Digital Sanskrit Buddhist Canon

Sarvabuddhaviṣayāvatārajñānālokālaṁkāra nāma mahāyānasūtra

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2020
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

Sarvabuddhaviṣayāvatārajñānālokālaṁkāra
nāma mahāyānasūtra

namo buddhāya|| evaṁ mayā śrutam ekasmin samaye
bhagavān rājagṛhe viharati sma| gṛdhrakūṭe parvate 'nanta-
ratnaśikhare dharmadhātugarbhe prāsāde mahatā bhikṣu-
saṁghena sārdhaṁ pañaviṁśatibhir bhikṣusahasraiḥ| sarvair
arhadbhiḥ kṣīnāsravair niḥkleśair vaśībhūtaiḥ suvimuktacittaiḥ
suvimuktaprajñair ājāneyair mahānāgaiḥ kṛtakṛtayaiḥ kṛta-
karaṇīyair apahṛtabhārair anuprāptasvakārthaiḥ parikṣīṇa-
bhavasaṁyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśi-
paramapāramiprāptaiḥ| ājñātakauṇḍinyapramukhaiś cāṣṭa-
ṣaṣṭibhir mahāśrāvakaiḥ, dvāsaptatibhir bodhisattvakoṭīniyu-
taśatasahasraiḥ| tadyathā mañjuśriyā kumārabhūtena, dhana-
śriyā ca buddhiśriyā ca bhaiṣajyarājena ca bhaiṣajyasamu-
dgatena ca bodhisattvena mahāsattvena| sarvair avai-
vartikadharmacakrapravartakaiḥ, sarvai ratnakūṭavaipulyasū-
traparipṛcchākuśalaiḥ, dharmameghabhūmipratilabdhaiḥ, su-
merubhūtaiḥ prajñayā, sarvaiḥ śūnyatānimittāpraṇihitānut-
pādājātā bhāvadharmaparibhāvitaiḥ, mahāgaṁbhīradharma-

(1)

nirbhāsaiḥ, tathāgateryāpathaiḥ, anyonyalokadhātuṣu tathāga-
takoṭīniyutaśatasahasrasaṁpreṣitaiḥ, sarvair abhijñāparikar-
manirjātaiḥ sarvadharmasvabhāvaprakṛtipratiṣṭhitaiḥ||

tena khalu punaḥ samayena bhagavata etad abhūt| yan
nv| ahaṁ bodhisattvānāṁ mahāsattvānāṁ mahājavabala-
vegasthāmasaṁjananārthaṁ dhārmīṁ kathāṁ kathayeyam,
yad gaṅgānadīvālikāsamebhyo lokadhātubhyo mahaujaska-
mahaujaskān bodhisattvān mahāsattvān saṁnipāteyam| yan
nv ahaṁ mahādharmanirdeśasya paridīpanāyai nimittam
ādarśayeyam, mahāntam avabhāsaṁ kuryām| yan me bodhisattvā
mahāsattvā āgatya mahādharmanirdeśaṁ paripṛccheyur iti|

atha khalu bhagavāṁs tasyāṁ velāyāṁ daśasu dikṣv asaṁ-
khyeyācintyatrisāhasramahāsāhasralokadhātuparamāṇurajaḥ-
samaṁ lokadhātuṁ mahāraśmimeghair avabhāsayati sma|

tena khalu punaḥ samayena daśabhyo digbhya ekaikasmād
digbhāgād daśabuddhakṣetrānabhilāpyakoṭīniyutaśatasahasra-
paramāṇurajaḥsamā bodhisattvā mahāsattvā āgacchanti sma|

(2)

teṣām ekaiko bodhisattvo mahāsattvo'cintyābhir bodhisattva-
vikurvaṇābhir āgatya bhagavato 'nurūpām acintyāṁ pūjāṁ
kṛtvā svakasvakapraṇidhānabalanirjāteṣu padmāsaneṣu
bhagavataḥ purato nyaṣīdan| bhagavantam animiṣaṁ
nirīkṣamāṇā sthitā abhūvan||

tena khalu punaḥ samayena dharmadhātugarbhe prāsāda-
madhye mahāratnapadmagarbhasiṁhāsanaṁ prādurabhūt|
asaṁkhyeyayojanakoṭīvistāram, anupūrvasamucchritam,
sarvaprabhāsamaṇiratnamayam, vidyutpradīpam, maṇiratna-
vedikāparivṛtam, acintyaprabhāsamaṇiratnadaṇḍam, an-
upamamaṇiratnaparivāram, anupamātikrāntaprabhāvamaṇi-
ratnadāmakṛtaśobham, vaśirājamaṇiratnajālasaṁchannam,
nānāmaṇiratnapratyuptam, samucchritacchatradhvajapatā-
kam| tasya ca mahāmaṇiratnapadmagarbhasiṁhāsanasyopari
samantād daśāsaṁkhyeyāni raśmikoṭīniyutaśatasahasrāṇi
niścaranti sma| te ca raśmayo daśasu dikṣv anyonyān
lokadhātūn mahatāvabhāsena spharanti sma|

tena khalu punaḥ samayena daśadiśy ekaikasmād digbhāgād
daśabuddhakṣetrānabhilāpyakoṭīniyutaśatasahasraparamāṇu-
rajaḥsamā devanāgayakṣagandharvāsuragaruḍakinnaramaho-
ragaśakrabrahmalokapālā āgacchanti sma| tatra kecid ratna-

(3)

kūṭāgāraniṣaṇṇāsaṁkhyeyācintyāpsaraḥkoṭīniyutaśatasahas-
rasaṁgītisaṁpravāditair āgacchanti sma| kecit puṣpamayaiḥ,
kecid uragasāracandanamayaiḥ, kecid muktāmayaiḥ, kecid
vajramayaiḥ, kecid vajraprabhāsamaṇiratnamayaiḥ, kecij jām-
būnadasuvarṇamayaiḥ, kecit sarvaprabhāsasamuccayamaṇi-
ratnarājamayaiḥ, kecid vaśirājamaṇiratnamayaiḥ, kecic cintā-
maṇiratnamayaiḥ, kecic chakrābhilagnamaṇiratnamayaiḥ, ke-
cit sāgarapratiṣṭhānaviśuddharatnavyūhasamantaraśmi-
prabhāmaṇimahāratnamayakūṭāgāraniṣaṇṇāsaṁkhyeyācintyā-
psaraḥkoṭīniyutaśatasahasrasaṁgītisaṁpravāditair āgacchanti
sma| āgatya ca bhagavato 'cintyātulyāmāpyāṁ parimāṇā-
bhikrāntāṁ pūjāṁ kṛtvā, ekānte svapraṇidhānanirjāteṣv
āsaneṣu niṣīdanti sma| niṣīdya bhagavantam animiṣaṁ
nirīkṣantaḥ sthitā abhūvan|

tena khalu punaḥ samayenāyaṁ trisāhasramahāsāhasro
lokadhātur jāmbūnadasuvarṇamayaḥ saṁsthito 'bhūt| nānā-
mahāmaṇiratnavṛkṣair divyaiḥ puṣpavṛkṣair vastravṛkṣair
uragasāracandanagandhavṛkṣair alaṁkṛtaḥ, candrasūryavi-
dyutpradīpamaṇiratnajālasaṁcchannaḥ, ucchritacchatradhva-
japatākaḥ| sarvavṛkṣāś cāsaṁkhyeyāpsaraḥkoṭīniyutaśata-
sahasrārdhakāyikā muktāhāraparigṛhītā mahāmaṇiratnadāma-
parigṛhītāḥ sthitā abhūvan||

(4)

tena khalu punaḥ samayena tato mahāmaṇiratnapadma-
garbhāt siṁhāsanād imā gāthā niścaranti sma|

āgaccha niṣīda narendrarājā
ahaṁ hi te puṇyabalena udgataḥ|
saṁpūrṇasaṁkalpa ahaṁ tvam adya
saṁdhārayiṣye dvipadottamaṁ jinam||1||

mamātmabhāvo ratanāmayo hy ayaṁ
ratnaikapadmaṁ mama madhyasaṁsthitam|
manoramaṁ tubhya kṛtena nāyakāḥ
saṁkalpa pūrehi mamādya tāyinaḥ|| 2||

niṣadya ratnāmayi padmi asmiṁ
śobhehi māṁ sarvam imaṁ ca lokam|
deśehi dharmaṁ bahuprāṇikoṭināṁ
yaṁ śruta siṁhāsana īdṛśaṁ labhet||3||

raśmī sahasrā tava gātrasaṁbhavāḥ
prabhāsayanto bahulokadhātum|
prāmodyajātasya hi lakṣaṇam imaṁ
samākramā mahya kṛtena nāyakāḥ||4||

(5)

kṣipraṁ niṣīdasva kuruṣva 'nugrahaṁ
pūrvaṁ mayā dhārita aṣṭakoṭiyaḥ|
asmin pradeśe munināṁ svayaṁbhuvāṁ
bhagavan pīhādya karotv anugraham||5||

atha khalu bhagavān utthāya pūrvakād āsanāt tatra
mahāratnapadmagarbhe siṁhāsane niṣadya paryaṅkaṁbaddhī
sarvāvantaṁ bodhisattvagaṇaṁ svavalokayati sma| sāmutkar-
ṣikāyāś ca dharmadeśanāyās teṣāṁ bodhisattvānāṁ mahā-
sattvānāṁ nimittam akārṣīt|

tena khalu punaḥ samayena sarvāvān bodhisattvagaṇa
evaṁ cintayati sma| yan nv ayaṁ mañjuśrīḥ kumārabhūto
'nutpādānirodhaṁ tathāgatam arhantaṁ samyaksaṁbuddhaṁ
paripṛcchet, ciraśruto 'yam asmābhir dharmaparyāya iti|

atha khalu mañjuśrīḥ kumārabhūto bhagavato 'ntikān
nimittaṁ viditvā teṣāṁ ca bodhisattvānāṁ mahāsattvānāṁ
cetasaiva cetaḥparivitarkam ājñāya bhagavantam etad avocat
| anutpādo 'nirodha iti bhagavann ucyate, katamasyaitad
bhagavan dharmasyādhivacanam anutpādo 'nirodha iti|
imāś ca gāthā abhāṣat|

anirodham anutpādaṁ
bravīṣi tvaṁ vināyaka|

(6)

tat kīdṛśaṁ mahāprājña
tasya niruktilakṣaṇam||1||

anirodham anutpādaṁ
katham eṣa nigadyate|
dṛṣṭāntair hetubhiś caiva
kathayasva mahāmune||2||

samāgateme bahubodhisattvā
jñānārthinas tvāṁ ca vibho 'bhivanditum|
saṁpreṣitā lokavināyakebhir
deśehi saddharmam udāram uttamam||3||

evam ukte bhagavān mañjuśriyaṁ kumārabhūtam etad
avocat| sādhu sādhu mañjuśriḥ, sādhu khalu punas tvaṁ
mañjuśrīs tathāgatam etam arthaṁ paripraṣṭavyaṁ manyase
| bahujanahitāya tvaṁ mañjuśrīḥ pratipanno bahujanasukhāya
lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya
devānāṁ ca manuṣyāṇāṁ caitarhy āgatānāṁ ca bodhi-
sattvānāṁ mahāsattvānāṁ buddhabhūmiprāpaṇārtham| an-
uttrāsas te mañjuśrīr asmin sthāne yogaḥ karaṇīyo na

(7)

bhayaṁ na stambhitatvam| jñānapratisaraṇena ca te
mañjuśrīr bhavitavyam| tathāgatasyaitam arthaṁ nirdeśa-
taḥ| anutpādo 'nirodha iti mañjuśrīs tathāgatasyaitad
adhivacanam| tadyathā mañjuśrīr iyaṁ mahāpṛthivī
mahāvaiḍūryamayī saṁsthitā bhavet| evaṁ ca saṁsthitā
bhaved yathā tasyāṁ vaiḍūryamayāṁ mahāpṛthivyāṁ
trayastriṁśadbhavanasya, śakrasya devānām indrasya,
vaijayantasya ca prāsādasya pratibhāsaḥ saṁdṛśyet| śakraś
ca devānām indras tatra divyaiḥ pañcabhiḥ kāmaguṇaiḥ
krīḍan ramamāṇaḥ paricārayan saṁdṛśyet|

atha tasmin samaye devāḥ sarvajambūdvīpakāḥ strīpu-
ruṣadārakadārikāḥ saṁcodayeyuḥ| āgacchatha bho naranāryaḥ|
paśyatemaṁ śakraṁ devānām indraṁ vaijayante prāsāde
divyaiḥ pañcabhiḥ kāmaguṇaiḥ krīḍantaṁ ramantaṁ pari-
cārayantam| āgacchatha bho naranārigaṇāḥ| dānāni dadata
puṇyāni kuruta| śīlaṁ ca samādāya vartayata| īdṛśeṣu
vaijayanteṣu prāsādeṣu krīḍiṣyatha ramiṣyatha paricāra-
yiṣyatha śakratvāni ca kariṣyatha| īdṛśyā ca riddhyā
samanvāgatā bhaviṣyatha| yādṛśyā ca śakro devānām indro
divyaiḥ paribhogaiḥ samarpitaḥ samanvaṅgībhūta iti|

atha mañjuśrīs te strīpuruṣadārakadārikās tasyāṁ vai-
ḍūryamayāṁ mahāpṛthivyāṁ trayastriṁśadbhavanasya, vai-
jayantasya prāsādasya, śakrasya devānām indrasya prati-
bhāsaṁ dṛṣṭvāñjalipragṛhaṁ kuryuḥ| puṣpāṇi ca kṣiperan

