Digital Sanskrit Buddhist Canon

Boudhatantrokta Siddhauṣadhi Saṅgrahaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2020
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

Boudhatantrokta ṣiddhauadhi ṣagraha 

candamamahārośaṇa tantra

śarīra śodhayet purva paścātkarma samārabhet |
śuklevastre kṛtaṁ varṇa śreṣṭhaṁ ujjvalitaṁ bhavet ||

triphalākvāthamāgṛhya yavakṣārapalāśakam |
bhakṣayitvā guḍapānāt kṛmyajīrṇapraṇāśanam ||

 ketakyāḥsvarasaṁ tailaṁ hilamocīṁ ca saindhavam |
pītvā liptvā ca raudre yukā nāśo vapu rvṛtāḥ ||

ketakyāḥsvarasaṁ tailaṁ pivet lavaṇasaindhavam |
raudre bhramaṇa yogena bhavet lavasya nāśaṇam ||

hilamocīrasaṁ kiñcit saindhavena ca saṁyutam |
cchāyāyāṁ ca sthitiṁ kṛtvā bhavet pittasya nāśanam ||

rasaṁ kṛṣmāṇḍamañcaryāḥ pidhet lavaṇa saṁyutaṁm |
cūrṇanāśo bhavet dhanyā śleṣmāṇamadhu nāśayet ||
ekaikaṁ dvidinaṁ kuryāt paścāt auṣadhamārabhet |
tenaivaṁ phaladaṁ tacca niṣphalaṁ cānyathā priye ||

śālmalīvalkalaṁ cūrna taptamaṇḍena bhakṣayet |
saptadhā mantritaṁ kṛtvā prātarvā bhojanakṣaṇe |
pratyahaṁ yāvat jīvaṁ tu śukraśoṇita varddhanam ||

mantraḥ oṁ caṇḍamahāroṣaṇaḥ idaṁme divyāmṛtaṁ kuru hūṁ phaṭa ||

jhaṭitaṁ nārikelaṁ ca navanītaṁ cāpi māhiṣam |
vāṣpamaṇḍena saṁyuktaṁ medaṁ sūkara saṁbhavam ||
liṁgakarṇastanānāṁ tu bhagasvāpi vimardane |
sarvakāyāvimardaśca vardhante te naśaṁsayam ||
nirnakhaṁ tarjanī kṛtvā mrakṣayitvā tu tena vai |
yonīmadhye tu prakṣipya phondayet randhavardhanam ||

vāraṇa pippalīśvetāparājitākṛtā tathā
māhiṣya navanītatela mardanāt liṁga vardhanam |

śaivālakaṭurohiṇīmāhiṣyanavanītenamardanāt liṁgavarddhanam |

dhatturarasenāśvagandhāmūlaṁ piṣṭvā māhiṣyanavanītaṁ miśritaṁ
dhatturaphalakoṭaramorātraṁ svāpayet tato liṁgaṁ māhiṣya
śakṛtā dṛḍhaṁ mardayitvā pūrvoktena rātrī trayaṁ liptvā mardayet |
vardhate|

indragopa cūrṇena dhṛtaṁ sādhayitvā māhiṣyaṁ yaunya bhentare
lepayet | śiṭhilā yonī gāḍhā bhavati |

padhmavījotpalavījṛṁṇālośīramustakaiḥ
tilatailena pācayet tenabhagābhyaṁgāt daurgandhāḥ śithilā vaiṣamyonatādikaṁ nāśayet |

nimvatvak kvāthena bhagaṁ prakṣālayet |
nimvatvacā dhūpayet ca |
saukumāraṁ sugandhi subhagādi guṇopetaṁ bhavati |

haritāla bhāgāpañca kiṁśukakṣāra bhāgaikaṁyavakṣāra
bhāgaikaṁ kadalīkṣāra bhāgaikaṁ jalena piṣṭvā lepena bhaga,
kakṣa,liṁganāṁ roma nāśanam |

tato hālāhamasarpapucchacūrṇamiśritaṁ  kaṭutailaṁ saptāhaṁ tena
liṁgādikaṁ mrakṣayet na puna keśā prādurbhavanti |

