Digital Sanskrit Buddhist Canon

Laghukaumudīvyākaraṇam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2020
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

Laghukaumudīvyākaraṇam||

| śrīgaṇeśāya namaḥ|

natvā sarasvatīṁ devīṁ śuddhāṁ guṇyāṁ karomyaham|
pāṇinīyapraveśāya laghusiddhāntakaumudīm||

|| laghukaumudīvyākaraṇam||

|| saṁjñāprakaraṇam||

a i uṇ |1| ṛ lṛk |2| e oṅ |3| ai
auc |4| ha ya va raṭ |5| laṇ |6| ña ma ṅa ṇa
nam |7| jha bhañ |8| gha ḍha dhaṣ |9| ja ba ga ḍa
daś |10| kha pha cha ṭha tha ca ṭa tav |11| ka pay|| 12|
śa ṣa sar |13| hal |14|
iti māheśvarāṇi sūtrāṇyaṇādisaṁjñārthāni|

eṣāmantyā itaḥ|

hakārādiṣvakāra uccāraṇārthaḥ|

(1)

laṇ-madhye tvitsaṁjñakaḥ|

halantyam |1| 3| 3|

upadeśe'ntyaṁ halit syāt| upadeśa ādhoccāraṇam| suceṣvadṛṣṭaṁ
padaṁ sūtrāntarādanuvarttanīyaṁ sarvaca|

adarśanaṁ lopaḥ |1|1|6|
prasaktasyādarśanaṁ lopasaṁjñaṁ syāt|

(2)

tasya lopaḥ | 1|3|9|
tasyeto lopaḥ syāt| ṇādayo'ṇādyarthāḥ|

ādirantyena sahetā| 1|1|71|

antyenetā sahita ādirmadhyagānāṁ svasya ca saṁjñā syāt| ya-
thā'ṇiti a i u varṇānāṁ saṁjñā| evamac halityādayaḥ|

ūkālo'jjhrasvadīrghaplutaḥ |1|2|27|

uśca ūśca ū-iśca vaḥ kāla iva kālo yasya so'c kramād-
hrasvadīrghapluptasaṁjñaḥ syāt| sa pratyekamudāttādibhedena tridhā|

uccairudāttaḥ |1|2|29|

(3)

nocairanudāttaḥ |1|2|30|

samāhāraḥ svaritaḥ| 1|2|31|

sa navavidho'pi pratyekamanunāsikānanunāsikatvābhyāṁ dvidhā|

mukhanāsikāvacano'nunāsikaḥ |1|1|8|

mukhasahitanāsikayoccāryamaṇo varṇo'nunāsikasaṁjñaḥ syāt|
tadittham| a i u ṛ eṣāṁ varṇānāṁ pratyekamaṣṭādaśa bhedāḥ| lṛ-
varṇasya dvādaśa tasya dīrghābhāvāt| ecāmapi dvādaśa teṣāṁ hrasvābhā-
vāt|

tulyāsyaprayatnaṁ savarṇam| 1|1|9|

tālvādisthānamābhyantaraprayatnaścetyetaddvayaṁ yasya yena tulyaṁ ta-
nmithaḥ savarṇasaṁjñaṁ syāt| ṛlṛvarṇayormithaḥ sāvarṇyaṁ vācyam|

(4)

akuhavisarjanīyānāṁ kaṇṭhaḥ| icuyaśānāṁ tālu| ṛṭuraṣāṇāṁ
mūrdhā| lṛtulasānāṁ dantāḥ| upūpadhmānīyānāmoṣṭhau| ñamaṅṇanānāṁ
nāsikā ca| edautoḥ kaṇḍatālu| odautoḥ kaṇṭhoṣṭham| vakārasya
dantoṣṭham| jihvāmūlīyasya jihvāmūlam| nāsikānusvārasya|

yatno dvidhā| ābhyantaro bāhyaśca| ādyaḥ pañcadhā| spṛṣṭeṣatspṛṣṭe-
ṣadvivṛtavivṛtasaṁvṛtabhedāt| tatra spṛṣṭaprayatnaṁ sparśānām| īṣatspṛṣṭa-
mantaḥsthānām| īṣadvivṛtamūṣmaṇām| vivṛtaṁ svarāṇām| hrasvasyāva-
rṇasya prayoge saṁvṛtam| prakriyādaśāyāṁ tu vivṛtameva| bāhyastvekāda-
śadhā| vivāraḥ saṁvāraḥ svāso nādo ghoṣo'ghoṣo'lpaprāṇo mahāprāṇa
udātto'nudāttaḥ svaritaśceti| kharo vivārāḥ śvāsā aghoṣāśca|

(5)

haśaḥ saṁvārā nādā ghoṣāśca| vargāṇāṁ prathamatṛtīyapañcamā yaṇaścā-
lpaṣrāṇāḥ| vargāṇāṁ dvitīyacaturtho śalaśca mahāprāṇāḥ| kādayo
māvasānāḥ sparśāḥ| yaṇo'ntaḥsthāḥ| śala ūṣmāṇaḥ| acaḥ svarāḥ|
ka kha iti kakhābhyāṁ prāgardhavisargasadṛśo jihvāmūlīyaḥ|
pa pha iti paphābhyāṁ prāgardhavisargasadṛśa upadhmānīyaḥ| aṁ aḥ
ityacaḥ parāvanusvāravisargau|

(6)

aṇudit savarṇasya cāpratyayaḥ|1|1|69|

avidhīyamano'ṇudicca savarṇasya saṁjñā syāt| atraivāṇ pareṇa
ṇakāreṇa| ku cu ṭu tu pu ete uditaḥ| tadevam ityaṣṭādaśānāṁ saṁ-
jñā| taṣdekārokārau| ṛkārastriṁśataḥ| evaṁ lṛkāro'pi| eco

(7)

dvādaśānām| anunāsikānanunāsikabhedena yavalā dvidhā| tenā-
nanunāsikāste dvayordvayoḥ saṁjñā|

paraḥ saṁnikarṣaḥ saṁhitā|1|1|109|
varṇānāmatiśayitaḥ saṁnidhiḥ saṁhitāsaṁjñaḥ syāt|

halo'nantarāḥ saṁyogaḥ|1|1|7|
ajbhiravyavahitā halaḥ saṁyogasaṁjñāḥ syuḥ|

suptiṅantaṁ padam| 1|4|14|
subantaṁ tiṅantaṁ ca padasaṁjñaṁ syāt| iti saṁjñāprakaraṇam||

(8)

acsandhiḥ|

iko yaṇaci| 6|1|77|

ikaḥ sthāne yaṇ syādaci saṁhitāyāṁ viṣaye| sudhī upāsya iti
sthite|

tasminniti nirdiṣṭe pūrvasya| 1|1|66|
saptamīnirdeśena vidhīyamānaṁ kāryaṁ varṇāntareṇāvyavahitasya pūrvasya
bodhyam|

(9)

sthāne'ntaratamaḥ|1|1|50|

prasaṅgesati sadṛśatama ādeśaḥ syāt| su dh y upāsya iti jāte|

anaci ca| 8|4|47|
acaḥ parasya yaro dve vā sto na tvaci|

jhalāṁ jaś jhaśi|8|4|53|
spaṣṭham| iti dhakārasya dakāraḥ|

(10)

saṁyogāntasya lopaḥ|8|2|23|
saṁyogāntaṁ yat padaṁ tadantasya lopaḥ syāt|

alo'ntyasya| 1| 1|52|
ṣaṣṭhīnirdiṣṭāntyasyādeśaḥ syāt| iti prāpte|

yaṇaḥ pratiṣedho vācyaḥ| suddhyupāsyaḥ| maddhyariḥ| dhāttraṁśa|
lākṛtiḥ|

(11)

eco'yavāyāvaḥ|6|1|78|
ecaḥ kramāday av āy āv ete syuraci|

yathāsaṁkhyamanudeśaḥ samānām|1|3|10|
samasambandhī vidhiryathāsaṁkhyaṁ syāt| haraye| viṣṇave| nāyakaḥ|
pāvakaḥ|

vānto yi pratyaye| 6|1|79|

(12)

yakārādau pratyaye pare odautorav āv etau staḥ| gavyam| nāvyam|

adhvaparimāṇe ca| gavyūtiḥ|

adeṅguṇaḥ|1|1|2|
at eṅ ca guṇasaṁjñaḥ syāt|

taparastatkālasya|1|1|70|
taḥ paro yasmāt sa ca tātparaścoccāryamāṇaḥ samakālasyaiva saṁjñā syāt|

ādguṇaḥ 6|1|87|
avarṇādaci pare pūrvaparayoreko guṇādeśaḥ syāt| upendraḥ| gaṅgodakam|

(13)

upadeśe'janunāsika it| 1|3|2|
upadeśe'nunāsiko'jit-saṁjñaḥ syāt| pratijñānunāsikyāḥ pāṇi-
nīyāḥ| laṇsūtrasthāvarṇena sahoccāryamāṇo repho ralayoḥ saṁjñā|

uraṇ raparaḥ| 1|1|51|
ṛ iti triṁśataḥ saṁjñettyuktaṁ tatsthāne yo'ṇ sa raparaḥ sanneva pravarttete|
kṛṣṇardhiḥ| tavalkāraḥ|

(14)

lopaḥ śākalyasya|8|3|19|
avarṇapūrvayoḥ padāntayoryavayorvā lopo'śi pare|

pūrvatrāsiddham| 8|2|1|
sapādasaptādhyāyīṁ prati tripādyasiddhā tripādyāmapi pūrvaṁ prati paraṁ
śāstramasiddham| hara iha| harayiha| viṣṇa iha| viṣṇaviha|

(15)

vṛddhirādaic| 1|1|1|
ādaicca vṛddhisaṁjñaḥ syāt|

vṛddhireci|6|1|88|
ādeci pare vṛddhirekādeśaḥ syāt| guṇāpavādaḥ| kṛṣṇaikatvam|
gaṅgaughaḥ| devaiśvaryam| kṛṣṇautkaṇṭhyam|

(16)

etyedhatyūṭhsu| 6|1|89|
avarṇādejādyāretyedhatyorūṭhi ca pare vṛddhirekādeśaḥ syāt| upaiti|
upaidhate| praṣṭhauhaḥ| ejādyoḥ kim| upetaḥ| mā bhavān predidhat|

akṣādūhinyāmupasaṁkhyānam| akṣauhiṇī senā|

prādūhoḍhoḍhyeṣaiṣyeṣu| prauhaḥ| prauḍhaḥ| prauḍhiḥ| praiṣaḥ| praiṣyaḥ|

ṛte ca tṛtīyāsamāse| sukhena ṛtaḥ sukhārtaḥ| tṛtīyeti kim|
paramartaḥ|

(17)

pravatsatarakambalavasanārṇadaśānāmṛṇe| prārṇam| vatsatarārṇam|
ityādi|

upasargāḥ kriyāyoge| 1|4|59|
prādayaḥ kriyāyoge upasargasaṁjñāḥ syuḥ|

pra| parā| apa| sam| anu| ava| nis| nir| dus|
dur| vi| āṅ| ni| adhi| api| ati| su| ud|
abhi| prati| pari| upa| ete prādayaḥ|

bhūvādayo dhātavaḥ |1|3|1|
kriyāvācino bhvādayo dhātusaṁjñāḥ syuḥ|

(18)

upasargādṛti dhātau|6|1|91|
avarṇāntādupasargādṛkārādau dhātau pare vṛddhirekādeśaḥ syātt|
prācchati|

eṅi pararūpam| 6|1|94|
ādupasargādeṅādau dhātau pararūpamekādeśaḥ syāt| prejate| upoṣati|

aco'ntyādi ṭi |1|1|64|
acāṁ madhye yo'ntyaḥ sa ādiryasya taṭṭisaṁjñaṁ syāt|

śakandhvādiṣu pararūpaṁ vācyam| tacca ṭeḥ| śakandhuḥ| karkandhuḥ|
manīṣā| lāṅgalīṣā| ākṛtigaṇo'yam| mārtaṇḍaḥ|

(19)

omāṅośca| 6|1|95|
omi āṅi cāt pararūpamekādeśaḥ syāt| śivāyoṁnamaḥ| śivehi|

akaḥ savarṇe dīrghaḥ|6|1|101|
akaḥ savarṇe'ci pare pūrvaparayordīrgha ekādeśaḥ syāt| daityāriḥ|
śrīśaḥ| viṣṇūdayaḥ| hotṝkāraḥ|

eṅaḥ padāntādati| 6|1|109|
padāntādeṅo'ti pare pūrvarūpamekādeśaḥ syāt| hare'va| viṣṇo'va|

sarvatra vibhāṣā goḥ| 6|1|122|
loke vede caiṅantasya gorati vā prakṛtibhāvaḥ padānte| go agram|
go'gram| eṅantasya kim| citragvagram| padānte kim| goḥ|

(20)

anekāl śit sarvasya|1|1|55|
iti prāpte|

ṅicca| 1|1|53|
ṅidanekālapyantyasyaiva syāt|

avaṅ sphoṭāyanasya|6|1|123|
padānte eṅantasya goravaṅ vā'ci| go'gram| gavāgram| padānte
kim| gavi|

(21)

indre ca |6|1|124|
goravaṅ syādindre| gavendraḥ|

dūrāddhūte ca| 8|2|84|
dūrāt saṁbodhane vākyasya ṭeḥ pluto vā|

plutapragṛhyā aci nityam| 6|1|125|
ete'ci prakṛtyā syuḥ| āgaccha kṛṣṇa 3 atra gauścarati|

īdūdedvivacanaṁ pragṛhyam|1|1|11|
īdūdedantaṁ dvivacanaṁ pragṛhyaṁ syāt| harī etau| viṣṇū imau|
gaṅge amū|

adaso māt| 1|1|12|
asmāt parāvīdūtau pragṛhyau staḥ| amī īśāḥ| rāmakṛṣṇāvamū
āsāte| māt kim| amuke'tra|

(22)

cādayo'sattve| 1|4|57|
adravyārthāścādayo nipātāḥ syuḥ|

prādayaḥ |1|4|58|
ete'pi tathā|

nipāta ekājanāṅ| 1|1|14|
eko'j nipāta āṅvarjaḥ pragṛhyaḥ| i indraḥ| u umeśaḥ| vā-
kyasmaraṇayoraṅit| ā evaṁ nu manyase| ā evaṁ kila tat| anyatra
ṅit| īṣaduṣṇam| oṣṇam|

(23)

ot| 1|1|15|
odanto nipātaḥ pragṛhyaḥ| aho īśāḥ|

saṁbuddhau śākalyasyetāvanārṣe|1|1|16|
saṁbuddhinimitaka okāro va pragṛhyo'vaidika itau pare| viṣṇo
iti| viṣṇaviti|

maya uño vo vā| 8|3|33|
mayaḥ parasyoño vo vā'ci| kimvuktam| kimu uktam|

iko'savarṇe śākalyasya hrasvaśva|6|1|127|
padāntā iko hrasvā va syurasavarṇe'ci| hrasvavidhisāmarthyānna
svarasaṁdhiḥ| cakri atra| cakryatra| padāntā iti kim| gauryau|

(24)

aco rahābhyāṁ dve| 8|4|46|
acaḥ parābhyāṁ rephahakārābhyāṁ parasya yaro dve vā staḥ| gauryyau|

na samāse| vāpyaśvaḥ|

ṛtyakaḥ| 6|1|128|
ṛti pare padānta akaḥ prāgvadvā| brahma ṛṣiḥ| brahmārṣiḥ|
padāntāḥ kim| ārcchat|

(25)

stoḥ ścunā ścuḥ|8|4|40|
sakāratavargayoḥ śakāracavargābhyāṁ yoge śakāracavargau staḥ|
rāmaśśete| rāmaścinoti| saccit| śārṅgiñjaya|

śāt| 8|4|44|
śāt parasyoktaṁ na| viśnaḥ| praśnaḥ|

ṣṭunā ṣṭuḥ |8|4|41|
stoḥ ṣṭunā yoge ṣṭuḥ| rāmaṣṣaṣṭhaḥ| rāmaṣṭīkate| peṣṭā| taṭṭī-
kā| cakriṇḍhaukase|

na padāntāṭṭhoranām| 8|4|42|
padāntāṭṭavargāt parasyānāmaḥ stoḥ ṣṭurna syāt| ṣaṭ santaḥ| ṣaṭ
te| padāntāt kim īdṭe| ṭoḥ kim| sarpiṣṭamam|

(26)

anāmnavatinagarīṇāmiti vācyam| ṣaṇṇām| ṣaṇṇavatiḥ
ṣaṇṇagaryaḥ|

toḥ ṣi| 8|4|43|
na ṣṭutvam| sanṣaṣṭhaḥ|

jhalāṁ jaśo'nte| 8|2|39|
padānte jhalāṁ jaśaḥ syuḥ| vāgīśaḥ|

yaro'nunāsike'nunāsiko vā|8|4|45|

(27)

yaraḥ padāntasyānunāsike pare'nunāsiko vā syāt| eta-
nmurāriḥ| etadmurāriḥ|

pratyaye bhāṣāyāṁ nityam| tanmātram| cinmayam|

torli|8|4|60|
parasavarṇaḥ| tallayaḥ| vidvāl-likhati| nasyānunāsiko laḥ|

udaḥ sthāstambhoḥ pūrvasya| 8|4|61|
udaḥ parayoḥ sthāstambhoḥ pūrvasavarṇaḥ|

(28)

tasmādityuttarasya|1|1|67|
pañcamīnirdeśena kriyamāṇaṁ kāryaṁ varṇāntareṇāvyavahitasya parasya
jñeyam|

ādeḥ parasya|1|1|54|
parasya yadvihitaṁ tat tasyāderbodhyam| iti sasya thaḥ|

jharo jhari savarṇe| 8|4|65|
halaḥ parasya jharo vā lopaḥ savarṇe jhari|

khari ca| 8|4|55|
khari jhalāṁ caraḥ syuḥ| ityudo dasya taḥ| utthānam| uttambhanam|

(29)

jhayo ho'nyatarasyām| 8|4|62|
jhayaḥ parasya hasya vā pūrvaṁsavarṇaḥ| nādasya ghoṣasya saṁvārasya ma-
hāprāṇasya tādṛśo vargacaturthaḥ| vāgghariḥ| vāg-hariḥ|

śaścho'ṭi|8|4|63|
jhayaḥ parasya śasya cho vā'ṭi| tad śiva ityatra dasya cutvena
jakāre kṛte khari ceti jakārasya cakāraḥ| tacchivaḥ| tadśivaḥ|

chatvamamīti vācyam| tacchlokena|

mo'nusvāraḥ|8|3|23|
māntasya padasyānusvāro hali| hariṁ vande|

(30)

naścāpadāntasya jhali|8|3|24|
nasya masya cāpadāntasya jhalyanusvāraḥ| yaśāṁsi| ākraṁsyate|

anusvārasya yayi parasavarṇaḥ| 8|4|58|
śāntaḥ|

vā padāntasya|8|4|59|
tvaṅkaroṣi| tvaṁ karoṣi|

mo rāji samaḥ kvau| 8|3|25|
kvibante rājatau pare samo masya ma eva syāt| samrāṭ|

he mapare vā| 8|3|26|
mapare hakāre pare masya mo vā| kimhmalayati| kiṁ hmalayati|

(31)

yavalapare yavalā vā| kiyhyaḥ| kiṁ hyaḥ| kivhvalayati|
kiṁ hvalayati| kil-hlādayati| kiṁ hlādayati|

napare naḥ| 8|3|27|
napare hakāre masya no vā| kin-hnute| kiṁ hnute|

ḍaḥ si dhuṭ| 8|3|29|
ḍāt parasya sasā yuḍdhā|

ādyantau ṭakitau| 1|1|46|
ṭitkitau yasyoktau tasya kramādādyantau staḥ| ṣaṭ santaḥ| ṣaṭ
tsantaḥ|

(32)

ṅṇoḥ kuk ṭuk śari |8|3|28|
vā staḥ| prāṅ ṣaṣṭhaḥ| prāṅkṣaṣṭhaḥ| sugaṇ ṣaṣṭhaḥ| sugaṇṭ ṣaṣṭhaḥ|

naśca| 8|3|30|
nāntāt parasya sasya dhuḍvā| san tsaḥ| san saḥ|

śi tuk| 8|3|31|
padāntasya nasya śe pare tugvā| sañcchambhuḥ| sañchambhuḥ|
sañcśambhuḥ| sañśambhuḥ|

ṅamo hrasvādaci ṅamuṇ-nityam| 8|3|32|
hrasvāt paro yo ṅam tadantaṁ yat padaṁ tasmāt parasyāco nityaṁ
ṅamuṭ syāt| pratyaṅṅātmā| sugaṇṇīśaḥ| sannacyutaḥ|

(33)

samaḥ suṭi |8|3|5|
samo ruḥ suṭi|

atrānunāsikaḥ pūrvasya tu vā| 8|3|2|
atra ruprakaraṇe roḥ pūrvasyānunāsiko vā|

anunāsikāt paro'nusvāraḥ| 8|3|4|
anunāsikaṁ vihāya roḥ pūrvasmāt paro'nusvārāgamaḥ|

kharavasānayorvisarjanīyaḥ |8|3|15|
kharyavasāne ca padāntasya rasya visargaḥ|

(34)

sampuṅkānāṁ so vaktavyaḥ| sasskartā| saṁsskartā|

pumaḥ khayyampare| 8|3|6|
ampare khayi pumo ruḥ| puskokilaḥ| puṁskokilaḥ|

naśchavyapraśān| 8|3|7|
ampare chavi nāntasya padasya ruḥ|

visarjanīyasya saḥ| 8|3|34|

(35)

kari| cakristrāyasva| cakriṁstrāyasva| apraśān kim| praśān
tanoti| padasyeti kim| hanti|

nṝn pe| 8|3|10|
nṝnityasya rurvā pe|

kughoḥ ka pau ca|8|3|37|
kavarge pavarge ca visargasya ka pau staḥ| cādvisargaḥ|
nṝ pāhi| nṝṁ pāhi| nṝḥ pāhi| nṛḥ pāhi| nṝn pāhi|

tasya paramāmreḍitam|8|1|2|
dviruktasya paramāmreḍitaṁ syāt|

kānāmreḍite| 8|3|12|

(36)

kānnakārasya rurāmreḍite| kāskān| kāṁskān|

che ca| 6|1|73|
hrasvasya che tuk| śivacchāyā|

padāntādvā|6|1|76|
dīrghāt padāntācche tugvā| lakṣmīcchāyā| lakṣmīchāyā|

visarjanīyasya saḥ| 8|3|34|
viṣṇustrātā|

vā śari|8|3|36|
śari visargasya visargo vā| hariḥ śete| hariśśete|

(37)

sasajuṣo ruḥ|8|2|66|
padāntasya sasya sajuṣaśca ruḥ syāt|

ato roraplutādaplute|6|1|113|
aplutādataḥ parasya roruḥ syādaplute'ti| śivo'rcyaḥ|

haśi ca| 6|1|114|
tathā| śivo vandyaḥ|

bhobhago-agho-apūrvasya yo'śi|8|3|17|
etatpūrvasya roryādeśo'śi| devā iha| devāyiha| bhos bhagos
aghos iti sāntā nipātāḥ| teṣāṁ roryatve kṛte|

(38)

hali sarveṣām| 8|3|22|
bhobhago-agho-apūrvasya yasya lopaḥ syāddhali| bho devāḥ| bhago
namaste| agho yāhi|

ro'supi|8|2|69|
aho rephādeśo na tu supi| aharahaḥ| ahargaṇaḥ|

ro ri|8|3|14|
rephasya rephe pare lopaḥ|

ḍhralope pūrvasya dīrgho'ṇaḥ |6|3|111|
ḍharephayorlopanimittayoḥ pūrvasyāṇo dīrghaḥ| punā ramate| harī ramyaḥ|
śambhū rājate| aṇaḥ kim| tṛḍhaḥ| vṛḍhaḥ| manasratha ityatra rutve
kṛte haśi cetyutve ro rīti lope ca prāpte|

(39)

vipratiṣedhe paraṁ kāryam| 1|4|2|
tulyabalavirodhe paraṁ kāryaṁ syāt| iti prāpte pūrvatrāsiddhamiti
ro rītyasyāsiddhatvādutvameva| manorathaḥ|

etattadoḥ su lopo'koranañsamāse hali| 6|1|132|
akakārayoretattadoryaḥ sustasya lopo hali natu nañsamāse| eṣa
viṣṇuḥ| sa śambhuḥ| akoḥ kim| eṣako rudraḥ| anañsamāse
kim| asaśśivaḥ| hali kim| eṣo'tra|

(40)

so'ci lope cet pādapūraṇam|6|1|134|
sa ityasya sorlopaḥ syādaci pādaścellope satyeva pūryeta| semā-
maviḍḍhi prabhṛtim| saiṣa dāśarathī rāmaḥ|

|| ajantapuṁliṅgāḥ||

arthavadadhāturapratyayaḥ prātipadikam| 1|2|45|
dhātuṁ pratyayaṁ pratyayāntaṁ ca varjayitvārthavacchabdasvarūpaṁ prātipadi-
kasaṁjñaṁ syāt|

kṛttaddhitasamāsāśca| 1|2|46|
kṛttaddhitāntau samāsaśca tathā syuḥ|

svaujasamauṭchaṣṭābhyāmbhis ṅebhyāmbhyas ṅasibhyāmbhyas
ṅasosām ṅyossup|4|1|2|

(41)

su au jas iti prathamā| am auṭ śas iti dvitīyā| ṭā
bhyām bhis iti tṛtīyā| ṅe bhyām bhyas iti caturthī| ṅasi
bhyām bhyas iti pañcamī| ṅas os ām iti ṣaṣṭhī| ṅi os
sup iti saptamī|

(42)

ṅyāpprātipadikāt| 4|1|1|

(43)

pratyayaḥ| 3|1|1|

paraśca| 3|1|2|

ityadhikṛtya| ṅyantādābantāt prātipadikācca pare svādayaḥ pratyayāḥ
syuḥ|

supaḥ|1|4|103|
supastrīṇi trīṇi vacanānyekaśa ekavacanadvivacanabahuvacanasaṁjñāni
syuḥ|

dvyekayordvivacanaikavacane| 1|4|22|
dvitvaikatvayorete staḥ|

(44)

bahuṣu bahuvacanam| 1|4|21|
bahutvavivakṣāyāṁ bahuvacanaṁ syāt|

virāmo'vasānam|1|4|110|
varṇānāmabhāvo'vasānasaṁjñaḥ syāt| rutvavisargau| rāmaḥ|

sarūpāṇāmekaśeṣa ekavibhaktau|1|2|64|
ekavibhaktau yāni sarūpāṇyeva dṛṣṭāni teṣāmeka eva śiṣyate|

(45)

prathamayoḥ pūrvasavarṇaḥ| 6|1|102|
akaḥ prathamādvitīyayoraci pūrvasavarṇadīrgha ekādeśaḥ syāt| iti
prāpte|

nādici|6|1|104|
ādici na pūrvasavarṇadīrghaḥ| vṛddhireci| rāmau|

cuṭū| 1|3|7|
pratyayādyau cuṭū itau staḥ|

vibhaktiśca| 1|4|104|
suptiṅau vibhaktisaṁjñau staḥ|

na vibhaktau tusmāḥ| 1|3|4|
vibhaktisthāstavargasamā netaḥ| iti sasya nettvam| rāmāḥ|

(46)

ekavacanaṁ sambuddhiḥ|2|3|49|
saṁbodhane prathamāyā ekavacanaṁ sambuddhisaṁjñaṁ syāt|

yasmāt pratyayavidhistadādi pratyaye'ṅgam|1|4|13|
yaḥ pratyayo yasmāt kriyate tadādi śabdasvarūpaṁ tasmin pratyaye
pare'ṅgaṁ syāt|

eṅhrasvāt sambuddheḥ|6|1|69|
eṅantāddhrasvāntāccāṅgāddhallupyate sambuddheścet| he rāma| he rāmau|
he rāmāḥ|

ami pūrva|6|1|107|
ako'myaci pūrvarūpamekādeśaḥ| rāmam| rāmau|

(47)

laśakvataddhite| 1|3|8|
taddhitavarjapratyayādyā laśakavargā itaḥ syuḥ|

taṁsmācchaso naḥ puṁsi| 6|1|103|
pūrvasavarṇadīrghāt paro yaḥ śasassastasya naḥ syāt puṁsi|

aṭkughāṅnumvyavāye'pi| 8|4|2|
aṭ kavargaḥ pavarga āṅ num etairvyastairyathāsaṁbhavamilitaiśca
vyavadhāne'pi raṣābhyāṁ parasya nasya ṇaḥ samānapade| iti prāpte|

padāntasya| 8|4|37|
nasya ṇo na| rāmān|

(48)

ṭāṅasiṅasāminātsyāḥ|7|1|12|
adantāṭṭādināminādayaḥ syuḥ| ṇatvam| rāmeṇa|

supi ca| 7|3|102|
yañādau supyato'ṅgasya dīrghaḥ| rāmābhyām|

ato bhisa ais| 7|1|9|
anekāl śit sarvasya| rāmaiḥ|

(49)

ṅeryaḥ| 7|1|13|
ato'ṅgāt parasya ṅeryādeśaḥ|

sthānivadādeśo'nalvidhau|1|1|56|
ādeśaḥ sthānivat syānna tu sthānyalāśrayavidhau| iti sthāni-
vattvāt supi ceti dīrghaḥ| rāmāya| rāmābhyām|

bahuvacane jhalyet| 7|3|103|
jhalādau bahuvacane supyato'ṅgasyaikāraḥ| rāmebhyaḥ| supi kim|
pacadhvam|

(50)

vāvasāne|8|4|56|
avasāne jhalāṁ caro vā| rāmāt| rāmād| rāmābhyām| rāme-
bhyaḥ| rāmasya|

osi ca| 7|3|104|
ato'ṅgasyaikāraḥ| rāmayoḥ|

hrasvanadyāpo nuṭ| 7|1|54|
hrasvāntānnadyantādābantāccāṅgāt parasyāmo nuḍāgamaḥ|

nāmi |6|4|3|

(51)

ajantāṅgasya dīrghaḥ| rāmāṇām| rāme| rāmayoḥ| etve kṛte|

ādeśapratyayayoḥ| 8|3|59|

iṇkubhyāṁ parasyāpadāntasyādeśaḥ pratyayāvayavaśya yaḥ sastasya
mūrdhanyādeśaḥ| īṣadvivṛtasya sasya tādṛśa eva ṣaḥ| rāmeṣu| evaṁ
kṛṣṇādayo'pyadantāḥ|

sarvādīni sarvanāmāni| 1|1|27|

sarva viśva ubha ubhaya ḍatara ḍatama anya anyatara itara tvat
tva nema sama sima| pūrvaparāvaradakṣiṇottarāparādharāṇi vyavasthāyāma-
saṁjñāyām| svamajñātidhanākhyāyām| antaraṁ bahiryogopasaṁvyānayoḥ|
tyad tad yad etad idam adas eka dvi yuṣmad asmad bhavatu
kim|

(52)

jasaḥ śī|7|1|17|
adantāt sarvanāmno jasaḥ śī syāt| anekāltvāt sarvādeśaḥ|
sarve|

sarvanāmnaḥ smai| 7|1|14|
ataḥ sarvanāmno ṅeḥ smai| sarvasmai|

ṅasiṅmoḥ smātsminau| 7|1|15|
ataḥ sarvanāmna etayoretau staḥ| sarvasmāt|

(53)

āmi sarvanāmnaḥ suṭ| 7|1|52|

avarṇāntāt parasya sarvanāmno vihitasyāmaḥ suḍāgamaḥ| etve
ṣatve| sarveṣām| sarvasmin| śeṣaṁ rāmavat| evaṁ viśvādayo'pya-
dantāḥ| ubhaśabdo nityaṁ dvivacanāntaḥ| ubhau 2| ubhābhyām 3|
ubhayoḥ 2| tasyeha pāṭho'kajarthaḥ| ḍataraḍatamau pratyayau| pratya-
yagrahaṇe tadantagrahaṇamiti tadantā grāhyāḥ| nema ityardhe| samaḥ
sarvaparyāyastulyaryāyastu na samānāmiti jñāpakāt|

pūrvaparāvaradakṣiṇottarāparādharāṇi vyavasthāyāmasaṁ-
jñāyām| 1|1|34|

eteṣāṁ vyavasthāyāmasaṁjñāyāṁ sarvanāmasaṁjñā gaṇasūcāt sarvatra yā
prāptā sā jasi vā| pūrve| pūrvāḥ| asaṁjñāyāṁ kim| utarāḥ kura-
vaḥ| svābhidheyāpekṣāvadhiniyamo vyavasthā| vyavasthāyāṁ kim| da-
kṣiṇā gāthakāḥ| kuśalā ityarthaḥ|

(54)

svamajñātidhanākhyāyām| 1|1|35|
jñātidhanānyavācinaḥ svaśabdasya prāptā saṁjñā jasi vā| sve|
svāḥ| ātmīyā ātmāna iti vā| jñātidhanavācinastu svāḥ|
jñātayo'rthā vā|

(55)

antaraṁ bahiryogopasaṁvyānayoḥ |1|1|36|

bāhye paridhānīye cārthe'ntaraśabdasya prāptā saṁjñā jasi vā| a-
ntare antarā vā gṛhāḥ| bāhyā ityarthaḥ| antare antarā vā śāṭa-
kāḥ| paridhānīyā ityarthaḥ|

pūrvādibhyo navabhyo vā|7|1|16|
ebhyo ṅasiṅyoḥ smātsminau vā staḥ| pūrvasmāt| pūrvāt|
pūrvasmin| pūrve| evaṁ parādīnām| śeṣaṁ sarvavat|

prathamacaramatayālpārdhakatipayanemāśca| 1|1|33|
ete jasyuktasaṁjñā vā syuḥ| prathame| prathamāḥ| tayaḥ pratyayaḥ|
dvitaye| dvitayāḥ| śeṣaṁ rāmavat| neme| nemāḥ| śeṣaṁ sarvavat|

(56)

tīyasya ṅitsu vā| dvitīyasmai| dvitīyāyetyādi| evaṁ tṛtī-
yaḥ| nirjaraḥ|

jarāyā jarasanyatarasyām| 7|2|101|

ajādau vibhaktau| padāṅgādhikāre tasya tadantasya ca| nirdi-
śyamānasyādeśā bhavanti| ekadeśavikṛtamananyavaditi jaraśabdasya
jaras| nirjarasau| nirjarasa ityādi| pakṣe halādau ca rāmavat|
viśvapāḥ|

(57)

dīrghājjasi ca| 6|1|105|
viśvapau| viśvapāḥ| he viśvapāḥ| viśvapām| viśvapau|

suḍanapuṁsakasya| 1|1|43|
svādipañcavacanāni sarvanāmasthānasaṁjñāni syuraklībasya|

svādiṣvasarvanāmasthāne |1|4|17|
kapratyayāvadhiṣu svādiṣvasarvanāmasthāneṣu pūrvaṁ padaṁ syāt|

(58)

yaci bham| 1|4|18|
yādiṣvajādiṣu ca kapratyayāvadhiṣu svādiṣvasarvanāmasthāneṣu pūrvaṁ
bhasaṁjñaṁ syāt|

ā kaḍārādekā saṁjñā|1|4|1|
ita ūrdhvaṁ kaḍārāḥ karmadhāraya ityataḥ prāgekasyaikaiva saṁjñā jñeyā|
yā parānavakāśā ca|

āto dhātoḥ| 6|4|140|

ākārānto yo dhātustadantasya bhasyāṅgasya lopaḥ| alo'ntya-
sya| viśvapaḥ| viśvapā| viśvapābhyāmityādi| evaṁ śaṅkhadhmā-
dayaḥ| dhātoḥ kim| hāhān| hariḥ| harī|

(59)

jasi ca| 7|3|109|
hrasvāntasyāṅgasya guṇaḥ| harayaḥ|

hrasvasya guṇaḥ |7|3|108|
sambuddhau| he hare| harim| harī| harīn|

śeṣo ghyasakhi| 1|4|7|
śeṣa iti spaṣṭārtham| hrasvau yāvidutau tadantaṁ sakhivarjaṁ ghisaṁ-
jñam|

(60)

āṅo nāstriyām| 7|3|120|
gheḥ parasyāṅo nā syādastriyām| āṅiti ṭāsaṁjñā| hariṇā|
haribhyām| haribhiḥ|

gherṅiti|7|3|111|
ghisaṁjñasya ṅiti supi guṇaḥ| haraye|

ṅasiṅasośca| 6|1|110|
eṅo ṅasiṅasorati pūrvarūpamekādeśaḥ| hareḥ| haryoḥ| harī-
ṇām|

acca gheḥ| 7|3|119|
idudbhyāmuttarasya ṅeraudgharat| harau| hariṣu| evaṁ kavyādayaḥ|

anaṅ sau| 7|1|93|
sakhyuraṅgasyānaṅādeśau'sambuddhau sau|

(61)

alo'ntyāt pūrva upadhā| 1|1|65|
antyādalaḥ pūrvo yo varṇaḥ sa upadhāsaṁjñaḥ syāt|

sarvanāmasthāne cāsambuddhau| 6|4|8|
nāntasyopadhāyā dīrgho'sambuddhau sarvanāmasthāne|

apṛkta ekāl pratyayaḥ|1|2|41|

halṅyābbhyo dīrghāt sutisyapṛktaṁ hal| 6|1|68|
halantāt paraṁ dīrghau yau ṅyāpau tadantācca paraṁ sutisītyetadapṛktaṁ
hallupyate|

na lopaḥ prātipadikāntasya| 8|2|7|
prātipadikasaṁjñakaṁ yat padaṁ tadantasya nasya lopaḥ| sakhā|

