Digital Sanskrit Buddhist Canon

आर्यश्री ग्रहमातृका नाम धारणी

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2019
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

आर्यश्री ग्रहमातृका नाम धारणी  

 ॐनमो भगवते आर्य्य ग्रह मातृकायै

ॐ नमो सर्वंबुद्ध बोधिसत्बेभ्य एवं मया श्रुत मेकस्मिन् समये भगबान्(अ) डकवत्यां महानगर्य्या मनेक देब, नाग, यक्ष; गन्धर्बा, सुर; गरुड; किन्नर, महोरगाप्सरादिभिरादित्य. सोमां गार बुध बृहस्पति शुक्र; शनिश्चर, राहु केतुभिरष्टाविं शति नक्षत्रादिभिस्तूयमानो महावज्र समया लंकार ब्यूहोनामब्यु त्थाया धिस्थानाधिष्टिते सिंहासने बिहरतिस्म॥
अनेकै र्बोधिसत्व शतसहस्रैःसार्ध्दं॥ तद्यथा॥ बज्रपाणिनाच बोधिसत्वेन महासत्वेन॥ बज्रसेनेनच बोधिसत्वेन महासत्वेन॥ बज्रबिनायकेनच बोधिसत्वेन महासत्वेन॥ बज्रबिर्कुर्बि तेनच नामबोधिसत्वेन महासत्वेन॥ बज्रचाप हस्टेनच बोधिसत्वेन महासत्वेन॥ बज्राधिपेनच बोधिसत्वेन महासत्वेन॥ बज्रालंकारे णच बोधिसत्वेन महासत्वेन॥ बज्नबिक्रमे नच बोधिसत्वेन महासत्वेन॥ ज्योति बज्रेणच बोधिसत्वेन महासत्वेन॥ अवलोकितेश्वरे णच बोधिसत्वेन महासत्वेन॥ लोकश्रियानच बोधिसत्वेन महासत्वेन॥ पद्मकेतु नांच बोधिसत्वेन महासत्वेन रत्नकेतुनांच बोधिसत्वेन महासत्वेन॥ बिकशित बक्त्रेनच बोधिसत्वेन महासत्वेन॥ मञ्जुश्रियाणच बोधिसत्वेन महासत्वेन॥ मैत्रेयेन णच नाम बोधिसत्वेन महासत्वेन॥
एवंप्रमुखै महाबोधिसत्ब शतसहस्रै सार्द्धं परिवृतः पुरस्कृतो भगबान् धर्म पर्य्यायं देश यम्तिस्म॥
आदौकल्याणं मध्येकल्याणं पर्य्य बसाने कल्याणं स्वर्थसुव्यञ्जनं केबलं परिपूर्णं परिशुद्धं पर्य्यबदातं ब्रह्मचर्य्यं संप्रकाशयतिस्म॥ अथ खलु पुनर्बज्रपाणि बोधिसत्व स्तपर्षत्मण्डल मवलोक्या सनादुत्थाय ऋद्ध्यधिष्ठानाया नेक भगवन्त मकने शतसहस्र प्रदक्षिणी कृत्य प्रणम्य पुरतोनिषद्य रत्नगर्भेण पर्येक माभुह्य लीलयास्तत्पर्ष न्मण्डल मवलोक्य बज्राजलिं स्वहृदये प्रतिष्ठाप्प भगवन्त भेतदवोचत्॥
ग्रहाश्च भगवानु ग्रानुग्ररू पाश्च रौद्रारौद्र रूपाश्च क्रूरा क्रररूपाश्च सत्वाविहेठयन्ति॥ केषांचित् प्राण मपहरन्ति॥ केषांचिदुप द्रुवाश्च कुर्वन्ति॥ केषांचि दोजोहाराश्च कुर्वन्ति॥ केषांचिद् द्रव्यमपहरन्ति केषांचिद् दीर्धायूः सत्वानामल्पायू कुर्वन्ति; एवंसर्वसत्वा मुपद्र वातो बाहयन्ति॥ तद्देशयतु भगबान् धर्मपर्य्यायं येन सर्वसत्वानी सर्बोपद्रवेभ्यः रक्षाभविष्यति। भगबाहना।साधुसाधु बज्रपाणे यस्त्वं सर्बसत्बानामर्थाय हिताय सुखाय कृपा चिन्त मुत्पाद्य गुह्याति गुह्यतरं तथागत सम्यक्संबुद्धं परिपृच्छसि॥ तच्छूणु साधुच सुष्टुच मनसिकुरूभाषिष्येन्ते॥ ग्रहाणा मुग्ररूपाणां कूरातिभीषण मुखानां महागुह्योति गुह्यतरं दिब्यपूजाश्च अर्घंच जाप्पंच यथानुक्रम बर्णभेदेन सर्बेषां यथा तुष्यन्ति॥ तेग्राहाः पूजिताः प्रतिपूज्यन्ते निर्दहन्ते यमारिका॥ देबता चाप्सराश्चबै किन्नराश्च महोरगाः॥
