Digital Sanskrit Buddhist Canon

Mahāyānasaṃgraha

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2019
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

mahāyānasaṁgraha

prastāvanā 1

abhidharmamāhāyānasūtre bhagavatpurastān mahāyā-
nasupraviṣṭabodhisattvena mahāyānamāhātmyodbhāvanār-
tham uktaṁ yad uta mahāyānam ārabhya buddhabhagava-
tāṁ daśaprakāraviśeṣaviśiṣṭavacanam|

prastāvanā 2

(1)

yad uta buddhabhagavatāṁ (1) jñeyāśrayaviśeṣaviśiṣṭava-
canam| (2) jñeyalakṣaṇaviśeṣaviśiṣṭavacanam| (3) jñeya-
lakṣaṇapraveśaviśeṣaviśiṣṭavacanam| (4) tatpraveśahetu-
phalaviśeṣaviśiṣṭavacanam| (5) taddhetuphalabhāvanāpra-
bhedaviśeṣaviśiṣṭavacanam| (6) tatraiva bhāvanāprabhede
'dhiśīlaviśeṣaviśiṣṭavacanam| (7) adhicittaviśeṣaviśiṣṭavaca-
nam| (8) adhiprajñāviśeṣaviśiṣṭavacanam| (9) tatphalapra-
hāṇaviśeṣaviśiṣṭavacanam| (10) tatphalajñānaviśeṣaviśiṣṭa-
vacanaṁ ca|
eṣā sūtrapadadeśanā mahāyānasya buddhavacanatvam
udbhāvayati|

(2)

prastāvanā 3

katham udbhāvayati| - tathā hy etayā deśanayā śrā-
vakayāne 'deśitāni daśasthānāni mahāyānato deśitāni| yad
uta (1) ālayavijñānasya jñeyāśrayatā deśitā| (2) trayāṇāṁ

(3)

svabhāvānāṁ paratantrasya parikalpitasya pariniṣpannasya
ca jñeyalakṣaṇatā deśitā| (3) vijñaptimātratāyā jñeyalak-
ṣaṇapraveśatā deśitā| (4) ṣaṭpāramitānāṁ tatpraveśahetu-
phalatā deśitā| (5) daśabodhisattvabhūmīnāṁ taddhetupha-
labhāvanāprabhedatā deśitā| (6) bodhisattvasaṁvarasya
tatrādhiśīlatā deśitā| (7) śūraṁgamagaganagañjādisamādhī-
nāṁ tatrādhicittatā deśitā| (8) nirvikalpajñānasyādhipra-
jñātā deśitā| (9) apratiṣṭhitanirvāṇasya tatphalaprahāṇatā
deśitā| (10) trayāṇāṁ buddhakāyānāṁ svābhāvikasya
sāṁbhogikasya nairmāṇikasya ca tatphalajñānatā deśitā|
etāni daśasthānāni śrāvakayānād viśiṣṭāni yāni bhagavatā
mahāyāna [udbhāvitāni] viśiṣṭaparamāṇi bodhisattvān āra-
bhya deśitāni|

tena mahāyānam ārabhya buddhabhagavatāṁ daśaprakā-
raviśeṣaviśiṣṭavacanaṁ jñeyam|

prastāvanā 4

(4)

kathaṁ punar etena daśaprakāraviśeṣaviśiṣṭena tathāga-
tavacanena mahāyānaṁ buddhavacanam eveti paridīpitaṁ
na ca śrāvakayānaṁ mahāyānam iti pratiṣiddham| -
eteṣāṁ hi daśasthānānāṁ deśanā śrāvakayāne na dṛśyate
mahāyāne tu dṛśyate| etāni daśasthānāni mahābodhisaṁ-
pādakāni sūpapannānukūlāviruddhāni sarvajñajñānaprāp-
taye| atra gāthe|

āśrayo jñeya(sya) lakṣaṇaṁ tatpraveśas taddhetupha-
laṁ tatprabhedaḥ|
śikṣātrayaṁ tatphalaṁ ca prahāṇaṁ jñānaṁ cāgrayā-
nagataṁ viśiṣṭam|| (1)
eṣā hi deśanānyatra na dṛśyate eteṣām uttamabodhihe-
tudarśanena|
buddhavacanam iṣyate mahāyānaṁ daśasthānadeśana-
yā viśiṣṭam|| (2)

prastāvanā 5

(5)

kim artham eteṣāṁ daśasthānānām evaṁ kramo deśitaḥ
| - (1) bodhisattvena hi prathamata eva tāvad dharmā-
ṇāṁ hetau kauśalyaṁ niśritya pratītyasamutpāde kauśal-
yaṁ prāptavyam| (2) tataḥ paraṁ pratītyasamutpannadhar-
māṇāṁ lakṣaṇe kauśalyaṁ prāptavyam| samāropāpavādān -
tadoṣaparivarjane kauśalyāt| (3) bodhisattvenaivaṁ prayu-
ktena tasmin sugṛhītalakṣaṇe prativyadhyam| tenāvaraṇe-
bhyaś cittaṁ vimucyate| (4) tataḥ paraṁ jñeyalakṣaṇaṁ
pratividhya pūrvaprāyogikāḥ ṣaṭpāramitā adhigamena
pratipattavyāḥ| viśuddhādhyāśayaṁ niśritya| (5) tataḥ

(6)

paraṁ viśuddhādhyāśayaparigṛhītāḥ ṣaṭpāramitā daśabhū-
miṣu prabhedena bhāvyās trikalpāsaṁkhyeyam| (6-8)
tataḥ paraṁ trayo bodhisattvaśikṣāḥ paripūrayitavyāḥ|
(9-10) paripūrayitvā tatphalaṁ nirvāṇam anuttarasamyak-
saṁbodhiś cābhisaṁboddhavyā| evam eteṣāṁ daśasthānā-
nāṁ kramo deśitaḥ|
etasyāṁ deśanāyāṁ sarvamahāyānaṁ paripūrṇam|

chapter I (jñeyāśraya)

I.1

tatra tāvat prathamata eva jñeyāśraya ukta ālayavijñā-
naṁ| bhagavatā kutrālayavijñānaṁ deśitam ālayavijñānam
iti vyapadeśena| - bhagavatābhidharmasūtragāthāyām
uktam|

anādikāliko dhātuḥ sarvadharmasamāśrayaḥ|
tasmin sati gatiḥ sarvā nirvāṇādhigamo 'pi ca||

(7)

iti|

I.2

api ca tasyām evoktam|
ālīnaṁ sarvadharmeṣu vijñānaṁ sarvabījakam|
tasmād ālayavijñānaṁ sadbhyo mayaiva deśitam||
iti| eṣa tāvad āgamaḥ|

I.3

kiṁ kāraṇaṁ tu tad ālayavijñānam ity ucyate| -
sarvaupapattikasāṁkleśikadharmās tasminn ālīnāḥ phala-
bhāvena tac ca teṣv ālīnaṁ hetubhāvenety ālayavijñānam|
atha vā sattvās tadālīnā ātmatvenety ālayavijñānam|

I.4

(8)

tac cādānavijñānam ity apy ucyate| atrāgamaḥ| yatho-
ktaṁ saṁdhinirmocanasūtre|
ādānavijñāna gabhīrasūkṣmo ogho yathā vartati
sarvabījo|
bālāna eṣo mayi na prakāśi(te) mā haiva ātmā
parikalpayeyuḥ|| iti| (triṁśikā)

I.5

kiṁ kāraṇam ādānavijñānam ity ucyate| - (a) sarva-
rūpīndriyopādānatvena (b) sarvātmabhāvopādānāśrayatvena
ca| tathā hi (a) tena pañcarūpindriyāny upādīyante 'vinā-
śāya yāvad āyur anuvartate| (b) pratisaṁdhibandhe ca

(9)

tadabhinirvṛttyupādānatvenātmabhāva upādīyate| evaṁ tad
ādānavijñānam ity ucyate|

I.6

tac ca cittam ity apy ucyate| yathoktaṁ bhagavatā cittaṁ
mano 'tha vijñānam iti|

tatra mano dvividham| (1) samanantarapratyayakāritr-
āśrayatvād anantaraniruddhavijñānaṁ mano nāma vijñā-
nasyotpādāśrayaḥ| (2) dvitīyaṁ ca kliṣṭaṁ manaś catur-
bhiḥ kleśaiḥ sadā samprayuktaṁ satkāyadṛṣṭyā cāsmimā-
nena cātmasnehena cāvidyāyā ca| etad vijñānasya saṁkle-
śāśrayaḥ|
vijñānaṁ yad ekenāśrayenotpadyate dvitīyena tu saṁkli-
śyate| viṣayaprativijñapter vijñānam|
samanantarān mananāc ca mano dvividham|

(10)

I.7A

kathaṁ punar gamyate tat kliṣṭaṁ mana astīti| tasminn
avidyamāne| (1) āveṇikyavidyābhāvadoṣo bhavet| (2) pañ-
cabhiś ca sādharmyābhāvadoṣo bhavet| tathā hi pañcavij-
ñānakāyānāṁ sahabhvāśrayāś cakṣurādayaḥ| (3) niruktya-
bhāvadoṣaś ca bhavet| (4) asaṁjñinirodhasamāpattyoś ca
viśeṣābhāvadoṣo bhavet| tathā hy asaṁjñisamāpattiḥ kli-

(11)

ṣṭamanasā prabhāvitā na tu nirodhasamāpattiḥ| anyathā
tayor viśeṣo na syāt| (5) āsaṁjñikāyāṁ caikajātāv akliṣṭa-
tvadoṣo bhaved yadi tatrāhaṁkāro 'smimānaś ca na bha-
vetāṁ| (6) sadā cāhaṁkārasya samudācāra upalabhyate
kuśalākuśalāvyākṛtacitteṣu| anyathākuśalacitta eva tatsa-
ṁprayuktatvād asmimānakleśaḥ samudācaren na tu kuśa-
lāvyakṛtayoḥ| tasmāt sahabhūsamudācāreṇa saṁprayukta-
samudācāreṇa ca ete doṣā na bhavanti|

I. 7B

atra gāthāḥ|
āveṇikyā avidyāyāḥ sādharmayasya ca pañcabhiḥ|

(12)

samāpattiviśeṣasya ca nirukteś cābhāvo doṣaḥ|| (1)
āsaṁjñike jātisrotasi cāhaṁkārābhāvo doṣaḥ|
ahaṁkārānubandhaś ca sarvathā nopapadyate|| (2)
vinā kliṣṭamanasā dvayābhāvaḥ trayavirodhaś ca|
tasminn asati sarvatra cāhaṁkāro na bhavati|| (3)
cittavṛttaye sadarthe sadā pratibandhabhūtā|
sarvakālaṁ ca sahabhūr avidyeṣyata āveṇikī|| (4)

I. 7C

manaḥ kliṣṭatvān nivṛtāvyākṛtaṁ kleśaiś caturbhiḥ sadā
saṁprayuktam| yathā rūparūpyāvacarakleśā etad nivṛtā-
vyākṛtam| rūpārūpyāvacarasya śamathālingitatvān manasas
tu sarvakālam anubaddhatvāt|

I.8

cittaśarīraṁ tṛtīyaṁ nopalabhyata ālayavijñānam anta-

(13)

reṇa| tena siddham ālayavijñānasya cittatvam| tasmāt
sarvabījakān mano vijñānaṁ ca pravartate|

I.9

tac ca kiṁkāraṇaṁ cittam ity apy ucyate| citradharma-
vāsanābījair ācitatvena|

I.10

kiṁkāraṇaṁ śrāvakayāne tac cittaṁ na deśitam ālaya-
vijñānam iti vādānavijñānam iti vā| - sūkṣmajñeyasaṁ-
gṛhītavāt| na hi śrāvakāḥ sarvajñeyajñānādhikāraḥ| tas-
māt teṣāṁ taddeśanām antareṇāpi jñānaprasiddhyā vimu-
ktiprasiddher na deśitaṁ| bodhisattvās tu sarvajñeya-

