Digital Sanskrit Buddhist Canon

Sphuṭārthā Abhidharmakośa Vyākhyā (Vol 2)

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2019
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

Abhidharmakośavyākhyāyām

caturtha kośasthānam

[ karmajaṁ lokavaicitryaṁ cetanā tatkṛta ca tat |
cetanā mānasa karma tajje vākkāyakarmaṇī | | 1 | | ]

tīrthakaravipratipattyā samutpādita-sandehaḥ pṛcchati | atha yadetaditi vistaraḥ | tatra sattvavaicitrya dhātugatiyonyādibhedena | bhājanavaicitryaṁ merūdvīpādibhedena | vyāmiśrakariṇamiti kuśalākuśalakarmakāriṇām | atha kasmātteṣāmāśrayā ramyā na bhavanti bhogāstu ramyā iti | sati caiva viṣayopabhogaḥ sambhavati | āśrayaramyatve hi kasya pratīkārāya ramyaviṣayopabhogaḥ syāt | avyāmiśrakāriṇāmiti rūpāvacarāṇām | kāmāvacarā api devā avyāmiśrakārikalpā āśrayaviṣayaramyāḥ | ramyatāhetukarmadvayakāritvāt |

cetayitvā ceti | evaṁ cedaṁ kariṣyāmīti | svabhāvataśceddhākkarmaikamiti | vāgeva karmeti kṛtvā itarayostu [ na ] karmatvam | kāyena kāyasya vā karma kāyakarma | evaṁ manaskarma | iti na svabhāvataḥ karma | tribhiḥ kāraṇairiti | āśrayataḥ svabhāvataḥ samutthānataśceti | trayāṇāmiti kāyavāṅmanaskarmaṇām | āśrayataḥ kāyakarma | [ kāya ] śrayaṁ karma kāyakarmeti | svabhāvato vākkarma | vāgeva karmeti | samutthānato manaskarma | manuḥsamutthitamiti kṛtvā | | 1 | |

[ te tu vijñaptavijñaptī kāyavijñaptiriṣyate |
saṁsthānaṁ na gatiryasmāt saṁskṛtaṁ kṣaṇikaṁ vyayāt | | 2 | | ]

gatirityapara iti | vātsīputrīyāḥ | ātmalābhaḥ anantaravināśīti kṣaṇasyānantarakṣaṇa iti nairūktena vidhinā ātmalābhaḥ | anantara vināśī kṣaṇaśabdenābhidhīyate | athavā kālaparyantaḥ kṣaṇaḥ svāvasthānaḥ | so'syāstīti kṣaṇikaḥ | ata iniṭhanāviti ṭhan saṁskṛtasyāvaśyaṁ vyayāditi | utpattyanantaravināśirūpaṁ cittacaittavat |

ākasmiko hi bhāvānāṁ vināśa iti | akasmādbhava ākasmikaḥ ahetuka ityarthaḥ | sādhanaṁ cātna | ahetuko vināśaḥ | abhāvatvādatyantābhāvavat | dṛṣṭo vai kāṣṭhādīnāmiti vistaraḥ | ādiśabdena rūpādīnāṁ prahaṇam | dṛṣṭo'gnisaṁyogādvināśa iti | pratyakṣadvārāpatito dharmasvarūpaviparyaya iti pratijñādoṣa darśayati | ata evāha | na ca dṛṣtād gariṣṭhaṁ pramāṇamiti | na pratyakṣād gurūtama pramāṇamastītyarthaḥ |

ācāryaḥ pratyakṣābhimāna pareṣāṁ darśayannāha | kathaṁ tāvadbhavān yāvan manyata iti | na hi kāṣṭhādivināśo rūpādivat pratyakṣata upalabhyate | kṣaṇikavādinasta āhuḥ | teṣāṁ punaradarśanāditi teṣāṁ kāṣṭhādivināśaḥ | tadāpāte bhāvāt | yasya yadāpāte bhāvaḥ sa taddhetukaḥ | tad yathā bījāpātabhāvyo'ṅkuraḥ | sampradhārya tāvadetaditi naikāntikatāmudbhāvayati | na hi yasyāpāte yo vināśo bhavati sa taddhetuka iti | vāyusaṁyogapāte hi sati pradīpasya vināśaḥ | na ca sa vināśo vāyusaṁyogakṛtaḥ | kṣaṇikatvābhyupagamāddhi pradīpasyākasmiko vināśa iṣyate sa hi utpannapradhvaṁsitatvāt svaya vinaṣṭaḥ pradīpaḥ | vāyupratibandhādanyasyānutpattau na dṛśyate | na tena vināśa iti | tathā dhaṇṭāśabdaḥ kṣaṇika iṣyate | pāṇisaṁyogapāte ca sati ghaṇṭāśabdasya vināśaḥ | na sa tatkṛtaḥ | kṣaṇikatvāddhi svaya vinaṣṭo ghaṇṭāśabdastatpratibandhatvādanyasyānutpattau na dṛśyate | na tena vināśa iti | tasmādanumānasādhyo'yamartho na pratyakṣasiddha ityabhiprāyaḥ | tasmādanaikāntikametat | yasya pāte yaḥ kaścidvināśaḥ sa tatkṛta iti | kiṁ punaratrānumānamiti | atrāhetuko vināśa ityetasminnarthe kimanumānamiti | ukta tāvadakāryatvādabhāvasyeti | ahetuko vināśaḥ akāryatvādākaśavat akāryaścāsau abhāvasvabhāvatvādatyantābhāvavat | | 2 | |

[ na kasyacidahetoḥ syāddhetuḥ syācca vināśakaḥ |
dvigrāhya syānna cā'ṇau tad vāgvijñaptistu vāg dhvaniḥ | | 3 | | ]

na kasyacidahetoriti na kasyacidakasmādityarthaḥ | utpādavaditi viparītopamānam | yathotpāda ātmalābhalakṣaṇaḥ sahetuka eva | nāhetukastadvināśaḥ syāt | na caivaṁ bhavati | kathamityāha  | kṣaṇikānāṁ ca buddhiśabdārciṣāṁ dṛṣṭa ākasmiko vināśaḥ tadevamanumānāpatito dharmaḥ svarūpaviparyayaḥ | ākasmikaḥ kāṣṭhādīnāṁ vināśaḥ | vināśasvābhāvyāt | buddhayādivināśavaditi |

yastu manyata iti vaiśeṣikāḥ | pūrvā buddhirūttarayā buddhyā utpannayā vināśyate | anyā tu buddhiḥ pūrvayā buddhyā vināśyate | evaṁ śabdo'pi vācyaḥ | āha | na yuktametat | kasmāt | buddhorasamavadhānāt ayugapadbhāvādityarthaḥ | na hyasantaṁ nāśyaṁ hetyrvināśayatīti | kathaṁ gamyate buddhayorasamavadhānamiti | ata āha | na hi saṁśayaniścayajñānayoryuktaṁ samavadhānamiti vistaraḥ | svasaṁvedyametat | yadā saṁśayajñānaṁ na tadā niścayajñānam | yadā niścayajñānaṁ na tadā saṁśayajñānamiti | evaṁ sukhaduḥkhayo rāgadveṣayoścāsamavadhānamiti yojyam | yathā ca virūddhayorasamavadhānamevamavirūddhayorapi jñānayorasamavadhānaṁ bhavatīti | yadā ceti vistaraḥ | athāpi samavadhānaṁ syāditi | tathāpyapaṭubuddhiśabdau paṭū na hiṁsyātām | durbalasamānajātīyatvāt | na hi durbalasamānajātīyo balavantaṁ hiṁsan dṛṣṭaḥ | asamānastu durbalo'pi hiṁsyāt | tad yathā udakaṁ tejaḥ |

yo'pyarciṣāmavasthānaṁ hetvabhāvāditi | avasthānahetvabhāvādbhāvānāṁ v vināśa iti sthaviravasubandhuprabhṛtibhirayaṁ heturūktaḥ | sa cāyuktaḥ | na hyabhāvaḥ kāraṇaṁ bhavitumarhatīti | dharmādharmavaśādveti vaiśeṣikasta pratyāha | na cāpyutpādavināśahetvoriti | utpādavināśahetvoradharmasya | kṣaṇa eva kṣaṇa iti mukhye kṣaṇe naupacārike kṣaṇa ityarthaḥ | athavā kṣaṇa eva kṣaṇa iti kṣaṇe kṣaṇe bhavitu nārhataḥ | kathaṁ kṛtvā | yasyārciṣaḥ utpattāvanugraho bhavati caitrasya maitrasya vā tasya dharma upalabdhavṛttiḥ | tadutpādayatītyevamutpādahetuḥ | vināśaheturapi | yadi tadvināśastasyānugrahaṁ karoti | andhakārāvasthāyāmevamadharmo'pi yasyārcirūtpattāvapakāro bhavati | tasyādharmopalabdhavṛttistadutpādayati | vināśaheturapi | yadi tadvināśastasyāpyapakāra karoti andhakārāvasthāyāmiti tayorvṛttilābhādarciṣāmutpattirbhavati | na ca vṛttilābhaṁ tayorapratibadhya tābhyāmeva tasminneva kṣaṇe teṣāṁ vināśa iti | kṣaṇe kṣaṇe vṛttilābhapratibandhau na dvayoryujyate | śakyaścaiṣa kāraṇaparikalpa iti vistaraḥ | dharmādharmavināśa iti kāraṇaparikalpa iti | sarvatra saṁskṛte dvayaṇukādau anityeṣu rūpādiṣu karmaṇi ca śakyate kartum | ato na vaktavyametat | agnisaṁyogāt kāṣṭhādīnāṁ vināśa ityevamādi | tataśca sarva saṁskṛtasya kṣaṇikasiddhiḥ | dharmādharmayostadvināśakāraṇāntarānapekṣatvādityalaṁ vivādena |

tata eva tādṛśādveti | agnisaṁyogaḥ śyāmatāṁ ghaṭasya nivartya raktatāṁ janayati | sa eva raktatāṁ nivartya raktataratāṁ janayatīti kalpyate | hetureva vināśakaḥ syāt | atha jvālānāṁ kṣaṇikatvādanyastatsaṁyogo janako'nyo'pi vināśaka iti kalpyate | hetvaviśiṣṭo vināśakaḥ syāt | na ca yuktimiti sarvam | jvālāntareṣu ca tāvaddhetubhede'pi parikalpanāṁ parikalpayeyurvaiśeṣikāḥ | kṣaṇikatvāt jvālānāmanyā janikā anyā vināśikā iti | kṣārayāvad bhūmisambandhāttu pākajaviśeṣotpattau kāṁ kalpanāṁ kalpayeyuḥ | na hi teṣāṁ kṣārādayaḥ kṣaṇikāḥ | tatra hetureva vināśakaḥ syāt | yattarhi āpa iti vistaraḥ | yadyagnisaṁyoge'pyāpo na vināśyante kathaṁ tarhyāpaḥ kvāthyamānāḥ kṣīyanta ityabhiprāyaḥ | tejo dhāturiti tadavinirbhāgasaṁvardhanam | yasya prabhāvādapāṁ saṁhātaḥ kṣāmakṣāmo jāyata iti | kāraṇaviśeṣāt kāryaviśeṣa iti kṣāmakṣāmataro jāyate | yāvadatikṣāmatāṁ gato'nte na punaḥ santānaṁ santanoti iti kārya karoti na tvabhāvaṁ karotītyarthaḥ | bhaṅguratvāditi vistaraḥ | bhaṅgaśīlatvāt svayaṁ vinaśyanto'nyenājanitavināśāḥ | santa utpannamātrādekakṣaṇalabdhātmāno bhavanto vinaśyanti | tṛṇajvālāvaditi yathā tṛṇajvālāyāḥ kṣaṇikatve'pi deśāntareṣu nirantarotpattau gatyabhimānaḥ tṛṇaṁ dahantīti jvālā gacchantīti tadvat sādhanaṁ ca | avidyamānagatayo deśāntare nirantaramutpadyamānā rūpādayo bhāvāḥ kṣaṇikatvāt tṛṇajvālāvat | saṁsthānaṁ kāyavijñaptiriti vaibhāṣikavacanam | | 3 | |

[ trividhāmalarūpoktivṛddhakurvatpathādibhiḥ |
kṣaṇādurdhamavijñaptiḥ kāmāptā'tītabhūtajā | | 4 | |
svāni bhūtānyupādāya kāyavākkarma sāsravam |
anāsravaṁ yatna jāto'vijñaptiranupāttikā | | 5 | |
naiṣyandikī ca sattvākhyā niṣyandopāttabhūtajā |
samādhijaupacayikā'nupāttā'bhinnabhūtajā | | 6 | | ]

ekadiṅmukha iti ekā diṅ mukhamasyeti ekadiṅmukhaṁ tasmin | bhūyasi bahutare | evaṁ sarvamityūddhaka diṅmukhe bhūyasi utpanna unnatamiti prajñapyate | adho bhūyasyavanatamiti | eṣā dik | tadyathā alātamiti na dravyasatsaṁsthānam | varṇa-grahaṇāt pakṣagrahaṇatvāt | alātacakravaditi | athavā na dravyasaṁsthānamanyarūpagrahaṇāt pakṣagrahatvāddhānyarāśivaditi | dvābhyāmasya grahaṇaṁ prāpnuyādityukte vaibhāṣiko brūyāt | na dīrghatvādeḥ kāyendriyeṇa grahaṇam | kiṁ tarhi | spraṣṭavyāvayaveṣveva | tathā saṁniviṣṭeṣu dīrghādigrahaṇaṁ bhavati | ato na dvabhyāmasya grahaṇaṁ prāpnoti ata idamucyate yathā vā spraṣṭavye dīrghahrasvādigrahaṇaṁ na ca spraṣṭavyāyatanasaṁgṛhītaṁ saṁsthānam | tathā varṇe'pi sambhāvyatāṁ dīrghādigrahaṇaṁ na ca rūpāyatanasaṁgṛhītasaṁsthānam | arthāntarabhūtaṁ syādityarthaḥ | punarvaibhāṣika āha | smṛti mātraṁ tatra iti vistaraḥ | smṛtimātraṁ tatra saṁsthāne | [ sparśa ] sāhacaryāt śrlakṣṇatvādibhiḥ sparśaiḥ sahacarabhāvāt bhavati | na tu sākṣādgrahaṇaṁ dīrghādisaṁsthānasya | yathāgnirūpaṁ dṛṣṭvā tasyāgnerūṣṇatāyāṁ smṛtirbhavati sāhacaryāt | puṣpasya ca campakasya ca gandhaṁ ghrātvā tadvarṇe'pi smṛtisāhacaryam | āha | yuktamatneti vistaraḥ | yuktamatrāgnāvavyabhicārāt uṣṇatāyāśca rūpasya ca | anyenānyasmaraṇamagnirūpeṇoṣṇatāyāḥ | puṣpagandhena ca tadvarṇasya | na tu kiñciditi vistaraḥ | na tu kiñcit spraṣṭavyaṁ śrlakṣṇatvādi kvaciditi saṁsthāne dīrghādau niyatam | yato'tra saṁsthāne spraṣṭavyaṁ spṛṣṭvā smaraṇaṁ niyamena syāt | yatra hyagnirūpaṁ tatra taduṣṇatayā bhavitavyam | yatra ca campakagandhaḥ tatra tadrūpeṇa bhavitavyam | na tu yatra śrlakṣṇatvaṁ karkaśatvaṁ vā tatra dīrghatvena [ hrasvatvena ] vā bhavitavyam | tasmāt [ taduṣṇatā ] rūpayorniyamena yujyate saṁsthānena tu niyamena smaraṇaṁ na prāpnoti | tathā satyapi sāhacaryaniyame spraṣṭavyaṁ saṁsthānayoḥ saṁsthāne smaraṇaṁ niyamena syāt | varṇe'pi syāt smaraṇaṁ niyameneti vartate | tadevaṁ spraṣṭavyaṁ spṛṣṭā smaredityarthaḥ | athāniyamena varṇasmaraṇaṁ bhavati varṇavadvā saṁsthāne'pyaniyamena syāt dīrghe hrasvamiti hrasvedīrghamiti | kiṁ kāraṇam | varṇe hyaniyamena smaraṇaṁ bhavati spraṣṭavyāt kadācid rakte pītamiti pīte raktamiti | na caivaṁ bhavati | kathamevaṁ na bhavati | yathā varṇe saṁsmaraṇaṁ na niyamena bhavati tathā saṁsthāne'pyaniyameneti | kiṁ tarhi | varṇe smaraṇaṁ na niyamena bhavati | saṁsthāne punarniyamenetyayuktamasya saṁsthānasya spraṣṭavyāt smaraṇam | kathaṁ tarhi dīrghabuddhirhrasvabuddhirvā bhavati | uktametadekadiṅmukhe bhūyasi varṇe vā spraṣṭavye vā gṛhyamāṇe dīrghavikalpabuddhiralpīyasi hrasvavikalpabuddhirityevamādyavagantavyam | citrāntareṇa veti vistaraḥ | citrāntareṇa vānekavarṇasaṁsthāne bahubhiḥ prakārairdṛśyamānenānekasaṁsthānaṁ dṛśyate dīrghādi | ato'nekasaṁsthānadarśanāt bahūnāṁ saṁsthānānāmekadeśaṁ prāpnuyāt | yatraivaṁ dīrghatvaṁ tatraiva hrasvādigrahaṇāt | taccāyukta varṇavat | yathā hi varṇaḥ sapratighatvādekadeśo na bhavati tathā saṁsthānamapīti | tathā ca sati dravyato'pi saṁsthānamiti sāpakṣyālaḥ pakṣyo bhavati dharmaviśeṣaviparyayāt | na cāṇau taditi | yathā nīlādirūpam aṣṭadravyakādāvaṇau vidyate na caivamaṇau saṁsthānaṁ dīrghādi vidyate | kathaṁ punargamyate saṁsthānaṁ paramāṇau nāstīti | dīrghasaṁghāte'pacīyamāne dīrghabudhdyabhāvāt | dīrgha hi daṇḍamupalabhya tasminnevāpacīyamāne dīrghabuddhirna vivarteta na hi nīlādi dravyamupalabhyāpacīyamāne tasmin pītabuddhirbhavati | dīrghadravye tvapacīyamāne hrasvabuddhirbhavati na dīrghabuddhiḥ | na ca yuktaṁ vaktuṁ tadeva saṁsthāna dīrghādi hrasvādi buddhi janayatīti | tasmādvahuṣveveti sarvam | atha matamiti vistaraḥ | saṁsthānaparamāṇava eva tathā sanniviṣṭā ekadiṅmukhādikrameṇa dīrghādisaṁjñā bhavanti | na hyetat svabhāvaḥ tathā sanniviṣṭāḥ samānāstāṁ saṁjñāmupalabdhumarhatītyabhiprāyaḥ | na ca saṁsthānāvayavānāṁ varṇādivat svabhāvaḥ siddha iti | varṇāvayavāḥ prasiddhasvabhāvāḥ | pratyavayavaṁ nīlāditvato grahaṇānna caivaṁ saṁsthāne paramāṇavaḥ pratyavayavaṁ dīrghāditvato gṛhyante | tasmānna prasiddhasvabhāvāḥ | yadi tu naiva te dīrghādisvabhāvāḥ sanniveśaviśeṣāt tu dīrghādibuddhihetavo bhavanti | varṇādiparamāṇava eva sanniveśaviśeṣāttu dīrghādibuddhihetavo bhavantāti ki neṣyate | yattarhi varṇatvābhinna iti yadi varṇasanniveśamātraṁ saṁsthāna syāt varṇābhede saṁsthānabhedo na syāt | mṛdbhājanānāṁ kuṇḍādīnāmanarthāntarābhāvāt | nanu coktamiti vistaraḥ | yathā kṛtvā varṇe dīrghādisaṁjñā prajñapyate | ekadiṅmukhe ca varṇa iti vistareṇa | yathā ca pipīlikādīnāmiti vistaraḥ | yathā ca pipīlikādaya ekarūpā bhavanti | teṣāṁ ca paṅktirityasmin deśe'nyādṛśyanyasminnanyādṛśī | evañcakrādīnāṁ bheda ityevamādi | tathā varṇābhede'pi saṁsthānabhedaḥ syāt |  yat tarhi tamasīti vistaraḥ | yat tarhi tamasi varṇamapaśyantaḥ sthāṇupurūṣahastyādīnāmiti dīrghahrasvatvaparimaṇḍalādīni paśyanti tatkathamiti vākyaśeṣaḥ | yadi tarhi varṇājjātyantarasaṁsthāna na syāt | yathā varṇa nīla pītamiti vā na paśyanti tathā saṁsthānamapi dīrghahrasvamiti na paśyeyuḥ | paśyanti ca kadācit | ato jātyantaraṁ saṁsthānamiti | paṅktisenāparikalpavaditi yathā tamasyavyakta pakṣiṇaḥ pipīlikā vā dṛṣṭā dīrghā paṅktiriti parikalpayanti | yathā vā tamasyeva hastyādīnavyaktaṁ dṛṣṭvā dīrghā paṅktiriti parikalpayanti | yathā vā tamasyeva hastyādīnavyaktaṁ dṛṣṭā parimaṇḍaleyaṁ senā vyavasthiteti parikalpayanti | tadvat | veviditaṁ caitadevamiti | yathedānīmuktamasatyapi jātyantare saṁsthāne varṇameva te tatrāvyaktaṁ dṛṣṭā dīrghādiparikalpaṁ kurvanti | yat kadāciditi vistaraḥ | anivāryamāṇaparicchedamiti anirddhāyaimāṇasaṁsthānasaṁghātamātramavyaktamalakṣyamāṇanīlatvādikaṁ dṛśyate | na ca varṇasaṁsthānavyatiriktaṁ rūpāyatanamastīti | yathā nānyat kiñcid dravyaṁ kalpyate tadvat saṁsthānamapi na varṇavyatiriktaṁ kalyayitavyam |

tatra bhavanta ti te bhavanta ityarthaḥ | itarābhyo'pi dṛśyanta iti vacanāt | kathaṁ kāyakarma prajñāpayantīti prajñaptisattvāt kāyakarmāyoga iti manyamānaḥ pṛcchati | kāyadhiṣṭhānamiti kāyālambanamityarthaḥ | yasya hi kāyaḥ pravartyaḥ | tatkāyādhiṣṭhāna karma | tenāha | yā cetanā kāyasya tatra tatra paśyatīti | yathāyogaṁ veditavye iti vāgadhiṣṭhānaṁ karma vākkarma manaskarma tu manasaḥ karma | manasā vā saṁyuktaṁ karma manaskarma | tena yathāyogamityuktam | vijñaptabhāvāditi vistaraḥ | yadi vijñaptirna syāt avijñaptirapi kāmavacarī na syāt | vijñaptayadhīnā hi kāmāvacaryavijñaptirna cittānuparivartinīti | sā caivaṁ nāstīti mahānto doṣā anuṣajyante | saṁvarāsaṁvarābhāvadoṣaḥ saptaupadhika-puṇyakriyāvastu puṇyavṛddhayabhāva doṣa ityevamādayo'nuṣaṅgāḥ | anuṣaṅgāṇāṁ punaḥ pratyunuṣaṅgā iti | tatparihārā bhaviṣyantītyarthaḥ | kāyakarmasaṁśabditāditi kāyādhiṣṭhānādityarthaḥ | samāhitā vijñaptivaditi yathā samāhitāvijñaptiścittānuparivartinī | evaṁ prātimokṣasaṁvarādilakṣaṇāpyavijñaptiḥ syāt | sautrāntikā āhuḥ | naivaṁ bhaviṣyati na cittānuparivartinī bhaviṣyati | cetanāviśeṣaṇāsamāhitena tadākṣepaviśeṣādasamāhitāyā avijñapterākṣepādityarthaḥ | sāpi ca vijñaptirbhavadīyā satī vidyamānā avijñapterākṣepe utpādanacetanāyā balaṁ sāmarthya nibhālayate apekṣate | kasmāt | jaḍatvādapaṭutvāccetanābalamantareṇa tāmavijñapti janayitu na śaknoti | na hyasatyāṁ samādānacetanāyāṁ yadṛcchotpannā vijñaptiravijñaptiṁ janayati |

vāgvijñaptistviti | tu śabdo viśeṣaṇena | yathā kāyavijñaptiḥ saṁsthānātmikā na tathā vāgvijñaptiḥ | kiṁ tarhi | vāgātmako dhvanirvarṇātmakaḥ śabda ityarthaḥ |

avijñaptiḥ pūrvamevokteti | te tu vijñaptayavijñaptī ityuktam | tatra vijñaptirūktā avijñaptirvaktavyā | sā ca pūrvamevoktā | vikṣiptācittakasyeti vacanāt | sāpi dravyato nāsti sāpyavijñaptirdravyato nāsti | na kevalā vijñaptirityapiśabdaḥ | abhyupetyākaraṇamātratvāditi | imaṁ divasamupādāya prāṇātipātādibhyaḥ prativiramāmītyabhyupetya | tasmāt pareṇa teṣāmakaraṇamātramavijñaptirityevaṁ dravyato nāstīti sautrāntikāḥ | teṣāṁ cātītānāṁ mahābhūtānām | na hyatītānāṁ pratyutpannasvabhāvo'sti | pañcame ca kośasthāna etaddarśayiṣyata iti | kathamavidyamānānyasyā āśraya ityato na dravyato'sti | rūpalakṣaṇābhāvācca | rūpyata iti rūpalakṣaṇam | taccāsyā apratighatvānnāsti | tasmānana dravyato'sti |

trividheti vistaraḥ | trividhañca tadamalañca trividhāmalarūpam | tasyoktiḥ | akurvataḥ panthā akurvatpathaḥ | pareṇa kārayataḥ svayamakurvataḥ karma ityarthaḥ | trividhāmalarūpoktiśca vṛddhiścākurvatpathaścādireṣām | tānīmāni trividhāmalarūpoktivṛddhakurvatpathādīni | ādiśabdena dharmo bhikṣo ityatrārūpītyavacanam | āryāṣṭāṅgavacanaṁ prātimokṣasaṁvarasetuvacanaṁ ca gṛhyate |

rūpasya rūpasaṁgraha iti rūpasya rūpeṇaiva saṁgraho bhavati nānyairvedanādibhiḥ | asti rūpaṁ sanidarśanaṁ sapratigham | yaccakṣurvijñānavijñeyaṁ rūpam | astyanidarśanaṁ sapratigham | yāni cakṣurādīni tat punarnava rūpyāyatanāni | asti rūpamanidarśanamapratigham | yanmanovijñānavijñeyam avijñaptirūpaṁ dharmāyatanasaṁgṛhītam | nāvijñaptiṁ virahayyeti vistaraḥ | avijñaptiṁ muktvā nāsti rūpamanidarśanamapratighaṁ yadrūpasaṁgrahasūtra uktam | nāpyanāsravamastirūpamavijñaptiṁ virahayyeti vartate | na hi mārgasatyasamāpannasya kāyavāgvijñaptirūpaṁ yujyate | saptabhiraupadhikairiti upadhirārāmavihārādiḥ | tatra bhamaupadhikam | tasyopadherabhāvānniraupadhikam | satatamabhīkṣaṇam | samitaṁ nirantaram |

atra sūtram | bhagavān kauśāmbyāṁ viharati sma ghoṣitārāme | athāyuṣmān mahācundo yena bhagavāṁstenopasaṁkrāntaḥ | upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte'sthāt | ekānte sthita āyuṣmān mahācundo bhagavantametadavocat | labhyaṁ bhadanta aupadhikaṁ puṇyakriyāvastu prajñapayituṁ mahāfalaṁ mahānuśaṁsaṁ mahādyutikaṁ mahāvaistārikam | labhyaṁ cundeti bhagavāṁstasyāvocat | saptemāni cundaupadhikāni puṇyakriyāvastūni mahāfalāni yāvanmahāvaistārikāṇi | yaiḥ samanvāgatasya śrāddhasya kulaputrasya vā kuladuhiturvā carato vā tiṣṭhato vā svapato vā jāgrato vā satatasamitamabhivardhate eva puṇyamupajāyate eva puṇyam | katamāni sapta ? iha cunda śrāddhaḥ kulaputro vā kuladuhitā vā cāturddiśāya bhikṣusaṁghāyārāmaṁ pratipādayati | idaṁ cunda prathamaupadhikaṁ puṇyakriyāvastu mahāfalaṁ yāvanmahāvaistārikaṁ yena samanvāgatasya kulaputrasya vā vistareṇa yāvadupajāyata eva puṇyam | punaraparaṁ cunda śrāddhaḥ kulaputro vā kuladuhitā vā tasminnevārāme vihāraṁ pratiṣṭhāpayati | idaṁ dvitīyamaupadhikaṁ puṇyakriyāvastu mahāfalaṁ yāvadupajāyata eva puṇyam | punaraparaṁ cunda śrāddhaḥ kulaputro vā kuladuhitā vā tasminneva vihāre śayanāśanaṁ prayacchati | tadyathā mañca pīṭhaṁ vṛṣiṁ koccavaṁ bimbopadhānaṁ caturasrakaṁ dadāti | idaṁ cunda tṛtīyamaupadhikaṁ puṇyakriyāvastu pūrvavat | punaraparaṁ cunda śrāddhaḥ kulaputro vā kuladuhitā vā tasminneva vihāre dhruvabhikṣāṁ prajñapayatyanukūlayajñām | idaṁ cunda caturthamaupadhikaṁ puṇyakriyāvastu mahāfalaṁ pūrvavat | punaraparaṁ cunda śrāddhaḥ kulaputro vā kuladuhitā vā āgantukāya gamikāya vā dānaṁ dadāti | idaṁ cunda pañcamamaupadhikaṁ puṇyakriyāvastu pūrvavat | punaraparaṁ cunda śrāddhaḥ kulaputro vā kuladuhitā vā glānāya glānopasthāpakāya vā dānaṁ dadāti | idaṁ [ cunda ] ṣaṣṭhamaupadhikaṁ puṇyakriyāvastu pūrvavat | punaraparaṁ cunda śrāddhaḥ kulaputro vā kuladuhitā vā yāstā bhavanti śītalikā vā vaddalikā vā vātalikā vā varṣalikā vā | tadrūpāsu śītalikāsu yāvadvarṣalikāsu bhaktāni vā tarpaṇāni vā yavāgūpānāni vā tāni saṁghāyābhinirhṛtyānuprayacchati | idamāryā asmākanārdragātrāḥ anabhivṛṣṭacīvarāḥ paribhujya sukhasparśa viharantu | idaṁ ca cunda saptamamaupadhikaṁ puṇyakriyāvastu mahāfalaṁ yāvadupajāyata eva puṇyam | ebhiḥ saptabhiraupadhikaiḥ puṇyakriyāvastubhiḥ samanvāgatasya śrāddhasya kulaputrasya vā kuladuhiturvā na labhyaṁ puṇyasya pramāṇamudgrahītum etāvat puṇyaṁ vā puṇyafalaṁ vā puṇyavipākaṁ vā | apitu bahutvāt puṇyasya mahāpuṇyaskandha iti saṁhyāṁ gacchatītyevamādi | dvirapyāyuṣmān mahācundo bhagavantametadavocat | labhyaṁ bhadanta niraupadhikaṁ puṇya kriyāvastu prajñapayituṁ mahāfala yāvanmahāvaistārikam | labhya cundeti bhagavāṁstasyāvocat  | saptemāni cunda niraupadhikāni puṇyakriyāvastūni yaiḥ samanvāgatasya śrāddhasya kulaputrasya vā kuladuhiturvā carato vā tiṣṭhato vā vistareṇa yāvadupajāyata eva puṇyam | katamāni sapta | iha cunda śrāddhaḥ kulaputro vā kuladuhitā vā śṛṇoti tathāgataṁ vā tathāgataśrāvakaṁ vā amukaṁ grāmakṣetramupaniśritya viharatīti | śrutvā ca punaradhigacchati prītiprāmodyamudāra kuśalaṁ naiṣkramyopasaṁhitam | ida cunda prathamaṁ niraupadhikaṁ puṇyakriyāvastu pūrvavat yāvadupajāyata eva puṇyam | punaraparaṁ cunda śrāddhaḥ kulaputro vā kuladuhitā vā śṛṇoti tathāgata vā tathāgataśrāvakaṁ vā udyuktamāgamanāya | śrutvā ca punaradhigacchatīti pūrvavat | ida cunda dvitīya niraupadhikaṁ puṇyakriyāvastu | punaraparaṁ cunda śrāddhaḥ kulaputro vā kuladuhitā vā śṛṇoti tameva tathāgata vā tathāgataśrāvakaṁ vā adhvānamārgapratipanna tameva grāmakṣetramanuprāptam | śrutvā ca punaradhigacchatīti pūrvavat | idaṁ cunda tṛtīyaṁ niraupadhikaṁ puṇyakriyāvastu yāvadupajāyata eva puṇyam | punaraparaṁ cunda śrāddhaḥ kulaputro vā kuladuhitā vā śṛṇoti tathāgata vā tathāgataśrāvakaṁ vā tadeva grāmakṣetra manuprāptam | śrutvā ca punaradhigacchatīti pūrvavat | idaṁ cunda caturtha niraupadhikaṁ puṇyakriyāvastu pūrvavat yāvadupajāyata eva puṇyam | punaraparaṁ śrāddhaḥ kulaputro vā kuladuhitā vā tameva tathāgataṁ vā tathāgataśrāvakaṁ vā darśanāyopasaṁkrāmati dṛṣṭvā ca punaradhigacchatīti pūrvavat | idaṁ cunda pañcamaṁ niraupadhikaṁ puṇyakriyāvastu | punaraparaṁ cunda śrāddhaḥ kulaputro vā kuladuhitā vā tasyaiva tathāgatasya vā tathāgataśrāvakasya vā antikāddharma śṛṇoti | śrutvā ca punaradhigacchatīti pūrvavat | idaṁ cunda ṣaṣṭha niraupadhikaṁ puṇyakriyāvastu | punaraparaṁ [ cunda ] śrāddhaḥ kulaputro vā kuladuhitā vā tasyaiva tathāgatasya vā tathāgataśrāvakasya vā antikād dharma śṛṇoti | śrutvā ca buddhaṁ śaraṇaṁ gacchati dharma śaraṇaṁ gacchati saṁghaṁ śaraṇaṁ gacchati śikṣāpadāni ca pratigṛhāti | idaṁ cunda saptamaṁ niraupadhikaṁ puṇyakriyāvastu mahāfalamiti pūrvavat | bahugranthabhayāt na sarva likhitam |

hyājñāpanavijñapteḥ karmapatha upayujuate tasya prāṇātipātādikarmaṇo'kṛtatvāt | syānmatam | kṛte tasmin karmaṇi tadājñāpanavijñapteḥ karmapatho bhaviṣyatīti | atredamucyate kṛte'pi ca tasyāsvabhāvāviśeṣāditi pareṇa kṛte'pi tasmin karmaṇi tasyājñāpanavijñapterna kaścit svabhāvaviśeṣo'sti | yena tadānīṁ karmapathaḥ syāt | tasmāt pūrvavat | tasyāsvabhāvāviśeṣāt | yathaiva pūrvavat karmapatho na vyavasthāpyate tathaiva paścādityato'stītyabhyupagantavyā yāsau tadānīmutpadyate karmapathasaṁgṛhīteti | ekādaśabhirāyatanairasaṁgṛhītamiti dharmāyatanavarjaiḥ | vākkarmāntājīvānāmayogāditi | vijñaptisvabhāvānāmevāsambhavādityarthaḥ | yattarhīdamuktamiti vistaraḥ | ko'syābhisambandhaḥ | yadi vā matam | yadyavijñaptirna syādaṣṭāṅgo'yaṁ mārgo na syāt | tatra vijñaptayayogāt | tasmād astyavijñaptiriti | yattarhīdamuktamiti vistareṇoktā yāvat samyak samādhiriti kimarthamevamucyate | pūrvameva cāsyeti sarvam | mārgasya samāpattikālāt pūrvamityarthaḥ | vijñaptirūpāsta uktā ityabhiprāyaḥ | vaibhāṣikāḥ pariharanti | laukikamārgavairāgyamiti vistaraḥ | laukikamārgavairāgyāvasthāyāṁ vāgādisvabhāva vijñaptirūpam | etadabhisandhāyaitadutam | na tu mārgakāle tat saṁgṛhītaṁ vāgādyavijñaptirūpaṁ nāstīti

samādhiviṣayarūpamiti samādherālambanamasthisaṁkalādi | deśānāvaraṇādapratighamiti | yadrūpaṁ deśamāvṛṇoti tat pratigham | viparyayādapratighamiti siddham | kathamidānīṁ tadrūpamiti | yadi na rūpayituṁ śakyata ityabhiprāyaḥ | etadavijñaptau samānam | avijñaptirapi vā deśaṁ nāvṛṇotīti tulyam | anāsrave samādhau anāsravamiti | mārgaṁ sammukhīkurvāṇo yogācārastadrūpamāśayaṁ cāśrayañca pratilabhate | yat samyagdṛṣṭivadanāsravaṁ śīlaṁ pratilabhate | yasmin sati prakṛtiśīlatāyāṁ santiṣṭhate | athavā anāsrave'pi samādhau tadevaṁvidhaṁ rūpaṁ ta ācāryā icchanti | arhato yadrūpaṁ bāhya cetyapara iti | apara ācāryā varṇayanti | arhato yadrūpaṁ cakṣurāyatanādi bāhya ca kāṣṭhakuḍyādi tadanāsnavaṁ rūpam | kutaḥ | āsravāṇāmaniśrayatvāt | na hyarhatsāntānikaṁ rūpaṁ bāhyañcāsravāṇāṁ kleśānāṁ niśraya iti | yadyevaṁ yattarhyaviśeṣeṇa sūtra uktam | sāsravā dharmāḥ katame | yāvadeva cakṣuryāvadeva rūpāṇīti vistaraḥ | tat punarāsravāṇāmapratipakṣatvāt sāsnavamuktam | cittacaittaviśeṣo hi āsravapratipakṣa iti | paryāyeṇa tarhīti vistaraḥ | tadevārhato rūpa bāhyañcāsravāṇāmapratipakṣatvāt sāsnavamāsravāṇamaniśrayatvādanāsravamiti | tathā ca lakṣaṇa saṁkaraḥ syāditi doṣaḥ | yāni rūpāṇīti | yāni rūpāṇyāya tanānītyarthaḥ | vistareṇa yāvad ye dharmāḥ sāsnavāḥ sopādānīyāścetaḥkhilamrakṣavastviti vacanāt | santyanāsravāṇi rūpāyatanānīti | tāni punaḥ katamāni sāsravāṇi sopādānīyāni pṛthagjanarūpāṇi | āsravāṇāṁ niḥśrayatvāttadapratipakṣatvācca | katamānyānāsravāṇi | yānyarhato rūpāṇi bāhyāni cāsravāṇāmaniśrayatvāt | dharmatā hyeṣeti | karmaṇāmanādikālikā śaktiḥ | guṇaviśeṣāditi dhyānāpramāṇādiguṇaviśeṣāt | anugrahaviśeṣācceti śarīrasya varṇabalādiviśeṣāt | tadālambaneti vistaraḥ | sapratigrāhakamālambanamasyāḥ | seyaṁ tadālambanā dānacetanā | tayā paribhāvitāḥ santatayaḥ sūkṣmaṁ pariṇāmaviśeṣaṁ falotpattinimittaṁ prāpnu vanti | katha bhaviṣyatīti bahutarafalābhiniṣpattaye katha bhaviṣyatītyabhiprāyaḥ | nahyatra dātṝṇāṁ dāyāḥ paribhujyante | yatparibhogāt bhoktṝṇāṁ guṇaviśeṣādanugrahaviśeṣāccānyamanasāmapi dātṝṇamiti vistareṇa yāvat samarthā bhavanti yāvadupajāyata eva puṇyamiti vā tadālambanacetanābhyāsāditi | tathāgatatacchāvakālambanacetanābhyāsāt santatayaḥ sūkṣmaṁ pariṇāmaviśeṣa prāpnuvanti | yenāyatyāṁ bahutarafalābhiniṣpattaye samarthā bhavanti | caratastiṣṭhato jāgrato yuktamevaṁ svapatastu kathamityata āha | svapneṣvapi tāścetanā anuṣaṅgiṇyo bhavantīti | avijñaptivādinastu vaibhāṣikasya niraupadhike puṇyakriyāvastuni yatna vijñaptirnāsti kevala ta śrutvādhigacchati prītiprāmodyamudāra kuśalam | tatra kathamavijñaptiḥ syāt | tasya śroturvijñaptisamādhyorasambhavāt | avijñaptirhi vijñapteḥ samādhervā sambhavet | aupadhikeṣvapīti vistaraḥ | ārāmadānādiṣvapi tadālambanacetanābhyāsāt pratigrāhaka ālambanamasyāścetanāyā iti pūrvavat | āha | yaccaupadhikeṣvapyevamabhīkṣṇa tadālambanacetanābhyāsāt | yattarhi sūtramiti vistaraḥ | apramāṇaṁ cetaḥ samādhimiti | maitryādisaṁprayuktaṁ cetanāviśeṣa iti | etadālambanacetanasyāpi dāyakasyāpramāṇaḥ puṇyābhiṣyando'stīti darśayati | kriyāfalaparisamāptāviti | maulakarmapathaprayogaḥ kriyā | maulakarmapathafalaṁ tasya parisamāptau | eṣa eva nyāya iti | svayaṁ prayogeṇa pareṣāmupaghāta viśeṣāt karttuḥ sūkṣmaḥ santatipariṇāmaviśeṣo jāyata iti sarvam | kārye kāraṇopacārāditi | santati pariṇāmaviśeṣaḥ karmapatho bhavatīti | santapariṇāmaviśeṣaḥ kāryam | karmapathaḥ kāraṇam | yo'sau kāyavācoḥ prayogaḥ sa hi cetanālakṣaṇasya karmaṇaḥ panthā iti | tasmin kārye karmapatha iti kāraṇopacāraḥ | kāyikavācikatvantu tasya santapariṇāmaviśeṣasya | tatkriyāfalatvāt kāyavākkriyāyāḥ falatvādityarthaḥ | yathā avijñaptivādinām avijñaptiriti | yathā vaibhāṣikāṇāmavijñaptivādināmavijñaptiḥ karmapatha ityākhyāyate | kāryakāraṇopacārāt | kāyikavācikatvantu tatkriyāfalatvāditi | avijñaptiradravyamiti | prakārāntareṇa darśayan bhadanta āha | upātteṣu skandheṣviti vistaraḥ | sattvasaṁkhyāteṣu vartamāneṣu skandheṣu trikālayā cetanayā prāṇātipātā'vadhena spṛśyate ghātaka iti | kathaṁ trikālayetyāha | haniṣyāmi hanmi hatamiti cāsya yadā bhavatīti | tadevamatra cetanaiva karmetyuktaṁ bhavati | ācāryo bhadantamataṁ kenacidbhāgenābhipreta kenacidbhāgenānabhipreta darśayannāha | na tviyateti vistaraḥ | yadi kaścideva prayojayet | manmātara mārayeti | uccalite ca mārake tasyaiva bhaved hatā tena manmāteti | tasya hatābhimānina ānantaryakarma syāt | na ceṣyate | tasmāt svayaṁ vanniti bhadantena viśeṣyaṁ vaktavyam | ata evāha | svayaṁ tu ġhataḥ iti vistaraḥ | etāvāṁścetanāsamudācāra iti | haniṣyāmi hanmi hatamiti | yuktarūpa iti | yukta eva yuktarūpa iti | svārthe rūpapratyayaḥ | nāmadheyavat | yathā nāmaiva nāmadheyamityeke vyācakṣate | praśasta rūpo yuktarūpaḥ | yuktaṁ vā rūpaṁ svabhāvo'syeti yuktarūpaḥ | tathaivāsaṁjñāyamāna iti | yathaivāvijñaptirduravabodhā | tathaivāa santatipariṇāmaviśeṣo'pīti | cittānvayakāyaprayogeṇeti | cittapūrvakeṇa kāyaprayogeṇetyarthaḥ | tābhyāṁ pṛthagbhūtamiti | cittakāyābhyāṁ pṛthag bhūtam | yatkṛtaprayogasambhūteti | yena kṛto yatkṛtaḥ | yatkṛtāt prayogāt sambhūtā | kriyāparisamāptiḥ karmapathaparisamāptiḥ | tasyaiva cittacaittasya prayoktustannimittastatprayoganimittaḥ santatipariṇāmo bhavatīti | bhavati paritoṣo'smākamiti vākyaśeṣaḥ | cittacaittasantānāccāyatyāṁ falotpatteḥ | nāvijñaptiḥ | kim | bhavati paritoṣa iti vartate | vijñaptabhāvādityevamādīni | samutthāpakasya dharmasyābhāvāt samutthāpyasya dharmasyābhāva ityarthaḥ | avijñaptirdravyato nāstīti sādhitametat | ādiśabdenābhyupetyākāraṇamātratvādatītāni mahābhūtānyupādāya prajñapteḥ | teṣāmavidyamānatvādi | tadevāstu | dharmāyatana paryāpannamiti yadvayāyināṁ samādhiviṣayo rūpaṁ samādhiprabhāvādutpadyata ityuktaṁ taddhanidarśanaṁ cāpratighañca | aṅga tāvadācakṣveti | aṅgāprātilomya iti paṭhyate | hanta tāvadācakṣveti | ehi tāvadācakṣvetyārtha ityapare | ato nimitta iti vistaraḥ | yata evam | ato nimitte'vijñaptau naimittikopacārāt samyagvāgādyupacārāt avijñaptau tadā vyākriyate | samyagvāk karmāntājīvākhyā kriyata ityarthaḥ | āśayaṁ cāśrayaṁ ceti | āśayaḥ prāṇātipātādyakaraṇaśayaḥ śraddhādyāśayo vā | āśraya āśrayaparāvṛttiḥ | ato nimitte āśaye āśraye ca naimittikopacāram | samyag vāgādyupacāra kṛtvāṣṭau mārgāṅgāni vyavasthāpyanta iti | tadakriyāmātramiti | mithyāvāgādyakriyāmātram | katamattadityāha | yadasāviti vistaraḥ | yadyakriyāmātramaṅgaṁ kathaṁ tadanāsrava mityāha | taccanāsravamārgasanniśrayalābhādanāsravamiti | yadyakriyāmātramaṅgam | tathā'dravyasat | kathamaṣṭāvaṅgāni bhavantītyāha | na hi sarvatreti vistaraḥ | vidhipūrvamiti śīlagrahaṇavidhipūrvam | anyacitto na saṁvṛtaḥ syāditi cet | yadi sā cetanā saṁvaraḥ | tasmāccetanācittādanyacitto na saṁvṛtaḥ syāt | yathā cetanā yā kāyavācau saṁvṛṇoti nāsau tadānīmastīti | na tadbhāvanayeti vistaraḥ | naitadevam | tadbhāvanayā cittasantānabhāvanayā kriyakāle prāṇātipātādicitte pratyupasthite smarataḥ ahaṁ prāṇātipātādibhayaḥ prativirata iti pratyupasthitasmṛteḥ | tatpratyupasthānād yayā cetanayā kāyavācau saṁvṛṇoti | tasyāḥ sammukhībhāvāt | ityarthameva tasyāḥ samā dānamiti | kathamayamakriyāpratijñāṁ saṁsmṛtya dauḥśīlyaṁ na kuryāditi | na kaścinmuṣismṛtiḥ śikṣāṁ bhidyāditi | yāsāvavijñaptiḥ setubhūtā dauḥśīlyaṁ pratibadhāti sā tadānīṁ vidyata iti |

