Digital Sanskrit Buddhist Canon

Āryaśrīgrahamātṛkā nāma dhāraṇī

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2019
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

Āryaśrī grahamātṛkā nāma dhāraṇī  

 omnamo bhagavate āryya graha mātṛkāyai

om namo sarvaṁbuddha bodhisatbebhya evaṁ mayā śruta mekasmin samaye bhagabān(a) ḍakavatyāṁ mahānagaryyā maneka deba, nāga, yakṣa; gandharbā, sura; garuḍa; kinnara, mahoragāpsarādibhirāditya. somāṁ gāra budha bṛhaspati śukra; śaniścara, rāhu ketubhiraṣṭāviṁ śati nakṣatrādibhistūyamāno mahāvajra samayā laṁkāra byūhonāmabyu tthāyā dhisthānādhiṣṭite siṁhāsane biharatisma ||
anekai rbodhisatva śatasahasraiḥsārdhdaṁ || tadyathā || bajrapāṇināca bodhisatvena mahāsatvena || bajrasenenaca bodhisatvena mahāsatvena || bajrabināyakenaca bodhisatvena mahāsatvena || bajrabirkurbi tenaca nāmabodhisatvena mahāsatvena || bajracāpa hasṭenaca bodhisatvena mahāsatvena || bajrādhipenaca bodhisatvena mahāsatvena || bajrālaṁkāre ṇaca bodhisatvena mahāsatvena || bajnabikrame naca bodhisatvena mahāsatvena || jyoti bajreṇaca bodhisatvena mahāsatvena || avalokiteśvare ṇaca bodhisatvena mahāsatvena || lokaśriyānaca bodhisatvena mahāsatvena || padmaketu nāṁca bodhisatvena mahāsatvena ratnaketunāṁca bodhisatvena mahāsatvena || bikaśita baktrenaca bodhisatvena mahāsatvena || mañjuśriyāṇaca bodhisatvena mahāsatvena || maitreyena ṇaca nāma bodhisatvena mahāsatvena ||
evaṁpramukhai mahābodhisatba śatasahasrai sārddhaṁ parivṛtaḥ puraskṛto bhagabān dharma paryyāyaṁ deśa yamtisma ||
ādaukalyāṇaṁ madhyekalyāṇaṁ paryya basāne kalyāṇaṁ svarthasuvyañjanaṁ kebalaṁ paripūrṇaṁ pariśuddhaṁ paryyabadātaṁ brahmacaryyaṁ saṁprakāśayatisma || atha khalu punarbajrapāṇi bodhisatva staparṣatmaṇḍala mavalokyā sanādutthāya ṛddhyadhiṣṭhānāyā neka bhagavanta makane śatasahasra pradakṣiṇī kṛtya praṇamya puratoniṣadya ratnagarbheṇa paryeka mābhuhya līlayāstatparṣa nmaṇḍala mavalokya bajrājaliṁ svahṛdaye pratiṣṭhāppa bhagavanta bhetadavocat ||
grahāśca bhagavānu grānugrarū pāśca raudrāraudra rūpāśca krūrā krararūpāśca satvāviheṭhayanti || keṣāṁcit prāṇa mapaharanti || keṣāṁcidupa druvāśca kurvanti || keṣāṁci dojohārāśca kurvanti || keṣāṁcid dravyamapaharanti keṣāṁcid dīrdhāyūḥ satvānāmalpāyū kurvanti; evaṁsarvasatvā mupadra vāto bāhayanti || taddeśayatu bhagabān dharmaparyyāyaṁ yena sarvasatvānī sarbopadravebhyaḥ rakṣābhaviṣyati | bhagabāhanā |sādhusādhu bajrapāṇe yastvaṁ sarbasatbānāmarthāya hitāya sukhāya kṛpā cinta mutpādya guhyāti guhyataraṁ tathāgata samyaksaṁbuddhaṁ paripṛcchasi || tacchūṇu sādhuca suṣṭuca manasikurūbhāṣiṣyente || grahāṇā mugrarūpāṇāṁ kūrātibhīṣaṇa mukhānāṁ mahāguhyoti guhyataraṁ dibyapūjāśca arghaṁca jāppaṁca yathānukrama barṇabhedena sarbeṣāṁ yathā tuṣyanti || tegrāhāḥ pūjitāḥ pratipūjyante nirdahante yamārikā || debatā cāpsarāścabai kinnarāśca mahoragāḥ ||