(14)

jñānādhikārāḥ| tasmāt teṣāṁ deśitaṁ| na hi tajjñānam
antarena sarvajñajñānaprāptiḥ sukarā|

I.11A

punaḥ paryāyena śrāvakayāne 'py ālayavijñānaṁ deśitaṁ
| yathoktam ekottarikāgame tathāgatotpādacaturvidhānuśa-
ṁsāsūtre| "ālayārāmāsu prajāsv [ālayaratāsv] ālayasaṁ-
muditāsv ālayābhirāmāsv ālayaprahāṇāya dharme deśya-
māne te śuśrūṣanti śrotram avadadhanty ājñācittam upa-
sthāpayanti dharmasyānudharmaṁ pratipadyante| tathā-
gatasya loke prādurbhāvād ayam āścaryo 'dbhuto dharmo
'pi loke prādurbhavati" ti| anena paryāyena śrāvakayāne
'py ālayavijñānam udbhāvitam|

I.11B

(15)

mahāsaṁghikāgameṣv api mūlavijñānam iti paryāyena
tad eva deśitaṁ| yathā vṛkṣo mūla āśritaḥ|

I. 11C

mahīśāsakāgameṣv apy āsaṁsārikaskandhā iti paryāyena
tad eva deśitaṁ| kvacid dhi kadā cid rūpaṁ ca cittaṁ
coparataṁ dṛśyate na tv ālayavijñāna uparataṁ tadbījam|

I.11D

āryasthavirāgameṣv apy uktaṁ|
bhavāṅgaṁ darśanaṁ cāpi jñānam āvarjanaṁ tathā|
iñjitaṁ ca punaḥ prekṣā pravartanaṁ ca saptamam||
iti|

I. 12

(16)

tasmād yaj jñeyāśrayasyādānavijñānatvaṁ cittatvam āla-
yatvaṁ mūlavijñānatvam āsaṁsārikaskandhatvam bhavā-
ṅgatvaṁ ca deśitaṁ tad ālayavijñānam ālayavijñānamahā-
rājapathotkṛṣṭam eva|

I. 13A

apareṣām evaṁ bhavati| cittaṁ mano vijñānam ity ekār-
tham eva| atra bhinnavyañjanatvam iti| tan nopapadyate|
manovijñānayor bhinnārthopalambhāt| tasmāc cittam api
bhinnārthaṁ bhavati|

I. 13B

(17)

apareṣāṁ caivaṁ bhavati| yad bhagavatoktam ālayārā-
māḥ prajā iti vistareṇa tatra pañcopādānaskandhā ālaya
ucyata iti| anyeṣāṁ ca rāgasahitasukhavedanālaya iti|
anyeṣāṁ ca satkāyadṛṣṭir ālaya iti| teṣāṁ tv ālayavijñāna-
saṁmūḍhānām āgamādhigamata evaṁ bhavati| śrāvakayā-
navyavasthāpitayuktyā ca teṣāṁ tadvyavasthānaṁ nāyuk-
tam| tadasaṁmūḍhānāṁ tu tadālayavyavasthānam ālayavi-
jñānaṁ parigṛhya sutrāṁ vyavasthāpitam|

I. 13C

(18)

kathaṁ sutarām| (1) tathā hi pañcopādānaskandhā dur-
gatiṣv atiduḥkhitāsu jātānāṁ pratikūlāḥ| tena teṣv atya-
niṣṭeṣu ta ālīnā na yujyante| yasmāt te nityaṁ tadviyogam
evecchanti| (2) rāgasahitasukhavedanā ca caturthād dhyā-
nāt param uttareṣv avidyamānā tadupetasattvānāṁ prati-
kūlā| tatrāpi ta ālīnā na yujyante| (3) satkāyadṛṣṭiś ceha-
dhārmikānāṁ nairātmyādhimuktānāṁ pratikūlā| tasmāt
tatrāpi ta ālīnā na yujyante|

ālayavijñānasya tv antarātmabhāvatvā bhyupagame (1)
'tiduḥkhitagatiṣu jātā duḥkhaskandhavināśam icchamānā
apy ālayavijñāna ātmasnehanānubaddhās tadvināśaṁ na
jātv icchanti| (2) caturthāc ca dhyānāt param uttareṣu
jātāḥ rāgasahitasukhena pratikūlā apy ālayavijñāna ātma-
bhāvasnehanānubaddhā eva| (3) evaṁ cehadhārmikā nairāt-
myādhimuktā ātmadṛṣṭyā pratikūlā apy ālayavijñāna ātma-
bhāvasnehanānubaddhā eva| evaṁ saty ālayavijñānasyāla-

(19)

yatvavyavasthānaṁ sutarāṁ siddham|

I. 14

idaṁ tāvad ālayavijñānasya paryāyavyavasthānam|
tato 'sya lakṣaṇavyavasthānam kathaṁ draṣṭavyam|
tat samāsatas trividhaṁ| svalakṣaṇavyavasthānaṁ hetu-
tvavyavasthānaṁ phalatvavyavasthānaṁ ca| (1) tatrālayavi-
jñānasya svalakṣaṇaṁ yat sarvasāṁkleśikadharmavāsanān
niśritya tadutpādanimittatvaṁ bījaparigrahasaṁyogena|
(2) tatra hetutvalakṣaṇaṁ yat teṣām eva sāṁkleśikadhar-
māṇāṁ tad evālayavijñānam evaṁ sarvabījakaṁ sarvakā-
laṁ hetutvenopasthitam| (3) tatra phalatvavyavasthānam
eva yad ālayavijñānaṁ teṣām eva sāṁkleśikadharmāṇām

(20)

anādikālikavāsanān niśrityotpannam|

I. 15

katamā punar iyaṁ vāsanocyate| asya ca vāsanety abhi-
dhānasya kim abhidheyam| taddharmasahotpādanirodhaṁ
niśritya yat tadjanakanimittatvaṁ tad abhidheyam| tadya-
thā tilānāṁ puṣpabhāvanā| tilapuṣpasahotpādanirodhena hi
tilās tadgandhāntarotpādanimittatvā bhavanti| rāgādicari-
tānāṁ ca rāgādivāsanā| rāgādisahotpādanirodhena hi cit-
taṁ tannimittatvaṁ bhavati| bahuśrutānāṁ ca bahuśruta-
vāsanā| tacchrutamanasikārasahotpādanirodhena hi cittaṁ
tajjalpanimittatvaṁ bhavati| tadvāsanāparigraheṇa dhar-
madhara iti| evam ālayavijñāne 'pi tathāyogena draṣṭav-
yam|

(21)

I. 16

kiṁ punar ālayavijñāne tāni sāṁkleśikadharmabījāni
pratyekaṁ pṛthag vā vasanty apṛthag vā|  - tāni na
dravyataḥ pṛthak tatra vasanti na cāpṛthak| api tu tatho-
tpadyamānaṁ yad ālayavijñānaṁ tadutpādaśaktiviśeṣakaṁ
tat sarvabījakam ucyate|

 I. 17

(22)

kathaṁ punas tasyālayavijñānasya teṣāṁ ca sāṁkleśi-
kadharmāṇāṁ samakālānyonyahetutvaṁ draṣṭavyam| -
tadyathā dīpasya jvālavartyutpādadahanaṁ samakālam
anyonyam| naḍakalāpaś ca samakālam anyonyam āśritya
na patati| evam atrāpy anyonyahetutvaṁ draṣṭavyam|
yathālayavijñānaṁ sāṁkleśikadharmāṇāṁ hetuḥ (tathā)
sāṁkleśikadharmāś cālayavijñānasya| tathā hetupratyayo
vyavasthāpyate 'nyahetupratyayanupalambhāt|

I.18

kathāṁ punar apṛthagavividhavāsanā pṛthagvividhadhar-
māṇāṁ hetur bhavati| - tadyathā vividhasāraṅgavikṛ-
tavastraṁ citritam adṛśyamānaṁ yadi raṅgabhājane pravi-
śati tadā raṅgānāṁ pṛthaganekavividhabhedān vastre saṁ-
darśayati| evam ālayavijñānaṁ vividhavāsanāparibhāvitaṁ
vāsanāvasthāyām avividham api phalābhinirvartanaraṅga-
bhājanābhimukhe 'pramāṇavividhadharmān saṁdarśayati|

(23)

I.19

ayaṁ mahāyāne sūkṣmaparamagambhīraḥ pratītyasamut-
pādaḥ| samāsato dvayaḥ pratītyasamutpādaḥ| svabhāvavi-
bhāgika iṣṭāniṣṭavibhāgikaś ca| tatra ya ālayavijñānaṁ
saṁniśritya dharmāṇām utpādaḥ sa svabhāvavibhāgikaḥ|
vividhasvabhāvavibhāgapratyayabhāvatvāt| yo dvādaśāṅga-
pratītyasamutpādaḥ sa iṣṭāniṣṭavibhāgikaḥ| sugatidurgatī-
ṣṭāniṣṭavividhātmabhāvavibhāgapratyayabhāvatvāt|

I.20

(24)

tatrālayavijñāne prathame pratītyasamutpāde saṁmūḍhā
prakṛtihetutvaṁ vā kalpayanti| pūrvakṛtahetutvaṁ vā
kalpayanti| īśvaraniramāṇahetutvaṁ vā kalpayanti| ātma-
hetutvaṁ vā kalpayanti| ahetvapratyayatvaṁ vā kalpa-
yanti| dvitīye ca pratītyasamutpāde saṁmūḍhā ātmānaṁ
kartāraṁ ca bhoktāraṁ ca kalpayanti|
tadyathānekajātyandhāḥ santi| te ca naiva hastinaṁ

(25)

dṛṣṭavantaḥ| teṣāṁ kaścid dhastinaṁ darśayati| te jāty-
andhās tasya hastinaḥ śuṇḍāṁ vā spṛśanti dantaṁ vā
karṇaṁ vā pādaṁ vā vāladhiṁ vā pṛṣṭhavaṁśaṁ vā|
teṣāṁ pṛcchati kīdṛśo hastīti| āha laṅgalīṣeveti vā musala
iveti vā śūrpa iveti vā ulūkhaleveti vā saṁmārjanīveti vā
śaila iveti vā|

evam atremaṁ dvividhaṁ pratītyasamutpādam ajānanto
'vidyayā jātyandhabhūtāḥ prakṛtiṁ vā kalpayanti pūrvakṛ-
taṁ veśvaraṁ vātmānaṁ vāhetuṁ vā kartāraṁ vā bhok-
tāraṁ vālayavijñānasya hastisthānīyasya svabhāvaṁ hetu-
tvaṁ phalatvaṁ cājānantaḥ|

I. 21

samāsata ālayavijñānaṁ vipākavijñānasarvabījakasva-
bhāvam| tena saṁgṛhītāḥ traidhātukāḥ sarvakāyāḥ sarva-
gatayaś ca|

I.22

(26)

atra gāthāḥ|
bāhyam adhyātmam avyaktaṁ dvayaṁ sāṁvṛtam eva
ca|
paramārthaṁ ca tatsarvaṁ bījaṁ ṣaḍvidham iṣyate|| (1)
kṣaṇikaṁ sahabhūkaṁ tat saṁtānānuvṛd iṣyate|
niyataṁ pratyayāpekṣaṁ svaphalasyaiva sādhanam|| (2)