(8)

gandhāṁś ca kṣiperann evaṁ vācaṁ bhāṣante| vayam apy
evaṁrūpā bhavema yādṛśaḥ śakro devānām indraḥ, vayam
apy evaṁ vaijayante prāsāde krīḍema ramema parivārayema
yathāyaṁ śakro devānām indra iti|

na ca te sattvā evaṁ saṁjānanti sma| pratibhāso 'yaṁ
vaiḍūryamayāṁ mahāpṛthivyāṁ yatra trayastriṁśadbhava-
nam, vaijayantaś ca prāsādaḥ, śakraś ca devānām indraḥ
pariśuddhatvād mahāvaiḍūryasya pratibhāsaḥ saṁdṛśyata iti|
te śakratvam abhinandanto dānāni ca dadati, puṇyāni ca kurvanti,
śīlaṁ ca samādāya vartante| tatra ca trayastriṁśadbhavane
pratibhāsa upapattaye kuśalamūlāni ca pariṇāmayanti|

yathā mañjuśrīḥ tatra ca vaiḍūryamayāṁ mahā-
pṛthivyāṁ nāsti tatra trayastriṁśadbhavanam, na vaijayantaś
ca prāsādaḥ, na ca śakro devānām indraḥ| api tu pari-
śuddhatvād mahāvaiḍūryasya saṁdṛśyate trayastriṁśadbha-
vanam, vaijayantaś ca prāsādaḥ, śakrasya devānām indraḥ|
sa cāsan notpanno na niruddhaḥ pariśuddhatvād mahā-
vaiḍūryasya pratibhāsaḥ saṁdṛśyate|

evam eva mañjuśrīḥ pariśuddhatvāc cittasya subhāvitatvād
bhāvanāyāḥ sattvānāṁ tathāgatātmabhāvadarśanaṁ bhavati|
tathāgatānubhāvena mañjuśrīḥ sattvās tathāgataṁ paśyanti|
sa cābhūto 'nutpanno 'niruddho na bhāvo nābhāvo na dṛśyo
nādṛśyo na lokyo nālokyo na caityo nācaityo na san nāsan|

atha ca mañjuśrīḥ sattvās tathāgatapratibhāsam āramba-
ṇīkṛtvā puṣpāṇi kṣipanti, gandhān vastrāṇi ratnāni ca kṣipanti|
evaṁ ca vācaṁ bhāṣante| vayam apy evaṁrūpā bhavema
yādṛśas tathāgato 'rhan samyaksaṁbuddha iti| te buddha-
jñānābhilāṣiṇo dānāni ca dadati, puṇyāni ca kurvanti, śīlaṁ
ca samādāya vartante| tac ca kuśalamūlaṁ tathāgatajñāna-

(9)

pratilambhāya pariṇāmayanti| tadyathā mañjuśrīs tatra mahā-
vaiḍūryamayāṁ mahāpṛthivyāṁ śakrasya devānām indrasya
pratibhāso neñjati, na manyate, na prapañcayati, na kalpayati,
na vikalpayati| akalpo 'vikalpo 'cintyo 'manasikāraḥ
śāntaḥ śītībhūto 'nutpādo 'nirodho 'dṛṣṭo 'śruto 'nāghrāto
'nāsvādito 'spṛṣṭo 'nimitto 'vijñaptiko 'vijñāpanīyaḥ|

evam eva mañjuśrīs tathāgato 'rhan samyaksambuddho
neñjati, na manyate, na prapañcayati, na kalpayati, na
vikalpayati| akalpo 'vikalpo 'cintyo 'manasikāraḥ śāntaḥ
śītībhūto 'nutpādo 'nirodho 'dṛṣṭo 'śruto 'nāghrāto'nāsvādito
'spṛṣṭo'nimitto'vijñaptiko 'vijñāpanīyaḥ| anutpādagatiko hi
mañjuśrīs tathāgataḥ| atha ca pratibimba iva lokeṣu dṛśyate|
yathādhimuktikānāṁ ca sattvānāṁ darśanavaimātratayā,
āyuḥpramāṇavaimātratāṁ darśayati| paripācanādhimukti-
balādhānatayā bodhibhājaneṣu sattveṣu pratibhāsaprāpto
bhavati| yathāśayādhimuktyā ca sattvā dharmaṁ śṛṇvanti|
yathāśayena triyānam iti saṁjānanti, yathāśayena cādhi-
mucyante||

tadyathā mañjuśrīr devānāṁ trayastriṁśānāṁ puṇyabala-
pariniṣpannānāṁ dharmaśabdānāṁ mahādharmadundubhir
upari vaijayantasya prasādasyāntarīkṣagatā cakṣuḥpatha-
samatikrāntā, adṛśyā, anālokyā sarvadevaputraiḥ|
atha ca punar mañjuśrīḥ sā mahādharmadundubhiḥ| yasmin

(10)

samaye devās trayastriṁśatkāyikā tīvrasatatasamitaṁ divyaiḥ
kāmakrīḍāratiparibhogaiḥ pramattā bhavanti, na bhūyaḥ
sudharmāyāṁ devasabhāyāṁ praviśya dharmaṁ saṁgāyanti,
śakraś ca yadā devānām indro divyaiḥ kāmakrīḍaratipari-
bhogaiḥ pramatto bhavati, na dharmāsane niṣadya dharmaṁ
bhāṣate|

tasmin samaye mañjuśrīḥ sā mahādharmadundubhir adṛṣyā
cā nālokyā cakṣuḥpathasamatikrāntāntarīkṣagatā tādṛśaṁ
dharmaśabdaṁ niścārayati| yena ca dharmaśabdena sarvāṁs
trayastriṁśatkāyikān devān svareṇa vijñapayati| anityā mārṣā
rūpaśabdagandharasasparśā mā pramattacāriṇo bhavatha|
mā kṣipram asmād bhavanāc cyaviṣyatha| duḥkhā mārṣāḥ
sarvasaṁskārāḥ, anātmano mārṣāḥ sarvasaṁskārāḥ, śūnyā
mārṣāḥ sarvasaṁskārā mā pramādam āpadyatha| duḥkham
itaś cyavitānāṁ punar atropapattir bhaviṣyati| saṁgāyata
mārṣā dharmam, dharmārāmaratiratā bhavatha dharmasārāḥ,
dharmanimnāḥ, dharmapravaṇāḥ, dharmānusmṛtimanasikārāḥ|
mārṣā viharatha yūyaṁ punar ebhir evaṁ divyaiḥ kāma-
krīḍāratiparibhogaiḥ, avirahitā bhaviṣyatheti|

tena khalu punar mañjuśrīḥ samayena tasyā adṛśyā
arūpiṇyā akalpyāyā avikalpāyāś cakṣuḥpathasamatikrāntāyā
anutpannāniruddhāyā vākpathasamatikrāntāyāś cittamano-
vijñānāpagatāyā mahādharmadundubheḥ śabdena sarve
trayastriṁśatkāyikā devāḥ saṁcoditā bhītās trastā udvi-

(11)

gnodvignāḥ sudharmāyāṁ devasabhāyāṁ praviśya dharmā-
rāmaratiratā viharanti| dharmasārāḥ, dharmanimnāḥ, dharma-
pravaṇāḥ, dharmānusmṛtimanasikārā bhavanti| te tataś cyutā
viśeṣagāmino bhavanti| śakraś ca devānām indras tasmin
samaye sudharmāyāṁ devasabhāyāṁ praviśya dharmāsane
niṣadya dharmaṁ deśayati|

yadā ca mañjuśrīr asurā devaiḥ sārdhaṁ saṁgrāmayanti|
tatra yadā trayastriṁśā devāḥ parābhavaṁ gacchanti| tadā sā
dharmadundubhī tādṛśaśabdaṁ niścārayati| yena śabdenāsurā
bhītās trastā udvignodvignāḥ palāyanti|

na ca mañjuśrīs tasyā mahādharmadundubheḥ kaścit
saṁpādayitā vātmabhāvo vā saṁvidyate| adṛśyā mañjuśrīḥ
sā mahādharmadundubhir anālokyā satyābhūtācittācetanā-
nimittārūpiṇyarutānātma bhāvādvayā cakṣuḥpathasamati-
krāntā|

atha ca mañjuśrīs trayastriṁśatkāyikānāṁ devaputrāṇāṁ
pūrvaparikarmakṛtānāṁ mahādharmadundubheḥ śabdo niś-
carati| trāyastriṁśānāṁ devaputrāṇāṁ sarvopadravopāyā-
sopakleśopaśāntaye saṁvartate|

yathā mañjuśrīs tasyā mahādundubher adṛśyo 'nātma-
bhāvo 'nālokyo 'sann abhūto 'cinto 'cetano 'nimitto

(12)

'rūpy aruto 'bhāvo 'dvayaś cakṣuḥpathasamatikrāntaḥ, pūrva-
karmavipākena trayastriṁśatkāyikānāṁ devaputrāṇāṁ sarvo-
padravopāyāsopakleśopaśāntaye śabdo niścarati| pramattāṁś
ca dvaputrān dharmaśabdena saṁcodayati| sa ca dharma-
śabdas trayastriṁśatkāyikānāṁ devaputrāṇāṁ sarvopadravo-
pāyāsopakleśopaśāntaye saṁvartate|

evam eva mañjuśrīs tathāgato 'rhan samyaksaṁbuddho
'dṛśyo 'nālokyo 'nātmabhāvo 'sann abhūto 'citto 'cetano 'nimitto
'rūpy aruto 'dvayo 'bhāvaś cakṣuḥpathasamatikrāntaḥ|

atha ca mañjuśrīḥ sattvāḥ pūrvakarmavipākena yathāśayā-
dhimuktyā dharmaśabdaṁ niścarantaṁ saṁjānanti| sa ca
dharmaśabdaḥ sarvasattvānāṁ sarvopadravopāyāsopakleśo-
paśāntaye saṁvartate| dharmasvaranirghoṣeṇa tathāgata-
ghoṣasvara iti loke saṁkhyāṁ gacchati|

nāsti ca mañjuśrīs tathāgataḥ, atha ca dharmasvara-
ghoṣena tathāgata iti prajñaptir loke saṁbhavati| sattvānām
eva pūrvakuśalakarmavipākena tathāgataśabdaṁ niścarantaṁ
sattvāḥ saṁjānanti| sarvasattvānāṁ sarvasukhajananārthaṁ
pramattānāṁ ca saṁcodanārthaṁ śabdo niścarati| te
mañjuśrīḥ sattvāḥ śabdaṁ śrutvā tathāgataṁ saṁkalpayanti|
ayaṁ tathāgatasyātmabhāva iti|

ādikarmikāṇāṁ ca bodhisattvānāṁ sarvabālapṛthagjanā-
nāṁ ca tathāgatārambaṇakuśalamūlasaṁjananārthaṁ tathā-
gatavāk śrūyate| api tv anutpanno 'niruddho mañjuśrīs
tathāgato veditavyaḥ||

(13)

tadyathā mañjuśrīr nidāghakālāvasāne varṣāṇāṁ prathame
māsy āgate sattvānāṁ pūrvakarmavipākena pṛthivīgatānāṁ
bījagrāmabhūtagrāmasya sarvatṛṇagulmauṣadhivanaspatīnāṁ
saṁjananārtham upari vaihāyasy āntarīkṣa ākāśe tādṛśā
vayāvo vānti| yenodakaṁ saṁbhavati| saṁbhūtaṁ ca
mahāpṛthivyāṁ prapatati| tena ca sarvī mahāpṛthivī
saṁtarpitā bhavati| sarve jambūdvīpakāś ca sattvās tasmin
samaye pramuditā bhavanti| saumanasyajātās tasya megha
iti| saṁjñā loke saṁbhavati|

yasmin khalu punar mañjuśrīḥ samaya upary antarīkṣād
mahān udakaskandho na nipatati, tasmin samaye sarvajam-
būdvīpakāḥ sattvā evaṁ cintayanti| nātra meghaḥ saṁbhavati|
yadā tu mañjuśrīr upary antarīkṣād mahān vāriskandho
mahāpṛthivyāṁ nipatati, sattvā evaṁ vadanti| aho mahāmegho
vāri pramuñcati saṁtarpayati mahāpṛthivīm iti| na punar
atra mañjuśrīr megho vā meghaprajñaptir vā vidyate| vāta-
saṁjanito mañjuśrīr upary antarīkṣād mahān udakaskandho
nipatati| so'pskandho mañjuśrīs tatraivāntarīkṣe 'ntar-
dhīyate| sattvānāṁ pūrvakarmavipākena|

yathā mañjuśrīs tasya vāriskandhasyopary antarīkṣe vāta-
saṁkṣobheṇa saṁvāryamāṇasya muñcato vāri megha iti pra-
jñaptir bhavati| sattvānāṁ pūrvakarmavipākena| na punar
atra mañjusrīr meghaḥ saṁvidyate, na meghaprajñaptiḥ|

(14)

anutpanno 'niruddho mañjuśrīr meghaś cittagatyanavatāra
āgatigativinirmuktaḥ|

evam eva mañjuśrīḥ pūrvakuśalamūlasaṁbhāropacitānāṁ
bodhisattvānāṁ mahāsattvānāṁ cānyeṣāṁ ca sattvānāṁ śrāva-
kapratyekabuddhajñānābhiprāṇām avaropitakuśalamūlānāṁ
ca sattvānāṁ nirvāṇamārgasaṁdarśanahetukānām āsaṁga-
pratibhānas tathāgato 'rhan samyakṣaṁbuddho loka utpanna
iti saṁkhyāṁ gacchati| sa yad bhāṣate tat sarvaṁ tathā-
vitathānanyathā, tasya devamanuṣyeṣu tathāgata iti nāma
kṛtam| atha ca mañjuśrīḥ śabdo niścarati devamanuṣyeṣu
yaduta tathāgata iti| na punar mañjuśrīs tathāgataḥ
saṁvidyate| animitto mañjuśrīs tathāgato nimittāpagato na
deśastho na videśasthaḥ, abhūto 'nutpanno 'niruddhaḥ| tat
khalu punar mañjuśrīs tathāgatapratibhāsaḥ sadevakaṁ lokaṁ
dharmeṇa saṁtarpayitvā saṁpravārayitvā, ādikarmikāṇāṁ
ca bodhisattvānāṁ cānyeṣāṁ ca sarvabālapṛthagjanānāṁ
nirvāṇavainayikānāṁ pūrvakarmavipākenādarśanābhāso
bhavati|teṣām evaṁ bhavati| parinirvṛtas tathāgata iti| na
mañjuśrīs tathāgata utpadyate vā nirudhyate vā|

anutpanno 'niruddho mañjuśrīs tathāgataḥ| ādiparinirvṛto
mañjuśrīs tathāgato 'rhan samyaksaṁbuddhaḥ| yathā mañju-

(15)