mahivasūkarahastīkarkaṭamedatailābhyāṁ mardanāt
stanādināṁ vṛddhi |

jātipuṣpaṁtilena piṣṭvā bhagamudrartayet |
ucchvasitaṁ bhavati |

māhiṣa navanīta vacākuṣṭha valā nāgavalābhi
mardanāt stana vṛddhiḥ |

tatpodaka kṣālanāt varditaṁ liṁga sadṛśaṁ bhavati |

daṇḍotpalamūlaṁ gandhadhṛtena pivet ṛtukāle garbhiṇī bhavati |

aśvagandhamūla dhṛtena pivet garbhiṇī bhavati |

valātivalā sitarśakarāḥ tilaṁ mākṣika madhuyuktaṁ pivet |
garbhiṇī bhavati |

valāmūlamudakena piṣṭvā pivet raktapravāhaṁ nāśayti |

yavacūrṇa gomūtraṁ sarjarasa yaṣṭimadhu dhṛtena
uddhartanāt sarvagātraṁ bhadraṁ bhavati |

varāhakrāntāmūlaṁ ṛtukāle karṇevandhanāt | garbhiṇī bhavati |

kalamvīśākaṁ bhakṣayet śukra vṛddhi |
madhura dadhi bhakṣaṇena śukra vṛddhi |

āmalakīcūrṇa jalena ghṛtena madhunā vā vikāle avalehet |
cakṣuṣyaṁ tāruṇyaṁ bhavati | prajñāṁ ca janayati |

āmalakīcūrṇa tilacūrṇa ghṛtamadhunā bhakṣayet tathaiva phalam |

gorakṣataṇḍulamūlaṁ aśvagandha tila yavān guḍena
samarasīkṛtya bhakṣayet | yovanaṁ janayati |

arjunatvaka cūrṇa dūgdhādinā bhakṣayet |
varṣa prayogena triśatāyu |

āmalakī rasapalaikaṁ vākucī kaṣaikaṁ pivet prātara
jīrṇe kṣīra bhojanam | māsena pañcaśatāyuḥ |

vākucicūrṇa kavaikaṁ takreṇa jalena kāñjikena
dūgdhena vā pivet | vaṇmāsena yauvanādhupeto bhavati|

puṇḍarīka cūrṇa ghṛtena bhakṣayet dvisaptāhena
dviraṣṭavarṣākṛtiḥ bhavati |

śaṇavījacūrṇa palaikaṁ raktaśālī palaikaṁ ekavarṇa gokṣīreṇa śarāvadvayenarandhayet | prathamaṁ śarāva ekaṁ kṣīraṁ kṣayaṁ nitvā śaṇādikaṁ tatra datvā pacet | tato bhakṣayet jīrṇe dūgdhena bhojayet vātātapa varjita saptāhatrayaṁ yāvat yathā kriyā tavottara kriyā tata keśādaya patanti | puna utiṣṭhanti | tato vali palita rahito jīvati śatāyuḥ pañca |

raktocaṭāmūlaṁ ghṛta madhunā viḍāla pada mātraṁ bhakṣayet |tathaiva phalam |

āmalakī harītakī bhṛṁgarāja pippalī marīca lohacūṇaṁ madhuśakaṁrābhyāṁ udumbaramātraṁ guṭikāṁ kuryāt tato guḍikaikāṁ bhakṣayet māsena triśatāyu |

kumārīpalamekaṁ ghṛtadadhiyuktaṁ bhakṣayet saptāhena triśatāyu |

yava tila aśvagandhā nāgavalā māṣān ṣdiguṇa
gudena bhakṣayet mahāvalo bhavati |

bhadrāvalī guṇḍakaṁ triguṇa harītakyā  ekaṁ
jalādinā bhakṣayet mahāvalī syāt |

eraṇḍamūlaṁ piṣṭvā śiromardayet śiraśūlaṁ vinaśyati |

chāgasya goṇasya vā koṣṇaṁ mūtraṁ sasaindhavaṁ
karṇa pūrayet karṇaroganāśaḥ |

śuṣkamarkaṭa tailaṁ vā dadyāt |

kaṭakaṁ pippalī āmalakī haridrā vacā śiśireṇa
jalena vaṭikāṁ kuryāt | tena añjanāt sarva cakṣuroga nāśa |
madhū piplyā vā añjayet |

karṇagūṭhaṁ madhunā añjayet | rātryandha nāśaḥ |

ghoṣaphalaṁ dhātvā kaṁkolamūla taṇḍulodakena
pivet | nāsikāyāṁ nasyaṁ ca daddhyāt | kāmalā nāśaḥ |

alaktakarasaṁ durvārasaṁ dāḍimapuṣparasaṁ melayitvā nasyaṁ
dadghāt | nāsikayā raktaṁ nasravati |