(62)

sakhyurasambuddhau| 7|1|92|
sakhyuraṅgāt paraṁ sambuddhivarjaṁ sarvanāmasthānaṁ ṇidvat syāt|

aco ñṇiti| 7|2|115|
ajantāṅgasya vṛddhirñiti ṇiti ca pare| sakhāyau| sakhāyaḥ| he
sakhe| sakhāyam| sakhāyau| sakhīn| sakhyā| sakhye|

khyatyāt parasya| 6|1|112|
khitiśabdābhyāṁ khītīśabdābhyāṁ katayaṇādeśābhyāṁ parasya ṅasiṅa-
sorata uḥ| sakhyuḥ|

(63)

aut| 7|3|118|
itaḥ parasya ṅeraut| sakhyau| śeṣaṁ harivat|

patiḥ samāsa eva| 1|4|8|
ghisaṁjñaḥ| patye| patyuḥ 2| patyau| śeṣaṁ harivat| samāse tu
bhūpataye| katiśabdo nityaṁ bahuvacanāntaḥ|

bahugaṇavatuḍati saṁkhyā| 1|1|23|

ḍati ca |1|1|25|
ḍatyantā saṁkhyā ṣaṭsaṁjñā syāt|

(64)

ṣaḍbhyo luk| 7|1|22|
jaśśasoḥ|

pratyayasya lukślulupaḥ |1|1|61|
lukślulupśabdaiḥ kṛtaṁ pratyayādarśanaṁ kramāt tattatsaṁjñaṁ syāt|

pratyayalope pratyayalakṣaṇam| 1|1|62|
pratyaye lupte'pi tadāśritaṁ kāryaṁ syāt| iti jasi ceti guṇe prāpte|

na lumatāṅgasya|1|1|63|

lumatā śabdena lupte tannimittamaṅgakāryaṁ na syāt| kati 2|
katibhiḥ| katibhyaḥ 2| katīnām| katiṣu| yuṣmadasmadṣaṭsaṁjña-
kāstriṣu sarūpāḥ| triśabdo nityaṁ bahuvacanāntaḥ| trayaḥ| trīn|
tribhiḥ| tribhyaḥ 2|

(65)

trestrayaḥ| 7|1|53|
āmi| trayāṇām| triṣu| gauṇatve'pi| priyatrayāṇām|

tyadādīnāmaḥ| 7|2|102|
eṣāmakāro vibhaktau| dviparyantānāmeveṣṭiḥ| dvau 2| dvābhyām 3|
dvayoḥ 2| pāti lokamiti papīḥ sūryaḥ|

(66)

dīrghājjasi ca| 6|1|105|

dīrghājjasi ici ca pare na pūrvasavarṇadīrghaḥ| papyau| papyaḥ| he
papīḥ| papīm| papīn| papyā| papībhyām| papībhiḥ| papye|
papībhyaḥ 2| papyaḥ 2| papyoḥ 2| dīrghatvānna nuṭ| papyām| ṅau
tu savarṇadīrghaḥ| papīpapīṣu| evaṁ vātapramyādayaḥ| bahyūḥ śreyasyo
yasya sa bahuśreyasī|

yūstryākhyau nadī| 1|4|3|

(67)

īdūdantau nityastrīliṅgau nadīsaṁjñau staḥ| prathamaliṅgagrahaṇaṁ ca|
pūrvaṁ stryākhyasyopasarjanatve'pi nadītvaṁ vaktavyamityarthaḥ|

amvārthanadyorhrasvaḥ| 7|3|107|
sambuddhau| he bahuśreyasi|

āṇnadyāḥ| 7|3|112|
nadyantāt pareṣāṁ ṅitāmāḍāgamaḥ|

āṭaśca| 6|1|90|
āṭo'ci pare vṛddhirekādeśaḥ| bahuśreyasyai| bahuśreyasyāḥ 2|
bahuśreyasīnām|

ṅerām nadyāmnībhyaḥ| 7|3|116|
nadyantādābantānnīśabdāt parasya ṅerām| bahuśreyasyām| śeṣaṁ

(68)

papīvat| aṅyantatvānna sulopaḥ| atilakṣmīḥ| śeṣaṁ bahuśreyasī-
vat| pradhīḥ|

aci śrnudhātubhruvāṁ yvoriyaṅuvaṅau|6|4|77|

śnupratyayāntasyevarṇovarṇāntasya dhātorbhrū ityasya cāṅgasyeyaṅuvaṅau
sto'jādau pratyaye pare| iti prāpte|

eranekāco'saṁyogapūrvasya| 6|4|82|

dhātvavayavasaṁyogapūrvo na bhavati ya ivarṇastadanto yo dhātusta-
dantasyānekoco'ṅgasya yaṇajādau pratyaye| pradhyau 2| pradhyam|
pradhyaḥ| pradhyi| śeṣaṁ papīvat| evaṁ grāmaṇīḥ| ṅau tu| grāmaṇyām|
anekācaḥ kim| nīḥ| niyau| niyaḥ| ami śasi ca paratvādi-
yaṅ| niyam| niyaḥ| ṅerām| niyām| asaṁyogapūrvasya kim|
suśriyau| yavakriyau|

(69)

gatiśca| 1|4|60|

(70)

prādayaḥ kriyāyoge gatisaṁjñāḥ syuḥ| gatikāraketarapūrvapadasya yaṇ
neṣyate| | śuddhadhiyau|

na bhūsudhiyoḥ| 6|4|85|
etayoraci supi yaṇ na| sudhiyau| sudhiya ityādi| sukhami-
cchatīti sukhīḥ| sutīḥ| sukhyau| sutyau| sukhyuḥ 2| sutyuḥ 2|
śeṣaṁ pradhīvat| śambhurharivat| evaṁ bhānvādayaḥ|

tṛjvat kroṣṭuḥ| 7|1|95|
asambuddhau sarvanāmasthāne| kroṣṭuśabdasya kroṣṭṛ prayoktavya ityarthaḥ|

(71)

ṛto ṅisarvanāmasthānayoḥ|7|3|110|
ṛto'ṅgasya guṇo ṅau sarvanāmasthāne ca| iti prāpte|

ṛduśanaspurudaṁśo'nehasāṁ ca| 7|1|94|
ṛdantānāmuśanasādīnāṁ cānaṅ syādasambdhau sau|

aptṛntṛcasvasṛnaptṛneṣṭṛtvaṣṭṛkṣattṛhotṛpotṛpraśāstṝṇām| 6|4|11|
abādīnāmupadhāyā dīrgho'sambuddhau sarvanāmasthāne| kroṣṭā|
kroṣṭārau| kroṣṭāraḥ| kroṣṭūn|

(72)

vibhāṣā tṛtīyādiṣvaci| 7|1|97|
ajādiṣu kroṣṭurvā tṛjvat| kroṣṭrā| kroṣṭre|

ṛta ut| 6|1|111|
ṛto ṅasiṅasoratyudekādeśaḥ| raparaḥ|

rāt sasya| 8|2|24|
rephāt saṁyogāntasasyaiva lopo nānyasya| rasya visargaḥ| kroṣṭuḥ|
kroṣṭroḥ 2|

numaciratṛjvadbhāvebhyo nuṭ pūrvavipratiṣedhena| kroṣṭūnām| kroṣṭari|
pakṣe halādau ca śambhuvat| hūhūḥ| hūhvau| hūhūmityādi|
aticamūśabde tu nadīkāryaṁ viśeṣaḥ| he aticamu| aticamvai|
aticamvāḥ 2| aticamūnām| khalapūḥ|

(73)

oḥ supi| 6|4|83|

dhātvavayavasaṁyogapūrvo na bhavati ya uvarṇastadanto yo dhātustada-
ntaṁsyānekāco'ṅgasya yaṇ syādaci supi| khalapvau| khalapvaḥ| evaṁ
sulvādayaḥ| svabhūḥ| svabhuvau| svabhuvaḥ| varṣābhūḥ|

varṣābhvaśca| 6|4|84|
asya yaṇ syādaci supi| varṣābhvāvityādi| dṛnbhūḥ

dṛnkarapunaḥ pūrvasya bhūvo yaṇ vaktavyaḥ| dṛnbhvau| evaṁ karabhūḥ|
dhātā| he dhātaḥ| dhātārau| dhātāraḥ|

(74)

ṛvarṇānnasya ṇatvaṁ vācyam| dhātṝṇām| evaṁ naptrādayaḥ| naptrādi-
grahaṇaṁ vyutpattipakṣe niyamārtham| teneha na| pitā| pitarau|
pitaraḥ| pitaram| śeṣaṁ dhātṛvat| evaṁ jāmātrādayaḥ| nā| narau|

nṛ ca| 6|4|6|
asya nāmi vā dīrghaḥ| nṝṇām| nṛṇām|

goto ṇit| 7|1|90|
okārāntādvihitaṁ sarvanāmasthānaṁ ṇidvat| gauḥ| gāvau| gāvaḥ|

(75)

auto'mśasoḥ| 6|1|93|

oto'mśasoracyākāra ekādeśaḥ| gām| gāvau| gāḥ| gavā|
gave| goḥ 2| ityādi|

rāyo hali| 7|2|85|
asyākārādeśo hali vibhaktau| rāḥ| rāyau| rāyaḥ| rābhyā-
mityādi| glauḥ| glāvau| glāvaḥ| glaubhyāmityādi|

ityajantāḥ puṁliṅgāḥ|

| ajantastrīliṅgāḥ|
ramā|
auṅa āpaḥ |7|1|18|
ābantādaṅgāt parasyauṅaḥ śī syāt| auṅityaukāravibhakteḥ saṁjñā|
rame| ramāḥ|

(76)

sambuddhau ca| 7|3|106|
āpa ekāraḥ syāt sambuddhau| eṅhrasvāditi sambuddhilopaḥ| he
rame| he rame| he ramāḥ| ramām| rame| ramāḥ|

āṅi cāpaḥ| 7|3|105|
āṅyosi cāpa ekāraḥ| ramayā| ramābhyām 3| ramābhiḥ|

yāḍāpaḥ| 7|3|113|
āpo ṅito yāṭ| vṛddhiḥ| ramāyai| ramābhyaḥ 2| ramāyāḥ 2|
ramayoḥ| ramāṇām| ramāyām| ramāsu| evaṁ durgāmbikādayaḥ|

sarvanāmnaḥ syāḍḍhrasvaśca| 7|3|114|
ābantāt sarvanāmno ṅitaḥ syāḍāpaśca hrasvaḥ| sarvasyai| sarva-
syāḥ 2| sarvāsām| sarvasyām| śeṣaṁ ramāvat| evaṁ viśvādaya
ābantāḥ|

(77)

vibhāṣā diksamāse bahuvrīhau| 1|1|28|

sarvanāmatā vā| uttarapūrvasyai| uttarapūrvāyai| tīyasyeti vā
saṁjñā| dvitīyasyai| dvitīyāyai| evaṁ tṛtīyā| ambārtheti hrasvaḥ|
he amba| he akka| he alla| jarā| jarasau| jare| ityādi|
pakṣe ramāvat| gopā viśvapāvat| matiḥ| matīḥ| matyā|

ṅiti hrasvaśca| 1|4|6|
iyaṅuvaṅsthānau strīśabdabhinnau nityastrīliṅgāvīdūtau hrasvau ce-

(78)

varṇovarṇau striyāṁ vā nadīsaṁjñau sto ṅiti| matyai| mataye| ma-
tyāḥ 2| mateḥ 2|

idudbhyām| 7|3|117|
nadīsaṁjñakābhyāṁ parasya ṅerām| matyām| matau| śeṣaṁ harivat|
evaṁ buddhyādayaḥ|

tricaturoḥ striyāṁ tisṛ catasṛ| 7|2|99|
striliṅgayoretau sto vibhaktau|

aci ra ṛtaḥ| 7|2|100|

tisṛ catasṛ etayo rṛkārasya rephādeśaḥ syādaci| guṇadīrghotvā-
nāmabhāvaḥ| tisraḥ 2| tisṛbhiḥ| tisṛbhyaḥ 2| āmi nuṭ|

(79)

na tisṛcatasṛ|6|4|4|

etayornāmi dīrgho na| tisṛṇām| tisṛṣu| dve 2| dvābhyām 3|
dvayoḥ 2| gaurī| gauryau| gauryaḥ| he gauri| gauryāvityādi|
evaṁ nadyādayaḥ lakṣmīḥ| śeṣaṁ gaurīvat| evaṁ tarītantryādayaḥ|
strī| he stri|

striyāḥ| 6|4|79|
asyeyaṅajādau pratyaye pare| striyau| striyaḥ|

vāmśasoḥ| 6|4|80|

striyā iyaṅ| striyam| strīm| striyaḥ| strīḥ| striyā|
striyai| striyāḥ 2| paratvānnuṭ| strīṇām| strīṣu| śrīḥ| śriyau|
śriyaḥ|

(80)

neyaṅuvaṅsthānāvastrī| 1|4|4|

iyaṅuvaṅoḥ sthitiryayostāvīdūtau nadīsaṁjñau na sto na tu strī|
he śrīḥ| śriyai| śriye| śriyāḥ| śriyaḥ|

vāmi|1|4|5|
iyaṅuvaṅsthānau stryākhyau yū āmi vā nadīsaṁjñau sto na tu strī|
śrīṇām| śriyām| śriyi| śriyām| dhenurmativat|

striyāṁ ca| 7|1|96|
strīvācī kroṣṭustṛjantavaṭrūpaṁ labhate|

ṛnnebhyo ṅīp|4|1|5|

(81)

ṛdantebhyo nāntebhyaśca striyāṁ ṅīp| kroṣṭrī gaurīvat| bhrūḥ
śrīvat| svayaṁbhūḥ puṁvat|

na ṣaṭsvasrādibhyaḥ|4|1|10|
ṅīpṭāpau na|
svasā tisraścatasraśca nanāndā duhitā tathā|
yātā māteti saptaite svasrādaya udāhṛtāḥ||
svasā svasārau| mātā pitṛvat| śasi mātṝḥ| dyaurgovat|
rāḥ puṁvat| naurglauvat|

| ityajantastrīliṅgāḥ|

(82)

| ajantanapuṁsakaliṅgāḥ|

ato'm| 7|1|24|

ato'ṅgāt klībāt svamoram| jñānam| eṅhrasvāditi hallopaḥ| he
jñāna|

napuṁsakācca |7|1|19|
klībādauṅaḥ śī| bhasaṁjñāyām|

yasyeti ca |6|4|148|
īkāre taddhite ca bhasyevarṇāvarṇayorlopaḥ| ityalope prāpte|

auṅaḥ śyāṁ pratiṣedho vācyaḥ| jñāne|

jaśśasoḥ śiḥ 7|1|20|
klībāt|

śi sarvanāmasthānam| 1|1|42|

(83)

napuṁsakasya jhalacaḥ |7|1|72|
jhalantasyājantasya ca klībasya num syāt sarvanāmasthāne|

midaco'ntyāt paraṁḥ |1|1|47|

acāṁ madhye yo'ntyastasmāt parastasyaivāntāvayavo mit syāt|
upadhādīrghaḥ| jñānāni| punastadvat| śeṣaṁ puṁvat| evaṁ dhana-
vanaphalādayaḥ|

adḍḍatarādibhyaḥ pañcabhyaḥ| 7|1|25|
ebhyaḥ klībebhyaḥ svamoradḍādeśaḥ syāt|

ṭeḥ| 6|4|143|

ḍiti bhasya ṭelopaḥ| katarat| katarad| katare| katarāṇi| he
katarat| śeṣaṁ puṁvat| evaṁ katamat| itarat| anyat| anyata-
rat| anyatamasya tvanyatamamityeva|

(84)

ekatarāt pratiṣedhaḥ| ekataram|

hrasvo napuṁsake pratipadikasya| 1|2|47|
ajantasyetyeva| śrīpaṁ jñānavat|

svamornapuṁsakāt| 7|1|23|
luk syāt| vāri|

iko'ci vibhaktau| 7|1|73|

igantasya klībasya numaci vibhaktau| vāriṇī| vārīṇi| na lumate-
tyasyānityatvāt pakṣe sambuddhinimitto guṇaḥ| he vāri| he vāre|
gherṅitīti guṇe prāpte| vṛddhyautvatṛjvadbhāvaguṇobhyo num pūrvavipratiṣe-
dhena vāriṇe| vāriṇaḥ 2| vāriṇoḥ 2| numacireti nuṭ|
vārīṇām| vāriṇi| halādau harivat|

(85)

asthidadhisakthyakṣṇamanaṅudāttaḥ|7|1|75|

ṭādāvaci|

allopo'naḥ |6|4|134|

aṅgāvayavo'sarvanāmasthānayajādisvādiparo yo'n tasyākārasya
lopaḥ| dadhnā| dadhne| dadhnaḥ 2| dadhnoḥ 2|

vibhāṣā ṅiśyoḥ| 6|4|136|

aṅgāvayavo'sarvanāmasthānaparo yo'n tasyākārasya lopo vā syā-
nṅiśyoḥ parayoḥ| dadhni| dadhani| śeṣaṁ vārivat| evamasthisakthyakṣi|

(86)

sudhi| sudhinī| sudhīni| he sudhe| he sudhi| sudhinetyādi| madhu|
madhunī| madhūni| he madho| he madhu| sulu| sulunī| sulūni| sulune-
tyādi| dhātṛ| dhātṛṇī| dhātṝṇi| dhātṝṇām| he dhātaḥ| evaṁ
jñātrādayaḥ|

eca igghrasvādeśe| 1|1|48|
pradyu| pradyunī| pradyūni| pradyunetyādi| prari| prariṇī| prarīṇi|
prariṇā| ekadeśavikṛtamananyavat| prarābhyām| prarīṇām| sunu|
sununī| sunūni| sununetyādi|
| ityajantanapuṁsakaliṅgāḥ|

(87)

| halantapuṁliṅgāḥ|

ho ḍhaḥ |8|2|31|

jhali padānte ca| liṭ| liḍ| lihau| lihaḥ| liḍbhyām|
liṭsu| liṭtsu

dāderdhātorghaḥ |8|2|32|
jhali padānte copadeśe dāderdhātorhasya ghaḥ|

ekāco baśo bhaṣ jhaṣantasya sdhvoḥ| 8|2|27|

dhātvavayavasyaikāco jhaṣantasya baśo bhaṣ se dhvepadānte ca| dhuk|
dhug| duhau| duhaḥ| dhugbhyām| dhukṣu|

vā druhamuhaṣṇuhaṣṇihām| 8|2|33|

(88)

eṣāṁ hasya vā gho jhali padānte ca| dhruk| dhrug| dhruṭ| dhruḍ|
druhau| druhaḥ| dhrugbhyām| dhruḍbhyām| dhrukṣu| dhruṭsu| dhruṭtsu|
evaṁ muh|

dhātvādeḥ ṣaḥ saḥ| 6|1|64|
snuṭ| snuḍ| snuk| snug| evaṁ snih|

igyaṇaḥ saṁprasāraṇam| 1|1|45|

vāha uṭha |6|4|132|
bhasya vāhaḥ saṁprasāraṇamūṭh|

saṁprasāraṇācca | 6|1|108|

saṁprasāraṇādaci pūrvarūpamekādeśaḥ| vṛddhiḥ| viśvauhaḥ| ityādi|

(89)

caturanaḍuhorāmudāttaḥ| 7|1|98|

sāvanaḍuhaḥ |7|1|82|
num| anaḍvān|

am sambuddhau| 7|1|99|

he anaḍvan| anaḍvāhau 2| anaḍuhaḥ|

vasusraṁsudhvaṁsvanaḍuhāṁ daḥ |8|2|72|

sāntasya vasvantasya sraṁsādeśca daḥ syāt padānte| anaḍudbhyāmi-
tyādi| sānteti kim| vidvān| padānteti kim| srastam| dhvastam|

saheḥ sāḍaḥ saḥ| 8|3|56|
sāḍ-rūpasya saheḥ sasya mūrddhanyādeśaḥ| turāṣāṭ| turāṣāḍ|
turāsāhau| turāsāhaḥ| turāṣāḍbhyāmityādi|

(90)

diva aut| 7|1|84|
diviti prātipadikasyaut syāt sau| sudyauḥ| sudivau|

diva ut| 6|1|131|
padānte sudyubhyāmityādi| catvāraḥ| caturaḥ| caturbhiḥ| caturbhyaḥ|

ṣaṭcaturbhyaśca| 7|1|55|
ebhya āmo nuḍāgamaḥ|

raṣābhyāṁ no ṇaḥ samānapade| 8|4|1|

aco rahābhyāṁ dve |8|4|46|

caturṇṇām|

(91)

roḥ supi| 8|3|16|
roreva visargaḥ supi| ṣatvam| ṣasya dvitve prāpte|

śaro'ci |8|4|49|
aci pare śaro na dve staḥ| caturṣu|

mo no dhātoḥ |8|2|64|
padānte| praśān|

kimaḥ kaḥ |7|2|103|
vibhaktau| kaḥ| kau| ke| ityādi| sarvavat|

idamo maḥ |7|2|108|
sau| tyadādyatvāpavādaḥ|

ido'y puṁsi| 7|2|111|

(92)

idama ido'y sau puṁsi| ayam| tyadādyatve|

ato guṇe |6|1|97|
apadāntādato guṇe pararūpamekādeśaḥ|

daśca |7|2|109|

idamo dasya maḥ syādvibhaktau| imau| ime| tyadādeḥ sambodhanaṁ
nāstītyutsargaḥ|

anāpyakaḥ| 7|2|112|
akakārasyedama ido'nāpi vibhaktau| ābiti pratyāhāraḥ| anena|

hali lopaḥ| 7|2|113|

akakārasyedama ido lopa āpi halādau| nānarthake'lo'ntya-
vidhiranabhyāsavikāre|

(93)

ādyantavadekasmin| 1|1|21|
ekasmin kriyamāṇaṁ kāryamādāvivānta iva syāt| supi ceti
dīrghaḥ| ābhyām|

nedamadasorakoḥ| 7|1|11|
akakārayoridamadasorbhisa ais na| ebhiḥ| asmai| ebhyaḥ|
asmāt| asya| anayoḥ 2| eṣām| asmin| eṣu|

dvitīyāṭaussvenaḥ| 2|4|34|

idametadoranvādeśe| kiṁcit kāryaṁ vidhātumupātasya kāryāntaraṁ
vidhātuṁ punarupādānamanvādeśaḥ| yathā| anena vyākaraṇamadhītamenaṁ
chando'dhyāpayeti| anayoḥ pavitraṁ kulamenayoḥ prabhūtaṁ svamiti|
enam| enau| enān| enena| enayoḥ 2| rājā|

(94)

na ṅisambuddhyoḥ| 8|2|8|
nasya lopo na ṅau sambuddhau ca| he rājan|

ṅāvuttarapade pratiṣedhaḥ| brahmaniṣṭhaḥ| rājānau| rājānaḥ| rājñaḥ|

nalopaḥ supsvarasaṁjñātugvidhiṣu kṛti| 8|2|2|
subvidhau svaravidhau saṁjñāvidhau kṛti tugvidhau nalopo'siddho nānyatra|
rājāśva ityādāvityasiddhatvādātvametvamaistvaṁ ca na| rājabhyām|
yajvā| yajvānau| yajvānaḥ|

(95)

na saṁyogādvamantāt| 6|4|137|
vamāntasaṁyogādano'kārasya lopo na| yajvanaḥ| yajvanā| yajvabhyā-
m| brahmaṇaḥ| brahmaṇā|

inhanpūṣāryamṇāṁ śau| 6|4|12|
eṣāṁ śāvevopadhāyā dīrgho nānyatra| iti niṣedhe prāpte|

sau ca| 6|4|13|
innādīnāmupadhāyā dīrgho'sambuddhau sau| vṛtrahā| he vṛtrahan|

ekājuttarapade ṇaḥ| 8|4|12|

(96)

ekājuttarapadaṁ yasya tasmin samāse pūrvapadasthānnimittāt parasya
prātipadikāntanum-vibhaktisthasya nasya ṇaḥ| vṛtrahaṇau|

ho interñṇinneṣu| 7|3|54|
ñiti ṇiti pratyaye nakāre ca pare hanterhakārasya kutvam| vṛtraghnaḥ|
ityādi| evaṁ śārṅgin yaśasvinnaryaman pūṣan|

maghavā bahulam| 6|4|128|
maghavanśabdasya vā tṛ ityantādeśaḥ| ṛ it|

ugidacāṁ sarvanāmasthāne'dhātoḥ |7|1|70|
adhātorugito nalopino'ñcateśca num syāt sarvanāmasthāne| magha-
vān| maghavantau| maghavantaḥ| he maghavan| maghavadbhyām| tṛtvābhāve|
maghavā| suṭi rājavat|

(97)

śvayuvamadhonāmataddhite| 6|4|133|
annantānāṁ bhānāmeṣāmataddhite saṁprasāraṇam| maghonaḥ| maghavabhyām|
evaṁ śvan yuvan|

na saṁprasāraṇe saṁprasāraṇam| 6|1|37|
yūnaḥ| yūnā| yuvabhyāmityādi| arvā| he arvan|

arvaṇastrasāvanañaḥ| 6|4|127|
nañā rahitasyārvannantasyāṅgasya tṛ ityantādeśo na tu sau| arvantau|
arvantaḥ| arvadbhyāmityādi|

pathimathyṛbhukṣāmāt| 7|1|85|
sau|

(98)

ito't sarvanāmasthāne| 7|1|86|
pathyādeḥ|
 tho nthaḥ| 7|1|87|

pathimathosthasya nthādeśaḥ sarvanāmasthāne| panthāḥ| panthānau| panthānaḥ|

bhasya ṭerlopaḥ| 7|1|88|
bhasya pathyādeṣṭilopaḥ| pathaḥ| pathā| pathibhyām| evaṁ mathin
ṛbhukṣin|

ṣṇāntā ṣaṭ| 1|1|24|

ṣāntā nāntā ca saṁkhyā ṣaṭsaṁjñā syāt| pañcanśabdo nityaṁ bahu-
vacanāntaḥ| pañca| pañca| pañcabhiḥ| pañcabhyaḥ 2| nuṭ|

nopadhāyāḥ| 6|4|7|
nāntasyopadhāyā dīrgho nāmi| pañcānām| pañcasu|

(99)

aṣṭana ā vibhaktau| 7|2|84|
halādau vā syāt|

aṣṭābhya auś| 7|1|21|
kṛtākārādaṣṭano jaśśasorauś| aṣṭabhya iti vaktavye kṛtātvanirdeśo
jaśśasorviṣaya ātvaṁ jñāpayati| aṣṭau 2| aṣṭābhyaḥ 2| aṣṭānām|
aṣṭāsu| ātvābhāve| aṣṭa pañcavat|

ṛtvigdadhṛksragdiguṣṇigañcuyujikruñcāṁ ca| 3|2|59|
ebhyaḥ kvinnañceḥ supyupapade| yujikruñcoḥ kevalayoḥ| kruñcernalo-
pābhāvaśca nipātyate| kanāvitau|

(100)


kṛdatiṅ |3|1|93|
aca dhātvadhikāre tiṅbhinnaḥ pratyayaḥ kṛtsaṁjñaḥ syāt|

verapṛktasya |6|1|67|

lopaḥ|

kvinpratyayasya kuḥ| 8|2|62|
kvin pratyayo yasmāt tasya kavargo'ntādeśaḥ padānte| ityasyāsi-
ddhatvāccoḥ kuriti kutvam| ṛtvig| ṛtvik| ṛtvijau|
ṛtvimbhyām|

yujerasamāse| 7|1|71|
yujeḥ sarvanāmasthane num syādasamāse| sulopaḥ| saṁyogāntalopaḥ|
kutvena nasya ṅaḥ| yuṅ| yuñjau| yuñjaḥ| yugbhyām|

(101)

coḥ kuḥ| 8|2|30|
cavargasya kavargaḥ syājjhali padānte ca| suyuk| suyujau|
suyugbhyām| khan| khañjau| khanbhyām|

vraścabhrasjasṛjamṛjayajarājabhrājacchaśāṁ ṣaḥ| 8|2|36|
jhali padānte ca| jaśtvacartve| rāṭ| rāḍ| rājau| rājaḥ|
rāḍbhyām| evaṁ vibhrāṭ deveṭ viśvasṛṭ|

parau vrajeḥ ṣaḥ padānte| parāvupapade vrajeḥ kvip syāddīrghaśca
padānte ṣatvamapi| parivrāṭ| parivrājau|

(102)

viśvasya vasurāṭoḥ| 6|3|128|
dīrghaḥ| viśvārāṭ| viśvārāḍ| viśvarājau| viśvārāḍbhyām|

skoḥ saṁyogādyorante ca| 8|2|29|
padānte jhali ca yaḥ saṁyogastadādyoḥ skorlopaḥ| bhṛṭ| sasya
ścutvena śaḥ| jhalāṁ jaś jhaśīti śasya jaḥ| bhṛjjau| bhṛḍbhyām|
tyadādyatvaṁ pararūpatvam|

tadoḥ saḥ sāvanantyayoḥ| 7|2|106|
tyadādīnāṁ tadayoranantyayoḥ saḥ syāt sau| syaḥ| tyau| tye|
saḥ| tau| te| yaḥ| yau| ye| eṣaḥ| etau| ete|

(103)

ṅe prathamayoram| 7|1|28|
yuṣmadasmadbhyāṁ parasya ṅe ityetasya prathamādvitīyayoścāmādeśaḥ|

tvāhau sau| 7|2|94|
anayormaparyantasya tvāhāvādeśau staḥ|

śeṣe lopaḥ |7|2|90|
etayoṣṭilopaḥ| tvam| aham|

yuvāvau dvivacane| 7|2|92|
dvayoruktāvanayormaparyantasya yuvāvau sto vibhaktau|

prathamāyāśca dvivacane bhāṣāyām| 7|2|88|

(104)

auṅyetayorātvaṁ loke| yuvām| āvām|

yūyavayau jasi| |7|2|93|
anayormaparyantasya| yūyam| vayam|

tvamāvekavacane| 7|2|97|
ekasyoktāvanayormaparyantasya tvamau sto vibhaktau|

dvitīyāyāṁ ca |7|2|89|
anayorāt syāt| tvām| mām|

śaso na |7|1|29|
ābhyāṁ śaso naḥ syādamo'pavādaḥ| ādeḥ parasya| saṁyogānta-
lopaḥ| yuṣmān| asmān|

(105)

yo'ci |7|2|89|
anayoryakārādeśaḥ syādanādeśe'jādau parataḥ| tvayā| mayā|

yuṣmadasmadoranādeśe| 7|2|86|
anayorāt syādanādeśe halādau| yuvābhyām| āvābhyām|
yuṣmābhiḥ| asmābhiḥ|

tubhyamahyau ṅayi| 7|2|95|
anayormaparyantasya| ṭilopaḥ| tubhyam| mahyam|

bhyaso'bhyam| 7|1|30|
ābhyāṁ parasya| yuṣmabhyam| asmabhyam|

ekavacanasya ca| 7|1|32|
ābhyāṁ ṅaserat| tvat| mat|

(106)

pañcabhyā at| 7|1|31|
ābhyāṁ pañcabhyā bhyaso't syāt| yuṣmat| asmat|

tavamamau ṅasi| 7|2|96|
anayormaparyantasya|

yuṣmadasmadbhyāṁ ṅaso'ś |7|1|27|
tava| mama| yuvayoḥ| āvayoḥ|

sāma ākam| 7|1|33|
ābhyāṁ sāma ākam| yuṣmākam| asmākam| tvayi| mayi|
yuvayoḥ| āvayoḥ| yuṣmāsu| asmāsu|

yuṣmadasmadoḥ ṣaṣṭhīcaturthīdvitīyāsthayorvāṁnāvau| 8|1|20|

padāt parayorapādādau sthitayoḥ ṣaṣṭhyādiviśiṣṭayorvāṁnāvāvityā-
deśau staḥ|

(107)

bahuvacanasya vasnasau| 8|1|21|
uktavidhayoranayoḥ ṣaṣṭhyādibahuvacanāntayorvasnasau staḥ|

temayāvekavacanasya| 8|1|22|
uktavidhayoranayoḥ ṣaṣṭhīcaturthyekavacanāntayoste me etau staḥ|

tvāmau dvitīyāyāḥ |8|1|23|

dvitīyaikavacanāntayostvā mā ityādeśau staḥ|
śrīśastvāvatu māpīha dattāt te me'pi śarma saḥ|
svāmī te me'pi sa hariḥ pātu vāmapi nau vibhuḥ||
sukhaṁ vāṁ nau dadātvīśaḥ patirvāmapi nau hariḥ|
so'vyādvo naḥ śivaṁ vo no dadyāt sevyo'ca  vaḥ sa naḥ||

(108)

ekavākye yuṣmadasmadādeśā ekatiṅ vākyam| teneha na| odanaṁ paca
tava bhaviṣyati| ete vāṁnāvādaya ādeśā ananvādeśe vā vaktavyāḥ|
anvādeśe tu nityaṁ syuḥ| dhātā te bhakto'sti dhātā tava bhakto'sti|
tasmai te nama ityeva| supāt| supād| supādau|

pādaḥ pat| 6|4|130|
pācchabdāntaṁ yadaṅgaṁ bhaṁ tadavayavasya pācchabdasya padādeśaḥ| supadaḥ|
supadā| supādbhyām| agnimat| agnimathau| agnimatham|

aniditāṁ hala upadhāyāḥ kṅiti| 6|4|24|
halantānāmaniditāmaṅgānāmupadhāyā nasya lopaḥ kiti ṅiti|
num| saṁyogāntasya lopaḥ| nasya kutvena ṅaḥ| prāṅ| prāñcau|
prāñcaḥ|

(109)

acaḥ | 6|4|138|
luptanakārasyāñcaterbhasyākārasya lopaḥ|

cau| 6|3|138|
luptākāranakārāñcatau pare pūrvasyāṇo dīrghaḥ| prācaḥ| prāgbhyām|
pratyaṅ| pratyañcau| pratīcaḥ| pratyagbhyām| udaṅ| udañcau|

uda īt| 6|4|139|
ucchabdāt parasya luptanakārāñcaterbhasyākārasya īt| udīcaḥ|
udagbhyām|

samaḥ sami| 6|3|93|

(110)

apratyayānte'ñcatau| samyaṅ| samyañcau| samīcaḥ| samyagbhyām|

sahasya sadhriḥ| 6|3|95|
tathā| sadhryaṅ|

tirasastiryalope| 6|3|94|
aluptākāre'ñcatāvapratyayānte tirasastiryādeśaḥ| tiryaṅ|
tiryañcau| tiraścaḥ| tiryagbhyām|

nāñceḥ pūjāyām| 6|4|30|
pūjārthasyāñcaterupadhāyā nasya lopo na| prāṅ| prāñcau| nalopā-
bhāvādalopo na| prāñcaḥ| prāṅbhyām| prāṅkṣu| evaṁ pūjārthe pratyaṅṅādayaḥ|
kruṅ| kruñcau| kruṅbhyām| payomuk| payomug| payomucau| payo-
mugbhyām| ugittvānnum|

(111)

sāntamahataḥ saṁyogasya| 6|4|10|
sāntasaṁyogasya mahataśca yo nakārastasyopadhāyā dīrgho'sambuddhau
sarvanāmasthāne| mahān| mahāntau| mahāntaḥ| he mahan| mahadbhyām|

atvasantasya cādhātoḥ| 6|4|14|

atvantasyopadhāyā dīrgho dhātubhinnāsantasya cāsambuddhau| dhīmān|
dhīmantau| dhīmantaḥ| he dhīman| śasādau mahadvat| bhāterḍavatuḥ|
ḍittvasāmarthyādabhasyāpi ṭerlopaḥ| bhavān| bhavantau| śatrantasya tu
bhavan|

(112)

ubhe abhyastam| 6|1|5|
ṣāṣṭhadvitvaprakaraṇe ye dve vihite te ubhe samudite abhyastasaṁjñe staḥ|

nābhyastācchatuḥ| 7|1|78|
abhyastācchaturnum na| dadat| dadatau|

jakṣityādayaḥ ṣaṭ| 6|1|6|
ṣaḍdhātavo'nye jakṣitiśca saptama ete abhyastasaṁjñāḥ syuḥ|
jakṣat| jakṣatau| jakṣataḥ| evam| jāgrat| daridrat| śāsat|
cakāsat| gup| gupau| gupaḥ| gubbhyām|

tyadādiṣu dṛśo'nālocane kañ ca |3|2|60|

(113)

tyadādiṣupapadeṣvajñānārthadṛśeḥ kañ| cāt kvin|

ā sarvanāmnaḥ |6|3|91|

dṛgṭṭaśavatuṣu| tādṛk| tādṛśau| tādṛśaḥ| tādṛgbhyām| vraśceti
ṣaḥ| jaśtvacartve| viḍ| viṭ| viśau| viśaḥ| viḍbhyām|

naśervā| 8|2|63|

naśeḥ kavargo'ntādeśo vā padānte| nak| naṭ| naśau| naśaḥ|
nagbhyām| naḍbhyām|

spṛśo'nudake kvin| 3|2|58|

canudake supyupapade spṛśeḥ kvin| ghṛtaspṛk| ghṛtaspṛśau| ghṛta-
spṛśaḥ| dathak| dadhṛṣau| daghṛgbhyām| ratnamuṭ| ratnamuṣau| ratna-
muḍbhyām| ṣaṭṁ| ṣaḍbhiḥ| ṣaḍbhyaḥ 2| ṣaṇṇām| ṣaṭsu| rutvaṁ prati
ṣatvasyāsiddhatvāt sasajuṣoriti rutvam|