śrīr udakārambaṇenābhūtasya meghasyānutpannāniruddha-
syāsato meghaprajñaptiḥ sthitā loke megha iti| evam eva
mañjuśrīr dharmadeśanārambaṇenābhūtasya tathāgatasyānut-
pannānuruddhasyāsata ādita evājātasya nāmaprajñaptiḥ sthitā
loke tathāgato 'rhan samyaksaṁbuddha iti||

tadyathāpi mañjuśrīr mahābrahmānabhibhūr daśatrisāha-
sramahāsāhasravaśavartī divase divase sarvadevanikāyān
vyavalokayati, yāvac cāturmahārājikadevanikāyaparyantān|
tena khalu punar mañjuśrīḥ samayena tasya mahābrahmaṇo
daśatrisāhasramahāsāhasravaśavartinaḥ sarvadevanikāyān
vyavalokayataḥ, sarvadevanikāyeṣu sarvadevaputrāḥ svaka-
svakān kāmakrīḍāratiparibhogāṁs tyaktvā sarvatūryatāḍā-
vacarasaṁgītiṁ śamayitvā, kāmakrīḍāratimanasikārotsṛṣṭāḥ
sagauravā añjaliṁ pragṛhya mahābrahmāṇam animiṣaṁ
vyavalokayanti| sa ca mahābrahmā sarvadevanikāyeṣu
muhurtaṁ darśanaṁ dadāti| te ca devaputrās tasmin samaye
mahābrahmalokopapattim ākāṅkṣanti, mahābrahmalokopa-
pattaye ca kuśalamūlāni pariṇāmayanti|

sa ca mañjuśrīr mahābrahmācyavamānas tato brahma-
vimānād anyam adhitiṣṭhati mahābrahmāṇaṁ daśatrisāhasra-
mahāsāhasravaśavartinaṁ pūrvapraṇidhānādhiṣṭhānena teṣāṁ
ca devaputrāṇāṁ pūrvakuśalamūlopacayena|

(16)

sa ca  mañjuśrīr nirmito mahābrahmā divase divase sarva-
devanikāyān vyavalokayati, yāvac cāturmahārājakāyikadeva-
nikāyān| tena khalu punar mañjuśrīḥ samayena sarveṣu
devanikāyeṣu sarvadevaputrāḥ svakasvakān kāmakrīḍārati-
paribhogāṁs tyaktvā sarvatūryatāḍāvacarasaṁgītiṁ praśa-
mayitvā, kāmakrīḍāratimanasikārotsṛṣṭāḥ sagauravā añjaliṁ
pragṛhya mahābrahmāṇam animiṣaṁ vyavalokayanti sma|
sa ca mahābrahmā sarvadevanikāyeṣu muhūrtaṁ darśanaṁ
dadāti, na ca sthānāc calati| te ca devaputrās tasmin samaye
mahābrahmalokopapattim ākāṅkṣanti, brahmalokopapattaye
ca kuśalamūlāni pariṇāmayanti|

na cātra mañjuśrīr brahmā saṁvidyate| śūnyo 'yaṁ
mañjuśrīr brahmā vaśiko 'bhūto 'nakṣaro 'ghoṣo 'deśo 'bhāvo
'cintyo 'nimittaś cittamanovijñānāpagato 'nutpanno 'niruddhaḥ|
atha ca mañjuśrīḥ sarvadevanikāyeṣu darśanābhāso bhavati,
tasyaiva mahābrahmaṇaḥ pūrvakuśalamūlapraṇidhānādhiṣṭhā-
nena teṣāṁ ca devaputrāṇāṁ pūrvakuśalamūlopacayena| na
ca mañjuśrīs teṣāṁ devaputrāṇām evaṁ bhavati| nirmito
'yaṁ brahmā, śūnyo vaśiko 'bhūto 'nakṣaro 'ghoṣo 'deśo
'bhāvo 'cintyo 'nimittaś cittamanovijñānāpagato 'nutpanno
'niruddho veti|

evam eva mañjuśrīs tathāgato'py arhan samyaksaṁbuddhaḥ
śūnyo vaśiko 'bhūto 'nakṣaro 'ghoṣo 'deśo 'bhāvo 'cintyo
'nimittaś cittamanovijñānāpagato 'nutpanno 'niruddhaḥ| atha
ca punar mañjuśrīs tathāgato 'rhan samyaksaṁbuddhaḥ pūrva-

(17)

bodhisattvacaryāpraṇidhānādhiṣṭhānena, ādikarmiṇāṁ ca bo-
dhisattvānāṁ sarvaśrāvakapratyekabuddhayānasaṁprasthitā-
nāṁ ca sarvabālapṛthagjanānāṁ sarvakuśalamūlādhiṣṭhānena
lakṣaṇaśatasahasrālaṁkṛtas tathāgataḥ pratibimbam iva loke
saṁdṛśyate, na ca sthānāc calati|

na ca mañjuśrīr ādikarmikāṇāṁ ca bodhisattvānāṁ sarva-
śrāvakapratyekabuddhayānikānāṁ sarvabālapṛthagjanā-
nāṁ caivaṁ bhavati| śūnyas tathāgato vaśiko 'bhūto 'nakṣaro
'ghoṣo 'deśo 'bhāvo 'cintyo 'nimittaś cittamanovijñānāpagato
'nutpanno 'niruddho ceti| atha ca mañjuśrīs tathāgatātmabhāvāl
lakṣaṇaśatasahasrālaṁkṛtāt sarvatathāgateryāpatheṣu śūnyeṣu
nānāvidhivicitrāṇāṁ nānādhimuktānāṁ sattvānāṁ mahā-
dharmadeśānā niścarati| sā ca dharmadeśanā sarvasattvānāṁ
sarvopadravopāyāsopakleśopaśāntaye saṁvartate| tatra ca
tathāgataḥ samayaḥ sarvatropekṣako nirvikalpo nirviśeṣaḥ|
tad anenāpi te mañjuśrīḥ paryāyeṇaivaṁ veditavyam, anutpādo
'nirodha iti tathāgatasyaitad adhivacanam iti||

atha khalu bhagavāṁs tasyāṁ velāyām ime gāthe abhāṣat|

(18)

anutpādadharmaḥ satataṁ tathāgataḥ
sarve ca dharmāḥ sugatena sādṛśāḥ|
nimittagrāheṇa tu bālabuddhayo
asatsu dharmeṣu caranti loke||1||

tathāgato hi pratibimbabhūtaḥ
kuśalasya dharmasya anāsravasya|
na cātra tathatā na tathāgato 'sti
bimbaṁ ca saṁdṛśyati sarvaloke||2||

tadyathā mañjuśrīḥ sūryaraśmayo jambūdvīpe pūrvataram
evatāvad mahāśailendrarājānam avabhāsayanti| tataḥ paścāc
cakravāḍān mahācakravāḍān avabhāsayanti| tataḥ paścād
uccoccān pṛthivīpradeśān avabhāsayanti| tataḥ paścād
iha jambūdvīpe nimnān pṛthivīpradeśān avabhāsayanti| te
ca mañjuśrīḥ sūryaraśmayo na kalpayanti, na vikalpayanti,
na cintayanti, na vicintayanti| cittamanovijñānāpagatā mañju-
śrīḥ sūryaraśmayaḥ, anutpannā aniruddhāḥ, alakṣaṇā lakṣa-
ṇāpagatāḥ, amanaskārā manaskārāpagatāḥ, aprapañcāḥ pra-

(19)

pañcāpagatāḥ, aparidāhā niṣparidāhāḥ, naurasthā na para-
sthāḥ, noccā na nīcāḥ, na baddhā na muktāḥ, na jñānavanto
nājñānavantāḥ, na saṁkleśā na niḥkleśāḥ, na satyavādino na mṛṣāvādinaḥ, na tīre na nimne, na sthale naughe, na tarkā-
vacarā nātarkāvacarāḥ, na rūpiṇo nārūpiṇaḥ| atha ca punar
mañjuśrīḥ pṛthivyām uccanīcamadhyaviśeṣeṇa hīnamadhyot-
kṛṣṭāvabhāsasya cchāyā vaicitryaṁ bhavati|

evam eva mañjuśrīs tathāgato 'py arhan samyaksaṁbuddho
na kalpayati, na vikalpayati, na cintayati, na vicintayati|
cittamanovijñānāpagato mañjuśrīs tathāgataḥ, anutpanno
'niruddhaḥ, alakṣaṇo lakṣaṇāpagataḥ, amanaskāro manaskārā-
pagataḥ, aprapañcaḥ prapañcāpagataḥ, aparidāho niṣpari-
dāhaḥ| naurastho na pārasthaḥ, nocco na nīcaḥ, na baddho
na muktaḥ, na jñānavān nājñānavān, na saṁkleśo na niḥkleśaḥ,
na satyavādī na mṛṣāvādī, nāvāre na pāre, na tīre nātīre,
na nimne nānimne, na sthale nāsthale, naughe nānoghe,
na sarvajño nāsarvajñaḥ, na tarko nātarkaḥ, na pracāro

(20)

nāpracāraḥ, na samudācāro nāsamudācāraḥ, na smṛtimān
nāsmṛtimān, ne cetano na niścetanaḥ, na mano nāmanaḥ, na
nirjāto nānirjātaḥ, na nāmo nānāmaḥ, na rūpo nārūpaḥ, na
vyāhāro nāvyāhāraḥ, na prajñapyo nāprajñapyaḥ, na dṛśyo
nādṛśyaḥ, na netrī nānetrī, na mārgapraṇetā nāmārgapraṇetā,
na prāptaphalo nāprāptaphalaḥ, na kalpo nākalpaḥ, na kalpā-
pagato nākalpāpagataḥ|

atha ca punar mañjuśrīs tathāgatasūryamaṇḍalajñānaraś-
mayas traidhātuke 'nantamadhyadharmadhātvapratihataraś-
myavabhāsapramuktāḥ| prasṛtāś ca raśmayaḥ pūrvataram
eva mahāśailendrakalpādhyāśayānāṁ bodhisattvānāṁ kāye
nipatanti| tataḥ paścāt pratyekabuddhayānasaṁprasthitānāṁ
kāye nipatanti| tataḥ paścāc chrāvakayānasaṁprasthitānāṁ
kāye nipatanti| tataḥ paścāt kuśalādhyāśayānāṁ yathādhi-
muktīnāṁ sattvānāṁ kāye nipatanti| tataḥ paścād antaśo
mithyātvaniyateṣu sattvasaṁtāneṣu kāye tathāgatasūryamaṇḍala-
raśmayo nipatanti| teṣāṁ copakārībhūtā bhavanty anāgata-
hetusaṁjananatayā, saṁvardhayanti ca kuśalair dharmaiḥ|

tatra ca tathāgato mañjuśrīḥ samaḥ sarvatropekṣako
nirvikalpo nirviśeṣaḥ| na punar mañjuśrīs tathāgatajñāna-
sūryamaṇḍalasyaivaṁ bhavati| asyāhaṁ sattvasyodāraṁ

(21)

dharmaṁ deśayiṣyāmi, asya na deśayiṣyāmīti| na tasyaivaṁ
vikalpo bhavati, ayam udārādhimuktikaḥ sattvaḥ, ayaṁ
madhyādhimuktikaḥ, ayaṁ śrāvakayānādhimuktikaḥ| ayaṁ
kuśalāśayaḥ, ayaṁ hīno mithyāśaya iti|

na mañjuśrīs tathāgatajñānasūryamaṇḍalasyaivaṁ bhavati|
ayam udārāśayādhimuktikaḥ sattvo 'sya mahāyānaṁ deśa-
yiṣyāmi| ayaṁ madhyāśayādhimuktiko 'sya pratyekabuddha-
yānaṁ deśayiṣyami| ayaṁ śrāvakayānādhimuktiko'sya śrāva-
kayānaṁ deśayiṣyāmi| kuśalākuśalāśayānāṁ ca sattvānām
āśayaṁ viditvā viśodhayiṣyāmi, ṛjukāṁ dṛṣṭiṁ kariṣyāmi|
yāvad mithyātvaniyatānām api sattvānāṁ yathānurūpaṁ
dharmaṁ deśayiṣyāmi| na tathāgatajñānasūryamaṇḍala-
raśmyavabhāsasyaivaṁ vikalpo bhavati| tat kasya hetoḥ|
sarvakalpavikalpaprapañcasamucchinnatvāt tathāgatajñānasū-
ryamaṇḍalaraśmyavabhāsasya| atha ca mañjuśrīḥ sattvānāṁ
kuśalāśayasaṁtānavaicitryāt tathāgatajñānasūryamaṇḍalaraś-
myavabhāsasya vaicitryaṁ bhavati||

tadyathā mañjuśrīr asti mahāsāgare sarvābhiprāya
paripūraṇaṁ nāma mahāmaṇiratnaṁ tad dhvajāgrāvabaddham|
yasya sattvasya yādṛśo 'bhiprāyo bhavati, tādṛśaṁ tataḥ

(22)

śabdaṁ niścarantaṁ sattvāḥ saṁjānanti| tac ca mahā-
maṇiratnaṁ na kalpayati na vikalpayati na cintayati na
vicintayati, ancintyaṁ niścintyaṁ cittamanovijñānāpagatam|

evam eva mañjuśrīs tathāgato na kalpayati na vikalpayati
na cintayati na vicintayati, na cintyo niścintyaś cittamano-
vijñānāpagataḥ| agrāho'paryavagrāhaḥ, aprāpto 'prāptavyaḥ,
praṇunnapratyekasatyaḥ, praṇunnarāgaḥ praṇunnadoṣaḥ pra-
ṇunnamohaḥ, na satyo na mṛṣā, na nityo nānityaḥ, na prabho
nāprabhaḥ, na loko nālokaḥ, avitarko 'vicāraḥ, anutpanno
'niruddhaḥ| acintyo 'pracintyaḥ, asvabhāvo 'svābhāvyaḥ,
svabhāvaśūnyaḥ, anāyūho 'niryūhaḥ, anabhiniveśyaḥ, avyavahāro
vyavahārasamucchedaḥ, anānando nirānando nandīsamudghā-
taḥ, asaṁkhyātaḥ saṁkhyāpagataḥ, agatir agatigāmī sarvagati-
samucchinnaḥ, sarvavyāhārasamucchinnaḥ, adṛśyo 'nālokyo 'grā-
hyaḥ, nāvakāśo nānavakāśaḥ, na paśyo na nirdeśyaḥ, na
sāmagrī na visāmagrī, na vikalpito nāvikalpitaḥ, aviṭhāpito
'saṁdarśitaḥ, asaṁkliṣṭo 'pariśodhanārhaḥ, na nāma na
rūpaṁ na nimittam, na karma na karmavipākaḥ, nātīto

(23)

nānāgato na pratyutpannaḥ, niṣkiñcanaḥ, araṇaḥ, anakṣaraḥ,
aghoṣo ghoṣasamatikrānto 'rutaḥ, alakṣaṇaḥ sarvalakṣaṇā-
pagataḥ, nādhyātmaṁ na bahirddhā nobhayam antareṇopa-
labhyate| atha ca mañjuśrīs tathāgatajñānaratnam adhyāśa-
yapariśuddhaṁ mahākaruṇādhvajāgrāvabaddham, tato yo
yathāśayādhimuktaḥ sattvaḥ sa tathā dharmadeśanāṁ niś-
carantīṁ saṁjānāti| tatra ca tathāgataḥ samaḥ sarvatro-
pekṣako nirvikalpo nirviśeṣaḥ||

tadyathā mañjuśrīḥ pratiśrutkām anyarutavijñaptito niś-
carantīṁ sattvāḥ saṁjānanti| sā ca nātītā nānāgatā na
pratyutpannā, nādhyātmaṁ na bahirdhā nobhayam anta-
reṇopalabhyate, notpannā na niruddhā, nocchinnā na śāśvatā,
na jñānavatī nājñānavatī, na prajñā nāprajñā, na vidyā nāvidyā,
na vimuktir nāvimuktiḥ, na sāvadyā na niravadyā, na smṛtir
nāsmṛtiḥ, na sthānavatī nāsthānavatī, na niṣadyā nāniṣadyā,
na pṛthivīdhātur nābdhātur na tejodhātur na vāyudhātuḥ, na
saṁskṛtā nāsaṁskṛtā, na niṣprapañcā na saprapañcā, na