I. 23

dhruve 'vyākṛtabhāvye ca bhāvakasaṁnibandhake|
bhāvanā na tadanyeṣu vāsanālakṣaṇaṁ hi tad|| (1)
ṣaṇṇānāṁ nāsti saṁbandhas trayabhedaviruddhataḥ|
kṣaṇasahabhvabhāvatvād jātyāṁ cānyaprasaṅgataḥ|| (2)

I. 24

(27)

te bāhyādhyātmike bīje janakākṣepake mate|
aropitamṛtākṣepād antareṣor apātavat||
ante svarasanāśataḥ||

I. 25

yathā bāhyāni bījāni na tathādhyātmikāni bījānīti punar
gāthe|
bāhyam avāpitaṁ vāpi bījaṁ nādhyātmam iṣyate|
śrutādivāsanāsatyāṁ phalotpattiḥ na yujyate|| (1)
kṛtākṛtavyayāvāptyoḥ doṣaprasaṅgabādhanāt|
adhyātmapratyayaṁ bāhyaṁ yad dhy eva vāsanāśri-
tam|| (2)

I. 26

(28)

punar yāny anyāni pravṛttivijñānāni tāni sarvakāyagatiṣv
aupabhogikāni draṣṭavyāni| yathoktaṁ madhyāntavibhāga-
gāthāyām|
ekaṁ pratyayavijñānaṁ dvitīyam aupabhogikam|
upabhogaparicchedaprerakās tatra caitasāḥ||
iti|

I. 27

te vijñāne 'nyonyapratyaye| mahāyānābhidharmasūtre
gāthāyām uktam|
sarvadharmā hi ālīnā vijñāne teṣu tat tathā|
anyonyaṁ phalabhāvena hetubhāvena sarvadā||
iti|

I. 28

(29)

yadi te vijñāne anyonyaṁ hetupratyaye prathame pratī-
tyasamutpāde tarhi dvitīye pratītyasamutpāde kaḥ pratyaya
iti ced adhipatipratyayaḥ| punaḥ ṣaḍ vijñānāni katividhaiḥ
pratyayair utpadyanta iti ced adhipatyālambanasamananta-
rapratyayair utpadyante| teṣāṁ trividhānāṁ pratītyasamu-
tpādānām āsaṁsārikasya ceṣṭāniṣṭagatikasya caupabhogi-
kasya ca catvāraḥ pratyayāḥ|

I. 29

(30)

etad vyavasthānam ālayavijñānasya paryāyeṇa lakṣaṇena
ca| kathaṁ gamyata ālayavijñānam evaivaṁparyāyair deśi-
tam evaṁlakṣaṇaṁ ca na tu pravṛttivijñānāni tatheti| na
hy evaṁvyavasthāpitam ālayavijñānam antarena saṁkleśaś
ca vyavadānaṁ ca yujyete| na kleśakarmajanmasaṁkleśo
yujyate| na ca laukikalokottaravyavadānaṁ yujyate|

I.30

(31)

kathaṁ kleśasaṁkleśo na yujyate| ṣaḍvijñānakāyeṣu hi
kleśopakleśavāsanā bījatvena kṛtā na yujyante|

tathā hi (1) yac cakṣurvijñānaṁ yair rāgādikleśopakleśaiḥ
sahotpannaṁ niruddhaṁ ca tad eva tair bhāvitaṁ syur
bījabhāvena na tv anyat| tasmiṁś cakṣurvijñāne niruddhe
'nyavijñānāntarāyite na vāsanā na ca vāsanāśraya upala-
bhyate| asataś cakṣurvijñānāt pūrvaniruddhād anyavijñānā-
ntarāyitāt sarāgāder utpādo na yujyate'satas tasmād atītāt|
yathātītakarmato vipākaphalasyotpādaḥ|

tasmiṁś ca cakṣurvijñāne rāgādisahabhuvi vāsanā na
yujyate| (2) na tāvad rāge| rāgasya tadāśritatvād adhruvat-
vāc ca| (3) na cānyeṣu vijñāneṣu| teṣāṁ pṛthagāśrayatvāt
sahotpādanirodhābhāvāc ca| (4) na ca svabhāve| svabhā-
vasya sahotpādanirodhābhāvāt|

tasmān na cakṣurvijñānaṁ rāgādikleśopakleśavāsanābhir
bhāvitaṁ yujyate| na ca tad vijñānaṁ vijñānena bhāvitaṁ
yujyate| yathā cakṣurvijñānaṁ tathāvaśiṣṭāni pravṛttivij-

(32)

I. 31

yac cāsaṁjñikottarabhūmeś cyavitvehotpannānāṁ kleśo-
pakleśakliṣṭaṁ vijñānaṁ prathamata utpadyate tad apy
abījam utpadyeta sāśrayāyās tadvāsanāyā atītābhāvāt|

I. 32

kleśapratipakṣavijñāna utpanne tadanyāni sarvāni lauki-
kavijñānāni niruddhāni| ālayavijñānam antareṇa kleśopa-

(33)

kleśabījaṁ tatpratipakṣavijñāna ayuktaṁ| svabhāvavimuk-
tatvāt kleśaiś ca sahotpadanirodhābhāvāt| paścāt punar
laukikavijñānam utpadyate| cirātītāyām abhāvāyāṁ sāśra-
yāyāṁ tadvāsanāyām abījam utpadyetālayavijñānam anta-
reṇa|
tasmād ālayavijñānam antareṇa kleśasaṁkleśo na yujy-
ate|

I.33

kathaṁ karmasaṁkleśo na yujyate| - saṁskārapra-
tyayasya vijñānasyāyuktatvāt| tasmiṁś cābhāve upādāna-
pratyayasya bhavasyāyuktatvāt|

I. 34A

kathaṁ janmasaṁkleśo na yujyate| - pratisaṁdhiban-
dhāyuktatvāt|

I. 34B

(34)

asamāhitabhūmeś cyutvāntarābhavāvasthitaṁ manaḥ
kliṣṭena manovijñānena pratisaṁdhiṁ badhnāti| tat tu
kliṣṭaṁ manovijñānam antarābhave nirudhyate vijñānaṁ
ca kalalatvena mātur kukṣau saṁmūrcchati|

(35)

(1) yadi tad eva manovijñānaṁ saṁmūrcchati tat
saṁmūrcchitam āśritya manovijñānaṁ mātur kukṣau
pravarteta| tena dve manovijñāne mātur kukṣau saha
pravarteyātāṁ| (2) tac ca saṁmūrcchitaṁ manovijñānaṁ
manovijñānatvenāyuktaṁ| sarvakālakliṣṭāaśrayatvān mano-
vijñānālambanānupalambhāc ca| (3) syād api tan manovi-
jñānaṁ saṁmūrcchitaṁ kiṁ tat saṁmūrcchitaṁ manovi-
jñānaṁ sarvabījakam āhosvid yat tadāśritya pravṛttam|
yadi yat saṁmūrcchitaṁ tat sarvabījakaṁ tenālayavijñānam
eva paryāyena vyavasthāpitaṁ manovijñānam iti| atha
tadāśritaṁ sarvabījakaṁ tena yad āśrayabhāvena  hetubhū-
taṁ vijñānaṁ tad api na sarvabījakaṁ| yac cāśritaṁ
phalabhūtaṁ tādṛśaṁ sarvabījakam ayuktam|

tasmād etat siddhaṁ yat saṁmūrcchitaṁ vijñānaṁ tan
na manovijñānam api tu vipākavijñānaṁ tac ca sarvabī-
jakam iti|

I. 35

baddhapratisaṁdhīnāṁ ca rūpindriyasaṁparigrāhakaṁ
vipākavijñānād anyan nopapadyate| pratiniyatāśrayatvād
adhruvatvāc ca tadanyavijñānānāṁ| na ca rūpīndriyāny
avijñānāni yujyante|

I. 36

(36)

yad vijñānaṁ ca nāmarūpaṁ cānyonyaniśrayayogena
naḍakalāpavad vartete tad apy ayuktaṁ vipākavijñānam
antareṇa|

I.37

anyaś ca vijñānāhāro 'yukto bhūtānāṁ sattvānāṁ| na hi
vipākavijñānam antareṇa ṣaḍvijñānānyatamena traidhātu-
kānāṁ bhūtānāṁ sattvānām āhārakaraṇaṁ dṛśyate|

I. 38

(37)

itaś ca cyutvā samāhitabhūmāv upapadyamānaḥ kliṣṭā-
samāhitamanovijñānena pratisaṁdhiṁ badhnāti| tasya tu
kliṣṭāsamāhitacittasya tadbhūmikasyāntareṇa vipākavijñā-
naṁ tadanyad bījakaṁ nopapadyate|

I. 39

punaś cārūpyadhātāv upapannānāṁ kliṣṭakuśalacittānām
antareṇa sarvabījakavipākavijñānaṁ na bījaṁ bhaven na
cādhāro bhavet kliṣṭakuśalacittānāṁ|

I. 40

tatraiva ca lokottaracittasaṁmukhīkaraṇe tadanyalauki-
kacittaṁ nirudhyata iti sā gatir vyāvṛttā eva bhavet|

 I. 41

(38)

naivasaṁjñānāsaṁjñāyatane copapannānām ākiṁcanyā-
yatanalokottaracittasya sākṣātkaraṇe teṣāṁ dvaye gatī
vyāvṛtte bhavetāṁ| na hi tallokottaravijñānaṁ naivasaṁ-
jñānāsaṁjñāyatanagatyāśrayaṁ na cākiṁcanyāyatanagatyā-
śrayaṁ naiva ca nirvāṇagatyāśrayaṁ yuktaṁ|

I. 42

cyavamānasya ca sukṛtakāriṇo vā duṣkṛtakāriṇo vādho
vordhvaṁ vā krameṇāśrayaśītībhāvo na yujyate antareṇā-
layavijñānaṁ| tasmāj janmasaṁkleśo 'py antareṇa sarva-
bījakaṁ vipākavijñānaṁ na yujyate|

I.43

(39)

kathaṁ ca laukikavyavadānaṁ na yujyate| -
(1) tathā hi kāmebhyo 'vītarāgo 'prāptarūpāvacaracittaḥ
kāmāvacareṇaiva kuśalacittena kāmarāgavigamāya prayuj-
yate| tac ca kāmāvacaraṁ prāyogikaṁ cittaṁ rūpāvacara-
cittasahotpādanirodhābhāvāt tadabhāvitaṁ tadbījaṁ na
yujyate|

(2) tac ca rūpāvacaracittam atītaṁ bahujanmasv anyacit-
tāntarāyitaṁ tasya samāhitacittasya bījatvena na yujyate|
abhāvāt|

(3) tasmāt siddham etad yat tasya samāhitarūpāvacara-
cittasya tat sarvabījakavipākavijñānaṁ paraṁparāgataṁ
hetupratyayas tat tu kuśalacittaṁ prāyogikam adhipatipra-
tyayaḥ| evaṁ sarvāsv api vairāgyabhūmiṣu yathāyogaṁ
jñātavyaṁ|
[evaṁ laukikavyavadānam antareṇa sarvabījakaṁ vipā-

(40)

kavijñānaṁ na yujyate|]

I. 44

(41)