na hi saiva sāmagrīti vistaraḥ | na saina pṛthivīdhātvādīnāṁ mahābhūtānāṁ vijñaptayāśrayāṇāṁ sāmagrī sūkṣmafalā cānidarśanā'pratighā'vijñaptifalatvāt  audārikafalā ca sanidarśanasapratighavijñaptifalatvād yujyate tasmādanyānyeva mahābhūtāni upādāyāvijñaptirūtpadyate |

yadātanī vijñaptiriti vistaraḥ | yadā bhavā vijñaptiryadātanī vijñaptiḥ | evaṁ tadātanāni mahābhūtāni | yatkālasaṁbhūtā vijñaptiḥ kiṁ tatkālasaṁbhūtānyeva mahābhūtānyupādāya vijñaptirūtpadyate | sarvamiti | sarvamupādāya rūpa vijñaptiravijñaptirdhyānāsravasaṁgṛhītā cakṣuḥ śrotrarūpaśabdādi caiva samānakālānyeva mahābhūtānyupādāya vartate | prāyeṇeti grahaṇaṁ kiñcitkāmāvacaryavijñaptinirāsārtham | ata evāha | kiñcid vartamānamanāgatam atītāni mahābhūtānyupādāyeti | kiñcidupādāya rūpaṁ vartamānamatītāni mahābhūtānyupādāya vartate | kiñcidanāgatamupādāyarūpamatītāni mahābhūṭānyupādāya vartate | kiṁ punastadupādāyarūpa yadeva bhūtamiti darśayannāha |

kṣaṇādūrdhamavijñaptiḥ kāmāptā'tītabhūtajeti | kāmāvacarasaṁvarādigrahaṇakāle'vijñaptiḥ sahajāni mahābhūtānyupādāyotpadyate | evamanyāpyavijñaptistānyevopādāyotpadyate yasmāttānyasyā āśrayārthena sambhavanti | yathānyeṣāmupādāyarūpāṇāṁ pratyutpannāni mahābhūtānyāśraya evaṁ tasyātītānyāśraya | pravṛttyanuvṛttikāraṇatvāt yathākramamiti | atītāni mahābhūtāni pravṛttikāraṇatvāt ākṣepakāraṇatvāt āśrayārthena bhavanti | pratyutpannāni śarīramahābhūtānyanuvṛttikāraṇatvādadhiṣṭhānakāraṇatvāt sanniśrayārthena bhavanti | cakrasyeveti vistaraḥ | yathā cakrasya pāṇyāvedhaḥ | evamasyāḥ pravṛttikāraṇam | yathā bhūmipradeśaḥ | evamanuvṛtti kāraṇam |

kālaniyamamuktā bhūminiyamaṁ pṛcchati | atha kutastyānīti vistaraḥ | yāvañca caturthadhyānabhūmikamiti | ārūpyeṣu bhūtabhautikānāmabhāvāt | dhātvapatitatvāditi | anāsravasya kāyavākkarmaṇo dhātvapratisaṁyuktatvāt | nāsti niyamata ityabhiprāyaḥ | anāsravāṇi tarhi mahābhūtānyupādāya kasmānna bhavatītyata āha | anāsravāṇāñca mahābhūtānāmabhāvāditi | kiṁ punarasyā mahābhūtaiḥ kāryamityata āha | tadvalena cotpatteriti | mahābhūtabalena cotpatterityarthaḥ | atha cittabalenaiva tadutpattiḥ kasmānna bhavati | anupādāyarūpatvaprasaṅgāt |

avijñaptiranupāttiketi | amūrtatvāccittacaittādhiṣṭhānabhāvāyogāt | naiṣyandikī ceti kuśalākuśalatvāt na vipākajā nāvyākṛtāstyavijñaptiriti vacanāt | vipākajasya cāvyākṛtatvāt vipāko'vyākṛto dharma iti vacanāt | naupacayikī upacayābhāvāt | pāriśeṣyānnaiṣyandikī | sattvākhyā sattvasantānapatitatvāt |

niṣyandopāttabhūtajeti naiṣyandikopāttamahābhūtajā | samutthāpakacittāpekṣatvāt asamāhitacittavijñaptyadhikārācca | na svapnasamādhyādyaupacayikamahābhūtajā | ata eva ca na vipākajamahābhūtajā |

samādhijeti vistaraḥ | sāsravānāsravasamādhijatvāt | dhyānānāsravaja-saṁvarāvijñaptiḥ samādhijetyucyate | anupāttāni ca mahābhūtānyupādāyeti samāhitacittavaśena tatra śarīre cittānuvṛttitvāt | upāttāni hi mahābhūtāni nirodhasamāpattyādyavasthāsu cittamantareṇāpi vartante | yāvatsambhinnapralāpāditi | yāvacchabdenādattādānāt kāmamithyācārānmṛṣāvādāt paiśunyāt pārūṣyāt saṁbhinnapralāpāditi | cittavad bhūtābhedāt | yathā tadutpādakaṁ cittamabhinnamevaṁ bhūtānyapi tadutpādakānyābhinnānyeva | na cādhārārthenāvijñaptermahābhūtānyāśrayaḥ | kiṁ tarhi | tatpravartanārthena tasmādabhinnabhūtajeti vacanaṁ na virūdhyate | prātimokṣasaṁvare tvanyānyānīti | acittānuparivarttanīyatvāt | vijñaptistu naiṣyandikīti | ākṣepavaśenānuvṛtteḥ | upāttā tu kāyikīti | na vācikītyarthaḥ | kāyikī hi kāyamahābhūtāvinirbhāgavartitvāttādāśrayabhūtānāmupāttā | na tu vācikī tadvinirbhāgavartitvāt |

atra codayati | śāstravirūddhametad | evaṁ hyāha | yānīmānyupāsakasya pañca śikṣāpadāni | eṣāṁ katyupāttāni | katyanupāttāni | āha | sarvāṇyanyupāttānīti | avijñaptilakṣaṇaśikṣāpadābhisandhivacanād bāhulikatvādvā tathānirddeśasyetyadoṣaḥ |

punaḥ prabandhādavaibhāṣikīyamiti | ekasaṁsthānotpattāvitarasaṁsthānānivṛtteḥ | katha vistareṇa yāvat saṁsthānadvayaṁ sidhyatīti | anyonyāvakāśadānāt | tanmahābhūtairabhivyāpanāditi | vijñaptyāśrayairmahārbhūtairaṅgasyābhivyāpanāt | anabhivyāpane ca punarvijñaptimahābhūtaiḥ katha kṛtasnenāṅgena vijñāpayet | na hi śakyate vaktum | kāyaikadeśenāso vijñāpayati | na sarvakāyeneti | vijñaptyāśrayāṇi mahābhūtāni tadaṅga na vyāpyāvatiṣṭhanta iti | śuṣiratvāt kāyasyāsti teṣāmavakāśa iti | abhivyāpane'pi na mahīyasāṅgena bhavitavyam | śuṣiratvena kāyānupravehsāt | pīnena tarhi gurūṇā vā tenāṅgena na bhavitavyaṁ sūkṣmatvāt |

[ nā'vyākṛtā'styavijñaptistridhā'nyadaśubhaṁ punaḥ |
kāme rūpe'pyavijñaptirvijñaptiḥ savicārayoḥ | | 7 | | ]

dvividhaṁ trividhaṁ pañcavidhaṁ coktamiti | cetanā tatkṛtaṁ ca taditi vacanāt dvividhamuktam | cetanā mānasaṁ karma tajje vākkāyakarmaṇī iti vacanāt trīdhamuktam | te tu vijñaptyavijñaptī iti kāyavākkarmaṇovijñaptyavijñaptitve bhedāt | cetanātmanaḥ karmaṇaśca pañcasattvāt pañcavidhamuktam |

nāvyākṛtāstyavijñaptiriti | kuśalākuśalaivāvijñaptirityarthāduktaṁ bhavati | balavatkarmeti avijñaptilakṣaṇam |

kāme'pīti | apiśabdāditi ca śabdārthenāpiśabdena kāma ityākṛṣyate | anāsravāvijñaptivaditi | yathā na ca tāvadanāsravāyā avijñapteranāsravāṇi mahābhūtāni | atha ca punaryasyāṁ bhūmau jātastāmutpādayati | tadbhūmikāni mahābhūtānyupādāyotpadyate | evaṁ na ca tāvadārūpyāṇi mahābhūtāni syuḥ | atha ca punaryasyāṁ bhūmau jātastāmutpādayati | tadbhūmikāni mahābhūtānyupādāyārūpyāvacaryāvijñaptirbhaviṣyatīti | na | tasyā dhātvapatitatvāditi | nehāsāmyāt | yasmādavijñaptiranāsravā dhātvapatitā kāmarūpārūpyāvacarīti | tṛṣṇābhirasvīkṛtatvāt tasyā dhātuto bhūmito vā naiva sabhāgāni nāpi visabhāgāni mahābhūtāni bhavantītyato yatra jātastatrajāni mahābhūtānyupādāyotpadyate | ārūpyāvacarī tvavijñaptirnārhati kāmarūpāvacarāṇi visabhāgāni mahābhūtānyupādāya bhavitum | dhātupatitatvādityabhiprāyaḥ | kiñca | sarvarūpavaimukhyāccārūpyasamāpattirnālaṁ rūpot pattaye | rūpabhūmikā tvanāsravā samāpattiralaṁ rūpotpattaye'vijñaptyutpattaye ityarthaḥ | kasmāt | sarvarūpāimukhyādityabhiprāyaḥ | kathaṁ cārūpyasamāpatteḥ sarvarūpavaimukhyamityato vravīti | vibhūtarūpasaṁjñatvāditi | vigatarūpasaṁjñatvādityarthaḥ | dauḥśīlyapratipakṣeṇa śīlamiti vistaraḥ | dauḥśīlya kāmāvacaramakuśalasamutthānatvāt | tasya rūpabhūmikaṁ śīlamavijñaptilakṣaṇaṁ pratipakṣa iti yujyate | ārūpyāvacaramapyevaṁ bhaviṣyatīti cedata āha | ārūpyāśca kāmadhātoriti vistaraḥ | ārūpyāḥ kāmadhātoścatasṛbhirdūratābhirdūre | dūratvāccārūpyasaṁgṛhītaṁ śīlaṁ kāmadhātupratipakṣe na kalpate | catasraśca dūratā vyākhyātāḥ purastāditi na punarvyākhyāyante | pratipakṣadūratā cātrodāharaṇam |

vijñaptiḥ savicārayoriti | savicārayoreva bhūmyorityavadhāraṇārtha ārambhaḥ | vitarkya vicārya vācaṁ bhāṣata iti vitarkavicārapūrvakatvāt kāyavākkarmaṇoḥ |

[ kāme'pi nivṛtā nāsti samutthānasad yataḥ |
paramārthaśubho mokṣaḥ svato mūlahrapatrapā | | 8 | |
samprayogeṇa tadyuktāḥ samutthānāt kriyādayaḥ |
viparyayeṇākuśalaṁ paramāvyākṛte dhruve | | 9 | |
samutthānaṁ dvidhā hetutatkṣaṇotthānasaṁjñitam |
pravartakaṁ tayorādyaṁ dvitīyamanuvartakam | | 10 | | ]

kāme'pi nivṛtā nāstīti na kevalamavicārāsu bhūmiṣviti darśayati | brahyaloka evāstītyuktaṁ bhavati | tata ūrddhvamiti | brahyalokādūdva | bāhyamahābhūtahetukamiti | vāyuprabhṛtīnāṁ śabdāyatanam | vijñaptiśabdapratiṣedhaparametadvacanam | na tu bāhyamahābhūtahetukamiti | pāṇyādyaṅgaśabdo'pi hi dvitīyādiṣu dhyāneṣu saṁbhavati | anyathā hi śāstravirodhaḥ syāt | tathāhi śāstra uktaṁ | śabdadhātunā kaḥ samanvāgataḥ | āha | kāmarūpāvacaraḥ | ko'samanvāgataḥ | āha | ārūpyāvacara iti | na hi bāhyena sattvasaṁkhyātena samanvāgato yujyate |

prāptyaprāptisvasantānapatitānāmiti vacanāt | asyaiva ca doṣaparihārārthamanye punarāhuriti | dvitīyādiṣvapi dhyāneṣu vijñaptirastīti | kiṁ bhūmikā | prathamadhyānabhūmikā | vaibhāṣikapakṣa evāyaṁ | na pakṣāntaram |

kāyākṣiśrotravijñānaṁ vijñaptyutthāpakaṁ ca yat |
dvitīyādau tadā vyāptamakliṣṭāvyākṛtaṁ ca tat | | iti

siddhāntāt | evaṁ tarhi dvitīyādi dhyānabhūmikā bhavati pakṣāntaram | sā tu kiṁ vyākṛtā utāvyākṛtetyāha | anivṛtāvyākṛtā | na tu kuśalā na kliṣṭeti | parasparasambhāṣaṇādi kurvatāṁ tatastyānāmavyākṛtā vijñaptirbhavati | kiṁ kāraṇaṁ na kuśalā na kliṣṭā'stītyāha | na hi teṣūpapanna iti vistaraḥ | na hi dvitīyādiṣu dhyāneṣūpapannaḥ | tathājātīyaṁ kuśalakliṣṭajātīyamadhobhūmikaṁ cittaṁ sammukhīkaroti | yena cittena kuśalāṁ kliṣṭāṁ vā vijñapti samutthāpayet | kiṁ kāraṇamiti āha | nyūnatvāt prahīṇatvācceti | kuśalamadhobhūmikaṁ nyūnatvāt na sammukhīkaroti | prahīṇatvācceti na kliṣṭam | arthādetaduktaṁ bhavati | avyākṛtamadhobhūmikaṁ cittaṁ sammukhīkaroti | tena tāṁ samutthāpayatīti | etaduktaṁ bhavati | adhobhūmikena cittenorddhabhūmikā vijñaptirūthāpyata iti | tadeva necchanti vaibhāṣikāḥ | prathamadhyānikaiva hi sā vijñaptiḥ prathamadhyānabhūmikacittasamutthāpitatvāt | tasmādāha | pūrvameva tu varṇayantīti |

tacca kāmadhātāviti | tacca bhāvanāprahātavyaṁ nivṛtāvyākṛtaṁ citta kāmadhātau nāsti | satkāyāntargrāhadṛṣṭisamprayuktameva hi kāmadhātau nivṛtāvyākṛtaṁ cittamiṣyate | tena ca na vijñaptiḥ samutthāpyate | antarmukhapravṛttatvāt |

svabhāvata ityātmataḥ | paramakṣematvāditi | akṣemaleśānabandhābhāvāt | yaddhi svabhāvasamprayogasamutthānataḥ kuśala na tat paramakṣemamityuktaṁ bhavati | asaṁprayuktānāṁ kuśalatvābhāvāditi | kuśalamūlādibhi rasaṁprayuktānāṁ caittādīnāṁ kuśalatvābhāvāt tatsaṁprayogakuśalatvasiddhiḥ | taireva kuśalamūlādisaṁprayuktairityādiśabena hyapatrāpyayorgrahaṇam | auṣadhipānīya saṁbhūtakṣīravaditi | pītauṣadhapānīyāyā gauryat kṣīraṁ tadauṣadhapānīyasaṁbhūtam | prāptīnāṁ tviti vistaraḥ | prāptīnāṁ kuśalānāṁ visabhāgacittasamutthā pitānām | visabhāga cittaṁ kuśalādanyat | vicikitsayā kuśalamūlapratisandhāne yāḥ kuśalānāṁ prāptayaḥ | tāsāṁ kuśalatvam | na tāvat parinirvāṇavat paramārthakṣematvāt | nāpyalobhādivat svabhāvataḥ kuśalamatatsvabhāvatvāt | nāpi vedanādivat saṁprayogato viprayuktatvāt | nāpi samutthānatastatsamutthānacittasya kliṣṭatvāt | evaṁ punarbhavapratisandhāvapi upapattipratilambhika kuśalaprāptayo vaktavyāḥ | kathaṁ tāsāṁ kuśalatvamiti vaktavyametat | kartavyo'tra yatna ityabhiprāyaḥ | atra pariharanti | kaśalamūlasamutthāpanīyatvādanāgatāvasthāyāmeva tāḥ kuśalamūlā bhavanti | kliṣṭena cittena tatprāptivibandho'panīyate | na tat kuśalatvamāpadyata iti |

sarvaduḥkhapravṛttyātmakatveneti sarvasya duḥkhasya pravṛtti rātmā svabhāvo'syeti sarvaduḥkhapravṛttyātmakaḥ | tadbhāvena | paramārthenākṣemaḥ saṁsāraḥ | kāyavākkarmajātyādiprāptaya iti | kāyavākkarmāṇivijñaptayavijñaptisvabhāvānyasaṁvara naivasaṁvaranāsaṁvarasaṁgṛhītāni | jātyādayo jātijarāsthityanityatālakṣaṇālakṣaṇasvabhāvaḥ | prāptayo'kuśalānām | vyādhyapathyauṣadhādibhirūpameyā iti | saṁsāro vyādhinopameyaḥ | vyādhisaṁsāra ityarthaḥ | lobhādīnyapathyauṣadhenopameyāni | anyasaṁprayogasamutthānāpekṣatvāt | tatsaṁprayuktā apathyauṣadhimiśrapānīyena | kāyavākkarmajātyādiprāptayo'pathyauṣadhapānīyasaṁbhūtakṣīreṇopameyāḥ | evaṁ tarhīti vistaraḥ | yadi paramārthenākuśalaḥ saṁsāraḥ | na kiñcit sāsravamavyākṛtaṁ bhaviṣyati kuśalaṁ vā | saṁsārabhyantaratvāt sāsnavasya | paramārthata evamuktamiti abhyupagatametat sarva saṁsāraparyāpannamakuśalamiti | vipākaṁ tu pratīti vistaraḥ | yadvipākaṁ prati na vyākriyate | savipākametaditi | tadavyākṛtamityucyate | taduktaṁ bhavati | yat sāsravaṁ tadakuśalaṁ paramākṣematvāt | vipākaṁ pratyavyākaraṇārthāvyākṛtamiti | kuśalamapi tathaivākuśalam | iṣṭavipākatvāt kuśalamityavagantavyam |

yadi samutthānavaśāditi vistaraḥ | cetanāyā eva kuśalākuśalatvamityanenābhiprāyeṇa | kāyavākkarmaṇaḥ kuśalākuśalatvaṁ vicārayati | kiṁ na mahābhūtānāmiti | kuśalākuśalatvaṁ | kuśalākuśalena hi cittena kāyavākkarma tanmahābhūtāni samutthāpyate | vaibhāṣika āha | karmaṇi hi karturabhiprāyo na mahābhūteṣu mahābhūṭāni kuryāmiti | kiṁ tarhi | idaṁ karma kuryāmiti | na karmavanmahābhūtānāṁ kuśalākuśalatvamiti | ācārya āha | samāhitasya kartturavijñaptau nāstyabhiprāyaḥ | avijñaptiṁ kuryāmiti | na cāsamāhitaṁ cittaṁ tasyāḥ samutthāpakamasti | yadevamabhiprāyaṁ kuryāt | visabhāgatvāt visadṛśatvāt bhūmito|samādhānādvā | kathaṁ tasyāḥ samāhitāyāḥ avijñapteḥ kuśalatvam | mahābhūtavattasyāḥ kuśalatvaṁ na syādityabhiprāyaḥ | divyayorapi vā cakṣuḥ śrotrayoḥ kuśalatvaprasaṅga iti | yadyantareṇāpi tadabhiprāya mavijñapteḥ kuśalamiti | athavā ayamasyābhisambandhaḥ | yadi visabhāgāsamāhitacittavaśena tasyāḥ kuśalatvam | divyayorapi cakṣuḥśrotrayoḥ kuśalatvaprasaṅgaḥ | prayogakāle tadabhiprāyasambhavāt | na ca tayoḥ kuśalamastyavyākṛte śrotracakṣurabhijñe iti vacanāt |

yaduktaṁ darśanaorahātavyaṁ cittaṁ vijñapterasamutthāpakamiti | darśanaprahātavyasyāntarmukhapravṛttatvādityevaṁ bruvatāṁ kiṁ tarhi bhagavoktamiti  virūdhyate | tad bhagavatoktamiti vākyārthaḥ | kiṁ tadityucyate | tato mithyādṛṣṭeriti vistaraḥ | katha mithyādṛṣṭerdarśanaprahātavyāyāḥ mithyāvāk vijñaptisvabhāvā mithyākarmāntaśca tatsvabhāva evetyuktamiti |

hetu tatkṣaṇotthānasaṁjñitamiti | hetūtthānaṁ ca tatkṣaṇotthānaṁ ca hetutatkṣaṇotthāna hetutatkṣaṇotthānamiti saṁjñitaṁ hetutatkṣaṇotthānasaṁjñitaṁ |

saṁjñitamiti saṁjñīkṛtam | athavā hetutatakṣaṇotthānaṁ saṁjñāsyeti hetutatkṣaṇotthānasaṁjñam | hetutatkṣaṇotthānasaṁjñīkṛtam | hetutatkṣaṇotthānasāṁjñatam | hetusamutthānamiti samuttiṣṭhate'neneti samutthānam | hetuśca samutthānañca tat hetusamutthānam | tatkṣaṇasamutthānamiti sa kṣaṇaḥ kriyākṣaṇaḥ | tatkṣaṇe samutthānaṁ tatkṣaṇasamutthānam | tatraiva kṣaṇe samudbhāvāt sadbhāvāt | tatraiva kriyākṣaṇe tatkṣaṇasamutthānasya bh
āvādityarthaḥ | ākṣepakatvādityutpādakatvāt | kimidānīmiti vistaraḥ | tasya tatkṣaṇasamutthānasya tasyāṁ vijñapanakriyāyāṁ sāmarthyam | yena tadānīṁ tadanuvartakamityucyate | tena hīti vistaraḥ | tena hi tatkṣaṇa samutthānena vinā asau vijñaptirmṛtasyeva na syādākṣiptā satī hetusamutthānena janitāpi satī | tadyathā | kaścid grāmaṁ gamiṣyāmītyākṣiptakriyāntarā mriyeta | tasyānuvartakacittābhāvād gamanaṁ na bhavati | tadvat | acittakasya tarhīti vistaraḥ | yadi tatkṣaṇasamutthānena vinā'sau mṛtasyeva na syāt | nirodhasamāpattilābhinaḥ kasyacidupasaṁpādyamānasya kāyavijñaptimābadhataḥ tatkālopasthitaḥ nirodhasamāpattitvādacittakasya saṁvarotpattau karmavācanāvasānakālīnāyāṁ tatsaṁvarāntargatā kāyavijñaptiḥ katha bhavati | kathamutpadyate tatkṣaṇasamutthānaṁ vinetyarthaḥ | eva virodhite samādhyantaraṁ śrīyate | sfuṭatarā tarhīti | tatkṣaṇasamutthānena sacittakasya vyaktatarā vijñaptirbhavatītyetattasya sāmarthyam |

[ pravartakaṁ dṛṣṭiheyaṁ vijñānamubhayaṁ punaḥ |
mānasa bhāvanāheyaṁ pañcakaṁ tvanuvartakam | | 11 | |
pravartake śubhādau hi syāt tridhāpyanuvartakam |
tulya mune śubhaṁ vārtha nobhaya tu vipākajam | | 12 | | ]

pravartakaṁ dṛṣṭiheyamiti | pravartakameva dṛṣṭiheyamityavadhāryate | katha punastatpravartakamityāha | tatsamutthāpakayorvitarkavicārayornidānabhūtatvāt hetubhūtatvāt | vijñapteḥ pravartakamiti | na tvanuvartakamiti vistaraḥ | yattad bahirmukhaṁ cittamanuvartakam | tasya yo vijñaptikriyākālaḥ | tasmin tadbhāvāt | tasya darśanaprahātavyasya pravartakasyābhāvādityarthaḥ | atastannānuvartakam | ayaṁ cānyo doṣaḥ | tatasamutthāpitaṁ ca rūpamiti vistaraḥ | yadi tadanuvartakaṁ syāddarśanaprahātavyaṁ tena darśanaprahātavyena samutthāpitaṁ kāyavāgvijñaptirūpaṁ darśanaprahātavyaṁ syāt | yathā bhāvanāprahātavyena cittena samutthāpitaṁ kāyavākkarma bhāvanāprahātavyamiti | kiṁ syāditi codakaḥ | abhidharmo bādhitaḥ syāditi vaibhāṣikaḥ | na dṛṣṭiheyamakliṣṭaṁ na rūpamiti vacanāt | kiṁ ca vidyāvidyābhyāṁ cāvirodhāt | vidyayā darśanamārgeṇa sat kāyadṛṣṭyādivattasya rūpasyāvirodhāt | aprahāṇādityarthaḥ | dṛṣṭasatyānāmapi tatsamanvāgatatvānnāsti rūpaṁ darśanaprahātavyam | avidyayā cāvirodhāt | kiñcāvidyayāpi rūpaṁ na virūdhyate | na hi kliṣṭākliṣṭarūpasamudācāravasthāyāṁ tat prāptipravāhe vā satyavidyā na bhavati | avidyāyāṁ ca satyāṁ tanna bhavati | yathā anāsravo mārgo'vidyayā virūdhyate | pṛthagjanāvasthāyāṁ tadanutpādāt | tadutpāde varyāvasthāyāṁ kasyāścidavidyāyāḥ prāhaṇāt | tadevamanāsravavadaprahātavyamapi na bhavati  | na cedaprahātavyam | nāpi darśanaprahātavyam | pāriśeṣyād bhāvanāprahātavyamiti siddham | itara āha | sādhya eṣa pakṣo vidyayā rūpaṁ na virūdhyata iti | yo hi darśanaprahātavyaṁ rūpamicchati sa kathaṁ vidyayā rūpasyāvirodha grahīṣyati | vaibhāṣika āha | bhūtānyapīti vistaraḥ  | yadi tadrūpaṁ darśanaprahātavyacttasamutthāpita darśanaprahātavyaṁ syāt | tadāśrayabhūtānyapi tarhi darśanaprahātavyāni syuḥ | kasmāt | samānacittotthāpitatvāt | yena hi darśanaprahātavyena cittena tadrūpaṁ samutthāpitaṁ tenaiva tadāśrayabhūtānyapi iti | na ca tāni tathā bhavitumarhant | akliṣṭāvyākṛtatvāt | darśanaprahātavyānāṁ ca kliṣṭatvāt | itara āha | naivaṁ bhaviṣyati | darśanaprahātavyāni syuriti | katham ityāha | yathā na kuśalākuśalāni bhavanti | yathā yena citena kuśalākuśalena kuśalākuśalaṁ rūpaṁ sautthāpitaṁ tenaiva tadāśrayabhūtāni samutthāpitāni | tacca kāyavākkarmasvabhāvaṁ rūpaṁ kuśalākuśalam | na tadāśrayabhūtānīti | tadvat | sa eva punaḥ parāvṛtyāha | athavā punarbhavantu darśanaprahātavyānīti | vaibhāṣika āha naivaṁ śakyaṁ bhavitum | darśanaprahātavyānīti vākyaśeṣaḥ | kasmāt | akliṣṭasya dharmasya vidyāvidyābhyāmavirodhāt | na hyakliṣṭo dharmaḥ anivṛtā'vyākṛtaḥ kuśala-sāsravaśca vidyāyā'nāsraveṇa mārgeṇa virūdhyate | yathā kliṣṭā dharmāḥ prāpticchedād virūdhyante | tadālambanakleśaprāpticchedāttu virodho na pratiṣidhyate | nāpyavidyayā virūdhyate | prāpticchedena tadālambanakleśaprahātavyena ca | bhūtāni cākliṣṭāni | tatra yaduktam athavā punarbhavantviti tadayuktam | tadevamatra sādhanamuttiṣṭhate | na darśanaprahātavyāni kliṣṭarūpāśrayamahābhūtānyakliṣṭatvādakliṣṭacittacaittadharmavaditi | tadeva vaibhāṣikaḥ pravartakaṁ dṛśṭiheyaṁ vijñānamiti sacodyaparihāraṁ pratiṣṭhāpya nigamayati | ato hetusamutthānamiti vistaraḥ | yaduktaṁ mithyā dṛṣṭermithyāsaṁkalpo yāvanmithyākarmānta iti tasya sūtrasya na virodho bhavatīti |

pravartakaṁ cānuvartakaṁ ceti antarbahirmukhapravṛttatvāt | pañcakaṁ tvanuvartakamityavadhāraṇamavikalpakatvāt |

nobhayamanāsravamiti | na pravartakaṁ nāpyanuvartakaṁ samāhitāntarmukhapravṛttatvāt |

amlāyamāneti | ahīyamānā | śāncapratyayāntaścāya śabdaḥ | kuśalaikasaṁtānā iti | kuśalaikaprabandhā ityarthaḥ | buddho bhagavānnāga ityuktaṁ sūtre | katham | tathāgata udāyin sadevake loke samārake iti vistareṇoktāha āgo na karoti kāyena vācā manasā tasmānnāga ityucyate iti | āgo na karotītyaparādhaṁ na karotītyarthaḥ | anicchayāsyeti | anicchayāsya buddhasya cittasyāvisaraṇādviṣayeṣvagamanādevamuktam | caraṇasamāhito nāga hi vistaraḥ | caturṣvīryāpatheṣu cara carāmīti yāvanniṣīdanniṣīdāmītyupasthitasmṛtitvānnityasamāhitaḥ sa ucyate |

nirabhisaṁskāravāhitvāditi | abhāvo hi saṁskārasya prayatnasya nirabhisaṁskāram | nirabhisaṁskāra vahatīti nirabhisaṁskāravāhī | tadbhāvastasmāt iti |

na vā sarvaṁ darśanaprahātavyaṁ pravartakamiti | syādetadevam | yadi sarvaṁ darśanaprahātavyaṁ pravarttakamiṣyeta | na tu sarvam | kiṁ tarhi | mithyādṛṣṭayādikameva pravartakaṁ vijñapterna satkāyadṛṣṭyādikamityata āha | na vā sarvamiti viśeṣaṇaṁ vaktavyamīdṛśaṁ pravartakamīdṛśaṁ neti | akuśalāvyākṛtacittasyeti | upasaṁpādyamānasya kenacid yogenākuśalāvyākṛtacittasya | prātimokṣasaṁvaravijñaptiraṁjalyādikā kuśalā na prāpnoti | tadanuvartakacittammakuśalāvyākṛtamiti kṛtvā | yathā pravartakamiti vistaraḥ | yathā pravartakaṁ cittaṁ bhāvanāprahātavyam | tathā vijñaptirvyavasthāpyate | na tu yathā darśanaprahātavyaṁ pravartakaṁ tathā vyavasthāpyate | kasmāt | bhāvanāheyenāntaritatvāt | yasmāttatpravartakaṁ darśanaprahātavyaṁ bhāvanāheyena pravartakenāntaritam | kathaṁ kṛtvā | tad yathā astyātmeti mayā pareṣāṁ gamayitavyam iti pūrvamevāvadhārya tato vāksamutpādakena cittena bahirmukhapravṛttena bhāvanāprahātavyena savitarkeṇa savicāreṇa vācaṁ bhāṣate astyātmetyeva mādi | ato yathāpravartakamiti vistaraḥ | tadevamavaśyaṁ darśanaprahātavyasya pravartakasyānantaraṁ pravartakameva bhāvanāprahātavyaṁ kuśalamakuśalamavyākṛtaṁ cotpadyate | tadvaśācca vijñapteḥ kuśalāditvamiti | evantu vaktavyamiti vistaraḥ | evantu vajtavyamanyavyavahitaṁ bhāvanāheyavyavahitaṁ hetusamutthānaṁ sandhāyoktamiti | paraṁparāhetusamutthānaṁ sandhāyetyarthaḥ |

[ avijñaptistridhā jñeyā saṁvarāsaṁvaretarā |
saṁvaraḥ prātimokṣākhyo dhyānajo'nāsravastathā | | 13 | |
aṣṭadhā prātimokṣākhyo dravyatastu caturvidhaḥ |
liṅgato nāma sañcārāt pṛthak te cāvirodhinaḥ | | 14 | |

avijñaptistridheti vistaraḥ | trividhetyuddiśya saṁvarāsaṁvaretareti vivṛṇoti | saṁvaraśca saḥ asaṁvaraśca saḥ saṁvarāsaṁvaraḥ | saṁvarāsaṁvaraśca saḥ | itarā ca sā | saṁvarāsaṁvaretareti samāsaḥ |

pratiniyatalakṣaṇatvāditi | bhikṣusaṁvarasyānyallakṣaṇamevaṁ yāvadupavāsasaṁvarasyānyallakṣaṇam | tathāhi vakṣyati

pañcāṣṭadaśasarvabhyo varjye bhyo viratigrahāt |
upāsakopavāsastha śramaṇoddeśa bhikṣutā | | iti

aṣṭavidhatve tu sāṅkaryasambhavaḥ | ya eva hi bhikṣusaṁvaraḥ sa eva bhikṣūṇī saṁvara ityevamādi | śrāmaṇerī ca punaḥ śikṣamāṇā ceti | śrāmaṇerī parivṛttavyañjanā śrāmaṇero bhavati | śikṣamāṇā cāpi parivṛttavyañjanā śrāmaṇera eva bhavati | kimevaṁ neṣyate | parivṛttavyañjano bhikṣurbhikṣusaṁvaraṁ ca tyajati bhikṣuṇīsaṁvara ca pratilabhata āha | na ca vyañjanaparivṛttāviti vistaraḥ | na bhikṣubhikṣuṇīvyañjanaprādurbhāve pūrvasaṁvaratyāgakāraṇamasti |

pratimokṣadamatyāgaśikṣānikṣepaṇāccyuteḥ |
ubhayavyañjanotpattermūlocchedānniśātyayāt | |

ityatra yat kāraṇamuktam | nāpyapūrvasaṁvarapratilambhe kāraṇamastīti vartate | yadukta prātimokṣākhyaḥ paravijñāpanādibhiriti | ato vijñāyate na bhikṣusaṁvarādanyo bhikṣuṇīsaṁvara iti | evaṁ śrāmaṇerādīnāmapi vaktavyam | tasmādabhinno'nanyaścaturṇāṁ bhikṣuṇīśikṣamāṇāśrāmaṇeryupāsikāsaṁvarāṇāṁ tribhyo bhikṣuśrāmaṇeropāsakasaṁvarebhyaḥ svabhāvaḥ |

kiṁ te saṁvarā iti vistaraḥ | yathā pañcasaṁkhyāyāmanyāni pañca prakṣipya pañcavṛddhiyogāddaśa bhavanti | pañcadaśasaṁkhyāyāṁ cānyāni pañca prakṣipya ca viṁśatirbhavanti | dīnārasateravacca | yathā pūrvako dīnāro dvitīyena saha satero bhavati tathāhi loke ekadīnāramūlyena dvitīyaṁ dīnāra dīnāramūlyaṁ vā tena pūrvakeṇa dīnāramūlyena sahādhikamapekṣya kaścid vaktā bhavet dīnārasatero mayā labdha iti | dīnāradvayaṁ mayā labdhamityarthaḥ | kimevametadupāsakaśrāmaṇerabhikṣusaṁvarā virativṛddhiyogāt prāṇātipātādiviratiṣu tathaivāvasthitāsu punarnṛtyagītaviratyādīnāṁ pūrvāsāṁ viratīnāṁ vṛddhiyogādanyonya ucyante | anya upāsakasaṁvarācchāmaṇerasaṁvaraḥ śrāmaṇerasaṁvarāccānyo bhikṣusaṁvara iti ekadeśaviśeṣayogādanyonyavyavasthetyarthaḥ | āhosvit pṛthag eva te sakalā upajāyante | anyāḥ prāṇātipātādivirataya upāsakasya | tato'nyāḥ śrāmaṇerasya | tato'nyāśca bhikṣorityekasmin bhikṣusantāne tisraḥ prāṇātipātādiviratayaḥ | evamadattādānaviratayaḥ | ityevamādi | evaṁ śeṣā nṛtyagītaviratyādayaḥ  |

madapramādebhya iti | uccaśayanādimadyapānādibhyaḥ | bahutarebhyaḥ prāṇātipātādīnāṁ nidānebhya iti | upāsakācchāmaṇero bahutarebhyaḥ prāṇātipātādinidānebhyo nivartate | tad yathā vikālabhojanaṁ prāṇātipātanidānaṁ bhavet | tasmācchāmaṇero nivartate nopāsaka ityevamādi yojyam | evaṁ cāsati | evaṁ ca yadi na syādityarthaḥ | bhikṣusaṁvara pratyācakṣāṇa styajan trīnapi upāsakasaṁvarādīn vijahyāt | dvayorapyupāsakaśrāmaṇerasaṁvarayostatra bhikṣusaṁvare'ntarbhāvāt |

[ pañcāṣṭadaśasarvebhyo varjebhyo viratigrahāt |
upāsakopavāsasthaśramaṇoddeśabhikṣutā | | 15 | |
śīlaṁ sucaritaṁ karma-saṁvaraścocyate punaḥ |
ādye vijñaptyavijñaptī prātimokṣaḥ kriyāpathaḥ | | 16 | | ]

viratisamāpādānāditi | vijñaptyavijñaptiviratiriti vakṣyati | samāpādanāditi | pratisaṁsthāpanādityarthaḥ | pāpakarmaṇo hi sattveṣu viṣamaṁ saṁpravartate | sāpi tu vijñapticittābhyāṁ kriyata iti | vijñaptyā ca kriyate prātimokṣasaṁvarasaṁgṛhītā avijñaptiścittena ca kriyate dhyānānāsravasaṁvarasaṁgṛhītā avijñaptiḥ | samādhinā kiyata ityarthaḥ | tadevaṁ kriyata iti kriyeti karmasādhanam |

kriyāhetutvāditi | kriyāyā hetutvāt | saṁvarastho hi saṁvaraparirakṣaṇārtha kriyāṁ vijñaptilakṣaṇāmārabhate | kriyāfalatvācceti | vijñaptilakṣaṇāyāḥ kriyāyāḥ falatvādityarthaḥ | samādhisaṁbhūtā kathaṁ kriyā bhavati | samādhijāyāścetanāyāḥ falatvāt sā'pi kriyā | prātimokṣasaṁvarādhikādvā | na tatra cittā |

evaṁ tāvat aviśeṣeṇa prātimokṣasaṁvaraḥ saṁśabdyata iti | ādyo'pi kṣaṇo dvitīyādayo'pi ca kṣaṇāḥ prātimokṣasaṁvara ityucyate | prātimokṣasvabhāvastvādyakṣaṇā eva | tadarthamāha | punaḥ ādye vijñaptyavijñaptī prātimokṣa ityucyate | pāpasya tena pratimokṣaṇāditi | prathamenaiva kṣaṇena pāpa pratimokṣyate utsṛjyate tyajyate ityarthaḥ | pratimokṣa iti prāpte prātimokṣa iti vacanaṁ svārthe vṛddhividhānāt | svārthe pratyaye kṛte vṛddhikaraṇādityarthaḥ | vaikṛtavaiśasavat | yathā vikṛtameva vaikṛtam | viśasameva māraṇaṁ vaiśasam | eva pratimokṣa eva prātimokṣa iti | prātimokṣasaṁvara ityapīti | prātimokṣaścāsau saṁvaraśca | kāyavācoḥ saṁvaraṇārtha ityarthaḥ | karmapatha ityapyucyata iti maulaḥ karmapatha ityarthaḥ | dvitīyādiṣu prātiokṣasaṁvara eva | prātimokṣajātīyaḥ prātimokṣādvā jātaḥ saṁvaraḥ prātimokṣasaṁvaraḥ | na prātimokṣaḥ | yasmāt na tena pāpa pratimokṣyate | prathamakṣaṇa eva pratimokṣitatvāt |

