Digital Sanskrit Buddhist Canon

Vimalaratnalekhaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2020
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

||Vimalaratnalekhaḥ||

bhāratabhāṣāyām
vimalaratnalekho nāma|

bhoṭabhāṣāyām

dri ma med pa rin po che-i phrina cesa vya va|

guruve namaḥ|
tārādevyai namaḥ||

(1)

mahāgati(?)kāyaṁ dṛṣṭvā
barddhayan buddhaśāsanam
dharmeṇa pālayan rājyaṁ
nayapālo nṛpo'bhavat||1||

tvaya pūrvvaṁ dānaṁ
daśa kuśalāni poṣadhaḥ|
kṣāntirvīryañcābhyastamiti
deva tvamadhunā sampannaḥ|| 2||

(2)

guruṇāmājñāṁ
dhammānugataṁ sūtrādikañcedam|
bhaktyā śirasā gṛhāṇa
ātmaparayorhitaṁ bhavet||3||

vivarjayan sarvvasaṁśayaṁ
siddhye kuru mahāyatnam|
nidrālutvaṁ tandrāñca vivarjayan
nityamudyamaṁ kuryā vīryāya||4||

(3)

smṛtijñānāpramādena
sadendriyadvārāṇi rakṣet|
ahorātraṁ punaḥpuna-
ścittasantānaṁ parīkṣeta|| 5||

svadoṣajñānaṁ cakṣuriva kuryāt
paradoṣajñānaṁ tvandhavat|
smṛtimanahaṅkāraṁ
śūnyatāñca sadā bhāvayet||6||

(4)

kuryāt svadoṣakīrttanaṁ
nāparasya bhrāntimanusandadhyāt|
kīrttayedaparasya guṇaṁ
ātmaguṇantu gopayet||7||

tyajellābhaṁ satkārañca
nityamātmakhyātiṁ tyajet|
maitrīṁ karuṇāñca bhāvayed
bodhicittaṁ sthiraṁ kuru||8||

(5)

daśākuśalāni heyāni
sadā śraddhā dṛḍhīkāryā|
manāgapi priyaṁ santoṣaḥ
kṛtānukampā ca smarttavyam|| 9||

krodho garvañca prahātavyaṁ
kāryā ca hīnacittatā|
mithyājīvikā vivarjanīyā
dharmajīvikā jīvitavyā||10||

(6)

sarvamāmiṣaṁ vivarjayed
āryadhanena (ātmānaṁ) sampannaṁ kuryyāt|
sadā samājaṁ tyajed
araṇye nivaset||11||

tyajed vācamasambaddhāṁ
nityaṁ syāt śuddhasaṁyataḥ|
gurūpādhyāyadaśane
śraddhayā paricaryāṁ kuryāt||12||

viśiṣṭe puruṣe
dharmacakṣuṣi pudgale|
ādikarmmikasattveṣu ca
śāstṛsaṁjñāmutpādayet||13||

(7)

duḥkhataptānāṁ
sarvveṣāṁ sattvānāñca darśane|
bodhicittamutpādya
mātṛpitāputrasaṁjñāñcotpādayet||14||

sarvaṁ lokakṛtyaṁ tyaktvā
nityaṁ samādhibhāvanāṁ kuru|
tyaja pāpamitraṁ
kalyāṇamitramā_ya||15||

(8)

duḥśīlabhikṣūṇām
anyeṣāṁ dharmmahīnānām|
pāpācārāṇāñca darśane
teṣāṁ nigrahānna viramet||16||

sarvverakalyāṇamitraiḥ
sarvvaiḥ pāpasahāyaiḥ|
ratnatraye gurā-
vupādhyāya ācārye ca śraddhāhīnaiḥ|| 17||

(9)

akṛtajñai-
raihikabuddhibhiḥ|
paratrālpaśraddhaiśca
dinatrayātikrameṇa na vaset||18||

duṣṭāmaśubhāṁ bhūmiṁ parityajya
yatra śubhaṁ gantavyam|
yatra rāgastat parityājyam
anāsaktaṁ vaset|| 19||

rāgo hi sugatimaprāpayan
mokṣajīvanaṁ chīnatti|
yatra kalyāṇamitraṁ vasati
tatra nityaṁ vaset|| 20||

(10)

guruṁ sadāśritya
nityaṁ sūtranikāyamavalokayet|
ādau yadārabdhaṁ
prathamaṁ tadeva sādhayitavyam|
anyathā nobhayaṁ sidhyati||21||

anyeṣu pāpadeśanāyāṁ
paramapuṇye ca yateta|
vṛttānukūlaṁ lokaṁ
sadā paralokacittañca rakṣet||22||