(evaṁ lokottaravyavadānam apy antareṇa sarvabījakaṁ
vipākavijñānaṁ na yujyate|) kathaṁ lokottaravyavadānaṁ
na yujyate|-
yathoktaṁ bhagavatā "parataś ca ghoṣaṁ niśritya pra-
tyātmaṁ ca yoniśomanasikāraṁ niśritya taddhetoḥ sam-
yagdṛṣṭir utpadyata" iti| tena paraghoṣamanasikāreṇa
śrotravijñānaṁ vā bhāvitaṁ bhaved manovijñānaṁ vā
tadubhaye vā| tatra teṣu dharmeṣu yoniśomanasikāre
śrotravijñānaṁ tāvan notpadyate| manovijñānaṁ ca para-
vijñānavikṣepāntarāyitam| yadi yoniśomanasikārasaṁpra-
yuktaṁ cittam utpadyate tadā tac ciraniruddhātītamano-
vijñānaṁ śrutavāsanābhāvitaṁ saha vāsanayā nāsti| kutaḥ
punaḥ paścāt tadbījakaṁ cittaṁ yoniśomanasikārasaṁpra-
yuktam utpadyeta|

yac ca tad yoniśomanasikārasaṁprayuktaṁ laukikacittam
tat samyagdṛṣṭisaṁprayuktalokottaracittena na kadā cana
sahotpadyate ca nirudhyate ca| tasmān na tena bhāvitaṁ|
abhāvitatvāc ca tadbījaṁ na yujyate|

tena lokottaravyavadānam apy antareṇa sarvabījakaṁ
vipākavijñānaṁ na yujyate| tatra śrutavāsanayā tadbīja-
parigrahāyuktatvāt|

I.45

(42)

punas tu kathaṁ sarvabījakavipākavijñānaṁ saṁkleśa-
hetubhūtaṁ tatpratipakṣasya lokottaracittasya bījaṁ bha-
vet| na ca lokottaracittam ucitaṁ| tasmāt tadvāsanā nai-
vāsti| asatyāṁ tadvāsanāyāṁ kasmād bījāt tad utpadyate
vaktavyaṁ| -

suviśuddhadharmadhātuniṣyandaśrutavāsanābījāt tad ut-
padyate|

I. 46

yā ca śrutavāsanā kiṁ sā ālayavijñānasvabhāvā na vā|
yady ālayavijñānasvabhāvā tadā kathaṁ tatpratipakṣasya

(43)

bījaṁ bhavet| atha na tatsvabhāvā 'tas tacchrutavāsanā-
bījasya ka āśrayo dṛśyate| -

buddhānāṁ bodhiṁ prāpya yā śrutavāsanā kasmiṁś
cid āśraye pravartate sā sahasthānayogena vipākavijñāne
pravartate| yathā kṣīrodakaṁ| na tu sā ālayavijñānaṁ
tatpratipakṣasya bījatvāt|

I.47

tatra mṛduvāsanāṁ niśritya madhyavāsanā bhavati|
madhyavāsanāṁ niśrityādhimātravāsanā bhavati| bahulīkṛ-
taśrutacintābhāvanānuyuktatvāt|

I. 48

(44)

tac ca śrutavāsanābījaṁ mṛdumadhyādhimātram api
dharmakāyabījaṁ jñātavyam| ālayavijñānaprātipakṣika-
tvena ca nālayavijñānasaṁgṛhītaṁ lokottarasuviśuddhadha-
rmadhātuniṣyandatvena ca laukikam api lokottaracittasya
bījaṁ bhavati|

tad dhy anutpanne 'pi lokottaracitte kleśaparyavasthā-
naprātipakṣikam apāyagatiprātipakṣikaṁ sarvaduṣkṛtaviśa-
raṇaprātipakṣikaṁ| buddhabodhisattvasamavadhānānulo-
mikaṁ| laukikam api dharmakāyasaṁgṛhītaṁ jñātavyam
ādikarmikānāṁ bodhisattvānāṁ vimuktikāyasaṁgṛhītaṁ
ca śrāvakapratyekabuddhānāṁ|

tat tu nālayavijñānaṁ dharmakāyavimuktikāyasaṁgṛhī-
taṁ yathā yathā mṛdumadhyādhimātraṁ krameṇa vardhate
tathā tathā vipākavijñānaṁ cāpacitam āśrayaś ca parāvṛtto
bhavati| sarvathā ca parāvṛtta āśraye tad vipākavijñānaṁ
sarvabījakam abījaṁ bhavati sarvathā ca prahīṇaṁ|

I. 49

(45)

tat punaḥ katham ālayavijñānaṁ yathā kṣīrodakaṁ
tathānālayavijñānasahacāri sarvathāpacitaṁ bhavati|-
yathā haṁsenodake pītaṁ kṣīraṁ| yathā ca laukikavīta-
rāge 'samāhitabhūmikavāsanāyām apacitāyāṁ samāhita-
bhūmikavāsanāyāṁ ca vṛddhāyām āśrayaḥ parāvṛttaḥ|

I. 50

nirodhasamāpattisamāpannānām api "vijñānam anapa-
krāntam" ity uktatvāc ca| tatra vipākavijñānam evānapa-
krāntaṁ yuktaṁ| na hi nirodhasamāpattis tatpratipakṣeṇo-
tpannā|

I. 51

(46)

na cāpi tadvyutthitānāṁ vijñānotpādaḥ| vipākavijñāne
hi samucchinne nānyatra pratisaṁdher abhinirvṛttir bha-
vati|

I.52

I. 53

yaś ca manovijñānāstitvena nirodhasamāpattiḥ sacittakā
iti cintayati tasyāpi tad cittam ayuktaṁ| (I) (1) samāpat-
tyayuktatvāt| (II) (2) ālambanākārānupalabdheḥ| (III) (3)
kuśalamūlasaṁprayuktatvād (4) akuśalāvyākṛtāyogena| (IV)

(47)

(5) saṁjñāvedanāsamudācārāt (6) sparśopalabdheḥ| (V) (6) samādhau tacchakteḥ (7) saṁjñāsamucchedamātreṇa| (VI) (8) cetanāśraddhādikuśalamūlasamudācārāt|
(VII) (9) āśrayād āśritabhedāyogāt| (VIII) (10) upamāsti-
tvāt| (IX) (10) na sarvatragatvāt tathābhāvāc ca|

I.54

kuśalākuśalāvyākṛtatānupapattes tad apy ayuktam|

I.55

yat punā rūpacittānantarotpādasya dharmānāṁ bījatvaṁ
kalpayati tad api pūrvavan nopapadyate| uparitaś cārūpyā-
saṁjñikāc cyutasya nirodhasamāpatteś ca vyutthitasya tan
na yujyate| arhataś cāntyacittasyāpi na yujyata ṛta sama-
nantarapratyayatvayogyāt|

I.56

(48)

evaṁ sarvabījakaṁ vipākavijñānam antareṇa na saṁkleśo
na ca vyavadānaṁ yujyate| tena siddhaṁ tasyāstitvaṁ
yathoktalakṣaṇaṁ ca|

I. 57

atra gāthāḥ|
bodhisattvaḥ śubhe citte pañcavijñānavarjite|
apanītatadanye kiṁ citte karoti vartanaṁ|| (1)
prapakṣaś cet parāvṛttiḥ aprahāṇān na yujyate|
bhaved dhetuphalābhedar sacet prahāṇam eva saḥ|| (2)
mukte bīje 'svabhāve vā parāvṛttir yadīṣyate|
tadabhāve dvayābhāvāt parāvṛttir na yujyate|| (3)

(49)

I. 58

kaḥ punar asyālayavijñānasya prabhedaḥ| - samāsatas
trividhaś caturvidhaś ca draṣṭavyaḥ| tatra trividhas trivi-
dhavāsanāviśeṣena| (1) abhilāpavāsanāviśeṣena (2) ātmadṛṣ-
ṭivāsanāviśeṣena (3) bhavāṅgavāsanāviśeṣena ca|

I. 59

(50)

caturvidhas tv ākṣepaprabhedena vipākaprabhedena
nimittatvaprabhedena lakṣaṇaprabhedenaiva ca|

(1) tatrākṣepaprabhedo yan navotpannavāsanam| tasminn
asati saṁskārapratyayaṁ vijñānam upādānapratyayaś ca
bhavo na yujyate|

(2) tatra vipākaprabhedo yat saṁskārabhavapratyayena
gatiṣu vipakvaṁ| tasminn asati bījābhāvena paunarbhavi-
kadharmānām utpādo na yujyate|

(3) tatra nimittatvaprabhedo yat tad eva manasātmagrā-
hanimittatvaṁ| tasminn asati manasātmagrāhālambanaṁ
na yujyate|

(4) tatra lakṣaṇaprabhedo yat tasyaiva sādhāraṇalakṣaṇam
asādhāraṇakṣaṇaṁ ca| nirveditotpādabījalakṣaṇaṁ save-
ditotpādabījalakṣaṇaṁ ca|

I. 60

(51)

sādhāraṇaṁ yad bhājanalokabījaṁ| asādhāraṇaṁ tu yat
pratyātmāyatanabījaṁ| yat sādhāraṇaṁ tan nirveditotpā-
dabījaṁ| yad asādhāraṇaṁ tat saveditotpābījaṁ|

pratipakṣa utpanne 'sādhāraṇasya vipakṣasya nirodhaḥ|
sādhāraṇasya tu paravikalpaparigṛhītasya darśanaṁ viśud-
dham bhavati| yathā yogināṁ nānādhimuktyaikavastuni
nānādṛśyam upalabdhaṁ| atra gāthe|

durheyaṁ duṣparijñeyam iṣṭaṁ sādhārabandhanaṁ|
yogināṁ vai pṛthak cittaṁ nimitaṁ hi bahiś
mahān|| (1)
na tad eti nirodhe 'pi śuddhānāṁ śuddhadarśanaṁ|
buddhakṣetraṁ viśuddhaṁ hi buddhānāṁ śuddhadar-
śanāt|| (2)

tayor avidyamānayor bhājanalokasattvalokotpādaviśeṣo na
yujyate|

I. 61A

(52)

punar dauṣṭhulyalakṣanaṁ praśrabdhilakṣaṇaṁ ca| dau-
ṣṭhulyalakṣaṇaṁ yat kleśopakleśabījaṁ| praśrabdhilakṣa-
ṇaṁ yat sāsravaṁ kuśaladharmabījaṁ| tasminn avidya-
māne vipākāśrayasya karmaṇyākarmaṇyaviśeṣo na yujyate|

I. 61B

punar upabhuktalakṣaṇam anupabhuktalakṣaṇaṁ ca|
upabhuktalakṣaṇaṁ yad vipakvavipākakuśalākuśalabījaṁ|
anupabhuktalakṣaṇaṁ yad abhilāpavāsanābījam anādikāli-
kaprapañcapravṛttibījatvāt| tasminn avidyamāne kṛtākṛta-
śubhapāpakarmaṇaḥ phaladānena bhuktatvaṁ na yujyate|
abhilāpavāsanāyāś ca navotpādo na yujyate|

I. 61C

(53)

punar apy upamālakṣaṇaṁ māyāmarīcisvapnatimirādyu-
pamatvāt tasyālayavijñānasya| tasminn avidyamāne 'bhū-
taparikalpabījatvena viparyāsanimittatvaṁ na yujyate|

I. 61D

punaḥ sakalatālakṣaṇam asakalatālakṣaṇaṁ ca| sakala-
bandhanavatāṁ sakalatālakṣaṇaṁ| laukikavirāgināṁ vihī-
nalakṣaṇaṁ| śaikṣāṇāṁ śrāvakānāṁ bodhisattvānāṁ cai-
kapradeśoddhṛtalakṣaṇaṁ| arhatāṁ pratyekabuddhānāṁ
tathāgatānāṁ ca kleśāvaraṇasakaloddhṛtalakṣaṇaṁ kleśaj-
ñeyāvaraṇasakaloddhṛtalakṣaṇaṁ ca yathāyogaṁ| tasminn
avidyamāne krameṇa saṁkleśanivṛttir na yujyate|