[ prātimokṣānvitā cāṣṭau dhyānajena tadanvitaḥ |
anāsraveṇāryasattvā antau cittānuvartinau | | 17 | | ]

aṣṭāveva nikāyā ityavadhāraṇe pṛcchati | kiṁ khalu bāhyakānāmiti vistaraḥ | samādānaśīlamiti viśeṣaṇa śīladvaividhyāt | dvividhaṁ hi śīlaṁ samādānaśīlaṁ dharmatāpratilambhikaṁ ca | tatra samādānaśīla yad gṛhyate | idaṁ ceda ca na kariṣyāmīti | dharmatāpratilambhikaṁ dhyānasaṁvaro'nāsravasaṁvaraśca | bhavasaṁniśritatvāditi | mokṣārthināmapi teṣāṁ mithyādṛṣṭyādyupahatatvāt | bhavaviśeṣa eva ca teṣāṁ keṣāncinmokṣa iti | bhavasanniśritameva śīlam | tato'sti teṣāṁ samādānaśīlaṁ na prāptimokṣasaṁvara iti | sāmantakamapyatna dhyānaṁ kṛtvocyata iti | yasmāt sāmantake'pi dhyāna saṁvaro'nāsravasaṁvaraśceṣyate | tasmāt dhyānasāmantakamapyatra dhyānaśabdenocyata itīṣyate | apiśabdānmaulamapi gṛhyata eva | sahabhūhetāvucyamāna iti | caittā dvau saṁvarau teṣāmityatra | trayāṇāmiti prātimokṣasaṁvaradhyānasaṁvarānāsravasaṁvarāṇām | anyacittācittakasyāpyanuvṛtteriti | vikṣiptācittakasyāpīti vacanāt |

[ anāgamye prahāṇākhyau tāvānantaryamārgajau |
samprajñānasmṛtī dve tu mana indriyasaṁvarau | | 18 | | ]

anāgamya iti grahaṇaṁ kāmavacarasyaiva dauḥśīlasya pratipakṣatvāt | ānantaryamārgeṣviti | teṣāṁ prāhaṇamārgatvāt | tatsamutthāpakānāmiti dauḥśīlyasamutthāpakānām | ata eveti | yasmādanāgamyānantaryamārgeṣveva tadvyavasthānam | tasmāccatuḥkoṭikaṁ kriyate | prathamā koṭiranāgamyānantaryamārgavarjyo dhyānasaṁvaraḥ | anāgamyabhūmikeṣu vimuktiprayogaviśeṣamārgeṣu maulaprathamadhyānādiṣu vā caturthād dhyānādānantaryavimuktiprayogaviśeṣamārgeṣu yo dhyānasaṁvaraḥ | ayaṁ dhyānasaṁvaro na prahāṇa saṁvaraḥ | tena dauḥśīlyasya tatsamu tthāpakānāṁ ca kleśānāmaprahāṇāt | dvitīyā anāgamyānantaryamārgeṣvanāsravasaṁvaraḥ | ayaṁ prahāṇasaṁvaraḥ tenaiva doḥśīlyādiprahāṇāt | na dhyānasaṁvaro'nāsravatvāt | tṛtīyā anāgamyānantaryamārgeṣu sāsravasaṁvaraḥ ayaṁ prahāṇasaṁvaraśca tema dauḥśīlyādiprahāṇāt | dhyānasaṁvaraśca sāsravasamādhijatvāt | caturthī anāgamyānantaryamārgavarjyo'nāsravasaṁvaraḥ | ayaṁ na dhyānasaṁvaro'nāsravatvāt | nāpi prahāṇasaṁvarastena dauḥśīlyādyaprahāṇāt | sa punastathaivānāgamyabhūmikeṣu vimuktiprayogaviśeṣamārgeṣu vistareṇa yo'nāsravasaṁvaraḥ | saṁvaraniyamenaivamuktam | anyathāpyanye dharmā vaktavyāḥ syuḥ | evaṁ syādanāsravasaṁvaro na prahāṇasaṁvara iti catuṣkoṭikam | prathamā koṭiranāgamyānantaryamārgavarjyo'nāsravasaṁvaraḥ |

manaḥ saṁvaro'pi smṛtisaṁprajñānasvabhāvaḥ indriyasaṁvaro'pi smṛtisaṁprajñānasvabhāva iti | dvisvabhāvajñāpanārtha dvigrahaṇaṁ dvivacananirdeśādeva hi dvitvasiddhiḥ | kathaṁ punargamyate | etāvevaṁsvabhāvāditi | āgamāt | anyatarā kila devatā bhikṣu viṣayeṣvindriyāṇi vicārayantamavocat | bhikṣo bhikṣo vraṇa mā kārṣiriti | bhikṣurāha | pidhāsyāmi devate | devatāha | kumbhamātraṁ bhikṣo vraṇaṁ kṛtvā kena pidhāsyasi | bhikṣurāha | smṛtyā devate pidhāsyāmi | saṁprajanyena veti |

[ prātimokṣasthito nityamātyāgādvartamānayā |
avijñaptyānvitaḥ pūrvāt kṣaṇādūrddhvamatītayā | | 19 | |
tathaivāsaṁvarastho'pi dhyānasaṁvaravān sadā |
atītājātayāryastu prathame nābhyatītayā | | 20 | | ]

sa yāvattāmavijñaptiṁ na tyajatīti | śikṣānikṣepādi |

pūrvāt kṣaṇādūrddhvamatītayeti | prathame kṣaṇe vartamānayaiva samanvāgato bhavatītyukta bhavati | dhyānasaṁvaravān sadā atītājātayeti | dhyānasaṁvaravān kiṁ pṛthag jano'thāryaḥ | ubhaya ityāha | aviśeṣitvāt | so'tītānāgatayā avijñapyā samanvāgataḥ | kilaṁkṣaṇayā | dhyāsaṁvarādhikārād dhyānasaṁvaralakṣaṇayeti gamyate | sa janmāntaratyaktamiti | udāharaṇapradarśanaparametat | idaṁ janma tyaktamapi hi gṛhyate |

āryastu prathamenābhyatītayeti | āryaḥ sadātītājātayā avijñaptyā samanvāgataḥ | kilaṁkṣaṇayā | anāsravayā | āryādhikārāt | ata evāha | āryapudgalo'pyevamanāsravayeti | ayaṁ tu viśeṣa iti | tuśabdārtha darśayati | sa ca bhinnakramaḥ | prathame tu kṣaṇe duḥkhadharmajñānakṣāntikṣaṇe | nābhyatītayā avijñaptyā samanvāgata ityarthaḥ | kasmāt | anādimati saṁsāre mārgasya pūrvamanutpāditatvāt | nanu ca falaprāptikāla indriyasañcārakāle'pi vā pūrvamārgatyāge naivātītayā avijñaptyā samanvāgama iṣyate | evaṁ tarhi sa cāpi falamārgasya prathamakṣaṇo bhavati | tatra nātītayā'vijñaptyā samanvāgato bhavati | falamārgasya pūrvamanutpāditatvāditi vyākhyātavyam | ācāryavasumitrastvasya codyasya parihāramāha | anāsravasaṁvaro'tra prakṛtaḥ | sa ca duḥkhadharmajñānakṣāntikāla eva labdhaḥ | atastena prathame kṣaṇe nātītena samanvāgato dvitīyādiṣvatītānāgateneti | ūrdhantu yo mārgāntaralābhastatrānāsravasaṁvarasādṛśyamastīti na taducyate iti | tadiha sādṛśyamastīti na budhyāmahe | kiṁ sāsravasaṁvaro'stītyapekṣyedamucyate | āhosvidanāsravo'stīti | yadi sāsravo'stītyabhipreyate |duḥkhadharmajñānakṣāntikāle'pi so'stīti nātītayā samanvāgata iti pratiṣedhānupapattiḥ | atha falaprāptikāle'tītānāsravasaṁvaro'stītyabhipreyate | vihīnaḥ sa kathamastīti śakyaṁ vaktumiti cintyo'syābhiprāyaḥ |

[ samāhitāryamārgasthau tau yuktau vartamānayā |
madhyasthasyāsti cedādau madhyayordvandvikālayā | | 21 | | ]

samāhitāryamārgasthāviti | samāhitamārgasthaśca laukikasamāhitamārgastha āryamārgasthaśca samāhitāryamargasthau | dhyānānāsravasaṁvarānvitāvityarthaḥ | atra cāryamārgābhirūda āryamārgastho veditavyo nausthanyāyena | tad yathā yo nāvamabhirūdaḥ sa nausthaḥ | evaṁ ya āryamārgamabhirūdaḥ samāpannaḥ sa āryamārgasthaḥ | anyathā hyāryamārgasamanvito'pyāryamārgasthaḥ iti kṛtvā | prakṛtistho'pyāryo vartamānayā anāsravayā aviġyaptayā samanvāgata iti prāpnoti | anyaḥ punareva prasaṅga pariharan vyācaṣṭe | ekaśeṣo'tra kriyate | samāhitaśca samāhitāryamārgaśca | tau yathākramaṁ vartamānayā dhyānasaṁvarāvijñaptyā'nāsravasaṁvarāvijñaptyā ca samanvāgatau | na tu kyutthitau | na tu tanmārgavyutthitau tayā vartamānayā samanvāgatau | tasyāḥ cittānuparivartanīyatvāt | eva vyākhyāyate | yaccoditamācāryasaṁghabhadreṇa | kathamavijñapteḥ pratyutpannatā āryamārgasthavacanādeva gamyate | tatsamāpanna evāyam | na punastatsamanvāgamavacanaprasaṅga iti cet | na | dhyānādhikārāt | tatrāvijñaptyabhāvācca |

yo naivasaṁvara nāsaṁvarasthitaḥ sa madhyastha iti | yo na bhikṣvādiḥ | na ca kavartādi | sa madhyastha | dauḥśīlyaśīlāṅgādisaṁgṛhīteti | dauḥ śīlyaṁ prāṇātipātādi | śīlāṅgaṁ prāṇātipātaviratyādi | yanna saṁvara nāsaṁvarasaṁgṛhītam | ādiśabdena stūpavandanā khaṭacapeṭādi kriyāvijñaptyādi gṛhyate |

[ asaṁvarasthaḥ śubhayāśubhayā saṁvare sthitaḥ |
avijñaptyānvito yāvat prasādakleśavegavān | | 2 | |
vijñaptyā tu yutāḥ sarve kurvantāmavyayānvitāḥ |
atītayā kṣaṇādūrdhvamātyāgānnastyajātayā | | 23 | |
nivṛtānivṛtābhyāṁ ca nātītābhyāṁ samanvitaḥ |
asaṁvaro duścaritaṁ dauḥśīlyaṁ karma tatpathaḥ | | 24 | | ]

asaṁvarasaṁvarasthau pudgalāvakuśalakuśaladharmapratiṣṭhitau ityanayorviparyayamasaṁbhāvayan pṛcchati | kimasaṁvarastha iti vistaraḥ | tau yāvadanuvartete iti | prasādakleśavegau | anyeṣvatītayāpīti | dvitīyakṣaṇādiṣu atītayā |

kṣaṇādūrddhvamātyāgāditi | yo yasyāstyāgastasmādātyāgāttayātītayā vijñaptyā samanvāgataḥ | katham | saṁvaralakṣaṇāyāstāvadvijñaptestyāgaḥ śikṣānikṣepādibhiḥ | tasmādātyāgādanayā'tītayā vijñaptyā samanvāgataḥ asaṁvaralakṣaṇāyāḥ saṁvarasamādānādibhistyāgaḥ tasmādātyāgādanayā samanvāgataḥ | naivasaṁvaranāsaṁvaralakṣaṇāyāḥ prasādakleśavegacchedādibhistyāgaḥ | tasmādātyāgādanayā samanvāgata iti | yo hi saṁvarādyavijñaptisamanvāgataḥ so'vaśyaṁ maulakarmapathasvabhāvayā kṣaṇādūrddhvamatītayāvijñaptyā samanvāgataḥ | anāgatayā tu vijñaptyā na kaścit samanvāgata iti cittānanuparivartanīyatvāt | cittasyapīti | cittasyāpi tarhi nivṛtāvyākṛtasya mā bhūt prāptiḥ | anubandhinī mā bhūdityarthaḥ | kasmādityāha | jaḍā hi vijñaptiramālambanatvāt | paratantrā ca cittaparatantratvāt | na caivaṁ cittamiti | na jaḍaṁ na paratantraṁ cetyarthaḥ | kasmāt | tadviparyayāt | sā durbalena nivtāvyākṛtena cittenotthāpitā durbalatarā bhavatīti | maulasaṁgṛhītatvāditi cetanāyaḥ tadarthatvāt |

[ vijñaptyaivānvitaḥ kurvan madhyastho mṛducetanaḥ |
tyaktānutpannavijñaptiravijñaptyāryapudgalaḥ | | 25 | | ]

vijñaptyaivānvitaḥ kurvan madhyastho mṛducetana iti | madhyastha grahaṇaṁ saṁvarāsaṁvarasthanirāsārtham | saṁvarāsaṁvarasthā hi vijñaptyavijñaptibhyāmavaśyaṁ samanvāgatāḥ | mṛducetana grahaṇaṁ tīvracetananirāsārtham | tīvracetanā hi vijñapti kurvannavijñapti samutthāpayet | prāgevāvyākṛtamiti | mṛvdyā cetanayā prāgevāvyākṛtaṁ kurvan | yatra hi mṛdvayā cetanayā kuśalamakuśalaṁ vā kurvan naivasaṁvaranāsaṁvare sthito vijñaptyaiva samanvāgato bhavati | avijñapteranutpādāt | prāgevāvyākṛtaṁ kurvan sutarāṁ vijñaptyaivāsau samanvāgato nāvijñaptyā | avijñaptyutpādāśaṁkāyā abhāvāt | anyatreti vistaraḥ | anyatra saptamya aupadhikebhyaḥ puṇyakriyāvastubhyaḥ | karmapathebhyaśca prāṇātipātādibhyaḥ | tatra hyavyākṛtamapi kurvanna vijñaptyā samanvāgato bhavati | satatasamitaṁ carato vā tiṣṭhato vā vistareṇa yāvadupajāyata eva puṇyamiti sūtre vacanāt | prāṇātipātādīṁśca karmapathāṁ mṛducetanayāpi kurvan avijñaptyā samanvāgato bhavati | yenāryapudgaleneti vistaraḥ | parivṛttajanmanāryapudgalena yadā na tāvadvijñaptaṁ bhavati | kalalādyavasthāyāmārūpyopapattau ca | vijñapta vā punarvihīnamavyākṛtacittotthāpita vijñaptivihīnāt ca | na hi tasyāḥ prāptiranubandhinī bhavati | kṛtastūpādikasya vā | tadvastucchedāt | sa hi tadānīmavijñaptimapi parityajati prāgeva vijñaptimiti | āsvavasthāsu janmāntaraparivṝttāvāryapudralo'nāsravayaivāvijñaptyā janmāntaralabdhayā samanvāgato na vijñaptyā | nanu ca pṛthag janasyāpyayaṁ vidhiḥ sambhavati | sambhavati | anāvaśyakatvāttu pṛthagjano noktaḥ | yo hi dhyānalābhī parivṛttājanmāntaraḥ rūpadhātāvakṛtavijñaptiḥ kṛtavijñaptivihīno vā | sa eva tathā sambhavati nānya iti | kāmāvacarasattvābhisandhivacanādvā | athavā udāharaṇarūpa āryapudgala uktastena pṛthage jano'pi tathā grahītavyaḥ | ata eva vijñaptyaivānvitaḥ kurvanmadhyastho mṛducetana ityatroktaḥ | anyatraupadhikapuṇyakriyāvastu karmapathebhya iti  | sāvaśeṣametadvacanamiti kṛtvā | evaṁ dve koṭī sūtrite prathamadvitīye tṛtīyacaturthyo tu yojye | tṛtīyā saṁvarāsaṁvaramadhyasthāstīvrayā cetanayā kuśalamakuśalaṁ vā kurvantaḥ | caturthī yena janmāntaraparivṛttau pṛthag janena na tāvad vijñaptaṁ bhavati | vijñaptaṁ vā vihīnamiti |

[ dhyānajo dhyānabhūmyaiva labhyate'nāsravastayā |
āryayā prātimokṣākhyaḥ paravijñāpanādibhiḥ | | 26 | | ]

sahabhūtatvāditi  yasmād dhyānacittena saha bhavati dhyānasaṁvaraḥ | paro vijñāpayatīti pratyāpayati | pudgalādanya iti | śrāmaṇeraśrāmaṇeryupāsakopāsikopavāsa saṁvarāḥ | niyamāvakrāntyā āryamārgāvatāraṇena | pañcakānāmājñātakauṇḍinyādīnām | ehi bhikṣukayeti ehi | bhikṣo cara brahyacaryamiti bhagavato vacane | ehīti coktaḥ sugatena tāyinā muṇḍaśca kāṣāyadharo babhūveti | śāsturabhyupagamānmahākāśyapasyeti | mahākāśyapaḥ kila yāṁ yāṁ devatā pratimāṁ vandate sā sā sfuṭati tasya mahānubhāvāt | sa bhagavantamupasaṁkramya na vandate | mā'sya rūpavināśo bhūditi | tamabhiprāya viditvā bhagavāṁścodayati sma | vandasva kāśyapa tathāgatamiti | tena bhagavān vanditaḥ | tataḥ sa bhagavato rūpamavikopitaṁ dṛṣṭvā ayaṁ me śāsteti sa bhagavantamabhyupagatastadabhyupagamāt asyopasampaditi | praśnārādhanena sodāyina iti | sodāyinā praśnavisarjanena bhagavānārādhitastenārādhitastenārādhanena tasyopasampat | gurūdharmābhyupagameneti | aṣṭau gurūdharmā | bhikṣorantikād bhikṣuṇīnāmupasampat bhikṣuṇībhāvaḥ | anvardhamāsamavavādo grāhyo bhikṣorantikāt | abhikṣuke āvāse varṣā nopagantavyāḥ | pravāraṇāyāmubhayasaṅghastribhiḥ sthānaiḥ pravārayitavyaḥ | na codayitavyo bhikṣurāpattimāpannaḥ nākoṣṭavyaḥ | gurūdharmapattau mānāpyamardhamāsa caritavyam | varṣaśatopasampannayāpi bhikṣuṇyā tat kṣaṇopasampanno bhikṣurvandhaḥ | na ca bhikṣuṇyā kvacid bhikṣuścodayitavyaḥ | ityeva mādayaḥ | eṣāmabhyupagamena tasyā upasampat | dūtena dharmadinnāyā iti | tayā kilāntaḥ puragatayaiva pravrajyārtha buddhāya dūtaḥ preṣita iti | vinayadharapañcameneti | catvāro bhikṣavaḥ saṁghaḥ | tatra ca jñaptivācakena pañcamenosampādayte pratyantikeṣu janapadeṣu | madhyameṣu tu janapadeṣu daśamena jñaptivācakenopasaṁpādyate | ṣaṣṭibhadravarga-pūgopasaṁpāditānāmiti | bhadro varga eṣāmiti | bhadravargāṇāṁ ṣaṣṭiḥ kulaputrāḥ | teṣāṁ pūgena samūhenopasaṁpāditānām | śaraṇagamanatnaivācikena | buddhaṁ śaraṇaṁ gacchāma iti trirvacanenopasaṁpat | teṣāṁ nāvaśyaṁ vijñaptyadhīna iti | teṣāṁ vinayadharāṇāmidaṁ matam | nāvaśyaṁ vijñaptyadhīnaḥ prātimokṣasaṁvara iti | buddhaprabhṛtīnāmavijñaptyadhīnatvāt | atha vā teṣāmiti yeṣāṁ vijñaptirnāstyupasaṁpatkriyāyām |

[ yāvajjīvaṁ samādānamahorātra ca saṁvṛteḥ |
nāsaṁvaro'styahorātna na kilaivaṁ sa gṛhyate | | 27 | |
kālyaṁ grāhyonyato nīcaiḥ sthitenoktānuvāditā |
upavāsaḥ samagrāṅgo nirbhūṣeṇāniśākṣayāt | | 28 | | ]

saṁvṛteriti saṁvarasya | kālo nityaḥ padārtho'stītyeke | tadāśaṁkayā pṛcchati | kālo nāma eka eṣa dharma iti | kāla ityasyābhidhānasya kimabhidheyamityarthaḥ | saṁskāraparidīpanādhivacanametaditi | saṁskārāṇāmatītānāgatapratyutpannānāmabhidyotakaṁ nāmeti | tad yathā atītaḥ kālo yāvat pratyutpanna iti traiyadhvikaḥ saṁskārā eva gamyante | tena ca tatrāprayogāditi | tena visabhāgenāśrayeṇa tatra samādāne aprayogāt | asmaraṇācca tenāśrayeṇa tatsamādānaṁ na smarati | vaibhāṣika āha | kutastvetadevaṁ tarkyate | yathānantaramuktam | ācārya āha | pareṇāpi saṁvarotpattau yuktyavirodhāditi | nātra yuktirvirūdhyate | yathā jīvitādūrddhva satyapi samādāne saṁvarotpattau yuktivirodho visabhāgāśrayatvāt ityevamādi | na kālāntaravipannameti ahorātrādi yāvatkriyāśayena |

avijñaptivadasaṁvaro'pi nāsti dravyata iti | yathā nāstyavijñaptirdravyata iti pratipāditaṁ tathā asaṁvaro'pi na dravyato'sti | cetanāvyatirikta ityabhiprāyaḥ | pāpakriyābhisandhiriti  | pāpakriyābhiprāya ityarthaḥ | sānubandha iti | savāsana ityarthaḥ savāsanaścetanāviśeṣo'saṁvara ityarthaḥ | yato'nubandhāt tadvānasaṁvaravānityucyate | asaṁvarika ityartaḥ | tasyānirākṛtatvāt | tasyābhisandheḥ sānubandhasyānirākṛtatvāt | tadvirūddhayā cetanayānupahatatvādityarthaḥ |

sa bhuktāpi gṛhṇīyāditi | sūryodaya eva saṁvara uttiṣṭhate | samādānaniyamacittasyotthāpakatvāt | bhuktvā grahaṇaṁ tvabhivyaktayartham | kapotakamiti | aṅguṣṭharahitasyāṅgulicatuṣkasyetara hastāṅguṣṭhapradeśinyorantarālavinyasanāt kapotakaḥ |

[ śīlāṅgānyapramādāṅga vratāṅgāni yathākramam |
catvāryekaṁ tathā trīṇi smṛtināśo madaśca taiḥ | | 29 | | ]

śīlaṁ pārājikā'bhāvaḥ saṁghāvaśeṣādyabhāvaḥ | vratamiti niyamaḥ | tadabhāvādityakālabhojanāt | ubhayaṁ na syāditi | smṛtiḥ saṁvegaśca |

na tu teṣāmiti vistareṇācāryo vaibhāṣikamataṁ yuktyā virodhayati | na tu teṣāmeva samyagdṛśṭayādīnāṁ samyag dṛṣṭi dharmavicayasambodhyaṅga samādhīnām | ta eva samyag dṛṣṭyādayo'ṅgatvāya kalpante | yujyante ityarthaḥ | kasmād | yuktivirodhāt | pūrvakāḥ samyagdṛśṭayādayaḥ uttareṣāṁ samyag dṛṣṭyādīnāmaṅgāni yadi syuriti vyavasthāpyate | evamasyāṁ kalpanāyāṁ prathamakṣaṇotpanna āryamārgo nāṣṭāṅgaḥ syāt | na hi tatra pūrvotpannā samyagdṛṣṭiraṅgamastīti | saptāṅgaḥ syāt | bodhyaṅgeṣvapi paścimaḥ kṣaṇo na bodhyaṅga syāt | na hyanyā pareṇa bodhirasti yasyāstadaṅga syāt | atha matamanāgatāyā bodhestadaṅgamiti | anāgatabodhirna syāt | evaṁ samādhiryojyaḥ |

[ anyasyāpyupavāso'sti śaraṇaṁ tvagatamya na |
upāsakatvopagamāt saṁvṛduktistu bhikṣuvat | | 30 | | ]

anyatrājñānāditi | dāturgrahīturvā vismaraṇādavyutpatteśca | sandigdhasya vipannāśayasya vā'nādarapūrvakaṁ śaraṇamavagacchataḥ saṁvaro notpadyate iti | gṛhītyuddeśapadam | avadātavasana iti nirddeśapadam | purūṣa ityuddeśapadam | purūṣendriyeṇa samanvāgata iti tannirddeśapadam | yadi na vinā saṁvareṇopāsako bhavati | yattarhisūtra uktam | taduktamiyatopāsako bhavatīti | tat kathamiti vākyaśeṣaḥ | āha | nāstyatra sūtravirodha iti | mahānāmasūtrasya |

uktistu bhikṣuvaditi upāsakaśikṣāpadoktiḥ bhikṣuriva | yathaiva hi bhikṣurlabdhasavaro'pi jñapti caturthana karmaṇā śikṣāpadāni yathāsthūlaṁ grāhyate pratyāyyate itaścāmutaśca parājikādibhyastava saṁvaraḥ | anyāni ca te sabrahyacāriṇaḥ kathayiṣyatīti | śrāmaṇeraśca | kim | śikṣāpadāni grāhyate labdhasavaro'pi pūrvam | yadaiva hi tenābhyupagatamahamevaṁnāmā taṁ bhagavantaṁ tathāgatam arhantaṁ samyaksambuddha śākyamuni śākyādhirājaṁ pravrajitamanupravrajāmi | gṛhasthaliṅga parityajāmi | pravrajyāliṅga samādadāmi | śramaṇoddeśaṁ māṁ dhāraya | evaṁ yāvat trirapīti | tathopāsako'pi buddhaśaraṇa gacchāmi yāvat saṁghaśaraṇaṁ gacchāmi dvirapi trirapi | ityanena varo'pi punaḥ śikṣāpadāni grāhyate | prāṇātipātaṁ prahāya prāṇātipātāt prativiramāmīti vistareṇa |

[ sarve cet saṁvṛtā ekadeśakāryādayaḥ katham |
tatpālanāt kila proktā mṛdvāditvaṁ yathā manaḥ | | 31 | | ]

ekadeśakārī | ya ekaṁ śikṣāpadaṁ rakṣati | pradeśakārī | yo dve rakṣati | yadbhūyaskārī | yastrīṇi catvāri vā rakṣati | paripūrṇakārī | yaḥ pañcāpi rakṣati | sa tatkārītyukta iti | ekadeśakārī yāvat paripūrṇakārītyarthaḥ | na hyevaṁ sūtrapāṭha iti | nahyevaṁ mahānāmasūtrapāṭho yāvajjīvaprāṇapetamiti uktaḥ | yathā mahānāmasūtrapāṭha iti | kiyatā bhadanta upasāko bhavati | yataśca mahānāma gṛhī vistareṇa yāvadupāsakaṁ māṁ dhārayeti iyatopāsako bhavatīti | yatra tveṣa pāṭha iti | yatra sūtrāntare eṣa pāṭhaḥ | yāvajjīvaṁ prāṇāpetaṁ śaraṇagatamabhiprasannamiti | tataste dṛṣṭasatyāḥ pudgalāḥ avetya prasādānvayamavetya prasādahetukaṁ prāṇairapi jīvitahetorapi saddharmīpagamana darśayati sma | abhavyā vayamena dharma parityaktaiti | na tveṣa lakṣaṇāpadeśaḥ saṁvarasya | na tvanena sūtreṇa lakṣaṇamapadiśyate ityarthaḥ | prāṇāpetaṁ tu na kvacit paṭhyata iti | nāpi mahānāmasūtre | nāpi dṛṣṭasatyasūtre | kaścaitadaparisfuṭārtha paṭhediti | madhyapadalopavikalpānna jñāyate | kiṁ prāṇebhyo'petaṁ prāṇairvā'peta prāṇāpetam | utāho prāṇātipātādibhyo'petaṁ prāṇāpetamiti | praśna eva na yujyata iti | yo'yaṁ praśnaḥ kiyatā bhadantopāsaka ekadeśakārī bhavati yāvat paripūrṇakārīti eva praśno na yujyate | kuto visarjanamiti | iha mahānāmannupāsakaḥ prāṇātipātaṁ prahāya prāṇātipātāt prativirato bhavati | iyatā mahānāmannupāsakaḥ śikṣāyāmekadeśakārī bhavati | vistareṇa dvābhyāṁ śikṣāpadābhyāṁ prativirataḥ pradeśakārī bhavati | tribhyaḥ prativirataścaturbhyo vā yadbhūyaskārī bhavati | pañcabhyaḥ prativirataḥ paripūrṇakārī bhavati ityetadvisarjana suṣṭhu na yujyate | tanmātra śikṣākṣamān pratyeṣa praśno yujyate iti ekasya śikṣāpadasya dvayostataḥ pareṇa vā kṣamāniti | vināpi saṁvareṇopāsakaḥ prajñapita iti | mahānāmasūtre | yataḥ khalu mahānāmaṁ gṛhī avadātavasana ityevamādinā |

arhato'pi mṛduḥ prātimokṣasaṁvaraḥ syāditi | yadi samutthāpakamasya citaṁ mṛdu syāt | pṛthagjanasyādhimātra iti | yadyasyādhimātra cittamiti | anyatrājñānāditi dāturgrahītuśca | tadanādaratastu śaraṇagamanairvinā na syādupāsaka iti |

[ buddhasaṁghakarān dharmān aśaikṣānubhayāṁśca saḥ |
nirvāṇaṁ caiti śaraṇaṁ yo yāti śaraṇatrayam | | 32 | | ]

buddhakarakāniti buddhaprajñaptihetūn | ataevāha | yeṣāṁ prādhānyena sa ātmabhāvo buddha ityucyate | anye'pi hi guṇāḥ aprādhānyenāśritā bhavanti | yeṣāṁ vā lābheneti | kṣayajñānādayaḥ saparivārā iti | ādiśabdenānutpādajñānamaśaikṣī ca samyagdṛṣṭirgṛhyate | saparivāragrahaṇenānāsravāḥ pañcaskandhā gṛhyante | rūpakāyasya pūrva paścāccāviśeṣāditi | kim | na rūpakāyaṁ śaraṇaṁ gacchatīti sambandhaḥ | yādṛśo bodhisattvāvasthāyāṁ rūpakāyastādṛśaḥ paścādapīti |

lakṣaṇataḥ sarvabuddhāniti | na kaṇṭhoktita ityabhiprāyaḥ | mārgasyāvilakṣaṇatvāditi | laukikasya mārgasya puṇyajñānasambhāralakṣaṇasya lokottarasya ca kṣayajñānādilakṣaṇasyāvilakṣaṇatvāttulyāt nāyurjātyādilakṣaṇānām | atastulyalakṣaṇāḥ sarve buddhā iti |

saṁghībhavantyabhedyatvāditi | sadevakenāpi lokena mārga pratyabhedyatvāt saṁghībhavanti | samagrarūpā bhavantīti | lakṣaṇata iti | pūrvavadvayākhyātavyam | yo'sau bhaviṣyatīti vistaraḥ | tatra bhagavāṁstrapusabhallikau vaṇijāvāmantrayate sma | etaṁ yuvāṁ buddhaṁ śaraṇaṁ gacchataṁ dharma ca | yo'sau bhaviṣyatyanāgate'dhvani saṁgho nāma tamapi śaraṇaṁ gacchatamiti | yadā saṁgho nāsti tadaivamuktamanāgatameva saṁghamadhikṛtya | tat kathaṁ sarvasaṁghānaso śaraṇaṁ gacchatītyanena virūdhyate | tatpratyakṣabhāvina iti | yat saṁgharatnaṁ tayostrapusabhallikayoḥ dharmacakrapravartanānantaraṁ pratyakṣībhaviṣyati tasyodbhāvanārthaguṇataḥ prakāśanārtha sa evādhikṛto bhaviṣyatītyarthaḥ |

śāntyekalakṣaṇatvāditi | sva-para-sāntānikānāṁ kleśānāṁ duḥkhasya ca yā śāntiḥ tallakṣaṇamasyeti śāntyeka lakṣaṇaṁ nirvāṇam | tadbhāvaḥ | tasmādasau sarva nirvāṇaṁ gacchati |

āśrayavipādanāditi | teṣāmaśaikṣāṇāṁ yaḥ āśrayo rūpaskandhaḥ | tasya vipādanādvikopanāttadāśrayiṇo'pi te buddhakarakā dharmā vipāditā bhavanti | śāstra tu naivamiti vistaraḥ | abhidharmaśāstra naivaṁ vācakam | naivaṁ darśakam | aśaikṣā dharmā eva buddha iti | kiṁ tarhi | buddhakarakā iti | ke te buddhakarakāḥ | ye buddhatvasya buddhaprajñapteśca hetavo laukikalokottarā dhamrāḥ | te buddha iti | ata āśrayasya laukikapañcaskandhalakṣaṇasya buddhatvāpratiṣedhādacodyamevaitat | yadukta yadyaśaikṣā dharmā eva buddhaḥ katha tathāgatasyāntike duṣṭacittarūdhirotpādanādānantarya bhavatīti | anyathā hīti vistaraḥ | yadyaśaikṣā eva dharmā buddhaḥ śaikṣāśaikṣadharmā eva saṁghaḥ | lokikacittastho na buddhaḥ syāt na saṁghaḥ | kasmāt | na hi laukikaṁ citam aśaikṣā dharmāḥ śaikṣāśaikṣāśceti | yadi vā śaikṣā dharmā eva buddhakarakā buddhaḥ syāt nāśrayo'pi | śīlameva sa bhikṣusaṁvarākhyaṁ bhikṣukarakaṁ bhikṣuḥ syāt nāśrayaḥ | āha | yadyāśrayasyāpi buddhatva kasmādevamāha śāstre yo buddhaṁ śaraṇaṁ gacchati aśaikṣānasau buddhakarakān dharmān śaraṇaṁ gacchatītyaśaikṣadharmānevāvadhārayati | evaṁ vaibhāṣikeṇokte ācāryo dṛṣṭāntena samādhimāha | yathā tu yo bhikṣuṁ pūjayatīti vistaraḥ | yathā tu yo bhikṣu pūjayati śīlamukhena | bhikṣukarakamasau śīlaṁ pūjayati | na ca punaḥ śīlameva bhikṣuḥ | evaṁ yo buddhaṁ śaraṇa gacchatītyaśaikṣamukhena | aśaikṣānasau buddhakarakān dharmān śaraṇa gacchati | na punaḥ svasāntānikā aśaikṣā eva dharmā buddhaḥ | tasādadoṣa eṣaḥ | yo buddhaṁ śaraṇaṁ gacchati aśaikṣānasau buddhakarakāndharmān śaraṇa gacchatīti | so'ṣṭādaśā veṇikāniti teṣāmasādhāraṇatvāditi abhiprāyaḥ | vāgvijñapti svabhāvānīti | grahaṇakālamadhikṛtya | caityavṛkṣāṁśceti | caityakalpitā vṛkṣāścaityavṛkṣāḥ | tāniti | ata eveti | yasmādetaccharaṇamāgamya sarvaduḥkhāt pramucyate | ataḥ sarvasaṁvarasamādāneṣu upāsakādisaṁvarasamādāneṣu dvārabhūtānītyarthaḥ |

[ mithyācārātigarhyatvāt saukaryādakriyāptitaḥ |
yathābhyupagamaṁ lābhaḥ saṁvarasya na santateḥ | | 33 | | ]

āpāyikatvācca | yasmācca kāmamithyācāra ekāntenāpāyikaḥ apāyasaṁvartanīyo na tathā brahyacaryam | akriyā niyamo hyakaraṇasaṁvara iti akriyāyāmakaraṇe niyama ekāntatā akriyāniyamaḥ | so'karaṇasaṁvaraḥ | akaraṇalakṣaṇaḥ saṁvaraḥ akaraṇasaṁvaraḥ na samādānikasaṁvara ityarthaḥ | sa ca sautrāntikanayenāvasthāviśeṣa eva | vaibhāṣikanayena tu śīlāṅgamavijñaptiriti |

ya upāsakāḥ santa iti vistaraḥ | ye gṛhītapañcaśikṣāpadāḥ santo bhāryāḥ pariṇayati vivāhayanti | kiṁ tairūpāsakaistābhyo'pi strībhyaḥ saṁvaraḥ pratilabdhaḥ | pratilabdhapūrvaka ityarthaḥ | atha na pratilabdha ityadhikṛtam | vaibhāṣika āha | pratilabdha iti | mā bhūta prādeśika iti sarvāgamyāt prativirateḥ | kāmamithyācārāt prativiramāmīti agamya ācārāt prativiramāmi | na tvasmāt saṁtānāgamyācārāt prativiramāmītyabhiprāyaḥ | ata evāha | na tvatra santāna iti vistaraḥ |

[ mṛṣāvādaprasaṅgācca sarvaśikṣābhyatikrame |
pratikṣepaṇasāvadyān mādyādevānyaguptaye | | 34 | | ]

pratikṣepaṇa sāvadyamiti pratiṣedhasāvadya bhavati | bhagavat pratiṣiddha karmācarataḥ pāpa bhavati | bhagavacchāsanānādarāt | na tatkliṣṭaṁ yadamadanīyamātrāṁ viditvā pibatītyābhidhārmikeṇokte prakṛtisāvadyaṁ madyamiti vinayadharāḥ sādhayanti | prakṛtisāvadyamupāle sthāpayitveti | prakṛtisāvadyena karmaṇā na cikitasyaḥ prajñaptisāvadyena tu cikitsanīya ityabhiprāyaḥ | śākyeṣu glāneṣu madyapāna nābhyanujñātam | ato gamyate prakṛtisāvadya taditi | yadi hi tatprajñaptisāvadya syāt glānaśākyopasthānāya tadanujñāyate | na cānujñāyate | tena tat prakṛtisāvadyamiti | idaṁ coktaṁ māṁ śāstāramuddiśadbhiḥ śākyamunirnaḥ śāstetyupadiśadbhiḥ kuśagreṇāpi madyaṁ na pātavyamiti | prakṛtisāvadyaṁ taditi bhagavatā tat pratiṣiddham | na tu madanīyamityavetya kuśagramātrasya madyasyāmadanīyatvāt | āryaśceti vistaraḥ | prakṛtisāvadya madyaṁ janmāntaragatairapyāryairanadhyācārāt | prāṇivadhādivaditi sādhanam | kāyaduścaritavacanāccetyaparaṁ sādhanam | prakṛtisāvadyaṁ madyaṁ kāyaduścaritavacanāt prāṇivadhādivat | caturvidha hi nandikasūtrādiṣu kāyaduścaritamuktam | prāṇātipātaḥ adattādāna kāmamithyācāraḥ surāmaireyamadyapramādasthānamiti | utsargavihitasyāpīti vistaraḥ | anena bhagavadvacanasya pūrvāparavirodha pariharanti | katha bhadanteti vistareṇa madyapānasya sāmānyavacanamutsargaḥ | śākyeṣu glāneṣu madyapāna nābhyanujñātamityapavāda iti | madyapāna glānāvasthāyāmapi nānujñātamiti gamyate | apavādaḥ punaḥ prasaṅgaparihārārtha sakṛt pīta hi madya vyasanībhavet | ukta hi bhagavatā | trīṇi sthānāni pratiṣevamāṇasya nāsti tṛptirvā alaṁtā vā paryāptirvā | madyamabrahyacaryastyānamiddhaṁ ceti | prasaṅgaparihāraḥ kasmādityāha | madanīyamātrāniyamāt | saiva hi mātrā dravyakālaprakṛtiśarīrāvasthā apekṣya madanīyā cāmadanīyā ca bhavati | ata eva ca kuśāgrapānapratiṣedha ityatiśayavacanam | tadeva na prakṛtisāvadyamiti manasikṛtvā bhagavatā tatpariharaṇīyamuktam | kiṁ tarhi | prasaṅgadoṣāditi darśitam | āryairanadhyācaraṇaṁ hrīmattvāditi | pañca śaikṣāṇi  balāni sūtre paṭhyante | katamāni pañca | śraddhābalaṁ vīryabalaṁ hrīvalam apatrāpyabalaṁ prajñābalaṁ ceti | ato hrīmattavānna pibanti na tu prakṛtisāvadyatvāt | yadi hrīmattvāttadanadhyācaraṇamajñātamudakādivat kasmānna pibantītyata āha | tena ca smṛtināśāditi | madya hi pibataḥ kāryākāryasmṛtirnaśyatīti | yadyevamalpakaṁ tu pibantu yāvatyā mātrayā smṛtirna naśyatīti | ata āha | alpakasyāpyapānam | aniyamād viṣavaditi | yathā kālaprakṛtiśaktiyogādalpamapi viṣa kadācinmārayatyevaṁ madyamapi madayatīti | duścaritavacanaṁ pramādasthānatvāditi | madenākuśalāparihārāt kuśalākaraṇācca | atna pramādasthānagrahaṇa nānyeṣviti | atnaiva śikṣāpade pramādasthānagrahaṇa surāmaireyamadyapramādasthānaṁ prahāya surāmaireyamadyapramādasthānāt prativiramāmīti vacanāt | nānyeṣu śikṣāpadeṣu prāṇātipātaviratyādiṣu pramādasthānagrahaṇam | prāṇātipātapramādasthāna prahāya prāṇātipātamapramādasthānāt prativiramāmīti pramādasthāna na paṭhyate | kiṁ tarhi | prāṇātipāta prahāya prāṇātipātāt prativiramāmīti | evamadattādānādi yojyam | kasmādityāha | teṣāṁ prakṛtisāvadyatvāt | teṣāṁ prāṇāti pātaviratyādīnāṁ śikṣāpadānāṁ prakṛtisāvadyatvāt | taduktaṁ bhavati | pramādasthānametaditi madyapānāt prativirantavyam | na tu prakṛtisāvadyametaditi | atyāseviteneti vistaraḥ | surāmaireyamadyapānapramādasthānenāsevitena bhāvitena bahulīkṛtena kāyasya bhedānnarakeṣūpapadyata iti nandikasūtre vacanāt | atyāsevitena madyapānena durgatigamanābhidhānam | tatprasaṅgena madyapānaprasaṅgena abhīkṣṇamajasramakuśalasantatipravṛtteḥ | akuśalānāṁ yā santatistasyāḥ pravṛtteḥ | āpāyikasyāpāyaprayojanasyāpūrvasya karmaṇa ākṣepādāvedhaḥ | yataḥ vṛttilābhādvā faladānāya vā pūrvopacitasya karmaṇo maraṇāvasthāyāṁ vṛttilābhaḥ | yataḥ tasmādākṣepāddṛttilābhādvā durgatigamanābhidhānamiti sambandhanīyam | annāsava iti | taṇḍulakṛtaḥ dravyāsava iti | ikṣurasādikṛtaḥ | te veti vistaraḥ | surāmaireye kadāacidaprāptamadyabhāve yadā nave bhavataḥ | kadācit pracyutamadyabhāve | yadā atipurāṇe bhavataḥ | ityato madyagrahaṇam | yadi madanīya tato doṣa ityabhiprāyaḥ | pūgafalakodravādayo'pīti | ādiśabdena niṣpāvādayo gṛhyante | madyapāne nābhadyatve'pyadoṣaḥ | surāmaireye na bhavata iti | surāmaireyasvabhāvasya madyasya pāne doṣa ityarthaḥ | sarvapramādāspadatvāditi | sarvapramādānāṁ sarvasmṛtipramoṣāṇāṁ prāṇātipātādyakuśalānāṁ hetubhūtānāṁ ityarthaḥ | sarvapramādāspadatvāditi | sarvapramādānāṁ sarvasmṛtipramoṣāṇāṁ prāṇātipātādyakuśalānāṁ hetubhūtānāṁ sthānamāspadaṁ pratiṣṭheti pramādasthāna madyapānam |