(114)

rvorupadhāyā dīrgha ikaḥ |8|2|76|
rephavāntayorupadhāyā iko dīrghaḥ padānte| pipaṭhīḥ| pipaṭhiṣau|
pipaṭhīrbhyām|

numvisarjanīyaśarvyavāye'pi|8|3|58|

etaiḥ pratyekaṁ vyavadhāne'pi iṇkubhyāṁ parasya mūrdhanyādeśaḥ| ṣṭutvena
pūrvasya ṣaḥ| pipaṭhīṣṣu| pipaṭhīḥṣu| cikīḥ| cikīrṣau| cikī-
rbhyām| cikīrṣu| vidvān| vidvāṁsau| he vidvan|

(115)

vasoḥ saṁprasāraṇam| 6|4|131|
vasvantasya bhasya saṁprasāraṇaṁ syāt| viduṣaḥ| vasusraṁsviti daḥ|
vidvadbhyām|

puṁso'suṅ| 7|1|89|
sarvanāmasthāne| pumān| he puman| pumāṁsau| puṁsaḥ| pumbhyām|
puṁsu| ṛduśanetyanaṅ| uśanā| uśanasau|

(116)

asya sambuddhau vā'naṅ nalopaśca vā vācyaḥ| he uśana| he
uśanan| he uśanaḥ| he uśanasau| uśanobhyām| uśanassu| anehā|
anehasau| he anehaḥ| vedhāḥ| vedhasau| he vedhaḥ| vedhobhyām|

adasa au sulopaśca| 7|2|107|
aṁdasa aut syāt sau sulopaśca| tadoriti saḥ| asau| tyadā-
dyatvam| pararūpatvam| vṛddhiḥ|

adaso'serdādu do maḥ| 8|2|80|
adaso'sāntasya dāt parasya udūtau dasya maśca| āntaratamyā-
ddhasvasya urdīrghasya ūḥ| amū| jasaḥ śī| guṇaḥ|

(117)

eta īdbahuvacane| 8|2|81|
adaso dāt parasyaita īddasya mo bahbarthoktau| amī| pūrvatrāsiddha-
miti bibhaktikāryaṁ prāk paścādutvamatve| amum| amū| amūn|
mutve kṛte ghisaṁjñāyāṁ nābhāvaḥ|

na mu ne| 8|2|3|
nābhāve kartavye kṛte ca mubhāvo nāsiddhaḥ| amunā| amūbhyām|
amībhiḥ| amuṣmai| amībhyaḥ| amuṣmāt| amuṣya| amuyoḥ|
amīṣām| amuṣmin| amīṣu|

iti halantāḥ puṁliṅgāḥ|

(118)

| halantāḥ strīliṅgāḥ|

naho dhaḥ |8|2|34|
jhali padānte ca|

nahivṛtivṛṣivyadhirucisahitaniṣu kvau| 6|3|116|

kvibanteṣu pūrvapadasya dīrghaḥ| upānat| upānahau| upānatsu|
kvinnantatvāt kutvena ghaḥ| uṣṇik| uṣṇihau| uṣṇigbhyām|
dyauḥ| divau| divaḥ| dyubhyām| gīḥ| girau| giraḥ| evaṁ pūḥ|
catasraḥ| catasṛṇām| kā| ke| kāḥ| sarvāvat|

(119)

yaḥ sau| 7|2|110|

idamo dasya yaḥ| iyam| tyadādyatvam| pararūpatvam| ṭāp|
daśceti maḥ| ime| imāḥ| imām| anayā| hali lopaḥ|
ābhyām| ābhiḥ| asyai| asyāḥ 2| anayoḥ| āsām|
asyām| āsu| srak| srajaḥ| sragbhyām| tyadādyatvam| ṭāp|
syā| tye| tyāḥ| evam| tad| etad| vāk| vācau| vāgbhyām|
vākṣu| ap śabdo nityaṁ bahuvacanāntaḥ| aptanniti dīrghaḥ| āpaḥ|

(120)

apo bhi| 7|4|48|

apastakāro bhādau pratyaye| adbhiḥ| adbhyaḥ| apām| apsu|
dik| dig| diśaḥ| digbhyām| tyadādiṣviti dṛśeḥ kvin-
vidhānādanyatrāpi kutvam| dṛk| dṛg| dṛśo| dṛgbhyām| tviṭ|
tviṣau| tvidbhyām| sasajuṣoriti rutvam| sajūḥ| sajuṣau|
sajūrbhyām| āśīḥ| āśiṣau| āśīrbhyām| asau| utvamatve|
amū| amūḥ| amuyā| amūbhyām| amūbhiḥ| amuṣyai| amūbhyaḥ|
amuṣyāḥ 2| amuyoḥ 2| amūṣām| amuṣyām| amūṣu|

iti halantāḥ striliṅgāḥ|

(121)

| halantā napuṁsakaliṅgāḥ|

svamorluk| datvam| svanaḍut| svanaḍuhī| caturanaḍuhorityām|
svanaḍvāṁhi| punastadvat| śeṣaṁ puṁvat| vāḥ| vārī| vāri| vārā|
vārbhyām| catvāri| kim| ke| kāni| idam| ime| imāni|

(122)

anevādeśe napuṁsake enadvaktavyaḥ| enat| ene| enāni| enena|
enayoḥ| brahma| vibhāṣā ṅiśyoḥ| ahnī| ahanī| ahāni|

ahan 8|2|68|

ahannityasya ruḥ padānte| ahobhyām| daṇḍi| daṇḍinī|
daṇḍīni| daṇḍinā| daṇḍibhyām| supathi| ṭilopaḥ| supathī|
supanthāni| ūrk| ūrjī| ūn-rji| narajānāṁ saṁyogaḥ| tat|
te| tāni| yat| ye| yāni| etat| ete| etāni| gavāk|
gocī| gavāñcī| punastadvat| gocā| gavāgbhyām| śakṛt|
śakṛtī| śakṛnti| dadat|

(123)

vā napuṁsakasya| 7|1|79|

abhyastāt parasya vā num sarvanāmasthāne| dadanti| dadati|
tudat|

ācchīnadyornum| 7|1|80|
avarṇāntāt paro yaḥ śaturavayavastadantasya num vā śīnadyoḥ|
tudantī| tudatī| tudanti| bhāt| bhāntī| bhātī| bhānti|
pacat|

(124)

śapśyanornityam| 7|1|81|

śapśyanorāt paro yaḥ śaturavayavastadantasya num śīnadyoḥ| pacantī|
pacanti| dīvyat| dīvyantī| dīvyanti| dhanuḥ| dhanuṣī|
sānteti dīrghaḥ| numvisarjanīyeti ṣaḥ| dhanūṁṣi| dhanuṣā| dhanu-
rbhyām| evaṁ cakṣurhavirādayaḥ| payaḥ| payasī| payāṁsi| payasā|
payobhyām| supum| supuṁsī| supumāṁsi| adaḥ| vibhaktikāryam|
utvamatve| amū| amūni| śeṣaṁ puṁvat|

iti halantā napuṁsakaliṅgāḥ|

(125)

|| avyayāni||

svarādinipātamavyayam| 1|1|37|

svar| antar| prātar| punar| sanutar| uccais| nīcais|
śanais| ṛdhak| ṛte| yugapat| ārāt| pṛthak| hyas|
svas| divā| rātrau| sāyam| ciram| manāk| īṣat| joṣa-
m| tūṣṇīm| bahis| avas| samayā| nikaṣā| svayam|
vṛthā| naktam| nañ| hetau| iddhā| addhā| sāmi| vat|
brāhmaṇavat| kṣatriyavat| sanā| upadhā| tiras| sanat|
sanāt| antarā| antareṇa| jyok| kam| śam| sahasā|
vinā| nānā| svasti| svadhā| alam| vaṣaṭ| śrauṣaṭ|
vauṣaṭ| anyat| asti| upāṁśu| kṣamā| vihāyasā| doṣā|
mṛṣā| mithyā| mudhā| purā| mitho| mithas| prāyas| muhus|
pravāhukam| pravāhikā| āryahalam| abhīkṣṇam| sākam| sārdham|
namas| hiruk| dhik| atha| am| ām| pratām| praśān|
pratān| mā| māṅ| ākṛtigaṇo'yam| ca| vā| ha| aha|
eva| evam| nūnam| śaśvat| yugapat| bhūyas| kūpat| sūpat|
kuvit| net| cet| caṇ| yaca| tatra| kaccit| naha| hanta|
mākim| mākīm| nakiḥ| ākīm| māṅ| nañ| yāvat|
tāvat| tvai| nvai| dvai| rai| śrauṣaṭ| vauṣaṭ| svāhā| svadhā|

(126)

vaṣaṭ| om| tum| tathāhi| khalu| kila| atha| suṣṭhu|
sma| ādaha| upasargavibhaktisvarapratirūpakāśca| avadattam|
ahaṁyuḥ| astikṣīrā| a| ā| i| ī| u| ū| e| ai| o|
au| paśu| śukam| yathā| kathāca| pāṭ| pyāṭ| aṅga| hai|
he| bhoḥ| aye| gha| viṣu| ekapade| put| ātaḥ| cādira-
pyākṛtigaṇaḥ| tasilādayaḥ prāk pāśapaḥ| śasprabhṛtayaḥ prāk samā-
sāntebhyaḥ| am| ām| kṛtvo'rthāḥ| tasivatī| nānāñau|
etadantamavyayam| ata ityādi|

(127)

--

(128)

kṛnmejantaḥ| 1|1|39|

kṛdyomānta ejantaśca tadantamavyayam| smāraṁsmāram| jīvase|
pibadhyai|

ktvātosunkasunaḥ|1|1|40|
etadantamavyayam| kṛtvā| udetoḥ| visṛpaḥ|

avyayobhāvaśca| 1|1|41|

(129)

adhihari|

avyayādāpsupaḥ| 2|4|82|

avyayādāpaḥ supaśca luk| tatra śālāyām| atha|
sadṛśaṁ triṣu liṅgeṣu sarvāsu ca vibhaktiṣu|
vacaneṣu ca sarveṣu yanna vyeti tadavyayam||
vaṣṭi bhāgurirallopamavāpyorupasargayoḥ|
āpaṁ caiva halantānāṁ yathā vācā niśā diśā||
avagāhaḥ| vagāhaḥ| apidhānam| pidhānam||

ityavyayāni||

(130)

||bhvādayaḥ||

laṭ| liṭ| luṭ| lṛṭ| leṭ| loṭ| laṅ| liṅ|
luṅ| lṛṅ| eṣu pañcamo lakāraśchandomātragocaraḥ|

laḥ karmaṇi ca bhāve cākarmakebhyaḥ| 3|4|69|
lakārāḥ sakarmakebhyaḥ karmaṇi kartari ca syurakarmakebhyo bhāve
kartari ca|

vartamāne laṭ| 3|2|123|
vartamānakriyāvṛtterdhātorlaṭ syāṭ| aṭāvitau| uccāraṇasāmarthyā-
llasya nettvam| bhū satāyām| kartṛvivakṣāyāṁ bhū la iti sthite|

(131)

tiptasjhi sipthastha mibvasmas tātāñjhu thāsāthā-
ndhvamiddhahimahiṅ| 3|4|78|

ete'ṣṭādaśa lādeśāḥ syuḥ|

laḥ parasmaipadam| 1|4|99|
lādeśāḥ parasmaipadasaṁjñāḥ syuḥ|

taṅānāvātmanepadam| 1|4|100|
taṅ pratyāhāraḥ śānackānacau caitatsaṁjñāḥ syuḥ| pūrvasaṁjñāpavādaḥ|

(132)

anudāttaṅita ātmanepadam| 1|3|12|
anudātteto ṅitaśca dhātorātmanepadaṁ syāt|

svaritañitaḥ kartrabhiprāye kriyāphale| 1|3|72|
svariteto jitaśca dhātorātmanepadaṁ syāt kartṛgāmini kriyāphale|

śeṣāt kartari parasmaipadam| 1|3|78|
ātmanepadanimittahīnāddhātoḥ kartari parasmaipadaṁ syāt|

tiṅastrīṇi trīṇi prathamamadhyamottamāḥ |1|4|101|
tiṅa ubhayoḥ padayostrayastikāḥ kramādetatsaṁjñāḥ syuḥ|

tānyekavacanadvivacanabahuvacanānyekaśaḥ| 1|4|102|

(133)

labdhaprathamādisaṁjñāni tiṅastrīṇi trīṇi pratyekamekavacanādisaṁ-
jñāni syuḥ|

yuṣmadyupapade samānādhikaraṇe sthāninyapi madhyamaḥ|
1|4|105|
tiṅvācyakārakavācini yuṣmadyaprayujyamāne prayujyamāne ca madhyamaḥ|

asmadyuttamaḥ |1|4|107|
tathābhūte'smadyuttamaḥ|

śeṣe prathamaḥ 1|4|108|
bhū ti iti jāte|

tiṅ śit sārvadhātukam| 3|4|113|
tiṅaḥ śitaśca dhātvadhikāroktā etatsaṁjñāḥ syuḥ|

(134)

kartari śap| 3|1|68|
kartrarthe sārvadhātuke pare dhātoḥ śap|

sārvadhātukārdhadhātukayoḥ| 7|3|84|
anayoḥ parayorigantāṅgasya guṇaḥ| avādeśaḥ| bhavati| bhavataḥ|

jho'ntaḥ 7|1|3|
pratyayāvayavasya jhasyāntādeśaḥ| ato guṇe| bhavanti| bhavasi|
bhavathaḥ| bhavatha|

ato dīrgho yañi| 7|3|101|

ato'ṅgasya dirgho yañādau sārvadhātuke| bhavāmi| bhavāvaḥ| bhavā-
maḥ| sa bhavati| tau bhavataḥ| te bhavanti| tvaṁ bhavasi| yuvāṁ
bhavathaḥ| yūyaṁ bhavatha| ahaṁ bhavāmi| āvāṁ bhavāvaḥ| vayaṁ bhavāmaḥ|

(135)

parokṣe liṭ| 3|2|115|
bhūtānadyatanaparokṣārthavṛtterdhātorliṭ syāt| lasya tibādayaḥ|

parasmaipadānāṁ ṇalatususthalathusaṇalvamāḥ |3|4|82|
liṭastibādīnāṁ ṇalādayaḥ syuḥ| bhū a iti sthite|

bhuvo vuglaṅ-liṭoḥ |6|4|88|
aci|

(136)

liṭi dhātoranabhyāsasya| 6|1|8|
liṭi pare'nabhyāsadhātvavayavasyaikācaḥ prathamasya dve sta ādi-
bhūtādacaḥ parasya tu dvitīyasya| bhūv bhūv a iti sthite|

pūrvo'bhyāsaḥ |6|1|4|
atra ye dve tayoḥ|

halādiḥ śeṣaḥ |7|4|60|
abhyāsasyādirhal śiṣyate'nye halo lupyanta|

hrasvaḥ |7|4|59|
abhyāsasyācaḥ|

bhavateraḥ |7|4|73|
bhavaterabhyāsasyokārasya aḥ syālliṭi|

(137)

abhyāse car ca| 8|4|54|
abhyāse jhalāṁ caraḥ syurjaśaśca| jhaśāṁ jaśaḥ khayāṁ cara iti
vivekaḥ| babhūva| babhūvatuḥ| babhūvuḥ|

liṭ ca| 3|4|115|
liḍādeśastiṅārdhadhātukasaṁjñaḥ|

ārdhadhātukasyeddhalādeḥ |7|2|35|
babhūvitha| babhūvathuḥ| babhūva| babhūva| babhūviva| babhūvima|

anadyatane luṭ| 3|3|15|
bhaviṣyatyanadyatane'rthe dhātoluṭ|

syatāsī lṛluṭoḥ |3|1|33|
dhāteretau sto lṛlutoḥ parataḥ| śabādyapavādaḥ| lṛ iti
lṛṅlṛtorgrahaṇam|

(138)

ārdhadhātukaṁ śeṣaḥ| 3|4|114|
tiṅ-śidbhyo'nyo dhātoriti vihitaḥ pratyaya etatsaṁjñaḥ syāt|
iṭ|

luṭaḥ prathamasya ḍāraurasaḥ| 2|4|85|
ḍittvasāmarthyādabhasyāpi ṭerlopaḥ| bhavitā|

tāsastyorlopaḥ |7|4|50|
sādau pratyaye|

ri ca |7|4|51|
rādau pratyaye tathā| bhavitārau| bhavitāraḥ| bhavitāsi|
bhavitāsthaḥ| bhavitāstha| bhavitāsmi| bhavitāsvaḥ| vitāsmaḥ|

(139)

lṛṭ śeṣe ca| 3|3|13|

bhaviṣyadarthāddhātorlṛṭ kriyārthāyāṁ kriyāyāṁ satyāmasatyāṁ vā|
syaḥ| iṭ| bhaviṣyati| bhaviṣyataḥ| bhaviṣyanti| bhaviṣyasi|
bhaviṣyathaḥ| bhaviṣyatha| bhaviṣyāmi| bhaviṣyāvaḥ| bhaviṣyāmaḥ|

loṭ ca| 3|3|162|
vidhyādyartheṣu dhātorloṭ|

āśiṣi liṅloṭau| 3|3|173|

eruḥ |3|4|86|
loṭa ikārasya uḥ| bhavatu|

(140)

tuhyostātaṅāśiṣyanyatarasyām| 7|1|35|
āśiṣi tuhyostātaṅ vā| paratvāt sarvādeśaḥ| bhavatāt|

loṭo laṅvat|3|4|85|
loṭastāmādayaḥ salopaḥ|

tasthasthamipāṁ tāntantāmaḥ |3|4|101|
ṅitaścaturṇāṁ tāmādayaḥ| bhavatām| bhavantu|

serhyapicca| 3|4|87|
loṭaḥ serhiḥ so'picca|

ato heḥ| 6|4|105|
luk| bhava| bhavatāt| bhavatam| bhavata|

(141)

merniḥ |3|4|89|
loṭaḥ|

āḍuttamasya picca| 3|4|92|
loḍuttamasyāṭ picca| hinyorutvaṁ na| ikāroccāraṇasāmarthyāt|
bhavāni|

te prāgdhātoḥ |1|4|80|
te gutyupasargasaṁjñakā dhātoḥ prāgeva prayoktavyāḥ|

āni loṭ|8|4|16|

upasargasthānnimittāt parasya loḍādeśasyānīti nasya ṇaḥ syāt|
prabhavāṇi|

duraḥ ṣatvaṇatvayorupasargatvapratiṣedho vaktavyaḥ| duḥsthitiḥ| durbhavāni|

(142)

antaḥ śabdasyāṅ-kividhiṇatveṣupasargatvaṁ vācyam| antarbhavāṇi|

nityaṁ ṅitaḥ |3|4|99|

sakārāntasya ṅiduttamasya nityaṁ lopaḥ| alo'ntyasyeti salopaḥ|
bhavāva| bhavāma|

anadyatane laṅ| 3|2|111|
anadyatanabhūtārthavṛtterdhātorlaṅ|

luṅlaṅlṛṅkṣvaḍudāttraḥ|6|4|71|
eṣvaṅgasyāṭ|

(143)

ityaśca |3|4|100|
ṅito lasya parasmaipadamikārāntaṁ yat tasya lopaḥ| abhavat|
abhavatām| abhavan| abhavaḥ| abhavatam| abhavata| abhavam|
abhavāva| abhavāma|

vidhinimantraṇāmantraṇādhīṣṭasaṁpraśnaprārthaneṣu liṅ 3|3|161|
eṣvartheṣu dhātorliṅ|

yāsuṭ parasmaipadeṣūdātto ṅicca| 3|4|103|
liṅaḥ parasmaipadānāṁ yāsuḍāgamo ṅicca|

liṅaḥ sa lopo'nantyasya| 7|2|79|
sārvadhātukaliṅo'nantyasya sasya lopaḥ| iti prāpte|

ato yeyaḥ| 7|2|80|
ataḥ parasya sārvadhātukāvayavasya yās ityasyey| guṇaḥ|

(144)

lopo vyorvali| 6|1|66|
bhavet| bhavetām|

jherjus| 3|4|108|
liṅaḥ| bhaveyuḥ| bhaveḥ| bhavetam| bhaveta| bhaveyam| bhaveva|
bhavema|

liṅāśiṣi |3|4|116|
āśiṣi liṅastiṅārdhadhātukasaṁjñaḥ syāt|

kidāśiṣi| 3|4|104|
āśiṣi liṅo yāsuṭ kit| skoḥ saṁyogādyoriti salopaḥ|

kṅiti ca| 1|1|5|

(145)

gitkinṅinnimitte iglakṣaṇe guṇavṛddhī na staḥ| bhūyāt| bhūyā-
stām| bhūyāsuḥ| bhūyāḥ| bhūyāstam| bhūyāsta| bhūyāsam|
bhūyāsva| bhūyāsma|

luṅ| 3|2|110|
bhūtārthe dhātorluṅ syāt|

māṅi luṅ |3|3|175|
sarvalakārāpavādaḥ|

smottare laṅ ca 3|3|176|
smottare māṅi laṅ syāccālluṅ|

cli luṅi|3|1|43|

(146)

śabādyapavādaḥ|

cleḥ sic| 3|1|44|
icāvitau|

gātisthāghupābhūbhyaḥ sicaḥ parasmaipadeṣu| 2|4|77|
luk| gāpāviheṇādeśapibatī gṛhyete|

bhūsuvostiṅi| 7|3|88|

bhūsū etayoḥ sārvadhātuke tiṅi guṇo na| abhūt| abhūtām|
abhūvan| abhūḥ| abhūtam| abhūta| abhūvam| abhūva| abhūma|

na māṅyoge| 6|4|74|
aḍāṭau na staḥ| mā bhavān bhūt| mā sma bhavat| mā sma bhūt|

(147)

liṅ-nimitte lṛṅ kriyātipattau| 3|3| 139|

hetuhetumadbhāvādi liṅ-nimittaṁ tatra bhaviṣyatyarthe lṛṅ kriyāyā
aniṣpattau gamyamānāyām| abhaviṣyat| abhaviṣyatām| abhavi-
ṣyan| abhaviṣyaḥ| abhaviṣyatam| abhaviṣyata| abhaviṣyam|
abhaviṣyāva| abhaviṣyāma| suvṛṣṭiścedabhaviṣyat tadā subhikṣamabha-
viṣyat| ityādi jñeyam| ata sātatyagamane| 2| atati|

ata ādeḥ| 7|4|70|
abhyāsasyāderato dīrghaḥ syāt| āta| ātatuḥ| ātuḥ|

(148)

ātitha| ātathuḥ| āta| āta| ātiva| ātima| atitā|
atiṣyati| atatu|

āḍajādīnām| 6|4|72|
ajāderaṅgasyāḍluṅlaṅlṛṅkṣu| ātat| atet| atyāt|
atyāstām| luṅi sici iḍāgame kṛte|

astisico'pṛkte| 7|3|96|
vidyamānāt sico'steśca parasyāpṛktasya hala īḍāgamaḥ|

iṭa īṭi| 8|2|28|

iṭaḥ parasya sasya lopaḥ syādīṭi| sijlopa ekādeśe siddho
vācyaḥ| ātīt| ātiṣṭām|

(149)

sijabhyastavidibhyaśca| 3|4|109|

sico'bhyastādvideśca parasya ṅitsaṁbandhino jherjus| ātiṣuḥ|
ātīḥ| ātiṣṭam| ātiṣṭa| ātiṣam| ātiṣva| ātiṣma|
ātiṣyat| ṣidhu gatyām| 3|

hrasvaṁ laghu| 1|4|10|

saṁyoge guru| 1|4|11|

saṁyoge pare hrasvaṁ guru|

dīrghaṁ ca| 1|4|12|
guru syāt|

pugantalaghupadhasya ca| 7|3|86|

(150)

pugantasya ladhūpadhasya cāṅgasyeko guṇaḥ sārvadhātukārdhadhātukayoḥ|
dhātvāderiti saḥ| sedhati| ṣatvam| siṣedha|

asaṁyogālliṭ kit| 1|2|5|
asaṁyogāt paro'pilliṭ kit syāt| siṣidhatuḥ| siṣidhuḥ|
siṣedhitha| siṣidhathuḥ| siṣidha| siṣedha| siṣidhiva| siṣidhima|
sedhitā| sedhiṣyati| sedhatu| asedhat| sedhet| sidhyāt|
asedhīt| asedhiṣyat| evaṁ citī saṁjñāne| 4| śuca śoke| 5|
gada vyaktāyāṁ vāci| 6| gadati|

(151)

nergadnadpatpaddhumāsyatihantiyātivātidrātipsā-
tivapativahatiśāmyaticinotidegdhiṣu ca| 8|4|17|
upasargasthānnimittāt parasya nerṇo gadādiṣu pareṣu| praṇigadati|

kuhoścuḥ| 7|4|62|
abhyāsakavargahakārayoścavargādeśaḥ|

ata upadhāyāḥ |7|2|116|
vṛddhiḥ syāññiti ṇiti ca pratyaye| jagāda| jagadatuḥ| jagaduḥ|
jagaditha| jagadathuḥ| jagada|

ṇaluttamo vā| 7|1|91|
ṇit syāt| jagāda| jagada| jagadiva| jagadima| gaditā|
gadiṣyati| gadatu| agadat| gadet| gadyāt|

(152)

ato halāderladhoḥ| 7|2|7|
halāderlaghorvṛddhirveḍādau parasmaipade sici| agādīt| agadīt|
agadiṣyat| ṇada avyakte śabde| 7 |

ṇo naḥ |6|1|65|

dhātvāderṇasya naḥ| ṇopadeśāstvanardanāṭināthnādhnandanakkanṝnṛtaḥ|

upasarvādasamāse'pi ṇopadeśasya| 8|4|14|
upasargasthānnimittāt parasya ṇopadeśasya dhātornasya ṇaḥ| praṇadati|
praṇinadati| nadati| nanāda|

(153)

ata ekahalmadhye'nādeśāderliṭi| 6|4|120|
liṇnimittādeśādikaṁ na bhavati yadaṅgaṁ tadavayavasyāsaṁyuktahalma-
dhyasthasyāta etvamabhyāsalopaśca kiti liṭi|

thali ca seṭi| 6|4|121|

prāguktaṁ syāt| neditha| nedathuḥ| neda| nanāda| nanada|
nediva| nedima| naditā| nadiṣyati| nadatu| anadat| nadet|
nadyāt| anādīt| anadīt| anadiṣyat| ṭunadi samṛddhau| 8|

ādirñiṭuḍavaḥ| 1|3|5|
upadeśe dhātorādyā ete itaḥ syuḥ

(154)

idoto num dhātoḥ| 7|1|58|

nandati| nananda| nanditā| nandiṣyati| nandatu| anandat|
nandet| nandyāt| anandīt| anandiṣyat| arca pūjāyām|9|
arcati|

tasmānnuḍdvihalaḥ| 7|4|71|
dvihalo dhātordordhobhūtāt parasya nuṭ syāt| ānarca| ānarcatuḥ|
arcitā| arciṣyati| arcatu| ārcat| arcet| arcyāt|
ārcīt| ārciṣyat| vraja gatau| 10| vrajati| vavrāja|
vrajitā| vrajiṣyati| vrajatu| avrajat| vrajet| vrajyāt|

(155)

vadavrajahalantasyācaḥ| 7|2|3|
eṣāmaco vṛddhiḥ sici paramaipadeṣu| avrājīt| avrajiṣyat|
kaṭe varṣāvaraṇayoḥ| 11| kaṭati| cakāṭa| kaṭitā| kaṭiṣyati|
kaṭatu| akaṭat| kaṭet| kaṭyāt|

hmyantakṣaṇaśvasajāgṛṇiśvyeditām| 7|2|5|
hamayāntasya kṣaṇāderṇyantasya śvayatereditaśca vṛddhirneḍādau sici|
akaṭīt| akaṭiṣyat| gupū rakṣaṇe| 12|

gupūdhūpavicchipaṇipanibhya āyaḥ| 3|1|28|
svārthe|

(156)

sanādyantā dhātavaḥ| 3|1|32|
sanādayaḥ karmorṇaṅantāḥ pratyayā ante yeṣāṁ te dhātusaṁjñakāḥ|
dhātutvāllaḍādayaḥ| gopāyati|

āyādaya ārdhadhātuke vā| 3|1|31|
ārdhadhātukavivakṣāyāmāyādayo vā syuḥ|

kāsyanekāca ām vaktavyaḥ| liṭi| āskāsorāmvidhānānmasya
nettvam|

ato lopaḥ| 6|4|48|
ārdhadhātukopadeśe yadadantaṁ tasyāto lopa ārdhadhātuke|

āmaḥ| 2|4|81|

(157)

āmaḥ parasya luk|

kṛñ cānuprayujyate liṭi| 3|1|40|
āmantālliṭparāḥ kṛbhvastayo'nuprayujyante| teṣāṁ dvitvādi|

urat| 7|4|66|

abhyāsaṛvarṇasyāt| vṛddhiḥ| gopāyāṁcakāra| dvitvāt paratvā-
dyaṇi prāpte|

dvirvacane'ci |1|1|59|
dvitvanimitte'ci aca ādeśo na dvitve kartavye| gopāyāṁcakratuḥ|

(158)

ekāca upadeśe'nudāttāt| 7|2|10|

upadeśe yo dhāturekājanudāttaśca tata ārdhadhātukasyeṇna|
udṝdantairyautirukṣṇuśīsnunukṣuśviḍīṅśribhiḥ|
vṛṅvṛñbhyāṁ ca vinaikāco'janteṣu nihatāḥ smṛtāḥ||

kānteṣu śalkekaḥ| cānteṣu pacmucricvacvicsicaḥ ṣaṭ| chānteṣu
pracchekaḥ| jānteṣu tyajnijbhajbhañjabhujbhrasjmasjyajyujrujra-
ñjvijirsvañjsañjsṛjaḥ pañcadaśa| dānteṣu ad kṣud khid chid tud
nud padya bhid vidya vinad vind śad sad svidya skandihadī ṣoḍaśa|
dhānteṣu krudh kṣudh budhya bandh yudh rudh rādh vyadh śudh sādh sidhya
ekādaśa| nānteṣu manyahanau dvau| pānteṣu āp kṣip chup tap
tip tṛpya dṛpya lip lup vapśapsvapsṛpastrayodaśa| bhānteṣu
yabhrabhlabhastrayaḥ| mānteṣu gamnamyamramaścatvāraḥ| śānteṣu
kruś daṁś diś dṛś mṛś riś ruś liśviśspṛśo daśa| ṣānteṣu
kṛṣ tviṣ tuṣ dviṣ duṣ puṣya piṣ viṣ śiṣ śuṣ śliṣ ekādaśaṁ|
sānteṣu ghasvasatī dvau| hānteṣu d-h dih duh nah mih ruh-
lihvaho'ṣṭau|

anudātā halanteṣu dhātavastryadhikaṁ śatam|
gopāyāṁcakartha| gopāyāṁcakrathuḥ| gopāyāṁcakra| gopāyācakāra|
gopāyāṁcakṛva| gopāyāṁcakṛma| gopāyāṁbabhūva gopāyāmāsa| jugopa|
jugupatuḥ| jugupuḥ|

(159)

-
(160)

svaratisūtisūyatidhūñūdito vā| 7|2|44|

svaratyāderūditaśca parasya valāderārdhadhātukasyeḍvā syāt| jugo-
pitha| jugoptha| gopāyitā| gopitā| goptā| gopāyiṣyati|
gopiṣyati| gopsyati| gopāyatu| agopāyat| gopāyet|

neṭi| 7|2|4|

(161)

iḍādau sici halantasya vṛddhirna| agopāyīt| agopīt|
agaupsīt|

jhalo jhali| 8|2|26|

jhalaḥ parasya sasya lopo jhali| agauptām| agaupsuḥ| agaupsīḥ|
agauptam| agaupta| agaupsam| agaupsva| agaupsma| agopāyiṣyat|
agopiṣyat| agopsyat| kṣi kṣaye| 13| kṣayati| cikṣāya|
cikṣiyatuḥ| cikṣiyuḥ| ekāca iti niṣedhe prāpte|

kṛsṛbhṛstudrusruśruvo liṭi| 7|2|13|
krādibhya eva liṭa iṇna syādanyasmādaniṭo'pi syāt|

(162)

acastāsvat thalyaniṭo nityam| 7|2|61|
upadeśe'janto yo dhātustāsau nityāniṭ tatasthala iṇna|

upadeśe'tvataḥ| 7|2|62|
upadeśe'kāravān yastāsau nityāniṭ tataḥ parasya thala iṇna
syāt|

ṛto bhāradvājasya|7|2|63|
tāsau nityāniṭa ṛdantādeva thalo neḍbhyāradvājasya mate|
tenānyasya syādeva| ayamatra saṁgrahaḥ|
ajanto'kāravān vā yastāsyaniṭ thali veḍayam|
ṛdanta īṭṭaṅnityāniṭ krādyanyo liṭi seḍbhavet||
cikṣayitha| cikṣetha| cikṣiyathuḥ| cikṣiya| cikṣāya| cikṣaya|
cikṣiyiva| cikṣiyima| kṣetā| kṣeṣyati| kṣayatu| akṣayat| kṣayet|

(163)

akṛtsārvadhātukayordīrghaḥ| 7|4|25|
ajantāṅgasya dīrgho yādau pratyaye na tu kṛtsārvadhātukayoḥ| kṣīyāt|

sici vṛddhiḥ parasmaipadeṣu| 7|2|1|

igantāṅgasya vṛddhiḥ syāt parasmaipade sici| akṣaiṣīt| akṣeṣyat|
tapa saṁtāpe| 14| tapati| tatāpa| tepatuḥ| tepuḥ| tepitha|
tataptha| taptā| tapsyati| tapatu| atapat| tapet| tapyāt|
atāpsīt| atāptām| atapsyat| kramu pādavikṣepe| 15|

(164)

vā bhrāśabhlāśabhramukramuklamutrasitruṭila-- |3|1|70|
ebhyaḥ śyan vā kartrarthe sārvadhātuke pare| pakṣe śap|

kramaḥ parasmaipadeṣu| 7|3|76|
kramo dīrghaḥ parasmaipade śiti| krāmyati| krāmati| cakrāma|
krimitā| krimiṣyati| krāmyatu| krāmatu| akrāmyat| akrāmat|
krāmyet| krāmet| kramyāt| akramīt| akramiṣyat| pā pāne| 16|

pādhrādhmāsthāmnādāṇdṛśyartisartiśadasadāṁ pipajighra-
dhamatiṣṭhamanayacchapaśyarcchadhauśīyasīdāḥ| 7|3|78|
pādīnāṁ pibādayaḥ syuritsaṁjñakaśādau pratyaye| pibādeśo'dantastena na guṇaḥ| pibati|

(165)

āta au ṇalaḥ |7|1|34|
papau|

āto lopa iṭi ca| 6|4|64|

ajādyorārdhadhātukayoḥ kṅidiṭoḥ parayorāto lopaḥ| papatuḥ|
papuḥ| papitha| papātha| papathuḥ| papa| papau| papiva| papima|
pātā| pāsyati| pibatu| apibat| pibet|

erliṅi |6|4|67|

dhusaṁjñakānāṁ māsthādīnāṁ ca etvaṁ syādhārdhadhātuke kitri liṅi|
peyāt| gātistheti sico luk| apāt| apātām|

ātaḥ| 3|4|110|
sijluki ādantādeva jherjus|

(166)

usyapadāntāt| 6|1|96|
apadāntādakārādusi pararūpamekādeśaḥ| apuḥ| apāsyat|
glai harṣakṣaye| 17| glāyati|

ādeca upadeśe'śiti| 6|1|45|
upadeśe ejantasya dhātorātvaṁ na tu śiti| jaglau| glātā| glā-
syati| glāyatu| aglāyat| glāyet|

vānyasya saṁyogādeḥ| 6|4|68|

dhumāsthāderanyasya saṁyogāderdhātorāta etvaṁ vārdhadhātuke kiti
liṅi| gleyāt| glāyāt|

(167)

yamaramanamātāṁ sak ca | 7|2|73|
eṣāṁ sak syādebhyaḥ sica iṭ syāt parasmaipadeṣu| aglāsīt|
aglāsyat| hvṛ kauṭilye| 18| hvarati|

ṛtaśca saṁyogāderguṇaḥ| 7|4|10|
ṛdantasya saṁyogāderaṅgasya guṇo liṭi| upadhāyā vṛddhiḥ|
jahvāra| jahvaratuḥ| jahvaruḥ| jahvartha| jahvarathuḥ| jahvara| jahvāra|
jahvara| jahvariva| jahvarima| hvartā|