(11)

yadā cittamunnataṁ jāyate
tadā garvaṁ chindyāt|
apramādavirahe
gurūpadeśaḥ smarttavyaḥ|| 23||

līnacitte jāte
cittonnatimapi praśaṁset|
smṛtvā prajñāpāramitāṁ
nikhilaprapañcopaśamaṁ kuryāt||24||

(12)

yadā rāgadveṣaviṣayo jāyate
māyāprapañcavat paśyet|
nindāvākyaśravaṇe
pratiśrutkāvajjānīyāt||25||

(13)

kāyapīḍodbhave
pūrvakarmāvalokayet|
prāntāraṇye pravasan
mṛgaśavavat|| 26||

yatra kenāpi na jñāyate
[ tatra] ātmanātmānaṁ gopayet|
sadeṣṭadevatāmāśrayet
kāme vyāpāde middhe styāne|| 27||

ālasye tandrāyāñca yadā cittamutpadyate
tadā svapāpaṁ gaṇayet|
vrataṁ hṛdi smared
anityatāṁ mṛtyuñca bhāvayet|| 28||

anyasya purato'vasthānakāle
śāntamṛju ca bhāṣeta|
bhrūkuṭimukhena hāsyaṁ prahātavyaṁ|
sadā smitena sthātavyaṁ
nityamanyeṣu prītiśca kāryā||29||

(14)

amātsaryeṇa tyāge prītiṁ kuryāt|
nityamīrṣyā prahātavyā|
anyasya cittaṁ rakṣet|
sarvve vādāḥ prahātavyāḥ|| 30||

paricayena vinā nūtanena saṅgaṁ na kuryāt|
sadā mantre samarthaḥ syāt|
sadā kṣāntimān
alpakāmaśca san santoṣaṁ kuryāt||31||

(15)

caṇḍāladāsasaṁjñaḥ syāt
lajjājñāne'patrapāyāṁ|
tasyāṁ paralokārādhanāyāñca yateta|
ātmasaṁyamaṁ kuryāt|| 32||

parāvajñā prahātavyā
śraddhāśīlena tiṣṭhet|
paropadeśakaraṇe
kāruṇyopakāracittaḥ (tat) kuryāt||33||

(16)

buddhadharmme śraddhāṁ
saddharmmañca na jātu tyajet|
nityaṁ ratnatraye śraddhāṁ
saṁsāratrayaṁ ca pariśuddhaṁ kuryāt|| 34||

pūrvaṁ karuṇāgato
'horātraṁ trikṛtvaḥ|
prasiddhasyārādhanāsaptakasya
skandhatrayaṁ gṛhṇīyāt||35||

jagadduḥkhanirākaraṇakāma
udārapraṇidhānaṁ sthāpayet|
sattvaparipākaṁ bodhiñcecchet|
sarvaṁ mahābodhau pariṇamayet|| 36||

(17)

ciraṁ pratijñāya
sadodyogī bhavet|
evaṁ kṛte dvivargaḥ
sampadyata āvaraṇadvayañca kṣīyate||37||

naradehalābhaḥ sārthako bhavati|
dṛṣṭadharmme nirvvāṇaṁ bhavati|
svaparārthaḥ sampadyate|
paramatattvaṁ ca prāpyate|| 38||

(18)

nidāghakokilapotaḥ madhuraṁ kūjatīti
kiṁ mayūrapoto na madhuraṁ kūjati|
yadyapi bahubhiḥ paṇḍitairuktaṁ
(tathāpi) rājñāṁ vyasanacchedāya likhitamidam||39||

_____ kathāṁ śreyo'bhiprāyeṇa kuru|
anyasmāyapi matimate janāya kathaya|

(19)

nityaṁ ṣaḍdevatāḥ smara śuddhaṁ vratamācara|
rājaṁ dharmmeṇa pālaya ātmānaṁ ca kṣamaṁ kuru|| 40||

vimalaratnalekho nāma
sthaviramahāpaṇḍitadīpaṅkaraśrījñānād
rājñe nayapālāya preritā ślokacatvāriṁśat sampūrṇā||

tasminneva kāle tenaiva guruṇā
parivarttakena bhikṣuṇā jayaśīlena ca parivartitā
ślokacatvāriṁśat||

(20)

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project