māyāye ṣaḍdārikāyo jyeṣṭhatarikāyo yāva tāyo vuhyanti tato māyā mahārājasya dīyiṣyati | tehi dūtehi rājño śuddhodanasya niveditaṁ || mahārāja evaṁ subhūti śākyo āha || yāvadimā jyeṣṭhatarikā ṣaḍdārikāyo vuhyanti tato māyā mahārājasya dīyiṣyatīti | rājā śuddhodanena bhūyo dūto subhūtisya śākyasya preṣito | sarvāṁ me sapta dhītarāṁ dehi || tehi dūtehi subhūtisya śākyasya ārocitaṁ || rājā śuddhodano āha | sarvāṁ me sapta dhītaro dehīti || subhūtinā śākyena rājño śuddhodanasya saṁdiṣṭaṁ || mahārāja dinnā te bhavantu || tā dāni sarvāyo sapta dārikāyo rājñā śuddhodanena mahatā rājaṛddhīye mahatā rājānubhāvena mahatā rājasamṛddhīye

357
ānītā devaḍahāto nigamāto kapilavastuṁ || rājā śuddhodanena dve dārike svamantaḥ- puraṁ praveśitā māyā ca mahāprajāpatī ca | paṁca dārikā paṁcabhratṛṇāṁ dinnā || dvādaśehi varṣehi bodhisatvo tuṣitabhavanāto cyaviṣyati || śuddhāvāsā devā jaṁbudvīpe pratyekabuddhānāmārocayanti bodhisatvo cyaviṣyati riṁcatha buddhakṣetraṁ ||
tuṣitabhavanādatiyaśo cyaviṣyati anantajñānadarśāvī |
riṁcatha buddhakṣetraṁ    varalakṣaṇadharasya ||
te śrutva buddhaśabdaṁ pratyekajinā maheśvaravarāṇāṁ |
nirvāṁsu muktacittā svayaṁbhuno cittavaśavartī ||
te dāni pratyekabuddhāḥ svakasvakāni vyākaraṇāni vyākaritvā pāṁranivṛtāḥ || vārāṇasyāṁ sārdhayojane mahāvanakhaṇḍaṁ tatra paṁca pratyekabuddhaśatāni prativasensu ||
te pi svakasvakāni vyākaraṇāni vyākaritvā parinirvṛtā |
ālabdhavīryā satatānuyogī
udagracittā akuśīdavartī |
dṛḍhavikramā vīryabalopapetā
ekacarā khaḍgaviṣāṇakalpā ||
vaihāyasamabhyudgamya tejodhātuṁ samāpadyitvā anupādāya parinirvṛtā || svakāye tejodhātūye mānsaśoṇitaṁ dhyāpitaṁ | śarīrāṇi patitāni |
|||upekṣāṁ karuṇāṁ ca bhāvya
āsevamāno muditāṁ ca kāle |
maitreṇa cittena hitānukaṁpi
eko care khaḍgaviṣāṇakalpo

358
sarveṣu prāṇeṣu nidhāya daṇḍaṁ
aviheṭhako anyatare pi teṣāṁ |
nikṣiptadaṇḍo trasasthāvareṣu
eko care khaḍgaviṣāṇakalpo ||
otārayitvā gṛhivyajanāni
saṁśīrṇapatro yathā pāripātro |
kāṣāyavastro abhiniṣkramitvā
eko care khaḍgaviṣāṇakalpo ||
saṁdārayitvā gṛhivyajanāni
śikhiryathā bhasmani ekacārī |
kāṣāyavastro abhiniṣkramitvā
eko care khaḍgaviṣāṇakalpo ||
saṁsevamānasya siyātisneho
snehānvayaṁ duḥkhamidaṁ prabhoti |
saṁsevamānaṁ tu jugupsamāno
eko care khaḍgaviṣāṇakalpo ||
saṁsevamānasya siyātisneho
snehānvayaṁ duḥkhamidaṁ prabhoti |
priyātisnehaṁ vijigupsamāno
eko care khaḍgaviṣāṇakalpo ||
saṁsevamānasya siyātisneho
snehānvayaṁ duḥkhamida prabhoti |
priyā viyogaṁ vijugupsamāno
eko care khaḍgaviṣāṇakalpo ||
saṁsevamānasya siyātisneho