yakṣāśca rākṣasāścaiba mānuṣāścaiba amānuṣāḥ || samayantica krūddhāśca mahānugrahatejasā || pūjāteṣāṁ prabakṣāmi mantrāścāpi yathākramaṁ || athakhalu bhagabān śākyamunistathāgato rhantyasamyaksaṁbuddhaḥ svahṛdayāt karūṇā bikrīḍitaṁnāma raśmijāla muccāryya grahāṇāṁ mūddhiṁ prabeśayatiśma || athatatkṣaṇā debate sarbegrahā ādityā dayotthāyā bhagabanta śākyamuni samyaksaṁbuddhena taddeśa yantu bhagabaṁstā dṛśaṁ dharmaparyyāya sāmagrī bhūtasya dharmabhānakasya rakṣākuryāma; guptiparitrāṇaṁ parigrahaṁ paripālanaṁ śāntisvastyayana daṇḍa parihāraṁ; śastraparihāraṁ biṣadūṣaṇaṁ, biṣanāśanaṁ, śīmāvandhaṁ, dharaṇībandhañca kuryyāmaḥ || athakhalu bhagavān śākyamuni stathāgato'rhana samyak saṁbuddho grahāṇāṁ mantrapūjā bhāṣantesma ||
om megholkāyasvāhā || om śītāṁśabe svāhā || om raktāṁgakumārāyasvāha ||
ombudhāyasvāhā || ombhogāspadāyasvāhā omasurottamāya svāhā || om kṛṣṇavarṇāya svāhā || om rāhuve svāhā || om jyoti ketave svāhā || imāni bajrapāṇe navagrahāṇāṁ mantra hṛdayāni paṭhitasiddhāni yathānu krama varṇa bhedena diśāca gandha maṇḍalake cintaye padmamadhye dvādaśāṁgula pramāṇaṁ caturasraṁ caturdbāreṇa śobhitaṁ kūṭāgāraṁ cakra samanvitaṁ || tanmadhye sita kamalopari kuṁkuma gandha maṇḍala kecittaye debabhāskaraṁ tāpasa rupadharaṁ raktavarṇa sahasra sūryyakoṭī samaprabho sindhūrabarṇa stejo mālina bigrahaṁ || asyadeyaṁ kṣīrabhojanaṁ || kundurudhūpaṁ || ommegholkāyasbāhā ||1||
pūrbasyāṁdiśi raktakamalopari priyaṁgu gandha maṇḍalake somo brāhmaṇa iti jñeyaḥ sitabarṇa jaṭāmakuṭadharaṁ bhuja dbayena akṣasūtra kamaṇaḍalu dharaṁ kumuda puṣpābaśakta || asyadeyaṁ dhūpo śrībāsaṁ || bhojana ghṛtodanaṁbā || omcandrā mṛta bikramāya śītāṁśavesbāhā ||2||
dakṣiṇasyāṁ diśi śukla kamalopari candana gandha maṇḍalake bhichu maṁgāra coktaṁ raktabarṇa ratna makuṭī śakti dharaṁ || baradahasta, bhojana matsya mānsaḥ || bhakta guḍodanaṁbā || guggu ladhūpaṁ || omnamoraktāṁga sojvala kumārāya svāhā ||3||
paścimasyāṁ diśi raktapadmopari kṛṣṇāguru gandhamaṇḍalake brahmacārī budha syāt pītavarṇa raktaśmaśru akṣasūtra kamaṇḍalūdharaṁ || bhojanaṁ matsyamūga māṣakṛsara dhūpo, gandha, rasaḥ || omrājaputra supītabarṇāya budhāya namaḥsvāhā ||4||
uttarasyāṁdiśi sitakamalopari deva dāru gandhamaṇḍake paribrājako guru ścaiva tapta kāñcana barṇābho raktaśmaśru akṣasūtra kamaṇḍalū dharaṁ || asya deya dadhibhaktodana kṣīraṁbā ghṛtamadhū dhūpaṁ || om lohitabarṇa nirgamāya bṛha spataye namaḥ bhogā spadāyasbāhā ||5||
agneyāṁdiśi raktapadmopari candana gandha maṇḍalake śulka pāśa paraśu brahmacārī gokṣīrabarṇā barāmbho jaṭāmakūṭākṣa kamaṇḍalūdharaṁḥ || asya deyaṁ kṣīrabhojanaṁ || karpūradhūpaṁ || om namaḥ śulkādhipataye asūrottamāya birahe sbāhā ||6||