kāṣṭhodumvara mūlaṁ taṇḍulodakena pivet
mukhadvāreṇa rakta nasravati |

 sephālīkā mūlaṁ carvaṇāt galaśuṇḍī vinaśyati |

guñjāmūlena dantakīṭa vināśaḥ |

godhṛtaṁ godugdhaṁ karkaṭapadaṁ pacet |
pādamrakṣaṇāt danta kaṭkaṭī naśyati |

mūlaka bījaṁ raktacandanaṁ kuṣṭhaṁ piṣṭvā
udvartanāt markaṭdhyādi vinaśyati |

hariṇamāsaṁ śuṣkaṁ chāga kṣīreṇa pivet
palamekaṁ | kṣayaroga nāśaḥ |

māhiṣadadhi bhaktabhojanāt atisāra nāśaḥ | amlabhaktāśanāt tathā |

kuṭajavalkalabhāgadvayaṁmarīca , guḍaśuṣṭhināmekaṁ
bhāgaṁ gaṣyatakreṇa pivet | grahaṇī nāśaḥ |

āmalakī pippalī citrakaṁ ādrakaṁ purātana guḍa ghṛtamadhusamaṁ
bhakṣayet vikāle | śvāsakāsaṁ vināśayet |
harītakīcūṇaṁ madhunā tathā |

ārdraka jīrakaṁ ca dadhnā maṇḍena vā mūtrakṛccha vināśanam |
śarkarāyavakṣāraṁ samaṁ vā bhakṣayet |

śaubhāñjana mūla kvāthaṁ vā pivet aśmarī patati |

harītakī citrakaṁ ārdrakaṁ ca mastunā pivet plīha nāśanam |

jīraka guḍena bhakṣayet | jvara vāta vinaśyati |

yavakṣāra dadhnā pivet | āmavāt nāśaḥ |

kaṭutrayaṁ, viḍaṅ saindhavaṁ mandakoṣṇaṁ pivet |
agnidīpyati krimayo vinaśyanti |

harītakī guḍena bhakṣayet | durnāma vinaśyati |

harītakīṁ śuṇṭhayā bhakṣayet | āmavātanāśaḥ |

durvā haridrayā piṣṭvā lepayet | kacchūnāśaḥ |
anenaiva dadu viṣphoṭakaḥ krūra daṣṭrāghātādikaṁ nāśayet |

kāsamardakamūlaṁ kāñjiakena piṣṭvā tathā
guḍakaṭutailena pivet | śvāso vinaśyati |

arjunatvacaṁ ghṛtādinā bhakṣayet hṛdayavyathānāśaḥ |

vilvaṁ dadhnā guḍena bhakṣayet | raktātisāra nāśa |

mātṛluṁṅarasaṁ guḍena pivet | śūlaṁ naśyati |

guḍaṁ śuṇṭhinādadadhyāt sarvaśleṣmanāśaḥ |

kaṭakaṁ madhunā añjayet | cakṣuroga nāśaḥ |

kāñjikaṁ saindhava durvāmūlaṁ ca kāṁsye nighṛsya
añjayet cakṣūśūlaṁ nāśayet |

guṁḍa ghṛtena bhakṣayet vātapittaśleṣmakuṣṭhādayo vinaśyanti |

triphalācūrṇa ghṛtamadhunā bhakṣayet | sarvaroga nāśaḥ |

harītakīcūrṇa ghṛtamadhunā vikāle avalihet |

vāsakapañcāṁṅa vacāṁ vrāmhīṁ pipalīṁ ca śuṣkacūṇaṁ

kṛtvā saindhavamadhunā ca vaṭīṁ kuryāt | tat bhakṣayet |
vātaśleṣmā vinaśyati | susvaraṁ madhuraṁ ca bhaviṣyati |

vrāmhīṁ vacāṁ śuṇṭhīṁ pippalīṁ harītakīṁ vāsakaṁ khadiraṁca
madhunā guṭīkāṁ kṛtvā bhakṣayet | tathaiva phalam |

yavānīvūśuṇṭhīharītakīsaindhavānsamānsakṣayet
sarvājīrṇa nāśaḥ |

guḍucīrasaṁ madhunā pivet māsatrayena pramehanāśaḥ |

dūgdhaṁ pippalīcūrṇaṁ ghṛtamadhubhiḥ pivet |
jvara hṛdroga kāsādayo naśyanti |

lajjālu śarapuṁkhayormūlaṁ vāṣpodakena piṣṭvā lepayet |
guḍucīmūlaṁ bhakṣayet nāḍīvraṇaṁ nāśayet |