359
snehānvayaṁ duḥkhamidaṁ prabhoti |
mitreṣu ādīnavaṁ saṁmṛśanto
eko care khaḍgaviṣāṇakalpo ||
saṁsevamānasya siyātisneho
snehānvayaṁ duḥkhamidaṁ prabhoti |
putreṣu ādīnava saṁmṛśanto
eko care khaḍgaviṣāṇakalpo ||
putrāṁ sahāyānavalokayanto
hāpeti arthaṁ pratibaddhacitto |
na putramiccheya kuto sahāyān
eko care khaḍgaviṣāṇakalpo ||
jñātīṁ sahāyānavalokayanto
hāpeti arthaṁ pratibaddhacitto |
jñātī na iccheya kuto sahayāṁ
eko care khaḍgaviṣāṇakalpo ||
sarvā khaḍgaviṣāṇagāthā vistareṇa kartavyā || pamcānāṁ pratyekabuddhaśatānāmekaeka gāthā || ṛṣayo ca patitā ṛṣipatanaṁ ||
tahiṁ vanakhaṇḍe rāhako nāma mṛgarājā sahasramṛgayūthaṁ pariharati || tasya duve putrā nyagrodho ca nāma viśākho ca || tena dāni mṛgarājena ekasyāpi putrasya paṁca mṛgaśatāni dinnāni aparasyāpi putrasya paṁca mṛgaśatāni dinnāni || brahmadatto kāśirājā abhīkṣṇaṁ mṛgavyaṁ nirdhāvati taṁ vanaṣāṇḍaṁ parisamantaṁ tatra ca mṛgāni hanti || na tattakāṁ mṛgāṁ svayaṁ upajīvati yattakāni āhatakāni vanagulmeṣu ca vanagahaneṣu ca śarahāreṣu ca naḍakahāreṣu ca kaṇṭakahāreṣu ca praviśitvā maranti || te tatra kākaśa -

360
kuntehi khajjanti || nyagrodho mṛgarājā taṁ bhrātaraṁ viśākhaṁ āha || viśākha etaṁ kāśirājaṁ vijñāpema || na tattakā tvaṁ mṛgāṁ svayaṁ upajīvasi yattakā āhatakā gahanehi pradeśehi praviśitvā maranti kākaśakuntehi khādyanti || vayaṁ rājño ekaṁ mṛgaṁ daivasikaṁ dāsyāmaḥ yo tava svayaṁ mahānasaṁ praviśiṣyati || imaṁ ca mṛgayūthaṁ na evaṁ anayavyasanamāpadyiṣyanti || tasya bhrātā viśākho āha || evaṁ bhavatu vijñāpema || so dāni rājā mṛgavyaṁ nirdhāvito || tehi yūthapatīhi mṛgarājehi so rājā dṛṣṭo dūrata eva āgacchanto sabalavāhano asidhanuśaktitomaradharehi saṁparivṛtto || te dāni daṁ rājānaṁ dṛṣṭvā yena rājā tena abhimukhā pratyudgatā abhītā anuttrastā ātmānaṁ parityajitvā || tena dāni kāśirājñā mṛgarājānau dṛṣṭā dūrata eva abhimukhā āgacchantā || tena svakasya balāgrasya āṇatti dinnā || na kenacidete mṛgā āgacchanto vihaṭhayitavyā ko jānāti kimatra antaraṁ yathaite valāgraṁ dṛṣṭvā na palāyanti mama abhimukhā āgacchanti || balāgreṇa teṣāṁ mṛgāṇāmantaro dinno vāmadakṣiṇabhūto so balāgro || te mṛgā yena rājā tenopasaṁkramitvā rājño jānuhi praṇipatitāḥ | rājā teṣāṁ mṛgarājānāṁ pṛcchati || kā vo vijñaptiḥ vijñāpetha yaṁ vo kāryaṁ  || te dāni mānuṣāye vācāye taṁ rājānaṁ vijñāpenti || mahārāja vijñāpāma || vayaṁ tava iha rājye atra vanakhaṇḍe jātā saṁvṛddhā anye pi bahūni mṛgaśatāni || vayanteṣāṁ mṛgāṇāṁ dve bhrātarau yūthapatinau iha mahārājasya vijite prativasāmaḥ || yathaiva mahārājasya nagarā paṭṭanā ca grāmā ca janapadā ca janena śobhanti gobalivardehi ca anyehi pi prāṇasahasrehi dvipadacatuṣpadehi evametāni vanakhaṇḍān āśramāṇi ca nadīyo ca prasravaṇīyo ca etehi mṛgapakṣehi śobhanti || evaṁ mahārāja etasya adhiṣṭhānasya alaṁkāro || sarve ete mahārāja dvipadacatuṣpadā yattakā mahārājasya vijite