(24)

rutā nārutā, na dṛśyā nādṛśyā, anakṣarā, anakṣarāpagatā,
aghoṣā ghoṣasamatikrāntā, atulā tulanāsamatikrāntā,
alakṣaṇā lakṣaṇāpagatā, na śāntir nāśāntiḥ, na dīrghā na
hrasvā, ne cetanā nācetanā, na caityā nācaityā, na lokyā
nālokyā, darśanasvabhāvena śūnyā, asmṛtiḥ, amanasikārā,
avitarkā, avicārā, cittamanovijñānāpagatā, sarvatra samā nir-
vikalpā nirviśeṣā, tryadhvasamatikrāntā| atha ca mañjuśrīḥ
pratiśrutkā nānārutaghoṣā nānādhyāśayānāṁ sattvānāṁ nānā-
rutaghoṣavijñaptito niścarati| tāṁś ca sattvās tathaiva
saṁjānanti|

evam eva mañjuśrīs tathāgato 'rhan samyaksaṁbuddho
nātīto nā nāgato na pratyutpannaḥ, nādhyātmaṁ na bahirdhā
nobhayam antareṇopalabhyate, notpanno na niruddhaḥ, no-
cchinno na śāsvataḥ, na jñānavān nājñānavān, aprajñāvān
nāprajñāvān, na vidyā nāvidyā, na vimuktir nāvimuktiḥ, na
sāvadyo na niravadyaḥ, na smṛtimān nāsmṛtimān, na sthānavān
nāsthānavān, na niṣadyo nāniṣadyaḥ, na pṛthivīdhātur nābdhātur
na tejodhātur na vāyudhātuḥ, na saṁskṛto nāsaṁskṛtaḥ, na

(25)

prapañco nāprapañcaḥ, na ruto nārutaḥ, na dṛśyo nādṛśyaḥ,
anakṣaraḥ, aghoṣo ghoṣasamatikrāntaḥ, atulas tulāsam-
atikrāntaḥ, alakṣaṇo lakṣaṇāpagataḥ, na śanto nāśāntaḥ, na
dīrgho na hrasvaḥ, na cetano nācetanaḥ, na caityo nācaityaḥ,
na lokyo nālokyaḥ, darśanasvabhāvena śūnyaḥ, asmṛtiḥ,
amanasikāraḥ, avitarkaḥ, avicāraḥ, cittamanovijñānāpagataḥ,
sarvatra samo nirvikalpo nirviśeṣaḥ, tryadhvasamatikramaḥ|
atha ca mañjuśrīr nānāvimuktāḥ sattvā nānādhyāśaya-
vijñaptitas tathāgatavācaṁ niścarantīṁ saṁjānanti||

tadyathāpi mañjuśrīḥ pṛthivīṁ niśritya pṛthivīṁ pratiṣthāya
sarvatṛṇagulmauṣadhivanaspatayo vṛddhiṁ virūḍhiṁ vaipu-
lyatām āpadyante| na mañjuśrīḥ pṛthivī kalpayati, na vikā-
lpayati, sarvatra samā nirvikalpā, nirviśeṣā niścintā citta-
manovijñānāpagatā|

evam eva mañjuśrīs tathāgataṁ niśritya tathāgataṁ
pratiṣṭhāya sarvasattvānāṁ sarvakuśalamūlāni vṛddhiṁ
virūḍhiṁ vaipulyatām āpadyante| śravakayānikānāṁ vā
pratyekabuddhayānikānāṁ vā mahāyānikānāṁ vā, anyeṣāṁ

(26)

vā carakaparivrājakanirgranthaprabhṛtīnāṁ sarvatīrthyā-
yatanānāṁ kuśalamūlāni, yāni cānyāny antaśo mithyātva-
niyatānāṁ kuśalamūlāni sarvāṇi tāni tathāgataṁ niśritya
tathāgataṁ pratiṣṭhāya vṛddhiṁ virūḍhiṁ vaipulyatām
āpadyante| na ca mañjuśrīs tathāgataḥ kalpayati, na vikalpayati|
sarvakalpavikalpārambaṇamanasikārocchinno mañjuśrīs
tathāgato'rhan samyaksaṁbuddhaḥ, cittamanovijñānāpagataḥ,
atarkaḥ, atarkāvacaraḥ, adṛśyaḥ, anālokyaḥ, acintyaḥ,
acintanīyaḥ, amanasikāraḥ, niścintaḥ, cittamanovijñānā-
pagataḥ, samaḥ sarvatropekṣako nirvikalpo nirviśeṣaḥ||

tadyathā mañjuśrīr ākāśaṁ sarvatra samaṁ nirvikalpaṁ
nirviśeṣam, anutpannam aniruddham, nātītaṁ nānāgataṁ na
pratyutpannam, alakṣyam aprapañcam, arūpy anidarśanam
avijñapanīyam, asaṁsparśam aniketam, atulyaṁ tulāsamati-
krāntam, anupamam upamāsamatikrāntam, apratiṣṭham, agrā-
hyam, cakṣuḥpathasamatikrāntam, cittamanovijñānāpagatam,
alakṣaṇam, anakṣaram, aghoṣam amanasikāram, anāyūham

(27)

aniryūham, anutkṣepāprakṣepam, vākpathasamatikrāntam,
sarvatrānugatam apratiṣṭhitam| atha mañjuśrīḥ sattvāḥ
saṁsthānasya hīnamadhyotkṛṣṭatayākāśaṁ hīnotkṛṣṭaṁ saṁ-
jānanti|

evam eva mañjuśrīs tathāgato 'py arhan samyaksaṁbuddhaḥ
sarvatra samo nirvikalpo nirviśeṣaḥ, anutpanno 'niruddhaḥ,
nātīto nānāgato na pratyutpannaḥ, alakṣyo 'prapañcaḥ, arūpy
anidarśano 'vijñaptikaḥ, asparśo 'niketaḥ, atulas tulāsam-
atikrāntaḥ, anupama upamāsamatikrāntaḥ, apratiṣṭhitaḥ,
agrāhyaḥ cakṣupathasamatikrāntaḥ, cittamanovijñānāpagataḥ,
alakṣaṇaḥ, anakṣaraḥ, aghoṣo 'manasikāraḥ, anāyūhāniryūhaḥ,
anikṣepo 'prakṣepaḥ, vākpathasamatikrāntaḥ, sarvatrānugato
'nupraviṣṭaḥ| atha ca mañjuśrīr ye hīnamadhyotkṛṣṭāśayāḥ
sattvās te hīnamadhyotkṛṣṭaṁ tathāgataṁ paśyanti|

na ca mañjuśrīs tathāgatasyaivaṁ bhavati| ayaṁ hīnādhy-
āśayādhimuktaḥ sattvaḥ, asya sattvasya hīnāṁ rūpakāya-
varṇapariniṣpattiṁ darśayiṣyāmi| ayaṁ madhyāśayādhi-
muktaḥ sattvaḥ, asya madhyamāṁ rūpakāyavarṇapari-
niṣpattiṁ darśayiṣyāmi| ayam udārāśayādhimuktaḥ sattvaḥ,
asyodārāṁ rūpakāyavarṇapariniṣpattiṁ darśayiṣyāmi|

evam eva mañjuśrīr dharmadeśanāyām anugantavyam|
na ca mañjuśrīs tathāgatasyaivaṁ bhavati| ayaṁ hīnādhi-

(28)

muktaḥ sattvaḥ, asya sattvasya hīnāṁ śrāvakayānakathāṁ
kariṣye| ayaṁ madhyāśayādhimuktaḥ sattvaḥ, asya sattvasya
pratyekabuddhayānakathāṁ kariṣye| ayam udāraśayādhi-
muktaḥ sattvaḥ, asya sattvasya mahāyānakathāṁ kariṣye|

na mañjuśrīs tathāgatasyaivaṁ bhavati| ayam udārā-
dhimuktaḥ sattvaḥ, asya sattvasya dānakathāṁ kariṣye|

evaṁ śīlaṁ kṣāntiṁ vīryaṁ dhyānaṁ ca| na mañjuśrīs
tathāgatasyaivaṁ bhavati| ayaṁ prajñāpāramitādhimuktaḥ
sattvaḥ, asya sattvasya prajñāpāramitāṁ kathāṁ kathayiṣye|
naivaṁ mañjuśrīs tathāgatasyaivaṁ bhavati| tat kasmād
dhetoḥ| dharmakāyo mañjuśrīs tathāgataḥ| atyantānutpanno
mañjuśrīs tathāgataḥ||

(29)

na mañjuśrīs tathāgatasya nāmarūpaniruktyānusāri
vijñānaṁ pravartate| na mañjuśrīs tathāgataḥ kalpayati, na
vikalpayati| kṣaṇiko hi mañjuśrīs tathāgato 'kṣayalakṣaṇo
'kṣayakoṭībhūtakoṭīniyataḥ|

sarvadharmasamatākoṭī mañjuśrīs tathāgato'rhan samyak-
sambuddhaḥ samaḥ sarvatra nirvikalpo nirviśeṣaḥ, na hīno
na madhyo notkṛṣṭaḥ| evam eva mañjuśrīḥ samāḥ sarva-
dharmāḥ, nirvikalpā nirviśeṣāḥ, na hīnā na madhyā notkṛṣṭāḥ
tat kasmād dhetoḥ| anupalabdhitvāt sarvadharmāṇām| yā
mañjuśrīr anupalabdhiḥ sarvadharmāṇāṁ sā samatā, yā samatā
sā sthitā, yā sthitā sācalanatā, yācalanatā sāniśrayatā|

aniśritasya sarvadharmeṣu nāsti cittapratiṣṭhānam| apra-
tiṣṭhitacittasyānutpattir ājāyate| evaṁ darśinaś ca viparyastāc
cittacaitasikā na pravartante| yaś cāviparyastacittaḥ sa
yathāvatprāpto bhavati| yathāvatprāpto na prapañcayati|
aprapañcayataḥ pracāro nāsti| yadā na pracarati tadā
na saṁcarati| yadā na saṁcarati tadā na visarati| avisaraṁ
dharmatāṁ na virodhayati| dharmatām avirodhayan sarva-
trānulomo bhavati| sarvatrānulomo dharmaprakṛter na calati|
dharmaprakṛter acalaṁ dharmapra <<kṛ>>ti p rāpto bhavati|
dharmaprakṛtiprāpto na kiṁcit prapañcayati| tat kasya hetoḥ|
pratyayahetujanitatvāt|

yaḥ pratyayahetujanitaḥ so'tyantājātaḥ| yaś cātyantājātaḥ

(30)

sa niyāmaprāptaḥ| yaś ca niyāmaprāptaḥ sa sarvadharma-
manasikāraiḥ sārdhaṁ na saṁvasati| yadā sarvadharma-
manasikāraiḥ sārdhaṁ na saṁvasati tadā saṁvāśyo na
bhavati| yadā saṁvāśyo na bhavati tadā na bhavati na
vibhavati| yadā na bhavati na vibhavati tadā sthito dharma-
prāpto bhavati| yadā sthito dharmaprāpto bhavati tadā
yoniśodharmaprayukto bhavati| yoniśodharmaprayuktasya na
kaścid dharmo 'sti yo na buddhadharmaḥ| tat kasya hetoḥ|
śunyatānubodhatvāt| yaś ca śunyatānubodhaḥ sa bodhiḥ|

sa evaṁ śūnyatānimittāpraṇihitānabhisaṁskārāniketāsaṁ-
bhavāgrāhyānālayāvabodhād bodhiḥ| bodhiś ca yoniśaḥpra-
yogaḥ|

yoniśaḥprayogaḥ, yoniśaḥ prayogenāmocyate| anupekṣāpra-
kṣepaḥ, akāravikāraprayogaḥ, asaṁbaddhaḥ, apramukta pra-
yogaḥ, anekatvānānātvaprayogaḥ, anāgata prayogo
yoniśaḥ prayogaḥ|

na tatra prayogo na pramāṇaṁ na phalasākṣātkriyā|
tat kasya hetoḥ| prakṛtiprabhāsvaraṁ cittaṁ tac cāgantukair
upakleśair upakliśyate na ca prakṛtiḥ saṁkliśyate| yā ca
prakṛtiprabhāsvaratā sāsaṁkleśatā| yā cāsaṁkleśatā tatra
pratipakṣo nāsti yena pratipakṣeṇa kleśaprahāṇaṁ syāt| tat