śūṇṭhīṁyavakṣāreṇa bhakṣayet vubhukṣito bhavati |

jayantīvījaṁ marīcena pivet dinatrayam |
pāparoganāśaḥ

triphalānīlikā kṛṣṇamṛttikā bhṛṁgarāja sahakāramlavījaṁlohacūrṇa
kāñcikaṁ ebhiḥ yāmanaṁ kuryāt tato guggulunā keśa dhūpayitvā tena mardayet tato saptāhaṁ vadhvā sthāpayet | keśa rañjanam |

mayūrapucchaṁ bhṛṁgarājarasena gaṣyadhṛtaṁ paktvā naśyaṁ dadyāt | saptāhāt keśa rañjanam |

pulinadairaṇḍayo kvāvaṁ kuryāt ṣoḍaśa guṇena jalena bhāgaikaṁ svāpayet |
tataḥ gālayitvā śveta guñjācūrṇa dadadhyāt | tataḥ taila śarāvekaṁ randhayet |
anena keśābhyaṁṅāt keśarañjanam |

bhūmividārītrikaṭugandhakasamaṁ cūrṇīkṛtya varttikāmadhye kṛtvā jvālayet | adhomukhavarttikā krameṇa kaṭutailaṁ saṁgṛhṛdhya tat vindu dvayasya nasyena
valipalitaṁ naśyati | etena marditena kuṣṭha lepāt śāntirbhavati |

sadhyonavanītamarditagandhakaṁmāsaikaṁsahitarasatolakaṁśāliñcilauṇa āpiṇḍena ghaṭa yantreṇa ghaṭābhentare mūṣikā pihitena vālukā sahitena vanhi dānāt rasavandhaḥ kṣaṇāt bhavati | kṣayādi nāśaḥ |

govatsasya prathamaviṣṭāṁ gṛhītvā guṭīkāṁ kārayet |
piṇḍa tagaramūlaṁ piṣṭvā veṣṭayet |
ekāṁ guṭīkāṁ bhakṣayitvā viṣaṁ bhakṣayet na prabhavati |

jamvūvījaṁ vījapūravījaṁ śirīvavījaṁ ca cūrṇayitvā ajā kṣīreṇa pāyasaṁ randhayet |
ghṛtena bhakṣayet pakṣaikaṁ yāvat vubhukṣā nabhavati |

āmalakī kuṣṭhaṁ utpalamāsī valā evāṁ lepena viralā keśā ghanāḥ syū |

kukkuradantaṁ antaradhūmena dagdhvā dūgdhaghṛtānvitāṁ kṛtvā mrakṣayet | dūrjātā api keśā uttiṣṭhanti |

viḍaṁṅa tagaraṁ kuṣṭhaṁ madīrayā dadhyāt | anicchāṁ nāśayet |

ajasya liṁgaṁ ādāya kaṭayāṁ śmasānasūtreṇa athavā karaṭakasya pucchaṁ vandhayet | śukra staṁbhanam |

mūlaṁ sitakokilākṣasya dhattūrasyāthavottaraṁ śvetasarapuṁkha mūlaṁ ca vandhayet śukra staṁbhanam |

śaṇamūlaṁ satāmbūlaṁ yadi surasunnakaṁ bhakṣayet maithunāt pūrva śukra staṁbhanam |

karañjaṁ korayitvā pāradena prapurayet vandhanāt ca kaṭau sūtrai śukrasya dharaṇītamam |

sukarasya tu tailena lākṣā rasañjata śvaitārka tulavattrya dīpaṁ jvālayet | śukra staṁbhanam |

viṣṇukrāntāmūlaṁ kusumatailaṁ pacet |
tena pādatalaṁ mrakṣayet staṁbhanam |

sitakākajaṁṅāmūlaṁ sitapadhmakeśaramūlā bhirlepāt śukra stabhanam |

viṣṇukrāntāmūlaṁ padhmapatreṇa veṣṭayitvā kaṭau vandhayet | śukrastaṁbhanam |

haritāla pārada rasāñjana pippalī saindhava kuṣṭha pārāvata
viṣṭāṁ ca piṣṭvā liṁgodartanāt śukra stabhanam |

udhvaṁ valivardhaśvagaṁ gṛhaya nighṛṣya liṁga lepayet |
udhrva liṁgo bhavati |

kapikacchūmūlaṁ darpichāga mūtreṇa piṣṭvā liṁgaṁ saṁlipya
saṁmardhotpādayet vāratrayaṁ lepayet |
vāratrayaṁ stabdhaliṁgo bhavati |
tatpadaka kṣālanāt śāntirbhavati |