361
vasanti grāmagatā vāraṇyagatā vā parvatagatā vā mahārājasya śaraṇaṁ gatāḥ sarve te mahārāja cintanīyā paripālanīyā ca || mahārājā ca teṣāṁ prabhavati anyo rājā na || yaṁ velaṁ mahārājā mṛgavyaṁ niṣkāsati tataḥ bahūni mṛgaśatāni anayavyasanamāpadyanti | na tattakā mahārājasya upajīvyā bhavanti yattakā śarehi āhatakā atra vanagahaneṣu ca naḍagahaneṣu śarahāreṣu ca kāśahāreṣu ca praviśiya maranti kāka śakuntehi khādyante mahārājā ca adharmeṇa lipyati || yadi mahārājasya prasādau bhaveya vayaṁ dve yūthapatino mahārājasya daivasikaṁ ekamṛgaṁ visarjayiṣyāmaḥ yo tava mahānasaṁ svayaṁ praviśiṣyati || ekāto yūthāto ekaṁ divasaṁ dvitīyāto yūthāto dvitīyaṁ divasaṁ ekaṁ mṛgaṁ visarjayiṣyāmaḥ mahārājasya ca mṛgamānsena avibhakṣaṇaṁ bhaviṣyati ime ca mṛgā evaṁ anayavyasanaṁ nopapadyiṣyanti || tena dāni rājñā teṣāṁ mṛgayūthapatīnāṁ vijñapti dinnā || yathā yuṣmākamabhiprāyo tathā bhavatu gacchatha abhītā anuttrastā vasatha mama ca ekaṁ mṛgaṁ divasedivase visarjetha || rājā teṣāṁ vijñaptiṁ dattvā amātyānāmāha || na kenacit mṛgā viheṭhayitavyā || evamājñāṁ dattvā nagaraṁ praviṣṭo || tehi yūthapatīhi te mṛgā sarve samānītā āśvāsitā ca || mā bhāyatha evamasmābhiḥ rājā vijñāpito yathā rājā na bhūyo mṛgavyaṁ nirdhāviṣyati na kvacit mṛgāṁ viheṭhayiṣyati rājño ca divasedivase eko mṛgo visarjetavyaḥ ekaṁ divasaṁ ekato yūthāto aparaṁ divasaṁ aparāto yūthāto || tehi mṛgehi sarvāṁ ca tāṁ mṛgāṁ ubhayehi yūthehi gaṇetvā yūthātoyūthāto osara kṛtaṁ || ekāto yūthāto ekaṁ divasaṁ mṛgo gacchati rājño mahānasaṁ aparāto yūthāto aparaṁ divasaṁ gacchati ||
kadci viśākhasya yūthāto osarasmiṁ guviṇīye mṛgīye vāro rājño mahānasaṁ gamanāya || sā dāni mṛgī āṇāpakena mṛgena vucyati | tav adya osaro gaccha