(31)

kasya hetoḥ| na śuddhaḥ śudhyati śuddha eva saḥ| yaś ca
śuddhaḥ so 'nutpādaḥ| yaś cānutpādaḥ so 'ninditaḥ| yaś
cāninditaḥ sa nandīprahāṇaṁ tatra sarvasnehā nirudhyante|
yatra sarvasnehā nirudhyante so 'nutpādaḥ| yaś cānutpādaḥ
sa bodhiḥ||

yā bodhiḥ sā samatā| yā samatā sā tathatā| tathātā-
pratiṣṭhitāś ca sarvadharmāḥ saṁskṛtā asaṁskṛtāś ca| yā
ca tathatā na tatra saṁskṛtaṁ nāsaṁskṛtaṁ na dvaya-
prajñaptiḥ| yatra na saṁskṛtaṁ nāsaṁskṛtam na dvaya-
prajñaptiḥ sā tathatā| yā tathatā sānanyatathatā| yānanya-
tathatā sāvikāratathatā| yā cāvikāratathatā sānāgatatathatā|
yā cānāgatatathatā sāvitathatā| yā cāvitathatā sā yathāvat-
tathatā| yā yathāvattathatā sānajātutathatā| yānajātutathatā
sā na saṁkliśyate na viśudhyate| yā na saṁkliśyate
na viśudhyate sā notpadyate na nirudhyate| yā notpadyate
na nirudhyate sā nirvāṇena samā| yā nirvāṇena samā sā na
saṁsarati na parinirvāti| yā na saṁsarati na parinirvāti sā
nātītā nānāgatā na pratyutpannā| yā nātītā nānāgatā na
pratyutpannā sā na hīnā na madhyā notkṛṣṭā| yā na hīnā
na madhyā notkṛṣṭā sā tathatā|

tathatā nāmocyate| tattvārthādhivacanam etat tattvam

(32)

ucyate| tathātvaṁ tathatvam ucyate| tathaiva tathatā
cātmā cādvayam etad advaidhīkāram| yaś cādvayārthaḥ sa
bodhiś cāvabodhārthaḥ|

artha ucyate| trivimokṣamukhapraveśaṁ jñānaṁ sarva-
dharmanirdeśeṣu| jñānam ucyate| tryadhvasamatāvatāraḥ
sarvadharmeṣu| asaṁbhedārthaś ca sarvadharmāṇām ayam
ucyate 'rthaḥ| aruto 'nabhilāpyo 'vyāhāro vyāhārasam-
ucchinnaḥ|

jñānam ucyate| yad arthānugamajñānaṁ vijñanānugamaṁ
cedam ucyate jñānam| artha ucyate| yat tattvārthajñānena
vijñānānugamajñānena ca nītārthatā| saiva dharmatā|
yā ca dharmatā so 'rthaḥ|

yārthānugamajñānena vijñānānugamajñānena nītārthānu-
gamajñānena ca sā dharmatā| yā dharmatā so 'rthaḥ l sā ca
dharmatā dharmasthititā dharmaniyāmatā, sā dharme na
pravartate| yā dharmasyāpravṛttiḥ, yā cārthavyaṁjanasamatā
sādvayārthe samā| yā ca samatā so 'rthaḥ, sā cārtha-
jñānena samatā, sādvayamukhapraveśena jñānasamatā|

nītārthena neyārthasamatā samānārthā sā śūnyatā| samā-
nārthena pudgalasamatā samā| pudgalasamatayā dharma-
samatā samā| dharmasamatayā vimuktisamatā samā| vi-
muktisamatayā cānubodho bodhiḥ|

(33)

rūpasaṅgasaṁyuktānāṁ mañjuśrīś cakṣuḥ saṅgaḥ| rūpa-
cakṣuḥprakṛtijñānam asaṅgaḥ| dṛṣṭisaṅgasaṁyuktānāṁ sva-
kāyaṁ saṅgaḥ| sarvadṛṣṭikṛtānāṁ svakāyaprakṛtiśūnyatā-
jñānam asaṅgaḥ| ayoniśomanaskārasaṅgasaktānāṁ dharmā-
lokaḥ saṅgaḥ| yoniśomanaskāradharmapratyavekṣāprakṛti-
śūnyatāsvabhāvaśūnyatājñānam asaṅgaḥ| vicikitsāmalasaṅga-
saktānāṁ mokṣaḥ saṅgaḥ| adhimuktivimuktiyathābhūta-
jñānam asaṅgaḥ| kauśidyamalasaṅgasaktānām adhigama-
dṛṣṭavīryatā saṅgaḥ| yathādharmāṇām anubodhaḥ saṅgaḥ|
nīvaraṇasaṅgayuktānāṁ bodhyaṅgāni saṅgaḥ| anāvaraṇa-
jñānavimokṣo 'saṁgaḥ|

prakṛtipariśuddhāḥ sarvadharmā hetupratyayasāmagryā
pravartante| tatra bodhisattvena saṁkleśahetur vyavadāna-
hetuś ca parijñātavyaḥ| saṁkleśahetuviśuddhyā ca vyavadāna-
viśuddhyā ca na sthātavyam|

ātmasamutthānaṁ ca saṁkleśasya hetuḥ| nairātmya-
dharmāvatārakṣāntir vyavadānasya hetuḥ| ahaṁkāramamakāra-
dṛṣṭiḥ saṁkleśasya hetuḥ| adhyātmopaśamo bahirdhāpacāraś
ca vyavadānasya hetuḥ| kāmavyāpādavihiṁsāvitarkaḥ

(34)

saṁkleśasya hetuḥ| aśubhāmaitrīkaruṇāmuditopekṣāpratītya-
dharmāvatārakṣāntir vyavadānasya hetuḥ| catvāro viparyāsāḥ
saṁkleśasya hetuḥ| catvāri samyaksmṛtyupasthānāni vy-
avadānasya hetuḥ| pañca nīvaraṇāni saṁkleśasya hetuḥ|
pañcendriyāṇi vyavadānasya hetuḥ| ṣaḍ āyatanāni
saṁkleśasya hetuḥ| ṣaḍ anusmṛtayo vyavadānasya hetuḥ|
saptāsaddharmāḥ saṁkleśasya hetuḥ| sapta bodhyaṅgāni
vyavadānasya hetuḥ| aṣṭa mithyātvāni saṁkleśasya hetuḥ|
astau samyaktvāni vyavadānasya hetuḥ| navāghātavastūni
saṁkleśasya hetuḥ| navānupūrvavihārasamāpattayo vy-
avadānasya hetuḥ| daśākuśalāḥ karmapathāḥ saṁkleśasya
hetuḥ| daśa kuśalāḥ karmapathā vyavadānasya hetuḥ|
saṁkṣiptena sarve 'kuśalā manaskārāḥ saṁkleśasya hetuḥ,
sarve kuśalā manaskārā vyavadānasya hetuḥ|

tatra yaḥ saṁkleśasya hetuḥ, yaś ca vyavadānasya hetuḥ,
sarve te dharmāḥ prakṛtiśūnyā niḥsattvā nirjīvā niṣpoṣā
niṣpuruṣā niṣpudgalā asvāmikā aparigrahā nirvyāpārā māyo-
pamā alakṣaṇā adhyātmopaśāntāḥ| yaś cādhyātmopaśamaḥ
sa praśamaḥ| yaḥ praśamaḥ sā prakṛtiḥ| yā prakṛtiḥ so
'nupalambhaḥ| yo 'nupalambhaḥ so 'nilayaḥ| yaś cānilayas
tat kham| khaṁ cākāśam| sa ākāśasamān sarvadharmān
prajānāti, saṁkleśavyavadānena ca vyavaharati, na cākāśa-
dharmatāṁ vijahāti| tat kasmād dhetoḥ| na kaścin mañjuśrīr
dharmaḥ saṁvidyate yasyotpādo nirodho vā bhavet||

(35)

mañjuśrīr āha| tat kathaṁ bhagavaṁs tathāgatena bodhiḥ
prāptā| bhagavān āha| amūlāpratiṣṭhānā mañjuśrīs tathā-
gatena bodhiḥ prāptā| mañjuśrīr āha| tatra katamad bhagavan
mūlaṁ katamat pratiṣṭhānam| bhagavān āha| satkāyo
mañjuśrīr mūlam abhūtaparikalpaḥ pratiṣṭhānam| tat tathā-
gatena mañjuśrīr bodhisamatayā sarvadharmasamatā jñātā|
tasmād ucyate mañjuśrīr amūlāpratiṣṭhānā tathāgatena bodhir
abhisaṁbuddheti||

bodhir mañjuśrīḥ śāntā copaśāntā ca| tatra katamaḥ śamaḥ
katama upaśamaḥ| adhyātmaṁ śamaḥ, bahirdhopaśamaḥ|
tat kasmād dhetoḥ| cakśur mañjuśrīḥ śūnyam ātmanā
cātmīyena ca, prakṛtir asyaiṣā, ayam ucyate śama iti|
sa cakṣuḥ śūnyam iti parijñāya rūpeṣu na dhāvati, tenocyata
upaśama iti|

evaṁ śrotraṁ śūnyam ātmanā cātmīyena ca, prakṛtir
asyaiṣā, ayam ucyate śama iti| sa śrotraṁ śūnyam iti
parijñāya śabdeṣu na dhāvati, tenocyata upaśama iti|

ghrāṇaṁ śūnyam ātmanā cātmīyena ca, prakṛtir asyaiṣā,
ayam ucyate śama iti| sa ghrāṇaṁ śūnyam iti parijñāya
gandheṣu na dhāvati, tenocyata upaśama iti|

jihvā śūnyātmanā cātmīyena ca, prakṛtir asyā eṣā, ayam
ucyate śama iti| sa jihvā śūnyeti parijñāya raseṣu na

(36)

dhāvati, tenocyata upaśama iti|

kāyaḥ śūnya ātmanā cātmīyena ca, prakṛtir asyaiṣā, ayam
ucyate śama iti| sa kāyaṁ śūnyam iti parijñāya spraṣṭavyeṣu
na dhāvati, tenocyata upaśama iti|

mano mañjuśrīḥ śūnyam ātmanā cātmīyena ca, prakṛtir
asyaiṣā, ayam ucyate śama iti| sa manaḥ śūnyam iti
parijñāya dharmeṣu na dhāvati, tenocyata upaśama iti||

bodhir mañjuśrīḥ prakṛtiprabhāsvarā cittaprakṛtipra-
bhāsvaratayā| tena kāraṇenocyate prakṛtiprabhāsvareti| yā
sā prakṛtiḥ sāsaṁkliṣṭā, ākāśasamā, ākāśaprakṛtiḥ, ākāśa-
samavasaraṇā, ākāśopamā, atyantaprabhāsvarā prakṛtiḥ||

bodhir mañjuśrīr anāyūhāniryūhā| tatra katamānāyūhatā
katamāniryūhatā| anāyūhas tenocyate 'grahaḥ sarva-
dharmāṇām| aniryūha ucyate 'nutsargaḥ sarvadharmāṇām|
tatra mañjuśrīs tathāgato 'nāyūho 'niryūha ogham avatārṣīt|
tathā cāvatārṣīd yathā tathatāyā nāpāraṁ na pāraṁ sam-
anupaśyati| iti hy apārapāravigatāḥ sarvadharmās tathā-
gatenābhisaṁbuddhāḥ| tena tathāgata ity ucyate||

(37)

bodhir mañjuśrīr animittānārambaṇā| tatra katamānimittatā
katamānārambaṇatā| cakṣurvijñānānupalabdhir mañjuśrīr
animittatā| rūpasyāsamanupaśyanatānārambaṇatā| śrotra-
vijñānānupalabdhir animittatā| śabdāśravaṇatānārambaṇatā|
ghrāṇavijñānānupalabdhir animittatā| gandhāghrāṇatān-
ārambaṇatā| jihvāvijñānānupalabdhir animittatā| rasāsvā-
danatānārambaṇatā| kāyavijñānānupalabdhir animittatā|
spraṣṭavyāspṛśaṇatānārambaṇatā| manovijñānānupalabdhir
animittatā| dharmāvijñānatānārambaṇatā| ayaṁ mañjuśrīr
āryāṇāṁ gocaraḥ| yas traidhātuke 'gocaraḥ, ayaṁ
mañjuśrīr āryāṇāṁ gocaraḥ||

bodhir mañjuśrīr nātītā nānāgatā na pratyutpannā try-
adhvasamā trimaṇḍalaparicchinnā| tatra katamo mañjuśrīs
trimaṇḍalaparicchedaḥ| yad atīte cittaṁ nopalabhyate|
anāgate vijñānaṁ na dhāvati| na pratyutpanne manaskāraḥ
pravartate| sa cittamanovijñānāpratiṣṭhito na kalpayati na
vikalpayati| anavakalpayann avikalpayan nātītaṁ karoty
anāgataṁ na manyate pratyutpannaṁ na prapañcayati||

(38)

bodhir mañjuśrīr aśarīrāsaṁskṛtā| tatrāśarīratā mañjuśrīr
yā na cakṣurvijñānavijñeyā, na śrotra, na ghrāṇa, na jihvā,
na kāya, na manovijñānavijñeyā| yan mañjuśrīr na citta-
manovijñānavijñeyaṁ tad asaṁskṛtam| asaṁskṛtam ucyate
yatra notpādo na sthitir na vyayaḥ| tad ucyate tri maṇḍala-
pariśuddham asaṁskṛtam| yathaivāsaṁskṛtas tathaivaṁ
saṁskṛtaṁ boddhavyam| tat kasya hetoḥ| sarvadharmāṇāṁ
yaḥ svabhāvaḥ so 'svabhāvaḥ, tatra nāsti dvayam iti||

bodhir mañjuśrīr abhedapadam etat| tatra katamo 'bhedaḥ,
katamat padam| asaṁjñābhedas tathatā padam| apratiṣṭhānam
abhedo dharmadhātuḥ padam| anānātvam abhedo bhūtakoṭiḥ|
padam| anilambho 'bhedo 'calanatā padam| śūnyatābhedo
'nimittaṁ padam| avitarko 'bhedo 'praṇihitaṁ padam|
aprārthanābhedo niḥsattvatā padam| sattvāsvabhāvo 'bheda
ākāśaṁ padam| anupalambho 'bhedo 'nutpādaṁ padam|
anirodho 'bhedo 'saṁskṛtaṁ padam| apracāro 'bhedo bodhiḥ
padam| vyupaśamo 'bhedo nirvāṇaṁ padam| anabhinirvṛttir
abhedo 'jātiḥ padam||

(39)

bodhir mañjuśrīr na kāyenābhisambudhyate na cittena|
tat kasmād dhetoḥ| jaḍaḥ kāyo mañjuśrīr niśceṣṭo 'cetanas
tṛṇakāṣṭhakuḍyaloṣṭapratibhāsopamaḥ| cittaṁ ca māyopamaṁ
riktaṁ tuccham abhūtam asaṁskṛtam| yo mañjuśrīr evaṁ
kāyasya cittasya cāvabodhaḥ, ayam ucyate mañjuśrīr bodhiḥ
| vyavahāram upādāya na punaḥ paramārthataḥ| tat kasmād
dhetoḥ| na mañjuśrīr bodhiḥ kāyena vā cittena vā dharmeṇa
vā adharmeṇa vā bhūtena vābhūtena vā satyena vā mṛṣā vā
vacanīyā||

avacanīyā mañjuśrīr bodhiḥ sarvadharmaiḥ| tat kasmād
dhetoḥ| na mañjuśrīr bodhiḥ kiñcit sthānaṁ yena ca
vyavahāraṁ gacchet| yathā mañjuśrīr ākāśasthānam asaṁ-
skṛtam anutpannam aniruddham avacanīyaṁ tathā mañju-
śrīr bodhir asaṁskṛtāsthānānutpannāniruddhāvacanīyā|
yathā mañjuśrīr bhūtaṁ parigaveṣyamāṇaṁ sarvadharmair
avacanīyam, evam eva mañjuśrīr bodhir bhūtā parigaveṣya-
māṇā sarvadharmair avacanīyā| tat kasmād dhetoḥ| na
mañjuśrīr bhūte vacanaṁ saṁvidyate 'nutpannāniruddhatvāt||