(54)

kiṁkāraṇaṁ kuśalākuśaladharmāṇāṁ vipāko 'nivṛtāvyā-
kṛtavipāka ucyate| - tathā hy anivṛtāvyākṛtaḥ kuśalā-
kuśalābhyāṁ na viruddhaḥ| kuśalākuśalas tv anyonyavi-
ruddhaḥ| vipāke ca kuśalākuśale saṁkleśanivṛttir na
yujyate| tasmād anivṛtāvyākṛtam eva vipākavijñānam
| bhāṣito jñeyāśrayaḥ||

Chapter II, (jñeyalakṣaṇa)

II.1

jñeyalakṣaṇaṁ punaḥ kathaṁ draṣṭavyaṁ| tat samāsatas
trividhaṁ| paratantralakṣaṇaṁ parikalpitalakṣaṇaṁ pari-

(55)

niṣpannalakṣaṇaṁ ca

II.2

(56)

tatra katamaṁ paratantralakṣaṇaṁ| yā ālayavijñānabī-
jakā abhūtaparikalpasaṁgṛhītā vijñaptayaḥ| tāḥ punaḥ
katamāḥ| (1-3) dehadehibhoktṛvijñaptis (4) tadupabhogya-
vijñapatis (5) tadupabhogavijñaptir (6) adhvavijñaptiḥ (7)
saṁkhyāvijñaptir (8) deśavijñaptir (9) vyavahāravijñapatiḥ
(10) svaparaviśeṣavijñaptiḥ (11) sugatidurgaticyutyupapat-
tivijñaptiś ca|

tatra yā (1-3) dehadehibhoktṛvijñaptis (4) tadupabhogya-
vijñaptis (5) tadupabhogavijñapatiś ca (6-9) yā cādhvasaṁ-
khyādeśavyavahāravijñaptis tā abhilāpavāsanābījahetoḥ|
yā (10) svaparaviśeṣavijñaptis tātmadṛṣṭivāsanābījahetoḥ|
yā ca (11) sugatidurgaticyutyupapattivijñaptis tā bhavāṅga-
vāsanābījahetoḥ|

etā vijñaptayaḥ sarvadhātugatiyonisaṁkleśasaṁgṛhītāḥ
paratantralakṣaṇābhūtaparikalpa udbhāvitaḥ| yā etā vijñ-
aptayo 'bhūtaparikalpasaṁgṛhītā vijñapatimātratā asadbh-
rāntyarthapratibhāsāśraya etat paratantralakṣaṇaṁ|

II.3

tatra katamaṁ parikalpitalakṣaṇaṁ| yad asadarthe 'pi
tasmin vijñaptimātre 'rthatvena pratibhāsate|

II. 4

(57)

tatra katamaṁ pariniṣpannalakṣaṇaṁ| yā tasminn eva
paratantralakṣaṇe tasyārthalakṣaṇasyātyantābhāvatā|

II. 5

tatra (1-3) dehadehibhoktṛvijñaptiḥ ṣaḍ ādhyātmikāḥ
cakṣurdhātvādayo veditavyāḥ| (4) tadupabhogyavijñaptiḥ
ṣaḍ bāhyā rūpadhātvādayo veditavyāḥ| (5) tadupabhogavi-
jñaptiḥ ṣaṭ cakṣurvijñānadhātvādayo veditavyāḥ| tacche-
ṣavijñapatayaś caiteṣāṁ vijñaptīnāṁ prabhedā veditavyāḥ|

II.6

(58)

punar etā vijñapatayo vijñapatimātrā arthābhāvād ity
atrāsti ko dṛṣṭāntaḥ| svapnādir dṛṣṭānto draṣṭavyaḥ|
tadyathā svapne 'rthābhāvam api vijñānamātraṁ vividha-
rūpaśabdagandharasaspraṣṭavyagṛhavanapṛthivīparvatādya-
rthākāratvena pratibhāsate na tv atra kaś cid artho 'sti|
anena dṛṣṭāntena sarvatrāpi vijñaptimātratvam abhyupa-
gantavyaṁ| ādiśabdena māyāmarīcitimirādidṛṣṭāntā vedi-
tavyāḥ|

yadi svapnādāv iva pratibodhe 'pi sarvatrāpi vijñaptimā-
tratā kiṁkāraṇaṁ yathā svapne vijñaptimātratābuddhir
utpadyate tathātrāpi notpadyate| tattvajñānapratibuddhā-
nām utpadyate| tadyathā na svapnāntaragatasyāpratibud-
dhasyotpadyate 'pi tu pratibuddhasyotpadyate| tathā na
tattvajñānāpratibuddhasyotpadyate 'pi tu tattvajñānaprati-
buddhasyotpadyate|

II. 7

(59)

tattvajñānāpratibuddhena kathaṁ vijñaptimātratānumā-
tavyā| āgamena ca yuktyā cānumātavyā|

tatrāgamo yathoktaṁ bhagavatā daśabhūmike "cittamāt-
ram idaṁ yad idaṁ traidhātukam" iti|

yathā ca saṁdhinirmocane bhagavāṁ āmantrayate mait-
reyabodhisattvena pṛṣṭe| "bhagavaṁ yat samādhigocara-
pratibimbaṁ tat taccittāt pṛthag vā na pṛthag veti|"
bhagavān āha| "maitreya na pṛthak| tat kasya hetoḥ|
(tad) ālambanaṁ hi vijñaptimātraprabhāvitaṁ vijñānam
ity ahaṁ vadāmi"| "bhagavaṁ yadi tatsamādhigocarapra-
tibimbaṁ cittān na pṛthak kathaṁ tenaiva cittena tad eva
cittaṁ gṛhītaṁ bhavati"| "maitreya na kaś cid dharmaḥ
kaṁ cid dharmaṁ gṛhṇāti| api tu yac cittaṁ tathotpannaṁ
tat tathā pratibhāsate| tadyathā bimbapratyayena bimbam
eva dṛṣṭam api tu pratibimbaṁ paśyāmīti manyate| tatrār-
thāntareṇa tadbimbam arthāntareṇa ca tatpratibimbābhā-
saḥ pratibhāsate| evaṁ tac cittaṁ tathotpannaṁ tasmād
arthāntareṇa pratibhāsata" iti|

anenāgamena yuktir api deśitā| tathā hi samahite citte
yad yad vinīlakādijñeyapratibimbaṁ dṛṣṭaṁ tat tad eva
cittaṁ dṛṣṭaṁ| na tu vinīlakādyarthāntaraṁ| anayā yuktyā
bodhisattvaḥ sarvavijñaptīnāṁ vijñaptimātratām anumātum
arhati|

II. 8

(60)

na ca vinīlakādau smṛtivijñānaṁ yujyate purato 'vasthi-
tasya tadālambanasya darśanāt| śrutacintāmayasya ca yat
smṛtivijñānaṁ tasyāpy atītālambanatvāt tadābhāso vijñap-
timātro bhavati| anenānumānena bodhisattvena tattvajñā-
nāpratibuddhenāpi vijñaptimātrātanumātavyā|

II.9

(61)

yā vividhavijñaptayaḥ svapnopamā deśitās tāsu cakṣur-
vijñānādivijñaptīnāṁ vijñaptimātratā yuktā| kathaṁ punaś
cakṣurādivijñaptīnāṁ rūpiṇīnāṁ vijñaptimātratā draṣṭavyā
| tā apy āgamena yuktyā ca draṣṭavyāḥ pūrvavat|
yadi tāsām api vijñaptimātratāsti kiṁkāraṇaṁ tā rūpat-
vena pratibhāsante tulyadṛḍhasaṁtānena ca pravartante|
viparyāsādisaṁkleśādhiṣṭhānahetoḥ| anyathānarthe 'rtha
viparyāso na bhavet| tasminn asati kleśajñeyāvaraṇasaṁ-
kleśo na bhavet| tasmiṁś cāsati vyavadānaṁ na bhavet|
tasmād etāsāṁ tathotpādo yuktaḥ| atra gāthā|
bhrānter nimittaṁ bhrāntiś ca rūpavijñaptir iṣyate|
arūpiṇī ca vijñaptir abhāvāt syāt na cetarā||

II. 10

(62)

kiṁkāraṇaṁ punar (1-5) dehadehibhoktṛvijñaptis tadu-
pabhogyavijñaptis tadupabhogavijñaptiś ca sarvātmabhā-
veṣu sahasaṁnipātena pravartante| upapattyupabhogapa-
ripūraṇapratibhāsahetoḥ|

kiṁkāraṇaṁ punar adhvādivividhavijñaptayo yathoktāḥ
pravartante| (6) anādikālasaṁsāraprabandhānupacchedahe-
tor (7) aprameyasattvadhātuhetor (8) aprameyalokadhātu-
hetor (9) aprameyakṛtyānuṣṭhānaparasparavyavahārahetor
(10) aprameyaparigṛhītopabhuktaviśeṣahetor (11) aprameye-
ṣṭāniṣṭakarmaphalavipākopabhogaviśeṣahetor aprameyānu-
bhuktajātijarāmaraṇānubhavaprabhedahetoś ca|

II. 11

(63)

kathaṁ punar etāsāṁ vijñaptīnāṁ vijñaptimātratā sthā-
pitā bhavati| samāsatas trayākāreṇa| (1) tanmātreṇārthā-
bhāvahetoḥ| (2) dvayatayā sanimittadṛṣṭivijñaptihetoḥ| (3)
nānātvena ca yugapadutpādena citrākāreṇotpādahetoḥ|

tathā hy etāḥ sarvā vijñaptayo (1) 'rthābhāvena tanmāt-
rāḥ| (2) sanimittadṛṣṭayaś ca cakṣurādivijñapatayo hi rūpā-
dinimittās tadvijñānadṛṣṭiś ca yāvat kāyavijñānadṛṣṭiḥ| (3)
manovijñaptis tu sarvacakṣurādidharmaparyantavijñapti-
bhiḥ sanimittā manovijñānavijñaptyā ca sadṛṣṭiḥ| vikalpa-
tvān manovijñānasya sarvavijñaptinirbhāsotpādatvāc ca|
atra gāthā|

(64)

tanmātradvayanānātvān yogī gamitum icchati|
cittamātrapraviṣṭānāṁ tadrahite 'pi tena ca||

II. 12A

tad eva manovijñānaṁ tattadāśrayāt pravartamānaṁ
tattannāma labhate yathā cetanā kāyavākkarmanāma ity
apare|

II. 12B

sarveṣu cāśrayeṣu pravartamānaṁ citrākāreṇa dvayanir-
bhāsaṁ pravartate| tasyārthamātranirbhāsatvād vikalpa-
nirbhāsatvāc ca| sarveṣu ca sthāneṣu spraṣṭavyanirbhāsaṁ
pravartate rūpidhātau kāyāśritatvān manovijñānasya yathā
tadanyarūpīndriyaṁ kāyāśritaṁ|

II. 12C

(65)

atra gāthā|
dūraṁgamam ekacaram aśarīraṁ guhāśayaṁ|
damayati durddamaṁ cittaṁ brāhmaṇaṁ taṁ bravīmy
ahaṁ||
punar yathoktaṁ| eṣāṁ pañcānām indriyānāṁ gocaravi-
ṣayaṁ manaḥ pratyanubhavati| eṣāṁ ca manaḥ pratiśara-
ṇam iti|
punaś ca dvādaśāyatanānāṁ deśitānāṁ yathoktaṁ ṣaḍ-
vijñānakāyā manāyatanam iti|

II. 13

(66)

yasya cālayavijñānavijñaptir arthavijñaptir vyavasthāp-
yate tasyāpi tadanyāḥ sarvavijñaptayas tannimittavijñapta-
yaḥ| manovijñānavijñaptiś ca sāśrayā taddṛṣṭir jñātavyā|
tā eva hi nimittavijñaptayas taddṛṣṭyutpādanimittatvād
arthavat pratibhāsamānās tadutpādāśrayakriyāṁ kurvanti|
evam etāsāṁ vijñaptīnāṁ vijñaptimātratā sthāpitā
bhavati|