kapardakābhyantare pārada pūrayitvā mukhe svāpayet |

chāga mūtreṇa indravāruṇīṁ saptāhaṁ bhāvayet |
tena udvartanāt stabdhaṁ bhavati liṁgam |

ivaṇāmūla kākamācī mūlaṁ dhattūra vījaṁ karpura jalena
 piṣṭvā liṁga lepayitvā strīyaṁ kāmayet dravati |

saindhava ṭaṅṇa karpura ghoṣaka cūrṇa madhunā piṣṭvā
liṁga lepāt tathā |

pārāvata puriṣaṁ madhunā piṣṭvā liṁgaṁ pralipya kāmayet kṣarati |

kākamācī mūlaṁ tāmvūlena surata kṣaṇe strīyaṁ bhakṣāpayet |

plakṣa tintilasikā saindhavena miśrī kṛtya
svatarjanyaṅuliṁ pralipya tasyā bhage prakṣipya
vajradhātvisvarī nāḍī cālayet |
yāvat sā kṣarati |

karpūra ṭaṁkaṇa pārada hastipippalī madhunā lepāt kṣarati strī |

rāmadūtīmūlaṁ sapatraṁ carvayitvā liṁga
prakṣipya kāmayet | kṣaratī

jayantyāmūlaṁ piṣṭvā taṇḍulodakamiśritaṁ
rātrau yonī pralepana vandhyā nārī naśaṁsayam |

piṣṭvā palāśavījaṁ tu lepayet madhu sarpivā pānāt
ca raktacitrasya vandhyā nārī nasaṁśayet |

salabhapataṁgacūrṇa yonau dadyāt gāḍhā bhavati |

sādhanamālā

gṛhābhidhānapatrāṇi śaṭhī yaṣṭhīmadhutathā |
brāmhī ca māgadhī caiva sakṣaidrāṁ bhakṣayetakṛtī ||
kanye bhakṣayet | śayanakāle ca poṭalikāṁ kṛtvā mukhe
prakṣipya sūpyāt | etena mahāprājño bhavati |

ghṛtaṁ tagaramūlaṁ ca cakrāṁkitaṁ tathaivaca|
daṁṣṭrāghāte pralepena pāpena ca haredviṣam ||

samudrajasauvīrasya pānayogātva viṣaṁ nasyati |

śvetakaravīrakāṣṭhaṁ saptavārānabhimantrya bhakṣayet
aprārthitamannaṁ anulabhate |

akṣiśūle saindhavaṁ cūrṇayitvā saptavārānra abhimantrya
akṣi bhūrayet akṣiśūlaṁ apanayati |

gajaviṣṭotthitagajrjanasambhavāṁchatrikāyakiṁśukapatre
vadhdvā mṛdvanginā paktvā śuṣkalāpitāṁ sukhoṣṇāṁ saindhavacūrṇa
kṛtvā saptavārāṁ abhimantrya karṇau pūrayet |
tatkṣaṇāt upaśamayet |

prasavakāle strīyāḥ mūḍhgarbhāyāḥ śūlādibhūtāyā āṭaruṣamūlaṁ
niṣprāṇodakena piṣṭvā nābhideśe pralepayet sukhena
prasavati | kaṣṭaśalyaṁ vā puruṣaṁ purāṇa ghṛtamaṣṭaśatavārāna
abhimantrya pāyayet lepayecca tatpradeśaṁ
tatkṣaṇādeva niḥśalyaṁ bhavati |

ajīrṇa visūcikā atisāre śūle ca sauvarcalaṁ
saindhavaṁ vā lavaṇaṁ saptavāraṁ abhimantrya bhakṣayet |
tasmāt vyādhito mūcyate | tadahani svastho bhavati |

prasavadharmiṇyā prasavakākṣiṇyā aśvagandhamūlaṁ
gavya kṣīreṇa piṣṭvā āloḍhya pañcaviṁśati japena
ṛtukāle pāyayet paradāravarjitena svapatnīmabhigacchet
janayati sutam |

anenaimantreṇa strīpradarādi rogeṣu alambuṣamūla
kṣīreṇa piṣṭvā aṣṭaśatābhi mantritaṁ kṛtvā
kṣīreṇa āloḍhya pivet svasthā bhavati |

ajākṣīrābharābhayāvyoṣapāḍhogrāśigrusaindhavaiḥ |
sidvaṁ sārasvataṁ sarpiḥ pivet saptābhimantritam ||
caturguṇe ajākṣīre ghṛtaprasthaṁ vipācaye
auṣadhaiḥ palikāmātraiḥ śanaimṛdvagninā sukhīḥ ||
māsamayaṁ prayuñjīta vāṇīṁ prāptotyanuttarām |
ghaṇmāsopayogena sākṣād vāgīśvaro bhavet ||
mattakokilanirghoṣo jāyate madhurasvaraḥ |
saṁśayo neha karttavyo vicitrā bhāvaśaktayaḥ ||