362
rājño mahānasaṁ ti || sā āha || ahaṁ gurviṇī dve me potakā kukṣismiṁ anyaṁ tāva āṇāpehi yaṁ velaṁ prasūtā bhaviṣyāmi tataḥ gamiṣyāmi | te dāni ekasyārthe trivargaṁ cariṣyāmaḥ || yuṣmākaṁ evaṁ ciratarakena vāro bhaviṣyati iemehi duvehi potakehi jātehi || tena āṇāpakena mṛgena etaṁ kāryaṁ yūthapatisya ārocitaṁ || yūthapati āha || anyaṁ mṛgaṁ āṇāpehi yo etasyā mṛgīye antareṇa || eṣā mṛgī prasūtā samānā paścādgamiṣyati || tena āṇāpakena mṛgena tāṁ mṛgīmatikramitvā yo tasyā mṛgīye antareṇa so āṇatto gaccha rājño mahānasanti || so pi āha || na mama adya adya osaro amukāye mṛgīye adya osaro evaṁ tāvadantaraṁ jīviṣyaṁ || evaṁ aparāpare pi vucyanti na ca anosarā gacchanti | sarve jalpanti || amukāye mṛgīye osaro sā gacchatūti || sā mṛgī vucyati || bhadre na kocidicchati anosareṇa gantuṁ | tava osaro tvaṁ eva gacchāhi rājño mahānasaṁ || sā dāni mṛgī yāṁ velāṁ na mucyati sā teṣāṁ potakānāṁ premnena mama saṁnipātena ete pi ghātayiṣyantīti taṁ dvitīyaṁ mṛgayūthaṁ gatā || gacciya tasya yūthapatisya praṇipatitā || so nāṁ yūthapatiḥ pṛcchati || kiṁ etaṁ bhadre kimāṇāpesi kiṁ kāryaṁ || sā āha || adya tato yūthāto mama vāro rājño mahānasaṁ gamanāye mama ca duve potakā kukṣismiṁ tato me so viśākho yūthapati vijñapto || mama adya osaro ime ca duve potakā kukṣismiṁ | anyāṁ preṣehi yaṁ velaṁ prasūtā bhaviṣyaṁ tato gamiṣyāmi || tena ca yūthapatinā ye anye āṇāpiyanti te pi na icchanti gantuṁ nāsmākamosaro amukāye mṛgīye osaro sā gacchatūti || sā ahaṁ tehi na mucyāmi osarāto vucyāmi gacchāhi tava osaro ti tadicchāmi mṛgarājena ato anyaṁ mṛgaṁ visarjamānaṁ yaṁ velaṁ ahaṁ prasūtā bhaviṣyāmi

363
tato gamiṣyāmi || so mṛgarājā mṛgīmāha || tāva mā bhāyāhi anyaṁ visarjayiṣyaṁ || tena mṛgarājena āṇāpako mṛgo āṇatto ito yūthāto yasya mṛgasya osaro taṁ āṇāpehi etāye mṛgīye mayā abhayaṁ dinnaṁ  || tena āṇāpakena yasya mṛgasya osaro taṁ āṇāpyati || gaccha rājño mahānasaṁ || so pi āha || na asmākaṁ yūthasya adya vāro viśākhasya vāro yasyā mṛgīye vāro sā gurviṇī duve potakā kukṣismiṁ | tehi na mucyati tava osaro tvaṁ gacchāhīti || tāye ca mṛgīye tato amucyantiye iha yuthamāgatvā nyagrodho yūthapati vijñapto || nyagrodhena yūthapatinā tasyā mṛgīye abhayaṁ dinnaṁ || yūthapatinā āṇattaṁ || yasya ito yūthāto osaro taṁ visarjehi iti || tava ito yūthato osaro tvaṁ gacchāhi || so āha || dvitīyasya adya osaro taṁ nāhaṁ anosare gaccheyaṁ || evaṁ yoyo āṇāpyati soso pi na icchati anosare gantuṁ || tena āṇāpakena mṛgeṇa nyagrodhasya mṛgapatisya ārocitaṁ || na koci icchati anosareṇa gantuṁ jalpanti nāsmākamadya osaro dvitīyasya mṛgayūthasya adya osaro || mṛgarājā āha || millehi maye imasyā mṛgīye abhayaṁ dinnaṁ | na śakyā saiṣā bhūyo tatra mahānasaṁ visarjayituṁ | ahaṁ svayaṁ gamiṣyāmi ||
so mṛgarājā tato vanaṣaṇḍāto panthamotaritvā vārāṇaṣīṁ gacchati || yoyo puruṣo taṁ mṛgarājaṁ paśyati gacchantaṁ soso etamanugacchati || mṛgo darśanīyo rūpeṇa citropacitro raktehi khurehi añjanehi akṣīhi prabhāsvarehi darśanīyehi || mahatā janakāyena agratokṛto gacchati yāvadabhyantaraṁ nagaraṁ praviṣṭo nāgarehi dṛṣṭo abhijñāto so mṛgarājā mahato janakāyasya || te taṁ paśyitvā mṛgarājamutkaṇṭhitā