(40)

bodhir mañjuśrīr agrāhyatānālayatā| tatra mañjuśrīḥ
katamā grāhyatā katamānālayatā| cakṣuḥparijñā mañjuśrīr
agrāhyatā rūpānupalabdhir anālayatā| śrotraparijñāgrāhyatā
śabdānupalabdhir anālayatā| ghrāṇaparijñāgrāhyatā gandhānu-
palabdhir anālayatā| jihvāparijñāgrāhyatā rasānupalabdhir
anālayatā| kāyaparijñāgrāhyatā spraṣṭavyānupalabdhir anālaya-
tā| manaḥparijñāgrāhyatā dharmānupalabdhir anālayatā|

evaṁ tathāgatenāgrāhyānālayā bodhir abhisaṁbuddhā|
abhisaṁbudhya cakṣuṣo 'nanugrahāya rūpanupalabdhitaś
cakṣurvijñānaṁ na pratiṣṭhitam| śrotrānanugrahāya
śabdānupalabdhitaḥ śrotravijñānaṁ na pratiṣṭhitam| ghrāṇān-
anugrahāya gandhānupalabdhito ghrāṇavijñānaṁ na pra-
tiṣṭhitam| jihvānanugrahāya rasānupalabdhito jihvāvijñānaṁ
na pratiṣṭhitam| kāyānanugrahāya spraṣṭavyānupa-

(41)

labdhitaḥ kāyavijñānaṁ na pratiṣṭhitam| mano'nanugrahāya
dharmānupalabdhito manovijñānaṁ na pratiṣṭhitam| tenāpra-
tiṣṭhitavijñānas tathāgato 'rhan samyaksambuddha iti saṁ-
khyāṁ gacchati|

catvārīmāni mañjuśrīḥ sattvānāṁ cittapratiṣṭhāni|
katamāni catvāri yad uta rūpaṁ sattvānāṁ cittasya
pratiṣṭhānam| evaṁ vedanāsaṁjñāsaṁskārā mañjuśrīḥ
sattvānāṁ cittasya pratiṣṭhānam| tāni khalu punar imāni
mañjuśrīś catvāri cittasya pratiṣṭhānāni tathāgatenānu-
tpannāny aniruddhānīti jñātāni||

bodhir iti mañjuśrīḥ śūnyatāyā etad adhivacanam| yayā
śūnyatayā mañjuśrīr bodhiḥ śūnyā tayā śūnyatayā mañjuśrīḥ
sarvadharmāḥ śūnyāḥ| te tathāgatena yathaiva śūnyās
tathaivābhisaṁbuddhāḥ| na mañjuśrīḥ śūnyatayā śūnyatābhi-
saṁbuddhāḥ| api tu khalu punar mañjuśrīr ekanayam etad
yad uta śūnyatā vā bodhir vā| yatra mañjuśrīr na śūnyatā
na bodhiḥ, na tatra mañjuśrīḥ kiṁcid dvayaṁ yena dvayena
śūnyatā vā bodhir vā dvidhākriyate| tat kasmād dhetoḥ|
advayā mañjuśrīḥ sarvadharmā alakṣaṇā advaidhīkārā anā-
māno 'nimittāś cittamanovijñānāpagatā anutpannā ani-

(42)

ruddhā anācārā apracārā asamudācārā anakṣarā aghoṣāḥ|

yat punar ucyate mañjuśrīḥ śūnyam iti, anabhiniveśa-
grāhasyaitad adhivacanam| na punar atra mañjuśrīḥ para-
mārthataḥ kaścid dharma upalabhyate yaḥ śūnyam ity ucyate|
yathā mañjuśrīr ākāśam ākāśam ity ucyate, avacanīyam
ākāśam| evam eva mañjuśrīḥ śūnyaṁ śūnyam ity ucyate,
avacanīyeṣu śūnyeṣu praveśaḥ sarvadharmāṇām| anāmakā
mañjuśrīḥ sarvadharmānām ataś ca vyākriyante| na mañjuśrīr
nāma deśasthaṁ na pra deśastham| tathābhisaṁbuddhās
tathāgatena| nāmnā yo dharmo 'bhilapyate so 'pi dharmo na
deśastho na pradeśasthaḥ|

evam ete mañjusrīḥ sarvadharmās tathāgatena jñātā ādita
evājātā anutpannā aniruddhā alakṣaṇāś cittamanovijñānāpa-
gatā anakṣarā aghoṣāḥ| yathā jñātās tathaivādhimuktāḥ|
na mañjuśrīr buddho 'dhimucyate||

bodhir mañjuśrīr ākāśasamā| ākāśaṁ ca na samaṁ na

(43)

viṣamaṁ bodhir api na samā na viṣamā| tat kasmād dhetoḥ|
yasya mañjuśrīr dharmasya na bhūtapariniṣpattir nāsau samo
na viṣamo vā vaktavya iti| hi mañjuśrīs tathāgatena
sarvadharmā asamā aviṣamā abhisaṁbuddhāḥ| tathā
cābhisaṁbuddhā athāṇur api na samīkṛto na viṣamikṛtaḥ|
yādṛśā eva te dharmās tādṛśā eva vijñātāḥ| bhūtajñānena
katamac ca mañjuśrīḥ sarvadharmā anutpannāniruddhāḥ,
abhūtvā bhavanti, abhūtvāś ca prati vigacchanti| te cāsvāmikā
aparigrahāḥ saṁbhavanti, asvāmikā aparigrahāś ca mañjuśrīḥ
prati vigacchanti| iti hi mañjuśrīḥ saṁbhavanti vibhavanti
ca pratītya dharme vartante na cātra kaścid vartayitā| tad
ucyate dharmopacchedāya tathāgato dharmaṁ deśayatīti||

bodhir iti mañjuśrīr yathāvatpadam etat| tatra mañjuśrīḥ
katamad yathāvatpadam| mañjuśrīr bodhiḥ, yathā bodhis
tathā rūpaṁ tathatān na vyativartate| yathā bodhis tathā
vedanāsaṁjñāsaṁskāravijñānaṁ tathatān na vyativartate|
yathā bodhis tathā pṛthivīdhātus tathatān na vyativartate|

(44)

yathā bodhis tathā pdhātus tejodhātus tathatān na vyati-
vartate| yathā bodhis tathā cakṣurdhātū rūpadhātuś cakṣur-
vijñānadhātus tathatān na vyativartate| yathā hi mañjuśrīr
bodhis tathā śrotradhātuḥ śabdadhātuḥ śrotravijñānadhātuḥ,
ghrāṇadhātur gandhadātur ghrāṇavijñānadhātuḥ, jihvādhātū
rasadhātur jihvāvijñānadhātuḥ, kāyadhātuḥ spraṣṭavya-
dhātuḥ kāyavijñānadhātuḥ, manodhātur dharmadhātur mano-
vijñānadhātus tathatān na vyativartante| etāvatī ceyaṁ
dharmaprajñaptiḥ| yaduta skandhadhātvāyatanaprajñaptiḥ|
sā tathāgatena yathāvadabhisaṁbuddhā yathaiva pūrvāt tathā
paścāt tathā madhye| pūrvāntato 'jātāparāntato 'saṁkrāntā
madhyo viviktā| evam evaiṣāṁ yathāvatpadaṁ bhavati|
yathaikas tathā sarve, yathā sarve tathā caikaḥ| na cātra
mañjuśrīr ekatvaṁ vā bahutvaṁ copalabhyate||

bodhir mañjuśrīr ākārapraviśenānākāra praviṣṭā| tatra
mañjuśrīḥ katama ākāraḥ| katamaś cānākāraḥ| ākāro
mañjuśrīr ucyata ārambhaḥ sarveṣāṁ kuśalānāṁ dharmāṇām|
anākāra ucyate 'nupalambhaḥ sarveṣāṁ dharmāṇām| ākāra
ucyate 'navasthitasya cittasyāvasthānam| anākāra ucyate

(45)

'nimittaḥ samādhir vimokṣamukham| ākāra ucyate cittanā-
tulanāgaṇanāpratyavekṣāvimokṣaḥ sarvadharmāṇām| anākāra
ucyate tulāsamatikramaḥ| katamaś ca tulāsamatikramaḥ|
yatra vijñānakarma nāsti| ākāra ucyate saṁskṛtapratyavekṣā|
anākāra ucyate 'saṁskṛtapratyavekṣā||

bodhir mañjuśrīr anāsravo 'nupādānatā| tatra mañjuśrīḥ
katamo 'nāsravaḥ katamānupādānatā| anāsravatā mañju-
śrīr ucyate caturṇām āsravānāṁ vigamaḥ| katameṣāṁ
catruṇām, yaduta kāmāsravasya, bhavāsravasya, avidyā-
sravasya, dṛṣṭvāsravasya ca, eṣāṁ caturṇām āsravāṇām|
anupādānatocyate caturṇām upādānānāṁ vigamaḥ| katameṣāṁ
caturṇām| kāmopādānasya, dṛṣṭyupādānasya, śīlavrataparā-
marśopādānasya, ātmavādopādānasya ca, eṣāṁ caturṇām
upādānānām| sarvāṇy avidyayā andhīkṛtāni, tṛṣṇayālāla-
pitāni, anyonyābhiniveśyopādīyante| tatra mañjuśrīs
tathāgata ātmavādopādānamūlaparijñātāvī| ātmaviśuddhyā
sarvasattvaviśuddhim anugataḥ| yā cātmaviśuddhiḥ sā sarva-
sattvaviśuddhiḥ| yā sarvasattvaviśuddhir advaidhā,  advai-

(46)

dhīkārā| yaś cādvayārthaḥ so'nutpādānirodhaḥ|

anutpādānirodhe mañjuśrīś cittamanovijñānaṁ na pra-
vartate| tatra na kaścit parikalpaḥ| yena vikalpo 'yoniśo
'manasi kuryāt| sa yoniśo manaskārapravṛto 'vidyāṁ na
samutthāpayati| yac cāvidyāyā asamutthānaṁ tad dvādaśānāṁ
bhavāṅgānām asamutthānam| yad dvādaśānāṁ bhavāṅgānām
asamutthānaṁ sājātiḥ| yā cājātiḥ sa niyāmaḥ| yo niyāmaḥ
sā nītārthaḥ| yo nītārthaḥ sa paramārthaḥ| yaḥ
paramārthaḥ sa niḥpudgalārthaḥ| yo niḥpudgalārthaḥ so
'nabhilāpyārthaḥ| yaś cānabhilāpyārthaḥ sa pratītya-
samutpādārthaḥ| yaḥ pratītyasamutpādārthaḥ sa dharmārthaḥ
| yo dharmārthaḥ sa tathāgatārthaḥ| tenocyate| yaḥ pra-
tītyasamutpādaṁ paśyati sa dharmaṁ paśyati| yo dharmaṁ
paśyati sa tathāgataṁ paśyati| tathā ca pasyati yathā
parigaveṣyamāṇo na kiṁcit paśyati| tatra mañjuśrīḥ katamat
kiṁcit yaduta cittam ārambaṇaṁ ca| sa yadā na cittam,
na cārambaṇaṁ paśyati tadā bhūtaṁ paśyati| evam ete
dharmās tathāgatena saṁbuddhāḥ samatayā samāḥ||

bodhir mañjuśrīḥ śuddhā, vimalā, anaṅgaṇā| tatra
mañjuśrīḥ katamā śuddhiḥ, katamad vimalam, katamad
anaṅgaṇam| śūnyatā mañjuśrīḥ śuddhiḥ, ānimittaṁ vimalaṁ,

(47)

apraṇihitam anaṅgaṇam| ajātiḥ śuddhiḥ, anabhisaṁskāro
vimalam, anutpādo 'naṅgaṇam| prakṛtir viśuddhiḥ, pariśuddhir
vimalam, prabhāsvaratānaṅgaṇam| aprapañcaḥ śuddhiḥ,
niṣprapañco vimalam, prapañcavyupaśamo 'naṅgaṇam| tathatā
viśuddhiḥ, dharmadhātur vimalam, bhūtakoṭir anaṅgaṇam|
ākāśaṁ śuddhiḥ, gaganaṁ vimalam, kham anaṅgaṇam|
adhyātmaḥ pariśuddhiḥ, bahirdhāpracāro vimalam, adhyātma-
bahirdhā cānupalabdhir anaṅgaṇam| skandhaparijñā
śuddhiḥ, dhātusvabhāvo vimalam, āyatanānām apakarṣo
'naṅgaṇam| atīte kṣayajñānaṁ śuddhiḥ, anāgate 'nutpāda-
jñānaṁ vimalam, pratyutpanne dharmadhātusthitijñānam
anaṅgaṇam|

iti hi mañjuśrīḥ śuddhir vimalam anaṅgaṇam ity eka-
padesmin samavasaranti| yaduta śāntapade| yac chāntaṁ
tat praśāntam| yat praśāntaṁ tad upaśāntam| yad
upaśāntaṁ sa upaśamaḥ| yaś copaśamaḥ sa munir ity
ucyate| iti hi mañjuśrīr yathākāśaṁ tathā bodhiḥ| yathā
bodhis tathā dharmāḥ| yathā dharmās tathā sattvāḥ| yathā
sattvās tathā kṣetrāṇi| yathā kṣetrāṇi tathā nirvāṇam|
tenocyate mañjuśrīr nirvāṇasamāḥ sarvadharmāḥ| niṣṭhā-
paryantakāraṇe 'pratipakṣaḥ| niḥpratipakṣakāraṇenādiśu-
ddhāḥ, ādivimalāḥ, ādyanaṅgaṇāḥ| tatra mañjuśrīs tathāga-
tasyaivaṁrūpān sarvadharmān abhisaṁbuddhasya sattvānāṁ

(48)

ca dhātuṁ vyavalokayataḥ, śuddhāvimalānaṅgaṇāvikrīḍitā
nāma sattveṣu mahākaruṇā pravartate||

kathaṁ mañjuśrīr bodhisattvaś carati bodhisattvacaryāyām|
yadā mañjuśrīr bodhisattvo na kṣayāya notpādāya nākṣayāya
nānutpādāya nānyatkṣīṇakṣayāya ca manyate, atyantānu-
tpādaṁ ca na vikopayati| evaṁ ca mañjuśrīś carati
bodhisattvacaryāyām| punar aparaṁ mañjuśrīr bodhisattvo
'tītaṁ cittaṁ kṣīṇam iti na carati| anāgataṁ cittam
asaṁprāptam iti na carati| pratyutpannaṁ cittaṁ sthitam
iti na carati| na cātītānāgatapratyutpanneṣu citteṣu sajati|
evaṁ caran mañjuśrīr bodhisattvaś carati bodhisattvacaryāyām
| dānaṁ mañjuśrīr bodhiḥ sattvāś ca tathāgataś cādvayam
etad advaidhīkāram| evaṁ caran bodhisattvaś carati bodhi-
sattvacaryāyām| śilaṁ mañjuśrīr bodhiḥ sattvāś ca tathāgataś
cādvayam etad advaidhīkāram| evaṁ caran bodhisattvaś
carati bodhisattvacaryāyām| evaṁ kṣāntir bodhiḥ sattvāś ca
tathāgataś ca, vīryaṁ bodhiḥ sattvāś ca tathāgataś ca,