ṛddhanoḥ sye| 7|2|70|
ṛto hanteśca syasyeṭ| hvariṣyati| hvaratu| ahvarat| hvaret|

guṇo'rtisaṁyogādyoḥ| 7|4|29|

(168)

arteḥ saṁyogāderṛdantasya ca guṇo yaki yādāvārdhadhātuke li-
ṅi ca| hvaryāt| ahvārṣīt| ahvariṣyat| śru śravaṇe| 19|

śruvaḥ śṛ ca| 3|1|74|
śruvaḥ śṛ ityādeśaḥ syāt| śnupratyayaśca| śṛṇoti|

sārvadhātukamapit| 1|2|4|
apit sārvadhātukaṁ ṅidvat| śṛṇutaḥ|

huśnuvoḥ sārvadhātuke| 6|4|87|
huśnuvoranekāco'saṁyogapūrvasyovarṇasya yaṇ syādaci sārvadhātuke|
śṛṇvanti| śṛṇoṣi| śṛṇuthaḥ| śṛṇutha| śṛṇomi|

lopaścāsyānyatarasyāṁ mvoḥ | 6|4|107|
asaṁyogapūrvasya pratyayokārasya lopo vā mvoḥ parayoḥ| śṛṇvaḥ|

(169)

śṛṇuvaḥ| śṛṇmaḥ| śṛṇumaḥ| śuśrāva| śuśruvatuḥ| śuśruvuḥ|
śuśrotha| śuśruvathuḥ| śuśruva| śuśrāva| śuśruva| śuśruma| śrotā|
śroṣyati| śṛṇotu| śṛṇutām| śṛṇvantu|

utaśca pratyayādasaṁyogapūrvāt| 6|4|106|

asaṁyogapūrvāat pratyayoto herluk| śṛṇu| śṛṇutāt| śṛṇutamṁ|
śṛṇuta| guṇāvādeśau| śṛṇavāni| śṛṇavāva| śṛṇavāma| aśṛṇot|
aśṛṇutām| aśṛṇvan| aśṛṇoḥ| aśṛṇutam| aśṛṇuta|
aśṛṇavam| aśṛṇva| aśṛṇuva| aśṛṇma| aśṛṇuma| śṛṇuyāt|
śṛṇuyātām| śṛṇuyuḥ| śṛṇuyāḥ| śṛṇuyātam| śṛṇuyāta| śṛṇuyām|
śṛṇuyāva| śṛṇuyāma| śrūyāt| aśrauṣīt| aśroṣyat| gamlṛ gatau| 20|

(170)

iṣugamiyamāṁ chaḥ| 7|3|77|
esāṁ chaḥ śiti| gacchati| jagāma|

gamahanajanakhanadhasāṁ lopaḥ kṅityanaṅi| 6|4|98|
eṣāmupadhāyā lopo'jādau kṅiti na tvaṅi| jagmatuḥ| jagmuḥ|
jagamitha| jagantha| jagmathuḥ| jagma| jagāma| jagama| jagmiva|
jagmima| gantā|

gameriṭ parasmaipadeṣu| 7|2|58|
gameḥ sāderārdhadhātukasyeṭ parasmaipadeṣu| gamiṣyati| gacchatu|
agacchat| gacchet| gamyāt|

(171)

puṣādidyutādlṛditaḥ parasmaipadeṣu| 3|1|55|

śyanvikaraṇaṣupāderdyutāderlṛditaśca parasya cleraṅ parasmaipadeṣu|
agamat| agamiṣyat|

iti parasmaipadaprakriyā||

edha vṛddhau|1|

ṭita ātmanepadānāṁ ṭere| 3|4|79|
ṭito lasyātmanepadānāṁ ṭeretvam| edhate|

ātau ṅitaḥ| 7|2|81|

ataḥ parasya ṅitāmākārasya iy syāt| edhete| edhante|

(172)

thāsaḥ se |3|4|80|

ṭito lasya thāsaḥ se syāt| edhase| edhethe| edhadhye| ato
guṇe| edhe| edhāvahe| edhāmahe|

ijādeśca gurumato'nṛcchaḥ |3|1|36|
ijādiryodhāturgurumānṛcchatyanyastata ām syālliṭi|

āmpratyayavat kṛño'nuprayogasya |1|3|63|
ām pratyayo yasmādityatadguṇasaṁvijñāno bahuvrīhiḥ| āmprakṛtyā
tulyamanuprayujyamānāt kṛño'pyātmanepadam|

(173)

liṭastajhayoreśirec| 3|4|81|
liḍādeśayostajhayoreśirecau staḥ| edhāṁcakre| edhāṁcakrāte| edhāṁ-
cakrire| edhāṁcakṛṣe| edhāṁcakrāthe|

iṇaḥ ṣīdhvaṁluṅliṭāṁ dho'ṅgāt| 8|3|78|

iṇantādaṅgāt pareṣāṁ ṣīdhvaṁluṅliṭāṁ dhasya ḍhaḥ| edhāṁcakṛḍhve| edhāṁ-
cakre| edhāṁcakṛvahe| edhāṁcakṛmahe| edhāṁbabhūva| edhāmāsa| edhitā| edhitārau| edhitāraḥ| edhitāse| edhitāsāthe|

(174)

dhi ca| 8|2|25|
dhādau pratyaye sasya lopaḥ| edhitādhve|

ha eti| 7|4|52|
tāsastyoḥ sasya haḥ syādeti pare| edhitāhe| edhitāsvahe| e-
dhitāsmahe| edhiṣyate| edhiṣyete| edhiṣyante| edhiṣyase| edhi-
ṣyethe| edhiṣyadhve| edhiṣye| edhiṣyāvahe| edhiṣyāmahe|

āmetaḥ| 3|4|90|
loṭa eta ām| edhatām| edhetām| edhantām|

savābhyāṁ vāmau| 3|4|91|
savābhyāṁ parasya loḍetaḥ kramādvāmau staḥ| edhasva| edhethām|
edhadhvam|

(175)

eta ai| 3|4|93|

loḍutamasya| edhai| edhāvahai| edhāmahai| āṭaśca| aidhata|
aidhetām| aidhanta| aidhathāḥ| aidhethām| aidhadhvam| aidhe| aidhā-
vahi| edhāmahi|

liṅaḥ sīyuṭ| 3|4|102|
salopaḥ| edheta| edheyātām|

jhasva ran| 3|4|105|
liṅaḥ| edheran| edhethāḥ| edheyāthām| edhedhvan|

iṭo't| 3|4|106|
liṅādeśasya| edheya| edhevahi| edhemahi|

suṭtithoḥ |3|4|107|

(176)

liṅastathoḥ suṭ| yalopaḥ| ārdhadhātukatvāt salopo na| edhiṣīṣṭa|
edhiṣīyāstām| edhiṣīran| edhiṣīṣṭhāḥ| edhiṣīyāsthām|
edhiṣīdhvam| edhiṣīya| edhiṣīvahi| edhiṣīmahi| aidhiṣṭa|
aidhiṣātām|

ātmanepadeṣvanataḥ| 7|1|5|

anakārāt parasyātmanepadeṣu jhasyāt syāt| aidhiṣata| aidhiṣṭhāḥ|
aidhiṣāthām| aidhiḍhvam| aidhiṣi| aidhiṣvahi| aidhiṣmahi|
aidhiṣyata| aidhiṣyetām| aidhiṣyanta| aidhiṣyathāḥ| aidhiṣyethām|
aidhiṣyadhvam| aidhiṣye| aidhiṣyāvahi| aidhiṣyāmahi| kamu
kāntau| 2|

(177)

kamerṇiṅ |3|1|30|
svārthe| ṅittvāt taṅ| kāmayate|

ayāmantālvāyyetnviṣṇuṣu| 6|4|55|

eṣu ṇeray| kāmayāṁcakre| āyādaya iti ṇiṅ vā| cakame|
cakamāte| cakamire| cakamiṣe| cakamāthe| cakamidhve| cakame|
cakamivahe| cakamimahe| kāmayitā| kāmayitāse| kamitā|
kāmayiṣyate| kamiṣyate| kāmayatām| akāmayata| kāmayeta|
kāmayiṣīṣṭa| kamiṣīṣṭa|

(178)

ṇiśridrasrubhyaḥ kartari caṅ| 3|1|48|
ṇyantāt syādibhyaśca cleścaṅ kartrarthe luṅi| kāmi ata iti sthite|

ṇeraniṭi| 6|4|51|
aniḍādāvārdhadhātuke ṇerlopaḥ|

ṇau caṅyupadhāyā hrasvaḥ| 7|4|1|
caṅpare ṇau yadaṅgaṁ tasyopadhāyā hrasvaḥ|

caṅi| 6|1|11|
anabhyāsadhātvavayavasyaikācaḥ prathamasya dve sto'jāderdvitīyasya|

sanvalladhuni caṅpare'naglope| 7|4|93|
caṅpare ṇau yadaṅgaṁ tasya yo'bhyāso ladhuparastasya sanīva kāryaṁ
syāṇṇāvaglope'sati|

(179)

sanyataḥ| 7|4|79|
abhyāsasyāta it sani|

dīrdho ladhoḥ| 7|4|94|
ladhorabhyāsasya dīrghaḥ sanvadbhāvaviṣaye| acīkamata| ṇiṅabhā-
vapakṣe|

kameścleścaṅ vācyaḥ| acakamata| akāmayiṣyata| akamiṣyata|
aya gatau| 3| ayate|

upasargasyāyatau| 8|2|19|
ayatāvupasargastharephasya latvam| plāyate| palāyate|

dayāyāsaśca| 3|1|37|
ebhya ām liṭi| ayāṁcakre| ayitā| ayiṣyate| ayatām|
āyata| ayeta| ayiṣīṣṭa|

(180)

vibhāṣeṭaḥ| 8|3|79|

iṇaḥ paro ya iṭ tataḥ pareṣāṁ ṣīdhvaṁluṅliṭāṁ dhasya vā ḍhaḥ|
ayiṣīdhvam| ayiṣīḍhvam| āyiṣṭa| āyidhvam| āyiḍhvam|
āyiṣyata| dyuta dīptau| 4| dyotate|

dyutisvāpyoḥ saṁprasāraṇam| 7|4|67|
anayorabhyāsasya saṁprasāraṇaṁ syāt| didyute|

dhyudbhyo luṅi| 1|3|91|

dyutādibhyaḥ parasmaipadaṁ vā luṅi| puṣādītyaṅ| adyutat|
adyotiṣṭa| adyotiṣyata| evaṁ śvitā varṇe| 5| ñimidā
snehane| 6| ñiṣvidā snehanamocanayoḥ| 7| - mohanayorityeke|
ñikṣvidā cetyeke| ruca dīptāvabhiprītau ca| 8| ghuṭa parivartane| 9|
śubha dīptau| 10| kṣubha saṁcalane| 11| ṇabha tubha hiṁsāyām| 12|
13| sraṁsu bhraṁsu dhvaṁsu avasraṁsane| 14| 15| 16| dhvaṁsu gatau| 17|
sraṁbhu viśvāse| 18| vṛtu vartane| 19| vartate| vavṛte| vartitā|

(181)

vṛdbhyaḥ syasanoḥ |1|3|92|
vṛtādibhyaḥ pañcabhyo vā parasmaipadaṁ sye sani ca|

na vṛdbhyaścaturbhyaḥ |7|2|59|

vṛtuvṛdhuśṛdhusyandūbhyaḥ sāderārdhadhātukasyeṇna taṅānayorabhāve|
vartsyati| vartiṣyate| vartatām| avartata| varteta| vartiṣīṣṭa|
avartiṣṭa| avartsyat| avartiṣyata| dada dāne| 20| dadate|

(182)

na śasadadavādiguṇānām| 6|4|126|

śaserdadervakārādīnāṁ guṇaśabdena vihito yo'kārastasya etvābhyā-
salopau na| dadade| dadadāte| dadadire| daditā| dadiṣyate|
dadatām| adadata| dadeta| dadiṣīṣṭa| adadiṣṭa| adadiṣyata|
trapūṣ lajjāyām| 21| trapate|

tṝphalabhajatrapaśca| 6|4|122|
eṣāmata etvamabhyāsalopaśca kiti liṭi seṭi thali ca| trepe|
trapitā| traptā| trapiṣyate| trapsyate| trapatām| atrapata| trapeta|
trapiṣīṣṭa| trapsīṣṭa| atrapiṣṭa| atrapta| atrapiṣyata| atrapsyata|

ityātmanepadaprakriyā||

(183)

śriñ sevāyām| 1|śrayati| śrayate| śiśrāya| śiśriye|
śrayitā| śrayiṣyati| śrayiṣyate| śrayatu| śrayatām| aśrayat|
aśrayata| śrayet| śrayeta| śrīyāt| śrayiṣīṣṭa| caṅ| aśiśriyat|
aśiśriyata| aśrayiṣyat| aśrayiṣyata| bhṛñ bharaṇe| 2| bharati|
bharate| babhāra| babhratuḥ| babhruḥ| babhartha| babhṛva| babhṛma| babhre|
babhṛṣe| bhartāsi| bhartāse| bhariṣyati| bhariṣyate| bharatu|
bharatām| abharat| abharata| bharet| bhareta|

(184)

riṅ śayagliṅkṣu |7|4|28|
śe yaki yādāvārdhadhātuke liṅi ṛto riṅ| rīṅi prakṛte riṅ-
vidhānasāmarthyāddīrgho na| bhriyāt|

uśca| 1|2|12|

ṛvarṇāntāt parau jhalādī liṅsicau kitau stastaṅi| bhṛṣīṣṭa| bhūṣīyā-
stām| abhārṣīt|

hrasvādaṅgāt| 8|2|27|

sico lopo jhali| abhṛta| abhariṣyat| abhariṣyata| hṛñ
haraṇe| 3| harati| harate| jahāra| jahre| jahartha| jahriva|
jahrima| jahriṣe| hartā| hariṣyati| hariṣyate| haratu| haratām|
aharat| aharata| haret| hareta| hriyāt| hṛṣīṣṭa| hṛṣīyāstām|
ahārṣīt| ahṛta| ahariṣyat| ahariṣyata| dhṛñ dhāraṇe| 4|
dharati| dharate| ṇīñ prāpaṇe| 5| nayati| nayate| ḍupacaṣ pāke|

(185)

6| pacati| pacate| papāca| pecitha| papaktha| pece| paktā|
bhaja sevāyām| 7| bhajati| bhajate| babhāja| bheje| bhaktā|
bhakṣyati| bhakṣyate| abhākṣīt| abhakta| abhakṣātām| yaja devapūjā-
saṁgatikaraṇadāneṣu| 8| yajati| yajate|

liṭyabhyāsasyobhayeṣām| 6|1|17|
vacyādīnāṁ grahyādīnāṁ cābhyāsasya saṁprasāraṇaṁ liṭi| iyāja|

(186)

vacisvapiyajādīnāṁ kiti| 6|1|15|
vacisvapyoryajādīnāṁ ca saṁprasāraṇaṁ kiti| ījatuḥ| ījuḥ| iyajitha|
iyaṣṭha| īje| yaṣṭā|

ṣaḍhoḥ kaḥ si| 8|2|41|
ṣasya ḍhasya ca kaḥ syāt sakāre pare| yakṣyati| yakṣyate|
ijyāt| yakṣīṣṭa| ayākṣīt| ayaṣṭa| vaha prāpaṇe| 9| vahati|
vahate| uvāha| ūhatuḥ| ūhuḥ| uvahitha|

jhaṣastathordho'dhaḥ |8|2|40|
jhaṣaḥ parayostathordhaḥ syānna tu dadhāteḥ|

(187)

ḍho ḍhe lopaḥ| 8|3|13|

sahivahorodavarṇasya| 6|3|112|
ḍhalopaḥ| uvoḍha| uhe| voḍhā| vakṣyati| avākṣīt| avoḍhām|
avākṣuḥ| avākṣīḥ| avoḍham| avoḍha| avākṣam| avākṣva|
avākṣma| avoḍha| avakṣātām| avakṣata| avoḍhāḥ| avakṣāthām|
avoḍhvam| avakṣi| avakṣvahi| avakṣmahi|

iti bhvādayaḥ||

| adādayaḥ|

ada bhakṣaṇe| 1|

adiprabhṛtibhyaḥ śapaḥ| 2|4|72|
luk syāt| atti| attaḥ| adanti| atsi| atthaḥ| attha|
admi| advaḥ| admaḥ|

(188)

liṭyanyatarasyām| 2|4|40|
ado ghaslṛ syāt| jadhāsa| upadhālopaḥ| ghasya cartvam|

śāsivasidhasīnāṁ ca |8|3|60|

iṇkubhyāmeṣāṁ sasya ṣaḥ| jakṣatuḥ| jakṣuḥ| jaghasitha| jakṣathuḥ|
jakṣa| jaghāsa| jakṣiva| jakṣima| āda| ādatuḥ| āduḥ|

iḍattyartivyayatīnām| 7|2|66|

ad ṛ vyeñ ebhyasthalo nityamiṭ syāt| āditha| attā|
atsyati| attu| attāt| atām| adantu|

hujhalabhyo herdhiḥ| 6|4|101|

(189)

addhi| attāt| attam| atta| adāni| adāva| adāma|

adaḥ sarveṣām| 7|3|100|

ado'pṛktasārvadhātukasyāṭ syāt| ādat| āttām| ādan|
ādaḥ| āttam| ātta| ādam| ādva| ādma| adyāt| adyātām|
adyuḥ| adyāt| adyāstām| adyāsuḥ|

luṅsanorghaslṛ| 2|4|37|
adaḥ| aṅ| aghasat| ātsyat| hana hiṁsāgatyoḥ| 2|
hanti|

anudāttopadeśavanatitanotyādīnāmanunāsikalopo
jhali kṅiti| 6|4|37|

anunāsikāntānāmeṣāṁ lopaḥ kiti ṅiti| yamiraminamigamihani-
manyatayo'nudāttopadeśāḥ| tanu kṣaṇu kṣiṇu ṛṇu tṛṇu ghṛṇu vanu manu

(190)

tanotyādayaḥ| hataḥ| dhnanti| haṁsi| hathaḥ| hatha| hanmi|
hanvaḥ| hanmaḥ| jaghāna| jaghnatuḥ| jaghnuḥ|

abhyāsācca| 7|3|55|
hanterhasya kutvam| jaghanitha| jaghantha| jaghnathuḥ| jaghna|
jaghāna| jaghana| jaghniva| jaghnima| hantā| haniṣyati| hantu|
hatāt| hatām| ghnantu|

(191)

hanterjaḥ| 6|4|36|
hau|

asiddhavadatrābhāt| 6|4|22|

ita ūrdhvamāpādasamāpterābhīyam| samānāśraye tasmin kartavye
tadasiddham| iti jasyāsiddhatvānna herluk| jahi| hatāt|
hatam| hata| hanāni| hanāva| hanāma| ahan| ahatām| adhnan|
ahan| ahatam| ahata| ahanam| ahanva| ahanma| hanyāt|

ārdhadhātuke| 2|4|35|

(192)

ityadhikṛtya|

hano vadha liṅi| 2|4|42|

luṅi ca| 2|4|43|
vadhyāt| vadhyāstām| avadhīt| ahaniṣyat| yu miśraṇāmi-
śraṇayoḥ| 3|

uto vṛddhirluki hali| 7|3|89|

lugviṣaya uto vṛddhiḥ piti halādau sārvadhātuke na tvabhyastasya|
yauti| yutaḥ| yuvanti| yauṣi| yuthaḥ| yutha| yaumi| yuvaḥ| yusaḥ|
yuyāva| yavitā| yaviṣyati| yautu| yutāt| ayaut| ayutām|
ayuvan| yuyāta| iha vṛddhirna bhāṣye picca ṅinna ṅicca pinneti
vyākhyānāt| yuyātām| yuyuḥ| yūyāt| yūyāstām| yūyāsuḥ|
ayāvīt| ayaviṣyat| yā prāpaṇe| 4| yāti| yātaḥ| yānti|
yayau| yātā| yāsyati| yātu| ayāt| ayātām|

(193)

laṅaḥ śākaṭāyanasyaiva| 3|4|111|

ādantāllaṅo jherjus vā| ayuḥ| ayān| yāyāt| yāyātām|
yāyuḥ| yāyāt| yāyāstām| yāyāsuḥ| ayāsīt| ayāsyat|
evaṁ vā gatigandhanayoḥ| 5| bhā dīptau| 6| ṣṇā śauce| 7| śrā
pāke| 8| drā kutsāyāṁ gatau| 9| psā bhakṣaṇe| 10| rā dāne|
11| lā ādāne| 12| dāp lavane| 13| khyā prakathane| 14|
ayaṁ sārvadhātuka eva prayoktavyaḥ| vida jñāne| 15|

(194)

vido laṭo vā| 3|4|83|

vetterlaṭaḥ parasmaipadānāṁ ṇalādayo vā| veda| vidatuḥ| viduḥ|
vettha| vidathuḥ| vida| veda| vidva| vidma| pakṣe| vetti| vittaḥ| vidanti|

uṣavidajāgṛbhyo'nyatarasyām| 3|1|38|
ebhyo liṭyām vā| videradantatvapratijñānādāmi na guṇaḥ|
vidāṁcakāra| viveda| veditā| vediṣyati|

(195)

vidāṁkurvantvityanyatarasyām| 3|1|41|

vetterloṭyām guṇābhāvo loṭo lugloḍantakarotyanuprayogaśca nipā-
tyate| puruṣavacane na vivakṣyete| vidāṁkarotu|

tanādikṛñbhya uḥ| 3|1|79|
śapo'pavādaḥ|

ata ut sārvadhātuke| 6|4|110|

upratyayāntasya kṛño'ta ut sārvadhātuke kṅiti| vidāṁkuru-
tāt| vidāṁkurutām| vidāṁkurvantu| vidāṁkuru| vidāṁkaravāṇi|
avet| avittām| aviduḥ|

daśca| 8|2|75|

(196)

dhātordasya padāntasya sipi rurvā| aveḥ| avet| vidyāt|
vidyāstām| avedīt| avediṣyat| asa bhuvi| 16| asti|

śnasorallopaḥ| 6|4|111|
snasyāsteścāto lopaḥ sārvadhātuke kṅiti| staḥ| santi|
asi| sthaḥ| stha| asmi| svaḥ| smaḥ|

upasarvaprādurbhyāmastiryacparaḥ| 8|3|87|

upasargeṇaḥ prādusaścāsteḥ sasya ṣo yakāre'ci ca pare| niṣyāt|
praniṣanti| prāduḥṣanti| yacparaḥ kim| abhistaḥ|

asterbhūḥ| 2|4|52|

(197)

ārdhadhātuke| babhūva| bhavitā| bhaviṣyati| astu| stāt|
stām| santu|

dhvasoreddhāvabhyāsalopaśca| 6|4|119|

ghorasteścaitvaṁ syāddhāvabhyāsalopaśca edhi| stāt| stam|
sta| asāni| asāva| asāma| āsīt| āstām| āsan|
syāt| syātām| syuḥ| bhūyāt| abhūt| abhaviṣyat| iṇ
gatau| 17| eti| itaḥ|

iṇo yaṇ| 6|4|81|
ajādau pratyaye pare| yanti|

abhyāsasyāsavarṇe| 6|4|78|
i-uvarṇayoriyaṅuvaṅau sto'savarṇe'ci| iyāya|

(198)

dīrgha iṇaḥ kmiti| 7|4|69|

iṇo'bhyāsasya dīrghaḥ kiti liṭi| īyatuḥ| īyuḥ| iyayitha|
iyetha| etā| eṣyati| etu| et| etām| āyan| iyāt|
īyāt|

eterliṅi| 7|4|24|

upasargāt parasya iṇo'ṇo hrasva ārdhadhātuke kiti liṅi|
niriyāt| ubhayat āśrayaṇe nāntādivat| abhiyāt| aṇaḥ
kim| sameyāt|

(199)

iṇo gā luṅi |2|4|45|
gātistheti sico luk| agāt| aiṣyat| śīṅ svapte| 18|

śīṅaḥ sārvadhātuke guṇaḥ |7|4|21|
śete| śayāte|

śīṅo ruṭ| 7|1|6|

śīṅo jhādeśasyāto ruṭ| śerate| śeṣe| śayāthe| śedhve|
śaye| śevahe| śemahe| śiśye| śiśyāte| śiśyire| śayitā|
śayiṣyate| śetām| śayātām| śeratām| aśeta| aśayātām|
aśerata| śayīta| śayīyātām| śayīren| śayiṣīṣṭa| aśayiṣṭa|
aśayiṣyata| iṅ adhyayane| 19| iṅikāvadhyupasargato na vyabhi-
carataḥ| adhīte| adhīyāte| adhīyate|

(200)


gāṅ liṭi| 2|4|49|

iṅaḥ| adhijage| adhyetā| adhyeṣyate| adhītām| adhīyā-
tām| adhīyatām| adhīṣva| adhīyāthām| adhīdhvam| adhya-
yai| adhyayāvahai| adhyayāmahai| adhyaita| adhyaiyātām| adhyai-
yata| adhyaithāḥ| adhyaiyāthām| adhyaidhvam| adhyaiyi| adhyaiva-
hi| adhyaimahi| adhīyīta| adhīyīyātām| adhīyīran| adhyeṣīṣṭa|

vibhāṣā luṅlṛṅoḥ |2|4|50|

(201)

iṅo gāṅ|

gāṅkuṭādibhyo'ñṇinṅit| 1|2|1|
gāṅādeśāt kuṭādibhyaścāñṇitaḥ pratyayā ṅitaḥ syuḥ|

ghumāsthāgāpājahātisāṁ hali| 6|4|66|
eṣāmāta īt syāddhalādau kṅityārdhadhātuke| adhyagīṣṭa| adhyai-
ṣṭa| adhyagīṣyata| adhyaiṣyata| duha prapūraṇe| 20| dogdhi| du-
gdhaḥ| duhanti| dhokṣi| dugdhe| duhāte| duhate| dhukṣe| duhā-
the| dhugdhve| duhe| duhvahe| duhmahe| dudoha| duduhe| dogdhā|
dhokṣyati| dhokṣyate| dogdhu| dugdhāt| dugdhām| duhantu| dugdhi|
dugdhāt| dugdham| dugdha| dohāni| dugdhām| duhātām| duhatām|
dhukṣva| duhāthām| dhugdhvam| dohai| dohāvahai| dohāmahai|
adhok| adugdhām| aduhan| adoham| adugdha| aduhātām|
aduhata| adhugdhvam| duhyāt| duhīta|

(202)

liṅsicāvātmanepadeṣu| 1|2|11|
iksamīpāddhalaḥ parau jhalādī liṅsicau kitau stastaṅi| dhukṣīṣṭa|

śala igupadhādaniṭaḥ ksaḥ| 3|1|45|
igupadho yaḥ śalantastasmādaniṭaścleḥ ksādeśaḥ| adhukṣat|

(203)

lugvā duhadihalihaguhāmātmanepade dantye| 7|3|73|
eṣāṁ ksasya lugvā dantye taṅi| adugdha| adhukṣata|
ksasyāci| 7|3|72|
ajādau taṅi ksasya lopaḥ| adhukṣātām| adhukṣanta| adugdhāḥ|
adhukṣathāḥ| adhukṣāthām| adhugdhvam| adhukṣadhvam| adhukṣi|
adhukṣāvahi| adhukṣāmahi| adhokṣyata| evaṁ diha upacaye| 21|
liha| āsvādane| 22| leḍhi| līḍhaḥ| lihanti| lekṣi| līḍhe|
lihāte| lihate| likṣe| lihāthe| līḍhve| lileha| lilihe|
leḍhāsi| leḍhāse| lekṣyati| lekṣyate| leḍhu| līḍhāt| līḍhām|
lihantu| līḍhi| lehāni| līḍhām| aleṭ| aleḍ| alikṣat|
alikṣata| alīḍha| alekṣyat| alekṣyata| brūñ vyaktāyāṁ
vāci| 23|

(204)

bruvaḥ pañcānāmādita āho bruvaḥ| 3|4|84|
bruvo la-ustibādīvāṁ pañcānāṁ ṇalādayaḥ pañca vā syurbruvaścāhā-
deśaḥ| āha| āhatuḥ| āhuḥ|

āhasthaḥ |8|2|35|
jhali| cartvam| āttha| āhathuḥ|

bruva īṭ| 7|3|93|
bruvo halādeḥ pita īṭ| bravīti| brūtaḥ| bruvanti| brūte|
bruvāte| bravate|

(205)

bruvo vaciḥ| 2|4|53|
ārdhadhātuke| uvāca| ūcatuḥ| ūcuḥ| uvacitha| uvaktha|
ūce| vaktā| vakṣyati| vakṣyate| bravītu| brūtāt| brūtām| bruvantu|
brūhi| bravāṇi| brūtām| bravai| abravīt| aṁbrūta| brūyāt|
bruvīta| ucyāt| vakṣīṣṭa|

asyativaktikhyātibhyo'ṅ| 3|1|52|
cleḥ|

vaca um| 7|4|20|
aṅi pare| avocat| avakṣyat| avakṣyata|

carkarītaṁ ca| carkarītamiti yaṅlugantaṁ tadadādau bodhyam| ūrṇuñ
ācchādane |24|

(206)

ūrṇotervibhāṣā| 7|3|90|
vṛddhirhalādau piti sārvadhātuke| ūrṇauti| urṇoti| ūrṇutaḥ|
ūrṇuvanti| ūrṇute| ūrṇuvāte| ūrṇuvate|

ūrṇoterām neti vācyam|

na ndrāḥ saṁyogādayaḥ| 6|1|3|
acaḥ parāḥ saṁyogādayo nadarā dvirna bhavanti| nuśabdasya dvitvam|
ūrṇunāva| ūrṇunuvatuḥ| ūrṇunuvuḥ|

vibhāṣorṇoḥ| 1|2|3|
iḍādipratyayo ṅit syāt| ūrṇunuvitha| ūrṇunavitha| ūrṇuvi-
tā| ūrṇavitā| ūrṇuviṣyati| ūrṇaviṣyati| ūrṇautu| ūrṇotu|
ūrṇavāni| ūrṇavai|

(207)

guṇo'pṛkte| 7|3|91|

ūrṇoterguṇo'pṛktahalādau piti sārvadhātuke| aurṇot| aurṇoḥ|
ūrṇuyāt| ūrṇuyāḥ| ūrṇuvīta| ūrṇūyāt| ūrṇuviṣīṣṭa| ūrṇaviṣīṣṭa|

ūrṇotervibhāṣā| 7|2|6|
iḍādau parasmaipade sici vṛddhiḥ| pakṣe guṇaḥ| aurṇāvīt| au-
rṇavīt| aurṇuvīt| aurṇāviṣṭām| aurṇaviṣṭām| aurṇuviṣṭām|
aurṇuviṣṭa| aurṇaviṣṭa| aurṇuviṣyata| aurṇaviṣyata|

ityadādayaḥ||

(208)

| juhotyādayaḥ|

hu dānādanayoḥ| 1|
juhotyādibhyaḥ śluḥ| 2|4|75|
śapaḥ|

ślau | 6|1|10|
dhātordve staḥ| juhoti| juhutaḥ|

adabhyastāt| 7|1|4|
jhasya| huśnuvoriti yaṇ| juhvati|

bhīhrībhṛhuvāṁ śluvacca| 3|1|39|

ebhyo liṭyām vā syādāmi ślāviva kāryaṁ ca| juhavāṁcakāra|
juhāva| hotā| hoṣyati| juhotu| juhutāt| juhutām| juhvatu|
juhudhi| juhavāni| ajuhot| ajuhutām|

(209)

jusi ca |7|3|83|
igantāṅgasya guṇo'jādau jusi| ajuhavuḥ| juhuyāt| hūyāt|
ahauṣīt| ahoṣyat| ñibhī bhaye| 2| bibheti|

bhiyo'nyatarasyām| 6|4|115|
iḥ syāddhalādau kṅiti sārvadhātuke| bibhitaḥ| bibhītaḥ|
bibhyati|  bibhayāṁcakāra| bibhāya| bhetā| bheṣyati| bibhetu|
bibhitāt| bibhītāt| abibhet| bibhiyāt| vibhīyāt| bhīyāt|
abhaiṣīt| abheṣyat| hrī lajjāyām| 3| jihreti| jihrītaḥ|
jihriyati| jihrayāṁcakāra| jihrāya| hretā| hreṣyati| jihretu|
ajihret| jihrīyāt| hrīyāt| ahraiṣīt| ahreṣyat| pṝ pālanapūra-
ṇayoḥ| 4|

(210)

artipipartyośca| 7|4|77|
abhyāsasya iḥ syācchlau| piparti|

udoṣṭhyapūrvasya| 7|1|102|
aṅgāvayavauṣṭhyapūrvo ya ṛt tadantasyāṅgasya uḥ|

hali ca| 8|2|77|
rephavāntasya dhātorupadhāyā iko dīrgho hali| pipūrtaḥ| pipura-
ti| papāra|

śṝdṝprāṁ hrasvo vā| 7|4|12|
kiti liṭi| papratuḥ|

(211)

ṛcchatyṝtām| 7|4|11|
taudādika ṛccherṛdhātorṛdantānāṁ ca guṇo liṭi| paparatuḥ|
paparuḥ|

vṝto vā| 7|2|38|
vṛṅvṛñbhyāmṝdantācceṭo dīrgho vā syānna tu liṭi| parītā|
paritā| parīṣyati| pariṣyati| pipartu| apipaḥ| apipūrtām|
apiparuḥ| pipūryāt| pūryāt| apārīt|

sici ca parasmaipadeṣu| 7|2|40|
atreṭo na dīrghaḥ| apāriṣṭām| aparīṣyat| apariṣyat|
ohāk tyāge| 5| jahāti|

(212)

jahāteśca| 6|4|116|
idvā syāddhalādau kṅiti sārvadhātuke| jahitaḥ|

ī halyaghoḥ| 6|4|113|
śnābhyastayorāta īt sārvadhātuke kṅiti hali| jahitaḥ|

śnābhyastayorātaḥ| 6|4|112|
lopaḥ kṅiti| jahati| jahau| hātā| hāsyati| jahātu|
jahitāt| jahītāt|

ā ca hau| 6|4|117|
jahāteḥ| cādidītau| jahāhi| jahihi| jahīhi| ajahāt|
ajahuḥ|

lopo yi| 6|4|118|

(213)

jahāterālopo yādau sārvadhātuke| jahyāt| erliṅi| heyāt|
ahāsīt| ahāsyat| māṅ māne śabde ca| 6|

bhṛñāmit| 7|4|76|
bhṛñ māṅ ohāṅ eṣāmabhyāsasyet syācchlau| mimīte| mi-
māte| mimate| mame| mātā| māsyate| mimītām| amimīta|
mimīta| māsīṣṭa| amāsta| amāsyata| ohāṅ gatau| 7|
jihīte| jihāte| jihate| jahe| hātā| hāsyate| jihītām|
ajihīta| jihīta| hāsīṣṭa| ahāsta| ahāsyata| ḍubhṛñ
dhāraṇapoṣaṇayoḥ| 8| bibharti| bibhṛtaḥ| bibhrati| bibhṛte|
bibhrāte| bibhrate| bibharāṁcakāra| babhāra| babhartha| babhṛva| bibha-
rāṁcakre| babhre| bhartā| bhariṣyati| bhariṣyate| bibhartu| bibharāṇi|
vibhṛtām| abibhaḥ| abibhṛtām| abibharuḥ| bibhṛyāt| bibhrī-
ta| bhriyāt| bhṛṣīṣṭa| abhārṣīt| abhṛta| abhariṣyat| abhari-
ṣyata| ḍudāñ dāne| 9| dadāti| dattaḥ| dadati| datte| dadā-
te| dadate| dadau| dade| dātā| dāsyati| dāsyate| dadātu|

(214)

dādhā dhvadāp| 1|1|20|
dārūpā dhārūpāśca dhātavo dhusaṁjñāḥ syurdāpdaipau vinā| dhvaso-
rityetvam| dehi| dattam| adadāt| adatta| dadyāt| dadīta|
deyāt| dāsīṣṭa| adāt| adātām| aduḥ|

(215)

sthādhvoricca| 1|2|17|
anayoridantādeśaḥ sicca kidātmanepade| adita| adāsyat|
adāsyata| ḍudhāñ dhāraṇapoṣaṇayoḥ| 10| dadhāti|

dadhastathośca| 8|2|38|

dviruktasya jhaṣantasya dhāño baśo bhaṣ tathoḥ sdhvośca parataḥ|
dhattaḥ| dadhati| dadhāsi| dhatthaḥ| dhatte| dadhāte| dadhate|
dhatse| dhaddhve| dhvasoreddhāvabhyāsalopaśca| dhehi| adadhāt|
adhatta| dadhyāt| dadhīta| dheyāt| dhāsīṣṭa| adhāt| adhi-
ta| adhāsyat| adhāsyata| ṇijir śaucapoṣaṇayoḥ|11|

(216)

ira itsaṁjñā vācyā|

nijāṁ trayāṇāṁ guṇaḥ ślau| 7|4|75|

nijvijviṣāmabhyāsasya guṇaḥ ślau| nenekti| neniktaḥ| neni-
jati| nenikte| nineja| ninije| nektā| nekṣyati| nekṣyate|
nenektu| nenigdhi|

nābhyastasyāci piti sārvadhātuke| 7|3|87|
ladhūpadhaguṇo na| nenijāni neniktām| anenek| aneniktām|
anenijuḥ| anenijam| anenikta| nenijyāt| nijyāt|
nenijīta| nikṣīṣṭa|