यक्षाश्च राक्षसाश्चैब मानुषाश्चैब अमानुषाः॥ समयन्तिच क्रूद्धाश्च महानुग्रहतेजसा॥ पूजातेषां प्रबक्षामि मन्त्राश्चापि यथाक्रमं॥ अथखलु भगबान् शाक्यमुनिस्तथागतो र्हन्त्यसम्यक्संबुद्धः स्वहृदयात् करूणा बिक्रीडितंनाम रश्मिजाल मुच्चार्य्य ग्रहाणां मूद्धिं प्रबेशयतिश्म॥ अथतत्क्षणा देबते सर्बेग्रहा आदित्या दयोत्थाया भगबन्त शाक्यमुनि सम्यक्संबुद्धेन तद्देश यन्तु भगबंस्ता दृशं धर्मपर्य्याय सामग्री भूतस्य धर्मभानकस्य रक्षाकुर्याम; गुप्तिपरित्राणं परिग्रहं परिपालनं शान्तिस्वस्त्ययन दण्ड परिहारं; शस्त्रपरिहारं बिषदूषणं, बिषनाशनं, शीमावन्धं, धरणीबन्धञ्च कुर्य्यामः॥ अथखलु भगवान् शाक्यमुनि स्तथागतोऽर्हन सम्यक् संबुद्धो ग्रहाणां मन्त्रपूजा भाषन्तेस्म॥
ॐ मेघोल्कायस्वाहा॥ ॐ शीतांशबे स्वाहा॥ ॐ रक्तांगकुमारायस्वाह॥
ॐबुधायस्वाहा॥ ॐभोगास्पदायस्वाहा ॐअसुरोत्तमाय स्वाहा॥ ॐ कृष्णवर्णाय स्वाहा॥ ॐ राहुवे स्वाहा॥ ॐ ज्योति केतवे स्वाहा॥ इमानि बज्रपाणे नवग्रहाणां मन्त्र हृदयानि पठितसिद्धानि यथानु क्रम वर्ण भेदेन दिशाच गन्ध मण्डलके चिन्तये पद्ममध्ये द्वादशांगुल प्रमाणं चतुरस्रं चतुर्द्बारेण शोभितं कूटागारं चक्र समन्वितं॥ तन्मध्ये सित कमलोपरि कुंकुम गन्ध मण्डल केचित्तये देबभास्करं तापस रुपधरं रक्तवर्ण सहस्र सूर्य्यकोटी समप्रभो सिन्धूरबर्ण स्तेजो मालिन बिग्रहं॥ अस्यदेयं क्षीरभोजनं॥ कुन्दुरुधूपं॥ ॐमेघोल्कायस्बाहा॥१॥
पूर्बस्यांदिशि रक्तकमलोपरि प्रियंगु गन्ध मण्डलके सोमो ब्राह्मण इति ज्ञेयः सितबर्ण जटामकुटधरं भुज द्बयेन अक्षसूत्र कमणडलु धरं कुमुद पुष्पाबशक्त॥ अस्यदेयं धूपो श्रीबासं॥ भोजन घृतोदनंबा॥ ॐचन्द्रा मृत बिक्रमाय शीतांशवेस्बाहा॥२॥
दक्षिणस्यां दिशि शुक्ल कमलोपरि चन्दन गन्ध मण्डलके भिछु मंगार चोक्तं रक्तबर्ण रत्न मकुटी शक्ति धरं॥ बरदहस्त, भोजन मत्स्य मान्सः॥ भक्त गुडोदनंबा॥ गुग्गु लधूपं॥ ॐनमोरक्तांग सोज्वल कुमाराय स्वाहा॥३॥
पश्चिमस्यां दिशि रक्तपद्मोपरि कृष्णागुरु गन्धमण्डलके ब्रह्मचारी बुध स्यात् पीतवर्ण रक्तश्मश्रु अक्षसूत्र कमण्डलूधरं॥ भोजनं मत्स्यमूग माषकृसर धूपो, गन्ध, रसः॥ ॐराजपुत्र सुपीतबर्णाय बुधाय नमःस्वाहा॥४॥