(49)

dhyānaṁ bodhiḥ sattvāś ca tathāgataś ca, evaṁ prajñā
bodhis tathāgataś ca sattvāś cādvayam etad advaidhīkāram|
evaṁ caran mañjuśrīr bodhisattvaś carati bodhisattvacaryāyām|
sacen mañjuśrīr bodhisattvo na rūpaṁ śūnyam iti carati
nāśūnyam iti| evaṁ caran mañjuśrīr bodhisattvaś carati
bodhisattvacaryāyām| tat kasmād dhetoḥ| rūpam eva śūnyaṁ
rūpasvabhāvena| evaṁ vedanāsaṁjñāsaṁskāravijñānaṁ
śūyam iti carati nāśūnyam iti| evaṁ caran mañjuśrīr
bodhisattvaś carati bodhisattvacaryāyām| tat kasmād
dhetoḥ| cittamanovijñānānupalabdhitvāt| sa na kaścin
mañjuśrīr dharmo vidyate, yasya parijñānaṁ vā prahāṇaṁ
vā bhāvanā vā sākṣātkriyā vā bhavet| yo sā mañjuśrīr
budhyate| kṣaya ity antakṣaya evāsau, yaś cātyantatatkṣīṇo
na sa kṣapayitavyaḥ| akṣeyakṣīyatvād akṣayaḥ| tat kasmād
dhetoḥ| yathā ca kṣayaḥ saḥ| yaś ca yathāvāt kṣayaḥ sa ṇa
kasyacit kṣayaḥ| yasya na kasyacit kṣayas tad asaṁskṛtam|
yad asaṁskṛtaṁ tatra notpādo na nirodhaḥ| tenocyate|
utpādād vā tathāgatānām anutpādād vā sthitaivaiṣā dharma-
tā| dharmasthititā dharmadhātur yathā dharmadhātusthitis
tathāgatajñānaṁ na pravṛttaṁ na nivṛttam| īdṛśena dharma-
nayapraveśenāsravā notpadyante na nirudhyante| āsravakṣaya
iti mañjuśrīr vyavahārarutākṣarasaṁketaprajñaptir eṣā nātra
kaścid dharma utpadyate vā nirudhyate vā||

(50)

atha khalu mañjuśrīḥ kumārabhūta utthāyāsanād ekāṁsam
uttarāsaṁgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ
pratiṣṭhāpya yena bhagavāṁs tenāñjaliṁ praṇamya gāthābhir
bhagavatam abhyaṣṭāvīt|

avarṇaliṅgasaṁsthāna anirodha asaṁbhava|
amūla apratiṣṭhāna nirālamba namo 'stu te||1||

apratiṣṭha anāyūha aniyūhānavasthita|
ṣaḍāyatanavinirmukta nirālamba namo 'stu te||2||

asthita sarvadharmeṣu bhāvābhāvavivarjita|
saṁskārasamatāprāpta nirālamba namo 'stu te||3||

traidhātukavinirmukta ākāśasamatāṁ gataḥ|
nopalepyasi kāmeṣu nirālamba namo 'stu te||4||

(51)

sadā samāhitaś cāsi gacchaṁs tiṣṭhaṁ śayann api|
īryāpatheṣu sarveṣu nirālamba namo 'stu te||5||

samaṁ kṣeṣi samaṁ yāsi samatāyāṁ pratiṣṭhitaḥ|
samatāṁ na vikopesi nirālamba namo 'stu te||6||

samatāṁ ca samāpannaḥ sarvadharmasamāhitaḥ|
ānimittasamāpanna nirālamba namo 'stu te||7||

apratiṣṭhita nirālamba prajñākūṭasamāhita|
dharmaiśvaryam anuprāpta nirālamba namo 'stu te||8||

sarvasattvāna ye rūpā rutaghoṣās tathairyatāḥ|
ekakṣaṇena deśeṣi nirālamba namo 'stu te||9||

nāmarūpavinirmukta skandhahetusamucchidaḥ|
anākārapraveśo 'si nirālamba namo 'stu te||10||

nimittāpagataś cāsi nimittakāravarjitaḥ|
ānimittapraveśo 'si nirālamba namo 'stu te||11||

(52)

avikalpitasaṁkalpa apratiṣṭhitamānasa|
asmṛty amanasīkāra nirālamba namo 'stu te||12||

anālayaṁ yathākāśaṁ niḥprapañcaṁ nirañjanam|
ākāśasamacitto 'si nirālamba namo 'stu te||13||

anantamadhyam ākāśaṁ buddhānāṁ caiva dharmatā|
tryadhvasamatikrānta nirālamba namo 'stu te|| 14||

ākāśalakṣanā buddhā ākāśaṁ cāpy alakṣaṇam|
kāryakāraṇanirmukta nirālamba namo 'stu te||15||

dakacandravad agrāhya sarvadharmeṣv aniśritaḥ|
anahaṁkāra anirghoṣa nirālamba namo 'stu te||16||

aniśrito 'si skandheṣu dhātuṣv āyataneṣu ca|
viprayāsavinirmukta nirālamba namo 'stu te|| 17||

(53)

antadvayavinirmukta ātmadṛṣṭisamucchidaḥ|
dharmadhātusamatāprāpta nirālamba namo 'stu te||18||

rūpasaṁkhyāvinirmukta asaddharmavivarjitaḥ|
anupādāna atyāga nirālamba namo 'stu te|| 19||

māradoṣasamatikrānto dharmadhātuṁ gatiṁgataḥ|
anāvaraṇadharmo 'si nirālamba namo 'stu te|| 20||

astīti nocyate 'rthajñaiḥ nāstīty api tu nocyate|
avākpatha anādāna nirālamba namo 'stu te|| 21||

dvayadharma aniśritya mānadhvajasamucchidaḥ|
dvayādvayavinirmukta nirālamba namo 'stu te||22||

jitās te mānasā doṣāḥ śārīrāś ca caturvidhāḥ|
acintya vigataupamya nirālamba namo 'stu te|| 23||

(54)

anābhogapravṛtto 'si sarvadoṣavivarjitaḥ|
jñānapūrvaṅgamā ceṣtā nirālamba namo 'stu te|| 24||

anāsravā te smṛtiḥ sūkṣmā bhūtābhūteṣu tanmayā|
aniketa asaṁkalpa nirālamba namo 'stu te|| 25||

anārambaṇena cittena sarvacittaṁ prajānasi|
na cātmaparasaṁjñā te nirālamba namo 'stu te|| 26||

anārambaṇa anālamba sarvacittāna mohana|
anārambaṇadharmo 'si nirālamba namo 'stu te|| 27||

anārambaṇaṁ ca taccittaṁ svabhāvena na vidyate|
acintya samatāprāpta nirālamba namo 'stu te||28||

aniśritena jñānena sarvakṣetrāṇi paśyasi|
sarvasattvacariṁ caiva nirālamba namo 'stu te||29||

cittaṁ na labdhaṁ buddhehi atyantāya kadācana|
sarvadharmā ca sarvajña nirālamba namo 'stu te|| 30||

(55)

māyopamāḥ sarvadharmā māyā caiva na vidyate|
māyādharmavinirmukta nirālamba namo 'stu te|| 31||

loke carasi saṁbuddha lokadharmair aniśritaḥ|
lokaṁ na ca vikalpeṣi nirālamba namo 'stu te||32||

śunye carasi śūnyatvāc chūnyatvāc chūnyagocaraḥ|
śūnyaṁ ca śūnyam ākhyāsi nirālamba namo 'stu te||33||

vikurvasi mahāriddhyā māyopamasamādhinā|
nirnānātvaṁ samāpanna nirālamba namo 'stu te||34||

anekatva anānātva dūrāsanne na vartase|
anutkṣepa anikṣepa nirālamba namo 'stu te||35||

ekakṣaṇe 'bhisaṁbuddha vajropamasamādhinā|
nirābhāsasamāpanna nirālamba namo 'stu te||36||

(56)

acalaṁ vetsi nirvāṇaṁ sarvatryadhvasu nāyaka|
vividhopāyasampanna nirālamba namo 'stu te||37||

pāraṁparyeṇa sattvānām upāyajñānakovidaḥ|
acalaṁ vetsi nirvāṇaṁ nirālamba namo 'stu te||38||

nirnimitta nirābhoga niḥprapañca nirāmaya|
nirābhāsa nirātmaika nirālamba namo 'stu te||39||

nirvikalpo nirātmīya yathaivātmānam ātmanā|
vetsi sarvajña sarvatra nirālamba namo 'stu te||40||

vandāmi tvāṁ daśabala oghatīrṇaṁ
vandāmi tvām abhayadadaṁ viśāradam|
dharmeṣu āveṇikaniścayaṁ gataṁ
vandāmi tvāṁ sarvajagasya nāyakam|| 1||

(57)

vandāmi saṁyojanabandhanacchidaṁ
vandāmi tvāṁ pāragataṁ sthule sthitam|
vandāmi tvāṁ khinnajagasya nāyakaṁ
vandāmi saṁsāragata-ṁ-aniśritam||2||

vandāmi sattvasamādhānavigataṁ (gatīṣu)
sarvāsu jātīsu vimuktamānasam|
jale ruhaṁ vā salilair na lipyase
niṣevitā te munir buddha śūnyatā||3||

vivekatā śāstṛpadaṁ niruttaraṁ
vande nirālamba mahaughatīrṇam|
vibhāvitā sarvanimitta sarvaśo
na te kahiṁcit praṇidhānu vidyate||4||

acintiyaṁ buddha mahānubhāvaṁ
vandāmi ākāśasamam aniśritam|
vandāmi te sarvaguṇāgradhāri
vandāmi tvāṁ merum ivodgataśriyam||5||

(58)

atha khalu bhagavān mañjuśriye kumārabhūtāya sādhu
kāram adāt| sādhu sādhu mañjuśrīḥ| subhāṣitaṁ te mañjuśrīr
evam eva| mañjuśrīr na buddhā rūpato draṣṭavyā na dharmato
na lakṣaṇato na dharmadhātutaḥ| na buddhā ekākino na
mahājanamadhyagatāḥ| na buddhā kenacid dṛṣṭāḥ, na śrutā
na pūjitā na pūjyante| na buddhā kasyacid dharmasya ekatvaṁ
vā bahutvaṁ vā kurvanti| na buddhair bodhiḥ prāptā| na
buddhāḥ kenacid dharmena prabhāvyante| na buddhaiḥ kaścid
dharmo dṛṣṭo na śruto na smṛto na vijñāto nājñātaḥ| na
buddhair bhāṣitaṁ nodāhṛtam, na buddhā bhāṣanti
nodāharanti, na buddhā bhāṣiṣyanti nodāhariṣyanti| na buddhā
abhisaṁbudhyanti, na buddhaiḥ kaścid dharmo 'bhisaṁ-
buddhaḥ| na buddhānāṁ kleśāḥ prahīṇāḥ, na vyavadānaṁ
sākṣātkṛtam| na buddhaiḥ kaścid dharmo dṛṣṭaḥ, na śruto
nāghrāto na vijñātaḥ| tat kasya hetoḥ| ādipariśuddhatvāt
sarvadharmāṇām||

(59)

(1) yaḥ kaścin mañjuśrīr bodhisattvas trisāhasramahā-
sāhasralokadhātuparamāṇurajaḥsamān sattvān pratyekajina-
tve sthāpayed idaṁ dharmaparyāyaṁ nādhimuktaḥ| yo cānyo
mañjuśrīr bodhisattva imaṁ dharmaparyāyam adhimucyet|
ayaṁ tato bahutaraṁ puṇyaṁ prasavati|

kaḥ punar vādo ya imaṁ dharmaparyāyaṁ likhed lekhā-
payed vā| ayam eva tato bahutaraṁ puṇyaṁ prasavati||

(2) yāvanto mañjuśrīr bodhisattva trisāhasramahāsāhasre
lokadhātau sattvāḥ saṁvidyante, aṇḍajā vā, jarāyujā vā,
saṁsvedajā vā, opapādukā vā, rūpiṇo vā, arūpiṇo vā,
saṁjñino vā, asaṁjñino vā, apadā vā , dvipadā vā, catuḥpadā
vā, bahupadā vā, sarve te parikalpam upādāya, apūrvā-
caramaṁ mānuṣyakam ātmabhāvaṁ pratilabheyuḥ| mānu-
ṣyakam ātmabhāvaṁ pratilabhya bodhicittam utpādeyeyuḥ|
bodhicittam utpādya ekaiko bodhisattvo gaṅgāsikatāsaṁ-
khyeyānāṁ buddhakṣetraparamāṇurajaḥsamānāṁ buddhānāṁ
bodhisattvānāṁ saśrāvakāṇāṁ cīvarapiṇḍapātaśayanāsana-
glānapratyayabhaiṣajyapariṣkārair upatiṣṭhet| sarvasukho-
padhānāni copasaṁharet| gaṅgāsikatāsaṁkhyeyān kalpāṁs

(60)

teṣāṁ ca parinirvṛtānāṁ stūpāni kārayet, ratnamayāni,
yojanaśatocchritāni, ratnavedikāparivṛtāni, maṇimuktāratna-
dāmakṛtaśobhāni, ucchritacchatradhvajapatākāni, viśirājama-
ṇiratnajālasaṁcchannāni|

yo cānyo bodhisattva āśayasaṁpannaḥ| imaṁ dharma-
paryāyaṁ sarvabuddhaviṣayāvatārajñānālokālaṁkāraṁ śru-
tvādhimucyed avataret pattiyet paribuddhet| antaśa ekām
api gāthām uddiśed ayaṁ tato saṁkhyeyataraṁ puṇyaṁ
prasavet| buddhajñānānugamanaṁ saṁvartakam asya
puṇyābhisaṁskārasya| asya puṇyābhisaṁskārasya sa
pūrvakaḥ puṇyābhisaṁskāraḥ, teṣāṁ bodhisattvānāṁ dāna-
mayaṁ puṇyakriyāvastu śatatamām api kalāṁ nopaiti,
sahasratamām api, koṭīśatasahasratamām api, kalām api,
gaṇanām api, upamām api, upaniṣadam api nopaiti||