(217)

irito vā| 3|1|57|
irito dhātoścleraṅ vā parasmaipadeṣu| anijat| anaikṣīt|
anikta| anekṣyat| anekṣyata|

iti juhotyādayaḥ||

| divādayaḥ|
divu krīḍāvijigīṣāvyavahāradyutistutimodamadasvapnakāntigatiṣu |1|

divādibhyaḥ śyan| 3|1|69|
śapo'pavādaḥ| hali citi dīrghaḥ| dīvyati| dideva| devitā|
deviṣyati| dīvyatu| adīvyat| dīvyet| dīvyāt| adevīt|
adeviṣyat| evaṁ ṣivu tantusaṁtāne| 2| nṛtī gātravikṣepe| 3|
nṛtyati| nanarta| nartitā|

(218)

se'sici kṛtacṛtacchṛdatṛdanṛtaḥ| 7|2|57|

ebhyaḥ sijbhinnasya sāderārdhadhātukasyeḍvā| nartiṣyati| nartsyati|
nṛtyatu| anṛtyat| nṛtyet| nṛtyāt| anartīt| ana-
rtiṣyat| anartsyat| trasī udvege| 4| vā bhrāśeti śyan vā|
trasyati| trasati| tatrāsa|

vā jṝbhramutrasām| 6|4|124|

eṣāṁ kiti liṭi seṭi thali ca etvābhyāsalopau vā| tresatuḥ|
tatrasatuḥ| tresitha| tatrasitha| trasitā| śo tanūkaraṇe| 5|

(219)

otaḥ śyani| 7|3|71|

lopaḥ syāt śyani| śyati| śyataḥ| śyanti| śaśau| śaśa-
tuḥ| śaśuḥ| śātā| śāsyati|

vibhāṣā ghrādheṭśācchāsaḥ| 2|4|78|
ebhyaḥ sico lugvā parasmaipadeṣu| aśāt| aśātām| aśuḥ|

yamaramanamātāṁ sak ca| 7|2|73|
eṣāṁ sagebhyaḥ sica iṭ parasmaipadeṣu| iṭsakau| aśāsīt|
aśāsiṣṭām| cho chedane| 6| chyati| ṣo antakarmaṇi| 7| syati|
sasau| do avakhaṇḍane| 8| dyati| dadau| deyāt| adāt|
vyadha tāḍane| 9|

(220)

grahijyāvayivyadhivaṣṭivicativṛścatipṛcchatibhṛjjatīnāṁ
ṅiti ca| 6|1|16|

eṣāṁ saṁprasāraṇaṁ syāt kiti ṅiti ca| vidhyati| vivyādha|
vividhatuḥ| vividhuḥ| vivyadhitha| vivyaddha| vyaddhā| vyatsyati|
vidhyet| vidhyāt| avyātsīt| puṣa puṣṭau| 10| puṣyati| pupoṣa|
pupoṣitha| poṣṭā| pokṣyati| puṣādītyaṅ| apuṣat| śuṣa
śoṣaṇe| 11| śuṣyati| śuśoṣa| aśuṣat| ṇaśa adarśane| 12|
naśyati| nanāśa| neśatuḥ|

(221)

radhādibhyaśca| 7|2|45|
valādyārdhadhātukasya vet| neśitha|

masjinaśorjhali| 7|1|60|
num| nanaṁṣṭha| neśiva| neśima| naśitā| naṁṣṭā| naśiṣyati|
naṁkṣyati| naśyatu| anaśyat| naśyet| naśyāt| anaśat| ṣūṅ
prāṇiprasave| 13| sūyate| suṣuve| krādiniyamādiṭ| suṣuviṣe|
suṣuvivahe| suṣuvimahe| sotā| savitā| dūṅ paritāpe| 14|
dūyate| dīṅ kṣaye| 15| dīyate|

(222)

doṅo yuḍaci kṅiti| 6|4|63|
dīṅaḥ parasyājādeḥ kṅidārdhadhātukasya yuṭ|

vugyuṭāvuvaṅyaṇoḥ siddhau vaktavyau| didīye|

mīnātiminotidīṅāṁ lyapi ca| 6|1|50|

eṣāmātvaṁ lyapi| cādaśityejnimitte| dātā| dāsyati|
adāsta| ḍīṅ vihāyasā gatau| 16| ḍīyate| ḍiḍye| ḍayitā|
pīṅ pāne| 17| pīyate| petā| apeṣṭa| māṅ māne| 18|
māyate| mame| janī prādurbhāve| 19|

(223)

jñājanorjā| 7|3|79|
śiti| jāyate| jajñe| janitā| janiṣyate|

dīpajanabudhapūritāyipyāyibhyo'nyatarasyām| 3|1|61|

ebhyaścleściṇvā ekavacane taśabde pare|

ciṇo luk| 6|4|104|
ciṇaḥ parasya luk|

janivadhyośca| 7|3|35|

anayorna vṛddhiściṇi jṇiti kṛti ca| ajani| ajaniṣṭa|
dīpī dīptau| 20| dīpyate| didīpe| adīpi| adīpiṣṭa| pada
gatau| 21| padyate| pede| pattā| patsīṣṭa|

(224)

ciṇ te padaḥ| 3|1|60|

padaścleściṇ te pare| apādi| apatsātām| apatsata| vida
sattāyām| 22| vidyate| vettā| avitta| budha avagamane| 23|
budhyate| boddhā| bhotsyate| bhutsīṣṭa| abodhi| abuddha| abhu-
tsātām| yudha saṁprahāre| 24| yudhyate| yuyudhe| yoddhā| ayu-
ddha| sṛja visarge| 25| sṛjyate| sasṛje| sasṛjiṣe|

sṛjidṛśorjhalyamakiti| 6|1|58|

anayoram jhalādāvakiti| sraṣṭā| srakṣyati| sṛkṣīṣṭa| asṛṣṭa|
asṛkṣātām| mṛṣa titikṣāyām| 26| mṛṣyati| mṛṣyate| mamarṣa|
mamarṣitha| mamṛṣiṣe| marṣitāsi| marṣitāse| marṣiṣyati| marṣiṣya-
te| ṇaha bandhane| 27| nahyati| nahyate| nanāha| nanaddha| ne-
hitha| nehe| naddhā| natsyati| anātsīt| anaddha|

(225)

iti divādayaḥ||
| svādayaḥ|
ṣuñ abhiṣave| 1|
svādibhyaḥ śnuḥ| 3|1|73|

śapo'pavādaḥ| sunoti| sunutaḥ| huśnuvoriti yaṇ| sunva-
nti| sunvaḥ| sunuvaḥ| sunute| sunvāte| sunvate| sunvahe|
sunuvahe| suṣāva| suṣuve| sotā| sunu| sunavāni| sunavai| sunuyāt|
sūyāt|

(226)

stusudhūñbhyaḥ parasmaipadeṣu| 7|2|72|
ebhyaḥ sica iṭ| asāvīt| asoṣṭa| ciñ cayane| 2|
cinoti| cinute|

vibhāṣā ceḥ| 7|3|58|

abhyāsācceḥ kutvaṁ vā sani liṭi ca| cikāya| cicāya|
cikye| cicye| acaiṣīt| aceṣṭa| stṛñ ācchādane| 3|
stṛṇoti| stṛṇute|

śarpūrvāḥ khayaḥ| 7|4|61|
abhyāsasya śapūrvāḥ khayaḥ śiṣyante'nye halo lupyante| tastāra|
tastaratuḥ| tastare| guṇortīti guṇaḥ| staryāt|

(227)

ṛtaśca saṁyogādeḥ |7|2|43|

ṛdantāt saṁyogāderliṅsicoriḍvā| stariṣīṣṭa| stṛṣīṣṭa| asta-
riṣṭa| astṛta| dhūñ kampane| 4| dhūnoti| dhūnute| dudhāva|
svaratīti vet| dudhavitha| dudhotha|

śyukaḥ kiti| 7|2|11|

śriña ekāca ugantācca gitkitoriṇna| iti prāpte| kādini-
yamānnityamiṭ| dudhuviva| dudhuve| adhāvīt| adhaviṣṭa| adhoṣṭa|
adhavipyat| adhoṣyat| adhaviṣyatām| adhoṣyatām| adhaviṣyata|
adhoṣyata|

iti svādayaḥ||

(228)

| tudādayaḥ|
tuda vyathane| 1|

tudādibhyaḥ śaḥ |3|1|77|
śapo'pavādaḥ| tudati| tudate| tutoda| tutoditha| tutude|
tottā| atautsīt| atutta| ṇuda preraṇe| 2| nudati| nudate|
nunoda| nottā| bhrasja pāke| 3| grahijyeti saṁprasāraṇam| sasya
ścutvena śaḥ| śasya jaśtvena jaḥ| bhṛjjati| bhṛjjate|

bhrasjo ropadhayo ramanyatarasyām| 6|4|47|

bhrasjo rephasyopadhāyāśca sthāne ramāgamo vārdhadhātuke| mittvā-
dantyādacaḥ paraḥ| sthānaṣaṣṭhīnirdeśādropadhayornivṛttiḥ| babharja|
babharjatuḥ| babharjitha| babharṣṭha| babhrajja| babhrajjatuḥ| babhrajjitha|
skoriti salopaḥ| vraśceti ṣaḥ| babhraṣṭha| babharje| babhrajje| bharṣṭā|
bhraṣṭā| bharkṣyati| bhrakṣyati| kṅiti ramāgamaṁ bādhitvā saṁprasāraṇaṁ
pūrvavipratiṣedhena| bhṛjyāt| bhṛjyāstām| bhṛjyāsuḥ| bharkṣīṣṭa| bhra-

(229)

kṣīṣṭa| abhārkṣīt| abhrākṣīt| abharṣṭa| abhraṣṭa| kṛṣa vilekha-
ne| 4| kṛṣati| kṛṣate| cakarṣa| cakṛṣe|

anudāttasya cardupadhasyānyatarasyām| 6|1|59|

upadeśe'nudātto ya ṛdupadhastasyām vā jhalādāvakiti| kraṣṭā|
karṣṭā| kṛkṣīṣṭa|

(230)

spṛśamṛśakṛṣatṛpaṭṭapeśvleḥ sijvā vācyaḥ| akrākṣīt| akārkṣīt|
akṛkṣat| akṛṣṭa| akṛkṣātām| akṛkṣanta| mila saṁgame| 5|
milati| milate| mimela| melitā| amelīt| muclṛ mocane| 6|

śe mucādīnām| 7|1|59|
muclipvidlupsickṛtkhidpiśāṁ num| muñcati| muñcate|
moktā| mucyāt| mukṣīṣṭa| amucat| amukta| amukṣātām| luplṛ
chedane| 7| lumpati| lumpate| loptā| alupat| alupta|
vidlṛ lābhe| 8| vindati| vindate| viveda| vivide| vyāghra-
bhūtimate seṭ|  veditā| bhāṣyamate'niṭ| parivettā| ṣica kṣara-
ṇe| 9| siñcati| siñcate|

(231)

lipisicihvaśca| 3|1|53|
ebhyaścleraṅ| asicat|

ātmanepadeṣvanyatarasyām| 3|1|54|

lipisicihvaḥ parasya cleraṅ vā| asicata| asikta| lipa
upadehe| 10| upadeho vṛddhiḥ| limpati| limpate| leptā|
alipat| alipata| alipta|

ityubhayapadinaḥ||

(232)

| tudādayaḥ|

kṛtī chedane|11| kṛntati| cakarta| kartitā| kartiṣyati|
kartsyati| akartīt| khida parighāte| 12| khindati| cikheda|
khettā| piśa avayave| 13| piṁśati| peśitā| ovraścū chedane|
14| vṛścati| vavraśca| vavraścitha| vavraṣṭha| vraścitā| vraṣṭā|
vraściṣyati| vrakṣyati| vṛścyāt| avraścīt| vyaca vyājīkaraṇe|
15| vicati| vivyāca| vivicatuḥ| vyacitā| vyaciṣyati|
vicyāt| avyācīt| avyacīt| vyaceḥ kuṭādilvamanasīti tu neha
pravartate| anasīti paryudāsena kṛnmātraviṣayatvāt| ucchi uñche|
16| uñchaḥ kaṇaśa ādānaṁ kaṇiśādyarjanaṁ śilamiti yādavaḥ|
ṛccha gatīndriyapralayamūrtibhātreṣu| 17| ṛcchati| ṛcchatyṝtāmiti
guṇaḥ| dvihalgrahaṇasyānekahalupalakṣaṇatvānnuṭ| ānarccha|
ānarcchatuḥ| ṛcchitā| ujjha utsarge| 18| ujjhati| lubha
vimohane| 19| lubhati|

(233)

tīṣasahalubharuṣariṣaḥ| 7|2|48|

icchatyādeḥ parasya tāderārdhadhātukasyeḍvā syāt| lobhitā| lo-
bdhā| lobhiṣyati| tṛpa tṛmpha tṛptau| 20| 21| tṛpati| tatarpa|
tarpitā| atarpīt| tṛmphati|

(234)

śe tṛmphādīnāṁ num vācyaḥ| ādiśabdaḥ prakāre tena ye'tra
nakārānuṣaktāste tṛmphādayaḥ| tatṛmpha| tṛphyāt| mṛḍa pṛḍa sukhane
|22|23| mṛḍati| pṛḍati| śuna gatau| 24| sunati| iṣu icchāyām|
25| icchati| eṣitā| eṣṭā| eṣiṣyati| iṣyāt| aiṣīt|
kuṭa kauṭilye| 26| gāṅkuṭādīti ṅittvam| cukuṭitha| cukoṭa|
cukuṭa| kuṭitā| puṭa saṁśleṣaṇe| 27| puṭati| puṭitā| sphuṭa
vikasane| 28| sphuṭati| sphuṭitā| sphura sphula saṁcalane| 29|
30| sphurati| sphulati|

(235)

sphuratisphulatyornirnivibhyaḥ| 8|3|76|

ṣatvaṁ vā| niṣphurati nisphurati| ṇū stavane| 31| pariṇūta-
guṇodayaḥ| nuvati| nunāva| nuvitā| ṭumagjo śuddhau| 32|
majjati| mamajja| masjinaśoriti num|

masjerantyāt pūrvo num vācyaḥ| saṁyogādilopaḥ| mamaṅkya|
mamajjitha| maṅktā| maṅkṣyati| amāṅkṣit| amāṅktām| amāṅkṣuḥ|
rujo bhaṅge| 33| rujati| roktā| rokṣyati| araukṣīt| bhujo
kauṭilye| 34| rujivat| viśa praveśane| 35| viśati| mṛśa
āmarśane| 36| āmarśanaṁ sparśaḥ| anudāttasya cardupadhasyānyatarasyām|
amrākṣīt| amārkṣīt| amṛkṣat| ṣadlṛ viśaraṇagatyavasādaneṣu|
37| sīdatītyādi| śadlṛ śātane| 38|

(236)

śadeḥ śitaḥ| 1|3|60|

śidbhāvino'smāt taṅānau staḥ| śīyate| śīyatām| śīyeta|
aśīyata| śaśāda| śattā| śatsyati| aśadat| aśatsyat| kṝ
vikṣepe| 39|

(237)

ṝta iddhāto| 7|1|100|

kirati| cakāra| cakaratuḥ| cakaruḥ| karitā| karītā|
kīryāt|

kiratau lavane| 6|1|140|
upāt kirateḥ suṭ chedane| upaskirati|

aḍabhyāsavyavāye'pi |6|1|136|

suṭ kāt pūrva iti vaktavyam| upāskirat| upacaskāra|

hiṁsāyāṁ prateśca| 6|1|141|

upāt prateśca kirateḥ suṭ hiṁsāyām| upaskirati| pratiski-
rati| gṝ nigaraṇe| 40|

aci vibhāṣā |8|2|21|

girate rephasya lo'jādau pratyaye| gilati| girati| jagāla|
jagāra| jagalitha| jagaritha| galitā| galītā| garitā| garītā|

(238)

praccha jñīpsāyām| 41| grahijyeti saṁprasāraṇam| pṛcchati| papraccha|
papracchatuḥ| papracchuḥ| praṣṭā| prakṣyati| aprākṣīt| mṛṅ prāṇatyāge|
42|

mriyaterluṅliṅośca| 1|3|61|

luṅliṅoḥ śitaśca prakṛtibhūtānmṛṅastaṅānau nānyatra| riṅ|
iyaṅ| mriyate| mamāra| martā| mariṣyati| mṛṣīṣṭa| amṛta| pṛṅ
vyāyāme| 43| prāyeṇāyaṁ vyāṅpūrvaḥ| vyāpriyate| vyāpapre| vyāpaprāte|
vyāpariṣyate| vyāpṛta| vyāpṛṣātām| juṣī prītisevanayoḥ| 44|  juṣate|
jujuṣe| ovijī bhayacalanayoḥ| 45| prāyeṇotpūrvaḥ| udvijate|

(239)

vija iṭ| 1|2|2|
vijeḥ para iḍādipratyayo ṅidvat| udvijitā|

iti tudādayaḥ||

| rudhādayaḥ|
rudhir āvaraṇe|1|

rudhādibhyaḥ śnam| 3|1|78|

śapo'pavādaḥ| ruṇaddhi| śnasorallopaḥ runddhaḥ| rundhanti| ruṇatsi|
runddhaḥ| runddha| ruṇadhmi| rundhvaḥ| rundhmaḥ| runddhe| rundhāte|
rundhate| runtse| rundhāthe| runddhve| rundhe| rundhvahe| rundhmahe|
rurodha| rurudhe| roddhā| rotsyati| rotsyate| ruṇaddhu| runddhāt|
runddhām| rundhantu| runddhi| ruṇadhāni| ruṇadhāva| ruṇadhāma|
runddhām| rundhātām| rundhatām| runtsva| ruṇadhai| ruṇadhāvahai|
ruṇadhāmahai| aruṇat| aruṇad| arunddhām| arundhan| arunddha|
arundhātām| arundhata| rundhyāt| rundhīta| rudhyāt| rutsīṣṭa|
arudhat| arautsīt| arotsyat| arotsyata| bhidir vidāraṇe|
2| chidir dvaidhīkaraṇe| 3| yujir yoge| 4| ricir virecane|
5| riṇakta| riṅkte| rireca| rektā| rekṣyati| ariṇak| aricat|

(240)

araikṣit| arikta| vicir pṛthagbhāve| 6| vinakti| viṅkte|
kṣudir saṁpeṣaṇe| 7| kṣuṇatti| kṣunte| kṣottā| akṣudat| akṣau-
tsīt| akṣutta| ucchṛdir dīptidevanayoḥ| 8| chṛṇatti| chṛnte|
caccharda| se'sicīti veṭ| cacchṛtse| cacchṛdiṣe| charditā| chardi-
ṣyati| chartsyati| acchṛdat| acchardīt| acchardiṣṭa| utṛdir hiṁsā-
nādarayoḥ| 9| tṛṇati| tṛnte| kṛtī veṣṭane| 10| kṛṇatti| tṛha
hisi hiṁsāyām| 11| 12|

(241)

tṛṇaha ima| 7|3|92|

tṛhaḥ śnami kṛte im halādau piti| tṛṇeḍhi| tṛṇḍhaḥ| tatarha|
tarhitā| atṛṇeṭ| śnānnalopaḥ| hinasti| jihiṁsa| hiṁsitā| undī
kledane| 13| unatti| untaḥ| undanti| undāṁcakāra| aunat|
auntām| aundan| aunaḥ| aunadam| añjū vyaktimrakṣaṇakānti-
gatiṣu| 14| anakti| aṅktaḥ añjanti| ānañja| ānañjitha|
ānaṅktha| añjitā| aṅktā| aṅdhi| anajāni| ānak|

(242)

añjeḥ sici| 7|2|71|

añjeḥ sico nityamiṭ| āñjīt| tañcū saṁkocane| 15|
tanakti| taṅktā| tañcitā| ovijī bhayacalanayoḥ| 16|
vinakti| viṅktaḥ| vija iḍiti ṅittvam| vivijitha| vijitā|
avinak| avijīt| śiṣlṛ viśeṣaṇe| 17| śinaṣṭi| śiṁṣṭaḥ|
śiṁṣanti| śinakṣi| śiśeṣa| śiśeṣitha| śeṣṭā| śekṣyati| herdhiḥ|
śiṇḍhi| śinaṣāṇi| aṁśinaṭ| śiṁṣyāt| śiṣyāt| aśiṣat|
evaṁ piṣlṛ saṁcūrṇane| 18| bhañjo āmardane| 19|

(243)

śānnalopaḥ| 6|4|23|

śnamaḥ parasya nasya lopaḥ syāt| bhanakti| babhañjitha| babhaṅktha|
bhaṅktā| bhaṅgdhi| abhāṅkṣīt| bhuja pālanābhyavahārayoḥ| 20|
bhunakti| bhoktā| bhokṣyati| abhunak|

bhujo'navane| 1|3|66|

taṅānau staḥ| odanaṁ bhuṅkte| anavane kim| mahīṁ bhunakti|
ñi-indhī dīptau| 21| inddhe| indhāte| indhate| iṁtse| inddhve|
indhāṁcakre| indhitā| inddhām| indhātām| inadhai| ainddha| aindhā-
tām| ainddhāḥ| vida vicāraṇe| 22| vinte| vettā|

(244)

iti rudhādayaḥ||

|tanādayaḥ|

tanu vistāre| 1|
tanādikṛñbhya uḥ| 3|1|79|

śapo'pavādaḥ| tanoti| tanute| tatāna| tene| tanitāsi|
tanitāse| taniṣyati| taniṣyate| tanutām| atanot| tanuyāt|
tanvīta| tanyāt| taniṣīṣṭa| atanīt| atānīt|

(245)

tanādibhyastathāsoḥ| 2|4|79|

tanodeḥ sico va luk tathāsoḥ| atata| ataniṣṭa| atathāḥ|
ataniṣṭhāḥ| ataniṣyat| ataniṣyata| ṣaṇu dāne| 2| sanoti|
sanute|

ye vibhāṣā| 6|4|43|
janasanakhanāmātvaṁ vā yādau kṅiti| sāyāt| sanyāt|

janasanakhanāṁ sanjhaloḥ| 6|4|42|

eṣāmākāraḥ sani jhalādau kṅiti| asāta| asaniṣṭa| asāthāḥ|
asaniṣṭhāḥ| kṣaṇu hiṁsāyām| 3| kṣaṇoti| kṣaṇute| hyanteti na
vṛddhiḥ| akṣaṇīt| akṣata| akṣaṇiṣṭa| akṣathāḥ| akṣaṇiṣṭhāḥ|
kṣiṇu ca| 4| upratyaye ladhūpadhasya guṇo vā| kṣiṇoti| kṣeṇoti|
kṣeṇitā| akṣeṇīt| akṣita| akṣeṇiṣṭa| tṛṇu adane| 5|
tṛṇoti| tarṇoti| tṛṇute| tarṇute| ḍukṛñ karaṇe| 6|

(246)

ata ut sārvadhātuke| 6|4|110|
kurutaḥ|

na bhakurchurām| 8|2|79|
bhasya kurchurorupadhāyā na dīrghaḥ| kurvanti|

nityaṁ karoteḥ| 6|4|108|

karoteḥ pratyayokārasya nityaṁ lopo bhvoḥ| kurvaḥ| kurmaḥ|
kurute| cakāra| cakre| kartā| kariṣyati| kariṣyate| karotu|
kurutām| akarot| akuruta|

(247)

ye ca| 6| 4| 109|

kṛña ulopo yādau pratyate| kuryāt| kurvīta| kriyāt| kṛṣīṣṭa|
akārṣīt| akṛta| akariṣyat| akariṣyata|

samparibhyāṁ karotau bhūṣaṇe| 6|1|137|

samavāye ca |6|1|138|

suṭ| saṁskaroti| alaṁkarotītyarthaḥ| saṁskurvanti| saṁdhībhava-
ntītyarthaḥ| saṁpūrvasya kvacidabhūṣaṇe'pi suṭ| saṁskṛtaṁ bhakṣā iti
jñāpakāt|

upāt pratiyatnavaikṛtavākyādhyāhāreṣu ca |6|1|139|

kṛñaḥ suṭ| cāt prāguktayorarthayoḥ| pratiyatno guṇādhānam|
vikṛtameva vaikṛtaṁ vikāraḥ| vākyādhyāhāra ākāṅkṣaikadeśapūraṇam|

(248)

upaskṛtā kanyā| upaskṛtā brāhmaṇāḥ| edho dakasyopaskurute|
upaskṛtaṁ bhuṅkte| upaskṛtaṁ brūte| vanu yācane| 7| vanute| vavane|
manu avabodhane| 8| manute| mene| manitā| maniṣyate| manu-
tām| amanuta| manvīta| maniṣīṣṭa| amaniṣṭa| amaniṣyata|

iti tanādayaḥ||

kryādayaḥ|
ḍukrīñ dravyavinimaye|1|

(249)

tryādibhyaḥ śnā| 3|1|81|

śapo'pavādaḥ krīṇāti| īhalyaghoḥ| krīṇītaḥ| śnābhyastayorātaḥ|
krīṇanti| krīṇāsi| krīṇīthaḥ| krīṇītha| krīṇāmi| krīṇīvaḥ|
krīṇīmaḥ| krīṇīte| krīṇāte| krīṇate| krīṇīṣe| krīṇāthe|
krīṇīdhve| krīṇe| krīṇīvahe| krīṇīmahe| cikrāya| cikriyatuḥ|
cikriyuḥ| cikretha| cikrayitha| cikriye| kretā| kreṣyati|
kreṣyate| krīṇātu| krīṇītāt| krīṇītām| akrīṇāt| akrīṇīta|
krīṇīyāt| krīṇīta| krīyāt| kreṣīṣṭa| akraiṣīt| akreṣṭa|
akreṣyat| akreṣyata| prīñ tarpaṇe kāntau ca| 2| prīṇāti|
prīṇīte| śrīñ pāke| 3| śrīṇāti| śrīṇīte| mīñ hiṁsāyām|4

hinumīnā |8|4|15|

(250)

upasargasthānnimittāt parasyaitayornasya ṇaḥ syāt| pramīṇāti|
pramīṇīte| mīnātītyātvam| mamau| mimyatuḥ mamitha| mamātha|
mimye| mātā| māsyati| mīyāt| māsīṣṭa| amāsīt|
amāsiṣṭām| amāsta| ṣiñ bandhane| 5| sināti| sinīte|
siṣāya| siṣye| setā| skuñ āplavane| 6|

stanbhustunbhuskanbhuskunbhuskuñbhyaḥ śnuśca| 3|1|82|

cāt śnā| skunoti| skunute| skunāti| skunīte| cuskā-
va| cuskuve| skotā| askauṣīt| askoṣṭa| stanbhvādayaśca-
tvāraḥ sautrāḥ sarve rodhanārthāḥ parasmaipadinaḥ|

(251)

halaḥ śnaḥ śānajjhau| 3|1|83|

stabhāna|

jṝstanbhumrucumlucugrucuglucugluñcuśvibhyaśca| 3|1|58|
cleraṅ vā|

stanbheḥ| 8|3|67|

stanbheḥ sautrasya sasya ṣaḥ syāt| vyaṣṭabhat| astambhīt|
yuñ bandhane| 7| yunāti| yunīte| yotā| knūñ śabde|8|
knūnāti knūnīte| knavitā| dṝñ hiṁsāyām| 9| dṝṇāti|
dṝṇīte| drūñ hiṁsāyām| 10| drūṇāti| drūṇīte| pūñ pavane| 11|

(252)

pvādīnāṁ hrasvaḥ 7|3|80|

pūñlūñstṝñkṝñvṝñdhūñśṝpṝvṝbhṝmṝjṝjhṝdhṝnṝdhvṝkṝṝgṝjyārīlīvlī-
plīnāṁ caturviṁśateḥ śiti hrasvaḥ| punāti| punīte| pavitā| lūñ
chedane| 12| lunāti| lunīte| stṝñ ācchādane| 13| stṛ-
ṇāti| śarpūrvāḥ khayaḥ| tastāra| tastaratuḥ| tastare| staritā|
starītā| stṛṇīyāt| stṛṇīta| stīryāt|

liṅsicorātmanepadeṣu| 7|2|42|
vṛṅvṛñbhyāmṝdantācca parayorliṅsicoriḍvā syāt taṅi|

na liṅi| 7|2|39|

(253)

vṝta iṭo liṅi na dīrghaḥ| stariṣīṣṭa| uśca| anena kittvam|
stīrṣīṣṭa| sici ca parasmaipadeṣu| astārīt| astāriṣṭām| a-
stāriṣuḥ| astariṣṭa| astīrṣṭa| kṛñ hiṁsāyām| 14| kṛṇāti|
kṛṇīte| cakāra| cakare| vṝñ varaṇe| 15| vṛṇāti| vṛṇīte|
vavāra| vavare| varitā| varītā| udoṣṭhyetyutvam| vūryāt| vari-
ṣīṣṭa| vūrṣīṣṭa| avārīt| avāriṣṭām| avariṣṭa| avarīṣṭa| avūrṣṭa| dhūñ
kampane| 16| dhunāti| dhunīte| dhotā| dhavitā| adhāvīt|
adhaviṣṭa| adhoṣṭa| graha upādāne| 17| gṛhṇāti| gṛhṇīte|
jagrāha| jagṛhe|

graho'liṭi dīrghaḥ| 7|2|37|

(254)

ekāco grahervihitasyeṭo dīrgho na tu liṭi| grahītā|  gṛhṇātu|

ilaḥ śnaḥ śānajjhau| 3|1|83|

halaḥ parasya śnaḥ śānajādeśo hau| gṛhāṇa| gṛhyāt| grahīṣīṣṭa|
hyanteti na vṛddhiḥ| agrahīt| agrahīṣṭām| agrahīṣṭa| agrahīṣā-
tām| kuṣa niṣkarṣe| 18| kuṣṇāti| koṣitā| aśa bhojane| 19|
aśnāti| āśa| aśitā| aśiṣyati| aśnātu| aśāna| muṣa
steye| 20| moṣitā| muṣāṇa| jñā avabodhane| 21| jajñau|
vṛṅ saṁbhaktau| 22| vṛṇīte| vavṛṣe| vavṛḍhve| varitā| varītā|
avariṣṭa| avarīṣṭa| avṛta|

iti kryādayaḥ||

(255)

| curādayaḥ|

cura steye| 1|

satyāpapāśarūpavīṇātūlaślokasenālomatvacavarmavarṇa-
cūrṇacurādibhyo ṇic| 3|1|25|

svārthe| puganteti guṇaḥ| sanādyantā iti dhātutvam| tipśabādi|
guṇāyādeśau| corayati|

ṇicaśca |1|3|74|

ṇijantādātmanepadaṁ kartṛgāmini kriyāphale| corayate| corayāmāsa|
corayitā| coryāt| corayiṣīṣṭa| ṇiśrīti caṅ| ṇau caṅīti
hrasvaḥ| caṅi dvitvam| halādiḥ śeṣaḥ| dīrgho laghorityabhyāsasya
dīrghaḥ| acūcurat| acūcurata| katha vākyaprabandhe| 2| allopaḥ|

(256)

acaḥ parasmin pūrvavidhau| 1|1|57|

paranimitto'jādeśaḥ sthānivat sthānibhūtādacaḥ pūrvatvena dṛṣṭasya
vidhau kartavye| iti sthānivattvānnopadhāvṛddhiḥ| kathayati| aglo-
pitvāddīrghasanvadbhāvau na| acakathat| gaṇa saṁkhyāne| 3| gaṇayati|

ī ca gaṇaḥ |7|4|97|
gaṇayaterabhyāsasya īt syāccādaccaṅpare ṇau| ajīgaṇat|
ajagaṇat|

iti curādayaḥ||

(257)

| ṇyantāḥ|

svatantraḥ kartā| 1|4|54|
kriyāyāṁ svātantryeṇa vivakṣito'rthaḥ kartā syāt|

tatprayojako hetuśca| 1|4|55|
kartuḥ prayojako hetusaṁjñaḥ kartṛsaṁjñaśca|

hetumati ca 3|1|26|
prayojakavyāpāre preṣaṇādau vācye dhātorṇic| bhavantaṁ prerayati
bhāvayati|

oḥ puyaṇjyapare| 7|4|80|

sani pare yadaṅgaṁ tadavayavābhyāsāta it syāt pavargayaṇjakāreṣva-
varṇapareṣu parataḥ| abībhavat| ṣṭhā gatinivṛttau|

(258)

artihrīvlīrīknūyīkṣmāyyātāṁ puṅṇau| 7|3|36|
sthāpayati|

tiṣṭhaterit| 7|4|5|
upadhāyāścaṅpare ṇau| atiṣṭhipat| ghaṭa ceṣṭāyām|

mitāṁ hrasvaḥ| 6|4|92|
ghaṭādīnāṁ jñapādīnāṁ ca hrasvaḥ| ghaṭayati| jñapa jñāne jñāpane
ca| jñapayati| ajijñapat|

iti ṇyantaprakriyā||

(259)

|sannantāḥ|

dhātoḥ karmaṇaḥ samānakartṛkādicchāyāṁ vā| 3|1|7|

iṣikarmaṇo dhātoriṣiṇaikakartṛkāt san vecchāyām| paṭha vyaktā-
yāṁ vāci|

sanyaṅoḥ| 6|1|9|

sannantasya yaṅantasya ca prathamasyaikāco dve sto'jādestu dvitī-
yasya| sanyataḥ| paṭhitumicchati pipaṭhiṣati| karmaṇaḥ kim|
gamanenecchati| samānakartṛ kāt kim| śiṣyāḥ paṭhantvitīcchati guruḥ|
vāgrahaṇādvākyamapi| luṅsanorghaslṛ|

(260)

saḥ syārdhadhātuke| 7|4|49|

sasya taḥ syāt sādāvārdhadhātuke| attumicchati jighatsati|
ekāca iti neṭ|

ajjhanagamāṁ sani| 6|4|16|
ajantānāṁ hanterajādeśagameśca dīrgho jhalādau sani|

iko jhal| 1|2|9|
igantājjhalādiḥ san kit| ṛta iddhātoḥ| kartumicchati
cikīrṣati|

sani grahaguhośca| 7|2|12|
graherguherugantācca sana iṇna syāt| bubhūṣati|
iti sannantāḥ||

(261)

| yaṅantāḥ|

dhātorekāco halādeḥ kriyāsamabhihāre yaṅ| 3|1|22|

paunaḥ punye bhṛśārthe ca dyotye dhātorekāco halāderyaṅ|

guṇo yaṅlukoḥ| 7|4|82|

abhyāsasya guṇo yaṅi yaṅluki ca| ṅidantatvādātmane-
padam| punaḥ punaratiśayena vā bhavati| bobhūyate| bobhūyāṁcakre|
abobhūyiṣṭa|

nityaṁ kauṭilye gatau| 3|1|23|
gatyarthāt kauṭilya eva yaṅ na tu kriyāsamabhihāre|

dīrgho'kitaḥ |7|4|83|
akito'bhyāsasya dīrgho yaṅlukoḥ| kuṭilaṁ vrajati| vāvrajyate|

(262)

yasya halaḥ| 6|4|49|

halaḥ parasya yasya lopa ārdhadhātuke| ādeḥ parasya| ato
lopaḥ| vāvrajāṁcakre| vāvrajitā|

rīgṛdupadhasya ca| 7|4|90|

ṛdupadhasya dhātorabhyāsasya rīgāgamo yaṅlukoḥ| varīvṛtyate|
varīvṛtāṁcakre| varīvṛtitā|

kṣubhnādiṣu ca| 8|4|39|

ṇatvaṁ na| nārīnṛtyate| jarīgṛhyate|

iti yaṅantaprakriyā||

| yaṅlugantāḥ|

yaṅo'ci ca  2|4|74|

(263)

yaṅo'ci pratyaye luk syāccakārāt taṁ vināpi kvacit| anaimittito-
'yam| antaraṅgatvādādau bhavati| tataḥ pratyayalakṣaṇena yaṅantatvā-
ddvitvam| abhyāsakāryam| dhātutvāllaḍādayaḥ| śeṣāt kartarīti
parasmaipadam| carkarītaṁ cetyadādau pāṭhācchapo luk|

yaṅo vā| 7|3|94|

yaṅlugantāt parasya halādeḥ pitaḥ sārvadhātukasyeḍvā syāt| bhūsu-
voriti niṣedho yaṅluki bhāṣāyāṁ na| bobhūtu tetikte iti chandasi
nipātanāt| bobhavīti| bobhoti| bobhūtaḥ| adabhyastāt|
bobhuvati| bobhavāṁcakāra| bobhavāmāsa| bobhavitā| bobhaviṣyati|
bobhavītu| bobhotu| bobhūtāt| bobhūtām| bobhuvatu| bobhūhi|
bobhavāni| abobhavīt| abobhot| abobhūtām| abobhavuḥ|
bobhūyāt| bobhūyātām| bobhūyuḥ| bobhūyāt| bobhūyāstām|
bobhūyāsuḥ| gātistheti sico luk| yaṅo vetīṭpakṣe guṇaṁ bādhitvā
nityatvādvūk| abobhūvīt| abobhot| abobhūtām| abobhūvuḥ|
abobhavipyat|