[ sarvobhayebhyaḥ kāmāpto vartamānebhya āpyate |
maulebhyaḥ sarvakālebhyo dhyānānāsravasaṁvarau | | 35 | | ]

yata eko labhyate iti | yato maulādibhyaḥ sattvāsattvākhyebhyaśca pratimokṣasaṁvaro labhyate | tataḥ śeṣau dhyānānāsravasaṁvarau | maulaprayogapṛṣṭhebhya iti | maulaprayogapṛṣṭhebhyo'kuśalebhyaḥ karmabhyaḥ maulaprayogapṛṣṭhasvabhāvāstrayāṇāṁ yathākramaṁ pratipakṣabhūtāḥ prātimokṣasaṁvarākhyā vijñatpyavijñaptayo labhante | sattvāsattvākhyebhyo vastubhyaḥ prāṇivanaspatyādyadhiṣṭhānalakṣaṇebhyaḥ prakṛtipratikṣepaṇasāvadyebhyaśca karmabhyaḥ prāṇātipātavanaspatibhaṅgādilakṣaṇebhyaḥ | tadetadubhayamapyubhayādhiṣṭhāna bhavati prakṛtisāvadyamapi sattvādhiṣṭhānamasattvādhiṣṭhāna ca | prajñaptisāvadyamapi sattvādhiṣṭhānamasattvādhiṣṭhāna ca | na punareva grahītavyam | prakṛtisāvadyaṁ sattvādhiṣṭhāna pratikṣepaṇasāvadyamasattvādhiṣṭhānamiti | tatra tāvat prakṛtisāvadya sattvādhiṣṭhānaṁ prāṇivadhādi | prajñaptisāvadyamapi sattvādhiṣṭhānaṁ bhikṣoḥ strīhastādigrahaṇaṁ sahāgāraśayyāhi ca | prakṛtisāvadyamasattvādhiṣṭhānaṁ jātarūpādyavaharaṇam | prajñaptisāvadyamasattvādhiṣṭhānaṁ vṛkṣapatnādicchedo | bhikṣoḥ āhārādiṣu ca vinayokta upadeśaḥ | sattvādhiṣṭhānapravṛttatvāditi | sattvaprajñaptyadhiṣṭhānapravṛttatvādityabhiprāyaḥ | vartamānā eva hi dharmāḥ sattvaprajñaptyadhiṣṭhānā nātītānāgatāsteṣāṁ nirūpākhyakalpatvāt | ata evāha | nātītānāgatebhyaḥ teṣāmasattvasaṁkhyātatvāditi | nanu cāsattvaprajñaptyadhiṣṭhānapravṛtto'pi prātimokṣasaṁvaro bhavati | sattvāsattvākhyebhyaḥ prāpyata iti vacanāt | sa cāpyeva na pratiṣidhyate | yathaiva hi sattvākhyebhyo vartamānebhya eva labhyate ityucyate | tathā vartamānebhya evāsattvākhyebhyo'pi labhyate iti vaktavyam | vartamānādhiṣṭhānatāmeva hyanena vacanenātidiśati |

na prayogapṛṣṭhebhyaḥ iti | samāhitāvasthāyāmekāntamaulatvāt asamāhitāvasthāyāṁ ca na saṁvarābhāvāt | kuta eva prajñaptisāvadyebhya iti abhyupagamā bhāvāt | sarvakālebhyaśceti atītānāgatayorapi saṁvarayorlābhāttatsahabhūcittavat |

ata eveti | yasmādete saṁvarā evaṁ labhyante | yathā vistareṇoktamataścatuṣkoṭikaṁ kriyate | vistara iti | santi tāni skandhadhātvāyatanāni yebhyo dhyānānāsravasaṁvarau labhyete | na prātimokṣasaṁvaraḥ | santi tāni yebhyaḥ prātimokṣasaṁvaro na dhyānānāsravsaṁvarau | santi tāni yebhya ubhayaṁ labhyate | santi tāni yebhyo nobhayaṁ labhyate iti vistarārthaḥ | prathamā koṭiḥ | vartamānebhyaḥ prāṇātipātādikarmapathaprayogapṛṣṭhebhyaḥ pratikṣepaṇasāvadyācca vṛkṣabhaṅgādikād yaḥ saṁvaraḥ sa pratimokṣasaṁvaraḥ | sarvebhayebhya iti vacanāt | prayogapṛṣṭhatvāttu na dhyānānāsravasaṁvarau | dvitīyā | atītānāgatebhyo mālebhyaḥ karmapathebhyaḥ prāṇātipātādibhyaḥ kāyikavācikebhyaḥ saptabhyaḥ sambaraḥ yaḥ | tau dhyānānāsravasaṁvarau | maulebhyaḥ sarvakālebhya iti vacanāt | na prātimīkṣasaṁvaraḥ | atītānāgatatvāt | tṛtīyā | pratyutpannebhyaḥ maulebhya karmapathebhya iti | pratyutpannakarmapathatvāt prātimokṣasaṁvaro bhavati | maulakarmapathatvācca dhyānānāsravasaṁvarau | caturthī | atītānāgatebhyaḥ sāmantakapṛṣṭhebhya iti | atītānāgatatvānna prātimokṣasaṁvaraḥ | sāmantakapṛṣṭhatvānna dhyānānāsravasaṁvarau | svasantāne vartamānebhyaḥ karmapathebhyaḥ saṁvaro na yujyate iti paśyannāha | na tu saṁvaralābhakāle vartamānāḥ karmapathāḥ santīti | vartamānādhiṣṭhānebhyastebhyaḥ karmapathebhyaḥ iti vaktavyamiti śikṣayatyācāryaḥ | yato vastunaḥ prativiramati tasya vartamānatvāsambhavāt | nātītavartamānānāmiti utpannatvādeṣāṁ saṁvaraṇaṁ na yujyate | na hyutpannānāmanutpattiḥ śakyate kartum | anāgatānāṁ tu śakyata iti | teṣāmeva saṁvaraṇaṁ yujyata ityācāryābhiprāyaḥ | vaibhāṣikāṇāṁ tu tathā vacane'yamabhiprāyo lakṣyate | prāṇātipātādiprayoga molapṛṣṭhānāṁ yathākrama saṁvaraṇāya prātimokṣasaṁvaraprayogamaulapṛṣṭhāni pravartante | maitāni pravartiṣyanta iti | arthata evaitāni pratipakṣabhūtāni tāni rūndhantīvotpadyante | prayogaḥ prayogamevaṁ bravītīva tvāmahaṁ saṁvṛṇomu | mā tvamutthā ityeva yāvat | pṛṣṭhaḥ pṛṣṭhamevaṁ bravītīveti yojyam | tathā skandhadhātvāyatanānāṁ karmapathaprayogamaulapṛṣṭhasvabhāvānāṁ vartamānānāṁ rūndhāno vartamānebhyastebhyo labhyate | pratimokṣasaṁvara ityucyata iti | tasmānnaivaṁ vaktavyamiti |

[ saṁvaraḥ sarvasattvebhyo vibhāṣā tvaṅgakāraṇaiḥ |
asaṁvarastu sarvebhyaḥ sarvāṅgebhyo na kāraṇaiḥ  || 36 | | ]

kaścit sarvebhya iti vistaraḥ | bhikṣusaṁvaraḥ sarvebhyaḥ karmapathebhyo labhyate | sarvakarmapathā varjanīyā ityarthaḥ | kaściccaturbhyastato'nyaḥ | tato bhikṣusaṁvarādanyaḥ | saṁvaraḥ śrāmaṇerādisaṁvaraḥ caturbhya evāṅgebhyo labhyate | kāyikebhyaḥ prāṇātipātādibhyastribhyaḥ vācikācca mṛṣāvādāt | yadyalobhādveṣāmohāḥ kāraṇānīti | saṁvarakāraṇāni dvidhā iṣyante | alobhādveṣāmohā vā kāraṇāni | mṛdumadhyādhimātrāṇi vā cittānīti | yadi pūrvaḥ paryāyo'bhiprīyate | sarvaiḥ kāraṇairalobhādisvabhāvairlabhyate saṁvaraḥ | kuśale samutthāpake cetasi teṣāṁ yugapadbhāvāt | yadi mṛdvādīnīti cittāni kāraṇāni iṣyante | ekena kāraṇena labhyate | teṣāmayugapadbhāvāt | paścimaṁ paryāyamiti | mṛdutādikāraṇapakṣam | asti saṁvarasthāyīti vistaraḥ | sarvasattveṣu saṁvṛtaḥ sarvasattvānugate kalyāṇaśaye sati saṁvarotpatteḥ | na sarvāṅgairūpāsakādisaṁvarasya sarvāṅgāprativiratatvāt | na sarvakāraṇairmṛdvādīnāṁ kāraṇatvena yugapadasambhavāt | bhikṣusaṁvarastu sarvāṅgairapi sarvāñgaprativiratatvāt | yastrividhena cittena trīn saṁvarān samādatta iti | tadyathā mṛdunā cittena upāsakasaṁvaraṁ samādatte | madhyena śrāmaṇerasaṁvaram | adhimātreṇa bhikṣusaṁvaramiti | sarvakāraṇaiśca na tu sarvāṅgairiti | upāsakādisaṁvarāṇām ekaikasya mṛdvādyekaikāraṇatvāt | tathā gṛhṇata iti pañcaniyamakriyayā gṛhṇataḥ |

kathamaśakyebhya iti | ye hantumeva na śakyāstebhyo'śakyebhyaḥ sattvebhyaḥ kathaṁ saṁvaralābhaḥ | atra ācāryaḥ samādhimāha | sarvasattvajīvitānupaghātā'dhyāśayenābhyupagamāditi | sarvasattvānāṁ jīvitasyānupaghātenādhyāśayena saṁvarābhyupagamāt | vaibhāṣikā apyasyaiva praśnasya parihārāntaramāhuḥ | yadi punaḥ śakyebhya eveti vistaraḥ | cayāpacayayuktaḥ syāt | śakyatāmāgateṣu sattveṣu saṁvaraścīyeta | aśakyatāmāgateṣu apacīyeta | śakyāśakyānāṁ manuṣyādidevādīnāmitaretarasaṁcārāt | devādayo manuṣyādīn saṁcaranti manuṣyā dayaśca devādīniti | imaṁ vaibhāṣikaparihāraṁ sāvakāśa paśyannācārya āha | naiva bhaviṣyatīti visatraḥ | naivaṁ cayāpacayayuktaḥ saṁvaro bhaviṣyati  | katha kṛtvā | yathā hyapūrvatṛṇādyutpattau | śeṣe vā tṛṇādīnām | yadyapi tṛṇādibhyo'pi saṁvaro labhyate tathāpi saṁvarasya vṛdvihrāsau na bhavataḥ | evaṁ śakyāśakyasaṁcāre'pi na syātāṁ vṛddhihrāsau cayāpacayāvityarthaḥ | tasmācchakyebhya eva saṁvaro labhyate | na cāyaṁ doṣaḥ syāditi | vaibhāṣikā āhuḥ | na sattvānāmiti vistaraḥ | na tadevam | yathā hyapūrvatṛṇādyutpattāviti vistareṇa yaduktam | kiṁ kāraṇam | sattvānāṁ pūrva sañcārāt paścācca bhāvāt | tṛṇādīnāṁ svabhāvāt pūrvaṁ paścāccābhāvāt | ato na tṛnādidṛṣṭāntena cayāpacayadoṣo nivāryate | evaṁ vaidharmyamātramuktam | na sādhyasādhanārtha iti | ācāryaḥ punarāha | yadā parinirvṛtā na santyeveti vistaraḥ | tasmāt pūrvaka eva hetuḥ sādhuriti | sarvasattvajīvitānupaghātādhyāśayenābhyupagamāditi | ataḥ śakyāśakyebhyaḥ saṁvaro labhyata iti siddham | evaṁ tarhi yadi sarvasattvebhyo labhyate prātimokṣasaṁvaraḥ | pūrvabuddhaparinirvṛtebhyastasyālābhācchīlanyūnatā syāt | sattvānāṁ pūrvebhyo nyūnatvād | ācārya āha | sarveṣāṁ buddhānāṁ pūrva paścāccotpannānāmaviśeṣeṇa sarvasattvebhyo lābhād | yadi hi te'pi aparinirvṛtā abhaviṣyan saṁprati tebhyo'pi te'lapsyanta iti |

sarvakarmapathebhya iti | kāyikavācikebhyaḥ | nāsti hi vikalenāsaṁvareṇeti | prāṇātipātenaiva nādattadānenetyevamādi | mṛdunaivāsaṁvareṇa samanvāgata iti pūrvapratilabdhatvāt | adhimātnayā tu prāṇātipātavijñaptayā | kim | samanvāgata iti vartate | na vipākafalaviśeṣa iti | evaṁ madhyādhimātneṇa ca yojyamiti | yo madhyena cittenāsaṁvara pratilabhate so'dhimātreṇāpi cittena prāṇino jīvitādvayavaropayan madhyenaivāsaṁvareṇa samanvāgato bhavati | adhimātrayā tu prāṇātipātavijñaptyā | evaṁ yo'dhimātreṇa yāvadadhimātreṇaivāsaṁvareṇa samanvāgato bhavati adhimātrayā ca prāṇātipātavijñaptyā | itthamapi ca yojyam | yo'dhimātracittenāsaṁvaraṁ pratilabhate sa mṛdunāpi cittena prāṇino jīvitādvayavaropayan adhimātreṇaivāsaṁvareṇa samanvāgato bhavati | mṛvdyā tu prāṇātipātavijñaptyā ityevamādi |

nāgabandhā hastipakāḥ | vāgurikā iti | pampā nāma prāṇijātirvāgurākhyā | tā ġhantīti vāgurikāḥ | arthata āsaṁvarikā iti | rājānaścādhikaraṇasthāśca daṇḍanetṛtvādihāpaṭhitā api āsaṁvarikā eva draṣṭavyāḥ | evamanye'pi yojyā iti | kukkuṭān ġhantīti kaukkuṭikā ityevamādīni | yuktastāvaditi vistareṇoktā yāvat kathamasaṁvaraḥ sarvasattvebhyo yujyata iti praśnite vaibhāṣikaḥ parihāramāha mātradīnapi hīti vistaraḥ | ācārya āha | na hi tāvatata eva ta iti | te mātrādaya iti jānānā hanyurityaghātyebhyastebhyo'saṁvaraḥ kathaṁ yujyate | kiṁ cāryībhūtānāṁ punaḥ paśūbhavituṁ nāstyavakāśaḥ | teṣāmurabhrādyupapattyasambhavāt | tebhyaḥ kathamasaṁvaraḥ syāt | yadi vānāgatātmabhāvāpekṣayā urabhrādayo bhaviṣyantīti vartamānānmātnāderasaṁvaraḥ syāt | urabhrānapi te aurabhrikāḥ putnībhūtānanāgate janmani sarvathā na hanyuriti | na syāttebhya urabhrebhyo'saṁvaraḥ | vaibhāṣika āha | kathaṁ hi nāma jighāṁsatāmiti vistaraḥ | ācārya āaha | etanmātrādiṣu samānamiti vistaraḥ | kathaṁ hi nāmājighāṁsatāṁ putrādibhūtānāmaurabhrikādīnāṁ tebhyo mātrādibhyaḥ syādasaṁvara iti |

vikalaḥ karmapathāṅgataḥ | prādeśiko'pi syāt | ekasyāpi aṅgasya aviramāt | sattvadeśakālasamayaniyamayogena pradeśaviratatvāt | saṁvaraśca tathaiva | vikalo'pi prādeśiko'pi syāt | anyatrāṣṭavidhāt pūrvoktāt prātimokṣasaṁvarāt | kasmādityāha | tanmātraśīladauḥśīlya pratibandhāditi | asaṁvarastanmātraṁ śīla pratibadhnāti | saṁvaraśca tanmātraṁ dauḥśīlyaṁ pratibadhnātīti |

[ asaṁvarasyākriyayā lābho'bhyupagamena vā |
śeṣāvijñaptilābhastu kṣetrādānādarehanāt | | 37 | | ]

tatkulīnairiti | āsaṁvarikakulīnaiḥ | kṣetrādānādarehanāditi ādareṇa īhanaṁ kriyārambhaḥ | kṣetraṁ cādānaṁ ca ādaharehana ceti samāsaḥ | tasmādavijñaptirūtpadyate | tithīti vistaraḥ | tithibhaktam | yāvadarddhamāsabhaktamityarthagatiḥ | ādiśabdena maṇḍalakaraṇādi gṛhyate | ādareṇa vā tadrūpeṇeti | tīvrakleśatayā tīvraprasādatayā cetyarthaḥ |

[ prātimokṣadamatyāgaḥ śikṣānikṣepaṇāccyuteḥ |
ubhayavyañjanotpattermūlocchedānniśātyayāt | | 38 | | ]

samādānavirūddhavijñaptyutpādāditi | yāvajjīvaṁ prāṇātipātādibhyaḥ prativiramāmīti yat samādānaṁ tena virūddhāyā vijñapterūtpādāditi prathamena kāraṇena prātimokṣasaṁvaratyāgaḥ | āśrayatyāgāditi | yenāśrayeṇa saṁvaro gṛhītastasya tyāgānmaraṇāditi dvitīyena kāraṇena tattyāgaḥ | āśrayavikopanāditi | yādṛśena āśrayeṇa saṁvara upāttastādṛśo na bhavati | vikopanāt iti tṛtīyena kāraṇena tattyāgaḥ | nidānacchedāditi | nidānaṁ kuśalamūlāni | tasya cchedāt | caturthena kāraṇena tattyāgaḥ | tāvadevākṣepācceti | upavāsasaṁvarasyāhorātramākṣepaḥ | iti pañcamena kāraṇena tasyopavāsasaṁvarasya tyāgaḥ | pūrvoktaiścaturbhiḥ kāraṇairiti |

[ patanīyena cetyeke saddharmāntardhito'pre |
dhanarṇavattu kāśmīrairāpannasyeṣyate dvayam | | 39 | | ]

patanīyena ceti | ebhiśca yathoktaiḥ pañcabhiḥ kāraṇaiḥ patanīyena ceti | patantyaneneti patanīyam | taccaturvidham | abrahyacarya yathoktapramāṇamadattādānaṁ manuṣyavadhaḥ uttarimanuṣyadharmamṛṣāvādaśceti | dhanarṇavattu kāśmīrairāpannasyeṣyate | āgamād yuktiśca | tatrāyamāgamaḥ | vinaya uktam | duḥśīlaścet bhikṣubhiṁkṣuṇīmanuśāsti saṁghāvaśeṣamāpadyata iti | āpannapārājiko hi bhikṣurduḥśīlo'bhipreto nānāpannapārājikaḥ | prakṛtisthaḥ śīlavāniti viparyayeṇa vacanāt | ato'vagamyate | astyasya duḥśīlasyāpi sato bhikṣubhāvo yasmāt saṅghāvaśeṣamāpadyata ityuktamiti | yuktirapi na hyekadeśa kṣobhāt sakalasaṁvaratyāgo yukta iti | na maulīmapyāpattim āpannasyeti | patanīyāmapyāpattim āpannasyetyarthaḥ | naiva cānyāpattimiti saṁghāvaśeṣādikam | āviṣkṛtāyām iti | deśitāyām |

yattarhi bhagavoktamiti vistareṇa yāvat parājitamiti | tat kathamiti vākyādhyāhāraḥ | paramārthabhikṣutvaṁ sandhāyaitaduktamiti | satyadarśanābhavyatvena tasyāpannasya paramārthabhikṣutvāprāpteḥ | bahukleśebhyo nandaprabhṛtibho maulyāpyāpattyā na bhikṣutvaṁ naśyati iti viditvā tāṁ kuryuriti vākyārthaḥ | saṁjñābhikṣuriti | yasyānupasaṁpannasya bhikṣuriti nāma | pratijñābhikṣuriti | abrahyacaryādipravṛttau duḥśīlaḥ | bhikṣata iti bhikṣuriti | yācanakaḥ | bhinnakleśatvādbhikṣuriti | arhan | asmiṁstvartha iti | yat bhagavatoktamabhikṣurbhavatyaśramaṇa iti vistarena | etasminnarthe | yathoktebhyaścaturbhyo bhikṣubhyo'nya evāyaṁ pañcamo jñapticaturthopasampanno bhikṣuriti | yadapyuktaṁ paramārthabhikṣutvaṁ sandhāyaitaduktam | tat pratyāha | na cāsau pūrva paramārtha bhikṣurāsīd yataḥ paścādabhikṣurbhavet | abhikṣurbhavatyaśramaṇa iti vacanāt | ityupamāṁ kurvateti | mastakacchinnatālopamāṁ kurvatā śāstraiva datto'nuyoga iti sambandhamīyam | parihṛtaḥ praśna ityarthaḥ | ekagrāsaparibhoga āhārasya | ekapārṣṇipradeśaparibhogo vihārasyeti sambandhaḥ | sarvabhikṣusambhogabahiṣkṛtaśca śāstneti | sarvasmāt bhikṣubhiḥ sahasambhogādekapaṁklibhojanādikād bahiṣkṛto buddhena | nāśayata kāraṇḍavakamiti | kāraṇḍavako yavākṛtitvāt yavastṛṇaviśeṣo yo yavadūṣītyucyate | evamasāvabhikṣurbhikṣvākṛtiriti | kaśaṁvakaṁ nāma pūtikāṣṭham | evamasau pūtibhūto bhikṣuḥ | taṁ śīlavat saṁghād yūyamapakarṣateti bhagavān bhikṣūn ājñāpayāmāsa | athotplāvinaṁ vāhayateti | utaplāvī nāma vrīhimadhye'bhyantarataṇḍulahīno vrīhireva | tathāsau śīlasārahīno bhikṣākṛtiḥ | taṁ pravāhayata | niṣkrāmayatetyarthaḥ | idamatrodāharaṇam | mārgajinaḥ śaikṣāśaikṣaḥ | mārgadeśiko buddhaḥ | mārge jīvati śīlavān bhikṣuḥ mārganimittaṁ jīvanāt | mārgadūṣī duḥśīlaḥ | dagdhakāṣṭheti vistaraḥ | yathā yad dagdhaṁ na tat kāṣṭhaṁ pūrvakāṣṭhākṛtimātrāvaśeṣasādharmyāt | tat dagdha kāṣṭham ityucyate  hradaśca śuṣko'pi hrada ityucyate | śukanāsā gṛhādiṣu rūpakārakṛtā | śukanāsākṛtitvāt śukanāsetyucyate | evamasau bhikṣākṛtisāmānyamātrāvaśeṣācchamaṇa uktaḥ | pūtibījam aṅkurajanakatvāt abījamapi bījamityucyate | tadākāramātrāvaśeṣatvāt alātacaka cakram iti cakrākṛtitvāt | mṛtasattvaścāsattvo'pi sattva ityucyate | sattvākṛti mātrāvaśeṣatvāt | tadvadeṣa draṣṭavyaḥ | śikṣādattako nāma bhikṣuradhimātrarāgatayā striyā abrahyacarya kṛtvā tadanantarameva jātasaṁvegaḥ kaṣṭa mayā kṛtamityekasminnapi praticchādanacitte'nutpanne bhikṣusaṁghamupagamyāviṣkarotīdaṁ mayā pāpaṁ kṛtamiti | sa āryasaṁghopadeśāt sarvabhikṣunavakāntikatvādi daṇḍakarma kurvāṇaḥ śikṣādattaka ityucyate | tad yadi dauḥśīlyādabhikṣureva syāt | sa na syāt | na hi tasya punarūpasampādana kriyate | bhikṣuśca sa vyavasthāpyate | tasmāt na dauḥśīlyāt abhikṣutvamiti | nabrūma iti vistaraḥ | na vayaṁ brūmaḥ | sahādhyāapattyā'brahyacaryādeva sarvaḥ pārājiko bhavati | kiṁ tarhi | praticchādanacittena | kiṁ na punaḥ pravrājyate | anikṣiptaśikṣa ityadhyāhāryam | tīvrānapatrāpyavipāditatvāt | tīvreṇānapatrāpyena vipāditāsya santatiḥ tasyāḥ santaterevaṁ vipāditatvāt saṁvarasyābhavyatvam | tasmānna punaḥ pravrājyata ityadhikāraḥ | na tu khalu bhikṣubhāvāpekṣayā | na tu khalu tasya bhikṣubhāvo'stītyapekṣayā na pravrājyate | tathā hyasau parājayiko nikṣiptaśikṣo'opi na pravrājyate | tīvrānapatrāpyavipāditatvāt santateḥ |

[ bhūmisañcārahānibhyāṁ dhyānāptaṁ tyajyate śubham |
tathārūpyāptamārya tu falāptyutpattihānibhiḥ | | 40 | | ]

dhyānāptamiti | rūpasvabhāvaṁ kuśalamarūpasvabhāvaṁ cābhipretam | ata eva ca sarvameveti vyācaṣṭe | dvābhyāmiti | upapattito vā parihāṇito vā | tenāha upapattito veti vistaraḥ | ūrddhamupapadyamāno'dhara parityajati | adhascopapadyamāna uparibhūmikamiti | parihāṇito vā samāpatteḥ | tatsamāpattisaṁgṛhītaṁ kuśalaṁ tyajyate | nikāyasabhāgatyāgācca kiñciditi | nirvedhabhāgīyaṁ yat pṛthagjanāvasthāyāmutpāditaṁ yāvat kṣāntiriti | tadasatyapi bhūmisañcāre nikāyasabhāgatyāgena tyajyate | yadā kāmadhātau mṛtvā tatraivopapadyate | vakṣyati hi bhūmityāgāt tyajatyāryastānyanāryastu mṛtyuta iti | pūrvako mārga iti | prathogānantaryavimuktimārgasvabhāvaḥ pratipannakamārgaḥ | falaṁ falaviśiṣṭo veti | uttaro mārgo'dhiktitaḥ | tad yathānāgāmī yadyanāgāmifalāt parihīyate tenānāgāmifalamuttaro mārgastyajyate | yadi tvanāgāmī dvitīyaṁ dhyānaṁ labhate tasmācca parihīyate sa tasya falaviśiṣṭo mārgo dvitīyabhūmikastyajyate |

[ asaṁvaraḥ saṁvarāptimṛtyudvivyañjanodayaiḥ |
vegādānakriyārthāyurmūlacchedaistu madhyamā | | 41 | | ]

hetupratyayabaleneti | sabhāgahetubalena | parato ghoṣabalena cetyarthaḥ | dhyānasaṁvaraṁ vā labhata iti | anāsravasaṁvaraṁ vā labhata iti nocyate | dhyānasaṁvarapūrvotpādenaiva tattyāgāt | akaraṇāśayata iti | etat karma na kariṣyāmītyāśayato'pi śastrajālatyāge vinā saṁvaragrahaṇenāsaṁvaracchedo na bhavati | tad yathā roganidānaparihāre'pi tasya pravṛddhasya rogasyauṣadhena vinā vinivṛttirna bhavati | tadvat | taduktaṁ bhavati | asaṁvaratyāgecchāyāṁ saṁvaro grahītavyo nānyatheti | tallābhasyeti asaṁvaralābhasya |

kathamavijñaptiriti | vijñaptirapīti vaktavyam | svasamutthāpitāyā atītāyā vijñaptestatkāla eva prāpticchedāt |

vegādānakriyārthāyurmūlacchedaistu madhyama iti ca paṭhitavyam | naivasaṁvaranāsaṁvara ityarthaḥ | athāpyavijñaptirapi kevalocyate | tatra vijñapteravacane kāraṇaṁ vaktavyamityucyate | vijñapteranāvaśyakatvāt | tathāhi vakṣyati | aśubhāḥ ṣaḍvijñaptirdvidhaika iti | avijñaptivacanena ca vijñaptivacana siddhestadavacanam | anye tvāhuḥ | na nirūddhāyā naivasaṁvaranāsaṁvarasaṁgṛhītāyā vijñapteranubandhinī prāptirityata etadavijñaptereva tyāgakāraṇamucyata iti |

kumbhakāracakreṣugativaditi | yathā kumbhakāracakrasya iṣoścagatiḥ | yena kāraṇena saṁskāraviśeṣeṇa ākṣipto bhavati | tasya chedāt sāpi chidyate | tadvat | alaṁ samādāneneti | pratyākhyānavacenna | yathā samāttamakurvata iti | tad yathā buddhamavanditvā maṇḍalakamakṛtvā vā na bhokṣye iti | tadakṛtvā bhuñjānasya sā madhyamā avijñaptiśchidyate | yantrajālāditi | ādiśabdena śāstraviṣādi gṛhyate | kuśalamūlāni samucchettumārabhata iti | kuśalamūlasamucchedaprārambhāvasthāyāmeva chidyate | na samucchedāvasthāyāmiti darśayati |

[ kāmaptaṁ kuśalārūpaṁ mūlacchedordhvajanmataḥ |
pratipakṣodayāt kliṣṭamarūpaṁ tu vihīyate | | 42 | | ]

kuśalārūpamiti | arūpagrahaṇa rūpacchedasyoktatvānmūlacchedorddhvajanmata iti | atra vairāgyataśca kiñciditi vaktavyam | yathā kuśalaṁ daurmanasyendriyamiti | sarvameveti | kāmarūpārūpyāvacaram | yaḥ prahāṇamārga iti | darśanamārgo bhāvanāmārgaśca | laukiko vā lokottaro vā yathāsambhavam | asau saparivāra iti | asāvupakleśaprakāraḥ sa tatsahabhūprāptayanucaraḥ | upakleśaprakārasyeti grahaṇaṁ keśasyāpyupakleśatvena sarvasaṁgrahārtham | tathāhi śāstra ukram | ye yāvat kleśā upakleśā api te syurūpakleśā na kleśā iti |

[ nṛṇāmasaṁvaro hitvā ṣaṇḍapaṇḍadvidhākṛtīn |
kurūśca saṁvaro'pyevaṁ devānāṁ ca nṛṇāṁ trayaḥ | | 43 | |
kāmarūpajadevānāṁ dhyānajo'nāsravaḥ punaḥ |
dhyānāntarāsaṁjñisattvavarjyānāmapyarūpiṇām | | 44 | | ]

ubhayāśraya iti vistaraḥ | strīpurūṣāśrayasya kleśasyādhimātratayā | pratisaṁkhyānasya tatpratipakṣabhāvanālakṣaṇasyākṣamatvāt | tīvrasya ca hrīvyapatrāpyasyābhāvādeṣāṁ saṁvaro nāstīti | pratidvandvabhāvāditi | yasmāt saṁvarasyāsaṁvaraḥ pratidvandvabhūtastasmāt yatnaiva saṁvarastatraivāsaṁvara iti | teṣāṁ ṣaṇḍādīnāmasaṁvarābhāve dvitīyaṁ kāraṇam | samādānasamādhyabhāvāditi | samādānābhāvāt prātiokṣasaṁvaro nāsti | samādhyabhāvāt ca dhyānānāsravasaṁvarau na staḥ | tadabhāvastu māndyena kuśaleṣvavyutpatteḥ | pāpakriyāśayābhāvāccāsaṁvaro nāsti | yadyogād yadvipādanācceti | yena hrīvyapatrāpyeṇa yogād yasya hrīvyapatrāpyasya vipādanācca | yathākrama saṁvarāsaṁvarau syātām | tattīvra hrīvyapatrāpyamāpāyikānāṁ nāstīti | yadyāpāyikānāṁ saṁvarāsaṁvarau na staḥ | yattarhi sūtra uktamiti vistaraḥ | tat katham | prātimokṣasaṁvaro manuṣyāṇāmeva na devānām | asaṁvegāt | dhyānānāsravasaṁvarau tu hetukarmadharmabhāvanād yathāsambhavam |

[ kṣemākṣemetaratkarma kuśalākuśaletarat |
puṇyāpuṇyamaniñjyaṁ ca sukhavedyādi ha trayam | | 45 | |
kāmadhātau śubhaṁ karma puṇyamāniñjamūrdhvajam |
tadbhūmiṣu yataḥ karma vipākaṁ prati neñjati | | 46 | | ]

tat kālamatyantaṁ ceti | yadiṣṭavipākaṁ tattatkālam | duḥkhaparitrāṇāt kṣemam | yannirvāṇaprāpakaṁ tadatyanta duḥkhaparitrāṇāt kṣemam | parinirvṛtasya yannityakāla duḥkha nāsti |

nanu ca trīṇi dhyānāni señcitānyuktāni bhagavatā | yadatra vitarkita vicāritamidamatnāryā iñjitamityāhuriti | ādiśabdena dvitīya uktaṁ yadatra prītiravigatā | idamatrāryā iñjitamityāhuḥ | tṛtīye'pi yadatra sukhaṁ sukhamiti cetasa ābhogaḥ | idamatrāryā iñjitamityāhuriti | atha kasmāt sarvameva rūpārūpyāvacara kuśala karmāniñjayamucyate | āniñjapratyayagāminīmiti | aniñjānukūlabhāginam akampyānukūlabhāginaṁ señjitamevānyatrāniñjamuktamityāha |

tadbhūmiṣu yataḥ karma vipākaṁ prati neñjatīti | bhogādi saṁvartanīyamiti | bhogo dravyasaṁpat | ādiśabdena saurūpyasausvaryādirgṛhyate | tadeveti vistaraḥ | yattaddeveṣu vipacyeta | tadbahulīkṛtamevaṁ śīlamayaṁ bhāvanāmayam | tasya caivaṁ bhavati | aho vatāha devasubhagānāṁ manuṣyasubhagānāṁ vā sabhāgatāyāmupapadyeyeti | yāvat sa tatropapadyata iti |

[ sukhavedyaṁ śubhaṁ dhyānādātṛtīyādataḥ param |
aduḥkhāsukhavedyaṁ tu duḥkhavedyamihāśubham | | 47 | |
adho'pi madhyamastyeke dhyānāntaravipākataḥ |
apūrvācaramaḥ pākastrayāṇāṁ ceṣyate yataḥ | | 48 | |
svabhāvasamprayogābhyāmālambanavipākataḥ |
sammukhībhāvataśceti pañcadhā vedanīyatā | | 49 | | ]

kāmadhātustrīṇi ca dhyānānīti | kāmadhātuprathamadhyānayoḥ kāyika sukhaṁ caitasikaṁ ca saumanasya sukhā vedanā | dvitīye dhyāne saumanasyaṁ sukhā vedanā | tṛtīye dhyāne caitasikaṁ sukhamiti | tadbhāvajñāpanārthamiti | tacchabdena duḥkhamabhisambudhyate | tasya duḥkhasya kāmadhātāvevāstitvajñāpanārthamiha grahaṇam | sasaṁbhārairiti | saṁbhriyate utpādyate'neneti saṁbhāraḥ | indriyaviṣayāśrayalakṣaṇastena sasaṁbhārā vedanā falam |

dhyānāntaravipākata iti | dhyānāntarakarmaṇo dhyānāntarotpattau vipākena veditena bhavitavyam | tatra sukhā duḥkhā vā vedanā nāsti | tasmādasyāduḥkhāsukhā vedanā vipāka iti | caturthāddhayānādadho'pyaduḥkhāsukhavedanīyaṁ karmāstīti | dhyānāntare vā kasyacit karmaṇo'nyasya vipāko vedanā na syānna sambhavati | na hi sukhavedanīyasya maulaprathamadhyānabhūmikasya karmaṇo dhyānāntare sa vipāka iti yujyate vaktum | savitarkatvena dhyānāntarato maulasya nihīnatvāt | nāpi kāmāvacarasya duḥkhavedanīyasya karmaṇo bhūmyantaratvāt | ata eva caturthadhyānādibhūmikasya | tato vītarāyatvācca | etaddoṣaparijihīrṣayā dhyānāntarakarmaṇo dhyāna eva sukhendriyaṁ vipāka ityeke vruvate |

naiva tasya dhyānāntarakarmaṇo vedanāvipākaḥ | kiṁ tarhi rūpādītyapare | kiṁ teṣāṁ dhyānāntaropapattau vedanā nāsti | asti | na tu sā vipākasvabhāvā | kiṁ tarhi | naiṣyandikīti |

atrācārya āha | tadetaducchāstram | yadetaduktaṁ dhyānāntarakarmaṇo dhyāna eva sukhendriya vipāka iti | yaccoktaṁ naiva tasya vedanā vipāka iti | tadetadubhayamapyucchāstram | tat pratipādayannāha | śāstre hi paṭhitamiti vistaraḥ | avitarkasya karmaṇa iti | dhyānāntarakarmaṇa ityarthaḥ | ataḥ kuśalasyāvitarkasyā karmaṇaścaitasikyeva vedanā vipāko vipacyata ityavadhāraṇānna tasya karmaṇo dhyāna eva sukhendriya vipāko nāpi vedanāto'nya iti gamyate | avitarkaṁ hi karma dhyānāntarāt prabhṛtyūrddhvamiti |

apūrvācarama iti | na pūrvaṁ na paścād yugapadityarthaḥ | sukhavedanīyasya rūpamiti cakṣurādikam | duḥkhavedanīyasya cittacaittā iti | pañcavijñānakāyikāḥ | daurmanasyasyāvipākatvāt | aduḥkhāsukhavedanīyasya cittaviprayuktā iti | jīvitendriyādayaḥ | na hi kāmadhātoranyatreti | duḥkhavedanīyasya karmaṇo'nyatrābhāvāt |

kimidānīṁ taditi | aduḥkhāsukhavedanīyam | evaṁ tarhīti vistaraḥ | yadyadho'pi caturthāddhayānādaduḥkhāsukhavedanīya karmāsti kuśalam | sukhavedya śubha dhyānādātṛtīyādīti asya virodhaḥ | na hi kevala sukhavedanīyaṁ kuśalamātṛtīyāddhayānāt | kiṁ tarhi | aduḥkhāsukhavedanīyamapyastīti | iṣṭavipāka ca kuśalamityasya virodhaḥ | na hi kevalamiṣṭavipākaṁ kuśalamiṣṭāniṣṭaviparītavipākama kuśalamastīti | bāhulika eṣa nirdeśa iti | bāhulyenaiva nirdiṣṭamityarthaḥ | sukhavedya śubhaṁ dhyānādātṛtīyāditi | iṣṭavipāka ca kuśalamiti |

katha punaravedanāsvabhāvamiti | sukhamanubhūyate | na kametyevamabhisamīkṣya pṛcchati | sukhavedanāhita sukhavedanīyamiti sukhavedanotpattyanukūla mityarthaḥ | sukho'sya vedanīya iti veti sukho'sya vipāko'nubhavanīya ityarthaḥ | snānīyakaṣāyavaditi | yathā yena snāti sa snānīyaḥ kaṣāyaḥ | evaṁ yena sukha vipākaṁ vedayate tat karma vedanīyam | sukhasya vipākasya vedanīya karma sukhavedanīyam | karaṇe'pi kṛtyavidhānāt | etat evaṁ duḥkhavedanīyamiti | duḥkhavedanāhita duḥkhavedanīyamiti vistareṇa pūrvavad yojyam | evamaduḥkhāsukhavedanīyamiti |

svabhāvavedanīyateti | svabhāvavedanā'nubhavalakṣaṇena vedanīyasvabhāvaḥ | evaṁ yāvat sammukhobhāvena vedanīyateti yojyam | sukhavedanīyaḥ sparśa iti sukhavedanāhitaṁ sukhaṁ vedanīyamasminniti sukhavedanīyaḥ sparśaḥ | ālambanavedanīyateti | vedanīyā viṣayāḥ | ālambanīyā ityarthaḥ | rūpapratisaṁvedī no tu rūparāgapratisaṁvedīti | rūpa pratyanubhavati | no tu rūparāga pratyanubhavatītyarthaḥ | athavā no tu sa rūpa rāgeṇa pratyanubhavatyālambata iti | dṛṣṭadharmavedanīyamiti | dṛṣṭe janmani vedanīyaṁ vipākalakṣaṇamasyeti dṛṣṭadharmavedanīyaṁ karmeti vistaraḥ | yasmin samaya iti vistaraḥ | yasmin samaye sukhāṁ vedanāṁ vedayate anubhavati | dve asya vedanā duḥkhā aduḥkhāsukhā ca tasmin samaye | nirūddhe bhavata iti |

 [ niyatāniyataṁ tacca niyataṁ trividhaṁ punaḥ |
dṛṣṭadharmādivedyatvāt pañcadhākarma kecana | | 50 | | ]

ārambhavaśāditi | dṛṣṭa eva janmani vipākārambhādityarthaḥ | tannāmavyavasthānamiti | dṛṣṭadharmavedanīyamityevaṁnāmavyavasthānamityarthaḥ | asti hīti vistaraḥ | sannikṛṣtafalasya karmaṇaḥ suvarcalā dṛśṭāntaḥ | viprakṛṣṭafalasya yavagodhamādayaḥ |

dārṣṭāntikāḥ sautrāntikāḥ | teṣāmeva prathamadvitīye koṭyau varṇayatāṁ karmāṣṭavidham | dṛṣṭadharmavedanīyaṁ niyatamaniyata ca vipāka prati | evaṁ yāvadaniyatavedanīyamiti | upapadyavedanīyaṁ niyatamaniyataṁ ca vipākaṁ prati | aparaparyāyavedanīyamapi niyatamaniyatañca | aniyatavedanīyamapi yo dṛṣtadharmādyaniyatavedanīya tanniyatamaniyatañca | ityaṣṭavidham |