vrāmhīcūrṇa viḍālapadamātramaṣṭaśatābhimantritaṁ
prabhāte maṇḍalakaṁ kṛtvā yathāvibhavaṁ bhagavantaṁ sampūjya
ghṛtenāranālena vā pivet |
vacāmardhatolakapramāṇaṁtathaivābhimantryaghṛtenakṣīreṇa
tailena vā māsamaika pivet |
jaḍatāgaṁdamūkatvaṁ vinaśyati |
vaṇmāsenā aśrutānyapiśāstrāṇipratyakṣī
bhavanti, na jātu vinaśyati |
śrutidharo mattakokila madhurasvara spaṣṭavākyo bhavati |

vajravārāhī kalpa

indrayava vacā kṛṣṭhaṁ tagaraṁ sarṣapaṁ tathā |
sūṣmailā nāgapuṣpaṁ ca bhāgaṁ sarjarasya ca ||
etena dhūpitaṁ vastu śīghraṁ gacchati vikrayam |

budhdāṁgireṣṭha kāleṇḍa nirguṇḍī cātravalgujaḥ |
dhatturapatraniryāsa kasturī candanānvitaiḥ ||
udvertayanti yaḥ svāṁge yaca vālasamanvitai |
sarva roga vinirmukta nirviṣaḥsyāt sakāntimān |

triphalā candanotpatpalacūrṇa śītalayāsahaḥ |

kastūryā yaḥ pivet varṣa sabhavet nirjarārujaḥ

triphalā candanaṁ cūrṇa kastūryāsaha sevayet |
vaṇmāvamātraṁ saṁsevyam dīrghāyu syāt sarupavān ||

kastūrī triphalā yuktaṁ pāṣāṇa pātra saṁsthitam |
yaḥ pivet satataṁ śītaṁ sa bhavet nirjarārujam ||

kastūrī triphalā yuktaṁ pāṣāṇa pātra saṁsthitam |
yaḥ pivet satataṁ śītaṁ sa bhavet nirjarārujam ||

dvikaravīrapuṣpāṇī dve candane tathā
kuṣṭhaṁ dviharidrapuṣpaṁ ca puṣpaṁ dāruharidrayoḥ
utpalaṁ ca padhmakeśaramevaca priyaṁgu śatapuṣpā śvetasidhdāsidhdārṣakaṁ tathā
nirguṇḍī bhūtakeśī ca rocane trikaṭukaṁ vānaravījamevaca
manaḥśilā triphalā caiva uśīraṁ nimvapatrakaṁ
harakarañjavījaṁ ca hiṁgu bhallātakaṁ tathā
pañcaviṁśati etāni samabhāgāni kārayet |
yavedaṁ guṭikāṁ kṛtvā ādityeva prayojayet
upavāsaparo bhūtvā kṛṣṇāṣṭamyāṁ viśeṣataḥ
puṣpādityasaṁyuktena pañcagaṣyeṇa peśayet
sveṣṭadevatā vācā japet aṣṭasahastrakam
evaṁpūrṇa vidhānen pratiṣṭhā homaṁ ca pūjayet |
grahāṇāṁ añjanaṁ lepaṁ mastake pañca dāpayet
takṣaṇāt sarva doṣesu mucyate nātra śaṁsayaḥ
 vālānāṁ śirasi lepaṁ nijrvaro bhavet
sabhāmadhye vivāde ca rājadvāre lalāṭe dhārayet
sajayo bhavet | kuntale lepayet strīvaśo bhavet |
kanyā dhārayet subhagā bhavati |
duṣṭa prasavā nārīṇāṁ nābhiyoniṣu lepayet śīghraṁ prasuyati |
sarva kuṣṭha rogeṣu gomūtreṇa pralepayet svastho bhavati |
ṛtukāle jāta hāriṇīnāṁ pañcagavyena saha pivet
gabhāṁtiṣṭhanti putravatī bhavati |
raktaśūlake taṇḍulodakena saha pivet | śūlaṁ praśāmyati |
cakṣūrogeṣu mastake lepayet | cakṣurogaṁ nāśayet |
viṣadaṁśakāle śleṣmaṇā lepayet | cakṣurogaṁ nāśayet |
viṣadaṁśakāle śleṣmaṇā lepayet | nirviṣo bhavati |