(264)

iti yaṅlugantāḥ||

| nāmadhātavaḥ|
supa ātmanaḥ kyac| 3|1|8|

(265)

iṣikarmaṇa eṣituḥ saṁbandhinaḥ subantādicchāyāmarthe kyajvā|

supo dhātuprātipadikayoḥ 2|4|71|

etayoravayavasya supo luk|

kyaci ca |7|4|33|

avarṇasya īḥ| ātmanaḥ putramicchati putrīyati|

naḥ kye| 1|4|15|

kyaci kyaṅi ca nāntameva padaṁ nānyat| nalopaḥ| rājīyati|
nāntameveti kim| vācyati| hali ca| gīryati| pūryati|
dhātorityeva| neha| divamicchati divyati|

kyasya vibhāṣā| 6|4|50|

(266)

halaḥ parayoḥ kyackryaṅorlopo vārdhadhātuke| ādeḥ parasya| ato
lopaḥ| tasya sthāniṣattvālladhūpadhaguṇo na| samidhitā| samidhyitā|

kāmyac ca |3|1|9|
uktaviṣaye kāmyac| putramātmana icchati| putrakāmyati| putra-
kāmyitā|

upamānādācāre| 3|1|10|
upamānāt karmaṇaḥ subantādācāre'rthe kyac putramivācarati
putrīyati chātram| viṣṇūyati dvijam|

sarvaprātipadikebhyaḥ kvibvā vaktavyaḥ| ato guṇe| kṛṣṇa ivāca-
rati kṛṣṇati| sva ivācarati svati| sasvau|

anunāsikasya kvijhaloḥ kṅiti| 6|4|15|

(267)

anunāsikāntasyopadhāyā dīrghaḥ syāt kvau jhalādau ca kṅiti|
idamivācarati idāmati| rājeva rājānati| panthā iva pathīnati|

kaṣṭāya kramaṇe| 3|1|14|
caturthyantāt kaṣṭaśabdādutsāhe kyaṅ| kaṣṭāya kramate kaṣṭāyate|
pāpaṁ kartumutsahata ityarthaḥ|

śabdavairakalahābhrakaṇvameghebhyaḥ karaṇe| 3|1|17|
ebhyaḥ karmabhyaḥ karotyarthe kyaṅ| śabdaṁ karoti śabdāyate|

tat karoti tadācaṣṭa iti ṇic|

prātipadikāddhātvarthe bahulamiṣṭhavacca| prātipadikāddhātvarthe ṇic
syāt| iṣṭhe yathā prātipadikasya puṁvadbhāvarabhāvaṭilopavinmatublopa-
yaṇādilopaprasthasphādyādeśabhasaṁjñāstadvaṇṇāvapi syuḥ| ityaglopaḥ|
ghaṭaṁ karotyācaṣṭe vā ghaṭayati|

iti nāmadhātavaḥ||

(268)

| kaṇḍvādayaḥ|
kaṇḍvādibhyo yak| 3|1|27|

ebhyo dhātubhyo nityaṁ yak syāt svārthe| kaṇḍūñ gātravidharṣaṇe|
1| kaṇḍūyati| kaṇḍūyate| ityādi|

iti kaṇḍvādayaḥ||

| ātmanepadam|
kartari karmavyatihāre| 1|3|14|

(269)

kriyāvinimaye dyotye kartaryātmanepadam| vyatilunīte| anyasya
yogyaṁ lavanaṁ karotītyarthaḥ|

na gatihiṁsārthebhyaḥ | 1|3|15|
vyatigacchanti vyatidhnanti|

nerviśaḥ |1|3|17|
niviśate|

parivyavebhyaḥ kriyaḥ| 1|3|18|
parikrīṇīte| vikrīṇīte| avakrīṇīte|

viparābhyāṁ jeḥ |1|3|19|
vijayate| parājayate|

samavapravibhyaḥ sthaḥ |1|3|22|
saṁtiṣṭhate| avatiṣṭhate| pratiṣṭhate| vitiṣṭhate|

(270)

apahnave jñaḥ |1|3|44|
śatamapajānīte| apalapatītyarthaḥ|

akarmakācca| 1|3|45|
sarpiṣo jānīte| sarpiṣopāyena pravartata ityarthaḥ|

samastṛtīyāyuktāt| 1|3|54|
rathena saṁcarate|

dāṇaśca sā ceccaturthyarthe |1|3|55|
samo dāṇastṛtīyāntena yuktāduktaṁ syāt tṛtīyā ceccaturthyarthe|
dāsyā saṁyacchate kāmī|

pūrvavat sanaḥ |1|3|62|
sanaḥ pūrvo yo dhātustena tulyaṁ sannantādapyātmanepadaṁ syāt|
edidhiṣate|

(271)

halantācca| 1|2|10|
iksamīpāddhalaḥ paro jhalādiḥ san kit| nivivikṣate|

gandhanāvakṣepaṇasevanasāhasikyapratiyatnaprakathanopayo-
geṣu kṛñaḥ| 1|3|32|

gandhanaṁ sūcanam| utkurute sūcayatītyarthaḥ| avakṣepaṇaṁ bhartsanam|
śyeno vartikāmutkurute| bhartsayatītyarthaḥ| harimupakurute| sevata
ityarthaḥ| paradārān prakurute teṣu sahasā pravartate| edho dakasyopa-
skurute guṇamādhatte| kathāḥ prakurute| kathayatītyarthaḥ| śataṁ
prakurute dharmārthaṁ viniyuṅkte| eṣu kim| kaṭaṁ karoti| bhujo anavane|
odanaṁ bhuṅkte| anavane kim| mahīṁ bhunakti|

(272)

ityātmanepadaprakriyā||
parasmaipadam|

anuparābhyāṁ kṛñaḥ |1|3|79|

kartṛge ca phale gandhanādau ca parasmaipadaṁ syāt| anukaroti|
parākaroti|

abhipratyatibhyaḥ kṣipaḥ |1|3|80|
kṣipa preraṇe| svaritet| abhikṣipati|

(273)

prādvahaḥ |1|3|81|
pravahati|

parermṛṣaḥ| 1|3|82|
parimṛṣati|

vyāṅparibhyo ramaḥ |1|3|83|
ramu krīḍāyām| viramati|

upācca| 1|3|84|
yajñadattamuparamati| uparamayatītyarthaḥ| antarbhāvitaṇyartho'yam|
iti padavyavasthā||

| bhāvakarmaprakriyā|

bhāvakarmaṇoḥ |1|3|13|
lasyātmanepadam|

(274)

sārvadhātuke yak| 3|1|67|

bhāvakarmavācini dhātoryak sārvadhātuke| bhāvaḥ kriyā sā ca
bhāvārthakalakāreṇānūdyate| yuṣmadasmadbhyāṁ sāmānādhikaraṇyābhāvāt
prathamaḥ puruṣaḥ| tiṅvācyakriyāyā adravyarūpatvena dvitvādyapratīterna
dvivacanādi kiṁtvekavacanamevotsargataḥ| tvayā mayānyaiśca bhūyate|
babhūve|

syasicsīyuṭtāsiṣu bhāvakarmaṇorupadeśe'jjhanagraha-
dṛśāṁ vā ciṇvadiṭ ca| 6|4|62|

upadeśe yo'c tadantānāṁ hanādīnāṁ ca ciṇīvāṅgakāryaṁ vā syāt
syādiṣu bhāvakarmaṇorgamyamānayoḥ syādīnāmiḍāgamaśca| ciṇvadbhāva-
pakṣe'yamiṭ| ciṇvadbhāvādvṛddhiḥ| bhāvitā| bhavitā| bhāviṣyate|
bhaviṣyate| bhūyatām| abhūyata| bhāviṣīṣṭa| bhaviṣīṣṭa|

(275)

ciṇ bhāvakarmaṇoḥ| 3|1|66|

cleściṇ syādbhāvakarmavācini te pare| abhāvi| abhāviṣyata|
abhaviṣyata| akarmako'pyupasargavaśāt sakarmakaḥ| anubhūyate| āna-
ndaścaitraiṇa tvayā mayā ca| anubhūyete| anubhūyante| tvamanubhūyase|
ahamanubhūye| anvabhāvi| anvabhāviṣātām| anvabhaviṣātām|
ṇilopaḥ| bhāvyate| bhāvayāṁcakre| bhāvayāṁbabhūve| bhāvayāmāse|
ciṇvadiṭ| bhāvitā| ābhīyatvenāsiddhatvāṇṇilopaḥ| bhāvayitā|
bhāvayiṣīṣṭa| abhāvi| abhāviṣātām| abhāvayiṣātām| bubhūṣyate|
bubhūṣāṁcakre| bubhūṣitā| bubhūṣiṣyate| bobhūyyate| bobhūyiṣyate|
akṛtsārvadhātukayordīrghaḥ| stūyate viṣṇuḥ| stāvitā| stotā|
stāviṣyate| stoṣyate| astāvi| astāviṣātām| astoṣātām|
ṛ gatau| guṇo'rtīti guṇaḥ| aryate| smṛ smaraṇe| smaryate| sasmare|
upadeśagrahaṇācciṇvadiṭ| āritā| artā| smāritā| smartā|
aniditāmiti nalopaḥ| srasyate| iṭitastu| nandyate|
saṁprasāraṇam| ijyate|

(276)

--
(277)

tanoteryaki| 6|4|44|

ādantādeśo vā| tāyate| tanyate|

tapo'nutāpe ca |3|1|65|

tapaścleściṇ na syāt karmakartaryanutāpe ca| anvatapta pāpena|
dhumāsthetītvam| dīyate| dhīyate| dade|

āto yuk ciṇkṛtoḥ| 7|3|33|

ādantānāṁ yugāgamaściṇi ñṇiti kṛti ca| dāyitā| dātā|
dāyiṣīṣṭa| dāsīṣṭa| adāyi| adāyiṣātām| bhajyate|

(278)

bhaññeśca ciṇi| 64|33||
nalopo vā| abhāji| abhañji| labhyate|

vibhāṣā ciṇṇamuloḥ| 7|1|69|
labhernum| alambhi| alābhi|

iti bhāvakarmaprakriyā||

karmakartṛprakriyā|

yadā karmaiva kartṛtvena vivakṣitaṁ tadā sakarmakāṇāmapyakarmakatvāt
kartari bhāve ca lakāraḥ|

(279)

karmavat karmaṇā tulyakriyaḥ |3|1|87|

karmasthayā kriyayā tulyakriyaḥ kartā karmavat syāt| kāryātideśo-
'yam| tena yagātmanepadaciṇciṇvadiṭaḥ syuḥ| pacyate phalam|
bhidyate kāṣṭham| apāci| abhedi| bhāve| bhidyate kāṣṭhena|

iti karmakartṛprakriyā||

| lakārārthaḥ|

abhijñāvacane lṛṭ| 3|2|112|

smṛtibodhinyupapade bhūtānadyatane dhātorlṛṭ| laṅo'pavādaḥ| vasa
nivāse| smarasi kṛṣṇa gokule vatsyāmaḥ| evaṁ budhyase cetayase
ityādiprayoge'pi|

(280)

na yadi| 3|2|113|
yadhoge uktaṁ na| abhijānāsi yadvane abhuñjmahi|

laṭ sme| 3|2|118|
liṭo'pavādaḥ| yajati sma yudhiṣṭhiraḥ|

vartamānasāmīpye vartamānavadvā| 3|3|131|
vartamāne ye pratyayā uktāste vartamānasāmīpye bhūte bhaviṣyati ca
vā syuḥ| kadāgato'si| ayamāgacchāmi| āgamaṁ vā| kadā gami-
ṣyasi| eṣa gacchāmi| gamiṣyāmi vā|

hetuheumatorliṅ |3|3|156|
vā syāt| kṛṣṇa nameccet sukhaṁ yāyāt| kṛṣṇaṁ naṁsyati cet sukhaṁ
yāsyati| bhaviṣyatyeveṣyate| neha| hantīti palāyate| vidhini-
mantraṇeti liṅ| vidhiḥ preraṇam| bhṛtyādernikṛṣṭasya pravartanam|

(281)

yajeta| nimantraṇaṁ niyogakaraṇam| āvaśyake śrāddhabhojanādau dauhi-
trādeḥ pravartanam| iha bhuñjīta| āmantraṇaṁ kāmacārānujñā|
ihāsīta| adhīṣṭaḥ satkārapūrvako vyāpāraḥ| putramadhyāpayed bhavān|
saṁpraśnaḥ saṁpradhāraṇam| kiṁ bho vedamadhīyīya uta tarkam| prārthanaṁ
yācñā| bho bhojanaṁ labheya| evaṁ loṭ|

iti lakārārthaprakriyā|
iti tiṅantaprakriyā samāptā||

(282)

| kṛdantāḥ|

dhātoḥ| 3|1|91|
ātṛtīyāntaṁ ye pratyaṁyāste dhātoḥ pare syuḥ| kṛdatiṅiti kṛtsaṁjñā|

vāsarūpo'striyām| 3|1|94|
asmin dhātvadhikāre'sarūpo'pavādpratyaya utsargasya bādhako vā
syāt stryadhikāroktaṁ vinā|

kṛtyāḥ| 3|1|95|
ṇṣultṛcāvityataḥ prāk kṛtyasaṁjñāḥ syuḥ|

kartari kṛt| 3|4|67|
iti prāpte|

tayoreva kṛtyaktakhalarthāḥ| 3|4|70|
ete bhāvakarmaṇoreva syuḥ|

(283)

tavyattavyānīyaraḥ| 3|1|96|
dhātorete syuḥ| edhitavyam edhanīyaṁ tvayā| bhāve autsargika-
mekavacanaṁ klībatvaṁ ca| cetavyaścayanīyo vā dharmastvayā|

kelimara upasaṁkhyānam| pacelimā bhāṣāḥ| paktavyā ityarthaḥ|
bhidelimāḥ saralāḥ| bhettavyāḥ karmaṇi pratyayaḥ|

kṛtyalyuṭo bahulam| 3|3|113|
kvacit pravṛttiḥ kvacidapravṛttiḥ
kvacidvibhāṣā kvacidanyadeva|
vidhervidhānaṁ bahudhā samīkṣya
cāturvidhaṁ bāhulakaṁ vadanti|1|

snātyaneneti snānīyaṁ cūrṇam| dīyate'smai dānīyo vipraḥ|

(284)

aco yat| 3|1|97|
ceyam|

īdyati| 6|4|65|
yati pare āta īt syāt| deyam| gleyam|

poradupadhāt| 3|1|98|
pavargāntādadupadhādyat| ṇyato'pavādaḥ| śapyam| labhyam|

etistuśāsvṛdṛjuṣaḥ kyap| 3|1|109|
ebhyaḥ kyap|

(285)

hrasvasya piti kṛti tuk| 9|1|71|
ityaḥ stutyaḥ| śāsu anuśiṣṭau|

śāsa idaṅhaloḥ |6|4|34|
śāsa upadhāyā it syādaṅi halādau kṅiti ca| śiṣyaḥ|
vṛtyaḥ| ādṛtyaḥ| juṣyaḥ|

mṛjervibhāṣā| 3|1|113|
mṛjeḥ kyabvā| mṛjyaḥ|

ṛhalorṇyat| 3|1|124|
ṛvarṇāntāddhalantācca ṇyat| kāryam| hāryam dhāryam|

cajoḥ ku dhiṇṇyato| 7|3|52|
cajoḥ kutvaṁ syāddhiti ṇyati ca|

mṛjervṛddhiḥ| 7|2|114|

(286)

mṛjeriko vṛddhiḥ sārvadhātukārdhadhātukayoḥ| mārgyaḥ|

bhojyaṁ bhakṣye| 7|3|69|
bhogyamanyat|

iti kṛtyaprakriyā||

ṇvultṛcau| 3|1|133|
dhātoretau staḥ| kartari kṛditi kartrarthe|

yuvoranākau| 7|1|1|
yu vu etayoranākau staḥ| kārakaḥ| kartā|

nandigrahipacādibhyo lyuṇinyacaḥ| 3|1|134|
nandyāderlyurgrahyāderṇiniḥ pacāderac| nandayatīti nandanaḥ|
janārdanaḥ| lavaṇaḥ| grāhī| sthāyī| mantrī| pacādirākṛtigaṇo'yam|

(287)

igupadhajñāprīkiraḥ kaḥ| 3|1|135|
ebhyaḥ kaḥ| budhaḥ kṛśaḥ| jñaḥ| priyaḥ| kiraḥ|

ātaścopasarge| 3|1|136|
prajñaḥ| suglaḥ|

gehe kaḥ| 3|1|144|
gehe kartari graheḥ kaḥ syāt| gṛham|

karmaṇyaṇ| 3|2|1|
karmaṇyupapade dhātoraṇ| kumbhaṁ karoti kumbhakāraḥ|

(288)

āto'nupasarge kaḥ |3|2|3|
aṇo'pavādaḥ| godaḥ| dhanadaḥ| kambaladaḥ| anupasarge kim|
gosaṁpradāyaḥ|

mūlavibhujādibhyaḥ| kaḥ| mūlāni vibhūjati mūlavibhujo rathaḥ|
ākṛtigaṇo'yam| mahīghraḥ| kudhraḥ|

careṣṭaḥ |3|2|16|
adhikaraṇe upapade| kurucaraḥ|

bhikṣāsenādāyeṣu ca| 3|2|17|
bhikṣācaraḥ| senācaraḥ| ādāyeti lyabantam| ādāyacaraḥ|

kṛño hetutācchīlyānulobhyeṣu| 3|2|20|

(289)

eṣu dyotyeṣu karoteṣṭaḥ|

ataḥ kṛkamikaṁsakumbhapātrakuśākarṇīṣvanavyayasya| 8|3|46|

aduttarasyānavyayasya visargasya samāse nityaṁ sādeśaḥ karotyādiṣu
pareṣu| yaśaskarī vidyā| śrāddhakaraḥ| vacanakaraḥ|

ejeḥ khaś| 3|2|28|
ṇyantādejeḥ khaś|

arurdviṣadajantasya mum| 6|3|69|

aruṣo dviṣato'jantasya ca mumāgamaḥ khidante pare na tvavyaya-
sya| śittvācchabādiḥ| janamejayatīti janamejayaḥ|

(290)

priyavaśe vadaḥ khac| 3|2|28|
priyaṁvadaḥ| vaṁśavadaḥ|

ātmamāne khaś ca| 3|2|83|
svakarmake manane vartamānānmanyateḥ supi khaś syāt| cāṇṇiniḥ|
paṇḍitamātmānaṁ manyate paṇḍitaṁmanyaḥ| paṇḍitamānī|

anyebhyo'pi dṛśyante| 3|2|75|
manin kvanip vanip vic ete pratyayā dhātoḥ syuḥ|

neḍvaśi kṛti| 7|2|8|
vaśādeḥ kṛta iṇna| śṝ hiṁsāyām| suśarmā| prātaritvā|

viḍvanoranunāsikasyāt| 6|4|41|

anunāsikasyāt syāt| vijāyata iti vijāvā| oṇṛ apana-
yane| avāvā| vic| ruṣ riṣ hiṁsāyām| roṭ| reṭ| sugaṇ|

(291)

kvip ca| 3|2|76|
ayamapi dṛśyate| ukhāsrat| parṇadhvat| vāhabhraṭ|

supyajātau ṇinistācchilye| 3|2|78|
ajātyarthe supi dhātorṇinistācchīlye dyotye| uṣṇabhojī|

manaḥ |3|2|82|

supi manyaterṇiniḥ syāt| darśanīyamānī|

khityanavyayasya |6|3|66|
pūrvapadasya hrasvaḥ| kāliṁmanyā|

(292)

karaṇe yajaḥ |3|2|85|
karaṇe upapade bhūtārthayajerṇiniḥ kartari| someneṣṭavān somayājī|
agniṣṭomayājī|

dṛśeḥ kvanip| 3|2|94|
karmaṇi bhūte| pāraṁ dṛṣṭavān| pāradṛśvā|

rājani yudhikṛñaḥ| 3|2|95|
kvanip| yudhirantarbhāvitaṇyarthaḥ| rājānaṁ yodhitavān rājayu-
dhvā| rājakṛtvā|

sahe ca |3|2|96|
saha yodhitavān sahayudhvā| sahakṛtvā|

saptamyāṁ janerḍaḥ| 3|2|97|

(293)

tatpuruṣe kṛti bahulam| 6|3|14|
ṅeraluk| sarasijam| sarojam|

upasarge ca saṁjñāyām| 3|2|99|
prajā syāt saṁtatau jane|

ktaktavatū niṣṭhā| 1|1|26|
etau niṣṭhāsaṁjñau staḥ|

niṣṭhā |3|2|102|

bhūtārthavṛtterdhātorniṣṭhā| tatra tayoreveti bhāvakarmaṇoḥ ktaḥ kartari
kṛditi kartari ktavatuḥ| snātaṁ mayā| stutastvayā viṣṇuḥ|
viśvaṁ kṛtavān viṣṇuḥ|

(294)

radābhyāṁ niṣṭhāto naḥ pūrvasya ca daḥ| 8|2|42|
radābhyāṁ parasya niṣṭhātasya no niṣṭhāpekṣayā pūrvasya dhātordasya ca|
śṝ hiṁsāyām| śīrṇaḥ| bhinnaḥ| channaḥ|

saṁyogāderāto dhātoryaṇvataḥ| 8|2|43|
niṣṭhātasya naḥ syāt| drāṇaḥ| glānaḥ|

lvādibhyaḥ |8|2|44|
ekaviṁśaterlūñādibhyaḥ prāgvat| lūnaḥ| jyā dhātuḥ| grahijyeti
saṁprasāraṇam|

halaḥ |6|4|2|
aṅgāvayavāddhalaḥ paraṁ yat saṁprasāraṇaṁ tadantasya dīrghaḥ| jīnaḥ|

(295)

oditaśca| 8|2|45|
bhujo bhugnaḥ| ṭu-ośvi ucchūnaḥ|

śuṣaḥ kaḥ| 8|2|51|
niṣṭhātasya| śuṣkaḥ|

paco vaḥ| 8|2|52|
pakvaḥ| kṣai harṣakṣaye|

kṣāyo maḥ| 8|2|53|
kṣāmaḥ|

niṣṭhāyāṁ seṭi| 6|4|52|
ṇerlopaḥ| bhāvitaḥ| bhāvitavān| dṛha hiṁsāyām|

(296)

dṛḍhaḥ sthūlabalayoḥ| 7|2|20|
sthūle balavati ca nipātyate|

dadhāterhiḥ |7|4|42|
tādau kiti| hitam|

do dadghoḥ| 7|4|46|
ghusaṁjñakasya dā ityasya dath tādau kiti| cartvam| dattaḥ|

liṭaḥ kānajvā| 3|2|106|

kvasuśca| 3|2|107|
liṭaḥ kānackvasū vā staḥ| taṅānāvātmanepadam| cakrāṇaḥ|

mvośca| 8|2|65|
māntasya dhātornatvaṁ mvoḥ parataḥ| jaganvān|

(297)

laṭaḥ śatṛśānacāvaprathamāsamānādhikaraṇe| 3|2|124|

aprathamāntena samānādhikaraṇe laṭa etau vā staḥ| śabādiḥ| pacantaṁ
caitraṁ paśya|

āne muk| 7|2|82|
adantāṅgasya| pacamānaṁ caitraṁ paśya| laḍityanuvartamāne punarlaḍ-
grahaṇāt prathamāsāmānādhikaraṇye'pi kvacit| san dvijaḥ|

videḥ śaturvasuḥ |7|1|36|
vetteḥ parasya śaturvasurādeśo vā| vidan| vidvān|

tau sat| 3|2|127|
tau śatṛśānacau satsaṁjñau staḥ|

(298)

lṛṭaḥ sadvā |3|3|14|
kariṣyantaṁ kariṣyamāṇaṁ paśya|

ā kvestacchīlataddharmatatsādhukāriṣu| 3|2|134|
kvipamabhivyāpya vakṣyamāṇāstacchīlādiṣu kartṛṣu bodhyāḥ|

tṛn| 3|2|135|
kartā kaṭān|

jalpabhikṣakuṭṭaluṇṭhavṛṅaḥ ṣākan| 3|2|155|

ṣaḥ pratyayasya| 1|3|6|
pratyayasyādiḥ ṣa itsaṁjñaḥ syāt| jalpākaḥ| varākaḥ|

sanāśaṁsabhikṣa uḥ| 3|2|168|
cirkīrṣuḥ| āśaṁsuḥ| bhikṣuḥ|

(299)

bhrājabhāsadhurvidyutorjipṝjugrāvastuvaḥ kvip| 3|2|177|

vibhrāṭ| bhāḥ|

rāllopaḥ |6|4|21|

rephācchvorlopaḥ kvau jhalādau kṅiti ca| dhūḥ| vidyut| ūrk|
pūḥ| dṛśigrahaṇasyāpakarṣājjavaterdīrghaḥ| jūḥ| grāvastut|

kvibvacipracchyāyatastukaṭaprajuśrīṇāṁ dīrgho'saṁprasāraṇaṁ ca| vaktīti vāk|

(300)


cchvoḥ śūḍanunāsike ca |6|4|19|
satukkasya chasya vasya ca kramāt ś ūṭh etāvādeśau staḥ kvau
anunāsikādau jhalādau kḍiti ca| pṛcchatīti prāṭ| āyataṁ stau-
ti| āyatastūḥ| kaṭaṁ pravate kaṭaprūḥ| jūruktaḥ| śrayati hariṁ śrīḥ|

dāmnīśasayuyujastutudasisicamihapatadaśanahaḥ karaṇe| 3|2|182|

dābādeḥ ṣṭran syāt karaṇe'rthe| dātyanena dātram|

titutratathasisusarakaseṣu ca| 7|2|9|

eṣāṁ daśānāmiṇna| śastram| yotram| yoktram| stotram|
toktram| setram| sektram| meḍhram| pattram| daṁṣṭrā| naddhrī|

(301)

artilūdhūsūkhanasahacara itraḥ| 3|2|184|

aritram| lavitram| dhavitram| savitram| khanitram| sahitram|
caritram|

puvaḥ saṁjñāyām| 3|2|185|
pavitram|

| athoṇādayaḥ|

kṛvāpājimisvadisādhyaśūbhya uṇ| karotīti kāruḥ| vāyuḥ|
pāyurgudam| jāyurauṣadham| māyuḥ pittam| svāduḥ| sādhnoti para-
kāṁryamiti sādhuḥ| āśu śīghram|

uṇādayo bahulam| 3|3|1|

(302)

ete vartamāne saṁjñāyāṁ ca bahulaṁ syuḥ| kecidavihitā apyūhyāḥ|
saṁjñāsu dhāturūpāṇi pratyayāśca tataḥ pare|
kāryādvidyādanūbandhametacchāstramuṇādiṣu||

tamunṇvulau kriyāyāṁ kriyārthāyām| 3|3|10|

kriyārthāyāṁ kiryāyāmupapade bhaviṣyatyarthe dhātoretau staḥ| mānta-
tvādavyayatvam| kṛṣṇaṁ draṣṭuṁ yāti| kṛṣṇaṁ darśako yāti|

kālasamayavelāsu tumun| 3|3|167|
kālaḥ samayo velā vā bhoktum|

bhāve |3|3|18|
siddhāvasthāpanne dhātvarthe vācye dhātordhañ| pākaḥ|

(303)

akartari ca kārake saṁjñāyām| 3|3|19|
kartṛbhinne kārake ghañ|

dhañi ca bhāvakaraṇayoḥ| 6|4|27|
raṅjernalopaḥ syāt| rāgaḥ| anayoḥ kim| rajyatyasminniti
raṅgaḥ|

nivāsacitiśarīropasamādhāneṣvādeśca kaḥ |3|3|41|
eṣu cinoterghañ ādeśca kaḥ| upasamādhānaṁ rāśīkaraṇam|
nikāyaḥ| kāyaḥ| gomayanikāyaḥ|

erac| 3|3|56|
ivarṇāntāt| cayaḥ| jayaḥ|

ṝdorap| 3|3|57|

(304)

ṝvarṇāntāduvarṇāntāccāp| karaḥ| garaḥ| yavaḥ| stavaḥ| lavaḥ|
pavaḥ|

ghañarthe kavidhānam| prasthaḥ| vighnaḥ|

ḍvitaḥ kttriḥ |3|3|88|

ktrermam nityam|4|4|20|
ktripratyayāntānmap nirvṛtte'rthe| pākena nirvṛttaṁ paktrimam| ḍuvap|
uptrimam|

ṭvito'thuc| 3|3|89|
ṭuvepṛ kampane| vepathuḥ|

yajayācayatavicchapraccharakṣo naṅ 3|3|90|
yajñaḥ| yācñā| yatnaḥ| viśnaḥ| praśnaḥ| rakṣṇaḥ|

(305)

svapo nan |3|3|91|
svapnaḥ|

upasarge ghoḥ kiḥ| 3|3|92|
pradhiḥ| upadhiḥ|

striyāṁ ktin |3|3|94|
strīliṅge bhāve ktin| ghaño'pavādaḥ| kṛtiḥ| stutiḥ|

ṝlvādibhyaḥ ktin niṣṭhāvadvācyaḥ| tena natvam| kīrṇṇiḥ| lūniḥ|
dhaniḥ| pūniḥ|

saṁpadādibhyaḥ kvip| saṁpat| vipat| āpat| ktinnapīṣyate
saṁpattiḥ| vipattiḥ| āpattiḥ|

(306)

ūtiyūtijūtisātihetikīrtayaśca| 3|3|97|
ete nipātyante|

jvaratvarasrivyavimavāmupadhāyāśca| 6|4|20|
eṣāmupadhāvakārayorūṭh anunāsike kvau jhalādau kṅiti ca|
ūtiḥ| kkip| jūḥ| tūḥ| srūḥ| ūḥ| mūḥ|

icchā |3|3|101|

iṣernipāto'yam|

a pratyayāt| 3|3|102|
pratyayāntebhyaḥ striyāmakāraḥ pratyayaḥ syāt| cikīrṣā| putra-
kāmyā|

(307)

gurośca halaḥ |3|3|103|
gurumato halantāt striyāmaḥ pratyayaḥ| īhā|

ṇyāsaśrantho yuc| 3|3|107|
akārasyāpavādaḥ| kāraṇā| hāraṇā|

napuṁsake bhāve ktaḥ| 3|3|114|

lyuṭ ca| 3|3|115|
hasitam| hasanam|

puṁsi saṁjñāyāṁ ghaḥ prāyeṇa |3|3|118|

chāderghe'dvyupasargasya |6|4|96|

dviprabhṛtyupasargahīnasya chāderhrasvo ghe| dantacchadaḥ| ākurvantya-
sminnityākaraḥ|

(308)

ave tṝstrorghañ | 3|3|120|
avatāraḥ| avastāro javanikā|

halaśca |3|3|121|
halantādghañ| ghāpavādaḥ| ramante yogino'sminniti rāmaḥ|
apamṛjyate'nena vyādhyādirityapāmārgaḥ|

īṣadduḥsuṣu kṛcchrākṛcchārtheṣu khal| 3|3|126|
eṣu duḥkhasukhārtheṣūpapadeṣu khal| tayoreveti| bhāve karmaṇi ca|
kṛcchre| duṣkaraḥ kaṭo bhavatā| akṛcchre| īṣatkaraḥ| sukaraḥ|

āto yuc| 3|3|128|

(309)

khalo'pavādaḥ| īṣatpānaḥ somo bhavatā| duṣpānaḥ| supānaḥ|

alaṁkhalvoḥ pratiṣedhayoḥ prācāṁ ktvā| 3|4|18|
pratiṣedhārthayoralaṁkhalvorupapadayoḥ ktvā| do daddhoḥ| anaṁ datvā|
dhumāsthetītvam| pītvā khalu| alaṁkhalvāḥ kim| mā kārṣīt|
pratiṣedhayoḥ kim| alaṁkāraḥ|

samānakartṛkayoḥ pūrvakāle| 3|4|21|
samānakartṛkayordhātvarthayoḥ pūrvakāle vidyamānāddhātoḥ ktvā| snātvā
vrajati| dvitvamatantram| bhuktvā pītvā vrajati|

na ktvā seṭ| 1|2|18|
set ktvā kinna syāt| śayitvā| seṭ kim| kṛtvā|

(310)

ralo vyupadhāddhalādeḥ saṁśca| 1|2|26|

ivarṇovarṇopadhāddhalāde ralantāt parau ktvāsanau seṭau vā kitau staḥ|
dyutitvā| dyotitvā| likhitvā| lekhitvā| vyupadhāt| kim|
vartitvā| ralaḥ kim| sevitvā| halādeḥ kim| eṣitvā|
seṭ kim| bhuktvā|

udito vā| 7|2|56|

uditaḥ parasya ktva iḍvā| śamitvā| śāntvā| devitvā|
dyūtvā| dadhāterhiḥ| hitvā|

(311)

jahāteśca ktvi |7|4|43|
hitvā| hāṅastu hātvā|

samāse'nañpūrve ktvo lyap|7|1|37|
avyayapūrvapade'nañsamāse ktvo lyabādeśaḥ| tuk| prakṛtya|
anañ kim| akṛtvā| avyayapūrvapade kim| paramakṛtvā|

ābhīkṣṇye ṇamul ca| 3|4|22|
ābhīkṣṇye dyotye pūrvaviṣaye ṇamul ktvā ca|

nityavīpsayoḥ| 8|1|4|
ābhīkṣṇye vīpsāyāṁ ca dyotye padasya dvitvaṁ syāt| ābhikṣṇyaṁ
tiṅanteṣvavyayasaṁjñakeṣu kṛdanteṣu ca| smāraṁ smāraṁ namati śivam|
smṛtvā smṛtvā| pāyaṁ pāyam| bhojaṁ bhojam| śrāvaṁ śrāvam|

(312)

anyathaivaṁkathamitthaṁsu siḍvāprayogaścet| 3|4|27|
eṣu kṛño ṇamul syāt siddhau'prayogo yasyaivaṁbhūtaścet kṛñ|
vyarthatvāt prayogānarha ityarthaḥ| anyathākāram| evaṁkāram|
kathaṁkāram| itthaṁkāraṁ bhuṅkte| siddheti kim| śiro'nyathā kṛtvā
bhuṅkte|

iti kṛdantaprakriyā||

| kārakam|

prātipadikārthaliṅgaparimāṇavacanamātre prathamā| 2|3|46|

(313)

niyatopasthitikaḥ prātipadikārthaḥ| mātraśabdasya pratyekaṁ yogaḥ|
prātipadikārthamātre liṅgamātradyādhikye saṁkhyāmātre ca prathamā syāt|
prātipadikārthamātre| uccaiḥ| nīcaiḥ| kṛṣṇaḥ| śrīḥ| jñānam|
liṅgamātre| taṭaḥ| taṭī| taṭam| parimāṇamātre| droṇo vrīhiḥ|
vacanaṁ saṁkhyā| ekaḥ| dvau| bahavaḥ|

sambodhane ca| 2|3|47|
prathamā| he rāma|

karturīpsitatamaṁ karma| 1|4|49|
kartuḥ kriyayāptumiṣṭatamaṁ kārakaṁ karmasaṁjñaṁ syāt|

(314)

karmaṇi dvitīyā| 2|3|2|
anukte karmaṇi dvitīyā| hariṁ bhajati| abhihite tu karmādau
prathamā| hariḥ sevyate| lakṣmyā sevitaḥ|

akathitaṁ ca| 1|4|51|

apādānādiviśeṣairavivakṣitaṁ kārakaṁ karmasaṁjñaṁ syāt|

duhyācpacdaṇḍrudhipracchi-
cibrūśāsujimanthmuṣām|

eṣām|

karmayuk syādakathitaṁ
tathā syānnīhṛkṛṣvahām||1||

gāṁ dogdhi payaḥ| baliṁ yācate vasudhām| taṇḍulānodanaṁ pacati|
gargān śataṁ daṇḍayati| vrajamavaruṇaddhi gām| māṇavakaṁ panthānaṁ
pṛcchati| vṛkṣamavacinoti phalāni| māṇavakaṁ dharmaṁ brūte| śāsti
vā| śataṁ jayati devadattam| sudhāṁ kṣīranidhiṁ mathnāti| devadattaṁ

(315)

śataṁ muṣṇāti| grāmamajān nayati| harati karṣati vahati vā|
arthanibandhaneyaṁ saṁjñā| baliṁ bhikṣate vasudhām| māṇavakaṁ dharmaṁ
bhāṣate| abhidhatte| vakti| ityādi|

śādhakatamaṁ karaṇam| 1|4|42|
kriyāsiddhau prakṛṣṭopakārakaṁ karaṇasaṁjñaṁ syāt| svatantra iti
kartṛsaṁjñā|

(316)

kartṛkaraṇayostṛtīyā| 2|3|18|
anabhihite kartari karaṇe ca tṛtīyā syāt| rāmeṇa bāṇena hato
bālī|

karmaṇā yamabhipraiti sa saṁpradānam| 1|4|32|
dānasya karmaṇā yamabhipraiti sa saṁpradānasaṁjñaḥ|

caturthī saṁpradāne |2|3|13|
viprāya gāṁ dadāti|

namaḥsvastisvāhāsvadhālaṁvaṣaḍyogācca|2|3|16|
ebhiryoge caturthī| haraye namaḥ| prajābhyaḥ svasti| agnaye
svāhā| pitṛbhyaḥ svadhā| alamiti paryāptyarthagrahaṇam| tena
daityebhyo hariralaṁ prabhuḥ samarthaḥ śakta ityādi|