II. 14A

(67)

kathaṁ pratibhāsamānānām apy arthānāṁ nāstitvaṁ
draṣṭavyaṁ| yahoktaṁ bhagavatā| "bodhisattvaś caturbhir
dharmaiḥ saṁprayuktaḥ sarveṣāṁ vijñaptīnām anartha-
tvam anupraveṣyati| (1) viruddhavijñānanimittatvajñānena
| yathāpi pretatiryaṅ manuṣyadevānām ekārthe nānāvijñap-
tayaḥ dṛśyante| (2) anālambanavijñānopalabdhyā| tadya-
thāpy atītānāgatasvapnapratibimbālambane| (3) yatnam
antareṇāpy aviparyāsatvajñānena| yathāpi saty arthe
'rthālambanavijñānam aviparītaṁ bhaved ayatnatas tat-
tvājñānāt| (4) trividhajñānānuvṛttitvajñānena ca| yathāpi
(a) bodhisattvānāṁ ca dhyāyināṁ ca cittavaśitāprāptānām
abhimuktivaśena tadarthās tathā pratibhāsante| (b) śama-
thāprāptayogināṁ ca dharmavipaśyanāprayuktānāṁ mana-
skāramātreṇārthāḥ pratibhāsante|  (c) nirvikalpakajñāna-
prāptānāṁ ca tatrāvasthitānāṁ sarve 'rthā na pratibhā-
santa" iti|

evam arthānāṁ trividhajñānānukūlatvena pūrvoktahetu-
bhiś cārthābhāvatvaṁ siddhaṁ|

II. 14B

(68)

atra gāthāḥ|
pretatiryaṅmanuṣyāṇāṁ devānāṁ ca yathārhataḥ|
tulyavastumanobhedād arthāniṣpattir iṣyate|| (1)
atītādau tathā svapne pratibimbadvaye 'pi ca|
asannālambanatvāc ca tadālambanayogataḥ|| (2)
arthasyārthatvaniṣpattau jñānaṁ na syād akalpakaṁ|
tadabhāvāc ca buddhatvaprāptir naivopapadyate|| (3)

(69)

bodhisattve viśiprāpte 'dhimuktivaśād yataḥ|
tathābhāvaḥ pṛthivyādau dhyāyināṁ copalabhyate|| (4)
niṣpannavicayasyeha dhīmataḥ samādhilābhinaḥ|
sarvadharmamanaskāre tathārthakhyānato 'pi ca|| (5)
jñānacāre 'vikalpe hi sarvārthā 'khyānato 'pi ca|
arthābhāvopagantavyo vijñaptes tadabhāvataḥ|| (6)

II. 15A

yadi vijñaptimātro 'rthapratibhāsāśrayaḥ paratantrasva-
bhāvas tat kathaṁ paratantraḥ kiṁkāraṇaṁ ca paratantra
ucyate| - svavāsanābījād utpannatvena pratyayaparata-
ntraḥ| utpadyāpi kṣaṇād adhikaṁ svayaṁ sthātuṁ na
śakyata iti paratantra ucyate|

II. 15B

(70)

yadi parikalpitasvabhāvas tadāśritāsadarthapratibhāsas
tat kathaṁ parikalpitaḥ kiṁkāraṇaṁ ca parikalpita ucyate
|  - aprameyākāramanovijñānaparikalpasya viparyāsot-
pattinimittatvāt parikalpitaḥ| asati ca svalakṣaṇe parikal-
pamātropalabdhatvena parikalpita ucyate|

II. 15C

yadi pariniṣpannasvabhāvas tasyātyantābhāvalakṣaṇaṁ
tat kathaṁ pariniṣpannaḥ kiṁkāraṇaṁ ca pariniṣpanna
ucyate| - ananyathātvāt pariniṣpannaḥ| viśuddhyālam-
banatvāc ca sarveṣāṁ ca kuśaladharmānāṁ paramatvāt
paramārthena pariniṣpanna ucyate|

II. 16

(71)

punaḥ sati parikalpe sati ca parikalpye parikalpitasva-
bhāvo 'sti| tatra kaḥ parikalpaḥ kaḥ parikalpyaḥ kaś ca
parikalpitasvabhāvaḥ| -

(1) manovijñānaṁ parikalpaḥ parikalpitvāt| tad dhi svā-
bhilāpavāsanābījaṁ sarvavijñaptyabhilāpavāsanābījaṁ ca
tato 'nantākāravikalpena pravartate| sarvatra kalpena pari-
kalpayatīti parikalpa ucyate|

(2) punaḥ paratantrasvabhāvaḥ parikalpyaḥ|

(3) punar yenākāreṇa paratantrasvabhāve parikalpitaḥ sa
tatra parikalpitasvabhāvaḥ| yenākāreṇeti yathety arthaḥ|
kathaṁ punaḥ parikalpaḥ parikalpayati| kenālambanena

(72)

kena nimittodgrahaṇena kenābhiniveśena kena vāksamut-
thāpanena kena vyavahāreṇa kenādhyāropena ca| -
nāmnālambanena paratantrasvabhāve ca tannimittodgraha-
ṇena dṛṣṭyā ca tadabhiniveśana vitarkaiś ca vāksamutthā-
panena dṛṣṭādicaturvyavahāraiś ca vyavahāreṇāsadarthe ca
sad ity adhyāropeṇa parikalpayati|

II. 17

kim ete trayaḥ svabhāvā bhinnā vābhinnā vā| - na
bhinnā nāpy abhinnā iti vaktavyaṁ| paryāyeṇa paratant-
rasvabhāvaḥ paratantraḥ| paryāyeṇa sa eva parikalpitaḥ|
paryāyeṇa sa eva pariniṣpannaḥ|

(73)

kaḥ paryāyo yena paratantrasvabhāvaḥ paratantraḥ|-
vāsanābījotpādaparatantratvāt|
kaḥ paryāyo yena sa eva parikalpitaḥ| - parikalpani-
mittatvāt tena ca parikalpitatvāt|
kaḥ paryāyo yena sa eva pariniṣpannaḥ| - yathā pari-
kalpitas tathā tasyātyantābhāvāt|

II. 18

katividhaḥ paratantrasvabhāvaḥ| - samāsato dvividho
vāsanābījaparatantraś ca saṁkleśavyavadānasvabhāvāpari-
niṣpannaparatantraś ca| etābhyāṁ dvividhaparatantrābh-
yāṁ paratantraḥ|
parikalpitasvabhāvaś ca dvividhaḥ svabhāvaparikalpena
viśeṣaparikalpena ca kalpitatvāt|
pariniṣpannasvabhāvaś ca dvividhaḥ prakṛtipariniṣpannaś
ca viśuddhapariniṣpannaś ca|

II.19

(74)

parikalpaś ca punaś caturvidhaḥ| (1) svabhāvaparikalpo
(2) viśeṣaparikalpo (3) vyutpanno (4) 'vyutpannaś ca| vyu-
tpanno hi parikalpo vyavahārakuśalānāṁ| avyutpannaś
cāvyavahārakuśalānāṁ|

pañcavidhaś ca| (1) nāmopādāyarthasvabhāvaparikalpas
tadyathāsya nāmno 'yam artha iti| (2) artham upādāya
nāmasvabhāvaparikalpas tadyathāsyārthasya idaṁ nāmeti|
(3) nāmopādāya nāmasvabhāvaparikalpas tadyathānadhya-
vasitārthasya nāmaparikalpaḥ| (4) artham upādāyārtha-
svabhāvaparikalpas tadyathānadhyavasitanāmasyārthasva-
bhāvaparikalpaś ca| (5) tadubhayam upādāya tadubhayapa-
rikalpas tadyathedṛṣārthasyaivaṁrūpasyedaṁ nāmeti|

(75)

II.20

(76)

sarvasamāsataḥ punar daśavidho vikalpaḥ| (1) mūlavika-
lpo yadutālayavijñānaṁ| (2) nimittavikalpo yaduta rūpādi-
vijñaptiḥ| (3) nimittapratibhāsavikalpo yaduta sāśrayacak-
ṣurādivijñānavijñaptiḥ| (4) nimittavikāravikalpo yaduta
jarādibhiḥ sukhādivedanābhī rāgādibhir upaghātakālapari-
vartādibhir narakādigatibhiḥ kāmādidhātubhiś ca tasya
vikāraḥ| (5) nimittapratibhāsavikāravikalpo yaduta yathok-
tair evamādivikārais tasya vikāraḥ| (6) paropanītavikalpo
yadutāsaddharmaśravaṇānvayaḥ saddharmaśravaṇānvayaś
ca yo vikalpaḥ| (7) ayoniśovikalpo yadutāsaddharmaśrava-
ṇānvayānām ito bāhyakānāṁ vikalpaḥ| (8) yoniśovikalpo
yaduta saddharmaśravaṇānvayānām ihadhārmikānāṁ
vikalpaḥ| (9) abhiniveśavikalpo yadutāyoniśomanaskārān-
vayasatkāyadṛṣṭimūlakair dvāṣaṣṭidṛṣṭigataiḥ saṁprayukto
yo vikalpaḥ|  (10) vikṣepavikalpo yaduta bodhisattvānāṁ
daśavidho vikalpaḥ|

II.21

(1) abhāvanimittavikṣepaḥ| (2) bhāvanimittavikṣepaḥ| (3)
samāropavikṣepaḥ| (4) apavādavikṣepaḥ| (5) ekatvavikṣe-

(77)

paḥ| (6) pṛthaktvavikṣepaḥ| (7) svabhāvavikṣepaḥ| (8) vi-
śeṣavikṣepaḥ| (9) yathānāmārthavikṣepaḥ| (10) yathārtha-
nāmavikṣepaś ca|

II. 22A

eteṣāṁ daśavidhānāṁ vikṣepānāṁ pratipakṣena nirvikal-
pajñānaṁ sarveṣu prajñāpāramitāsu deśitaṁ| evaṁ savi-
pakṣapratipakṣaḥ sakalaprajñāpāramitārtho jñeyaḥ|

II. 22B

(78)

(1) tatrābhāvavikalpasya pratipakṣārthenāha "bodhisattva
eva sann" ity ādi| (2) bhāvavikalpyasya pratipakṣārthenāha
" bodhisattvaṁ na samanupaśyatī"it| (3) samāropavikalpa-
sya pratipakṣārthenāha "bodhisattvanāma na samanupaś-
yati prajñāpāramitāṁ na samanupaśyati caratīti na sama-
nupaśyati [na caratīti na samanupaśyati] rūpaṁ na samanu-

(79)

paśyati vedanāsaṁjñāsaṁskāravijñānam api na samanupa-
śyati| tat kasya hetoḥ| tathā hi nāma svabhāvena śūnyam"
ity evam ādi| (4) apavādavikalpasya pratipakṣārthenāha
"na śūnyataye"ti|  (5) ekatvavikalpasya pratipakṣārthenāha
"yā rūpasya śūnyatā na tad rūpam" ity ādi| (6) pṛthaktvavi-
kalpasya pratipakṣārthenāha "na cānyatra śūnyatāyā rūpaṁ
rūpam eva śūnyatā śūnyataiva rūpam" iti| (7) svabhāvavi-
kalpasya pratipakṣārthenāha "nāmamātram idaṁ subhūte
yaduta rūpam" ity ādi| (8) viśeṣavikalpasya pratipakṣār-
thenāha "svabhāvasya hi notpādo na nirodho na saṁkleśo
na vyavadānam" iti| (9) yathānāmārthavikalpasya pratipak-
ṣārthenāha "kṛtrimaṁ nāma prati prati te dharmāḥ kalpitā
āgantukena nāmnānuvyavahriyante| yathā yathānuvyava-
hriyante tathā tathābhiniviśantī"ti| (10) yathārthanāmavi-
kalpasya pratipakṣārthenāha "tāni bodhisattvaḥ sarvanā-
māni na samanupaśyaty asamanupaśyan nābhiniviśata" iti|
yathārtham ity abhiprāyaḥ| yathā rūpe tathā yāvad vijñāne
'pi yojayitavyaṁ|