364
tantattakaṁ mṛgayūthaṁ sarvaṁ kṣapitaṁ ayaṁ yūthapatiḥ svayamāgato || gacchāma rājānaṁ vijñāpemaḥ yathaiṣo mṛgarājā mucyeyā na hanyeyā alaṁkāro imasya adhiṣṭhānasya cakṣuramaṇīyo jāto nirdhāvanto udyāne ca taḍāge ca || te taṁ mṛgaṁ paśyitvā cakṣuḥprītibhanubhavanti || tenaiva samahattarakena mahatā janakāyena sārdhaṁ mṛgarājasya anupṛṣṭhato rājakulaṁ praviṣṭam || mṛgarājā ca mahānasaṁ praviṣṭo imehi ca naigamehi rājā arthakaraṇasmiṁ upaviṣṭo vijñapto || mahārāja tattakaṁ mṛgayūthaṁ sarvaṁ kṣīṇaṁ || aheṭhakā śuṣkārdrāṇi tṛṇāni bhakṣayanti na kasyaci aparādhyanti te ca sarve kṣapitā ayaṁ so yūthapati svayamāgato || durlabho mahārāja edṛśo mṛgarājā prāsādiko darśanīyo janasya cakṣuramaṇīyo || nagarāto janā nirdhāvanti udyānaṁ vā taḍāgaṁ vā ārāmaṁ vā puṣkariṇīṁ vā ca te pi taṁ mṛgarājaṁ paśyitvā prītā bhavanti alaṁkārabhūtaṁ nagaropavanasya || yadi mahārājasya prasādo bhaveyā eṣo mṛgarājā jīvanto mucyeyā || rājñā amātyā āṇattā || gacchatha taṁ mṛgarājaṁ mahārājaṁ mahānasāto ānetha || so tehi amātyehi gatvā mahānasāto ānīto rājño sakāśaṁ || rājā taṁ mṛgarājaṁ pṛcchati || kiṁ tvaṁ svayamāgato nāsti bhūyo kocit mṛgo yaṁ tuvaṁ svayamāgato ti || so mṛgarājā āha || na hi mahārāja nāsti apare mṛgāḥ || kiṁ tu adya dvitīyasya mṛga yūthasya osaro || tatra yasyā mṛgīye vāro āpadyati sā gurviṇī duve potakā kukṣismiṁ || sā mṛgī vucyati gaccha mahānasaṁ tava adya vāro || dvitīyamṛgayūthe viśākho yūthapati asti || sā taṁ gatvā āha || mama adya osaro rājño mahānasaṁ gantuṁ kintu ahaṁ gurviṇī duve me potakā kukṣismiṁ icchāmi anyaṁ visarjayituṁ yaṁ velaṁ ahaṁ prasūtā bhaviṣyaṁ tato gamiṣyāmi || tato yo anyo mṛgo āṇāpyati so na icchati gantu jalpati etasyā mṛgīye osaro eṣā gacchatūti tehi mṛgehi na mucyati || tava adya osaro tvaṁ gacchāhi sā tehi amucyantī mama mūle āgatā || ahaṁ  tāye