(1) yaḥ kaścin mañjuśrīr gṛhī bodhisattvo gaṅgāsikatā
saṁkhyeyān buddhān bodhisattvān saśrāvakasaṁghān gaṅ-

(61)

gāsikatāsaṁkhyeyān kalpān cīvarapiṇḍapātaśayanāsanaglāna-
pratyayabhaiṣajyapariṣkārair upatiṣṭhet| yaś cānyaḥ
pravrajito bodhisattvaḥ śīlavān āśayasaṁpanno 'ntaśo yas
tiryagyonigate 'pi sattva ekasyāpy ālopaṁ dadyāt| tasya
puṇyābhisaṁskārasya pūrvakaḥ puṇyābhisaṁskāraḥ śata-
tamām api kalāṁ nopaiti, sahasratamām api, koṭīśata-
sahasratamām api, koṭīniyutasahasratamām api, yāvad upa-
niṣadam api na kṣamate||

(2) sacen mañjuśrīs trisāhasramahāsāhasralokadhātupara-
māṇurajaḥsamā bodhisattvāḥ pravrajitāḥ śilavanta āśaya-
śuddhāḥ, tata ekaiko bodhisattvo gaṅgānadīsikatāsaṁkhyeyān
buddhān bodhisattvān saśrāvakasaṁghāṁś cīvarapiṇḍapāta-
śayanāsanaglānapratyayabhaiṣajyapariṣkārair upatiṣṭhet, gaṅ-
gānadīsikatāsaṁkhyeyān kalpān| yas teṣāṁ bodhisa-
ttvānāṁ puṇyābhisaṁskāro bhaved dānamayaḥ| yo vānyo
bodhisattva āśayaśuddho śīlavān gṛhī vā pravrajito vā,
imaṁ dharmaparyāyaṁ śrutvādhimucyet pattīyed vā likheta
lekhāpayed vā| asya puṇyābhisaṁskārasya sa pūrvakaḥ
puṇyābhisaṁskāraḥ, taṣāṁ bodhisattvānāṁ dānamayaṁ
puṇyakriyāvastu śatatamīm api kalāṁ nopaiti, sahasratamīm
api, yāvad upaniṣām api na kṣamate||

(62)

(3) sacen mañjuśrīr bodhisattvo mahāsattvas trisāhasra-
mahāsāhasraṁ lokadhātuṁ saptaratnaparipūrṇāṁ kṛtvā bu-
ddhebhyo bhagavadbhyo dānaṁ dadyāt| evaṁ dadaṁs tri-
sāhasramahāsāhasralokadhātuparamāṇurajaḥsamān kalpān
dānaṁ dadyāt| yo vānyo bodhisattva imān dharmaparyāyān
antaśaś catuṣpādikāṁ gāthāṁ bodhisattvasya deśayet| asya
puṇyābhisaṁskārasya sa pūrvakaḥ puṇyābhisaṁskāraḥ śata-
tamām api kalāṁ nopaiti, sahasratamām api, śatasahasra-
tamām api, koṭiśatasahasratamām api, yāvad upaniṣām api
na kṣamate||

(4) tiṣṭhantu tāvan mañjuśrīs trisāhasramahāsāhasraloka-
dhātuparamāṇurajaḥsamān kalpān dānaṁ dadataḥ puṇyābhi-
saṁskārāḥ| sacen mañjuśrīr gaṅgāsikatāsaṁkhyeyā bodhi-
sattvā bhaveyuḥ| tata ekaiko bodhisattvo gaṅgāsikatā-
saṁkhyeyāni buddhakṣetrāṇi jāmbūnadasuvarṇamayāni,
sarvavṛkṣāṁś ca divyair vastraiḥ pariveṣṭayitvā, sarva-
prabhāsamuccayamaṇiratnajālasaṁcchannāni kṛtvā, vaśirāja-
maṇiratnamayaiḥ kūṭāgārair vidyutpradīpamaṇiratnavedikā-
parivṛtaiḥ paripūrṇāṁ kṛtvā, ucchritacchatradhvajapatākā-
bhir gaṅgānadīsikatāsaṁkhyeyebhyo buddhebhyo divase di-
vase dānaṁ dadyāt| evaṁ dadaṅ gaṅgāsikatāsaṁkhyeyān
kalpān dānaṁ dadyāt| yo vānyo bodhisattva imaṁ dharma-
paryāyam adhimucyānyasya bodhisattvasyeto dharmaparyāyād
antaśa ekām api catuṣpādikāṁ gāthāṁ deśayed avatārayed

(63)

vā| asya puṇyābhisaṁskārasya sa pūrvakaḥ puṇyābhi-
saṁskāras teṣāṁ bodhisattvānāṁ dānamayaḥ śatatamām api
kalāṁ nopaiti, sahasratamām api, śatasahasratamām api,
saṁkhyām api, kalām api, gaṇanām api, upaniṣām api, yāvad
upaniṣadam api nopaiti||

(1) tadyathā mañjuśrīs traidhātukaparyāpannāḥ sarvasattvā
narakatiryakpretayamalokopapannā bhaveyuḥ| atha gṛhī
bodhisattvas tān sarvān narakatiryakpretayamalokād uddhṛtya
pratyekabuddhatve pratiṣṭhāpayet| yo vānyo bodhisattvaḥ
pravrajito 'ntaśas tiryagyonigate 'pi sattva ekam ālopaṁ
dadyāt| ayaṁ tato bahutaram asaṁkhyeyataraṁ puṇyaṁ
prasavayāt||

(2) sacen mañjuśrīr daśasu dikṣu buddhakṣetrānabhilāpya-
koṭiniyutaśatasahasraparamāṇurajaḥsamāḥ pravrajitā bodhi-
sattvā bhaveyuḥ| tata ekaiko bodhisattvo daśasu dikṣv
ekaikasmin digbhāge daśabuddhakṣetrānabhilāpyakoṭīniyuta-
śatasahasraparamāṇurajaḥsamān buddhān bhagavataḥ paśyet|
ekaikaṁ ca tathāgataṁ sabodhisattvaṁ saśrāvakaṁ daśasu
buddhakṣetrānabhilāpyakoṭīniyutaśatasahasraparamaṇurajaḥ-

(64)

samān kalpāṁś cīvarapiṇḍapātaśayanāsanaglānapratyayabhai-
ṣajyapariṣkārair upatiṣṭhet| ekaikasya ca tathāgatasya divase
divase buddhakṣetrānabhilāpyakoṭīniyutaśatasahasraparamā-
ṇurajaḥsamān lokadhātūn vaśirājamaṇiratnapratipūrṇān
kṛtvā dānaṁ dadyāt| yo vānyo bodhisattvo 'smin dharma-
paryāye 'dhimukto 'ntaśas tiryagyonigate 'pi sattva ekam
ālopaṁ dadyāt| asya puṇyābhisaṁskārasya pūrvakaḥ puṇyā-
bhisaṁskāras teṣāṁ bodhisattvānāṁ dānamayaḥ śatatamām
api kalāṁ nopaiti, sahasratamām api, śatasahasratāmām api,
saṁkhyām api, kalām api, gaṇanām api, upaniṣām api,
upaniṣadam api na kṣamate| tat kasya hetoḥ| avai-
vartikānāṁ bodhisattvānām iyaṁ mudrā yadutāsya dharma-
paryāyasya śravaḥ||

(1) sacen mañjuśrīr bodhisattvo daśasu dikṣu sarvaloka-
dhātuṣu sattvāñ śraddhānusāritve pratiṣṭhāpayet| yo vānyo
bodhisattva ekaṁ sattvam arthānusāritve pratiṣṭhāpayet|
ayaṁ tato 'saṁkhyeyataraṁ puṇyaṁ prasavati||

(2) sacen mañjuśrīr bodhisattvo daśadikṣu sarvalokadhātuṣu
sarvasattvān arthānusāritve pratiṣṭhāpayet| yo vānyo bodhi-
sattva ekaṁ sattvaṁ dharmānusāritve pratiṣṭhāpayet| ayaṁ

(65)

tato 'saṁkhyeyataraṁ puṇyaṁ prasavati||

(3) sacen mañjuśrīr bodhisattvo daśasu dikṣu sarvaloka-
dhātuṣu sattvān dharmānusāritve pratiṣṭhāpayet| yo vānyo
bodhisattva ekaṁ sattvaṁ srotāpattiphale pratiṣṭhāpayet|
ayaṁ tato 'saṁkhyeyataraṁ puṇyaṁ prasavati||

(4) sacen mañjuśrīr bodhisattvo daśasu dikṣu sarvaloka-
dhātuṣu sarvasattvān srota-āpattiphale pratiṣṭhāpayet| yo
vānyo bodhisattva ekaṁ sattvaṁ sakṛdāgāmiphale prati-
ṣṭhāpayet| ayaṁ tato 'saṁkhyeyataraṁ puṇyaṁ prasavati||

(5) sacen mañjuśrīr bodhisattvo daśasu dikṣu sarvaloka-
dhātuṣu sarvasattvān sakṛdāgāmiphale pratiṣṭhāpayet| yo
vānyo bodhisattva ekaṁ sattvam ānāgāmiphale pratiṣṭhāpayet|
ayaṁ tato 'saṁkhyeyataraṁ puṇyaṁ prasavati||

(6) sacen mañjuśrīr bodhisattvo daśasu dikṣu sarvaloka-
dhātuṣu sarvasattvān anāgāmiphale pratiṣṭhāpayet| yo

(66)

vānyo bodhisattva ekaṁ sattvaṁ arhatve pratiṣṭhāpayet|
ayaṁ tato 'saṁkhyeyataraṁ puṇyaṁ prasavati||

(7) sacen mañjuśrīr bodhisattvo daśasu dikṣu sarvaloka-
dhātuṣu sarvasattvān arhatve pratiṣṭhāpayet| yo vānyo
bodhisattva ekaṁ sattvaṁ pratyekabuddhatve pratiṣṭhāpayet|
ayaṁ tato 'saṁkhyeyataraṁ puṇyaṁ prasavati||

(8) sacen mañjuśrīr bodhisattvo daśasu dikṣu sarvaloka-
dhātuṣu sarvasattvān pratyekabuddhatve pratiṣṭhāpayet|
yo vānyo bodhisattva ekaṁ sattvaṁ bodhicitte pratiṣṭhāpayet|
ayaṁ tato 'saṁkhyeyataraṁ puṇyaṁ prasavet||

(9)  sacen mañjuśrīr bodhisattvo daśasu dikṣu sarvaloka-
dhātuṣu sarvasattvān bodhicitte pratiṣṭhāpayet| yo vānyo
bodhisattva ekaṁ sattvam avaivartikatve pratiṣṭhāpayet|
ayaṁ tato bahutaraṁ puṇyaṁ prasavet||

(67)

(10) sacen mañjuśrīr bodhisattvaḥ sarvasattvān avaivartikatve
pratiṣṭhāpayet| yo vānyo bodhisattva imaṁ dharmaparyāyam
adhimuktaḥ likhāpayitvā parebhyo vistareṇa saṁprakāśayet,
antaśa ekaṁ sattvam apy asmin dharmaparyāye 'vatārayet|
ayaṁ tato bahutaraṁ puṇyaṁ prasavet||

atha khalu bhagavāṁs tasyāṁ velāyām imā gāthā abhāṣat|

yo bodhisattvo daśabuddhakoṭināṁ
saddharmaṁ dhārayet kṣayāntakāle|
sūtraṁ ca yo 'nyaḥ śṛṇuyāt sagauravād
idaṁ tataḥ puṇyamahāntaṁ viśeṣayet||1||

yo buddhakoṭīdaśa pūjayed
ṛddhyā samākramya daśāsu dikṣu|
vandāpayet sa puruṣāṁś ca sarvān
kṛtvā kṛpāṁ sarvasukheṣv agṛddhaḥ||2||

(68)

yaś cedaṁ sūtraṁ jinadharmasūcakaṁ
parasya deśeta muhūrtakaṁ pi|
prasannacittaḥ sugatasya śāsana
idaṁ tataḥ puṇyaphalaṁ viśiṣyate||3||

saṁdarśya sūtraṁ sugatapraveditaṁ
pradīpabhūtaṁ marumānuṣāṇāṁ|
sa tīkṣṇaprajñaś ca mahābalaś ca
buddhāna bhūmiṁ labhate ca śīghram||4||

kathāṁ śruṇitvā sugatānam īdṛśaṁ
saṁśrāvayed yaś ca dvitīyasattve|
teṣāṁ ca buddhāna narottamānāṁ
parinirvṛtānāṁ nirupādhiśeṣe|| 5||

stūpān pratiṣṭhāpaya uccaśobhanān|
bhavāgraparyantasuratnacitrān|
chatraiḥ patākais tatha ghaṇṭaśabdaiḥ
pariṇāhavante hi yathā bhavāgram||6||

(69)

icche tv ayaṁ kaścid iha bodhisattvaḥ
sūtraṁ śruṇitvā ima evarūpam|
kāye pratiṣṭhāpayi pustake vā
idaṁ tataḥ puṇyaphalaṁ viśiṣyate||7||

yo bodhisattvo imu dharmu dhārayed
apanītamāccharyamalo viśāradaḥ|
puṇyaṁ bhavet tasya hi aprameyaṁ
labheta bodhiṁ ca yathepsitena|| 8||

idaṁ hi sūtraṁ sugataiḥ praśastaṁ
parigṛhītaṁ bahubodhisattvaiḥ|
tathāgatānām iha-m-ātmabhāva
ākāśadhātve hi sarveṣu darśitaḥ|| 9||

(70)

idam avocad bhagavān āttamanā āryamañjuśrīr bodhi-
sattvaḥ, te ca daśadiganantāparyantāśeṣalokadhātusaṁnipatitā
bodhisattvā mahāsattvā it ca mahāśrāvakāḥ sadevamā-
nuṣāsuragandharvaś ca loko bhagavato bhāṣitam abhya-
nandann iti|| ||

āryasarvabuddhaviṣayāvatārajñānālokālaṁkāra nāma
mahāyānasūtraṁ samāptam|| ||

ye dharmā hetuprabhavā hetuṁ teṣāṁ tathāgato hy avadat|
teṣāṁ ca yo nirodha evaṁvādī mahāśramaṇaḥ||

deyadharmo 'yaṁ pravaramahāyānayāyino bhikṣuśīladhvajasya
ca tatra puṇyaṁ tad bhavatv ācāryopādhyāyamātāpitṛpūrvaṁ-
gamaṁ kṛtvā sakalasattvarāśer anuttarajñānaphalāvāptaya iti||

mahārājādhirājaśrīmadgopāladevarājye saṁvat 12 śrāvaṇadine
30 likhitam idam upasthāyakacāṇḍokeneti|| śrī||

(71)

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project