(317)

dhruvamapāye'pādānam| 1|4|24|
apāyo viśleṣastasmin sādye yaddhruvamavadhibhūtaṁ kārakaṁ tada-
pādānasaṁjñaṁ syāt|

apādāne pañcamī| 2|3|28|
grāmādāyāti| dhāvato'śvāt patati| ityādi|

ṣaṣṭhī śeṣe| 2|3|50|
kārakaprātipadikārthavyatiriktaḥ svasvāmibhāvādiḥ śeṣastatra ṣaṣṭhī|
rājñaḥ puruṣaḥ| karmādīnāmapi saṁbandhamātravivakṣāyāṁ ṣaṣṭhyeva |  satāṁ
gatam| sarpiṣo jānīte| mātuḥ smarati| edho dakasyopaskurute|
bhaje śambhoścaraṇayoḥ|

(318)

ādāro'dhikaraṇam| 1|4|45|
kartṛkarmadvārā tanniṣṭhakriyāyā ādhāraḥ kārakamadhikaraṇaṁ syāt|

saptamyadhikaraṇe ca |2|3|36|
cakārāddūrāntikārthebhyaḥ| aupaśleṣiko vaiṣayiko'bhivyāpakaśce-
tyādhārastridhā| kaṭe āste| sthālyāṁ pacati| mokṣe icchāsti|
sarvasminnātmāsti| vanasya dūre antike vā|

iti vibhaktyarthāḥ|

(319)

|samāsaḥ|

samāsaḥ pañcadhā|

tatra samasanaṁ samāsaḥ| sa ca viśeṣasaṁjñāvinirmuktaḥ kevalasamāsaḥ
prathamaḥ| prāyeṇa pūrvapadārthapradhāno'vyayībhāvo dvitīyaḥ| prāyeṇottara-
padārthaṣradhānastatpuruṣastṛtīyaḥ| tatpuruṣabhedaḥ karmadhārayaḥ| karmadhā-
rayabhedo dviguḥ| prāyeṇānyapadārthapradhāno bahuvrīhiścaturthaḥ| prāyeṇo-
bhayapadārthapradhāno dvandvaḥ pañcamaḥ|

samarthaḥ padavidhiḥ| 2|1|1|

(320)

padasaṁbandhī yo vidhiḥ sa samarthāśrito bodhyaḥ|

prāk kaḍārāt samāsaḥ |2|1|3|
kaḍārāḥ karmadhāraya ityataḥ prāk samāsa ityadhikriyate|

saha supā| 2|1|4|

sup supā saha vā samasyate| samāsatvāt prātipadikatvena supo
luk| parārthābhidhānaṁ vṛttiḥ| kṛttaddhitasamāsaikaśeṣasanādyantadhātu-
rūpāḥ pañca vṛttayaḥ| vṛttyarthāvabodhakaṁ vākyaṁ vigrahaḥ| sa ca lauki-
ko'laukikaśceti dvidhā| tatra pūrvaṁ bhūta iti laukikaḥ| pūrva am
bhūta su ityalaukikaḥ| bhūtapūrvaḥ| bhūtapūrve caraḍiti nirdeśāt
pūrvanipātaḥ|

(321)

ivena saha samāso vibhaktyalopaśca| vāgarthau iva vāgarthāviva|

iti kevalasamāsaḥ prathamaḥ|

avyayībhāvaḥ|

avyayībhāvaḥ| 2|1|5|
adhikaro'yam| prāk tatpuruṣāt|

avyayaṁ vibhaktisamīpasamṛddhivyṛddhyarthābhāvātyayāsaṁpra-
tiśabdaprādurbhāvapaścādyathānupūrvyayaugapadyasādṛśyasaṁpatti-
sākalyāntavacaneṣu| 2|1|6|

(322)

vibhaktyarthādiṣu vartamānamavyayaṁ subantena saha nityaṁ samasyate|
prāyeṇāvigraho nityasamāsaḥ| prāyeṇāsvapadavigraho vā| vibhaktau|
hari ṅi adhi iti sthite|

prathamānirdiṣṭaṁ samāsa upasarjanam| 1|2|43|
samāsaśāstre prathamānirdiṣṭamupasarjanaṁ syāt|

upasarjanaṁ pūrvam| 2|2|30|

samāse upasarjanaṁ prāk prayojyam| ityadheḥ prāk prayogaḥ| supo
luk| ekadeśavikṛtasyānanyatvāt prātipadikasaṁjñāyāṁ svādyutpattiḥ|
avyayībhāvaścetyavyayatvāt supo luk| adhihari|

(323)

avyayībhāvaśca| 2|4|18|
ayaṁ napuṁsakaṁ syāt| gāḥ pātīti gopāḥ| tasminnityadhigo-
pam|

nāvyayībhāvādato'm tvapañcamyāḥ| 2|4|83|
adantādavyayībhāvāt supo na luk tasya pañcamīṁ vinā amādeśaḥ|

tṛtīyāsaptamyorbahulam| 2|4|84|

adantādavyayībhāvāt tṛtīyāsaptamyorbahulamambhāvaḥ| upakṛṣṇam|
upakṛṣṇena| madrāṇāṁ samṛddhiḥ sumadram| yavanānāṁ vyṛddhiduryavanam|
makṣikāṇāmabhāvo nirmakṣikam| himasyātyayo'tihimam| nidrā
saṁprati na yujyata ityatinidram| hariśabdasya prakāśa itihari|
viṣṇoḥ paścādanuviṣṇu| yogyatāvīpsāpadārthānativṛttisādṛśyāni
yathārthāḥ| rūpasya yogyamanurūpam| arthamarthaṁ prati pratyartham| śakti-
manatikramya yathāśakti|

(324)

avyayībhāve cākāle| 6|3|81|

sahasya saḥ syādavyayībhāve na tu kāle| hareḥ sādṛśyaṁ sahari|
jyeṣṭhasyānupūrvyeṇetyanujyeṣṭham| cakreṇa yugapat sacakram| sadṛśaḥ sakhyā
sasakhi| kṣatrāṇāṁ saṁpatiḥ sakṣatram| tṛṇamapyaparityajya satṛṇamati|
agnigranthaparyantamadhīte sāgni|

nadībhiśca| 2|1|20|

(325)

nadībhiḥ saha saṁkhyā vā samasyate| samāhāre cāyamiṣyate|
pañcagaṅgam| dviyamunam|

taddhitāḥ| 4|1|76|
ā pañcamasamāpteradhikāro'yam|

avyayībhāve śaratprabhṛtibhyaḥ |5|4|107|
śaradādibhyaṣṭac syāt samāsānto'vyayībhāve| śaradaḥ samīpamupa-
śaradam| prativipāśam|

jarāyā jaras ca| upajarasam| ityādi|

anaśca | 5|4|108|
annantādavyayībhāvāṭṭac|

nastaddhite| 6|4|144|

(326)

nāntasya bhasya ṭerlopastaddhite| uparājam| adhyātmam|

napuṁsakādanyatarasyām| 5|4|109|
annantaṁ yat klībaṁ tadantādavyayībhāvāṭṭajvā| upacarmam|
upacarma|

jhayaḥ |5|4|111|
jhayantādavyayībhāvāṭṭajvā| upasamidham| upasamit|

ityavyayībhāvaḥ||

tatpuruṣaḥ|

tatpuruṣaḥ |2|1|22|
adhikāro'yam| prāgbahuvrīheḥ|

(327)

dviguśca| 2|1|23|
tatpuruṣasaṁjñakaḥ|

dvitīyāśritātītapatitagatātyastaprāptāpannaiḥ| 2|1|24|

dvitīyāntaṁ śritādiprakṛtikaiḥ subantai saha vā samasyate| kṛṣṇaṁ
śritaḥ| kṛṣṇaśritaḥ| ityādi|

tṛtīyā tatkṛtārthena guṇavacanena| 2|1|30|
tṛtīyāntaṁ tṛtīyāntārthakṛtaguṇavacanenārthena ca saha vā prāgvat|
śaṅkulayā khaṇḍaḥ śaṅkulākhaṇḍaḥ| dhānyenārthaḥ dhānyārthaḥ| tatkṛteti
kim| akṣṇā kāṇaḥ|

(328)

kartukaraṇe kṛtā bahulam| 2|1|32|

kartari karaṇe ca tṛtīyā kṛdantena bahulaṁ prāgvat| haritrātaḥ|
nakhabhinnaḥ| kṛdgrahaṇe gatikārakapūrvasyāpi grahaṇam| nakhanirbhinnaḥ|

caturthī tadarthārthabalihitasukharakṣitaiḥ| 2|1|36|

caturthyantārthāya yat tadvācinā arthādibhiśca caturthyantaṁ vā
prāgvat| yūpāya dāru| yūpadāru| tadarthena prakṛtivikṛtibhāva eveṣṭaḥ|
teneha na| randhanāya sthalī|

arthena nityasamāso viśeṣyaliṅgatā ceti vaktavyam| dvijāyā-

(329)

yam| dvijārthaḥ sūpaḥ| dvijārthā yavāgūḥ| dvijārthaṁ payaḥ|
bhūtabaliḥ| gohitam| gosukham| gorakṣitam|

pañcamī bhayena| 2|1|37|
corādbhayam| corabhayam|

stokāntikadūrārthakṛcchrāṇi ktena| 2|1|39|

pañcamyāḥ stokādibhyaḥ| 6|3|2|
aluguttarapade| stokānmuktaḥ| antikādāgataḥ| abhyāsādāga-
taḥ| dūrādāgataḥ| kṛcchrādāgataḥ|

ṣaṣṭhī| 2|2|8|
subantena prāgvat| rājapuruṣaḥ|

(330)

pūrvāparādharottaramekadeśinaikādhikaraṇe| 2|2|1|
avayavinā saha pūrvādayaḥ samasyante ekatvasaṁkhyāviśiṣṭaścedavaya-
vī| ṣaṣṭhīsamāsāpavādaḥ| pūrvaṁ kāyasya pūrvakāyaḥ| aparakāyaḥ|
ekādhikaraṇe kim| pūrvaśchātrāṇām|

ardhaṁ napuṁsakam| 2|2|2|
samāṁśavācyardhaśabdo nityaṁ klībe prāgvat| ardhaṁ pippalyā
ardhapippalī|

saptamī śauṇḍaiḥ| 2|1|40|
saptamyantaṁ śauṇḍādibhiḥ prāgvat| akṣeṣu śauṇḍaḥ| akṣaśauṇḍaḥ|

(331)

ityādi| dvitīyā tṛtīyetyādiyogavibhāgādanyatrāpi dvitīyādi-
vibhaktīnāṁ prayogavaśāt samāso jñeyaḥ|

diksaṁkhye saṁjñāyām| 2|1|50|
saṁjñāyāmeveti niyamārthaṁ sūtram| pūrveṣukāmaśamī| sapta ṛṣayaḥ
saptarṣayaḥ| teneha na| uttarā vṛkṣāḥ| pañca brāhmaṇāḥ|

taddhitārthottarapadasamāhāre ca| 2|1|51|
taddhitārthe viṣaye uttarapade ca parataḥ samāhāre ca vācye diksaṁ-
khye prāgvat| pūrvasyāṁ śālāyāṁ bhavaḥ pūrvāśālā iti samāse jāte|
sarvanāmno vṛttimātre puṁvadbhāvaḥ|

(332)

dikpūrvapadādasaṁjñāyāṁ ñaḥ| 4|2|107|
asmādbhavādyarthe ñaḥ syādasaṁjñāyām|

taddhiteṣvacāmādeḥ| 7|2|117|
ñiti ṇiti ca taddhiteṣvacāmāderaco vṛddhiḥ syāt| yasyeti
ca| paurvaśālaḥ| pañca gāvo dhanaṁ yasyeti tripade bahuvrīhau|

dvandvatatpuruṣayoruttarapade nityasamāsavacanam|

(333)

gorataddhitaluki| 5|4|92|
go'ntāt tatpuruṣāṭṭac syāt samāsānto na tu taddhitaluki|
pañcagavadhanaḥ|

tatpuruṣaḥ samānādhikaraṇaḥ karmadhārayaḥ| 1|2|42|

saṁkhyāpūrvo dviguḥ| 2|1|52|
taddhitārthetyatroktastrividhaḥ saṁkhyāpūrvo dvigusaṁjñaḥ syāt|

dvigurekavacanam| 2|4|1|
dvigvarthaḥ samāhāra ekavat syāt|

sa napuṁsakam| 2|4|17|
samāhāre dvigurdvandvaśca napuṁsakaṁ syāt| pañcānāṁ gavāṁ samāhāraḥ
pañcagavam|

(334)

viśeṣaṇaṁ viśeṣyeṇa bahulam| 2|1|57|
bhedakaṁ bhedyena samānādhikaraṇena bahulaṁ prāgvat| nīlamutpalaṁ nī-
lotpalam| bahulagrahaṇāt kvacinnityam| kṛṣṇasarpaḥ| kvacinna| rāmo
jāmadagnyaḥ|

upamānāni sāmānyavacanaiḥ| 2|1|55|
ghanaśyāmaḥ|

śākapārthivādīnāmuttarapadalopo vaktavyaḥ| śākapriyaḥ pārthivaḥ|
śākapārthivaḥ| devabrāhmaṇaḥ|

nañ| 2|2|6|
nañ supā prāgvat|

nalopo nañaḥ| 6|3|73|

(335)

naño nasya lopa uttarapade| abrāhmaṇaḥ|

tasmānnuḍaci| 6|3|74|

luptanakārānnaña uttarapadasyājādernuṭ| anaśvaḥ| naikadhetyādau tu
naśabdena saha sup supeti| samāsaḥ|

kugatiprādayaḥ| 2|2|18|
ete samarthena nityaṁ samasyante| kutsitaḥ puruṣaḥ| kupuruṣaḥ|

ūryādicviḍācaśca| 1|4|61|
ūryādayaścavyantā ḍājantāśca kriyāyoge gatisaṁjñāḥ syuḥ|
ūrīkṛtya| śuklīkṛtya| paṭapaṭākṛtya| supuruṣaḥ|

(336)

pādayo gatādyarthe prathamayā| pragata ācāryaḥ| prācāryaḥ|

atyādayaḥ krāntādyarthe dvitīyayā| atikrānto mālāmiti vigrahe|

ekavibhakti cāpūrvanipāte| 1|2|44|
vigrahe yanniyatavibhaktikaṁ tadupasarjanaṁ na tu tasya pūrvanipātaḥ|

gostriyorupasarjanasya| 1|2|48|
upasarjanaṁ yo gośabdaḥ strīpratyayāntaṁ ca tadantasya prātipadikasya
hrasvaḥ| atimālaḥ|

avādayaḥ kruṣṭādyarthe tṛtīyayā| avakruṣṭaḥ kokilayā| avakokilaḥ|

(337)

paryādayo glānādyarthe caturthyā| pariglāno'dhyayanāya paryadhyayanaḥ|

nirādayaḥ krāntādyarthe pañcamyā| niṣkrāntaḥ kauśāmbyā niṣkau-
śāmbiḥ|

tatropapadaṁ saptamīstham| 3|1|92|
saptamyante pade karmaṇītyādau vācyatvena sthitaṁ yat kumbhādi
tadvācakaṁ padamupapadaṁ syāt|

upapadamatiṅ| 2|2|19|
upapadaṁ samarthena nityaṁ samasyate'tiṅantaśca samāsaḥ| kumbhaṁ
karotīti kumbhakāraḥ| atiṅ kim| mā bhavān bhūt| māṅi
luṅīti saptamīnirdeśānmāṅupapadam| gatikārakopapadānāṁ kṛdbhiḥ
saha samāsavacanaṁ prāk subutpatteḥ| vyāghrī| aśvakrītī| kaccha-
pī| ityādi|

(338)

tatpuruṣasyāṅguleḥ saṁkhyāvyayādeḥ| 5|4|86|
saṁkhyāvyayāderaṅgulyantasya tatpuruṣasya samāsānto'c syāt|
dve aṅgulī pramāṇamasya dvyaṅgulam| nirgatamaṅgulibhyo niraṅgulam|

ahaḥsarvaikadeśasaṁkhyātapuṇyācca rātreḥ| 5|4|87|
ebhyo rātrerac syāt| cāt saṁkhyāvyayādeḥ| ahargrahaṇaṁ dvandvārtham|

(339)

rātrānhāhāḥ puṁsi| 2|4|29|
etadantau dvandvatatpuruṣau puṁsyeva| ahaśca rātriścāhorātraḥ|
sarvarātraḥ| saṁkhyātarātraḥ|

saṁkhyāpūrvaṁ rātraṁ klībam| dvirātram| trirātram|

rājāhaḥsakhibhyaṣṭac| 5|4|91|

etadantāt tatpuruṣāṭṭac| paramarājaḥ|

ānmahataḥ samānādhikaraṇajātīyayoḥ| 6|3|46|
mahārājaḥ| prakāravacane jātīyar| mahāprakāro mahājātīyaḥ|

dvyaṣṭanaḥ saṁkhyāyāmabahuvrīhyaśītyoḥ| 6|3|47|
āt syāt| dvādaśa| aṣṭāviṁśatiḥ|

(340)

paravalliṅgaṁ dvandvatatpuruṣayoḥ| 2|4|26|
kukkuṭamayūryāvime| mayūrīkukkuṭāvimau| ardhapippalī|

dviguprāptāpannālaṁpūrvagatisamāseṣu na| pañcakāpālaḥ puroḍāśaḥ|
prāpto jīvikāṁ prāptajīvikaḥ| āpannajīvikaḥ| alaṁ kumāryai alaṁ-
kumāriḥ| ata eva jñāpakāt samāsaḥ| niṣkauśāmbiḥ|

ardharcāḥ puṁsi ca| 2|4|31|

ardharcādayaḥ puṁsi klībe ca syuḥ| ardharcaḥ ardharcam| evaṁ
dhvajatīrthaśarīramaṇḍapayūṣadehāṅkuśakalaśapātrasūtrādayaḥ|

(341)

sāmānye napuṁsakam| mṛdu pacati| prātaḥ kamanīyam|

iti tatpuruṣaḥ|

| bahuvrīhiḥ|

śeṣo bahuvrīhiḥ| 2|2|23|
adhikāro'yam| prāgdvandvāt|

anekamanyapadārthe| 2|2|24|
anekaṁ prathamāntamanyasya padasyārthe vartamānaṁ vā samasyate sa bahuvrīhiḥ|

saptamīviśeṣaṇe bahuvrīhau| 2|2|35|

(342)

saptamyantaṁ viśeṣaṇaṁ ca bahuvrīhau pūrvaṁ syāt| kaṇṭhekālaḥ| ata
eva jñāpakādvyadhikaraṇapado bahuvrīhiḥ|

haladantāt saptamyāḥ saṁjñāyām| 6|3|9|

halantādadantācca saptamyā aluk| tvacisāraḥ| prāptamudakaṁ yaṁ
prāptodako grāmaḥ| ūḍharatho'naḍvān| upahṛtapaśū rudraḥ| uddhṛtaudanā
sthālī| pītāmbaro hariḥ| vīrapuruṣako grāmaḥ|

prādibhyo dhātujasya vācyo vā cottarapadalopaḥ| prapatitaparṇaḥ|
praparṇaḥ|

(343)

naño'styarthānāṁ vācyo vā cottarapadalopaḥ| avidyamānaputro'putraḥ|

striyāḥ puṁvadbhāṣitapuṁskādanūṅ samānādhikaraṇe stri-
yāmapūraṇīpriyādiṣu| 6|3|34|

uktapuṁskādanūṅ ūṅo'bhāvo yatra tathābhūtasya strīvācakaśabdasya
puṁvācakasyeva rūpaṁ samānādhikaraṇe na tu pūraṇyāṁ priyādau ca|
gostriyoriti hrasvaḥ| citraguḥ| rūpavadbhāryaḥ| anūṅ kim|
vāmorūbhāryaḥ|

ap pūraṇīpramāṇyoḥ| 5|4|116|

(344)

pūraṇārthapratyayāntaṁ yat strīliṅgaṁ tadantāt pramāṇyantācca bahuvrī-
herap syāt| kalyāṇī pañcamī yāsāṁ rātrīṇāṁ tāḥ kalyāṇīpañcamā
rātrayaḥ| strī pramāṇī yasya strīpramāṇaḥ| apriyādiṣu kim|
kalyāṇīpriyaḥ| ityādi|

bahuvrīhau sakthyakṣṇoḥ svāṅgāt ṣac| 5|4|113|

svāṅgavācisakthyakṣyantādbahuvrīheḥ ṣac| dīrghasakthaḥ| jalajākṣī|
svāṅgāt kim| dīrghasakthi śakaṭam| sthūlākṣā veṇyuṣṭiḥ| akṣṇo-
'darśanāditi vakṣyamāṇo'c|

dvitribhyāṁ ṣa mūrdhnaḥ| 5|4|115|
dvimūrdhaḥ| trimūrdhaḥ|

(345)

antarbahirbhyāṁ ca lomnaḥ |5|4|117|
ap syāt| antarlomaḥ| bahirlomaḥ|

pādasya lopo'hastyādibhyaḥ| 5|4|138|
hastyādivarjitādupamānāt parasya pādasya lopaḥ| vyāghrasyeva pādā-
vasya vyāghrapāt| ahastyādibhyaḥ kim| hastipādaḥ| kuśūlapādaḥ|

saṁkhyāsupūrvasya| 5|4|140|
lopaḥ syāt| dvipāt| supāt|

udvibhyāṁ kākudasya| 5|4|148|
lopaḥ syāt| utkākut| vikākut|

pūrṇādvibhāṣā| 5|4|149|
pūrṇakākut| pūrṇakākudaḥ|

(346)

suhṛddurhṛdau mitrāmitrayoḥ| 5|4|150|
suhṛnmitram| durhṛdamitraḥ|

uraḥprabhṛtibhyaḥ kap| 5|4|151|

kaskādiṣu ca| 8|3|48|
eṣviṇa uttarasya visargasya ṣo'nyasya tu saḥ| iti saḥ| vyū-
ḍhoraskaḥ| priyasarpiṣkaḥ|

niṣṭhā |2|2|36|
niṣṭhāntaṁ bahutrīhau pūrvaṁ syāt| yuktayogaḥ|

śeṣādvibhāṣā| 5|4|154|
anuktasamāsāntādbahuvrīheḥ kabvā| mahāyaśaskaḥ| mahāyaśāḥ|
iti bahuvrīhiḥ||

(347)

| dvandvaḥ|

cārthe dvandvaḥ| 2|2|29|

anekaṁ subantaṁ cārthe vartamānaṁ vā samasyate sa dvandvaḥ| samuccayā-
nvācayetaretarayogasamāhārāścārthāḥ| tatreśvaraṁ guruṁ ca bhajasveti
parasparanirapekṣasyānekasyaikasminnanvayaḥ samuccayaḥ| bhikṣāmaṭa gāṁ cā-
nyetyanyatarasyānuṣaṅgikatvenānvayo'vācayaḥ| anayorasāmarthyāt
samāso na| dhavakhadirau chindhīti militānāmanvaya itaretarayogaḥ|
saṁjñāparibhāṣāmiti samūhaḥ samāhāraḥ|

(348)

rājadantādiṣu param| 2|2|31|
eṣu pūrvaprayogārhaṁ paraṁ syāt| dantānāṁ rājā rājadantaḥ|

dharmādiṣvaniyamaḥ| arthadharmau| dharmārthau| ityādi|

dvandve dhi| 2|2|32|
pūrvaṁ syāt| hariharau|

ajādyadantam| 2|2|33|
īśakṛṣṇau|

alpāctaram| 2|2|34|
śivakeśavau|

pitā mātrā| 1|2|70|
mātrā sahoktau pitā vā śiṣyate| pitarau| mātāpitarau|

dvandvaśca prāṇitūryasenāṅgānām| 2|4|2|

(349)

eṣāṁ dvandva ekavat| pāṇipādam| mārdaṅgikapāṇavikam| rathi-
kāśvāroham|

dvandvāccudaṣahāntāt samāhāre| 5|4|106|

cavargāntāddaṣahāntācca dvandvāṭṭac syāt samāhāre| vāktvacam|
tvaksrajam| śamīdṛṣadam| vāktviṣam| chatropānaham| samāhāre
kim| prāvṛṭśaradau|

iti dvandvaḥ||

| samāsāntāḥ|

ṛkpūravdhūḥpathāmānakṣe |5|4|74|

ṛgādyantasya samāsasya apratyayo'ntāvayavaḥ| akṣe yā dhūsta-
dantasya na| ardharcaḥ| viṣṇupuram| vimalāpaṁ saraḥ| rājadhurā|
akṣe tu| akṣadhūḥ| dṛḍhadhūrakṣaḥ| sakhipathaḥ| ramyapatho deśaḥ|

(350)

akṣṇo'darśanāt| 5|4|76|

acakṣuḥparyāyādakṣṇo'c syāt| gavāmakṣīva gavākṣaḥ|

upasargādadhvanaḥ| 5|4|85|
pragato'dhvānaṁ prādhvo rathaḥ|

na pūjanāt| 5|4|69|
pūjanārthāt parebhyaḥ samāsāntā na syuḥ| surājā| atirājā|
iti samāsāntā||

(351)

| taddhitāḥ|

samarthānāṁ prathamādvā| 4|1|82|

idamadhikriyate| prāgdiśa iti yāvat|

aśvapatyādibhyaśca| 4|1|84|
ebhyo'ṇ syāt prāgdīvyatīyeṣvartheṣu|

taddhiteṣvacāmādeḥ| 7|2|117|
ñiti ṇiti ca taddhite pare'cāmāderaco vṛddhiḥ syāt| aśva-
paterapatyādi| āśvapatam| gāṇapatam|

(352)

dityadityādityapatyuttarapadāṇṇyaḥ |4|1|85|
prāgdīvyatīyeṣvartheṣu| diterapatyaṁ daityaḥ| aditerādityasya vā
ādityaḥ| prājāpatyaḥ|

devādyañañau| daivyam| daivam|

bahiṣaṣṭilopo yañ ca| bāhyaḥ| īkak ca|

kiti ca| 7|2|118|
acāmāderaco vṛddhiḥ syāt| bāhīkaḥ|

gorajādiprasaṅge yat| gorapatyādi| gavyam|

utsādibhyo'ñ| 4|1|86|
autsaḥ| ityapatyādivikārāntārthāḥ pratyayāḥ||

(353)

stripuṁsābhyāṁ nañsnañau bhavanāt 4| 1| 89|
dhānyānāṁ bhavana ityataḥ prāgarthevābhyāmetau staḥ| straiṇaḥ|
pauṁsnaḥ|

tasyāpatyam| 4|1|92|
ṣaṣṭhyantāt kṛtasaṁdheḥ samarthādapatye'rthe uktā vakṣyamāṇāśca pratyayā
vā syuḥ|

orguṇaḥ |6|4|146|

uvarṇāntasya bhasya guṇastaddhite| upagorapatyamaupagavaḥ āśva-
pataḥ| daityaḥ | autsaḥ| straiṇaḥ| pauṁsnaḥ|

(354)

apatyaṁ pautraprabhṛti gotram| 4|1|162|
apatyatvena vivakṣitaṁ pautrādi gotrasaṁjñaṁ syāt|

eko gotre |4|1|93|
pratyayaḥ syāt| upagorgotrāpatyamaupagavaḥ|

gargādibhyo yañ| 4|1|105|
gotrāpatye| gargasya gotrāpatyaṁ gārgyaḥ| vātsyaḥ|

yañañośca| 2|4|64|

gotre yadyañantamañantaṁ ca tadavayavayoretayorluk tatkṛte bahutve
na tu striyām| gargāḥ| vatsāḥ|

(355)

jīvati tu vaṁśye yuvā| 4|1|163|
vaṁśye pitrādau jīvati pautrāderyadapatyaṁ caturthādi tadyuvasaṁjñameva
syāt|

gotrādyūnyastriyām| 4|1|94|
yūnyapatye gotrapratyayāntādeva pratyayaḥ syāt striyāṁ tu na yuva-
saṁjñā|

gotrādyūnyastriyām| 4|1|94|
yūnyapatye gotrapratyayāntādeva pratyayaḥ syāt striyāṁ tu na yuva-
saṁjñā|

yañiñośca| 4|1|101|
gotre yau yañiñau tadantāt phak|

āyaneyīnīyiyaḥ phaḍhakhacchaghāṁ pratyayādīnām| 7|
1|2|

pratyayādeḥ phasya āayan ḍhasyaiy khasya īn chasya īy ghasya iy
ete syuḥ| gargasya yuvāpatyaṁ gārgyāyaṇaḥ| dākṣāyaṇaḥ|

(356)

ata iñ| 4|1|95|
apatye'rthe| dākṣiḥ|

bāhvādibhyaśca |4|1|96|
bāhaviḥ| auḍulomiḥ| ākṛtigaṇo'yam|

anṛṣyānantarye vidādibhyo'ñ|4|1|104|

ye tvatrānṛṣayastebhyo'patye'nyatra tu gotre| vidasya gotraṁ vaidaḥ|
vaidau| vidāḥ putrasyāpatyaṁ pautraḥ| pautrau| pautrāḥ| evaṁ dauhitrā-
dayaḥ|

śivādibhyo'ṇ| 4|1|112|

(357)

apatye| śaivaḥ| gāṅgaḥ|

ṛṣyandhakavṛṣṇikurubhyaśca| 4|1|114|
ṛṣibhyaḥ| vāsiṣṭhaḥ| vaiśvāmitraḥ| andhakebhyaḥ| śvāphalkaḥ|
vṛṣṇibhyaḥ| vāsudevaḥ| kurubhyaḥ| nākulaḥ| sāhadevaḥ|

māturut saṁkhyāsaṁbhadrapūrvāyāḥ |4|1|115|
saṁkhyādipūrvasya mātṛśabdasya udādeśa syādaṇ pratyayaśca| dvaimā-
turaḥ| ṣāṇmāturaḥ| sāṁmāturaḥ| bhādramāturaḥ|

strībhyo ḍhak| 4|1|120|
strīpratyayāntebhyo ḍhak| vainateyaḥ|

(358)

kanyāyāḥ kanīna ca| 4|1|116|
cādaṇ| kānīno vyāsaḥ karṇaśca|

rājaśvaśurādyat| 4|1|137|

rājño jātāveva|

ye cābhāvakarmaṇoḥ| 6|4|168|
yādau taddhite'n prakṛtyā syānna tu bhāvakarmaṇoḥ| rājanyaḥ|
jātāveveti kim|

an| 6|4|167|
an prakṛtyāṇi pare| rājanaḥ| śvaśuryaḥ|

(359)

kṣatrāddhaḥ| 4|1|138|
kṣitriyaḥ| jātāvityeva| kṣātriranyaḥ|

revatyādibhyaṣṭhak| 4|1|146|
ṭhasyekaḥ| 7|3|50|
aṅgāt parasya ṭhasyekādeśaḥ| raivatikaḥ|

janapadaśabdāt kṣatriyādañ| 4|1|168|
janapadakṣatriyavācakācchabdādañapatye| pāñcālaḥ|

kṣatriyasamānaśabdājjanapadāt tasya rājanyapatyavat| pañcālānāṁ
rājā pāñcālaḥ|

puroraṇ| pauravaḥ|

(360)

pāṇḍorḍyaṇ| pāṇḍyaḥ|

kurunādibhyo ṇyaḥ| 4|1|172|
kauravyaḥ| naiṣadhyaḥ|

te tadrājāḥ| 4|1|174|
añādayastadrājasaṁjñāḥ syuḥ|

tadrājasya bahuṣu tenaivāstriyām| 2|4|62|

bahuṣvartheṣu tadrājasya luk tatkṛte bahutve na tu striyām|
pañcālāḥ| ityādi|

kambojālluk |4|1|175|
asmāt tadrājasya luk| kambojaḥ| kambojau|

kambojādibhya iti vaktavyam| colaḥ| śakaḥ| keralaḥ| yavanaḥ|

(361)

ityapatyādhikāraḥ||

tena raktaṁ rāgāt| 4|2|1|
aṇ syāt| kaṣāyeṇa raktaṁ vastraṁ kāṣāyam|

nakṣatreṇa yaktaḥ kālaḥ| 4|2|3|
aṇ syāt|

tiṣyapuṣyayornakṣatrāṇi yalopa iti vācyam| puṣyeṇa yuktaṁ pauṣa-
mahaḥ|

lubaviśeṣe| 4|2|4|
pūrveṇa vihitasya lup ṣaṣṭhidaṇḍātmakasya kālasyāvāntaraviśeṣa-
ścenna gamyate| adya puṣyaḥ|

(362)

dṛṣṭaṁ sāma| 4|2|7|
tenetyeva| vasiṣṭhena dṛṣṭaṁ vāsiṣṭhaṁ sāma|

vāmadevāḍḍyaḍḍyau| 4|2|9|
vāmadevena dṛṣṭaṁ sāma vāmadevyam|

parivṛto rathaḥ |4|2|10|
asminnarthe'ṇ pratyayo bhavati| vastreṇa parivṛto vāstro rathaḥ|

tatroddhṛtamamatrebhyaḥ| 4|2|14|
śarāve uddhṛtaḥ śārāva odanaḥ|

saṁskṛtaṁ bhakṣāḥ| 4|2|16|
saptamyantādaṇ syāt saṁskṛte'rthe yat saṁskṛtaṁ bhakṣāścet te syuḥ|
bhrāṣṭreṣu saṁskṛtā bhrāṣṭrā bhakṣāḥ|

(363)

sā'sya devatā| 4|2|24|
indro devatā'syeti aindraṁ haviḥ| pāśupatam| bārhasyatyam|

śukrāddhan| 4|2|26|
śukriyam|

somāṭṭyaṇ| 4|2|30|
saumyam|

vāyvṛtupitruṣaso yat| 4|2|31|
vāyavyam| ṛtavyam|

rīṅ ṛtaḥ| 7|4|27|
akṛdyakāre'sārvadhātuke yakāre cvau ca pare ṛto rīṅādeśaḥ|
yasyeti ca| pitryam| uṣasyam|

(364)

pitṛvyamātulamātāmahapitāmahāḥ 4|2|36|
ete nipātyante| piturbhrātā pitṛvyaḥ| māturbhrātā mātulaḥ|
mātuḥ pitā mātāmahaḥ| pituḥ pitā pitāmahaḥ|

tasya samūhaḥ |4|2|37|
kākānāṁ samūhaḥ kākam|

bhikṣādibhyo'ṇ| 4|2|38|
bhaikṣam| garbhiṇīnāṁ samūho gārbhiṇam| iha bhasyāḍhe taddhita iti
puṁvadbhāve kṛte|

inaṇyanapatye| 6|4|164|
anapatyārthe'ṇi in prakṛtyā| tena nastaddhita iti ṭilopo na|
yuvatīnāṁ samūho yauvatam|

(365)

grāmajanabandhubhyastal| 4|2|43|
talantaṁ striyām| grāmatā| janatā| bandhutā|

gajasahāyābhyāṁ ceti vaktavyam| gajatā| sahāyatā|

ahnaḥ khaḥ kratau| ahīnaḥ|

acittahastidhenoṣṭhak| 4|2|47|

isusuktāntāt kaḥ| 7|3|51|
is-us-uktāntāt parasya ṭhasya kaḥ| sāktukam| hāstikam|
dhainukam|

tadadhīte tadveda| 4|2|59|

(366)

na yvābhyāṁ padāntābhyāṁ pūrvo tu tābhyāmaic| 7|3|3|
padāntābhyāṁ yakāravakārābhyāṁ parasya na vṛddhiḥ kiṁtu tābhyāṁ pūrvo
kramādetāvāgamau staḥ| vyākaraṇamadhīte veda vā vaiyākaraṇaḥ|

kramādibhyo vuna| 4|2|61|
kramakaḥ| padakaḥ| śikṣakaḥ| mīmāṁsakaḥ|

tadasminnastīti deśe tannāmni| 4|2|67|
udumbarāḥ santyasmin deśe audumbaro deśaḥ|

tena nirvṛttam| 4|2|68|
kuśāmbena nirvṛttā nagarī kauśāmbī|

(367)

tasya nivāsaḥ |4|2|69|
śivīnāṁ nivāso deśaḥ śaivaḥ|

adūrabhavaśca| 4|2|70|
vidiśāyā adūrabhavaṁ vaidiśam|

janapade lup| 1|2|51|
janapade vācye cāturarthikasya lup|

lupi yuktavadvyaktivacane| 1|2|51|
lupi sati prakṛtivalliṅgavacane staḥ| pañcālānāṁ nivāso janapadaḥ
pañcālāḥ| kuravaḥ| aṅgāḥ| vaṅgāḥ| kaliṅgāḥ|

varaṇādibhyaśca| 4|2|82|
añanapadārtha ārambhaḥ| varaṇānāmadūrabhavaṁ nagaraṁ varaṇāḥ|