pārāvatapuriṣaṁ ca indragopaḥ rasājjanaṁ guggula
tvaka nakhaṁ kuṣṭhaṁ kanakavījaṁ tathaivaca eteṣāṁ dhūpa guḍena
yojita dhūpoyaṁ sarva bhāṇḍānāṁ salābho vikrayo bhavet |

balāmūlaṁ saptakhaṇḍaṁ  kṛtvā haste vadhvā jvaraṁ nāśayet |
apāmārga mūlaṁ vadhvā caturthaka jvaraṁ nāśayati |

saptaparṇa kāṣṭhaṁ gṛhītvā dvāramūle vāmārge dhārayet |
madhyaṁ vinaśyati | udṛte mokṣaḥ

piśācamūlaṁ mukhe prakṣipya yāvat icchati tāvat
liṁgaṁ karmaṇyam bhavati | nānyathā pravadāmyaham |

bhūmilatā tila tailena pacet pādatale kṣipet |

tad bhavati vidūvāṁ sarva kālaṁ stabdhaṁ viduḥ |

pāṭhā kaṭurohīṇī aśvagandhālī cetānī
ca samabhāgāni kārayet | vidhicaiścamahākṛpaḥ |
arkakṣīreṇa pṛṣṭvā tu tenāvartita liṁgakam
yatpramāṇaṁ icchati ca tatpramāṇaṁ bhavet iti |
śīghraṁ uṣṇodakena prakṣālayet | pūrva pramāṇaṁ bhavati |

śveta padhmakeśaraṁ ca śveta tilaṁ tathā paraṁ
navanītaikaravīrasya mūla madhunāsaha tata
lepaṁ datvā tāvat liṁga napatati |

rajanīdvayaṁ saṁgṛhaya gāvogavyaṁ samā prasvadvayaṁ kvathitaṁ
yāvat prasthamekaṁ bhavati |
evaṁ pitvā sapta divase niṣpādayet rasāyanam |
evaṁ yoga varaṁ śreṣṭhaṁ samyak vīreṇa bhāvitam |

pañcarakṣā āryamahāsahasra pramardanī

śirīṣapuṣpamapāmārgamagurukaṭakātphalaṁ |
śaileyamedamañjiṭhā sukarī markaṭī jayā ||
parivelā valā karavīrā sāmakaṁ tagarāmbunā |
candanāvartakaṁ kuṣṭhaṁ nakhapatraṁ kaṁṭavarā ||
priyaṁgu locanāpṛkkāṁ sarvapāśca manaḥśilā |
tvacaṁca kuṁkumaṁ hiṁgu mantrasaṁyuktavarṇakamra ||
evāṁ ca saṁyutāvartiḥ sarvagraha pramocanī |
sarvabhūtāvikāreṣu evā netrāñjane smṛtā ||
gṛhītā yena muñcanti bhūta vajrāṁśānti śataiḥ |
mahāvṛkṣeṣu leptatbhaṁ mahācaitye tathaiva ca ||
yohī paśyati tatsthānaṁ bhūtebhyo nabhayaṁ tataḥ |
sthānaṁ na tatra bhūtānāṁ nānyevāahitaiṣiṇāṁm ||
bherīśaṁkhamṛdaṁgāśca paṇavāṁścāpi lepayet |
yāvacchyatiḥśadvasya trasyante bhūtamaṇḍalāḥ ||
pakṣāṇi lepayedvāpi pakṣiṇāṁ grāmacāriṇām |
yatrāsau sajjate pakṣī diśaṁcāpi digantaraḥ ||
sthānaṁ natatra bhūtānāṁ nānyeṣamahitaiṣiṇām |
utsahudataḍāgeṣu prakṣipedyatra tatra vā ||
samantādyājanaśataṁ svastiśānti bhaviṣyati |
api śastranipāteṣu paracakrasamāgame ||
sarva marmeṣu leptaṣyaṁ svastinā cottariṣyati |
galagaṇḍeṣu cārśrṣu vaiśalyaṁ piṭakeṣu ca ||
ahidaṁṣṭe viṣapīte kṣiprameva vimucyate |
etena lepayet stotraṁ sarvakāravordachedanam ||
vivādo tāraṇaṁ siddhaṁ rājadvara vimocanam |
asiddhaḥ sidddhimāpnoti īśvaratvaṁ munīśvaraḥ ||
aputro labhate putramadhano labhate dhanam ||