II. 23

(80)

yadi paryāyena paratantrasvabhāvas trayaḥ svabhāvāḥ
kathaṁ tarhi trayaḥ svabhāva abhinnā na bhavanti|-
yena paryāyena paratantro bhavati ne tena parikalpitaś ca
na pariniṣpannaś ca bhavati| yena paryāyena parikalpito
bhavati na tena paratantraś ca na pariniṣpannaś ca bhavati
| yena paryāyena pariniṣpanno bhavati na tena paratantraś
ca parikalpitaś ca bhavati|

II. 24

kathaṁ punar gamyate yathā paratantrasvabhāvaḥ pari-
kalpitasvabhāvena pratibhāsate na ca tadātmā|- (1)
nāmnaḥ pūrvaṁ buddher abhāvāt tadātmatvavirodhataḥ|
(2) bahunamnā bahvātmatvavirodhataḥ| (3) aniyatanāmnā
saṁbhinnātmatvavirodhataś ca| atra gāthe|
nāmnaḥ pūrvaṁ na buddhitvād bahutvāniyatatvataḥ|

(81)

tadātmatvam bahvātmatvaṁ sṛṣṭātmatvaṁ virudhya-
te|| (1)
dharmābhāvopalabdhiś ca niḥsaṁkleśaviśuddhitā|
māyādisadṛśī jñeyā ākāśasadṛśī tathā|| (2)

II. 25

kiṁkāraṇaṁ punar yathā pratibhāsamāno 'san paratan-
trasvabhāvaḥ sarveṇa sarvam abhāvo na bhavet|-
tasminn asati pariniṣpannasvabhāvābhāvaś ca sarvathā-
bhāvaś caiva kathaṁ na bhavet| paratantrasvabhāve hi
pariniṣpannasvabhāve cāsati saṁkleśavyavadānābhāvadoṣo
bhavet| saṁkleśo vyavadānaś copalabhyate| tena na sarva-
thābhāvaḥ| atra gāthā|

abhāve paratantre ca niṣpanne caiva sarvathā|
na bhavet tarhi saṁkleśo vyavadānaś ca sarvadā||

(82)

II. 26

(83)

yā buddhabhagavatāṁ mahāyānavaipulyadeśanā tasyāṁ
deśanāyāṁ kathaṁ parikalpitasvabhāvo vedyaḥ| -
abhāvaparyāyadeśanayā vedyaḥ|

kathaṁ paratantrasvabhāvo vedyaḥ| - māyāmarīci-
svapnapratibhāsapratibimbapratiśrutkodakacandranirmāṇo-
pamo vedyaḥ|

kathaṁ pariniṣpannasvabhāvo vedyaḥ| - caturvidha-
vyavadānadharmadeśanayā vedyaḥ| caturvidhavyavadāna-
dharmāḥ| (1) prakṛtivyavadānaṁ tad yathā tathatā śunyatā
bhūtakoṭir animittaṁ paramārtho dharmadhātuś cāpi (2)
vaimalyavyavadānaṁ tad yathā ta eva sarvāvaraṇavirahitāḥ|
(3) tatprāptimārgavyavadānaṁ tad yathā sarvabodhipakṣa-
dharmāḥ pāramitādayaś ca| (4) tadutpādakālambanavyava-
dānaṁ tad yathā deśitamahāyānasaddharmaḥ| sa hi vya-
vadānahetutvān na parikalpitaḥ| viśuddhadharmadhātuni-
ṣyandatvān na paratantraḥ| etaiś caturvidhaiḥ saṁgṛhītāḥ
sarvavyavadānadharmāḥ| atra gāthe|

māyādideśanā bhūte kalpitān nāstideśanā|
caturvidhaviśuddhes tu pariniṣpannadeśanā|| (1)

śuddhiḥ prakṛtivaimalyam ālambanaṁ ca mārgatā|
viśuddhānāṁ hi dharmānāṁ caturvidhagṛhītatā|| (2)

II. 27

(84)

kiṁkāraṇaṁ punaḥ paratantrasvabhāvo yathoktamāyādy-
upamo deśitaḥ|- pareṣāṁ paratantrasvabhāve bhrān-
titvasaṁdehavyāvartanārthaṁ|

(85)

kathaṁ punaḥ pareṣāṁ paratantrasvabhāve bhrāntitva-
saṁdeho bhavati| - tathā hi pareṣām evaṁ bhavati (1)
katham asann artho viṣayo bhavatīti| teṣāṁ tatsaṁdeha-
vyāvartanārthaṁ māyopamatvaṁ deśitaṁ| (2) katham asa-
darthacittacaittāḥ pravartanta iti saṁdehavyāvartanārthaṁ
marīcyupamatvaṁ| (3) katham asaty artha iṣṭāniṣṭopabhogo
bhavatīti saṁdehavyāvartanārthaṁ svapnopamatvaṁ| (4)
katham asaty arthe kuśalākuśalakarmaṇām iṣṭāniṣṭaphalā-
bhinirvṛttir bhavatīti saṁdehavyāvartanārthaṁ pratibimbo-
pamtvaṁ| (5) katham asaty arthe vividhavijñānaṁ pravar-
tata iti saṁdehavyāvartanārthaṁ pratibhāsopamatvaṁ| (6)
katham asaty arthe vividhavyavahāraḥ pravartata iti saṁ-
dehavyāvartanārthaṁ pratiśrutkopamatvaṁ| (7) katham
asaty arthe samyaggrāhakasamādhigocaraḥ pravartata iti
saṁdehavyāvartanārtham udakacandropamatvaṁ| (8) kath-
am asaty arthe bodhisattvā aviparītāḥ sattvakṛtyānuṣṭhā-
nārthaṁ saṁcintyopapadyata iti saṁdehavyāvartanārthaṁ
nirmāṇopamatvaṁ|

II.28

kiṁ saṁdhāya bhagavatā deśitaṁ brahmaparipṛcchāyāṁ

(86)

tathāgataḥ saṁsāraṁ ca nopalabhate nirvāṇaṁ ca nopala-
bhata iti| paratantrasvabhāvasya parikalpitapariniṣpan-
nasvabhāvatvāt saṁsāranirvāṇāviśeṣatāṁ saṁdhāya deśi-
taṁ| tathā hi sa eva paratantrasvabhāvaḥ parikalpitāṁśe-
na saṁsāraḥ| pariniṣpannāṁśena tu nirvāṇaṁ|

II. 29A

yathā bhagavatoktam abhidharmasūtre trayo dharmāḥ
saṁkleśāṁśiko vyavadānāṁśikas taddvayāṁśikaś ceti|
kiṁ saṁdhāyoktaṁ| paratantrasvabhāve parikalpitasva-
bhāvaḥ saṁkleśāṁśikaḥ| pariniṣpannasvabhāvo vyavadā-
nāṁśikaḥ| sa eva ca paratantras taddvavyāṁśikaḥ| idaṁ
saṁdhāyoktaṁ|

II. 29B

(87)

asminn arthe ko dṛṣṭāntaḥ| - kāñcanagarbhā mṛttikā
dṛṣṭāntaḥ| tadyathā kāñcanagarbhāyāṁ mṛttikāyāṁ traya
upalabhyante pṛthividhātur mṛttikā kāñcanaṁ ca| tatra
pṛthivīdhātau mṛttikāsaty upalabhyate na tu kāñcanaṁ
sad upalabhyate| agninā hi spṛṣṭe mṛttikā na pratibhāsate
kāñcanaṁ tu pratibhāsate| pṛthivīdhātur mṛttikayā prati-
bhāsamāno mithyā pratibhāsate kāñcanena tu pratibhāsa-
mānas tattvena pratibhāsate| tena pṛthivīdhātur dvayāṁ-
śikaḥ|

tathā nirvikalpajñānāgnināspṛṣṭāyāṁ vijñaptau sā vijñap-
tir abhūtaparikalpitasvabhāvatvena pratibhāsate na tu bhū-
tapariniṣpannasvabhāvatvena pratibhāsate| nirvikalpajñā-
nāgninā ca spṛṣṭāyāṁ vijñaptau sā vijñaptir bhūtapariniṣ-
pannasvabhāvatvena pratibhāsate na tu mithyāparikalpitas-

(88)

vabhāvatvena pratibhāsate| tena sābhūtaparikalpavijñaptiḥ
paratantrasvabhāvo dvayāṁśiko yathā kāñcanagarbhāyāṁ
mṛttikāyāṁ pṛthividhātuḥ|

II.30

(89)

bhagavatā nityāḥ sarvadharmā iti kvacid deśitam anityā
iti kvacid deśitaṁ na nityā na cānityā iti kvacid deśitaṁ|
kiṁ saṁdhāya nityā iti deśitaṁ| - paratantrasvabhāvaḥ
pariniṣpannāṁśena nityaḥ| parikalpitasvabhāvāṁśenānit-
yaḥ| ubhayāṁśena ca na nityo ca cānityaḥ| idaṁ saṁd-
hāya deśitaṁ|

yathā (1) nityānityādvayās tathā (2) sukhaduḥkhādvayāḥ
(3) śubhāśubhādvayāḥ (4) śūnyāśunyādvayā (5) ātmānātmā-
dvayāḥ (6) śāntāśāntādvayāḥ (7) svabhāvaniḥsvabhāvādvayā
 (8) utpannānutpannādvayā (9) niruddhāniruddhādvayā (10)

(90)

ādiśāntānādiśāntādvayāḥ| (11) prakṛtiparinirvṛtāprakṛtipari-
nirvṛtādvayāḥ| (12) saṁsāranirvāṇādvayā ity evamādipra-
bhedāni buddhānāṁ bhagavatāṁ sarvābhisaṁdhivacanāni
trisvabhāvair anugantavyāni| yathā nityānityādiparyāyā
deśitāḥ| atra gāthāḥ|

yathā dharmā na vidyante yathā ca khyānty anekataḥ|
tathaivādharmadharmānām advayārthatvam ucyate|| (1)
teṣām ekāṁśato bhāvo na ca bhāvaḥ prakāśitaḥ|
dvayāṁśena tu nābhāvo na bhāva iti deśanā|| (2)
yathā khyāti tathā nāsti tasmān nāstīti deśanā|
yasmāt tathā prabhāso hi tasmād astīti deśanā|| (3)
svayaṁ svenātmānā 'bhāvāt svabhāve cānavasthiteḥ|
grāhavat tadabhāvāc ca niḥsvabhāvatvam iṣyate|| (4)
niḥsvabhāvatayā siddhā uttarottaraniśrayāt|
anutpannāniruddhādiśāntaprakṛtinirvṛtāḥ|| (5)

II. 31A

(91)

punaś caturbhir abhiprāyaiś caturbhiś cābhisaṁdhibhiḥ
sarvabuddhavacanāny anugantavyāni|