[ catuṣkoṭikamityanye nikāyākṣepaṇaṁ tribhiḥ |
sarvatra caturākṣepaḥ śubhasya narake tridhā | | 51 | |
yadviraktaḥ sthiro bālastatra notpadyavedyakṛt |
nānyavedyakṛdapyāryaḥ kāmāgrevāsthiro'pi na | | 52 | | ]

caturvidhaṁ karmākṣipediti | dṛṣṭadharmādivedanīyaṁ caturvidhaṁ karmākṣipedityarthaḥ | kathamityāha | syāt triṣu prāṇātipātādattādānamṛṣāvādeṣu paraṁ prayojya kāmamithyācāre svayamātmanā prayuktaḥ | teṣāṁ karmaṇāṁ yugapatparisamāptau | ekaṁ dṛṣtadharmavedanīyamaparamupapadyavedanīyamapara cāparaparyāyavedanīyamanyaccāniyatavedanīyamiti |

kuśalānāmakuśalānāṁ ca yathāsambhavamiti | yatrākuślasya sambhavaḥ kāmadhātāveva nānyatra | sarvāsu gatiṣvityasyotsargasyāyamapavādaḥ śubhasya narake trividheti | tridhaivetyavadhāraṇam | narakeṣu kuśalasya karmaṇaḥ trividhasyaivākṣepo na caturvidhasya | dṛṣṭadharmavedanīya sthāpayitvā | atra narakeṣviṣṭavipākābhāvāt | śubhagrahaṇamaśubhanirāsārtham | akuśalasya hi caturvidhasyāpi narakeṣvākṣepaḥ sambhavati |

yadviraktaḥ sthiro bāla iti | yato viraktaḥ yadviraktaḥ iti samāsaḥ | sthiragrahaṇa parihāṇadharmaṇo nirāsārtham | tasya hi tasyāṁ bhūmau upapadyavedanīya karma sambhavati | bālagrahaṇamāryanivṛttyartham | āryasya hi tatropapadyavedanīyamaparaparyāyavedanīya ca na sambhavati anāgāmitvāt |

nānyavedyakṛdapīti nāparaparyāyavedanīyakṛdapi | nopapadyavedanīyakṛdapītyarthaḥ | tatra yukti darśayannāha | na hyasau bhavyaḥ punarādhastīṁ bhūmimāyātumiti | na hyasāvāryo'parihāṇadharmā yato vītarāgastata ādhastīmadhastādbhavāṁ bhūmimāyātu bhavyaḥ | parihāṇadharmā tu bhavyaḥ | tad yathā | yo bhavāgralābhī parihāṇadharmā yaḥ parihāya rūpadhātāvupapadyeta | tasyopapadyavedanīyamaparaparyāyavedanīya cāpi sambhavati yathokta mudāyisūtre | aniyata kuryāditi aniyatavedanīyamaparihāṇadharmāpyāryo dṛṣṭadharmavedanīya ca yatropapannastatra kuryāt | kāmadhātorbhavāgrādvā vītarāga iti | kāmavtarāgo'nāgāmī | bhavāgravītarāgo'rhan | tayoriti kāmadhātubhavāgrayoḥ | paścāt pravedayiṣyāma iti | mriyate na falabhraṣṭa ityādi |

[ dvāviṁśatividhaṁ kāmeṣvākṣipatyantarābhavaḥ |
dṛṣṭarmafalaṁ tacca nikāyo hyeka eva saḥ | | 53 | | ]

antarābhavavedanīya ca | kim | niyatamaniyata ceti | yanniyatamekādasavidhamuktam | dṛṣṭarmavedanīyaṁ yattaditi | kalalavedanīyaṁ niyata yāvadantarābhavavedanīya niyatamiti | yāśca tadanvayā daśāvasthā iti | antarābhavapūrvikā ityarthaḥ | ata evānyadantarābhavavedanīyaṁ karma noktamiti | caturvidha karma | dṛṣṭadharmavedanīyamupapadyavedanīyam aparaparyāyavedanīyamaniyatavedanīya ceti atra noktamupapadyavedanīyenaiva tasyāntarā bhavasyākṣepāt |

[ tīvrakleśaprasādena mātṛghnena ca yatkṛtam |
guṇakṣetre ca niyataṁ tat pitrorghātakaṁ ca yat | | 54 | | ]

niyatāniyata karmetyuktamato bravīti | kīdṛśaṁ punaḥ karma niyatamiti vistaraḥ | falasamāpattivsiheṣaprāpta iti | darśanamārgafalaprāptorhattvafalaprāptaśca falaviśeṣaprāpta iṣyate | viśeṣagrahaṇamanāsravamārgaprāpyafalagrahaṇārtham | samāpattiviśeṣaprāpto nirodhāraṇā maitrīsamāpattilābhī | atrāpi viśeṣagrahaṇa tadanyalaukikasamāpattiviśeṣaṇārtham | yathā tathā ceti | yadi puṇyabuddhayā yadi dveṣādinā | yo'pi hi pārasikaḥ puṇyabuddhayā mātara mārayati pitara vā | tadakuśalamānantaryaṁ karma niyata sampadyate | nānyaditi | yadato viparīta mandakleśaprasādakṛtamityādi |

[ dṛṣṭadharmafalaṁ karma kṣetrāśayaviśeṣataḥ |
tadbhūmyatyantavairāgyād vipāke niyataṁ hi yat | | 55 | | ]

saṅghastrīvādasamudācārāditi | bhikṣuṇā kila kenacidvavahāraparājitena saṅghaḥ striyo yūyamiti samudācaritaḥ | tasya dṛṣta eva dharme purūṣa vyañjanamantarhitam | strīvyañjanañca prādurbhūtamiti | tadidaṁ kṣetraviśeṣād dṛṣṭadharmavedanīya bhavati | āśayaviśeṣāditi | śaṇṭhena gavāmapustvaṁ kariṣyamāṇāmabhivīkṣya mamedṛśamapustve duḥkhamiti tīvreṇāśayena teṣāṁ gavāmapustvaṁ pratimokṣitam | tasya dṛṣta eva dharme purūṣendriya prādurbhūtam | idamāśayaviśeṣāddaṣṭadharmavedanīyaṁ karma saṁvṛttam |

tad bhūmyatyantavairāgyāditi | tato bhūmeratyantavairāgyāttadadṛṣṭadharmadanīyamapi karma dṛṣṭadharmavedanīya sampadyate | yathānāgāmyarhatāmavītarāgāvasthākṛtam | punaradharabhūmyanāgamanādanupādāya ca parinirvāṇāt | na tvavasthāyāmiti | yadaniyataṁ dṛṣṭadharmādyavasthāsu | na cāniyataṁ vipāke | niyatatvāt | tadeva dṛṣṭadharmavedanīyaṁ bhavati | ata evāha | yat punaravasthāntare dṛṣṭadharmādike niyatam | tasya tatraivāvasthāntare vipākaḥ | tadvato'tyantavairāgyāsambhavāditi | evamavasthāntaraniyatavipākena karmaṇā tadvat pudgalasyātyanta tasyā bhūmervairāgyāsambhavādityarthaḥ |

[ ye nirodhāraṇāmaitrīdarśanārhatfalotthitāḥ |
teṣu kārāpakārasya falaṁ sadyo'nubhūyate | | 56 | | ]

kṣetraviśeṣādityuktamataḥ pṛcchati | kīdṛśaṁ punaḥ kṣetramiti | araṇā vyutthitasyeti vistaraḥ | apramāṇeṣu sattveṣu araṇā hito'dhyāśayo'bhiprāyaḥ | tenānugatā | atyudagreṇa tīkṣṇena | apramāṇena puṇyena paribhāvanānugatā santatirvartate | araṇāmuttaratra vakṣyati | araṇāpraṇidhijñānamityatra | maitrīvyutthitasyeti vistaraḥ | apramāṇeṣu sattveṣu sukhamutpadyatāmityāśayaḥ | tenānugatā atyudagreti pūrvavacca | pratyagrāśrayapari vṛttinirmaleti | pratyagrā'bhinavā | aciravyutthitatvāt | pratyagrāśrayasya śīrasya parivṛttvā nirmalā santatiḥ | eteṣu pudgaleṣu kṛtānāṁ kārāpakārāṇāmupakārāpakārāṇāṁ kuśalākuśalānām | falaṁ dṛṣṭa eva dharme ihaiva janmani prāpyata iti | sadyo'rtha darśayati | sadya iveti kṛtvā | śeṣasya tviti vistaraḥ | śeṣo bhāvanāmārgaḥ sakṛdāgāmyanāgāmifalaprāpakaḥ | aparipūrṇaḥ svabhāvaḥ fala vā asyetyaparipūrṇaḥ svabhāvafalaḥ | tasya bhāvaḥ | tasmāt | aparipūrṇasvabhāvafalatvāt | kā punastasya paripūrṇasvabhāvatā paripūrṇafalatā ca | aśaikṣatva paripūrṇasvabhāvatā | sa hi mārgo'śaikṣasvabhāvaśca yenārhattva prāpyate | paripūrṇafalatāpyarhattvāprāptiḥ | sa hi falamārgastribhiḥ falaiḥ falavāniti | athavā kṣayajñānaṁ saṁgṛhīto mārgaḥ paripūrṇasvabhāvafalaḥ | paripūrṇasvabhāvo yasmādaśaikṣamārgaḥ | paripūrṇafalo niravaśeṣafalatvāt | tadvatthitānāmiti | śeṣabhāvanāmārgavyutthitānām | na te tadvuyatthitāstathā puṇyakṣetraṁ bhavanti | yathārhattvavyutthitāḥ | prāgeva laukikamārgavyutthitāḥ | bhāvanāprahātavyānāṁ hi kleśānāṁ sāvaśeṣaniravaśeṣaprahāṇādayaṁ viśeṣa ukta ityavagantavyam |

[ kuśalasyāvitarkasya karmaṇo vedanā matā |
vipākaścaitasikyeva kāyikyevāśubhasya tu | | 57 | | ]

tasyā avaśya savitarka savicāratvāditi | savitarkavicārā hi pañcavijñānadhātava iti niyamāt vitarkavicārayośca dhyānāntarādisvabhāvāt | na ca vitarkasya karmaṇaḥ savitarkavicāro'dharabhūmiko vipāko yujyata iti | tasya hi duḥkhā vedanā vipāka iti vistaraḥ | tasyākuśalasya duḥkhā vedanā vipāka iṣyate | tasyāniṣṭafalatvācca | caitasikī ca duḥkhā vedanā daurmanasyaṁ nānyadasti | na ca daurmanasyaṁ vipāka iti vyākhyāta metaditi | indriyanirdeśe vipāko jīvita dvedhā dvādaśāntyā'ṣṭakādṛte daurmanasyācceti |

[ cittakṣepo manaścitte sa ca karmavipākajaḥ |
bhayopaghātavaiṣamyaśokaiścākurūkāminām | | 58 | | ]

daurmanasya na vipāka ityetadamṛṣyannāha | yattarhīti vistaraḥ | yadi daurmanasyaṁ na vipākaḥ | yattarhi sattvānāṁ cittakṣepo bhavati | katamasminnasau citte bhavati kena vā kāraṇeneti tasyāyamabhiprāyaḥ | cittakṣepo na pañcasu vijñānakāyeṣu | teṣāmavikalpakatvāt | sa cākuśalahetuko'niṣṭatvādityato vipākena daurmanasyena bhavitavyamiti | avikalpakatvāditi  | abhinirūpaṇānusmaraṇavikalpābhyāmavikalpakatvāt pañcānāṁ vijñānakāyānām | cittakṣepasya cāsadvikalpa lakṣaṇatvāt | agni vā dāveṣūtsṛjantīti | dāvastṛṇādigahanānvito deśaviśeṣaḥ | anyena vā kenaciditi | aniṣṭavedanādinā | vāsiṣṭhīprabhṛtīnāmiti |

bhagavān mithilikāyāṁ viharati sma mithilāmravaṇe | tena khalu punaḥ samayena vaśiṣṭasagotrāyā brāhyaṇyāḥ ṣṭputrāḥ kālagatāḥ | sā teṣāṁ kālakriyayā nagnonmattā kṣiptacittā tena tenānuhiṇḍantī yena mithilāmravaṇaṁ tenopasaṁkrāntā | tena khalu punaḥ samayena bhagavānanekaśatāyā bhikṣuparṣadaḥ purastānniṣaṇṇo dharma deśayati sma  | adrākṣīdvasiṣṭhasagotrā brahyaṇī bhagavanta dūrādeva | dṛṣṭvā ca punarjehrīyamāṇarūpā utkuṭakā'sthāt | smṛti ca labdhavatī | adrākṣīdbhagavān vasiṣṭhagotrāṁ brāhyaṇīṁ dūrādeva | dṛṣṭvā ca punarāyuṣmantamānandamāmantrayate sma | anuprayacchānanda vasiśṭhasagotrāyai brāhyaṇyai uttarāsaṅgam | dharmamasyai deśayiṣyāmi | āyuṣmān ānando vasiṣṭhasagotrāyai brahyaṇyai uttarāsaṅgamadāt | atha vasiṣṭhasagotrā brāhyaṇī uttarāsaṅga prāvṛtya yena bhagavāṁstenopasaṁkrāntā | upasaṁkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇā | ekāntaniṣaṇṇāṁ vasiṣṭhasagotrāṁ brahyaṇīṁ dharmyayā kathayā sandarśayati samādāpayati samuttejayati saṁpraharṣayati ityevamādi | vistaragranthamayāt sarvasūtraṁ na likhitam | ayaṁ tatrārthaḥ | bhagavāstasyai dānakathādi kṛtvā catvāryāryasatyāni deśitavān yāvattayā srota āpattifalamadhigatam adhigamya ca bhagavato'ntikāt prakrāntā | tasyā apareṇa samayena saptamaḥ putraḥ kālagataḥ | sā tatkālakriyayā na śocati | tāmaśocantīṁ svabhartābravīt  | tva pūrva pūtramaraṇena paritaptā'si | idānīṁ nāsi paritaptā | nūna te putrāstvayā bhakṣitā yato na paritapyasa iti | sā taṁ pratyuvāca

putrapautrasahasrāṇi jñātisaṁghaśatāni ca |
dīrghe'dhvani mayā brahyan khāditāni tathā tvayā | |
putrapautrasahasrāṇāṁ parimāṇa na vidyate |
anyonyaṁ khādyamānānāṁ tāsu tāsūpapattiṣu | |
kaḥ śocet paritapyeta parideveta vā punaḥ |
jñātvā niḥsaraṇa loke jāteśca maraṇasya ca | |
sāhaṁ niḥsaraṇaṁ jñātvā jāteśca maraṇasya ca |

na śocāmi na tapyāmi kṛte buddhasya śāsane | | ityevamādi | kathaṁ na caitasikī vedanā vipākaḥ prāpnoti | tasyākuśalasya karmaṇa iti vākyaśeṣaḥ | mahābhūtānāṁ prakopo vipāka iti | vipaktirvipākaḥ | tasmājjātamato vipākaja cittam | ata eva sa ca karmavipākaja ityuktam | na tūktam | sa ca karmaja iti | evaṁ cedamiti vistaraḥ | yasmāt karmajena yāvadbhaṣtasmṛtikaṁ cittaṁ vartate tasmādida catuṣkoṭikaṁ yujyata iti | ubhaya kṣiptacittasya kliṣṭacittamityeva tatrodāharaṇam | na hi kliṣṭa citta vipāko yujyate | vipāko'vyākṛto dharma iti vacanāt | abhinunnā abhipīḍitāḥ | hā cittaparidevakaścātra nāraka ihodāhāryaḥ | kṣiptacittā nārakā bhavantīti | anyatra buddhāditi | mahāpuṇyasambhāratvānna buddhasya | tadvadbhūtavaiṣamyeṇāpi citta kṣipyate | na karmaṇeti | kim | āryāṇāṁ kṣipyate cittam anyatra bhūtavaiṣamyādeva | kiṁ kāraṇamityāha | niyatasya karmaṇaḥ pūrva pṛthagjanāvasthāyāmeva vipākāt | aniyatasyāvipākādāryāvasthāyām | ata eva caitadaniyatamityucyate | pañcabhayasamatikramāditi | pañca bhayāni | ājīvikābhayamaśrlokabhayaṁ parṣacchāradyabhayaṁ maraṇabhayaṁ durgatibhayañca | tatrāśrlokabhayamakīrtibhayam | parṣacchāradyabhayaṁ sabhāyāṁ sāṅkacityam | aprāsādikasyeti | aprasādanīyasya karmaṇaḥ | dharmatā abhijñatvāditi | sarva sāsravaṁ duḥkham | sarve saṁskārā anityāḥ | sarve dharmā anātmāna iti | dharma svabhāvābhijñatvāt |

[ vaṅkadoṣakaṣāyoktiḥ śāṭhayadveṣajarāgaje |
kṛṣṇaśuklādibhedena punaḥ karma caturvidham | | 59 | |
aśubha rūpakāmāptaṁ śubhaṁ caiva yathākramam |
kṛṣṇāśuklobhayaṁ karma tatkṣayāya nirāsravam | | 60 | | ]

kuṭilānvayatvāditi | kuṭilahetukatvāt | sādhyaṁ hi kauṭilyam | rañjanānvayatvāditi | yathā kaṣāyo rañjanahetustathā rāgo'pītyatastatsādharmyādevamuktam |

kāmāptamityanena śubhaṁ viśiṣyate | nāśubham | tasyāvaśyaṁ kāmāptatvāt | ārūpyāptaṁ kasmānnocyata iti | tadapi hyakuśalena na vyatibhidyate | na vyatimiśrayata ityarthaḥ | yatra kileti vistaraḥ | kilaśabdaḥ paramate | yatra kilāntarābhavikaḥ antarābhave bhavo vipākaḥ | evamaupapattibhaviko'pi | trividhasya ca kāyavāḍanaskarmaṇo vipāko dhyānasaṁvarasaṁgṛhītayoḥ kāyavākkarmaṇoḥ dvitīyādiṣvapi dhyāneṣu sadbhāvādasti | tatraivoktaṁ śuklaṁ śuklavipākamiti | tadapi tūktaṁ sūtrāntara iti | tadapyārūpyāptam | asti karma śuklaṁ śuklavipākam | tad yathā prathame dhyāne | eva yāvad bhavāgra iti | anena svābhiprāya darśayati | yena kila śabda prayuktavān | saṁtānata etadvavasthāpitamiti | ekasmin santāne kuśalaṁ cākuśalaṁ ca samudācaratīti kṛtvā kuśalamakuśalena vyavakīryate | anyonyavirodhāditi kuśalamakuśalena virūdhyate akuśalañca kuśaleneti | dvirūpatā na yujyate |

nāvaśyamakuśalaṁ kuśalena vyavakīryata iti vistaraḥ | vyavakīryate na tvavaśyam | yasmāt kāmadhātau pratipakṣabhūtasya samādherabhāvadākuśalasya balavattvam | ata eva ca kuśalasya durbalatvam | tathāhi kāmadhātau mithyādṛṣṭyā kuśalamūlasamucchedo bhavati | na tu samyagdṛṣṭyā mithyādṛṣṭisamucchedo bhavati |

ābhiprāyiko hyeṣo'śuklaśabda iti | vipākaśuklatābhāvādaśuklaṁ na tu naiva śuklamityarthaḥ | api ca yacchuklamuktaṁ tanna bhavatītyaśuklam | mahatyāṁ śūnyatāyāmiti || mahāśūnyatārthasūtre | anivṛtāvyākṛtāśca śuklāḥ | akliṣṭatvāt | avipākaṁ dhātvapatitatvāditi | anāsravā dhamrāḥ na dhātupatitāḥ | dhātupatitaśca vipāka ityato'nāsravaṁ karmāvipākam | kasmādityāha | pravṛttivirodhata iti | anāsravaṁ hi karma dhātupatitānāṁ dharmāṇāṁ pravṛtti virūṇaddhi | na tu janayatītyavipākam |

[ dharmakṣāntiṣu vairāgye cānantaryapathāṣṭake |
yā cetanā dvādaśadhā karma kṛṣṇakṣayāya tata | | 61 | |
navame cetanā yā sā kṛṣṇāśuklakṣayāya ca |
śuklasya dhyānavairāgyeṣvantyānantaryamārgajā | | 62 | |
anye narakavedyānyakāmavedya dvayaṁ viduḥ |
dṛggheyaṁ kṛṣṇamanye'nyatkṛṣṇaśuklantu kāmajam | | 63 | | ]

karma karmakṣayāyeti dviḥ karmagrahaṇa yattat karmāstītyapadiṣṭam | tat karma sat saṁvidyamānamapracyutasvabhāvam | karmakṣayāya saṁvarttata ityasya caturthasya karmaṇī dyotanārtham | athavā vīpsāprayoga eṣaḥ | karmaṇaḥ karmaṇaḥ kṣayāya saṁvartata ityarthaḥ | catasṛṣviti vistaraḥ | dharmakṣāntigrahaṇa kāmavairāgye cānantaryamārgrahaṇa kāmāvacarasya kṛṣṇasya karmaṇaḥ prahāṇamārgatvāt | anāsravamārgasyaivehādhikṛtatvāllaukikā ānantaryamārgāstatprahāṇabhūtā api na gṛhyante |

śuklasya dhyānavairāgyeṣviti | kuśalasyaivetyavadhāryate | tatra kṛṣṇābhāvāt | kliṣṭasaṁskāraprahāṇamaṣṭābhiḥ | navamena tu kuśalasyāpi |

na hi tasya svabhāvaprahāṇamiti prāpticchedaprahāṇam | prahīnasyāpi kuśalasya saṁmukhībhāvāt | tadālambanakleśaprahāṇāditi | tadālambanasya kleśasya prahāṇāttasya kuśalasya prahāṇa bhavati | tadālambanakleśaprahāṇaṁ ca navamasya tadālambananarakavedanīyakleśaprakārasya prahāṇe sati bhavatīti | navamānantaryamārgacetanaiva kṛṣṇaśuklasya karmaṇaḥ kṣayāya bhavati | tadāhi navamasya kleśaprakārasya prāpticchede visaṁyogaprāptorūtpadyate | tasya ca kṛṣṇaśuklasya karmaṇo'nyasyāpi cānivṛtāvyākṛtasya sāsravasya dharmasya visaṁyogaprāptirūtpadyate iti varṇayanti | evaṁ caturdhyānavairāgyeṣvapi vaktavyam |

tena tadvedanīyamiti | tena narakagati naiyamyakāraṇena | tadvedanīyaṁ narakavedanīyamityarthaḥ | ato'nyatreti vistaraḥ | tato narakagateranyatra kāmadhātau manuṣyādigatāvakuśalasya kuśalasya ca karmaṇo vipākastena gatinaiyamyakāraṇena | tadanyakāmadhātuvedanīyamubhayamapyaviśeṣya miśrīkṛtya kṛṣṇaśuklamityuktam | na punarevaṁ grahītavyam | kuśalamapi kṛṣṇa śuklamevamakuśalamapīti |

kuśalenāmiśratvāditi na hi kuśalaṁ darśanaprahātavyamasti | na dṛṣṭiheyamakliṣṭamiti niyamādatra codyate | kāmāvacaraṁ dṛggheyaṁ kṛṣṇamiti viśeṣyaṁ vaktavyam | itarathā hi rūpyārūpyāvacarasyāpi darśanaheyasya kṛṣṇavipākatvavacanaprasaṅga iti | na vaktavyamanyat kṛṣnaśuklaṁ tu kāmajamiti | kāmajamityasyobhayaviśeṣaṇatvāt | kāmajaṁ dṛggheyaṁ kṛṣṇam | kāmajamanyat kṛṣnaśuklamiti | taddhīti vistaraḥ | taddhi kāmāvacaraṁ bhāvanāprahātavyam | kuśalaṁ cākuśalaṁ ca sambhavati | tanmiśrīkṛtyobhayamapi kṛṣṇaśuklamityuktam | na punaḥ pratyekam |

[ aśaikṣa kāyavākkarma manaścaiva yathākramam |
maunatrayaṁ tridhā śaucaṁ sarva sucaritatrayam | | 64 | | ]

trīṇi mauneyānīti | munitā vā munikarma vā mauneyaṁ kāpeyavat  | maunatrayamiti | muneridaṁ maunam | aśaikṣa iti vistaraḥ | aśaikṣa kāyakarmāvijñaptisvabhāvaṁ kāyamaunam | evaṁ vāḍyaunam | atha kasmādavijñaptireva gṛhyate na punarvijñaptirapi | vijñapteḥ sāsravatvenāśaikṣatvāsaṁbhavāt | mana eva manomaunamiti | svārthe vṛddhividhānāt | cittaṁ hi paramārthamuniriti | sarvakleśajalpoparateriti kāraṇaṁ vakṣyate | tat kila kāyavākkarmabhyāmaśaikṣābhyāmanumīyate aśaikṣamiti | katha tathāgato'numātavyaḥ | praśāntena kāyakarmaṇā praśāntena vākkarmaṇeti sūtre vacanāt | kilaśabdena vaibhāṣikamataṁ dyotayitvācāryaḥ svamatamāha | api khalviti vistaraḥ | cittāvijñaptya bhāvāditi | yasmāccittasyāvijñaptirnāstyato na manaskarmaviratisvabhāvam  | viramārthena ca maunamiti | viramo viratiḥ | sarvākuśalaviramārthena maunamityabhiprāyaḥ | ato mana eva sarvākuśalebhyo virataṁ maunamityucyate | sarvakleśajalpoparateriti vitathālambanajalpanāt kleśājalpā ityucyate | te cārhata uparatā ityarhan paramārthamuniḥ | śauceyānīti | śucibhāvaḥ | śauceyaṁ śaucamityarthaḥ | sarvagrahaṇaṁ sāsravānāsravasucaritaparigrahārtham | tāvatkālamatyantaṁ ceti tāvatkālaṁ duścaritamalāpakarṣakaṁ sāsraveṇa sucaritatrayeṇa | atyantamanāsraveṇa | taddhi bhikṣavaḥ prahīṇaṁ yadāryayā prajñayeti sūtrāt | mithyāmaunaśaucādhimuktānāṁ vivecanārthamiti | tūṣṇīmbhāvamātreṇa śuddhidarśino mithyāmaunādhimuktāḥ | kāyamalāpakarṣaṇamātreṇa śuddhidarśino mithyāśaucādhimuktāḥ | teṣāṁ vivecana tato darśanāt pracyāvanam | tadarthametānīti |

[ aśubhaṁ kāyakarmādi mata duścarita trayam |
akarmāpi tvabhidhyādi manoduścaritaṁ tridhā | | 65 | | ]

saṁcetanīyasūtre vacanāditi | sañcetanīyaṁ karma kṛtvopacitya narakeṣūpapadyate | kathaṁ ca bhikṣavaḥ sañcetanīyaṁ karma kṛtaṁ bhavatyupacitam | iha bhikṣava ekatyaḥ sañcitya trividhaṁ kāyena karma karotyupacinoti caturvidhaṁ vācā trividhaṁ manaseti vistareṇoktāha | katha bhikṣavastrividhaṁ manasā sañcetanīyaṁ karma kṛtaṁ bhavatyupacitam | yathāpīhaikatyo'bhidhyālurbhavati vyāpannacitto yāvanmithyādṛṣṭiḥ | khalu bhikṣava ihaikatyo bhavati viparītadarśīti vistaraḥ | na cānyadabhidhyādivyatirikta tatra manaskarmoktamiti abhidhyādaya eva manaskarmeti | dārṣṭāntikāḥ sautrāntikaviśeṣā ityarthaḥ |

evaṁ tu sati karmakleśayoraikya syāditi | abhidhyāvyāpādamithyādṛṣṭayaḥ kleśāḥ | ta eva karmeti | tadaikyaṁ syāt | naitadasti | kaścit kleśo'pi karma syāt iti | cetanā karma cetayitvā ceti vacanāt | yadyevaṁ sañcetanīyaṁ sūtraṁ kathaṁ nīyata ityāha | sūtre tviti vistaraḥ | sūtre tu cetanāyāstanmukhenābhidhyādimukhena pravṛttestairabhidhyādibhistāṁ cetanāṁ darśayati | abhidhyāluḥ khalu bhikṣavo bhavatīti vistareṇa | anyathā cetanāmataṁ bhikṣavaḥ karma vadāmi cetayitvā cetyetadvirūdhyate | karmakleśayoścaikye abhidharmavirodhaḥ syāt | parānugrahopaghātābhisandhyabhāva iti vistaraḥ | pareṣāmanugrahopaghātayorabhisandhyabhāve katha samyagdṛṣṭimithyādṛṣṭayoryathākramaṁ kuśalākuśalatvamiti | ato brīvīti tanmūlatvāditi | yasmāt parānugrahābhisandheḥ paropaghātābhisandheśca samyag dṛṣṭimithyādṛṣṭī mūla kāraṇamityarthaḥ | atastayoḥ kuśalākuśalatvam |

[ vipayayāt sucarita tadaudārikasaṁgrahāt |
daśa karmapathā uktā yathāyoga śubhāśubhāḥ | | 6 | | ]

yathāyogamiti yathāsambhavam | kathamityāha | kuśalāḥ sucaritebhyaḥ akuśalā duścaritebhyaśceti | kliṣṭaścānyo'pīti vadhabandhanādiḥ | tasya nātyaudārikatvāditi | tasya prayogapṛṣṭhabhūtasya kliṣṭasyānyasyāpi anatyaudārikatvāt | manoduścaritasya ca pradeśaścetanā | na saṁgṛhīteti vartate | madyādiviratidānejyādika iti | prathamenādiśabdena tāḍanabandhanādiviratirgṛhyate | dvitīyenāpi snapanodvartanaviṣamahastapradānādirgṛhyate | priyavacanā dika iti | ādiśabdena dharmadeśanādimārgakathanādirgṛhyate | manaḥ sucaritasya cetanā na saṁgṛhīteti vartate |

[ aśubhāḥ ṣaḍvijñaptirdvidhaikaste'pi kurvataḥ |
dvividhāḥ sapta kuśalā avijñaptiḥ samādhijā | | 67 | | ]

ṣaḍvijñaptiriti | ṣaḍvijñaptiravaśyam | na tvavijñaptireva ṣaḍityavadhāraṇam | maulavijñaptyabhāvāditi yasmānmaulī karmapathasaṁgṛhītā vijñaptirnāsti | ājñāpanavijñaptistvasti prayogasaṁgṛhīteti vaibhāṣikasiddhāntaḥ |

dvidhaika iti | dvidhaivaika ityavadhāraṇārtha ārambhaḥ | tatkālamaraṇa iti | vijñaptikālamaraṇe | kālāntaramaraṇe tvavijñaptireva bhavati | dvividhāḥ saptakuśalā iti | dvividhā evetyavadhāraṇam | vijñaptyadhīna tvāt samādānaśīlasyeti | śīla hi dvividha samādānaśīla prātimokṣasaṁvaro dharmatāśīlaṁ ca dhyānānāsravasaṁvarau | samādānaśīla vijñaptyadhīnam | taddhi parasmadādīyate | dharmatāśīla tu na vijñaptyadhīna cittamātrādhīnatvāt | ata evāha | avijñaptiḥ samādhijā iti |

[ sāmantakāstu vijñaptiravijñaptirbhavenna vā |
viparyayeṇa pṛṣṭhāni prayogastu trimūlajaḥ | | 68 | | ]

sāmantakāstu vijñaptiriti | kāmāvacarakarmapathaprayogā avaśyaṁ vijñaptiḥ | na tvavaśyamavijñaptirityata evāha | avijñaptirbhavenna veti | paryavasthāneneti | āhrīkyādinā | ghanaraseneti | ghanavegena | tasyānudharma ceṣṭeteti | tasya karmapasthānudharmamanusadṛśaṁ karma | tad yathā mṛte'pi prāṇini punaḥ prahāradāna koṣaṇaṁ māṁsacchedanam ityevamādi | dvau kuṣṇatīti śabdau | parasya carmāpanayanamarthaḥ | pūrvasyārthāntaraṁ draṣṭavyam | falaparipūritaśceti | prayogasya maulaḥ karmapathaḥ falaparipūriḥ | yo hi prayujyate maulaṁ karmapathaṁ na janayati tasya prayogafalamasti na tu falaparipūriḥ | evamanyeṣvapīti yathā tāvadiha kaścit parasvaṁ harttukāmo mañcāduttiṣṭhati śastraṁ gṛhṇāti paragṛhaṁ gacchati supto na vetyākarṇayati parasvaṁ spṛśati yāvanna sthānāt pracyāvayati tāvat prayogaḥ | yasmiṁstu kṣaṇe sthānāt pracyāvayati tatra yā vijñaptistatkṣaṇikā cāvijñaptirayaṁ maulaḥ karmapathaḥ | dvābhyāṁ hi kāraṇābhyāmadattādānāvadyena spṛśyate | prayogataḥ falaparipūritaśca | tataḥ paramavijñaptikṣaṇāḥ pṛṣṭha bhavanti | yāvattat parasva vibhajate vikīṇīte gopāyati anukīrtayati vā tāvadasya vijñaptikṣaṇā api pṛśṭha bhavantīti | evamanyeṣvapi pañcasu yathāsambhava yojyam |

maraṇabhavastha iti | mṛta eva | na caiṣa siddhānta iti | samaṁ prāk ca mṛtasyāsti na maulo'nyāśrayodayāt | iti siddhāntāt | tanna vaktavyam iti | vyaparopayatīti | viprakṛtāvasthāyāmayogāt | eva tu vaktavya syāt | mṛte prāṇini yā vijñaptistatkṣaṇikā cāvijñaptirayaṁ maulaḥ karmapatha iti | yaccāpīdamiti vistaraḥ | vaibhāṣikairasya śāstravākyasyaivamartho vyākhyātaḥ | atra śāstre prayogaśabdena pṛṣṭhamuktamiti | prayoga iva prayogaḥ | prayogasadṛśī yā kriyetyarthaḥ | asyārthasya virodhaḥ | kasmāt | maulasyaiva tadānīmanirūddhāt | mṛte prāṇini maulakarmapathavyavasthāpanādityatrābhiprāyaḥ | vaibhāṣika āha | yathā na doṣastathāstīti | katha ca na doṣa ityācāryaḥ | vaibhāṣikaḥ punarāha | maula evātra prayogaśabdenokta iti | kutra | yo'ya praśnaḥ syāt prāṇī hataḥ prāṇātipātaścānirūddha ityatra | pṛṣṭha prayogaśabdenoktamiti kimaya pakṣaḥ parityakta eva | sa ca na parityakta eva | ubhayamapi hi sambhavati | yadi maraṇabhavānantarakṣaṇavartī prāṇī bhavati atra prayogaśabdena maula ukta itīṣyate | tataḥ pareṇa tu pṛṣṭha iti | ācārya āha | vijñaptistarhi tadā kathaṁ maulaḥ karmapatho bhavatīti | mṛte hi prāṇini vijñaptirakiñcit karī  | na hi tena vijñaptiprahāreṇa mṛtasya māraṇa punarastīti manyamāno'ya pṛcchati | kasmādavijñapti na pṛcchati | yasmādasāvanidarśanatvādapratighatvācca prahārākhyā na bhavati | kathaṁ ca na bhavitavyamiti vaibhāṣikeṇokte | svābhiprāyamācāryo vivṛṇoti | asāmarthyāditi | prāṇini mṛte tayāḥ sāmarthya na dṛśyata iti vaibhāṣika āha | avijñaptiridānīṁ katha bhavatyasati sāmarthye maulaḥ karmapatha iti | yasmādevamavijñaptirasāmarthye'pi maulaḥ karmapatho bhavati | tasmāt prayogafalaparipūrikāle maulakarmapathaparisamāptikāle prāṇino mṛta tvāvasthāyām | tadubhayaṁ vijñaptyavijñaptyākhyaṁ karmapathaḥ syād yujyetetyarthaḥ |

evamanyeṣvapi yathāyogaṁ yojyamiti | yathā parasva hartukāmaḥ kāryasiddhaye parakīyaṁ hṛtvā tena paśunā bali kuryāt | dāreṣu cāsya vipratipadyeta taireva tadapahārārtham | anṛta piśuna parūṣa sāṁtvabhedaiścāsya mitrabhedaṁ kuryāt | yānyasya paritrāṇāya kalparen | abhidhyāṁ ca tat sve kuryāt | taddavyasvāmini ca vyāpāda mithyādṛṣṭi bṛhayet | eva kāmamithyācārādiṣu yathāsambhava yojyam | eṣā dik |

[ tadanantarāmbhūterabhidhyādyāstrimūlajāḥ |
kuśalāḥ saprayogāntā alobhadveṣamohajāḥ | | 69 ]

nātra sarveṣāṁ karmapathānāṁ lobhādibhirniṣṭheti | na ca sarveṣāṁ lobhena | kiṁ tarhi | keṣāñcideva kāmamithyācāradīnām | nāpi sarveṣāṁ vyāpādena | kiṁ tarhi | keṣāṁcideva prāṇātipātādīnām | evaṁ na sarveṣāṁ mohena | kiṁ tarhi | keṣāñcideva mithyādṛśṭyādīnāmeveti | tryambukāḥ varatāḥ | ādiśabdena vyāghrādayaḥ | yaśca mithyādṛṣṭipravartita iti | nāsti paraloka iti kṛtvā nirapekṣo hani | ayamapi mohajaḥ | anyalābhasatkārayaśo'rthamiti | anyalābhasyārthe parasva harati | yathāśvahārikaḥ | satkārasya yaśaso vārtha harati | idamapi lobhamadattādānam | yacca mithyādṛṣṭipravartita tadapi mohajamadattādānam | tatra mohaprādhānyāt | upaiti mātaramabrahyacaryārthe | upasvasāra mupaitīti vartate | upasvasāra bhaginīmityarthaḥ | upasagotrāmupaiti samānagotrāmityarthaḥ | upahāyajamānaḥ | ye cāhuriti vistaraḥ | udūkhalāditulyo mātṛgrāmaḥ | yathodūkhalādayaḥ sādhāraṇā upabhogyā eva strījanaḥ | tasmānna doṣo'styabhigacchatāmiti | mṛṣāvādādayo lobhajā dveṣajāśca purvavaditi | mṛṣāvādapaiśunyapārūṣyasaṁbhinnapralāpā lobhajā anyalābhasatkārayaśo'rtha vā | ātmasuhṛtparitrāṇārtha vā | dveṣajā vairaniryātanārtham | na ṭnarmayuktam | na parihāsayuktam | mithyādṛṣṭipravartita iti | nāsti paraloka iti nirmaryādasya yo mṛṣāvādo'yaṁ mohajaḥ | paiśunyādayastu | paiśunyapārūṣyābaddhapralāpāḥ | mṛṣāvādavat mohajāḥ | paiśunyādayastu | paiśunyapārūṣyābaddhapralāpāḥ | mṛṣāvādavat mohajāḥ | yaśceti vistaraḥ | yaśca vedasāṁkhya vaiśeṣikādyasatpralāpa | sa cāpi mohajaḥ saṁbhinnapralāpaḥ |

tasya ceti kuśalacittasya | nānāvāsaṁ praviśatīti | maṇḍalaṁ praviśatītyarthaḥ | nānāvāsā hi tasmin mahāsīmāmaṇḍale bhavanti | tṛtīye karmavācana iti | jñapticaturthena karmaṇā śrāmaṇera upasaṁpādyate | tatra jñaptyā idaṁnāmānamupasaṁpādayet saṅgha iti | liṅārtha ucyate | karmavācanena laṅrtha ucyate | imaṁ saṁgha upasampādayatīti | tatra karmavācanaṁ trirūcyate | tṛtīyasya karmavācanasyāparisamāpteḥ prayogaḥ karmapathasyāvagantavyaḥ | tasyāvasāne tu yā vijñaptistatkṣaṇikā vā'vijñaptirayaṁ maulaḥ karmapathaḥ | tata ūrddhva yāvanniśrayā ārocyanta iti | catvāro niśrayāścīvarapiṇḍapāta śayyāsanaglānapratyayabhaiṣajyalakṣaṇā yathoktena vidhinā tasyopasaṁpāditasyārocyante |

tadadhiṣṭhāna ca vijñapayati | niśrayā'dhiṣṭhāna ca vijñapti karotītyarthaḥ | avijñaptiśca yāvadanuvartate | yāvat saṁvaro na tyajyata ityarthaḥ |

[ vadhavyāpādapārūpyaniṣṭhā dveṣeṇa lobhataḥ |
parastrīgamanābhidhyādattādānasamāpanam | | 70 | |
mithyādṛṣṭestu mohena śeṣāṇāṁ tribhiriṣyate |
sattvabhogāvadhiṣṭhāna nāmarūpaṁ ca nāma ca | | 71 | | ]

idaṁ pṛṣṭham | vadhavyāpādapārūṣyaniṣṭhādveṣeṇeti | dveṣeṇaivetyavadhāraṇam | parityāgaparūṣacittasammukhībāvādīti | parityāgacittasaṁmukhībhāvāt prāṇātipātasya niṣṭhā dveṣeṇa | parūṣacittasaṁmukhībhāvāttu vyāpādapārūṣyayoḥ |

caturbhiḥ kāṇḍairūktā iti | caturbhirbhāgairūktāḥ | katham | vadhavyāpādapārūṣyaniṣṭhādveṣeṇa ityekaḥ kāṇḍaḥ | lobhataḥ parastrīgamanābhidhyādattādānasamāpanamiti dvitīyaḥ | mithyādṛṣṭestu moheneti tṛtīyaḥ | śeṣāṇāṁ tribhiriṣyata iti caturthaḥ kāṇḍaḥ | bhogādhiṣṭhānā iti | viṣayādhiṣṭhānāḥ | nāmarūpādhiṣṭhāneti | pañcaskandhadhiṣṭhānetyarthaḥ | nāma hi vedanādayaḥ skandhāḥ | rūpaṁ rūpaskandhaḥ | adhiṣṭhānam adhikaraṇaṁ viṣaya ityarthāntaram | nāmakāyādhiṣṭhānā mṛṣāvādādayo vāṅnāmni pravartanta iti kṛtvā |

samaṁ prāk ca mṛtasyāsti na maulo'nyāśrayodayāt |
senādeścaikakāryatvāt sarvakartṛvadasti saḥ | | 72 | |

na maula iti | pratiṣedhāt pṛṣṭhamapi na bhavatīti gamyate | maulapūrvatvāt pṛṣṭhasya | na ca prāṇātipātāvadyena spṛśyata iti | na maulenetyabhiprāyaḥ | anyāśrayodayāditi | visabhāgāśrayodayādityarthaḥ |

arthato hi te'nyonyaṁ prayoktāra iti | na vācā te'nyonyaṁ prayoktāraḥ | kiṁ tarhi | prāṇātipātakāraṇābhyupagamādarthata iti darśayati | ekakāryatvāt |

