Digital Sanskrit Buddhist Canon

Paścāttāpaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2020
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

Paścattāpaḥ

bhavan dharmaratna mitracarya|

lakṣmīr nirāmayo dīrgham āyuś ca bhavate bhavet|
ratnatrayānubhāvena śāsanasyābhivṛddhaye||1||

yāce bhavantaṁ prastāvaṁ piśitāsthimaye mama|
śarīre viśadīkartuṁ daurbalyaṁ jarayā kṛtam||2||

bhojaṁ bhojaṁ piśitaṁ me pāyyaṁ pāyyaṁ ca śoṇitam|
neyaṁ neyaṁ kṛśatvaṁ māṁ śiśleṣa yakṣiṇī jarā||3||

indriyāṇāṁ balaṁ nāsti mama kutra gatā smṛtiḥ|
vātāhatakadalīva vapuḥ samprati vepate|| 4||

(1)

muhur muhur vepamāno namrapṛṣṭhaśirodharaḥ|
daṇḍapāṇir vārddhako 'yaṁ praskhalan nityam ācaret||5||

asahyapīḍanaṁ hastapādeṣu varīvṛtyate|
vāriṇi budbudānīva syandante svedavipruṣaḥ||6||

yathendukāntiḥ kṛṣṇe dṛṣṭiśaktir anukramam|
kṣayaty upacakṣuṣāpi nāsti kiṁ cit prayojanam||7||

śāśvasyate yathā bhastrā niṣṭhīvati kṣaṇaṁ kṣaṇam|
jalotkṣipto yathā mīnaḥ pāṇir bhūyaḥ pravepate||8||

aho yauvanalakṣmīr māṁ kadā cit punar eti na|
mukharaṅge 'dhunā vāṇī na nṛtyati yathepsitam||9||

(2)

gatā matiḥ cyutā śaktir āyur yāti dinaṁ prati|
mṛtyur āsyaṁ hi vyādāya sammukhe mama tiṣṭhati|| 10||

lekhanī lekhanāgāre viśrāntā phalakopari|
viprahīṇā kāvyacintā rekheva rekhitā jale||11||

aśrāntaṁ paṭhitā granthāḥ śerate pustakālaye|
parāmṛśanti tān adya kṛmayo mūṣikā api|| 12||

sarve kṣayāntāḥ saṁsāre naivātmāpi bhavatraye|
munipradiṣṭakaivalyam akṣayaṁ hi kadā cana|| 13||

(3)

paścāttāpo varīvartti smarato yauvanasya me|
śośucyate hanta - yathā bhagnapucchajaradgavaḥ|| 14||

ā janmano 'śitisaptavarṣiko jarayā hataḥ|
itaḥ paraṁ kathaṁ kuryāt padyabandhaṁ rasātmakam||15||

(4)

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project