(1) samatābhiprāyeṇa| tadyathā " aham eva tena kālena
tena samayena vipaśyī tathāgato 'rhan samyaksaṁbuddho
'bhūvan" iti| (2) kālāntarābhiprāyena| tadyathā "bahurat-
nasya tathāgatasya nāmadheyagrahaṇamātreṇa niyato
bhavaty anuttarāyāṁ samyaksaṁbodhāv" iti| yathā coktaṁ
"ye sukhāvatyāṁ lokadhātau praṇidhānaṁ kariṣyanti te
tatropapatsyanta" iti| (3) arthāntarābhiprāyeṇa| yathoktaṁ
"gaṅgānadīvālikāsamānabuddhān paryupāsya mahāyāna-
dharmārthe 'vabodha utpadyata" iti| (4) pudgalāśayābhiprā-
yeṇa| tadyathā dānaṁ kasya cit pudgalasya praśaṁsate
tasyaiva ca punar api vigarhate| yathā dānaṁ tathā śilaṁ
kāṁścic ca bhāvanāṁ| ete caturvidhā abhiprāyāḥ|

II. 31B

(92)

caturbhiś cābhisaṁdhibhiḥ| (1) avatāraṇābhisaṁdhyā|
tadyathā śrāvakayāne vā mahāyāne vā pudgaladharmasva-
bhāvaviśeṣānāṁ saṁvṛtisatyayuktyā deśanā| (2) lakṣaṇābhi-
saṁdhyā| yatra dharmalakṣaṇadeśanāyāṁ trayāṇāṁ sva-
bhāvānām udbhāvanā| (3) pratipakṣābhisaṁdhyā| yatra
caturaśītisahasracaritānāṁ pratipakṣadeśanā| (4) pariṇāma-
nābhisaṁdhyā| yatrānyārthaśabdābhilāpe 'nyasyaivārtha-
syodbhāvanā| atra gāthā|

asāre sāramatayo viparyāse ca susthitāḥ|
kleśana ca susaṁkliṣṭā labhante bodhim uttamāṁ||

II.32A

mahāyānadharmanirdidikṣuṇā samāsatas trayeṇākāreṇa
nirdeśaḥ kartavyaḥ| (1) pratītyasamutpādadeśanayā (2) pra-
tītyasamutpannadharmāṇāṁ lakṣaṇadeśanayā (3) uktārtha-
deśanayā ca|

(93)

 II. 32B

tatra (1) pratītyasamutpādadeśanayā yathoktaṁ|
pralāpavāsanotpannā dharmāḥ tebhyaś ca sā tathā|
iti| vipākapravṛttivijñānayor anyonyapratyayenotpādāt|

II. 32C

(2) te ca pravṛttivijñānalakṣaṇadharmāḥ sanimittadṛṣṭi-
vijñaptisvabhāvāḥ| te punar āśrayalakṣaṇāḥ parikalpitalak-
ṣaṇā dharmatālakṣaṇāś ca| anenodbhāvitaṁ trisvabhāvalak-
ṣaṇaṁ| yathoktaṁ|

te sanimittadṛṣṭitvād jñeyās trividhalakṣaṇāḥ|
iti|

(94)

II. 32D

kathaṁ punas teṣāṁ lakṣaṇaṁ nirdeśyaṁ| - parikal-
pitalakṣaṇaṁ paratantralakṣaṇe nāsti| pariniṣpannalak-
ṣaṇaṁ tu tatrāsti| taddvayāsatsato 'nupalambhopalambham
adṛṣṭadṛṣṭatattvayor ekakālaṁ| paratantrasvabhāve pari-
kalpitasyāsattvāt pariniṣpannasya ca sattvāt saṁbhavati|
tasmiṁ hy upalabdhe sa nopalabhyate| tasmiṁś cānupala-
bdhe sa upalabhyate| yathoktaṁ|

na parikalpitaṁ tantre niṣpannaṁ tv asti tatra ca|
samaṁ tatrobhaye tasmād upalambhaṁ na tac ca hi||
iti|

II. 32E

(95)

(3) uktārthadeśanā tadyathā pūrvoktasya padasya śeṣaiḥ
padair vibhāgam udbhāvayati guṇādhikaraṇena vārthādhi-
karaṇena vā|

II. 33A

(96)

guṇādhikaraṇena| tadyathā buddhaguṇā nirdiṣṭāḥ| "(0)
suviśuddhabuddhaiḥ| (1) advayasamudācāraḥ| (2) alakṣaṇa-
dharmaparāyaṇaḥ| (3) buddhavihāreṇa viharan | (4) sarva-
buddhasamatāprāptaḥ| (5) anāvaraṇagatiṁgataḥ| (6) apra-
tyudāvartyadharmaḥ| (7) asaṁhāryagocaraḥ| (8) acintyav-
yavasthānaḥ| (9) triyadhvasamatāniryātaḥ| (10) sarvaloka-
dhātuprasṛtakāyaḥ| (11) sarvadharmaniḥsaṁśayajñānaḥ| (12)
sarvacaryāsamanvāgatabuddhiḥ| (13) niḥkāṁkṣadharmajñā-
naḥ| (14) avikalpitaśarīraḥ| (15) sarvabodhisattvasaṁprat-
īcchitajñānaḥ| (16) advayabuddhavihāraparamapāramiprāp-
taḥ| (17) asaṁbhinnatathāgatavimokṣajñānaniṣṭhāgataḥ
| (18) anantamadhyabuddhabhūmisamatādhigataḥ| (19)
dharmadhātuparyantaḥ| (20) ākāśadhātuparyavasānaḥ
| (21) aparāntakoṭiniṣṭhaḥ"| suviśuddhabuddhir ity asya
padasya vibhāgaḥ padaśeṣā veditavyāḥ| evaṁ sunirdiṣṭā
dharmatā bhavati|

II. 33B

(97)

suviśuddhabuddhir iti hīyaṁ suviśuddhabuddhir buddha-
bhagavatām ekonaviṁśatibuddhaguṇaiḥ saṁgṛhītā veditav-
yā| (1) jñeyeṣv atyantānāvaraṇapravṛttiguṇena| (2) bhāvā-
bhāvādvayalakṣaṇatathatāparamaviśuddhigamanaguṇena|
(3) anābhogabuddhakāryāpratiprasrabdhasthānaguṇena| (4)
dharmakāya āśrayāśayakarmābhedaguṇena| (5) sarvāvara-

(98)

ṇapratipakṣabhāvanāguṇena| (6) sarvatīrthikādhṛṣyaguṇe-
na| (7) loka utpāde 'pi laukikadharmāsaṁhāryaguṇena| (8)
dharmavyavasthānaguṇena| (9) vyākaraṇaguṇena| (10) sarvalokadhātusaṁbhoganirmāṇakāyasaṁdarśanaguṇena|
(11) saṁdehocchedaguṇena| (12) nānācaryāvatāraṇaguṇena|
(13) āyatidharmotpādajñaguṇena| (14) yathādhimuktisaṁ-
darśanaguṇena| (15) anantakāyasattvavinayaprayogaguṇe-
na| (16) samadharmakāyapāramitāsiddhiguṇena| (17) asaṁ-
bhinnabuddhakṣetrayathādhimuktisaṁdarśanaguṇena| (18)
trividhabuddhakāyadeśaparicchedaguṇena| (19) āsaṁsārasa-
rvasattvārthasukhopasthānaguṇena| (20) akṣayaguṇena ca|

II. 34A

(99)

arthādhikaraṇena ca| yathoktaṁ : - "dvātriṁśadbhir
dharmaiḥ samanvāgato bodhisattvo bodhisattva ity ucyate|
katame dvātriṁśabdhiḥ| yaduta (1) hitasukhādhyāśayatayā
sarvasattveṣu| (2) sarvajñajñānāvatāraṇatayā| (3) kim aham
arghāmīti pareṣāṁ jñānākunsanatā| (4) niradhimāntayā|
(5) dṛḍhādhyāśayatayā| (6) akṛtrimaprematayā| (7) mitrā-

(100)

mitreṣu samacittatayā| (8) atyantamitratayā yāvan nirvā-
ṇaparyantatāye| (9) sūnṛtavākyatā smitamukhapūrvābhibhā-
ṣaṇatā| (10) sarvasattveṣv aparicchinnamahākaruṇatā| (11)
upādatteṣu bhāreṣv aviṣādanatayā| (12) aparikhinnamāna-
satayā| (13) saddharmaparyeṣtim ārabhyātṛptaśrutārthata-
yā| (14) ātmaskhaliteṣu doṣadarśanatayā paraskhaliteṣv
aruṣṭāpatticodanatayā| (15) sarvairyapatheṣu bodhicittapari-
karmatayā| (16) vipākāpratikāṅkṣiṇas tyāgaḥ| (17) sarva-
bhavagatyupapattyaniśritaśīlam| (18) sarvasattveṣv aprati-
hatā kṣāntiḥ| (19) sarvakuśalamūlasamādānanāya vīryam|
(20) ārūpyadhātuparikarṣitaṁ dhyānaṁ| (21) upāyasaṁgṛ-
hītā prajñā catuḥsaṁgrahavastusaṁprayuktā upāyāḥ| (22)
śīlavadduḥśīlavadadvayatayā maitratā| (23) satkṛtya dhar-
maśravaṇam| (24) satkṛtyāraṇyavāsaḥ| (25) sarvalokavicit-
rikeṣv anabhiratiḥ| (26) hīnayānaspṛhaṇatā mahāyāne
cānuśaṁsasaṁdarśitayā| (27) pāpamitravivarjanatā kalyā-
ṇamitrasevanatā| (28) caturbrahmavihāraniṣpādanatā pañcā-
bhijñāvikrīḍanatā jñānapratisaraṇatā| (29) pratipattivipra-
tipattisthitānāṁ sattvānām anutsargaḥ| (30) ekāṁśavaca-
natā| (31) satyagurukatā| (32) bodhicittapūrvaṁgamatā|"
iti| etaiś ca padaiḥ prathamasya padasya vibhāgo vedi-
tavyaḥ hitasukhādhyāśayatayā sarvasattveṣv iti|

II. 34B

(101)

etasya hi hitasukhādhyāśayapadasya ṣoḍaśa karmāṇi
vibhāgā veditavyāḥ| tatra ṣoḍaśakarmāṇi|

[1] paraṁparāprayogakarma| [2] aviparyāsakarma| [3]
aparodyojanasvayaṁprayogakarma| [4] akṣobhyakarma|
[5] nirāmiṣakarma trayaiḥ padair āmiṣāpratibaddhatvenopa-
kārakāpakārakasyānurāgadveṣābhāvena yāvaj janmāntare-
ṣu cānuvartanena| [6] tadanukūlavākkāyakarma dvābhyāṁ
padābhyāṁ| [7] duḥkhasukhādvayasamatākarma| [8] alī-
nakarma| [9] avinivartanīyakarma| [10] upāyaparigraha-
karma| [11] vipakṣavicchandanakarma dvābhyāṁ padābh-
yāṁ| [12] anupacchedatanmanasikārakarma| [13] viśeṣa-
gamanakarma saptaiḥ padaiḥ ṣaṭpāramitāsamyakprayogena
saṁgrahavastuprayogena ca| [14] niṣpattiprayogakarma
ṣaḍbhiḥ padaiḥ satpuraṣaniṣevanena saddharmaśravaṇenā-
raṇyavāsena durvitarkaparivarjanena manaskāraguṇena
dvābhyāṁ mitraguṇena dvābhyāṁ| [15] niṣpattikarma
tribhiḥ padair apramāṇapariśuddhyā prabhāvaprāptyā-
dhigamaguṇena| [16] tatpratiṣṭhāpanakarma caturbhiḥ
padair gaṇasaṁgrahaguṇena nirvicikitsāvavādānuśāsanena
dharmāmiṣa(eka)saṁgraheṇāsaṁkliṣṭacittena| ete padā ādi-
padasya vibhāgā veditavyāḥ| yathoktam|

ādipadam upādāya padabhedā guṇānvayāḥ|
ādipadam upādāya bhinnapadā bhinnārthataḥ|

(102)

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project