उत्तरस्यांदिशि सितकमलोपरि देव दारु गन्धमण्डके परिब्राजको गुरु श्चैव तप्त काञ्चन बर्णाभो रक्तश्मश्रु अक्षसूत्र कमण्डलू धरं॥ अस्य देय दधिभक्तोदन क्षीरंबा घृतमधू धूपं॥ ॐ लोहितबर्ण निर्गमाय बृह स्पतये नमः भोगा स्पदायस्बाहा॥५॥
अग्नेयांदिशि रक्तपद्मोपरि चन्दन गन्ध मण्डलके शुल्क पाश परशु ब्रह्मचारी गोक्षीरबर्णा बराम्भो जटामकूटाक्ष कमण्डलूधरंः॥ अस्य देयं क्षीरभोजनं॥ कर्पूरधूपं॥ ॐ नमः शुल्काधिपतये असूरोत्तमाय बिरहे स्बाहा॥६॥
नैऋत्यांदिशि सित कमलोपरि नीलचन्दन गन्धमण्डके शनिश्चर; कृष्णबर्ण क्षपणकोज्ञेयः फणामृत पीतजटा मकुटश्मश्रुः अक्षसूत्र खिखिरिकाधरं॥ भोजन मत्स्यमांस माषकृसर धूपो, गन्ध, रस,॥ ॐ शनिनी लाम्भोसं कृष्णाय कृष्णवर्णाय कृष्णभुक् स्वाहा॥७॥
वायुब्यांदिशि रक्ताम्भोपरि तगरपादि गन्ध मण्डलके कापालिको राजाबर्त्त बर्णनिभोर्द्ध देबरह भयानचयूगे दंष्ट्राकराल भृकुटिकृत ललाट पञ्चबर्ण मेघमध्येतर भुजाभ्यां चन्द्रसूर्य्य कमलाभि नयस्थितः अस्यदेयं मांषाभिषभोजनं॥ तिलकृस रोवा विबर्णधूपं॥ ॐ नमो बिकट बक्ताय रुधिरासने राहो भृंगाञ्जन निभाय अमृतप्रिभाय स्वाहा॥८॥
ईशान्यांदिशि रक्तशरो रूहो परिपृक्का गन्धमण्डलके चण्डाल केतो भवेत्॥ धूम्रबर्ण कृताञ्जताञ्जलि नागाकृतिस्वपुच्छ भृत अस्यभोजन धृतपूरक सज्जरसधूप; ॐ धूम्राम्म वर्णसंनिभाय ज्योति केतबे स्वाहा॥९॥
मण्डलपूर्व द्वारे बुद्धोभगवान् दक्षिणद्वारे बज्रपाणिः॥ पश्चिमद्वारे लोकनाथ;॥ उत्तरद्वारे मञ्जुश्रीकुमार पीर्वोत्तरको (णे) भट्टारिका महादेवांश्वे तारुणा त्रिमुखा, त्रिनेत्रा, षट्भुजा हस्तद्वयेन व्याख्यानमूद्रा दक्षिण कुलीशधरा वामेपद्मचापधरा रत्न मकूटि नीलवज्रपर्य्यको परिष्ठा चन्द्रा सन समाश्रिता षोडशाकारा सर्वा लंकार भूषिता॥  मण्डल पूर्वद्वारे वाह्ये धृतराष्ट्रस्य दधिभक्तः॥ विरुढकस्य दधिमाषभक्तं॥ पश्चिमे विरुपाक्षस्य क्षीरभक्त॥ उत्तर कुबेरस्य दधिमाषभक्तं॥ सिंधूर समेत यथानु क्रमबर्ण भेदेन पताकादेयाः॥ तथा नुक्रमबर्ण भेदेन पूष्पाभिः पूजाकर्तव्या॥ प्रत्येकं दीपोदेया घृत मधुभ्यां शंखंपूरयित्वा पंचरत्नं प्रक्षिप्यार्धो देयःसर्बेषांमूख प्यतोदेयमिति॥
एबंबर्ण भुजासन मूद्राचिह्रानिभबन्ति॥ नमः सर्बतथागतेभ्य. सर्बासा परिपूरकेभ्य. सर्बपरि पूर्णाभक्ति.स्वाहा॥ रत्नत्रयस्य मन्त्रंजपेत्॥ सप्तसप्ताष्ट मन्त्र मेकशः॥ एबं पूजिता सर्वग्रहा विविधरुपिण;॥ ददाति बिपुलां भोगां सौभाग्यं जनयन्त्यपि॥ इमानि बज्रपाणे नबग्रहाणां मन्त्र हृदयानि पठिततिद्धानि॥ यथानु क्रमबर्णभे देन गन्ध मण्डलकं कृत्वा द्वादशांगुल प्रमाणं मण्डलमध्ये पूजयितव्यानि ताम्रमृन्मय रुप्यादि भाजनेन अर्घंदत्वा अष्टोत्तर शतबारा परिजप्प पश्चत्पुन बज्रपाणे ग्रहमातृका नाम धारणी मन्त्रपदानि सप्तबारानू श्चारयितव्यानि॥ ततस्ते सर्बेग्रहा आदित्यादयो रक्षावरन गुप्तिंकरिष्यन्ति॥ सर्बेग्रहा दारिद्र मोचयिष्यन्ति॥ गतायुषो दीर्घायुषो भवति॥