(368)

kumudanaḍavetasebhyo ḍmatup|4|2|87|

jhayaḥ| 8|2|10|
jhayantānmatormasya vaḥ| kumudvān| naḍvān|

mādupadhāyāśca matorvo'yavādibhyaḥ| 8|2|9|
mavarṇāvarṇāntānmavarṇāvarṇopadhācca yavādivarjitāt parasya mato-
rmasya vaḥ| vetasvān|

naḍaśādāḍddhalac| 4|2|88|
naḍvalaḥ|

śikhāyā valac| 4|2|89|
śikhāvalaḥ|

iti cāturarthikāḥ||

śeṣe |4|2|92|

(369)

apatyādicaturarthyantādanyo'rthaḥ śeṣastatrāṇādayaḥ syuḥ| cakṣuṣā
gṛhyate cākṣuṣaṁ rūpam| śrāvaṇaḥ śabdaḥ| aupaniṣadaḥ puruṣaḥ| dṛṣadi
piṣṭā dārṣadāḥ saktavaḥ| caturbhiruhyate cāturaṁ śakaṭam| cāturdaśyāṁ
dṛśyate cāturdaśaṁ rakṣaḥ| tasya vikāra ityataḥ prāk śeṣādhikāraḥ|

rāṣṭrāvārapārāddhakhau| 4|2|93|
rāṣṭre jātādī rāṣṭriyaḥ| avārapārīṇaḥ|

avārapārādvigṛhītādapi viparītācceti vaktavyam| avārīṇaḥ|
pārīṇaḥ| pārāvarīṇaḥ| iha prakṛtiviśeṣādghādayaṣṭyuṭyulantā
ucyante teṣāṁ jātādayo'rthaviśeṣāḥ samarthavibhaktayaśca vakṣyante|

(370)

grāmādyakhañau| 4|2|94|

grāmyaḥ| grāmīṇaḥ|

nadyādibhyo ḍhak| 4|2|97|
nādeyam| moheyam| vārāṇaseyam|

dakṣiṇāpaścātpurasastyak| 4|2|98|
dākṣiṇātyaḥ| pāścāttyaḥ| paurastyaḥ|

dyuprāgapāgudakpratīco yat| 4|2|101|
divyam| prācyam| apācyam| udīcyam| pratīcyam|

avyayāt tyap| 4|2|104|

(371)

amehakvatasitrebhya eva| amātyaḥ| ihatyaḥ| kvatyaḥ|
tatastyaḥ| tatratyaḥ|

tyabnerdhruve| nityaḥ|

vṛddhiryasyācāmādistadvṛddham|1|1|73|
yasya samudāyasyācāṁ madhye ādhirvṛddhistadvṛddhasaṁjñaṁ syāt|

tyadādīni ca| 1|1|74|
vṛddhasaṁjñāni syuḥ|

vṛddhācchaḥ| 4|2|114|
śālīyaḥ| tadīyaḥ|

vā nāmadheyasya| vṛddhasaṁjñā| devadattīyaḥ| daivadattaḥ|

(372)

gahādibhyaśca| 4|2|138|
gahīyaḥ|

yuṣmadasmadoranyatarasyāṁ khañ ca| 4|3|1|
cācchaḥ| pakṣe'ṇ| yuvayoryuṣmākaṁ vāyaṁ yuṣmadīyaḥ| asma-
dīyaḥ|

tasminnaṇi ca yuṣmākāsmākau| 4|3|2|
yuṣmadasmadoretāvādeśau staḥ khañi aṇi ca| yauṣmākīṇaḥ|
āsmākīnaḥ| yauṣmākaḥ| āsmākaḥ|

tavakamamakāvekavacane| 4|3|3|
ekārthavācinoryuṣmadasmadostavakamamakau staḥ khañi aṇi ca|
tāvakīnaḥ| tāvakaḥ| māmakīnaḥ| māmakaḥ| che tu|

pratyayottarapadayośca| 7|2|98|

(373)

maparyantayoranayorekārthavācinostvamau staḥ pratyaye uttarapade ca
parataḥ| tvadīyaḥ| madīyaḥ| tvatputraḥ| matputraḥ|

madhyānmaḥ| 4|3|8|
madhyamaḥ|

kālāṭṭhañ| 4|3|11|
kālikam| māsikam| sāṁvatsarikam|

avyayānāṁ bhamātre ṭilopaḥ| sāyaṁprātikaḥ| paunaḥpunikaḥ|

prāvṛṣa eṇyaḥ| 4|3|17|
prāvṛṣeṇyaḥ|

sāyaṁciraṁprāhṇeprage'vyayebhyaṣṭyuṭyulau tuṭ ca| 4|3|23|

(374)

sāyamityādibhyaścaturbhyo'vyayebhyaśca kālavācibhyaṣṭyuṭyulau sta-
stayostuṭ ca| sāyaṁtanam| ciraṁtanam| prāhṇe prage anayoredanta-
tvaṁ nipātyate| prāhṇetanam| pragetanam| doṣātanam|

tatra jātaḥ| 4|3|25|

saptamīsamarthājjāta ityarthe'ṇādayo ghādayaśca syuḥ| srughne jātaḥ|
sraughnaḥ| utse jātaḥ| autsaḥ| rāṣṭre jātaḥ| rāṣṭriyaḥ| avāra-
pāre jātaḥ| avārapārīṇaḥ| ityādi|

prāvṛṣaṣṭhap| 4|3|26|
eṇyāpavādaḥ| prāvṛṣikaḥ|

prāyabhavaḥ| 4|3|39|

(375)

tatretyeva| srughne prāyeṇa bāhulyena bhavati sraughnaḥ|

saṁ bhūte |4|3|41|
srughne saṁbhavati| sraughnaḥ|

kośāḍḍhaj| 4|3|42|
kauśeyaṁ vastram|

tatra bhavaḥ |4|3|53|
sraughnaḥ autsaḥ| rāṣṭriyaḥ|

digādibhyo yat| 4|3|54|
diśyam| vargyam|

śarīrāvayavācca| 4|3|55|
dantyam| kaṇṭhyam| adhyātmādeṣṭhañiṣyate| adhyātme bhavamā-
dhyātmikam|

(376)

anuśatikādīnāṁ ca |7|3|20|
eṣāmubhayapadavṛddhirñiti ṇiti kiti ca| ādhidaivikam| ā-
dhibhautikam| aihalaukikam| ākṛtigaṇo'yam|

jihvāmūlāṅguleśchaḥ| 4|3|62|
jihvāmūlīyam| aṅgulīyam|

vargāntācca |4|3|63|
kavargīyam|

tata āgataḥ| 4|3|74|
srughnādāgataḥ| sraughnaḥ|

(377)

ṭhagāyasthānebhyaḥ |4|3|75|
śulkaśālāyā āgataḥ śaulkaśālikaḥ|

vidyāyonisaṁbandhebhyo vuñ| 4|3|77|
aupādhyāyakaḥ| paitāmahakaḥ|

hetumanuṣyebhyo'nyatarasyāṁ rūpyaḥ| 4|3|81|
samādāgataṁ samarūpyam| pakṣe gahāditvācchaḥ| samīyam| deva-
dattarūpyam| daivadattam|

mayaṭ ca| 4|3|82|
samamayam| devadattamayam|

prabhavati| 4|3|83|
himavataḥ prabhavati haimavatī gaṅgā|

(378)

tadgacchati pathidūtayoḥ| 4|3|85|
srughnaṁ saṁgacchati sraudhnaḥ| panthā dūto vā|

abhiniṣkrāmati dvāram| 4|3|86|
srughnamabhiniṣkrāmati sraudhnaṁ kānyakubjadvāram|

adhikṛtya kṛte granthe|4|3|87|
śārīrakamadhikṛtya kṛto granthaḥ śārīrakīyaḥ|

so'sya nivāsaḥ |4|3|89|
srughno nivāso'sya sraughnaḥ|

tena proktam| 4|3|101|
pāṇininā proktaṁ pāṇinīyam|

tasyedam| 4|3|120|
upagoridamaupagavam|

iti śaiṣikāḥ||

(379)

tasya vikāraḥ |4|3|134|

aśmano vikāre ṭilopaḥ| aśmano vikāra āśmaḥ|
bhāsmanaḥ| mārttikaḥ|

avayave ca prāṇyoṣadhivṛkṣebhyaḥ| 4|3|135|
cādvikāre| mayūrasyāvayavo vikāro vā māyūraḥ| maurvam| kā-
ṇḍaṁ bhasma vā| paippalam|

mayaddhaitayorbhāṣāyāmabhakṣācchādanayoḥ| 4|3|143|
prakṛtimātrānmayaḍvā syādvikārāvayavayoḥ| aśmamayam| āśmanam|
abhakṣetyādi kim| maudgaḥ sūpaḥ| kārpāsamācchādanam|

(380)

nityaṁ vṛddhaśarādibhyaḥ| 4|3|144|
āmramayam|

gośca purīṣe| 4|3|145|
gomayam|

gopayasoryat| 4|3|160|
gavyam| payasyam|

iti prāgdīvyatīyāḥ||

prāgvahateṣṭhak| 4|4|1|
tadvahatītyataḥ prāk ṭhagadhikriyate|

tena dīvyati khanati jayati jitam|4|4|2|
akṣairdīvyati khanati jayati jitaṁ vā ākṣikam|

(381)

saṁskṛtam| 4|4|3|
dadhnā saṁskṛtaṁ dādhikam| māricikam|

tarati|4|4|5|
uḍupena tarati| auḍupikaḥ|

carati| 4|4|8|
hastinā carati hāstikaḥ| dadhnā carati dādhikaḥ|

saṁsṛṣṭe |4|4|22|
dadhnā saṁsṛṣṭaṁ dādhikam|

uñchati| 4|4|32|
badarāṇyuñchati bādarikaḥ|

rakṣati| 4|4|33|
samājaṁ rakṣati sāmājikaḥ|

(382)

śabdadarduraṁ karoti| 4|4|34|
śabdaṁ karoti śābdikaḥ| darduraṁ karoti dārdurikaḥ|

dharmaṁ carati| 4|4|41|
dharmikaḥ|

adharmācceti vaktavyam| ādharmikaḥ|

śilpam| 4|4|55|
mṛdaṅgavādanaṁ śilpamasya mārdaṅgikaḥ|

praharaṇam| 4|4|57|
asiḥ praharaṇamasya āsikaḥ| dhānuṣkaḥ|

śīlam| 4|4|61|
apūpabhakṣaṇaṁ śīlamasya āpūpikaḥ|

(383)

nikaṭe vasati| 4|4|73|
naikaṭiko bhikṣukaḥ|

iti ṭhagadhikāraḥ||

prāgdhitādyat| 4|4|75|
tasmai hitamityataḥ prāgyadadhikriyate|

tadvahati rathayugaprāsaṅgam|4|4|76|
rathaṁ vahati rathyaḥ| yugyaḥ| prāsaṅgyaḥ|

dhuro yaḍḍhakau| 4|4|77|
dhuryaḥ| dhaureyaḥ|

nauvayodharmaviṣamūlamūlasītātulābhyastāryatulyaprāpya-
vadhyānāmyasamasamitasaṁmiteṣu |4|4|91|

nāvā tāryaṁ nāvyaṁ jalam| vayasā tulyo vayasyaḥ| dharmeṇa prāpyaṁ
dharmyam| viṣeṇa vadhyaḥ viṣyaḥ| mūlena ānāmyaṁ mūlyam| mūlena
samo mūlyaḥ| sītayā samitaṁ sītyaṁ kṣetram| tulayā saṁmitaṁ tulyam|

(384)

tatra sādhuḥ | 4|4|98|
sāmasu sādhuḥ sāmanyaḥ| karmaṇyaḥ| śaraṇyaḥ|

sabhāyā yaḥ| 4|4|105|
sabhyaḥ|

iti yato'vadhiḥ||

prākkrītācchaḥ| 5|1|1|

tena krītamityataḥ prāk cho'dhikriyate|

ugavādibhyo yat| 5|1|2|

(385)

uvarṇāntādgavādibhyaśca yat| chasyāpavādaḥ| śaṅkavyaṁ dāru|
gavyam|

nābhi nabhaṁ ca| nabhyo'kṣaḥ| nabhyamañjanam|

tasmai hitam| 5|1|5|
vatsebhyo hito vatsīyo godhuk|

śarīrāvayavādyat| 5|1|6|
dantyam| kaṇṭhyam| nasyam|

ātmanviśvajanabhogottarapadātkhaḥ| 5|1|9|

ātmādhvānau khe| 6|4|169|
etau khe prakṛtyā staḥ| ātmane hitamātmanīnam| viśvajanīnam|
mātṛbhogīṇaḥ|

iti chayatoḥ pūrṇo'vadhiḥ||

(386)

prāgvateṣṭhañ| 5|1|18|
tena tulyamityataḥ prāk ṭhañadhikriyate|

tena krītam| 5|1|37|
saptatyā krītaṁ sāptatikam| prāsthikam|

tasyeśvaraḥ| 5|1|42|
sarvabhūmipṛthivībhyāmaṇañau staḥ| anuśatikādīnāṁ ca| sarvabhūme-
rīśvaraḥ sārvabhaumaḥ| pārthivaḥ|

paṅktiviṁśatitriṁśaccatvāriṁśatpañcāśatṣaṣṭisaptatyaśīti-
navatiśatam| 5|1|59|

ete rūḍhaśabdā nipātyante|

(387)

tadarhati| 5|1|63|
śvetacchatramarhati śvaitacchatrikaḥ|

daṇḍādibhyo yaḥ |5|1|66|
ebhyo yaḥ| daṇḍamarhati daṇḍyaḥ| ardhyaḥ| vadhyaḥ|

tena nirvṛttam|5|1|79|
ahnā nirvṛttamāhnikam|

iti ṭhaño'vadhiḥ||

tena tulyaṁ kriyā cedvatiḥ| 5|1|115|
brāhmaṇena tulyaṁ brāhmaṇavadadhīte| kriyā cet kim| guṇatulye mā
bhūt| putreṇa tulyaḥ sthūlaḥ|

(388)

tatra tasyeva| 5|1|116|

mathurāyāmiva mathurāvat srughne prākāraḥ| caitrasyeva caitravanmaitrasya gāvaḥ|

tasya bhāvastvatalau| 5|1|119|
prakṛtijanyabodhe prakāro bhāvaḥ| gorbhāvo gotvam| tvāntaṁ
klībam|

ā ca tvāt| 5|1|120|

brahmaṇastva ityataḥ prāk tvatalāvadhikriyete| apavādaiḥ saha
smāveśārthamidam| cakāro nañsnañbhyāmapi samāveśārthaḥ| striyā
bhāvaḥ straiṇam| strītvam| strītā| pauṁsnam| puṁstvam| puṁstā|

(389)

pṛthvādibhya imanijvā| 5|1|122|
vāvacanamaṇādisamāveśārtham|

ra ṛto halāderlaghoḥ| 6|4|161|
iṣṭhemeyassu|

ṭeḥ| 6|4|155|
ṭerlopa iṣṭhemeyassu| pṛthumṛdubhṛśakṛśadṛḍhaparivṛḍhāmāmeva ratvam|
pṛthorbhāvaḥ prathimā| pārthavam|  mradimā| mārdavam|

varṇadṛḍhādibhyaḥ ṣyañ ca| 5|1|123|
cādimanic| śauklyam| śuklimā| dārḍhyam| draḍhimā|

guṇavacanabrāhmaṇādibhyaḥ karmaṇi ca| 5|1|124|
cādbhāve jaḍasya bhāvaḥ karma vā jāḍyam| mauḍhyam| brāhmaṇyam|
ākṛtigaṇo'yam|
(390)

sakhyuryaḥ| 5|1|1|26|
sakhyam|

kapijñātyorḍhak| 5|1|127|
kāpeyam| jñāteyam|

patyantapurohitādibhyo yak| 5|1|128|
saināpatyam| paurohityam|

iti nañsnañoradhikāraḥ||

dhānyānāṁ bhavane kṣetre khañ| 5|2|1|
mudgānāṁ bhavanaṁ kṣetraṁ maudgīnam|

(391)

vrīhiśālyorḍhak| 5|2|2|
vraiheyam| śāleyam|

haiyaṁgavīnaṁ saṁjñāyām| 5|2|23|
navanīte nipātito'yam|

tadasya saṁjātaṁ tārakādibhya itac| 5|2|36|
tārakāḥ saṁjātā asya tārakitaṁ nabhaḥ| paṇḍitaḥ| ākṛti-
gaṇo'm|

pramāṇe dvayasajdaghnañmātracaḥ| 5|2|37|
ūrū pramāṇamasya urudvayasam| urudaghnam| urumātram|

yattadetebhyaḥ parimāṇe vatup| 5|2|39|

(392)

yat parimāṇamasya yāvān| tāvān| etāvān|

saṁkhyāyā avayave tayap| 5|2|42|
pañcāvayavā asya pañcatayam|

dvitribhyāṁ tayasyāyajvā| 5|2|43|
dvayam| dvitayam| trayam| tritayam|

ubhādudātto nityam| 5|2|44|
ubhayam|

tasya pūraṇe ḍaṭ| 5|2|48|
ekādaśānāṁ puraṇa ekādaśaḥ|

nāntādasaṁkhyādermaṭ| 5|2|49|
maḍāgamaḥ| pañcānāṁ pūraṇaḥ pañcamaḥ| nāntāt kim| viṁśaḥ|

(393)

ti viṁśaterḍiti| 6|4|142|
viṁśaterbhasya tiśabdasya lopo ḍiti pare| viṁśaḥ| asaṁkhyādeḥ
kim| ekādaśaḥ|

ṣaṭkatikatipayacaturāṁ thuk| 5|2|51|
ḍaṭi| ṣaṇṇāṁ pūraṇaḥ ṣaṣṭhaḥ| katithaḥ| katipayaśabdasyāta eva
ḍaṭ| katipayathaḥ| caturthaḥ|

dvestīyaḥ |5|2|54|
ḍaṭo'pavādaḥ| dvayoḥ pūraṇo dvitīyaḥ|

treḥ saṁprasāraṇaṁ ca| 5|2|55|

(394)

tṛtīyaḥ|

śrotriyeśchando'dhīte| 5|2|84|
śrotriyaḥ| vetyanuvṛtteśchāndasaḥ|

pūrvādiniḥ |5|2|86|
pūrvaṁ jñātamanena pūrvī|

sapūrvācca| 5|2|87|
kṛtapūrvī|

iṣṭādibhyaśca| 5|2|88|
iṣṭamanena iṣṭī| adhītī|

tadasyāstyasminniti matup| 5|2|94|
gāvo'syāsmin vā santi gomān|

(395)

tasau matvarthe| 1|4|19|
tāntasāntau bhasaṁjñau sto matvarthe pratyaye| saṁprasāraṇam| viduṣmān|

guṇavacanebhyo matupo lugiṣṭaḥ| śulko guṇo'syāstīti śulkaḥ
paṭaḥ| kṛṣṇaḥ|

prāṇisthādāto lajanyatarasyām| 5|2|96|
cūḍālaḥ| cūḍāvān| prāṇisthāt kim| śikhāvān dīpaḥ|
prāṇyaṅgādeva| neha| meghāvān|

lomādipāmādipicchādibhyaḥ śanelacaḥ| 5|2|100|

(396)

lomādibhyaḥ śaḥ| lomaśaḥ| lomavān| pāmādibhyo naḥ| pāmanaḥ|

aṅgāt kalyāṇe| aṅganā|

lakṣmyā acca| lakṣmaṇaḥ| picchādibhya ilac| picchilaḥ|
picchavān|

danta unnata urac| 5|2|106|
unnatā dantā asya danturaḥ|

keśādvo'nyatarasyām| 5|2|109|
keśavaḥ| keśavān|

anyebhyo'pi dṛśyate| maṇivaḥ|

(397)

arṇaso lopaśca| arṇavaḥ|

ata iniṭhanau| 5|2|115|
daṇḍī| daṇḍikaḥ|

vrīhyādibhyaśca| 5|2|116|
vrīhī| vrīhikaḥ|

asmāyāmedhāsrajo viniḥ| 5|2|121|
yaśasvī| yaśasvān| māyāvī| meghāvī| sragvī|

vāco gminiḥ| 5|2|124|
vāgmī|

arśa ādibhyo'c|5|2|127|
arśasaḥ| ākṛtigaṇo'yam|

(398)

iti matvarthīyāḥ||

prāgdiśo vibhaktiḥ| 5|3|1|

dikśabdebhya ityataḥ prāgvakṣyamāṇāḥ pratyayā vibhaktisaṁjñāḥ syuḥ|
| atha svārthikāḥ|

kiṁsarvanāmabahubhyo'dvyādibhyaḥ| 5|3|2|
kimaḥ sarvanāmno bahuśabdācceti prāgdiśo'dhikriyate|

pañcamyāstasil| 5|3|7|
pañcamyantebhyaḥ kimādibhyastasil vā syāt|

ku tihoḥ| 7|2|104|

(399)

kimaḥ kustādau hādau ca vibhaktau| kutaḥ| kasmāt|
idama iś| 5|3|3|
prāgdiśīye| itaḥ|

etado'n |5|3|5|
prāgdiśīye| anekāltvāt sarvādeśaḥ| ataḥ| amutaḥ| yataḥ|
tataḥ| bahutaḥ| dvyādestu| dvābhyām|

paryabhibhyāṁ ca| 5|3|9|
tasil| paritaḥ| sarvata ityarthaḥ| abhitaḥ| ubhayata ityarthaḥ|

saptamyāstral| 5|3|10|
kutra| yatra| bahutra|

(400)


idamo haḥ |5|3|11|
calo'pavādaḥ| iha|

kimo't| 5|3|12|
vā syāt|

kvāti| 7|2|105|
kimaḥ| kva| kutra|

itarābhyo'pi dṛśyante| 5|3|14|
pañcamīsaptamītaravibhaktyantādapi tasilādayo dṛśyante| dṛśigraha-
ṇādbhavadādiyoga eva| sa bhavān| tato bhavān| tatra bhavān| tato
bhavantam| tatra bhavantam| evaṁ dīrghāyuḥ| devānāṁ priyaḥ| āyuṣmān|

(401)

sarvaikānyakiyattadaḥ kāle dā| 5|3|15|
sāmyantebhyaḥ kālārthe dā syāt|

sarvasya so'nyatarasyāṁ di| 5|3|6|

dādau prāgdiśīye sarvasya so vā| sarvasmin kāle sadā| sarva-
dā| anyadā| kadā| yadā| tadā| kāle kim| sarvatra deśe|

idamo rhil| 5|3|16|
saptamyantāt|

etetau rathoḥ| 5|3|4|

idama eta it etau sto rephādau thakārādau ca prāgdiśīye pare|
asmin kāle etarhi| kāle kim| iha deśe|

(402)

anadyatane rhilanyatarasyām| 5|3|21|
karhi| kadā| yarhi| yadā| tarhi| tadā|

etadaḥ| 5|3|5|
eta it etau sto rephādau thādau ca prāgdiśīye| etasmin kāle
etarhi|

prakāravacane thāl| 5|3|23|
prakāravṛttibhyaḥ kimādibhyasthāl| tena prakāreṇa tathā|

idamasthamuḥ| 5|3|24|
thālo'pavādaḥ|

etado'pi vācyaḥ| anena etena prakāreṇa vā ittham|

kimaśca| 5|3|25|
kena prakāreṇa katham|

iti prāgdiśīyāḥ|

(403)

atiśāyane tamabiṣṭhanau| 5|3|55|
atiśayaviśiṣṭārthavṛtteḥ svārtha etau staḥ| ayameṣāmatiśayenāḍhya
āḍhyatamaḥ| laghutamaḥ| laghiṣṭhaḥ|

tiṅaśca| 5|3|56|
tiṅantādatiśaye dyotye tamap syāt|

taraptamapau ghaḥ| 1|1|22|

kimettiṅavyayaghādāmvadravyaprakarṣe| 5|4|11|
kima edantāt tiṅo'vyayācca yo ghastadantādāmuḥ syānna tu
dravyaprakarṣe| kiṁtamām| pacatitamām| uccaistamām| dravyaprakarṣe tu|
uccaistamastaruḥ|

(404)

dvivacanavibhajyopapade tarabīyasunau| 5|3|59|

dvayorekasyātiśaye vibhaktavye copapade suptiṅantādetau staḥ| pūrva-
yorapavādaḥ| ayamanayoratiśayena ladhurladhutaraḥ| ladhīyān|
udicyāḥ prācyebhyaḥ paṭutarāḥ| paṭīyāṁsaḥ|

praśasyasya śraḥ| 5|3|60|
iṣṭheyasoḥ parataḥ|

prakṛtyaikāc| 6|4|163|
iṣṭhādāvekāc prakṛtyā syāt| śreṣṭhaḥ| śreyān|

jya ca| 5|3|61|
praśasyasya jyādeśa iṣṭheyasoḥ| jyeṣṭhaḥ|

jyādādīyasaḥ| 6|4|160|

ādeḥ parasya| jyāyān|

(405)

bahorlopo bhū ca bahoḥ| 6|4|158|
bahoḥ parayorimeyasorlopaḥ syādbahośca bhūrādeśaḥ| bhūmā|

iṣṭhasya yiṭ ca| 6|4|159|
bahoḥ parasya iṣṭhasya lopaḥ syādyiḍāgamaśca| bhūyiṣṭhaḥ|

vinmatorluk| 5|3|65|
iṣṭheyasoḥ| atiśayena sragvī| srajiṣṭhaḥ| srajīyān| atiśayena
tvagvān| tvaciṣṭhaḥ| tvacīyān|

īṣadasamāptau kalpabdeśyadeśīyaraḥ| 5|3|67|
īṣadūno viddhān| vidvatkalpaḥ| vidvaddeśyaḥ| vidvaddeśīyaḥ| paca-
tikalpam|

(406)

vibhāṣā supo bahuc purastāt tu| 5|3|68|
īṣadūnaḥ paṭuḥ| bahupaṭuḥ| paṭukalpaḥ| supaḥ kim| pacati-
kalpam|

prāgivāt kaḥ| 5|3|70|
ive pratikṛtāvityataḥ prāk kādhikāraḥ|

avyayasarvanāmnāmakac prāk ṭeḥ| 5|3|71|
kāpavādaḥ|

ajñāte| 5|3|73|
kasyāyamaśvo'śvakaḥ| uccakaiḥ| nīcakaiḥ| sarvakaiḥ|

kutsite| 5|3|74|
kutsito'śvo'śvakaḥ|

kiṁyattado nirdhāraṇe dvayorekasya ḍatarac|5|3|92|

(407)

anayoḥ kataro vaiṣṇavaḥ| yataraḥ| tataraḥ|

vā bahūnāṁ jātiparipraśne ḍatamac| 5|3|93|
jātiparipraśna iti prayākhyātamākare| katamo bhavatāṁ kaṭhaḥ|
yatamaḥ| tatamaḥ| vāgrahaṇamakajartham| yakaḥ| sakaḥ|

iti prāgivīyāḥ||

ive pratikṛtau| 5|3|96|
kan syāt| aśva iva pratikṛtiḥ| aśvakaḥ|

sarvaprātipadikebhyaḥ svārthe kan| aśvakaḥ|

(408)

tat prakṛtavacane mayaṭ| 5|4|21|

prācuryeṇa prastutaṁ prakṛtaṁ tasya vacanaṁ pratipādanam| bhāve'dhikaraṇe
vā lyuṭ| ādye prakṛtamannamannamayam| apūpamayam| dvitīye tu|
annamayo yajñaḥ| apūpamayaṁ parva|

prājñādibhyaśca| 5|4|38|
aṇ syāt| prajña eva prājñaḥ| daivataḥ|

bahvalpārthācchas kārakādanyatarasyām| 5|4|42|
bahūni dadāti bahuśaḥ| alpaśaḥ|

(409)

ādyādibhyastaserupasaṁkhyānam| ādau āditaḥ| madhyataḥ|
antataḥ| pṛṣṭhataḥ| pārśvataḥ| ākṛtigaṇo'yam| svareṇa svarataḥ|
varṇataḥ|

kṛbhvastiyoge saṁpadyakartari cviḥ |5|4|50|

abhūtatadbhāva iti vaktavyam| vikārātmatāṁ prāpnuvatyāṁ prakṛtau
vartamānādvikāraśabdāt svārthe cvirvā syāt karotyādibhiryoge|

asya cvau| 7|4|32|

avarṇasya īt syāccvau| akṛṣṇaḥ kṛṣṇaḥ saṁpadyate taṁ karoti
kṛṣṇīkaroti| brahmībhavati| gaṅgīsyāt|

(410)

avyayasya cvāvītvaṁ neti vācyam| doṣābhūtamahaḥ| divābhūtā
rātriḥ|

vibhāṣā sāti kārtsnye |5|4|52|
cviviṣaye sātirvā syāt sākalye|

sātpadādyoḥ| 8|3|111|
sasya ṣatvaṁ na| dadhi sañcati| kṛtsnaṁ śastramagniḥ saṁpadyate-
'gnisādbhavati|

cvau ca| 7|4|26|
dīrghaḥ syāt| agnībhavati|

avyaktānukaraṇāddvyajavarārdhādanitau ḍāc| 5|4|57|

(411)

dvyajavaraṁ nyūnaṁ na tu tato nyūnam| anekājiti yāvat| tādṛśamardhaṁ
yasya tasmāḍḍāc syāt kṛbhvastibhiryoge|

ḍāci bahulaṁ dve bhavata iti ḍāci vivakṣite dvitvam|

nityamāmreḍite ḍācīti vaktavyam| ḍācparaṁ yadāmreḍitaṁ tasmin
pare pūrvaparayorvarṇayoḥ pararūpaṁ syāt| iti takārapakārayoḥ pakāraḥ|
paṭapaṭā karoti| avyaktānukaraṇāt kim| dṛṣat karoti| dvyajava-
rārdhāt kim| śrat karoti| avareti kim| kharaṭakharaṭā karoti|
anitau kim| paṭiti karoti|

iti taddhitāḥ||

(412)

| atha strīpratyayāḥ|

ajādyataṣṭāp| 4|1|4|

ajādīnāmakārāntasya ca vācyaṁ yat strītvaṁ tatra dyotye ṭāp
syāt| ajā| eḍakā| aśvā| caṭakā| mūṣikā| bālā|
vatsā| hoḍā| mandā| vilātā| medhā| ityādi| gaṅgā|
sarvā|

ugitaśca| 4|1|6|

ugidantāt prātipadikānṅīp| bhavantī| pacantī|

(413)

ṭiḍḍhāṇañdvayasajadaghnajmātractayapṭhakṭhañkañkvarapaḥ 4|1|15|

anupasarjanaṁ yaṭṭidādi tadantaṁ yadadantaṁ tataḥ striyāṁ ṅīp|
kurucarī| nadaṭ| nadī| devaṭ| devī| sauparṇeyī| aindrī|
autsī| ūrudvayasī| urudadhnī| urumātrī| pañcatayī| ākṣikī|
prāsthikī| lāvaṇikī| yādṛśī| ityarī|

nañsnañīkakkhyuṁstaruṇatalunānāmupasaṁkhyānam| straiṇī| pauṁsnī|
śāktīkī| āḍhyaṁ karaṇī| taruṇī| talunī|

(414)

yañaśca| 4|1|16|
yañantānṅīp| akāralope kṛte|

halastaddhitasya| 6|4|150|
halaḥ parasya taddhitayakārasya lopa īti pare| gārgī|

prācāṁ ṣphastaddhitaḥ| 4|1|17|
yañantāt ṣpho vā syāt sa ca taddhitaḥ|

ṣidgaurādibhyaśca| 4|1|41|
ṅīṣ syāt| gārgyāyaṇī| nartakī| gaurī| anaḍuhī| ana-
ḍvāhī| ākṛtigaṇo'yam|

vayasi prathame| 4|1|20|
prathamavayovācino'dantānṅīp| kumārī|

(415)

dvigoḥ |4|1|21|
adantāddvigorṅīp| trilokī| ajāditvāt triphalā| tryanīkā|

varṇādanudāttāt topadhāt to naḥ| 4|1|39|
varṇavācī yo'nudāttāntastopadhastadantādanupasarjanādvā ṅīp takā-
rasya naḥ| etā| enī| rohitā| rohiṇī|

voto guṇavacanāt| 4|1|44|
udantādguṇavācino vā ṅīṣ| mṛdvī| mṛduḥ|

bahvādibhyaśca| 4|1|45|
vā ṅīṣ| bahvī| bahuḥ|

kṛdikārādaktinaḥ| rātrī| rātriḥ|

(416)

sarvato'ktinnarthādityeke| śakaṭī| śakaṭiḥ|

puṁyogādākhyāyām| 4|1|48|
yā pumākhyā puṁyogāt striyāṁ vartate tato ṅīṣ| gopasya strī
gopī|

pālakāntānna| gopālikā| aśvapālikā|

pratyayathāt kāt pūrvasyāta idāpyasupaḥ| 7|3|44|

pratyayasthāt kāt pūrvasyākārasyekāraḥ syādāpi sa āp supaḥ
paro na cet| sarvikā| kārikā| ataḥ kim| naukā| pratyayasthāt
kim| śaknotīti śakā| asupaḥ kim| bahuparivrājakā nagarī|

(417)

sūryāddevatāyāṁ cāp| sūryasya strī devatā sūryā| devatāyāṁ kim|

sūryāgastyayośche ca ṅyāṁ ca yalopaḥ| sūrī kuntī|

indravaruṇabhavaśarvarudramṛḍahimāraṇyayavayavanamātulā-
cāryāṇāmānuk| 4|1|49|

ṅiṣ ca| indrasya strī indrāṇī| varuṇānī| bhavānī| śarvāṇī|
rudrāṇī| mṛḍānī|

himāraṇyayormahattve| mahaddhimaṁ himānī| mahadaraṇyamaraṇyānī|

yavāddoṣe| duṣṭo yavo yavānī|

(418)

yavannāllipyām| yavanānāṁ lipiryavanānī|

mātulopādhyāyayorānugvā| mātulānī| mātulī| upādhyāyānī|
upādhyāyī|

ācāryādaṇatvaṁ ca| ācāryānī|

aryakṣatriyābhyāṁ vā svārthe| aryāṇī| aryā| kṣatriyāṇī| kṣatriyā|

krītāt karaṇapūrvāt| 4|1|50|
ṅīṣ| vastrakrītī| kvacinna| dhanakrītā|

(419)

svāṅgāccopasarjanādasaṁyogopadhāt| 4|1|54|

asaṁyogopadhamupasarjanaṁ yat svāṅgaṁ tadantānṅīṣ vā| keśānati-
krāntā atikeśī| atikeśā| candramukhī| candramukhā| asaṁyogo-
padhāt kim| sugulphā| upasarjanāt kim| suśikhā|

na kroḍādivahvacaḥ| 4|1|56|

kroḍādervahvacaśca svāṅgānna ṅīṣ| kalyāṇakroḍā| ākṛtigaṇo'yam|
sujaghanā|

nakhamukhāt saṁjñāyām| 4|1|58|
na ṅīṣ|

pūrvapadāt saṁjñāyāmagaḥ| 8|4|3|

(420)

pūrvapadasthānnimittāt parasya nasya ṇaḥ syāt saṁjñāyāṁ na tu gakāra-
vyavadhāne| śūrpaṇakhā| gauramukhā| saṁjñāyāṁ kim| tāmramukhī kanyā|

jāterastrīviṣayādayopadhāt| 4|1|63|

jātivāci yanna ca striyāṁ niyatamayopadhaṁ tato ṅīṣ| taṭī|
vṛṣalī| kaṭhī| bahvṛcī| jāteḥ kim| muṇḍā| astrīviṣayāt
kim| balākā| ayopadhāt kim| kṣatriyā|

yopadhapratiṣedhe gavayahayamukayamatsyamanuṣyāṇāmapratiṣedhaḥ| gavayī|
hayī| mukayī| halastaddhitasyeti yalopaḥ| manuṣī| matsyasya ṅyāṁ
yalopaḥ| matsī|

(421)

ito manuṣyajāteḥ| 4|1|65|
ṅīṣ| dākṣī|

ūṅutaḥ| 4|1|66|

udantādayopadhānmanuṣyajātivācinaḥ striyāmūṅ| kurūḥ| ayopa-
dhāt kim| adhvaryurbrāhmaṇī|

paṅgośca| paṅgūḥ|

śvaśurasyokārākāralopaśca| śvaśrūḥ|

(422)

ūrūttarapadādaupamye| 4|1|69|
upamānavācipūrvapadamūrūttarapadaṁ yat prātipadikaṁ tasmādūṅ|
karabhorūḥ|

saṁhitaśaphalakṣaṇavāmādeśca| 4|1|70|
anaupamyārthaṁ sūtram| saṁhitorūḥ| śaphorūḥ| lakṣaṇorūḥ| vāmorūḥ|

śārṅgaravādyaño ṅīn| 4|1|73|

śārṅgaravāderaño yo'kārastadantācca jātivācino ṅīn| śārṅgaravī|
vaidī| brāhmaṇī|

(423)

nṛnarayorvṛddhiśca| nārī|

yūnastiḥ| 4|1|77|
yuvanśabdāt striyāṁ tiḥ syāt| yuvatiḥ|

iti strīpratyayāḥ||

śāstrāntare praviṣṭānāṁ bālānāṁ copakārikā|
kṛtā varadarājena laghusiddhāntakaumudī||

iti śrīvaradarājakṛtā laghusiddhāntakaumudī samāptā||

|| laghukaumudī samāptā||

(424)

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project