[ prāṇātipātaḥ saṁcintya parasyābhrāntimāraṇam |
adattādānamanyasvasvīkriyā balacauryataḥ | | 73 | | ]

saṁjñāya parichidyetyarthaḥ | nānya bhramitveti | na bhrāntyā anyaṁ mārayatītyarthaḥ | kṣaṇikeṣu skandheṣviti | svarasenaiva vinaśvarāṇāṁ skandhānāṁ kathamanyenaiṣāṁ nirodhaḥ kriyate ityabhiprāyaḥ | prāṇo nāma vāyuḥ | kāyacittasaṁniśrito vartata iti | kathaṁ cittasaṁniśrito vāyuḥ pravartate cittapratibaddhavṛttitvāt  | tathāhi nirodhāsaṁjñisamāpattisamāpannasya mṛtasya ca na pravartate | śāstre'pyuktam | ya ime āśvāsapraśvāsāḥ  | kiṁ te kāyasanniśritā vartanta iti vaktavyam | cittasaṁniśritā vartanta iti vaktavyam | naiva kāyacittasaṁniśritā vartanta iti vaktavyam | kāyacittasanniśritā vartanta iti vaktavyam | āha | kāyacittasanniśritā vartanta iti vaktavyamiti vistaraḥ | tamati pātayati iti | taṁ prāṇaṁ vināśayatītyarthaḥ | utpannasya svarasanirodhādanāgatasyotpatti pratibadhan nirodhayatītyucyate | yathā pradīpa nirodhayati | ghaṇṭāsvana vā | kṣaṇikamapi santam | kathaṁ ca sa nirodhayati | anāgatasyotpattipratibandhāt | jīvitendriyaṁ vā prāṇa iti | cittaviprayuktasvabhāvamena darśayati |

kasya tajjīvitam | yastadabhāvānmṛta iti | yaḥ prāṇī jīvitasyābhāvānmṛto bhavati sa bauddhānāṁ nāsti nairātmyavāditvāt | ata evaṁ pṛcchati | kasyeti ṣaṣṭhīm | pudgalavāde pudgalapratiṣedhaprakaraṇe | asatyātmani kasyeyaṁ smṛtiḥ | kimathaiṣā ṣaṣṭhītyatra pradeśe cintayiṣyāmi | āstāṁ tāvadetat sāmānyāsikamityabhiprāyaḥ | tasmāt sendriyaḥ kāyo jīvatīti | sendriyasyaiva kāyasya tajjīvita nātmana iti darśayati | sa eva cānindriyo mṛta iti |

abuddhipūrvāditi vistaraḥ | asañcintyakṛtādapi prāṇātipātaṁ karturadharmo yathāgnisaṁsparśadabuddhipūrvādasañcintyakṛtāddāha iti | nirgranthā nagnāṭakaḥ | teṣāṁ nirgranthānāmeva vādinām abuddhipūrve'pi parastrīdrśana saṁsparśana eṣa prasaṅgaḥ | pāpaprasaṅga ityarthaḥ | agnidṛṣṭāntāt | nirgranthaśiroluñcane vā nirgranthaśiraḥkeśotpāṭane ca | duḥkhotpādanabuddhayabhāve'pyadharma prasaṅgaḥ | agnidāhavat | kaṣṭatapodeśane ca | nirgranthaśāsturadharmaprasaṅgo buddhayanapekṣāyām | parasya duḥkhotpādanamadharmāya bhavatīti kṛtvā | tadvisūcikāmaraṇena ca | nirgranthānāṁ visūcikayā ajīrṇena maraṇe | dāturannadāturadharmaprasaṅgaḥ | annadānena maraṇakāraṇāt | abuddhipūrvo'pi hi prāṇivadhaḥ kāraṇamadharmasyeti | mātṛgarbhasthayośca | māturgarbhasthasya cānyonyaduḥkhanimittatvāt adharmaprasaṅgaḥ | tata evāgnidṛṣṭāntāt | vadhyasyāpi ca tatkriyāsambandhāt | prāṇātipātakriyāsambandhāt | adharmaprasaṅgaḥ | vadhye hi sati prāṇātipātakriyā vadhakasya bhavati | agnisvāśrayadāhavat | agnirhi na kevalamanyajanaṁ dahati | kiṁ tarhi | svāśrayamapi indhanaṁ dahatīti | tadvat | na hi teṣāṁ cetanāviśeṣo'pekṣyate | kārayataśca pareṇa vadhādi adharmasyāprasaṅgaḥ | pareṇāgniṁ sparśayataḥ sparśayitustenādāhavat | āgneyadharmābhyupagamāt | acetanānāṁ ca kāṣṭhādīnāṁ kāṣṭhaloṣṭavaṁśādīnām | gṛhapāte tatrāntaḥsthitānāṁ prāṇināṁ vadhāt | pāpaprasaṅgaḥ | na hi buddhiviśeṣaḥ pramāṇīkriyate | na vā dṛṣṭāntamātrādahetukāt | siddhirasyārthasyeti |

anyatra saṁjñāvibhramāditi | yadi devadattadravyaṁ harāmīti abhiprāyamāṇo yajñadattadravyaṁ harati nādattādānamityabhiprāyaḥ |

parinirvāṇakāle parigṛhītamiti | dātṛjanapuṇyānugrahārtham | aparigrahe hi stūpe dānamafala syāt | pratigrāhakābhāvāt | parivartakaṁ mṛtasya bhikṣoḥ cīvarādidravyam | kṛte karmaṇi jñaptikarmaṇi |

[ agamyāgamanaṁ kāmamithyācāraścaturvidhaḥ |
anyasaṁjñoditaṁ vākyamarthābhijñe mṛṣāvacaḥ | | 74 | | ]

garbhiṇīgamane garbhoparodhaḥ | pāyayantī stanyopabhogāvasthaputrikā strī | abrahyacaryakaraṇe hi tasyāḥ stanyaṁ kṣīyate | bālakasya vā puṣṭaye tat stanyaṁ na bhavatīti |

prāṇātipātavaditi | yathā devadattaṁ mārayāmītyabhiprāyeṇa yajña dattaṁ mārayato na prāṇātipāto bhavati | tadvat | ihānyasmin vastuni prayogo'bhipretaḥ anyacca vastu paribhuktamiti | na syāt kāmamithyācāra ityapare |

antato rājña iti | yadyanyaḥ kaścidakṣitā nāsti | antataḥ sarvapaścādrājño'ntikāt sa kāmamithyācāraḥ | tasya hi tanna marṣaṇīyamiti |

[ cakṣuḥśrotramanovijñānānubhūtaṁ tribhiśca yat |
taddṛṣṭaśrutavijñātamataṁ coktaṁ yathākramam | 75 | | ]

āhosvidabhijñātu samartha iti | yo'pi hyarthamabhijñātuṁ samarthaḥ so'pyarthābhijña iti śakyate vaktum | arthamabhijānīta iti | viprakṛtāvasthāyāmabhipretatvāt | manovijñānaviṣayatvādvākyārthasyeti | nāstyatra devadatto'sti vetyucyamāne śabdaḥ śrotrā vijñāyate | tadanantarantu cakṣurādisamūho devadatto vākyārtho vikalpena manovijñānena vijñāyate | tenāvijñaptireva maulaḥ karmapathaḥ syāt | vāgvijñapteḥ śrotravijñānena saha nirodhāt | iṣyate ca vijñaptayavijñapti svabhāvo maulaḥ karmapatha iti |

mṛtakalpāni | ata eteṣu matākhyeti | nairūktaṁ vidhimālambya vaibhāṣikā vyācakṣate | svendriyaiḥ prāptā matā ityācāryasaṅghabhadraḥ | vistareṇa yāvanmanasā dharmā iti | ye tvayā ghrāṇena gandhā na ghrātāḥ jihvayā rasā nāsvāditāḥ kāyena spraṣṭavyāni na spṛṣṭāni yāvat yai tvayā manasā dharmā na vijñātā iti | triṣu viṣayeṣu rūpaśabdadharmeṣu dṛṣṭaśrutavijñātāpadeśād yathākramam | gandhādiṣu gandharasaspraṣṭavyeṣu matākhyā gamyate | te mataśabdenocyante | evaṁ cāniṣyamāṇe gandhādiṣu matākhyetyaniṣyamāṇe | dṛṣṭādibhāvavāhyatvāt | gandhādīnāmarūpalakṣaṇatvena dṛṣṭabhāvavāhyatvād aśabdadharmāyatanalakṣaṇatvena ca śrutavijñātabhāvavāhyatvāt | gandhādiṣu vyavahāro na syāt | dṛṣṭa iti vā yāvadvijñāta iti vetyeṣā yuktiḥ | teṣu matākhyeti | ācārya āha | sūtraṁ tāvaditi vistaraḥ | anyārthatvāditi yasmāt sūtrasyānya evārthaḥ | sūtrārtha vravīti | atra ca tava ṣaḍvighe viṣaye rūpādau | caturṣu dṛṣṭādivyavahāreṣu dṛṣṭa śruta mata vijñāta vyavahāreṣu | dṛṣṭādivyavahāramātraṁ bhaviṣyatīti | rūpe dṛṣṭamiti vyavahāro bhaviṣyati | yāvadvijñātamiti | evaṁ śabdādiṣu atra ca te mālakīmātardṛṣṭe viṣayaṣaṭke dṛṣṭamātraṁ bhaviṣyati | śrute viṣayaṣaṭke mate vijñāte viṣayaṣaṭke evaṁ vijñātamātramityevaṁ tat sūtrapada vyākhyāyata ityabhiprāyaḥ | na hi priyā priyanimittādhyāropastava bhaviṣyatīti sūtrārthaḥ | nanu ca yāni tvayā cakṣuṣā rūpāṇi na dṛṣṭānītyevoktāni | na tu na śrutāni yāvanna vijñātānītyevoktāni | evaṁ śabdā na śrutā ityevoktāḥ | na tu na dṛṣṭā yāvanna vijñātā ityuktāḥ | evaṁ yāvaddharmā na vijñātā ityevoktāḥ | na tu na dṛṣṭā yāvanna spṛṣṭā iti | naiṣa doṣaḥ | udāharaṇarūpametaduktaṁ bhagavatā | yathāhi rūpāṇi na dṛṣṭānītyuktāni tathā na śrutāni yāvanna vijñātānīti vaktavyāni | evaṁ śabdādiṣu vaktavyam | tenaiva lakṣaṇamucyate | yat pañcabhirindrayairiti vistaraḥ | yat pañcabhirindriyaiḥ pratyakṣaṁ rūpādi taddṛṣṭam | yat parata āgamitaṁ viṣayaṣaṭkamapi tacchatam | yad yuktanumānato rūcitamabhipretaṁ tanmatam | yuktanumānamityavyabhicāryanumānam | tacca ṣaḍiṣayagocaram | ṣaṣṭho'nyatra dṛṣṭāditi | ṣaṣṭho viṣayo dharmāḥ | sa dṛṣṭavyavahāra varjayitvā tribhiḥ śrutādibhirvyavahārairvyavahriyate | ato nāsti gandhādiṣu vyavahārābhāvaprasaṅgaḥ | tasmād yuktirapyeṣā na yuktirbhavati | yā vaibhāṣikairūktā | evaṁ cāniṣyamāṇa ityevamādikā | yasmādanyathāpi gandhādiṣu vyavahāro bhavatīti |

yat pratyakṣīkṛtaṁ cakṣuṣeti | na pañcabhirindriyaiḥ | yacchotreṇa śruta parataścāgamitamiti ubhayamapyabhīṣṭam | pratyātmaṁ pratisaṁveditam | sukhādyasamāhitena cittena | adhigatantu samāhitena | laukikenaiva na lokottareṇa | laukikaṁ vyavahārādhikārāt | tadeva yogācāranayenāpi ṣaḍapyete viṣayāḥ pratyekaṁ yathāsambhava dṛṣṭā iti vā vyavahriyante | śrutā matā vijñātā ityevetyato nāsti gandhādiṣu vyavahārābhāvaprasaṅga iti |

yaḥ kāyenānyatheti | kāyasaṁjñayā yo'rtha gamayati | tasyāpi mṛṣāvādaḥ | parākrameta vyāyaccheta | vācā parākrameteti | vācā paraṁ marayedityarthaḥ | iha tu prāṇātipātasya kāyikatvāt kāyikyevāvijñaptirmaula saṁgṛhītā | na vācikī | nāpyatra kāyikī vijñaptiḥ syāt | kāyena parākrame teti atra mṛṣāvādasya vācikatvāt vācikyevāvijñaptirmaulasaṁgṛhītetyavagantavyam | ubhayāvadyena veti | kāyavāgavadyena | ṛṣīṇāṁ manaḥ pradoṣeṇa kāyāvadyena yogo bhavati | poṣadhanidarśanaṁ cātneti | vāgavadyena yogo bhavati | bhikṣupoṣadhe hi kaccittha pariśuddhā iti vinayadhareṇānuśrāvite yadi kaścid bhikṣuḥ satīmāpatti nāviṣkuryāt | tūṣṇīmbhāvenaivādhivāsayet sa mṛṣāvādī bhavediti | kathaṁ tayoḥ karmapathaḥ sidhyatīti | kathaṁ tayorṛṣibhikṣoḥ kāyavāgbhyāmaparākramamāṇayoḥ prāṇatipāto mṛṣāvādaśca yathākramaṁ karmapathaḥ sidhyatīti | kartavyo'tra yatnaḥ | vaibhāṣikaiḥ kartavyaḥ samādhirityarthaḥ | atrācāryasaṁghabhadraḥ samādhimāha | ṛṣayo'rthata ājñāpayitāro bhavanti teṣāṁ hi sattvaparityāgapravṛttaṁ pāpāśayamavetyāmanuṣyāstadabhiprasannāḥ kāyena parākramante | yena teṣāmṛṣīṇāṁ karmapatha utpadyate | katham | paravijñaptyeti | avaśyaṁ tathāvidhasya kāyavāgvikārā bhavanti | api ca śapanti te tathā | tatra cāvaśyaṁ kāyavāk ceṣṭayā bhavitavyam | anye tvāhuḥ | na kāmadhātāvavaśyamavijñaptiḥ sarvaiva vijñaptayadhīnā bhavati | falaprāptaiyava sahapañcakādīnāṁ prātimokṣasaṁvarotpatti sambhavāt | ityakuśalāpyevaṁjātīyā kācidvijñaptimatareṇāpi syāt | pūrvavijñaptaṁ tairiti avaśyamitaratrāpi bhaviṣyati | ṛṣīṇāṁ tāvaduktaṁ poṣadhamṛṣāvāde'pi | yadapariśuddhaḥ saṅghamadhyaṁ praviśati niṣīdati svayamīryāpatha kalpayati | tatsaṁbaddhaṁ vā yatkiñcit bhāṣate | sāsya pūrvavijñaptiriti |

[ paiśunyaṁ kliṣṭacittasya vacanaṁ parabhedane |
pārūṣyamapriyaṁ sarvaṁ kliṣṭasaṁbhinnalāpitā | | 76 | |
ato'nyatkliṣṭamityanye lapanāgītanāṭyavat |
kuśāstravaccābhidhyā tu parasvaviṣamaspṛhā  | 77 | |
vyāpādaḥ sattvavidveṣo nāstidṛṣṭiḥ śubhāśubhe |
mithyādṛṣṭistrayo hyatra panthānaḥ sapta karma ca | | 78 | |

sarva kliṣṭaṁ vacanaṁ saṁbhinnapralāpa iti | mṛṣāvādādi trayamapi | na kevalamanyakliṣṭam | saiva ca saṁbhinnapralāpiteti | yasya guṇasya hi bhāvād dravye śabdaniveśastasya tadabhidhāne tvatalāviti | tatpratyayena kliṣṭavacanalakṣaṇaḥ saṁbhinnapralāpa ucyate | tadyogena hi saṁbhinnapralāpayogena hi | sa pudgalaḥ saṁbhinnapralāpī bhavati |

mṛṣāvādāditrayāt yadanyakliṣṭaṁ vacanaṁ sa saṁbhinnapralāpa ityuktodāharaṇaṁ darśayannāha | lapanāgītanāṭyavat kuśāstravacceti | lapanāṁ karotīti | lābha yaśa skāmatayā sevābhidyotikāṁ vāca niścārayatītyarthaḥ | paridevasaṁgaṇikādikamiti | ādiśabdena paridevasaṁgaṇikābhyāṁ yo'nyaḥ kliṣṭacittānāṁ kaścidālāpaḥ |

āvāhavivāhādyabhilāpasadbhāvāditi | āvāho dārikāyā dārakagṛhaganam | vivāho dārakasya dārikāgṛhāgamanam | āvāhaḥ praveśanakaḥ | vivāhaḥ pariṇayanamityapare | ādiśabdena raktacittānāmālāpaḥ |

viṣameṇānyāyeneti uddeśanirdeśarūpau paryāyau | tathāhīti vistaraḥ | yasmāt pañcānāṁ nivaraṇānāmadhikāreṇa | kāmacchandaṁ kāmatṛṣṇā svabhāvamadhikṛtyoktam | so'bhidhyāṁ loke prahāya vigatābhidhyena cetasā bahulaṁ viharati | vyāpāda styānamiddhamauddhatyakaukṛtya vicikitsāṁ loke prahāya tīrṇakāṅkṣo bhavati | tīrṇavicikitsaḥ | akathakathī kuśaleṣu dharmeṣu | sa pañcanivaraṇāni prahāyetyevamādi | ato jñāyate sarvaiva kāmāvacarī tṛṣṇābhidhyeti |

audārikaduścaritasaṁgrahāditi | daśasvakuśaleṣu karmapatheṣu yadaudārikaṁ duścaritaṁ tat saṁgṛhītam | na sarvam evaṁ kuśaleṣu | ato na sarvābhidhyā karmapathaḥ | kiṁ tarhi | yā parasve viṣamaspṛhā sā karmapatha ityapareṣāmabhiprāyaḥ | mā bhūccakravartināmuttarakauravāṇāṁ cābhidhyā karmapatha iti | na hi tatra kāmāvacarī tṛṣṇā nāsti | na ca tatrākuśalāḥ karmapathā iṣyante |

saiṣā sākalyena karmafalāryāpavādiketi | tathā hyeṣā paṭhyate | nāsti dattaṁ nāstīṣṭaṁ nāsti pūtaṁ nāsti sucaritaṁ nāsti duścarita nāsti sucaritaduścaritānāṁ karmaṇāṁ falavipākaḥ | nāstyaya lokaḥ | nāsti paralokaḥ | nāsti mātā | nāsti pitā | nāsti sattva upapādukaḥ | na santi loke'rhanta iti | tatra nāsti datta yāvannāsti duścaritamiti karmāpavādikā | tathā nāsti mātā nāsti piteti karmāpavādikaiva | nāsti sucaritaduścaritānāṁ karmaṇāṁ falavipākaḥ | nāstyayaṁ lokaḥ | nāsti paralokaḥ | tathā nāsti sattva upapāduka iti falāpavādikā | na santi loke'rhanta ityāryāpavādikā | ādimātraṁ tu śrloke darśitamiti | nāsti dṛṣṭiḥ śubhāśubha iti udāharaṇamātratvāt |

karmaṇaḥ panthāna iti | cetanākhyasya karmaṇaḥ panthānaḥ | kathamityāha tatsaṁprayogiṇī hi cetanā | abhidhyādisaṁprayogiṇī teṣāmabhidhyādīnāṁ vāhena gatyā vahati gacchatītyarthaḥ | tadvaśena tathābhisaṁskaraṇāt | yasmādabhidhyādīnāṁ yathākramaṁ saktipratikūlamithyānitīraṇākārāṇāṁ vaśena | tadanurūpā cetanābhisaṁskaroti | cetayata ityarthaḥ | atasteṣāṁ vāhena vahati | karma ca | kāyavākkarmasvabhāvatvāt | karmaṇaśca cetanākhyasya panthāna iti karmapathāḥ | tatsamutthāna cetanāyāḥ kāyavākkarmasamutthāna cetanāyāḥ | tānadhiṣṭhāya tān prāṇātipātādīnadhiṣṭhāya pravṛtteḥ | asarūpāṇāmapyekaśeṣasiddheriti | śabdasarūpāṇāmarthasarūpāṇāṁ vā ekaśeṣa iṣyate | yathā vṛkṣaśca vṛkṣaśca vṛkṣau | vakaśca kuṭiśca vakrāviti | iha tu karma ca karmapathāśceti na karmaśabdasya karmapathaśabdasya ca sārūpyaṁ śabdato nāpyarthataḥ | karmārthasya karmapathārthasya ca bhinnatvādekaśeṣo na prāpnoti | yasmāttvasarūpāṇāṁ sākalye naikadeśena tu sarūpāṇāmekaśeṣaḥ sidhyati | iṣyata ityarthaḥ | tad yathāguṇo yaṅlukoriti | yaṅ ca yaṅluka yaṅlukau | tayoriti | na śakyate vaktum | yaṅ ca luk ca yaṅlukau iti ayaṁ luko'niṣṭatvāt | ekadeśasārūpyāt tu | yaṅo yaṅlugekadeśasya ca yaṅ iti sārūpyāt sidhyatyekaśeṣo yaṅlukoriti | ato jñāpakāt ayamapi sidhyati | karma ca karmapathāśca karmapathā iti | paścāt punaḥ sarūpaikaśeṣaḥ | karmapathāścābhidhyādayaḥ karmapathāśca prāṇātipātādaya iti karmapathāḥ | athavaiva yojanā | karmaṇaḥ panthānaḥ karmapathāḥ | karma ca te karmapathāśca karmakarmapathāḥ | karmapathāścābhidhyādayaḥ | karmakarmapathāśca prāṇātipātādayaḥ | karmapathā iti | evamanabhidhyādaya iti vistaraḥ | kuśalā api karmapathā evameva yojyāḥ | anabhidhyādayo hi karmaṇaḥ panthāva eva | prāṇātipātaviratyādayaśca karma ca karmaṇaśca panthāna iti |

yasmāttadartha iti vistaraḥ | yasmānmaulakarmapathārtha teṣāṁ tatprayogāṇāṁ pravṛttiḥ | yasmācca maulakarmapathamūlikā teṣāṁ tatpṛṣṭhānāṁ pravṛttiḥ | ato na tāni karmapathāḥ | yadyapi karmapatho'pi karmapathasya prayoga uktaḥ | sa tu maulatvāt karmapatho na tu prayogapṛṣṭhabhūtatvāditi | yathaudārikasaṁgrahādityuktaṁ prāgiti | tadodārikasaṁgrahāddaśa karmapathā uktā iti vacanāt | yāni prayogapṛṣṭhāni tāni na saṁgṛhītāni | yeṣāṁ ceti vistaraḥ | yeṣāṁ maulānāmukarṣāpakarṣeṇādhyātmikabāhyānāṁ bhāvānāmutkarṣāpakarṣo loke bhavataḥ | na tu prayogapṛṣṭhānām | atasta eva karmapathāḥ | teṣāṁ cotkarṣāpakarṣeṇa tadutkarṣāpakarṣa vakṣyati | sarve'dhipatiniṣyandavipākafaladā matāḥ ityatra | ato na tāni prayogapṛṣṭhāni karmapathāḥ |

teṣāṁ te kathaṁ karmapathā iti | na hi teṣāmabhidhyādibhyonyat manaskarmāsti cetanā | yasya karmaṇaste'bhidhyādayaḥ panthāna iti karmapathāḥ syuḥ | ta evaṁ praṣṭavyā iti | taireva parihāro vaktavyo ya evaṁ manyante | api tu śakyamiti vistaraḥ | svamatena tatpakṣa samarthayati | itaretarāvāhanādveti | kim | te'bhidhyādayaḥ karmapathā iti prahṛtam | abhidhyā vyāpādamithyādṛṣṭī āvāhayati | te ca tāmiti | karma ca te | karmaṇaścaiṣāmekatarasya panthāna iti karmapathāḥ |

mūlacchedaścheda-dṛṣṭyā kāmaptotpattilābhikaḥ |
falahetūpavādinyā sarvayā kramaśo nṛṣu | | 79 | |
chinatti strī pumān dṛṣṭicaritaḥ so'samanvayaḥ |
sandhiḥ kāṁkṣāstidṛṣṭeḥ syānnehānantaryakāriṇaḥ | | 80 | |

mithyādṛṣṭyā kuśalamūlasamuccheda ityetamartha vaktukāma upodghātaṁ vravīti | sarva ete'kuśalānāmiti vistaraḥ | adhimātraparipūrṇayeti | adhimātrādhimātrayetyarthaḥ | kintarhi śāstra uktamiti | yadi mithyādṛṣṭayā kuśalamūlasamucchedo nākuśalamūlaiḥ | yattacchāstra uktam | yairakuśalamūlaiḥ kuśalamūlāni samucchinattītyādi | tāni hi lobhādisvabhāvāni | na mithyādṛṣṭisvabhāvānītyartha | akuśalamūlādhyāhṛtatvāditi vistaraḥ | akuśalamūlairlobhādibhiradhimātrairmithyādṛṣṭiradhyāhṛtāpanītā | tasmāt | akuśalamūlādhyāhṛtatvāt mithyādṛṣṭeḥ | teṣveva tatkarmopadeśaḥ | teṣvevākuśalamūleṣu | mithyādṛṣṭeḥ kuśalamūlasamucchedakaṁ yat karma tasyopadeśaḥ |

prajñaptibhāṣyaṁ tarhi kathaṁ nīyate | yadi kāmāvacarāṇi kuśalamūlāni samucchidyante | rūpārūpyāvacarairasamanvāgatatvāditi varṇyate | tatprāptidūrīkaraṇamiti | rūpārūpyāvacarāṇāṁ prāpterdūrīkaraṇamabhipretya tasya pudgalasya | etaduktaṁ traidhātukāni kuśalamūlāni samucchinnānīti | kathaṁ ca punastatprāptidūrīkaraṇam | santatestadabhājanatvāpādanāt | yasmādasau tatsantatiḥ pūrva bhājanabhūtā tatprāptīnām | kuśalamūlasamucchedādidānīṁ tatprāptīnāmabhājanamāpāditeti | atastatprāptirdūrīkṛtā bhavati |

prāyogikebhyaḥ pūrvaṁ parihīṇatvāditi | śrutacintābhāvanāmayebhyaḥ prāyogikebhyaḥ pūrvamevāso mṛdumṛdvavasthāyāṁ tebhyaḥ parihīṇaḥ | tadaiva tasya prāpticcheda ityarthaḥ |

ānantaryavimuktimārgasthānīye iti | hetvapavādinī ānantaryamārgasthānīyā | falāpavādinī vimuktimārgasthānīyā | taduktaṁ bhavati | ume api ete hetufalāpavādinyau mithyādṛṣṭī kuśalamūlasamucchede vyāpriyete | naikaiveti |

aparaḥ pakṣaḥ sāsravālambanayaiveti | duḥkhasamudayālambanayā nānāstravālambanayānirodhamārgālambanayā ityarthaḥ | sabhāgadhātvālambanayaiva ceti | kāmadhātvālambanatyaivetyarthaḥ | na visabhāgadhātvālambanayā na rūpārūpyadhātvālambanayā | kuśalamūlāni samucchidyanta ityadhikṛta kasmādityāha | saṁprayogamātrānuśāyitvena durbalatvāditi | anāsravālambanā visabhāgadhātvālambanā ca yā mithyādṛṣṭiḥ sā saṁprayogamātreṇa saṁprayukteṣu dharmeṣvanuśete nālambanataḥ | tasmādasau durbalā bhavatyato na tayā samucchidyante |

evaṁ tu varṇayanti vaibhāṣikāḥ | sarvayeti | yā ca hetumapavadate yā ca falam | yā ca sabhāga dhātumālambate yā ca visabhāgam | yā ca sāsrava yā cānāsravamālambate | sarvayaiva tayā samucchidyante  |

darśanaprahātavyā | iveti | yathā duḥkhādidarśanaheyāḥ kleśā navaprakārā api duḥkhādisatyadarśanāt sakṛt prahīyante tadvannaprakārāṇyapi kuśalamūlāni sakṛt samucchidyanta ityeke |

bhāvanāhetakleśavaditi | yathā navaprakāreṇa mārgeṇa navaprakāraḥ kleśaḥ prahīyate | yāvadadhimātrādhimātreṇa mṛdumṛduḥ | evaṁ navaprakārayāpi mithyādṛṣṭayā navaprakārāṇi kuśalamūlāni samucchidyante | mṛdumṛvdyā mithyādṛṣṭyā adhimātrādhimātraḥ kuśala mūlaprakāraḥ samucchidyate | yāvadadhimātrādhimātrayā mṛdumṛduḥ kuśalamūla prakāra iti | evamayaṁ granthaḥ paripālito bhavati | yadi bhāvanāheyakleśavad yathoktaṁ tāni samucchidyante | aṇu sahagatāni | mṛdumṛdūni yairakuśalamūlaiḥ kuśalamūlāni samucchinattīti | adhimātrādhimātrairakuśalamūlaiḥ kuśalamūlasamuccheda uktaḥ | na mṛdumṛdvādbhirityabhiprāyaḥ | yadi kramaśaḥ samucchidyante'sya tarhītyādi | katham | samāptimetat sandhāyoktamiti | kuśalamūlasamucchedasamāpti sandhāya katamāni adhimātrāṇiti vistareṇa etaduktam | mṛdumṛdvādisamucchedastvanukto'pi grahītavyaḥ | tasmāt samāptimeva sandhāyaitaduktam | tairniravaśeṣacchedāt | yasmāttairnavabhirmithyādṛṣṭiprakāraiḥ kuśalamūlānāṁ niravaśeṣacchedo bhavati | eko'pi hi prakārasteṣāmasamucchinna iti | mṛdumṛdunavamaḥ prakāraḥ sarveṣāṁ navānāmapi prakārāṇāṁ punarūṭpattau hetuḥ syāditi | ataḥ samāptimetat sandhāyoktam |

ubhayeneti | vyutthānena cāvyutthānena ca | tattyāgāttasya tyāga iti | yo mṛdumṛdunā cittena saṁvaraḥ samātta āsīt | tasya mṛdumṛdoścttasya mṛdumṛdukuśalamūlasaṁprayuktasya tyāge samucchede tasya saṁvarasya tyāgo bhvati | evaṁ yāvad yo'dhimātrādhimātreṇa cittena samāttaḥ saṁvaraḥ | tattyāgāttasya tyāga iti |

karmafāle pratyakṣatvāditi | aciropapannasya devaputrasa trīṇi cittāni samudācaranti | kuto'haṁ cyutaḥ kutropapannaḥ kena karmaṇetyevaṁkarmafalapratyakṣatvānna deveṣu kuśalamūlāni samucchidyante | jambudvīpa eveti | tatra viśeṣeṇa tārkikatvādityabhiprāyaḥ | sarvālpairaṣṭābhirindriyaiḥ samanvāgataḥ pañcabhirvedanendriyaiḥ kāyajīvitamana indriyaiśca | samucchinnakuśalamūla eva | tasya hi śraddhādīni samucchinnāni | pṛthagjanatvācca nājñāsyāmīndriyāṇi santi | cakṣurādīnyapi na santi | vaikalyayoge | kramamaraṇāvasthāyāṁ vā | evaṁ paurvavidehako gaudānīyaka iti | atideśādastyanayorapi kuśalamūlasamuccheda iti darśayati |

chinatti strī pumāniti | strī pumāṁśceti | ca śabdo lupanirdiṣṭaḥ | yaḥ strīndriyeṇa samanvāgato niyatamasāvaṣṭābhirindriyaiḥ samanvāgataḥ | caturbhirvedanendriyaiḥ tribhiśca kāyajīvitamana indriyaiḥ strīndriyeṇāṣṭāmena | śraddhādīni samucchinnakuśalamūlāvasthāyāṁ vyabhicāryanta ityabhiprāyaḥ | ayameva cātrārtho virūdhyate | cakṣurādīnyapi vyabhicāryante pūrvavat |

teṣāmapīti | teṣāmapi samucchaittṝṇāmuktānāṁ tṛṣṇācarito na samucchinatti | dṛdagūdapāpāśayatvāditi | dṛdo gūdaḥ pāpaścāśayo'bhiprāyo'syeti samāsaḥ | dṛdaḥ sthiraḥ | gūdaḥ pracchannaḥ | pāpo'kalyāṇaḥ | tṛṣṇācaritapakṣatvāditi | tṛṣṇācaritajātīyatvādityarthaḥ | yathā tṛṣṇācaritaścalāśayaḥ | tadvatte śaṇṭhādaya iti | āpāyikavacca | yathāpāyikāḥ kliṣṭākliṣṭayoḥ prajñayoradṛdatvāt na kuśalamūlāni samucchindanti | evaṁ śaṇṭhādayaḥ  |

pratisandhitānīti | pratisandhikṛtāni pratisandhitāni | prātipadikadhātuḥ | pratisaṁhitānītyapare paṭhanti | ārogyabala lābhavaditi | yathā'rogyaṁ pūrvaṁ bhavati | krameṇaiva tu bala lābho bhavati tadvat |

nehānantaryakāriṇa iti | ānantaryakāriṇa eva neha pratisandhirbhavati iti | arthata etadukta bhavati anānantaryakāriṇa iha pratisandhirbhavati iti | antarābhavastha iti | narakagamanāyāntarābhavasthaḥ | cyutyabhimukha iti | narakāt cyutyabhimukhaḥ | hetubaleneti | sabhāgahetubalena | yasmād yeṣāṁ mithyādṛṣṭiḥ svayaṁ rocate | pratyayabaleneti | parato ghoṣabalena | yasmād yeṣāṁ mithyādṛśṭiḥ svayaṁ rocate | pratyayabaleneti | parato ghoṣabalena | yasmād yeṣāṁ mithyādṛṣṭī svayaṁ rocate | pratyayabaleneti | parato ghoṣabalena | yasmād yeṣāṁ mithyādṛṣṭī rocate | hetubalasya sāratvāt | evaṁ yaḥ sabaleneti | yaḥ svatarkabalena | sa cyavamānaḥ | yaḥ parabalena | parataḥ śrutabalena | sa upapadyamānaḥ | ya āśayavipanna iti | mithyādṛṣṭisammukhībhāvena vipanno vinaṣṭaḥ | sa dṛṣṭe dharme janmani pratisandadhāti | ya āśayaprayogavipannaḥ | yo mithyādṛṣṭhisaṁmukhībhāvenānantaryakriyayā ca vipannaḥ | sa bhedāt kāyasya pratisandadhāti | atra ca ya svabalena parabaleneti pūrvoktasyaivāyaṁ paryāyaḥ | evaṁ yo dṛṣṭivipanno yo dṛṣṭiśīlavipanna iti | anantarapūrvoktasyaivāyaṁ paryāyaḥ | evaṁ yo dṛṣṭivipanno yo dṛṣṭiśīlavipanna iti | anantarapūrvoktasyaivāyaṁ paryāya ityavagantavyam |

pūraṇādaya iti | ādiśabdena ṣaṭśāstāro gṛhyante | tad yathā pūraṇakāśyapaḥ | maskarī gośālīputraḥ | sañjayī vairaṭī putraḥ | ajitaḥ keśakambalaḥ | kakudaḥ kātyāyanaḥ | nigrantho jñātiputra iti | te samucchinnakuśalamūlāḥ | nāstikatvāt | na mithyātvaniyatāḥ | anānantaryakāritvāt | ānantaryakāriṇo hi mithyātvaniyatāḥ | ajātaśatrustu mithyātvaniyataḥ | ānantaryakāritvāt | na samucchinnakuśalamūlaḥ | samyagdṛṣṭikatvāt | devadattaḥ samucchinnakuśalamūlaśca mithyātvaniyataśca | saṁghabhedakatvāttathāgataduṣṭacittarūdhirotpādakatvācca | caturthyetānākārān sthāpayitveti asmadādayaḥ |

yugapad yāvadaṣṭābhiraśubhaiḥ saha vartate |
cetanā daśabhiryāvacchubhairnaikāṣṭapañcabhiḥ | | 81 | |

vinānyenābhidhyādisaṁmukhībhāva iti | vinānyena karmapathena prāṇātipātādinā'bhidhyādīnāmanyatamasaṁmukhībhāve | sā cetanā ekena karmapathena saha vartate | abhidhyayā vā vyāpādena vā mithyādṛṣṭayā vā | akliṣṭa cetaso veti | kuśalā vyākṛtacittasya | tasya prayoktaḥ prayogeṇa | rūpiṇāṁ prāṇātipātādīnāṁ kāmamithyācāravarjyānāmanyatamasya niṣṭhāpane | tenaikena saha cetanā vartate | abhidhyādivyatiriktakliṣṭacittasya veti vaktavyam | tasyāpi hyayaṁ vidhiḥ saṁbhavati | vyāpannacittasya prāṇivadha iti vistaraḥ | vyāpādena prāṇātipātena ceti dvābhyāṁ saha vartate | kāmamithyācāre | saṁbhinnapralāpe ca | dvābhyāṁ saha vartate  | abhidhyayā kāmamithyācāreṇa ceti dvābhyām | saṁbhinnapralāpenābhidhyādīnāṁ cānyatamena ceti | dvābhyāmeva | idaṁ codyate | vyāpannacittasya prāṇivadha ityabhidhyāviṣṭasya cādattādāna iti | kimidaṁ svayaṁ kurvata ucyate | utāho pareṇa kārayataḥ | yadi svayaṁ kurvataḥ | vyāpannacittasyābhidhyāviṣṭasya ceti viśeṣaṇaṁ na yujyate | prāṇivadhe vyāpādasyāvaśyakatvāt | adattādāne cābhidhyāyāḥ | vyabhicāre hi viśeṣaṇamiṣyate | atha pareṇa kārayataḥ | abhidhyāvyāpādamithyādṛṣṭyanyatamacittasya | prāṇivadhe | adattādānakāmamithyācārasaṁbhinnapralāpeṣu veti vaktavyam | ucyate svayaṁ kurvata iti | nanu coktaṁ viśeṣaṇaṁ na yujyata iti | naiṣa doṣaḥ | na hīdaṁ viśeṣaṇamucyate | kiṁ tarhi | svarūpākhyānametat | vyāpādābhidhyayordvitīyabhūtayostatrāstitva kamyata iti | evamapyabhidhyādyanyataracittasya tān prāṇātipātādīn kārayato dvābhyāṁ saha cetanā vartata iti saṁbhavet | tasmāttadapi vaktavyam | satyaṁ vaktavyametat | udāharaṇamātraṁ tvetaduktamityadoṣaḥ | vyāpannacittasya prāṇimāraṇāpaharaṇe yugapaditi | yatra māraṇenaivāpaharaṇaṁ sidhyati tatra hi vyāpādaprāṇivadhādattādānakarmapathā yugapadbhavantīti | na tarhīti vistaraḥ | yadi parakīyadravyāpaharaṇakāle vyāpādo bhavati | na tarhīdānīmadattādānasya lomenaiva niṣṭhā sidhyatīti | lobhadveṣayoryugapadabhāvāt | ananyacittasyeti vistaraḥ | apaharaṇacittasyaiva tatparisamāptāvadattādānaparisamāptau sa niyamo jñeyaḥ | lobhataḥ parastrīgamanābhidhyādattādānasamāpanamiti | anyacittasya tu māraṇacittasya nāyaṁ niyamaḥ | bhedābhiprāyasyānṛtavacana iti | bhedābhiprāyatvāttadevānṛtaṁ paiśunyaṁ bhavati | tadeva saṁbhinnapralāpaḥ | sarva kliṣṭa saṁbhinnapralāpiteti siddhāntāt | evaṁ bhedābhiprāyatvāttadeva parūṣavacanaṁ paiśunyaṁ tathaiva ca saṁbhinnapralāpa iti | caturbhiḥ saha vartate | kathamityāha | tatra hi mānasa eko bhavati | vācikāstraya iti | anṛtavacane'bhidhyāvyāpādo vā bhavet | vācikāstrayaḥ | mṛṣāvādapaiśunyasambhinnapralāpāḥ | parūṣavacane'pi mānasa eko vyāpādaḥ | vācikāstrayaḥ | pārūṣyapaiśunyasaṁbhinnapralāpāḥ | nāmata evaṁ trayo bhavanti | na tu svabhāvataḥ | tadeva hyanṛtavacanaṁ paiśunyaṁ saṁbhinnapralāpa iti cocyate | na tu trayaḥ svabhāvā bhavanti | evaṁ parūṣavacanamapi trināmakaṁ bhavatīti yojyam | apare punarvyācakṣate | svabhāvabhedo'pyastīti | mṛṣāvādapaiśunyasaṁbhinnapralāpāvijñaptayo hi bhidyante | tathā pārūṣya paiśunya saṁbhinna pralāpāvijñaptayo bhidyata iti | abhidhyādigatasyeti vistaraḥ | abhidhyādigatasya vā caturbhiḥ saha vartate | tatra mānasa eko'bhidhyādīnāmanyatamaḥ | tatprayogeṇābhidhyādigataprayogeṇāyaṁ karmapathatrayasya prāṇivadhādikasya niṣṭhāgamane samāptikāle | evaṁ pañcaṣaṭsaptabhiryojayitavyā | kā | cetanā | katham | pañcabhistāvat saha vartate | abhidhyādigatasya tatprayogeṇānyacatuṣṭayaniṣṭhāgamane | evamabhidhyādigatasyānyapañcaṣaṭniṣṭhāgamane ṣaḍbhiḥ saptabhiśca saha vartate | aṣṭābhiḥ saha vartate | ṣaṭsu prāṇātipātādiṣu prayogaṁ kṛtvā abhidhyāgatasya svayaṁ kāmamithyācāraṁ kurvataḥ samaṁ niṣṭhāgamane | navabhiḥ saha vartata iti nāstyetat | mānasānāṁ karmapathānāṁ yugapadasambhavāt |