यश्चखलु पुन बज्रपाणे भिक्षु भिक्षु ण्युपासको पासिकावा अनयासत्वजातीया; येषांकर्ण पूटेनि पतिष्यन्ति॥ नतेकाल मृत्यूनाकालं करिष्यन्ति॥ यश्चखलु वज्रपाणे ग्रहमण्डल मध्ये पुजयित्वा दिनेदिने बाचयिष्यति॥ ततस्तस्य धर्मभानकस्य सर्वग्रहा; सर्वेन सर्वाशां परिपुरयिष्यन्ति॥ तत्कुलादपि दारिद्रां नाशयिष्यन्ति॥ अथखलु भगवान् शाक्यमुनि स्तथागत; पुनरपि ग्रहमातृका नाम धारणी भाषतेस्म॥ नमोरत्नत्रयाय॥ ॐबज्रधरायनमः॥ ॐपद्मधरायनमः;॥ ॐकुमाराय नमः॥ ॐनम सर्ब ग्रहानां सर्बांशा परिपुरकानीं ॐनमो नक्षत्राणां॥ ॐनमो द्वादशराशीनां॥ ॐनम. सर्वोपद्रवाणां॥ तद्यथा॥ ॐबुद्धे 2 बज्रे 2 पद्मे2 सर 2 प्रसर 2 स्मर 2 क्रीड 2 क्रीडय 2 मर 2 मारय 2 मर्दय 2 घातय 2 मम सर्बसत्वानांच सर्वबिघ्रान् छिन्द 2 भिन्द 2 सर्बवि घ्रान्नाशय 2 कुरु 2 ममसपरिबारस्य सर्बसत्वानांच कार्य्य क्षेपय 2 सर्वपापानि ममसपरिवारेभ्यः शान्ते 2 दान्ते 2 दापय 2 दुतंदर्शयात्मान भगवति रक्ष 2 ममसर्व सत्वानांच सर्वग्रह नक्षत्र पीडानिवारय भगवतिश्रेयं कुरु महामाया प्रसाधय सर्बदुष्टां नाशय 2 सर्वंपापानि ममसपरिवारस्य चन्द्रे 2 चन्द्रनि 2 तुरु 2 मुरु 2 मू 2 मूञ्च 2 भवाभवे उग्राग्र तपातपे पुरय भगवति मनोरथं ममसर्व सत्वानांच सर्वनक्षत्र ग्रह पीडा निबारय सर्वं तथागता धिष्ठानांधिष्ठिते समये स्वाहा॥ ॐस्बाहा हुंस्वाहा॥ ह्रिंस्बाहा॥ धूः स्वाहा॥ धीःस्वाहा॥॥ॐ आदित्याय स्बाहा॥ ॐ सोमायस्बाहा॥ ॐ धरणीसुतायस्बाहा ॐबुधायस्वाहा ॐबृहस्पतयेस्बाहा ॐशुक्रायस्बाहा॥ ॐशनिश्चराय स्बाहा॥ ॐराहुबेस्बाहा॥ ॐकेतबेस्बाहा ॐबुद्धायस्बाहा॥ ॐबज्रपाणयेस्बाहा॥ ॐपद्मधरायस्बाहा॥ ॐकुमाराय स्बाहा॥ ॐसर्बग्रहाणां स्बाहा ॐसर्ब नक्षत्राणां स्बाहा॥ ॐसर्वोपद्रबो सर्बबिद्यै हुं2फट् 2 स्बाहा इमानि बज्रपाणे ग्रहमातृका नाम धारणी कार्तिक मासे शुल्क पक्षे सप्तमी मारभ्य पोषधिकोभूत्बा या चतुर्दशी ग्रह नक्षत्र मण्डल दिने 2 सप्तवारा नुच्चारयितब्या॥
ततः पूर्णमास्या महोरात्रं पूजा कृत्बा वाचयेन्तस्य नवनवति वर्षाणि मृत्युभयं नभवति॥ उल्कापात ग्रहपीडा भयं नभविष्यति॥ जातौजातौ जातिस्मरो भविष्यति॥ अथते सर्वे ग्रहाः साधू भगवन्निति प्रणभ्यांत्तर्हितो भवन्निति॥
इदमवोचट् भगवान् नान्तमना स्तेच भिक्षवः साच सर्बावती पर्षत्स देबमानुषाःसुर, गरुड, किन्नर, महोरगा भगवतो भाषितमभ्य नन्दन्निति॥

आर्य्यग्रहमातृका नाम धारणी

समाप्तम्

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project