365
vijñapto mama adya tato yūthāto osaro me duve potakā kukṣismiṁ na ca tehi mucyāmi tadicchāmi mṛgarājena ito yūthāto anyamāṇāpayituṁ yo rājño mahānasaṁ gaccheyā | yena antareṇa ahaṁ prasūtā bhaviṣyaṁ tato gamiṣyaṁ || tasyā maye mṛgīye abhayaṁ dinnaṁ mayāpi yo mṛgo āṇāpyati so na icchati | na asmāka osaro dvitīyasya yuthasya osaro evaṁ yoyo āṇāpyati soso na icchati anosarasmiṁ ihāgantuṁ || so haṁ jānāmi mayā etasyā mṛgīye abhayaṁ dinnaṁ gacchāmi svayanti so ahaṁ svayamāgato || so rājā tasya mṛgasya śrutvā vismito sarvo ca janakāyo aho yāvaddhārbhiko mṛgarājā || tasya kāśirājño bhavati || nāyaṁ tiriccho yaḥ eṣo mṛgo parasya kāraṇena ātmānaṁ parityajati dharmaṁ jānāti | vayaṁ tiricchā ye vayaṁ dharmaṁ na jānāma ye imeṣāṁ evarūpāṇāṁ satvaratnānāmaheṭhakānāṁ heṭhāmutpadyema || so taṁ mṛgarājāmāha || prīto smi tava sakāśāto sakṛpo ca mahātmā ca tvaṁ yaṁ mṛgabhūtena te tasyā ātmabhṛtyāye mṛgīye abhayaṁ dinnaṁ || ahaṁ pi tava āgamya tvadvacanātsarvamṛgānāṁ ca abhayaṁ demi || adyāgreṇa ye ca tatra uddeśe teṣāṁ sarveṣāṁ mṛgāṇāṁ abhayaṁ dadāmi gacchāhi vasatha abhītā anuttastā || rājñā nagare ghaṇṭhāghoṣaṇā kārāpitā || na kenacit mama vijite mṛgā viheṭhayitavyā tasya rājño teṣāṁ mṛgānāmabhayadānapradānāt ||
yāvaddeveṣu śabdamabhyudgataṁ || śakreṇa devānāmindreṇa rājño jijñāsanārthaṁ anekāni mṛgaśatāni mṛgasahasrāṇi nirmitāni || sarvo kāśijanapado mṛgehi ākīrṇo nāsti so kṣetro yatra na mṛgāḥ || jānapadehi rājā vijñapto ||
tena dāni nyagrodhena mṛgarājñā sā mṛgī vucyati || bhadre gaccha viśākhasya yuthaṁ || sā āha || mṛgarāja na gamiṣyāmi varaṁ tava mūle mṛtaṁ na viśākhamūle jīvitaṁ || sā dāni mṛgī gāthāṁ bhāṣati ||

366
nyagrodhameva seveyā na viśākhamabhiprārthayet |
nyagrodhasmiṁ mṛtaṁ śreyo na viśākhasmiṁ jīvitaṁ ||
jānapadā rājaṁ vijñāpenti ||
udajyate janapado rāṣṭraṁ sphītaṁ vinaśyati |
mṛgā dhānyāni khādanti taṁ niṣedha janādhipa ||
udajyatu janapadi sphītaṁ rāṣṭraṁ vinaśyatu |
na tvevaṁ mṛgarājasya varaṁ dattvā mṛṣaṁ bhaṇe ||
mṛgāṇāṁ dāyo dinno mṛgadāyo ti ṛṣipattano ||
dvādaśehi varṣehi bodhisatvo tuṣitabhavanāto cyaviṣyatīti śuddhāvāsā devā brāhmaṇaveśaṁ nirmiṇiya vedāṁ ca mantrāṁ ca dvātriṁśa mahāpuruṣalakṣaṇāṁ brāhmaṇāṁ vācenti yathā bodhisatvamihāgataṁ vyākarensuḥ ||



uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project