samvarodaya

somaḥ sillaka kastūrī bhaiṣajyaṁ pīta candanam
pṛṣak pṛthak samastaṁ vā jarā maraṇa vañcakam |

vyādhidhnī mṛganābhi syāt bhaiṣajyaṁ śāntikārakam |
catussamo bhaveta nityaṁ pratyuṣe sevayet sadā ||

buddhāṁgāreṣṭa kāraṇḍa nirguṇḍī vātavalgujai |
dhatturapatra niryāsa kastūrī candanāndhitai ||
uddhartayati ca svāṁgaṁ caura vāla samanvitai |
sarvarogavinirmukto nirviṣaḥ syāt sakāntimān ||

triphalā candanotpalaṁ cūrṇa śītalayāsaha |
kastūryā yaḥ pivet varṣa sabhavet nirjarārujaḥ ||
triphalā candanaṁ cūrṇa kastūryā saha sevayet |
ṣaṇmāvamātraṁ saṁsevyam dīrghāyu syāt sarupavān ||
kastūrī triphalāyuktaṁ pāṣāṇa pātrasaṁsthitaṁ |
yatpived satataṁ śītaṁ sabhavet nirjarārujaḥ ||
candanaṁ trikasāyādyaṁ ṣaṇmāsaṁ bhakṣayet nara |
yattasya jāyate siddhiripsitā nātra saṁśayaḥ ||

saṁpudodbhavasarvatantra nidāna mahākalparāja daśamaḥ

sūtakagandhakaścaiva śaileyena samanvitaḥ |
dhṛtena saṁplavaṁ kṛtvā yojayet sarvakarmaṣu ||

atha taila vidhi vakṣe | nalinī ājyaṁ valā ājyaṁ
tailaścaivacatusamaṁ ete samasamāyuktam |
asitaharidrākalkaṁ ca valātoya samanvitam |
guḍucisāra samuddhṛtya gokṣīraścasamantata atha
vibhāgaṁ kavayāmi me | cūrṇadvābhiśatpala gṛhya toyaṁ
dviguṇāṁ tathā tāvat kvāṣayet yāvat sarāva catustaya |
valātrayaṁ tridhā sādhayet | yathānukrameṇa tailātcaturguṇāṁ
kṣīraṁ guḍuci tad ardhasya ca etat ardha bhavet
kalakaṁ purvoktaṁ dravyai saha ekīkṛtya pacet mṛdunā
yadi atyayaṁ tadā madhyamaṁ guḍucī vahisthitām |
śirobhyaṁge kharaṁ proktaṁ pākatraya paraṁhitaḥ |
nasye dvipañcakaṁ palaṁ pānena śatapalaṁ proktam |
abhyage aṣṭotara śataṁ tathā kuryāt yogī susamāhitaḥ |
sahāstrārdha bhavet nasye peye pañcaśataṁ tathā |
śatatrayaṁ śirobhyaṁge mama vākyaṁ naśasayam |
divyarupī bhavati susvaraśca priyo bhavet |
nityaṁ sarva śāstrāviśāradaḥ |
dīptadehomahādyuti sarvavighna nikṛntakaḥ |

vākuci utpala sārilauha puriṣā gandhādu guggula
sarjarasa karpūra mṛgajomada |
ebhidravyai pacet tailaṁ diptī ārogyavarddhanam |
śirobhyaṁge valipalitaharam | sarvarogā panayanam |
bhavati eva naśaṁsayam |

atha uddhartanatailavidhi vakṣyayet |
tadevataila kintu raktāpahā kanakadumā ca dṛḍhaprarohā
sindhuvārai saha prāg uktavidhinā mantrīprasādhayet toyam |
tadanu śyāmā priyaṁgu keśarī vakula vilādharī nāga
cakramardanī niśā avanikanaka, śikhī pravarabhūtāni
parahallabhā muktaka śaramañjarī hemataru ca vākuci
dhanaṁ dāru sarvari |
mañjaṣṭhā rogendra nāgavalā śveta sarvarogā
panayanakārī candane dve mṛgamadaṁ karpūraṁ śallakī nakhadhūpa
guḍa samāyukta sarvakāma prasādhaka |
kaṇḍū lutā vicarcikā aṁgajaṁ viṣaṁ sarva nāśayet |
mama vākyaṁ naśaṁsayam |

rajanībhavarajasindhūvāravihāreṣṭakareṇukanakapatra
niryāśa kastūrī catusamaṁ matam |
corakotsunāsaha nāśa iti vividha roga
kṛmīkuṣṭhaṁ viṣajodabhavam |
kiṁ punarvākuci saha urddhatana vidhi |

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project