naikāṣṭapañcabhiriti | naikenaiva mānasena | kuśale cetasyanabhidhyāvyāpādayoravaśyambhāvat | nāpi rūpiṇaikena saṁvarasaṁgṛhītena karmapathena saha cetanā vartate | kliṣṭāvyākṛtacittāvasthāyāmapi upāsakasaṁvarādiṣḥu prāṇātipātādattādānakāmamithyācāramṛṣāvādānāmavaśyaṁ sahabhāvāt | na pañcabhireva | kuśale cetasyanabhidhyāvyāpādayordvayoravaśya sahabhāvāt | saṁvarasaṁgṛhītānāṁ ca prāṇātipātādīnāmeṣāṁ caturṇāmavaśyaṁ sahabhāvāt | nāṣṭābhireva bhikṣusaṁvarasaṁgṛhītānāṁ kāyikavācikānāṁ kliṣṭāvyākṛtāvasthāyāṁ saptānāmeva sambhavāt | kuśalacittāvasthāyāṁ ca navānām daśānāṁ vā sambhavāt | pāriśeṣyād vdyādibhiḥ saha vartata ityuktaṁ bhavati | tatra dvābhyāmiti vistaraḥ | tatra dvābhyāṁ saha vartate | kuśaleṣu pañcasu vijñāneṣvanabhidhyā cāvyāpādāśca staḥ na samyagdṛṣṭiḥ | pañcavijñānasahajā dhīrna dṛṣṭiratīraṇāditi siddhāntāt | ato'nabhidhāvyāpādābhyāṁ dvābhyāmevātra saha vartate | ārūpyasamāpattau ca kṣayānutpādajñānayoriti | ārūpyasamāpattisaṁgṛhītayośca kṣayānutpādajñānayorābhyāmeva dvābhyāṁ saha vartate | kṣayānutpādadhīrna dṛgiti tatra samyagdṛṣṭayabhāvāt  | ārūpyasamāpattigrahaṇaṁ dhyānasamāpattisaṁgṛhītayoḥ kṣayānutpādajñānayoḥ saptavidhakāyikavācikānāsravasaṁvarasvabhāvakarmapathanivṛtyartham | kṣayānutpādajñānagrahaṇaṁ samyagdṛṣṭinirāsārthaṁ ca | kṣayānutpādajñānayorasamyagṛṣṭisvabhāvatvāt | tribhiḥ saha vartate | samyagdṛṣṭisaṁprayukte manovijñāne | rūpikarmapathābhāva iti vākyaśeṣaḥ | tatra hyanabhidhyāvyāpādasamyagdṛṣṭaya eva trayaḥ karmapathā bhavantīti | caturbhiriti vistaraḥ | akuśalāvyākṛtacittasyeti viśeṣaṇānmānasā na santīti darśita bhavati | upāsakaśrāmaṇerasaṁvarasamādāne ca | prāṇātipātādattādānakāmamithyācāramṛṣāvādaviratilakṣaṇāścatvāra eva karmapathāḥ santi | madyapānādiviratīnāṁ daśakarmapathānantarbhāvāt | paiśunyaviratyādīnāṁ copāsakaśrāmaṇerasaṁvarāsaṁgrahāt | śrāmaṇerasaṁvarasamādānavacanāt copavāsasaṁvarasamādānamuktarūpamavagantavyam | śrāmaṇerasaṁvarasamādāne tvabrahyacaryādviratistṛtīyaḥ karmapathaḥ | tatra ca kāmamithyācāro'ntarbhūta eva | ṣaḍbhiḥ kuśaleṣu pañcasu vijñāneṣu tatsamādāne | upāsakaśrāmaṇerasaṁvarasamādāne taiścaturbhiryathoktairanabhidhyāvyāpādābhyāṁ ceti ṣaḍbhiḥ | pañcasu vijñāneṣu samyagdṛṣṭyabhāvāt | saptabhiḥ kuśale manovijñāne tatsamādāna eva | upāsakaśrāmaṇerasaṁvarasamādāna eva taireva yathoktaiḥ samyagdṛṣṭyā ca saptamena karmapathena | manovijñāne hi kuśale samyagdṛṣṭirastīti | akuśalāvyākṛtacittasya ca bhikṣḥusaṁgharasamādāne saptabhireva rūpibhiḥ | na mānasaiḥ | akuśalāvyākṛtacittatvāt | navabhiḥ kuśaleṣu pañcasu vijñāneṣu tatsamādāne | bhikṣusaṁvarasamādāne | samyag dṛṣṭerevābhāvāt | kṣayānutpādajñānasaṁprayukteca manovijñāne taireva navabhiḥ saha vartate | tatrāpi samyag dṛṣṭayabhāvāt | tasminneva ceti | kṣayānutpādajñānasaṁprayukta eva dhyānasaṁgṛhīte manovijñāne | navabhireva | dhyānasaṁvarasaṁgṛhītai rūpibhiḥ saptabhiranabhidhyāvyāpādābhyāṁ ca | daśābhistato'nyatreti | kṣayānutpādajñānavarjite kuśale manovijñāne bhikṣusaṁvarasamādāna eva | sarvā ceti vistaraḥ | sarvā ca dhyanānāsravasaṁvarasahavartinī kṣayānutpādajñānāsaṁprayuktā cetanā saptabhiḥ kāyikavācikairdhyānānāsravasaṁvarasaṁgṛhītaiḥ | tribhiśca mānasairiti | daśabhiḥ saha vartate | saṁvarasaṁgṛhītaiḥ karmapathaiḥ sahaiva cetanā vartata iti darśitam |

saṁvaranirmuktena tu aṣṭavidhasaṁvaranirmuktena tvekenāpi saha syāt | kathamityāha | anyacittasyeti | tatsaṁvaranirmuktakuśalakarmapathasamutthāpakāccittādanyacittasya | kliṣṭāvyākṛtacittasyetyarthaḥ | ekāṅgaviratisamādāne | prāṇātipātāṅgavirateradattādānaviratervā samādāne | tenaikena karmapathena saha vartate | pacāṣṭābhirapīti | kuśalamanovijñānasya pudgalasya dvaṅgasamādāne yugapanmānasaistribhiḥ | rūpibhyāṁ dvābhyāmiti pañcabhiḥ | pañcāṅgasamādāne yugapattaiśca rūpibhiḥ pañcabhiḥ | mānasaiśca tribhirityaṣṭābhiḥ | udaharaṇarūpa caitaduktam | ato'nyathāpi śakyate vaktum | kliṣṭāvyākṛtacittasya saṁvarāsaṁgṛhītapañcāṅgasamādāne pañcabhiḥ saha vartate iti |

saṁbhinnālāpa pārūṣyavyāpādā narake dvidhā |
samanvāgamato'bhidhyāmithyādṛṣṭī kurau trayaḥ | | 82 | |
saptamaḥ svayamapyatna kāme'yatna daśāśubhāḥ |
śubhāstrayastu sarvatra sammukhībhūlābhataḥ | | 83 | |
ārūpyāsaṁjñisattveṣu lābhataḥ sapta śeṣite |
sammukhībhāvataścāpi hitvā sanarakān kurūn | | 84 | |

rañjanīyavastvabhāvāditi | narake rañjanīya vastvabhāvāt na sammukhībhāvato'bhidhyāsti | karmafalapratyakṣatvācca na mithyādṛṣṭiḥ | ata eveti | prayojanābhāvānna paiśunyam | nityabhinnatvāccānyonyasauhārdyādyabhāvataḥ | amamaparigrahatvānna kurau sammukhībhāvato'styabhidhyākarmapathaḥ | snigdhasantānatvādāghātavastvabhāvācca na vyāpādaḥ | apāpāśayatvācca na mithyādṛṣṭiḥ | trayo'pyete'bhidhyādayo na santi |

svayamapīti asya saṁmukhībhāvata iti vyākhyānam | apāpāśayatvānna prāṇātipātādayaḥ ṣaḍapi sammukhībhāvataḥ santi | niyatāyuṣkatvāt na prāṇātipātaḥ dravyastrīparigrahābhāvād yathākramaṁ nādattādānaṁ kāmamithyācāraśca | prayojanābhāvācca na mṛṣāvādapaiśunyapārūṣyāṇi |

yadi parigraho nāsti kathameṣāmabrahyacaryamiti pṛcchati | saṁvaranirmuktā iti | naivasaṁvaranāsaṁvarasaṁgṛhītā ityarthaḥ | anyagatisthantu mārayatīti | pretādigatistham |

devā api śiromadhyacchedānmriyanta iti | śiraśchedānmadhyacchedāddevā api mriyante | devo deva na mārayatītyukte avadhyā devā ityabhipretam | devānāṁ hyaṅgapratyaṅgāni chinnāni punarjāyante | yadyapyevaṁ tathāpi śiromathyacchedācchiraśchedānmadhyacchedācca na punaḥ pratisandhānamityasti devānāṁ vadha ityabhiprāyaḥ |

yadbhūmyāśrayamiti vistaraḥ | pañcabhūmayo yāvaccaturthadhyānabhūmiḥ | yad bhūmirāśrayo'syeti yadbhūmyāśrayam | anāsravaṁ śīlamāryeṇotpāditaṁ nirodhitam | utpāditaṁ vartamānamadhvānaṁ gamitam | nirodhitamatītamadhvānaṁ gamitam | ekabhūmyāśraya yāvaccaturbhūmyāśraya vā | tenārūpyeṣvatītena samanvāgato bhavati | pañcabhūmyāśrayeṇa tvanāgatena | kāmāvacarāśrayeṇa yāvaccaturthadhyānāśrayeṇa ca | yatropapanno yatra vā nopapannastadāśrayeṇa | anyatra narakottarakurūbhya iti | tatra samādānaśīlābhāvāt | anyatrobhayatheti | anyatra kāmadhātau deveṣūttarakurūvarjyeṣu ca manuṣyeṣu ubhayathā | saṁvaranirmuktā saṁvaragṛhītāśca | trividhaḥ saṁvaraḥ | prātimokṣasaṁvaro dhyānasaṁvaro'nāsravasaṁvaraśca yathāsambhava grahītavyaḥ |

[ sarve'dhipatiniṣyandavipākafaladā matāḥ |
duḥkhanānmāraṇādojonāśanāt trividhaṁ falam | | 85 | | ]

āsevitabhāvitabahulīkṛtairiti | prayogamaulapṛṣṭhāvasthāsu | kiṁ tarhi | tenālpāyurbhavatīti | āyuṣo'lpatvāt niṣyandafalamiti darśayati | bāhyā bhāvāḥ | aoṣadhibhūmyādayaḥ | alpaujaso'lpavīryāḥ | aśanirajobahulā iti | aśaniḥ śilāvarṣam | rajo dhūlivṛṣṭiḥ kṣāravṛṣṭirvā | yataḥ śasyādivināśaḥ | rajovakīrṇā iti dhūlirūtthitāḥ | utkulanikulāḥ | unnatanimnāḥ | ūṣarajaṅgalāḥ | ūṣarāśca jaṅgalāśca te | bāhyā bhāvā ityadhikṛtāḥ | tā bhūmaya ihābhipretāḥ | pratikruṣṭā vigarhitāḥ | viṣamartupariṇāmā iti | viṣama ṛtupariṇāma eṣāmiti viṣamartupariṇāmāḥ śasyādaya aoṣadhayaḥ | yasminnṛtau varṣitavya tatra na varṣati | yasmin śītena bhavitavya tasmin na śītam | yasminnuṣṇena bhavitavya tatra tanna bhavatīti yojyam |

tadvipākafalamiti tattvasantāne | idaṁ niṣyandafalamiti vāhya tadvastiti | na tadvipākafalam |

tatra prayogeṇeti vistaraḥ | narake prāṇātipātaprayogeṇa tīvra duḥkhamanubhavati | prāṇātipātaprayogeṇa hi vadhyasya prāṇino'tīva tīvra duḥkha bhavati | iha maulenālpāyurbhavati | yathā tasya vadhyasya prāṇina āyurūpadrūyata iti | tādṛśamevaitat | kṣaṇiko hi maulaḥ karmapathaḥ | tatra ca na duḥkhā vedanā'stīti yuktaiha maulaneti vaktum | āha | yadi tatra prayogeṇeha maulena | kasmādevamuktam | prāṇātipātenāsevitena bhāvitena bahulīkṛtena narakeṣūpapadyate | prāṇātipātena mauleneti sūtrārtha paśyanneva pṛcchati | saparivāragrahaṇāditi | maula eva prāṇātipātaḥ | tasya prayogaḥ parivāraḥ | tasmin prayoge prāṇātipātopacāra kṛtvaivamukta prāṇātipāteneti vistaraḥ |

naitaddvayamativartate | vipākafalamadhipatifalaṁ ceti | svasantāne vipākafalamanyatrādhipatifalamiti kṛtvā | sādṛśyaviśeṣāttu tathoktamiti | iṣṭa jīvitopaccheda bhogavyasanādilakṣaṇāt sādṛśyaviśeṣāttu tathoktam | saceditthatva māgacchati manuṣyāṇāṁ sabhāgatāṁ prāṇātipātenālpāyurbhavatyadattādānena bhogavyasanī bhavatīti vistareṇa | bhavati hyatra hetuvipākafalayoḥ sādṛśyamiti | evaṁ kuśaleṣvapi vaktavyam | niṣyandafalaṁ faladvayaṁ nātivartate | sādṛśyaviśeṣāttu tathoktam | saceditthatvaṁ māgacchati manuṣyāṇāṁ sabhāgatāṁ prāṇātipātaviratyā dīrghāyurbhavatīti vistareṇa |

aojo nāśitamiti | aojo hradayapradeśe bhavati | evamanyeṣāmapi yojyamiti | adattādānaṁ hi kurvatā dravyasvāmino duḥkhamutpāditam | bhogavyasanaṁ kṛtam | aojo nāśitam | ato'sya duḥkhanādbhogatyajanādojonāśanācca trividhaṁ falam | kathamojo nāśitam | taddhetunāśanāt | bhogavyasanena ca tasyopadhātāt | ata evoktam | adattādānenāśanirojabahulā iti | tena tadojasaḥ sapoghātatā bhavatīti | evaṁ paradāramabhigacchatā parasya duḥkhamutpāditam | sa sapatnadāratā kṛtā | aojo nāśitam | yenaujasā tejasvīti loke nirūcyate | ata evoktam | kāmamithyācāreṇa rajovakīrnā iti | evamanyeṣāmapi yojyam  | eṣā dik |

akuśalaviparyayeṇa sarvaṁ yojayitavyamiti | katham | adattādānaviratyāsevitayā bhāvitayā bahulīkṛtayā deveṣūpapadyate | saceditthatvamāgacchati manuṣyāṇāṁ sabhāgatāṁ sa na bhogavyasanī bhavatīti | evaṁ kāmamithyācāraviratyāsevitayā bhāvitayeti vistareṇoktā yāvanmanuṣyāṇāṁ sabhāgatāṁ nābhyākhyānabahulo bhavatīti anayā diśā sarvaṁ yojayaitavyam | prāṇātipātadviramatā parasya duḥkha notpāditam | na māritaḥ | naujo nāśitamityatastrividhaṁ falam | evamadattādānāt prativiramatā nārtthasvamino duḥkhamutpāditaṁ na bhogavyasanaṁ kṛtaṁ naujo nāśitamato'sya trividhaṁ falam | kāmamithyācārādviramatā na parasya duḥkhamutpāditaṁ na sa sapatnadāraḥ kṛto nāpyojo bhraṁsitam | ato'sya trividhaṁ falam | evamanyatrāpi yojayitavyam |

lobhajaṁ kāyavākkarma mithyājīvaḥ pṛthakkṛtaḥ |
duḥśodhatvāt pariṣkāralābhotthaṁ cenna sūtrataḥ | | 86 | |

vividhadṛṣṭineti | kautukamaṅgalatithimuhūrtanakṣatrādidṛṣṭinā | pareṣvāyattavṛttineti | kāyasthitihetavaścīvarapiṇḍapātaśayanāsanādayo bhikṣoḥ parapratibaddhāḥ | piṇḍapātaṁ niśrityeti vacanāt | tasya parādhīnavṛtterbhikṣormithyā jīvā bhaveyuḥ | kuhanā lapanā naimattikatā naiṣpeṣitā lābhena lābhaniścikīrṣā ca | te dūśodhā bhavanti | ājīvayogā iti |

śīlaskandhikāyāmiti | śīlaskandhikā nāma nipātaḥ | tatroktam | yathāa tridaṇḍinneke śramaṇabrahyaṇāḥ śraddhādeyaṁ paribhujya vividhadarśanasamārambhānuyogamanuyuktā viharanti tad yathā hastiyuddhe'śvayuddhe rathayuddhe pattiyuddhe yaṣṭiyuddhe muṣṭiyuddhe sārasayuddhe vṛṣabhayuddhe mahiṣayuddhe ajayuddhe meṣayuddhe kukkuṭayuddhe vartakayuddhe locakayuddhe strīyuddhe purūṣayuddhe kumārayuddhe kumārikāyuddhe iṅgalavaśe utsatikāyāṁ dhvajāgre balāgre senāvyūhe anīkasandarśane mahāsamājaṁ vā pratyanubhavantyeke | ityapyevaṁrūpācchamaṇo vividhadarśanasamārambhānuyogāt prativirato bhavati | yathāpi tatra tridaṇḍin eke śramaṇabrahyaṇāḥ śraddhādeya paribhujya vividhaśabdaśravaṇasamārambhānuyogayuktā vihranti tad yathā hasti śabde aśavaśabde rathaśabde pattiśabde śaṁkhaśabde bherīśabde āḍambaraśabde nṛtyaśabde gītaśabde śayyāśabde acchaṭaśabde pāṇisvare kumbhatūṇīre khacite citrākṣare citrapadavyañjane lokāyatapratisaṁyukte ākhyāyikā vā śrotumicchantyeke | ityapyevaṁrūpācchamaraṇo vividhaśabdaśravaṇasamārambhānuyogāt prativirato bhavatītyevamādi | mithyāviṣayaparibhogāt | asamyagviṣayaparibhogāt |

prahāṇamārge samale safalaṁ karma pañcabhiḥ |
caturbhiramale'nyacca sāsravaṁ yacchubhāśubham | | 89 |  |
anāsrava punaḥ śeṣa tribhiravyākṛtaṁ ca yat |
catvāri dve tathā trīṇi kuśalasya śubhādayaḥ | | 88 | |

yāni pūrva pañcafalānyuktānīti | adhipatifala purūṣakārafala niṣyandafalaṁ vipākafalaṁ visaṁyogafalañca | prahāṇārthaṁ mārga iti | bhāvasādhanam | prahāṇāya mārgaḥ prahāṇamārga iti | prahīyate'neneti karaṇasādhanaṁ prahāṇo mārga iti ca vigrahaḥ | samādhijā uttare sadṛśā dharmā iti | samādhijagrahaṇamasamādhijanirāsārtham | sadṛśa grahaṇamanāstravāvyākṛtanirāsārtham | sahabhuva iti | samprayuktāśca tatra vedanādayo viprayuktāśca jātyādayaḥ | yaccānāgataṁ bhāvyata iti | anāgato dharmastadvalena prāpyata iti | tasya tat purūṣakārafalam | ata eva tacca prahāṇaṁ purūṣakārafalaṁ vyavasthāpyate | na kevalaṁ visaṁyogafalamiti | pūrvotpannavarjyā iti pūrvotpannaṁ falaṁ na yujyata iti kṛtvā | tathāhyuktam apūrvaḥ saṁskṛtasyaiva saṁskṛto'dhipateḥ falam iti | vipākafalaṁ hitveti | anāsravasyāvipākatvāt | tasya hi niṣyandafalaṁ samādhijā uttare sadṛśā dharmāḥ | visaṁyogafalaṁ visaṁyoga eva yattat prahāṇam | purūṣakārafalaṁ tadākṛṣṭā dharmāḥ | tad yathā vimuktimārgaḥ | sahabhuvaḥ | yaccānāgata bhāvyate | tacca prahāṇam adhipatifalam | svabhāvādanye sarve saṁskṛtā pūrvotpannavarjyāḥ |

yacchubhāśubhamiti | prahāṇamārgād yadanthasāsravaṁ karma samāhitamasamāhitañca | tadapi caturbhiḥ falaiḥ safalaṁ visaṁyogafalaṁ hitvā | aprahāṇamārgatvādasya visaṁyogafalaṁ nāsti | tasya hi vipākafalaṁ svabhūmāviṣṭo'niṣṭo vā vipākaḥ | niṣyandafalamuttare sadṛśā dharmāḥ | purūṣakārafalaṁ tadākṛṣṭāḥ dharmāḥ sahabhuvo'nantarabhuvo vā | adhipatifalaṁ śeṣa pūrvavat |

anāsravaṁ punaḥ śeṣamiti | śeṣagrahaṇaṁ prahāṇamārganirāsārtham | tat punaḥ katham | śeṣaṁ prayogavimuktiviśeṣamārgeṣu | tasyāprahānamārgatvād visaṁyogafalaṁ nāsti | anāsravatvācca na vipākafalam | śeṣaṁ pūrvavat | avyākṛtañca yannivṛttāvyākṛtamanivṝttāvyākṛtaṁ ca tadapi tribhiḥ safalam | aprahāṇāmārgatvānna tasya visaṁyogafalam | avyākṛtatvācca na vipākafalam | śeṣa pūrvavadevāsti |

aśubhasya śubhādyā dve trīṇi catvāryanukramam |
avyākṛtasya dve trīṇi trīṇi caite śubhādayaḥ | | 89 | |

catvāri dve tathā trīṇi kuśalasyeti | yathākramametat | katham | kuśalasya kuśalā dharmāścatvāri falāni | tasyaivākuśalā dve fale | tasyaivāvyākṛtastrīṇi falānīti | vipākafalaṁ hitveti | vipākasyāvyākṛtatvāt | akuśalā dve iti | purūṣakārādhipatifale | na niṣyandafalam | yasmāt kuśalā dharmā akuśalānāṁ na sabhāgaheturiti | na vipākafalam | avyākṛtatvāt vipākasya | yasmāccākuśalā vipākaṁ prati vyākriyante | na visaṁyogafalam | akuśalatvāt | pāriśeṣyāt purūṣakārādhipatifale eva | te ca pūrvavadvayākhyātavye | avyākṛtāścatvārīti | kathamakuśalasyāvyākṛtā dharmā niṣyandafalam | kathaṁ ca na bhavitavyam | visadṛśatvāt | visadṛśā hyakuśalāvyākṛtā dharmāḥ savipākāvipākatvāt | naiṣa doṣa | akuśalanivṛtāvyākṛtānāṁ hi dharmāṇāṁ kliṣṭasāmānyenāsti sādṛśyam | tasmādakuśalānāṁ nivṛtāvyākṛtāḥ nivṛtāvyākṛtānāṁ cākuśalāḥ niṣyandafalaṁ yujyante | tenāha | avyākṛte hīti vistaraḥ | akuśalānāṁ sarvatragāṇāṁ duḥkhasamudayadarśanaprahātavyānām | duḥkhadarśanaheyānāñca rāgādīnām | satkāyāntagrāhadṛṣṭī niṣyandafalam | sabhāgasarvatragayorniṣyandafalamiti | akuśalā hīti vistaraḥ | akuśalā duḥkhādiadarśanaheyāḥ pañca naikāyikāḥ | avyākṛtayoḥ satkāyāntagrāhadṛṣṭyoḥ niṣyandafalam | etānyeva trīṇi vipākavisaṁyogafale hitvā |

sarve'tītasya catvāri madhyamasyāpyanāgatāḥ |
madhyamā dve ajātasya falāni trīṇyanāgatāḥ | | 90 |  |

atītasya karmaṇastriyadhvikā atītānāgatapratyutpannā dharmāḥ | pratyekaṁ catvāri falāni | visaṁyogafalaṁ hitvā | tasyānadhvapatitatvāt | kathaṁ kṛtvā | atītasya karmaṇaḥ paścādatītastadvipāko vipākafalam | tadākṛṣṭāḥ sahajātītāḥ paścādanantarātītā vā purūṣakārafalam | svabhāvavarjyāḥ tena sahotpannāḥ paścādutpannāścāatītāḥ adhipatifalam | paścādutpannātītāḥ sadṛśā dharmā niṣyandafalam | atītasyānāgatastadvipāko vipākafalam | yadvalena prāpyate'nāgato dharmastat purūṣakārafalam | adhipatifala yadanāgataṁ tasya falam | niṣyandafalaṁ tatsadṛśamanāgatam | evaṁ pratyutpannā api tasyātītasya catvāri falāni yojyāni |

madhyamasyāpyanāgatā iti | pratyutpannasyāpyanāgatā dharmāścatvāri falāni | etānyeva visaṁyogafalaṁ hitvetyarthaḥ | tānyapyevameva yojyāni | pratyutpannā dharmāḥ pratyutpannasya dve purūṣakārādhipatifale iti | tasya hi sahotpannaṁ tadbalājjātamiti purūṣakārafalamadhipatifalaṁ ca bhavatyeva | avisaṁyogasvabhāvānna visaṁyogafalam | pūrvottaratābhāvānna niṣyadafalam | pravāhāpekṣatvādvipākasya na vartamānaṁ vartamānasya vipākafalam | niṣyandavisaṁyogafale hitveti | anāgato'nāgatasya na niṣyandafalam | yasmāt sabhāgasarvatragahetū nānāgatau bhavataḥ | tasya viprakīrṇatvāt | sādṛśyena cāsyedaṁ falamiti parichettumaśakyatvāt | na visaṁyogafalam | yasmādanāgato visaṁyogo na bhavati | vipākafalaṁ tu bhavedanāgatasya hyakuśalasya kuśalasāsravasya vānāgataṁ paścādutpatsyamānañca vipākafalam | purūṣakārafalam | sahajamanāgatamanantarabhāvi cānāgatam | adhipatifalam tu sugamamiti na punarūcyate |

svabhūmikasya catvāri trīṇi dve cānyabhūmikāḥ |
śaikṣasya trīṇi śaikṣādyā aśaikṣasya tu karmaṇaḥ | | 91 | |
dharmāḥ śaikṣādikā eka falaṁ trīṇyapi ca dvayam |
tābhyāmanyasya śaikṣādyā dve dve pañca falāni ca | | 92 | |

svabhūmikā dharmā na visaṁyogafalam | visaṁyogasyābhūmisvabhāvatvāt | anāsravāścet trīṇi falānīti | niṣyandafalasya tṛtīyasya sambhavāt | anyonyaṁ navabhūmistu mārga iti hi siddhāntaḥ |

śaikṣasya karmaṇaḥ śaikṣā dharmāstrīṇīti | yasmād vipākafalaṁ na śaikṣam | visaṁyogaścāpi na śaikṣaḥ | naivaśaikṣanāśaikṣā api trīṇi | na vipākafalamasyasti | śaikṣasyāvipākatvāt | na niṣyandafalam | naivaśaikṣanāśaikṣasya śaikṣeṇāsadṛśatvādvisaṁyogafalaṁ tu bhavati | visaṁyogasya naivaśaikṣanāśaikṣasvabhāvatvāt | purūṣakārafalamapi bhavati | śaikṣeṇa naivaśaikṣanāśaikṣākṛṣṭisambhavāt | adhipatifalaṁ cāstyeva | iti trīṇi sambhavanti | aśaikṣasya tviti vistaraḥ | aśaikṣasya śaikṣā dharmā ekamadhipatifalam | na niṣyandafalam | nyūnatvāt | samaviśiṣṭayoriti vacanāt | na purūṣakārafalam | sahānantarotpādābhāvāt | na hyaśaikṣāntaraṁ śaikṣamutpadyate | parihāṇikāle'pi kleśasamudācāravyavahitatvāt | vipākafalaṁ visaṁyogafalaṁ ca naivaśaikṣanāśaikṣasvabhāvamiti | na cāśaikṣasya vipāko bhavatītyato na vipākafalam | aśaikṣāstrīṇīti | purūṣakārādhipati niṣyandafalāni | na vipākavisaṁyogafale | tayornaivaśaikṣanāśaikṣasvabhāvatvāt | yaccāśaikṣasvabhāvaṁ tadihacintyate | naivaśaikṣanāśaikṣā dve purūṣakārādhipatifale iti | purūṣakārafalam | tad yathā | tadākṛṣṭā anantarabhāvino dharmāḥ | adhipatifalaṁ pūrvavat | yathoktakāraṇatvānna falatrayam | aśaikṣā apyevamiti | dve purūṣakārādhipatifale ityarthaḥ |

trīṇi catvāri caikaṁ dṛggheyasya tadādayaḥ |
te dve catvāryatha trīṇi bhāvanāheyakarmaṇaḥ | | 93 | |

tadādaya iti darśanaheyādayaḥ | ta iti darśanaheyādayaḥ | bhāvanāheyā dve iti | anāsravamārgavyutthāne bhāvanāheyāḥ kuśalāḥ purūṣakārafalam | ādyantavaditi vistaraḥ | ādyantayorivādyantavat | madhye'pi jñāpanārtham | punaryathākramagrahaṇam | katham | ādau yathākramārtho'nukramaśabdaḥ prayuktaḥ | aśubhasya śubhādyā dve trīṇi catvāryanukramamiti vacanāt | ante'pi prayuktaḥ | apraheyasya te tvekaṁ dve catvāri yathākramam iti | yathaivamādyantayoryathākramārtha uktaḥ | tathā madhye'pyavagantavyaḥ | eṣa hi peyāla dharma iti | eṣo'bhisaṁkṣepanyāyaḥ | anyathā hi avyākṛtasya dve trīṇi trīṇi caite śubhādayaḥ ityevamādiṣu yathākramamiti sarvatra vaktavyam |

apraheyasya te tvekaṁ dve catvāri yathākramam |
ayogavihitaṁ kliṣta vidhibhraṣṭaṁ ca kecana | | 94 | |

ayoniśo manaskārasambhūtatvāditi | anyonyā anyāyena kleśayogena yaḥ pravṛtto manaskāraḥ | tatra sambhūtaḥ | tadbhāvaḥ | tasmāditi | yena yathā gantavyam | yena pudgalena yathā gantavyaṁ tathā na gacchatītyasyāyogavihitaṁ karma |

vidhibhraṣṭamapīti | apiśabdena kliṣṭaṁ cāpīti gṛhyate | tadubhābhyāmanyannobhayatheti | na yogavihitaḥ | nāyogavihitaḥ | kiṁ ca tadanyadavyākṛtaṁ karma vidhibhraṣṭāvidhibhraṣṭābhyāṁ cānyadavyākṛtamiti |

eka janmākṣipatyekamanekaṁ paripūrakam |
nākṣepike samāpattī acitte prāptayo na ca | | 95 | |

janmeti nikāyasabhāgasyākhyeti | cittaviprayuktasya saṁskārasya na tu jāterityabhiprāyaḥ | yattarhīti | yadyekameva karmai kameva janmākṣipati cat sthavirānirūddhenoktaṁ so'haṁ tasyeti visatreṇa | tat kathaṁ na virūdhyata iti vākyārthaḥ | tena janmāntare tagaraśikhine pratyekabuddhāya piṇḍapāto dattaḥ | tenaivamuktam | so'haṁ tasyeti vistareṇa | nirvarttyeti viṭhapitvetyarthaḥ tulye'pi mānuṣye kaścit sakalendriyo bhavati kaścidvikalendriyaḥ | paripūrakasya karmaṇo bhedāt tadanupapannam | ākṣepakarmafalatvāccakṣurādīnām | ṣaḍāyatanaṁ hyākṣiṣyata iti | varṇādayastu paripūrakasya karmaṇaḥ falamiti | yuktaṁ vaktam | tulye'pi mānuṣye kaścidvarṇavān kaścinneti | tadutpattivirodhipratyayaparihāre paripūrakakarmasāmarthyānna virodhaḥ | anyathāhi na kaścidvikalendriyaḥ syāt sati janmākṣepa iti |

anyadapi savipākamiti | vedanādikam | karmāsahabhūtvāditi | yasmāt karmaṇā cetanākhyena saha te samāpattī na bhavataḥ | nāpi kāyavākkarmabhyāmacittikatvāt | prāptibhiśca nākṣipyate savipākābhirapi | karmaṇā'nekafalatvāt | tadākṣepakeṇa karmaṇā saha bhavantyo'pi prāptayo na tena sahaikafalā iti | vṛkṣaprapāṭikā iva hi prāptayo bahiravasthāyinyo bhavanti |

ānantaryāṇi karmāṇi tīvrakleśo'rtha durgatiḥ |
kauravāsaṁjñisattvāśca matamāvaraṇatrayam | | 96 | |

karmāvaraṇamiti | karmaivāvaraṇam | kleśa evāvaraṇam | vipāka evāvaraṇamiti | āryāmārgaprāyogikāṇāṁ ca kuśalamūlānāmiti | uṣmagatādīnām | apāyādiniyatānīti | narakatiryakapretaniyatāni | ādiśabdenāsaṁjñisamāpattimahābrahyasaṁvartanīyaṁ ca niyataṁ karma gṛhyate | ṣaṇḍapaṇḍakobhayavyañjanasaṁvartanīyaṁ ca vaktavyam | tathā'ṇḍaja saṁsvedaja strītvāṣṭamabhavaniyatāni karmāṇi vaktavyāni | āryā hi narakādiṣu nopapadyante | aṇḍajāṁ saṁsvedajāṁ ca yoniṁ na pratipadyante | strītvamaṣṭamaṁ ca bhavaṁ na nivartayiṣyanti | saptakṛtvo bhava paramatvāt | sudarśakānīti | sukhena dṛśyante parebhya iti sudarśāni | sudarśānyeva sudarśakāni | evaṁ sukhena prajñapyante ātmaneti suprajñeyāni | suprajñeyānyeva suprajñapakāni | svārthe kaḥ | paryāye dvayaṁ cetat | sudarśakāni suprajñapakānīti | adhiṣṭhānata iti karmapatho'dhiṣṭhānam | trayāṇāmānantaryāṇāṁ prāṇātipātaḥ karmapatho'dhiṣṭhānam | ekasya mṛṣāvādaḥ karmapatho'dhiṣṭhānam | pañcamasya prāṇātipātaprayogo'dhiṣṭhānam | evamadhiṣṭhānataḥ sudarśakāni suprajñapakāni | falataḥ sarveṣāmaniṣṭafalatvāt | gatitaḥ | narakagatiprāpakatvāt | upapattitaḥ | upapadya vedanīyatvāt | pudgalataḥ | gariṣṭhakleśasamudācārāt suprajñātaḥ pudgalaḥ | ayaṁ pitṛghātako yāvadayaṁ tathāgataśarīre duṣṭacittarūdhirotpādaka iti | apare punarvyācakṣate | adhiṣṭhānataḥ | pūrvavat | falataḥ narakafalatvāt | gatitaḥ | manuṣyagatikaraṇāt | triṣu dvīpeṣvānantaryamiti vacanāt | upapattitaḥ | tathaivopapadyavedanīyatvāt | pudgalataḥ | strīpusau na ṣaṇdaḥ paṇḍako vetyevaṁ pañcabhiḥ kāraṇaiḥ sudarśakāni suprajñapakāni | na tu punastānyapāyādiniyatāni karmāṇi pañcabhiḥ kāraṇaiḥ sudarśakānīti | na tānyuktāni | uttarottarāvāhanāditi | yasmāt kleśāvaraṇaṁ karmāvaraṇamāvahati | karmāvaraṇaṁ cāpāye'niṣṭaṁ vipākamāvahatīti | kleśāvaranaṁ sarvapāpiṣṭham | tataḥ karmāvaraṇaṁ laghu | tato vipākāvaraṇam | vipākāvaraṇasya hi dṛṣṭa eva dharme vyāpāro na dvitīya iti | yasya dharmasya yogāt pitṛvadhādeḥ so'nantaro bhavati | tasyābhidhāne bhāvapratyayaḥ | ānantaryamiti | śrāmaṇyavat | yathā yenānāsraveṇa yogācchamaraṇo bhavati tadabhidhāne bhāvapratyayaḥ śrāmaṇyamamalo mārga iti | tadvat |

triṣu dvīpeṣvānantarya ṣaṇdāadīnāṁ tu neṣyate |
alpopakārālajjitvāccheṣe gatiṣu pañcasu | | 97 | |

nottarakurāviti | niyātayuṣkatvāt | prakṛtiśīlatvāt | tatra śāsanābhāvācca | yadevāsaṁvarābhāve kāraṇamiti | pāpe'pyasthirāśayatvāt | yatraiva ca saṁvarastatrāsaṁvaro'pi | pratidvandvabhāvāditysaṁvaraḥ | ṣaṇdadīnāṁ na bhavatīti | yadvipādanāditi | yasya hīvyapatrāpyasya vipādanādvikopanādānantaryeṇa spṛśyeran ṣaṇdādayaḥ | tatteṣāṁ mātāpitrorantike na tīvra bhavatītyasteṣāmānantarya neṣyate | yadi vikalātmabhāvahetutvādalpopakāratvamiti | atasteṣāmānantarya neṣyate | jātyandhādīnāmapi strīpu sānāṁ mātrādivadhādānantarya na syāt | na | adhigamadharmavirūddhasyātmabhāvaikalyasya vivakṣitatvāt | yadvaikalyamadhigamadharmavirodhi | tadadhikṛtam | tenaiva mātrālpasnehatvam | na jātyandhādivaikalyena | ata eva tiryakapretānāmapi neṣyate | alpopakārālajjitvādeva | aśvājāneyavaditi | paṭubuddhīnāṁ syādānantarya tiryakapretānāmapītyadhikṛtam | aśvājāneyavaditi | śrūyate yathā kaścideva viśiṣṭāśva ājāneyo mātara na gacchatīti | vāsasā mukha pracchādya mātara gamitastena paścāt jñātvā svamaṅgajātamutpāṭitamiti | evamājāneyo'śvaḥ paṭubuddhiḥ | asyānantarya syādityabhiprāyaḥ | manuṣyasyāpyamānuṣaṁ mātāpitaraṁ mārayato na syādānantaryam | naiva bhavedānantaryamityarthaḥ | katham | alpopakārālajjitvādeva | na hi manuṣyānurūpa mupakāramamanuṣyaḥ kartu samarthaḥ | na ca manuṣyasyāmanuṣyayormātāpitrorantike tīvra hīvyapatrāpyaṁ santiṣṭhate | gativailakṣaṇyenālpasnehatvāt |

saṁghabhedastvasāmagrīsvabhāvo viprayuktaḥ |
akliṣṭāvyākṛto dharmaḥ saṁghastena samanvitaḥ | | 98 | |

catvāri kāyakarmeti | mātṛvadhādīni | ekaṁ vākkarmeti | saṁghabhedaḥ | trīṇi prāṇātipāta iti | mātṛvadhādīni | ekaṁ mṛṣāvādaḥ | saṅghabhedaḥ | ekaṁ prāṇātipātaprayogaḥ | tathāgataśarīre duṣṭacittarūdhirotpādanaṁ kasmānna prāṇātipāta ityāha | anupakramadharmāṇo hi tathāgatā iti | aparopakrama maranadharmāṇa ityarthaḥ | hetau falopacārāditi | mṛṣāvādo hetuḥ saṅghabhedasya cittaviprayuktalakṣaṇasya | tasmin hetau falopacāraḥ | cittaviprayukto dharmaḥ falamupacaryate | saṁghabheda iti | bhidyate vāneneti | karaṇasādhanaparigrahādvā mṛṣāvādaḥ saṁghabheda ityucyate | mṛṣāvādena hi saṁgho bhidyate | na tu saṁghabheda iti bhāvasādhanaparigrahaḥ |

tadavadyaṁ mṛṣāvādastena bhettā samanvitaḥ |
avīcau pacyate kalpamadhikairadhikā rūjaḥ | | 92 | |

saṁghabhedastvasāmagrīti | mukhyavṛttyā vaibhāṣikāṇāṁ dravyasattā | tenāha | svabhāvo'pi viprayuktakaḥ | akliṣṭāvyākṛto dharma iti | sa kimānantarya bhaviṣyatīti | ne vāsāvevaṁlakṣaṇamānantarya bhavatītyarthaḥ | naiva ca tena viprayuktena dharmeṇa bhettā samanvāgataḥ | tena nāsāvānantaryamityabhiprāyaḥ |

bhikṣurdṛk carito vṛttī bhinattyanyatra bāliśān |
śāstṛmārgāntarak śānto bhinno na vivasatyasau | | 100 | |

sa punarmṛṣāvādaḥ saṁghabhedaśajo viprayuktadharmasahajo vāgvijñaptyavijñaptisvabhāva ityarthaḥ |

cakrabhedaḥ sa ca mato jambūdvīpe navādibhiḥ |
karmabhedastriṣu dvīpeṣvaṣṭābhiradhikaiśca saḥ | | 101 | |

bhikṣurbhinattīti | buddhasya bhikṣutvāt | tatpratispardhivṛttitvācca bhettuḥ | na gṛhī bhiṣuṇyādaya iti | teṣāmanādeyāśrayatvāt | sa ca dṛṣṭicarita eva | dṛdgūdāśayatvāt | satkāyadṛśṭyādiṣu pañcasu caritaḥ pravṛtto dṛṣṭicaritaḥ | dṛṣṭirvā caritamasyeti dṛṣṭicaritaḥ | sa hyahāpohasāmarthyādanyaṁ śāstāraṁ mārgāntarañca grāhayitu samarthaḥ | na tṛṣṇācarita iti | saṁkleśavyavadāna pakṣayorasthirāśayatvāt | duṣprasahatvāditi | durabhibhavatvāt | pratyakṣadharmatvāditi | āgamādhigamadharmayoḥ sākṣātkāritvādityarthaḥ | na kṣāntilābhina iti | na nirvedhabhāgīyakṣāntilābhina ityarthaḥ | dṛṣṭisatyakalpatvāt | na vivasatyasau | na tāṁ rātriṁ parivasatītyarthaḥ | bhinnaṁ bhavatīti kathaṁ bhinnamityāha | mārgapravṛttiviṣṭhāpanāditi | mārgapravṛttivibandhanādityarthaḥ | yāvaddhi saṁgho na pratisandhīyate tāvanmārgapravṛttirviṣṭhitā bhavati | na kasyacit santāne mārgaḥ sammukhī bhavatītyarthaḥ | cakramedanimittatvāt saṁghabhedaścakrabheda ityucyate |

ādāvante'rbudāt pūrvaṁ yugāccoparate munau |
sīmāyāṁ cāpyabaddhāyāṁ cakrabhedo na jāyate  | 102 | |

avaśyaṁ hi saṁghena dvayoḥ pakṣayoḥ sthātavyamiti | buddhapakṣe bhettṛpakṣe ca sthātavyamityarthaḥ | saṁgho hi catvāro bhikṣavaḥ | saṁghadvayena ca bhavitavya mityaṣṭhābhirbhikṣubhirbhedyairbhavitavyam | navamena ca bhettā | anyastu saṁghabheda iti | cakrabhedādanyaḥ | nātrānantaryamityabhiprāyaḥ  | yasmādasau karmabhedādbhavati | vyagrā iti | nānāmatayaḥ | karmāṇi poṣadhādīni saṁghakarmāṇi | aṣṭābhiradhi kaiśca sa iti saṁghadvayenātrāpi bhavitavyam | na bhettā śāstṛmānī bhavatītyaṣṭābhireva bhikṣubhiarbhavitavyam | na navā dibhiriti |

upakāriguṇakṣetranirākṛtivipādanāt |
vyañjanāntarite'pi syānmātā yacchoṇitodbhavaḥ | | 103 | |

ekaraso bhavatīti | avyagra ekamatirbhavatītyarthaḥ | pūrvasyāmavasthāyāṁ prītiprāmodyajātaḥ | paścimāyāmatīvamanasi udvignasaṁjātasaṁvegaḥ | arbudāt purvamiti | doṣo'rbudaṁ dṛṣṭarbudaṁ śīlārbudaṁ vā | atra dṛṣṭyarbudaṁ yathoktam | yathāhaṁ bhagavato bhāṣitasyārthamājānāmi | ya ime bhagavatā'ntarāyikā dharmā ākhyātāḥ te pratiṣevyamāṇā nālamantarāyeti | tathā tadaiva cittaṁ sandhāvati saṁsaratītyādi | śīlārbudaṁ dauḥ śīlyam | tena ca pratisandhānīyatvāditi | tena ca śrāvakayugena yasmāt pratisandhānīya ityarthaḥ | avaśyaṁ ca sarveṣāṁ budhānāṁ śrāvakayuga bhavati | ekaḥ prajñāvatāmagraḥ | dvitīyaḥ ṛddhimatām | iha śākyamunerāryaśāradvatīputraḥ prajñāvatāmagraḥ | āryo mahāmaudgalyāyana ṛddhimatām | pratidvandvābhāvāditi | yasmāt parinirvṛte bhagavati tasya bhettuḥ pratidvandvabhūto nāsti | sīmāyāmabaddhāyāmiti | maṇḍalasīmāyām | ekasyāṁ hi sīmāyāṁ pṛthakkarmakaraṇāt saṁghadvaidha bhavati | nanu ca prakṛtisīmāsti grāmanagarādi | satyamasti | jñapti sīmāyāṁ sā prakṛtisīmā vyavasthāpyata iti | tasyā api bandho vyavasthāpyata eveti veditavyam | karmādhīnatvāditi | yena śiṣyasaṁghabheda saṁvarta nīya karma kṛta bhavati tasyaiva tadbhedo bhavati nānyasya | śākyamuninā ca kila bodhisattvāvasthāyāṁ pañcābhijñasya ṛṣeḥ parṣadbhedaḥ kṛta āsīt | yenāsya devadattana saṁgho bhinna iti |

buddhe na tāḍanecchasya prahārānnordhvamarhati |
nānantaryaprayuktasya vairāgyafalasambhavaḥ | | 104 | |
saṁghabhedamṛṣāvādo mahāvadyatamo mataḥ |
bhavāgracetanā loke mahāfalatamā śubhe | | 105 | |

guṇakṣetratvāditi | guṇānāmāśrayatvādityarthaḥ | athavā guṇaiḥ kṣetraṁ guṇakṣetram | guṇayogāddhi tat puṇyasya kṣetraṁ bhavati | yathā kṣetre bījamuptaṁ mahāfalaṁ bhavatyevaṁ puṇyabījamatroptaṁ mahāfalaṁ bhavati | nānyatreti | na sāmānyastrīvadhādiṣu | upakāri guṇakṣetra nirākṛti vipādanāditi | upakārikṣetrasya guṇakṣetrasya vā nirākṛteḥ parityāgān mātṛpitṛvadhādiṣvānantaryam | tasya vipādanācca vikopādānantaryam | tathāgataśarīre duṣṭacittarūdhirot pādanāt | saṁghasyāpi yad bhedanaṁ tadapi tadvipādanam | tadetaduktaṁ bhavati | upakārikṣetratvāt guṇakṣetratvācca | tannirākaraṇavipādanān mātṛvadhādiṣvevānantarya nānyatreti |

yadi punarmāturvyañjanaparivṛttaṁ syāt piturveti | vyañjanaparāvṛttyā tanmātṛtvaṁ tatpitṛtvaṁ vā vinaṣṭamiti | māturmāraṇābhāvāt piturmāraṇābhāvādvā [ na ] syādānantaryamiti | tadabhāvāśaṅkayā pṛcchati | yacchoṇi todbhava iti | yasyāḥ śoṇitādudbhavo'syeti yacchoṇitodbhavaḥ | sarvakṛtyeṣvavalokyeti | sarvamātṛyogyeṣu kāryeṣu draṣṭavyetyabhiprāyo mātṛkalpatvāt | āpāyikā kaṭāhārikā | poṣitā stanyadāyikā | saṁvarddhikā audārikāhārādikalpikā | apare vyācakṣate | āpyāyikā stanyadhātṛketi yo'rthaḥ | poṣikā audārikāhārābhyāsataḥ | saṁvarddhikā snānodvartaviṣamaparihārata iti | mañcatalāvalīneti | mañcopari prāvaraṇakalpanena purūśo'tra supta iti manyamānena putreṇa tatra śastraprahāraḥ | kṛtaḥ | tena śāstraprahāreṇa mañcatalāvalīnā mātā māritetyudāhāryam | dhāvakasya ca rajakasya putreṇa maśaka mārayāmīti maśakaprayogeṇa piturmāraṇamiti | dve avijñaptī ānantaryāvijñaptiḥ | kevalaprāṇātipātāvijñaptiśca | vijñaptistvānantaryameva tat saṁgṛhītaiva sā nānyetyarthaḥ | tasyāpyekameveti | arhadvadhākhyam | gaccha śikhaṇḍinaṁ brūhīti | raurūke nagare udrāyaṇo nāma rājā śikhaṇḍinaṁ nāma putramabhiṣicya pravrajitaḥ | pravrajyārhattvamadhigatavān | sa raurūkābhyāsamāgatavān punārājyamākāṅkṣatīti amātyaprakāmitena tena śikhaṇḍinā rājñā sva pitā māritaḥ | tena tu māryamāṇāvasthāyāṁ sa mārako manuṣya uktaḥ | gaccha śikhaṇḍinaṁ brahītyevamādi | dvābhyāṁ kāraṇābhyāmiti vaktavyamiti | gaccha śikhaṇḍinaṁ brūhi | dvābhyāānantaryakāraṇābhyāṁ bhavatā kṛtamānantaryamiti | tena vaktavyam | dvābhyāṁ vā mukhābhyāṁ paribhāṣita iti | mukhadvitvādānantaryadvitvopacāra ityabhiprāyaḥ | kāraṇadvitvāddhi gurūtaraṁ tadānantaryam |

āśrayasyātyanta tadvirūddhatvāditi | utpannāryamārgasya āśrayasya taiḥ karmapathairvirūddhatvāt | ekāvadāna cātrodāharaṇam | chekaḥ kila śākyamanuṣyo virūdakabhayād viṣamaṁ vanapradeśamāśritya lubdhakavṛttimaśiśriyat | bhagavatā ca trāyāstriṁśeṣu traimāsyāṁ kurvatā tato'vatīrya chekāya saparijanāya dharmo deśitaḥ | tena srota āpattifalamadhigatam | tatputraiśca falaprāptai pūrva pratānitāni kūṭajālādīni mṛgebhyaḥ | tatprayogeṇa ca māryamāṇeṣvapi mṛgeṣu falaprāptayā [ na ] te punarakuśalaiḥ karmapathaiḥ spṛṣṭā iti |

pañcamatṛtīyaprathamāni gurūtarāṇīti | iyamānantarya karmapathānupūrvī | mātṛvadhaḥ pitṝvadho'rhadvadhaḥ saṁghabehdastathāgate duṣṭacittarūdhirotpādanamiti | pañcamaṁ duṣṭacittarūdhirotpādanam | tat saṁghabhedavarjebhyo'vaśiṣṭebhyaścaturbhyo gurūtaram | tṛtīyamarhadvadhaḥ | tanmātṛpitṛvadhābhyāṁ gurūtaram | prathama mātṛvadhastat pitṛvadhād gurūtaram | tenāha | sarvalaghuḥ pitṛvadha iti | niyamasyeti | tadevāvadhāryetyarthaḥ | vipākavistaramadhikṛtya saṁghabhedo mahāsāvadya uktaḥ | antarakalpavipākadānāt | mahājanavyāpādanamadhikṛtya manodaṇḍaḥ | daṇḍakāraṇyādi śūnyakaraṇāt | na hyanyena kāyakarmaṇā vakkarmaṇā vā tāvato mahājanasya vyāpādaḥ sambhavatīti | kuśalamūlasamucchedamadhikṛtya mithyādṛsḥṭirmahāsāvadyā | na hyanyadakuśalamūla kuśalamūlāni samucchinatti samudācāramātravirodhitvāditi |

dūṣaṇaṁ māturarhantyā niyatisthasya māraṇam |
bodhisattvasya śaikṣasya saṁghāyadvārahārikā | | 106 | |
ānantaryasabhāgāni pañcamaṁ stūpabhedanam |
kṣāntyanāgāmitārarhattvaprāptau karmātiviġhakṛt | | 107 | |
bodhisattvaḥ kuto yāvadyato lakṣaṇakarmakṛt |
sugatiḥ kulajo'dhyakṣaḥ pumān jātismaro'nivṛt | | 108 | |

na tvanantarameveti | narake'vaśyamutpattyā tāni tatsādṛśyāt sabhāgānyucyante na tu tatrānantarotpattyā | anyathā hyānantaryāṇyeva syurityapareṣāmabhiprāyaḥ | anantarabhāvitve'pi na tānyānantaryāṇyeva saṁbhavaṁtyatulyakālavipākatvāditi | prathamapākṣikāṇāṁ parihāraḥ |

dūṣaṇaṁ māturarhantyā mātṛvadhānantaryasabhāgam | niyatipatibodhisattvamāraṇaṁ pitṛvadhānantaryasabhāgam | śaikṣamāraṇamarhadvadhānantaryasabhāgam | saṁghāyadvārahārikā saṁghabhedānantaryasabhāgam | stūpabhedanaṁ tathāgataduṣṭacittarūdhirotpādanānantaryasabhāgam | saṁghāyadvārahārikā punarakṣayanīvyapahāra ityācāryavasumitraḥ | evaṁ tu vyācakṣate sukhāyadvārahāriketi | yat sukhopayogikaṁ yena saṁgho jīvikāṁ kalpayati tasyāpāhāra iti |

tadvipākabhūmyatikramāditi | kṣāntilābhyanapāyaga ityapāyabhūmyatikramāt | tathaiveti | tadvipākabhūmyatikramāt | yathā purūṣasya deśatyāva kurvato dhanikā uttiṣṭhante tathaivetyarthaḥ |

jambūdvīpe pumāneva sammukhaṁ buddhacetanaḥ |
cintāmayaṁ kalpaśate śeṣa ākṣipate hi tat | | 109 | |

mahāśālakulaja iti | mahāprākārakulaja ityarthaḥ | kṣatriyamahāśālakulajo yāvad gṛhapatimahāśālakulaja iti | mahāgṛhapatikulaja ityarthaḥ | kadarthanā mahāparibhavapūrvikā viheṭhana | yayoḥ kāyavācoḥ pravṛttyāparasya duḥkhadaurmanasye bhavatastadapekṣayā tannigraho yantraṇetyucyate |

ekaikaṁ puṇyaśatajamasaṁkhyeyatrayāntajāḥ |
vipaśyī dīpakṛd ratnaśikhī śākyamuniḥ purā | | 110 | |

ekanavataṁ kalpamupādāyeti | ekanavateḥ pūraṇaḥ kalpa ekanavataḥ | tamupādāya | asibaddhakena grāmaṇyā nirgranthaśrāvakeṇa bhagavānuktaḥ | kimanarthāyasi bho gotam kulānāṁ pratipanno yastvamīdṛśe durbhikṣa iyatā bhikṣusaṁghena sārddhamaśanivadutsādayan bhikṣāmaṭasīti | sa bhagavatābhihitaḥ | ito'ha grāmaṇi ekanavataṁ kalpamupādayeti vistaraḥ |

etāṁścaturo doṣān vyāvartayatīti | durgatidoṣamakulīnatādoṣa vikalendriyatādoṣa strībhāvadoṣa ceti | dvau ca guṇau pratilabhate | jātismaratāguṇamanivartakatāguṇaṁ ceti |

sannikṛṣṭaṁ bodhisattvaṁ sthāpayitveti | yo lakṣaṇavipākakarmakārī | trisāhasrako nivartata iti | yena sarvasattvakarmādhipatyena trisāhasramahāsāhasraprādurbhāvaḥ | tasya tat parimāṇamiti | uktaṁ puṇyasya parimāṇam  | teṣāmeva kṛtaparimāṇānāṁ śatenaikaṁ mahāpurūṣalakṣaṇaṁ nirvartate | evaṁ yāvaddātriṁśattamamapīti | kecittaṁ vyācakṣate | buddhālambanamanaskārasammukhībhāvāt pañcāśaccatenā bhavanti | ahamapītthaṁ syāmityaparāḥ pañcāśadityeva puṇyaśata bhavatīti | apare varṇayanti | kāmadhāturviśatisthānāni | rūpadhātuḥ ṣoḍaśa | ārūpyāścatvāraḥ | aṣṭau ca śītanarakā ityaṣṭacatvāriṁśadvikalpaṁ traidhātuka bhavati | tadālambanamasya bodhisattvasya karūṇācittamutpadyate | tatastatsaṁprayuktāścetanā aṣṭacatvāriṁśat bhavanti | ato'nantaraṁ buddhālambanacetanotpadyate | yathānenāsmāt traidhātukāt sattvā mocitā ityekā cetanā | atā'nantaraṁ dvitīyā cetanotpadyate | ahamapyeva mocayeyamityātmālambaneti | pañcāśaccetanā bhavanti | tāsāṁ punardviḥsammukhībhāvāccetanāśata bhavatīti | anya āhuḥ  prāṇātipātaviratirbuddhasya bhagavataḥ pañcabhiḥ kāraṇairūpetā bhavati | pañca kāraṇāni | maulakarmapathapariśuddhiḥ | sāmantakapariśuddhiḥ | vitarkānupaghātaḥ | smṛtyanuparigṛhītatvam | nirvāṇapariṇāmitatva ceti | tadālambanā api cetanāḥ eñca bhavanti | evaṁ daśa karmapathālambanā daśa pañcakāścetanānāṁ pañcāśaccetanā bhavanti | tāsāṁ dviḥ sammukhībhāvāccetanaśata bhavatītyetat puṇyaśatam | yathā ayamasādharaṇadaśakuśalakarmapathanirjāto bhagavānevamahamapi syāmiti kṛtvā | tadeva satyekaikaṁ puṇyaśatajamityetat sidhyati |

sarvatra sarva dadataḥ kārūṇyād dānapūraṇam |
aṅgacchede'pyakopāt tu rāgiṇaḥ kṣāntiśīlayoḥ | | 111 | |

paryupāsayāmāseti | liṭyām pratyayāntasyāseretadrūpam | paryupāsitavānityarthaḥ | yatna bhagavateti vistaraḥ | prabhāsanāmnā kumbhakārakumārabhūtenāsukhodakābhyaṅgaparicaryābhirūpasthāna kṛtvādya praṇidhānaṁ kṛtam |

tadāsya kṣāntiśīlapāramite paripūrṇe iti | cetasā tāvadakopataḥ kṣāntipāramitāparipūriḥ | kāyavāgbhyāṁ duścaritākaraṇācchīlapāramitāparipūririti | na divi bhuvi veti vistaraḥ | divi bhuvi veti uddaśapadanyāyenāktam | nāsmilloke na vaiśravaṇālaye na marūbhavane divyasthāna iti | tavdyaktayarthanirdaśapadāni | asmin loka iti | manuṣyaloke | vaiśravaṇālaya iti | caturmahārājikasthāne | marūbhavana iti | marūdbhave trāyastriṁśabhavana ityarthaḥ | divyasthāne yāmādisthāne | lokadhātvantareṣvapi tatsadṛśasyābhāvajñāpanārthamāha | na dikṣu vidikṣu ceti | atha na śraddhīyate | caratu naraḥ kaścit | vasudhāmimāṁ kṛtasnāṁ sfītāṁ bahusattvādhyāsitāṁ saha parvataiḥ kānanaiśca | saparvatakānanāṁ svayaṁ pratyavekṣyatām ityabhiprāyaḥ | nava ca kalpāḥ pratyudāvartitā iti | tena vīryārambheṇaikanavatyā kalpaiḥ paripūrṇā vīryapāramiteti kṛtvā | ata evoktam ekanavatyāṁ kalpeṣvākṣiptamiti | bodheḥ purvasamanantaramiti | kṣayānutpādajñānalakṣaṇāyā bodheḥ pūrvasamanantaram | kiṁ kāraṇam | paripūrṇapāramito hi bodhimadhigacchati nāparipūrṇapāramita iti |

tiṣyastotreṇa vīryasya dhīsamādhyoranantaram |
puṇyaṁ kriyātha tadvastu trayaṁ karmapathā yathā | | 112 ||
dīyate yena taddāna pūjānugrahakāmyayā |
kāyavākkarma sotthānaṁ mahābhogyafalaṁ ca tat | | 113 | |

yathāyogamiti | kiñcit puṇyañca kriyā ca vastu ca | kiñcit puṇyañca kriyā ca | kiñcit puṇyameva kriyā ca | kiñcit puṇya ca vastu ca | kiñcidvastveveti | kathamityāha | tadyatheti vistaraḥ | karma ca te panthānaśca | prāṇātipātādayaḥ sapta karmapathāḥ | karmasvābhāvyāccetanāpathatvācca | trayastvabhidhyādayaḥ panthāna eva karmaṇaścetanākhyasyeti karmapathāḥ | kāyavākkarmatrividheti | puṇya tāvadiṣṭavipākatvāt | kriyā karmasvabhāvatvāt | vastu tatsamutthānacetanāyāstadadhiṣṭhāya pravṛtteḥ | tatsamutthāpikā cetanā kāyavākkarmasamutthāpikā | puṇyamiṣṭavipākatvāt | kriyā manaskarmatvāt na vastu kriyānadhiṣṭhānatvāt | tatsahabhuvo vedanādayaḥ | iṣṭavipākatvāt puṇyameva | na tu kriyādhiṣṭhānaṁ vā tallakṣaṇābhāvāt | śīlamayamiti | pūrvavat traidhaṁ yojyam | maitrī puṇyamiti pūrvavadyojyam | puṇyakriyāyāśca vastu | tatsaṁprayuktāyā maitrī saṁprayuktāyāścetanāyā maitrīmukhena maitrīvaśenābhisaṁskaraṇād abhisañcetanāt | tatsahabhūḥ maitrīsahabhūścetanā śīlañca dhyānasaṁvarasaṁgṛhītaṁ puṇyaṁ ca kriyā ca pūrvavat na hi dhyānasaṁvaraṁ pravartayeyamityadhiṣṭhāya cetanā parvartate | tena na kriyādhiṣṭhānam | anye tatsahabhuvo vedanādayaḥ puṇyameva pūrvavat | tadevam | dānamaye puṇyaṁ ca kriyā ca vastu ca | puṇyaṁ kriyā ca | puṇyaṁ ca | puṇyakriyāvastu | śīlamaye puṇyaṁ ca kriyā ca kriyāvastu ca | puṇyakriyāvastu | bhāvānāmaye puṇyakriyāvastu ca | puṇyaṁ kriyā ca | puṇyaṁ ceti | puṇyakriyāvastu | avayavasarūpāṇāmapyekaśeṣa iṣyate | guṇo yaṅgulo iti yathā |

svaparārthobhayārthāya nobhayārthāya dīyate |
tadviśeṣaḥ punardātṛvastukṣetraviśeṣataḥ |  | 114 | |
dātā viśiṣṭaḥ śraddhādyaiḥ satkṛtyādi dadātyataḥ |
satkārodārarūcitākālānācchidyalābhitā | | 115 | |

yadapi dīyate taddānamiti deyaṁ vastu karmaṇi lyuṅiti kṛtvā | dīyate yena taddānamiti | iha tu kuśalamiṣṭaṁ dānamiti | deyasya hi vastvāderavyākṛtatvam |

rāgādibhirapītyādiśabdena krodherṣādīnāṁ grahaṇam | pūjānugrahakāmyatayeti caityāparinivṛtebhyaḥ pūjā | indriyamahābhūtānugrahakāmā tayā | yena kalāpeneti | cittacaittakalāpena | kuśalāḥ skandhā iti pañca skandhāḥ | kāyavāgvijñaptistadavijñaptirapi vā rūpaskandho draṣṭavyaḥ | svabhāve caiṣa mayaḍiti | na vikārādiṣu | tad yathā tṛṇamayaṁ gṛhamiti | na tṛṇānāṁ vikāro'sti | taistu nirvikāraireva tatkṛtamityatastṛṇamayaṁ tṛṇasvabhāvaṁ taditi gamyate | tatsvābhāvye'pi sati | tadvikāratāṁ parikalpya mayaṭ kriyata ityabhiprāyaḥ | tatprakṛtivacane mayaḍityanena vā lakṣaṇena mayaḍidhīyate | evaṁ parṇamayaṁ bhājanamityetadapi vaktavyam |

sthāpayitvā dṛṣṭadharmavedanīyamiti | tadubhayārthamiti kṛtvā sthāpyate | tadvipākabhūmeratyantasamatikrāntatvāt | kāmadhātoratyantasamatikrāntatvadityarthaḥ | kāmadhāturhi dānasya vipākabhūmiriti |

śrutādiguṇayukta iti | ādi śabdena tyāgaprajñālpecchatādiguṇayuktaḥ | satkṛtyādi dadātīti | satkṛtyetyādirasyeti satkṛtyādi | kriyāviśeṣaṇametat | yathākrama catvāro viśeṣā iti  | satkṛtya dātā satkāralābhī bhavati | svahastadātā udārebhyo bhogebhyo rūci labhate | kāladātā kāle bhogān labhate | nātikrāntakālāt | yad bhoktumevāsamarthaḥ | parānupahatyadātā'nācchedyān bhogān labhate |

varṇādisampadā vastu surūpatvaṁ yaśasvitā |
priyatā sukumārartusukhāsparśāṅgatā tataḥ | | 116 | |

atu sukha sparśāni cāsyāṅgānīti | śīte uṣṇāni | uṣṇe śītāni | sādhāraṇe sādhāraṇāni |

śītalikādiṣu ceti | ādi śabdena vardanikā varṣalikādiṣu yathāsūtramuktametat | yathā mātrāpitroriti | upakāritvaviśeṣāt kārāpakārau mahāfalau tayorbhavataḥ ityartho'vagantavyaḥ | ṛkṣamṛgajātakādyudāharaṇād vipāka iti | evam ṛkṣamṛgayorguhāṁ praviśya gātroṣmaśītopanayenohyamāna nadyattāraṇena copakāriṇorapakārakaraṇena sadyo'ṅgapātāt | ādiśabdena kapijātakādyudāhāryam | śīlavate dattvā śatasahasraguṇo vipākaḥ ityevamādīti | ādiśabdena  srota āpattifalapratipannakāya dattvā aprameyo bhavati vipākastato'prameyataraḥ srotaḥ āpannāyetyādi |

tat sthāpayitveti | anantaroktaṁ bodhisattvadānam | taddhi samyaksaṁbodhyartha sarvasattvārthañca | śeṣaṁ sugamatvānna vibhaktamiti | yadetadadānme dānamityevamādikam | adānme dānamiti | dattamanena pūrvamiti dāna tṛtīyam | dāsyati me dānamiti caturtham | dattapūrvaṁ me pitṛbhiśca pitāmahaiśceti dānamiti pañcamam | svargārthaṁ dānaṁ ṣaṣṭhaṁ kīrtyartha saptamaṁ cittālaṅkārārtha yāvaduttamārthasya prāptaye dānamityaṣṭamam | cittālaṅkārārthamṛddhyartham citta pariṣkārārtham aṣṭau citta pariṣkārārtham aṣṭau cittapariṣkārā mārgāṅgāṇi | tadartham | yogasaṁbhārārtha yoganidānārtham | uttamārthasya prāptirarhattvaṁ nirvāṇasya vā prāptiḥ | tasmai prāptaye dānam | caturbhedamapyekamaṣṭama bhavati | nirvāṇaprāpakamevaitaditi kṛtvā sugamamuktamācāryeṇa |

gatiduḥkhopakāritvaguṇaiḥ kṣetraṁ viśiṣyate |
agraṁ muktasya muktāya bodhisattvasya cāṣṭamam | | 117 | |
mātāpitṛglānadhārmakathikebhyo'ntyajanmane |
bodhisattvāya cāmeyā anāryebhyo'pi dakṣiṇāḥ  | | 118 | |
pṛṣṭhaṁ kṣetramadhiṣṭhānaṁ prayogaścetanāśayaḥ |
eṣāṁ mṛdvadhimātratvāt karmamṛdvadhimātratā | | 119 | |
saṁcetanasamāptibhyāṁ niṣkaukṝtyavipakṣataḥ |
parivāravipākācca karmopacitamucyate | | 120 | |

vipākanaiyamyāvasthānāditi | niyatavipākadānāvasthānādityarthaḥ | kasyacit kṣetravaśenaiveti | tad yathā sāmānyapurūṣavadhāt pitṛvadhaḥ | tatraiva kṣetre punaradhiṣṭhānavaśāditi  karmapathavaśāt | kathamityāha | mātāpitroḥ prāṇātipātanāt gurū karma na tvevamadattādānādikāt gurū | na hi mātāputrodravyāpaharaṇakarma tadvadhavad gurū bhavati | tadvadhasyānantaryasvabhāvatvāt ādiśabdena mṛṣāvādapaiśunyādigrahaṇam | evamanyadapi yojyam iti | kasyacit prayogaviśeṣeṇa gurū sampadyate vipākanaiyamyāvasthānāt | kasyaciccetanāviśeṣena | kasyacidāśayaviśeṣeṇa |

nābuddhipūrva na sahāsakṛtamiti | athavā nābuddhipūrvaṁ kṛtam idaṁ kuryāmityasañcitya kṛtam | tannopacitam | avyākṛtaṁ hi tat karma | na sahasā kṛtamiti | buddhipūrvamapi na sahasā kṛtam | yadabhyāsena bhāṣyākṣepānmṛṣā vādādyanuṣṭhānaṁ kṛtaṁ tadakuśalaṁ na punarūpacitam | yāvattibhiriti | kāyavāñmano duścaritaiḥ | niṣpratipakṣaṁ ceti pratideśanādipratipakṣābhāvataḥ | akuśalaṁ cākuśalaparivāraṁ ceti | yaḥ kṛtvāpyanumodata iti | vipākadāne niyatamiti | puṣṭākuśalalakṣaṇasamutpādāt | evaṁ kuśalamapi yojyamiti | kathaṁ | sañcetanataḥ sañcintya kṛtaṁ bhavati nābuddhipūrva kṛtaṁ bhavati | tadyathā | avyākṛtena cittena pāṣāṇaṁ dadāmīti suvarṇapiṇḍaṁ dadyāt | kṛtaṁ tanna punarūpacitam | avyākṛtaṁ hi tatkarma | na sahasā kṛtam | yathā bhāṣyākṣepāt satyavacanaṁ kṛtaṁ tat kuśalaṁ na punarūpacitam | kaścidekena suciritena sugati yāti | kaścid yāvattibhiḥ | kaścidekena karmapathena | kaścid yāvaddaśabhiḥ | tatra yo yāvatā gacchati | tasminnasamāpate kṛtaṁ karma nopacitam | samāpte tūpacitam | evaṁ yāvadvipākadāne niyamiti sambhavato yojyam |

caitye tyāgānvayaṁ puṇyaṁ maitryādivagṛhṇāti |
kukṣetre'pīṣṭafalatā falabījaviparyayāt | | 121 | |

caitye sarāgasyeti vistaraḥ | svaparārthobhayārthayetyatra | puṇyameva tyāgānvayamapaśyannāha | kasyacidapyanugrahābhāvāditi | sati hi pratigrahītari yuktaṁ tyāgānvayaṁ puṇyam | tatra hi prītyanugraheṇa grahītā yujyata iti | maitrādivadagṛhṇatīti | maitryādiṣviva maitryādivat | agṛhṇati asati pratigrāhake puṇyaṁ bhavati | asatyapi parānugrahe | kuśalamūlādibalādhānāt | tathā hyatīte'pi guṇavati tathāgatādau | tadbhaktikṛtaṁ caityadānaṁ puṇyaṁ bhavati | dānamānakriyā tarhi vyarthā prāpnotīti | yadi svacittādeva puṇyaṁ bhavet cittenaiva dānamānāvanuṣṭheyau | tata eva puṇyaprāpteḥ | na | tatkarmasamutthāpikāyā bhakteḥ prakṛṣṭataratvāt | naitadevam | kasmāt | yasmād dānamānau bhagavataścittamātreṇa cintayato yā bhaktiḥ | tata iyaṁ dānamānau kurvato bhaktiḥ prakṛṣṭatarā | kāyavākkarmaṇorapi pravartanāt | cittamātreṇa hi cintayato bhaktiḥ kāyavākkarmaṇī na pravartayataḥ | yathā hīti vistaraḥ | yathā hi śatrūn hanmīti kṛtābhiprāyasya kasyacit tat samutthitaṁ tadabhiprāyasamutthita kāyavakkarma śatrusaṁjñayā śatrurayaṁ na tāvanmriyate ityanayā saṁjñayā tasmin mṛte'pi kurvato bahutaramapuṇyaṁ jāyate cetanānubandhāt | nābhiprāyamātreṇa kriyāśūnyena | tathā hyatīte'pi parinirvṛte'pi bhagavati tadbhaktisamutthāṁ śāstṛbhaktisamutthāṁ dānamānakriyāṁ pṛṣṭhabhūtāmiva kurvato bahutaraṁ puṇyaṁ jāyate | na bhatimātreṇa kriyāśūnyeneti |

kukṣetre tarhyaniṣṭafalaṁ bhaviṣyatīti | taskarādibhyo dānamaniṣṭafalamiti nirgranthāḥ | sukṣetre hīṣṭafalam | kukṣetre tu viparītamityato bravīti | kukṣetre'pīṣṭafalabījāviparyayāditi | na kṣetraviśeṣādiṣṭa falamiti brūmaḥ | kiṁ tarhi | viśiṣṭamiti | na hi sukṣetre prāṇātipātādibījasyeṣṭa fala bhavatīti | kukṣetre'pi hi falasya mṛdvīkāfalasya bījāt mṛdvikābījāt aviparyayo dṛṣṭaḥ | mṛdvīkāfalameva madhura dṛṣṭamityarthaḥ | na tu nimbafalamevam | nimbavījānnimbafalameveti | tiktamiti | mṛdvikābīja kuśalasyodāharaṇaṁ | nimbavījamakuśalasya |

dauḥ śīlyamaśubhaṁ rūpaṁ śīlaṁ tadviratirdvidhā |
pratikṣiptācca buddhena viśuddhaṁ tu caturguṇam | | 122 | |

dauḥśīlyamaśubhaṁ rūpamiti | prāṇātipātādilakṣanaṁ prakṛtisāvadyaṁ rūpaṁ dauḥśīlyam | pratikṣiptācca buddheneti | prajñaptisāvadyatvāt | samāttaśikṣasya tu tadadhyācārāddauḥśīlyamiti | gṛhītatadviramaṇasya bhagavad vacanānādarāddauḥśīlyaṁ jāyate | arthāduktaṁ bhavati | asamāttaśikṣasya na dauḥ śīlyamiti | viśuddhaṁ tu caturguṇamiti | catvāro guṇā asyeti caturguṇam | dauḥśīlyena yathokteneti | dauḥ śīlyamaśubha rūpamityanena | lobhādibhiriti | na tairdauśīlyahetubhiḥ samudācaradbhirūpahataṁ bhavati | dauḥśīlyavipakṣāśritamityarthaḥ |

maulaiḥ karmapathairviśuddhamiti | prāṇātipātādibhirmaulairakhaṇḍitamityarthaḥ | sāmantakairviśuddhamiti | prāṇātipātādiprayogairadūṣitamityarthaḥ | vitakaiṇiti | kāmavitarkādibhiḥ | smṝtyānupagṛhītamiti | kāyādismṝtyupasthānairdṛdākṛtam | śīlasmṝtyā vānuparigṛhītam | āśāstiśīlamiti | āśāstiḥ prārthanā | yadbhavabhogasatkāratṛṣṇākṛtamiti | bhave bhoge ca satkāre ca yā tṛṣṇā | tayā yat samāttamityarthaḥ | samyagdṛṣṭikānāmiti | buddhaśāsanapratipannānām | anyatīrthikānāṁ hi na bodhyaṅgānukūlamasaddṛṣṭikatvāt |

dauḥśīlyataddhetvahata tadvipakṣasamāśritam |
samāhitaṁ tu kuśalaṁ bhāvanā cittavāsanāt | | 123 | |
svargāya śīlaṁ prādhānyādvisaṁyogāya bhāvanā |
caturṇā brāhyapuṇyatvaṁ kalpaṁ svargeṣu modanāt | | 124 | |

samāhitantu kuśalamiti | samāhitagrahaṇamasamāhitanivṝttyartham | kuśalagrahaṇa samāhitāsvādanāsaṁprayuktakliṣṭadhyānanivṛttyartham | tat samāhitaṁ kuśalasadṛśamutpadyate |

samādhisvabhāva sahabhū yaditi | samādhisvabhāva tena ca saha bhavati yadityarthaḥ | taddhi samāhitamiti vistaraḥ | tat samāhitaṁ kuśalamatyartha cittaṁ saṁvāsayati | bhāvayati | asamāhitamapi vāsayati | na tvevamatyarthamiti darśayati | kathamityāha | guṇaistanmayīkaraṇāt santateḥ | yasmāt samādhiguṇaistanmayī kriyate cittasantatiḥ | atra dṛṣṭāntamāha | puṣpaistilavāsanāvaditi | yathā puṣpaistilā bhāvyante puṣpagandhamayī karaṇattadvat | tadidamuktaṁ bhavati | bhāvanā vāsanā | tatsvabhāva puṇya bhāvanāmayamiti |

atha śīlaṁ bhāvanā ca kasmai saṁvartata iti vākyaśeṣato'rtha pṛcchati | svargāya śīlaṁ prādhānyāditi | śīlaṁ prādhānyena svargāya bhavati | anyattu na prādhānyena svargāya bhavati | kimanyat | dānam | dānamapi hi svargāya saṁbhavati | śīlamapi visaṁyogāya saṁbhavati | śamathavipaśyanayoḥ śīlapratiṣṭhānatvāt | bhāvanā prādhānyena visaṁyogāya | sākṣādvisaṁyogaprāpakatvāt | prahāṇamārgasaṁgṛhītatvādvā | puṇyakriyāvastuprasaṅgenedamupanyasyate |

dharmadāna yathābhūtaṁ sūtrādyakliṣṭadeśanā |
puṇyanirvāṇa nirvedhabhāgīyaṁ kuśalaṁ tridhā | | 125 | |

sūtra uktam | catvāraḥ pudgalāḥ brahyaṁ puṇyaṁ prasavanti | apratiṣṭhite pṛthivīpradeśe tathāgatasya śarīraṁ stūpaṁ pratiṣṭhāpayati | ayaṁ prathamaḥ pudgalaḥ brāhya puṇyaṁ prasavati | cāturdeśe bhikṣusaṅghe ārāma niryātayati tatraiva cārāme vihāra pratiṣṭhāpayati | ayaṁ dvitīyaḥ pudgalo brāhyaṁ puṇyaṁ prasavati | bhinnaṁ tathāgataśrāvakasaṁghaṁ pratisaṁdadhāti | ayaṁ tṛtīyaḥ pudgalaḥ brahya puṇyaṁ prasavati | maitrīsaha gatena cittenāvaireṇāsapatnenāvyābādhena vipulena mahadgatenāpramāṇena subhāvitenaikāṁ diśamadhimucya sfaritvopasampadya viharati | tathā dvitīyam | tathā tṛtīyām | tathā caturthīm | ityūrddhamadhastiryak sarvataḥ sarvamimaṁ lokaṁ sfaritvopasaṁpadya viharati | ayaṁ caturthaḥ pudgalo brāhyaṁ puṇyaṁ prasavatīti | yallakṣaṇavipākasya karmaṇaḥ parimāṇajñāpanāyoktamiti | yaduktaṁ sannikṛṣṭa bodhisattvaṁ sthāpayitvā yāvat sarvasattvānāṁ bhogafalamityevamādi |

idaṁ brāhyaṁ puṇyamiti | brahyaṇāmidaṁ brāhyam | brahyapurohitāścātra brahyaśabde nocyante  kasmāt | brahyapurohitānāṁ kalpāyuṣkatvāt | brahyapurohitānāṁ hi kalpamāyurūktam | anena ca karmaṇā kalpaṁ svargeṣu modate | brāhyaṁ puṇyaṁ prasavati | kalpaṁ svargeṣu modata iti | nikāyāntarapāṭhavacanāt | tat sādharmyādetad brāhyaṁ puṇyamucyate | nanu ca kāmadhātau nāsti kuśalasya karmaṇaḥ kalpaṁ vipāka iti | satyam ekasya nāsti | ekādhiṣṭhānāstu bahaścātanā bhavanti | yāsāṁ krameṇa kalpapramāṇaṁ svargikaṁ falamabhinirvartate | cyutasya punastatraiva janmasandhānāt | bṛhat puṇyaṁ brāhyamityapare |

sūtrādīnāmiti | ādiśabdena dvādaśānāmaṅgānāṁ grahaṇam | sūtrageyavyākaraṇagāthodānanidānāvadānetivṝttakajātakavaipulyādbhutadharmopadeśā iti dvādaśā nāmaṅgānām | akliṣṭadeśaneti  | akliṣṭacittasamitthāpitetyarthaḥ |

puṇyabhāgīyamiti | puṇyasya bhāgaḥ prāptiriti puṇyabhāgaḥ | iṣṭafalaprāptirityarthaḥ | tasmai hitaṁ puṇyabhāgīyam | ataevoktaṁ yadiṣṭavipākamiti | tatprāptayanukūlamiti | athavā trayo bhāgāḥ | puṇyo bhāgaḥ | apuṇyo bhāgaḥ | aniñjayo bhāgaḥ | tasmai hitaṁ puṇyabhāgīyam | athavā puṇyaṁ bhajata iti puṇyabhāk | puṇyabhāgeva puṇyabhāgīyam | svārthe ka pratyayaḥ | evaṁ mokṣabhāgīyam | athavā saṁsārabhāgo mokṣabhāgaśceti dvau bhāgau | tatra yanmokṣabhāgāya hitaṁ tanmokṣabhāgīyam | mokṣaprāptirvā mokṣabhāgaḥ | tasmai hitam | tatprāptayanukūlamiti mokṣabhāgīyam | tasya lakṣaṇaṁ paścādvakṣyate | tasmai hitam | tatprāptayanukūlamiti mokṣabhāgīyam | tasya lakṣaṇaṁ paścādvakṣyate | evaṁ nirvedhabhāgīyamapi yojyam | paścādvākhyāsyāma iti | tata uṣmagatotpattirityarta | karmādhikāreṇaiṣāṁ karmasvabhāvānāṁ lakṣaṇamucyate |

yogapravartitaṁ karma sasamutthāpakaṁ tridhā |
lipumudre sagaṇaṁ kāvyaṁ saṁkhyā yathākramam | | 126 | |
sāvadyā nivṛtā hīnāḥ kliṣṭā dharmāḥ śubhāmalāḥ |
praṇītāḥ saṁskṛtaśubhāḥ sevyā mokṣastvanuttaraḥ | | 127 | |

yadidaṁ loka ityādi  | sa samutthānamiti | sacittacaittasakikalāpam | yeana tat kāyakarmotthāpyate | tat kāyakarmasasamutthānaṁ yogapravartitam | lipirmudrā ca | kāraṇe kāryopācārāt | yena hi kāyakarmaṇā lipirlikhyate mudrā vā khanyate sā lipirmudrā ca śāstre'bhiprete na yathā loke | loke hyakṣaracihnaṁ pustakādau lipiriṣyate | akṣarānakṣaracihnaṁ ca mudreti | gaṇanā kāvyañca vakkarma | yogapravartitaṁ sasamutthānamiti vartate | pañcaskandhasvabhāvānīti | lipimudrayoḥ kāyaklakrma rūpaskandhaḥ | gaṇanākāvyayorvākakarma rūpaskandhaḥ | vedanādayastūbhayatrāpi samutthānabhūtāścatvāraḥ skandhā iti | pañcaskandhasvabhāvanyetāni bhavanti | yanmanasā saṁkalanaṁ dharmāṇāmiti | ekaṁ dve trīṇītyevamādi sā saṁkhyā | yattu vācā na manasā sā gaṇanetyabhidharmikāḥ | iyaṁ ca saṁkhyā saparivāragrahaṇāccatuḥskandhasvabhāvā |

lipyādilakṣaṇanirddeśanuṣaṅgeṇa sāvadyādīnāmapi dharmāṇāṁ lakṣaṇanirddeśopanyāsaḥ | dharmaskandhakavibhāṣāyāmete paryāyā nirdiṣṭāḥ | tat pratyāsanneyamiti | ime paryāyā upanyasyanta ityaparaḥ sambandhaḥ | sahāvadyea kleśalakṣaṇena vartanta iti sāvadyāḥ kleśacchāditatvānnivṛtāḥ | kleśā api hi saṁprayogiṇā kleśāntareṇa nivṛtāḥ | niṣkṛṣṭatvādāryaistyaktatvādvā hīnāḥ | kliṣṭāstu kleśayogato'vagantavyāḥ | śubhāmalā kuśalānāsravāḥ | te praṇītāḥ | śuddhiprakarṣagatatvāt | hīnapraṇītebhyo'nye madhyā iti siddhamiti | kliṣṭā eva hīnāḥ | śubhāmalā eva ca praṇītā ityavadhāraṇādato'nye na hīnāḥ | na praṇītā iti madhyāḥ siddhāḥ |

saṁskṛtaśubhāḥ sevyā iti | aviśeṣeṇa sāsravā anāsravā vā sevitavyāḥ | paryupāsitavyāḥ | santānādhyāropaṇataḥ | śeṣā asevitavyā iti | ke śeṣāḥ | asaṁskṛtāśca | ye ca na kuśalāḥ | kliṣṭā nivṛtāvyākṛtā ityarthaḥ | anabhyasanīyatvāditi | paunaḥ punyena karttumaśakyatvādityarthaḥ | anutpādyatvādityapare | afalatvācceti | saṁskṛtasya hi hetufale | nāsaṁskṛtasya te iti | sottarā iti sātiśayāḥ | akuśalā nivṛtāvyākṛtaiḥ sottarāḥ | nivṛtāvyākṛtānāmaniṣṭavipākābhāvāt | nivṛtāvyākṛtā anivṝtāvyākṛtaiḥ saṁskṛtaḥ sottarāḥ | teṣāmakliṣṭatvāt | te'pi kuśalasāsravaiḥ sottarāḥ kuśalasāsravaṇāmiṣṭafalatvāt | te'pyanāsravaiḥ sottarāḥ | niṣkleśatvāt | anāsravā api saṁskṛtā asaṁskṛtaiḥ sottarāḥ | asaṁskṛtānāṁ nityatvāt | asaṁskṛtāvapyākāśapratisaṁkhyānirodhau pratisaṁkhyānirodhena sottarau | pratisaṁkhyānirodhasya kuśalanityatvāt |

mokṣastvanuttaraḥ | na hi nirvāṇādviśiṣṭamamasti | tathāhyuktaṁ ye kecit bhikṣavo dharmāḥ saṁskṛtā vā asaṁskṛtā vā virāgasteṣāmagra ākhyāyata iti | pratisaṁkhyānirodho hi nityatvāt sarvasaṁskṛtebhya utkṛṣṭaḥ | kuśalatvāccāsaṁskṛtābhyāmākāśāpratisaṁkhyānirodhābhyāmutkṛṣṭatara iti |

ācāryayaśomitrakṛtāyāṁ sfuṭārthāyāmabhidharmakośavyākhyāyāṁ caturthakośasthānaṁ samāptam | |

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project