naiṛtyāṁdiśi sita kamalopari nīlacandana gandhamaṇḍake śaniścara; kṛṣṇabarṇa kṣapaṇakojñeyaḥ phaṇāmṛta pītajaṭā makuṭaśmaśruḥ akṣasūtra khikhirikādharaṁ || bhojana matsyamāṁsa māṣakṛsara dhūpo, gandha, rasa, || om śaninī lāmbhosaṁ kṛṣṇāya kṛṣṇavarṇāya kṛṣṇabhuk svāhā ||7||
vāyubyāṁdiśi raktāmbhopari tagarapādi gandha maṇḍalake kāpāliko rājābartta barṇanibhorddha debaraha bhayānacayūge daṁṣṭrākarāla bhṛkuṭikṛta lalāṭa pañcabarṇa meghamadhyetara bhujābhyāṁ candrasūryya kamalābhi nayasthitaḥ asyadeyaṁ māṁṣābhiṣabhojanaṁ || tilakṛsa rovā vibarṇadhūpaṁ || om namo bikaṭa baktāya rudhirāsane rāho bhṛṁgāñjana nibhāya amṛtapribhāya svāhā ||8||
īśānyāṁdiśi raktaśaro rūho paripṛkkā gandhamaṇḍalake caṇḍāla keto bhavet || dhūmrabarṇa kṛtāñjatāñjali nāgākṛtisvapuccha bhṛta asyabhojana dhṛtapūraka sajjarasadhūpa; om dhūmrāmma varṇasaṁnibhāya jyoti ketabe svāhā ||9||
maṇḍalapūrva dvāre buddhobhagavān dakṣiṇadvāre bajrapāṇiḥ || paścimadvāre lokanātha; || uttaradvāre mañjuśrīkumāra pīrvottarako (ṇe) bhaṭṭārikā mahādevāṁśve tāruṇā trimukhā, trinetrā, ṣaṭbhujā hastadvayena vyākhyānamūdrā dakṣiṇa kulīśadharā vāmepadmacāpadharā ratna makūṭi nīlavajraparyyako pariṣṭhā candrā sana samāśritā ṣoḍaśākārā sarvā laṁkāra bhūṣitā ||  maṇḍala pūrvadvāre vāhye dhṛtarāṣṭrasya dadhibhaktaḥ || viruḍhakasya dadhimāṣabhaktaṁ || paścime virupākṣasya kṣīrabhakta || uttara kuberasya dadhimāṣabhaktaṁ || siṁdhūra sameta yathānu kramabarṇa bhedena patākādeyāḥ || tathā nukramabarṇa bhedena pūṣpābhiḥ pūjākartavyā || pratyekaṁ dīpodeyā ghṛta madhubhyāṁ śaṁkhaṁpūrayitvā paṁcaratnaṁ prakṣipyārdho deyaḥsarbeṣāṁmūkha pyatodeyamiti ||
ebaṁbarṇa bhujāsana mūdrācihrānibhabanti || namaḥ sarbatathāgatebhya. sarbāsā paripūrakebhya. sarbapari pūrṇābhakti.svāhā || ratnatrayasya mantraṁjapet || saptasaptāṣṭa mantra mekaśaḥ || ebaṁ pūjitā sarvagrahā vividharupiṇa; || dadāti bipulāṁ bhogāṁ saubhāgyaṁ janayantyapi || imāni bajrapāṇe nabagrahāṇāṁ mantra hṛdayāni paṭhitatiddhāni || yathānu kramabarṇabhe dena gandha maṇḍalakaṁ kṛtvā dvādaśāṁgula pramāṇaṁ maṇḍalamadhye pūjayitavyāni tāmramṛnmaya rupyādi bhājanena arghaṁdatvā aṣṭottara śatabārā parijappa paścatpuna bajrapāṇe grahamātṛkā nāma dhāraṇī mantrapadāni saptabārānū ścārayitavyāni || tataste sarbegrahā ādityādayo rakṣāvarana guptiṁkariṣyanti || sarbegrahā dāridra mocayiṣyanti || gatāyuṣo dīrghāyuṣo bhavati ||
yaścakhalu puna bajrapāṇe bhikṣu bhikṣu ṇyupāsako pāsikāvā anayāsatvajātīyā; yeṣāṁkarṇa pūṭeni patiṣyanti || nateakāla mṛtyūnākālaṁ kariṣyanti || yaścakhalu vajrapāṇe grahamaṇḍala madhye pujayitvā dinedine bācayiṣyati || tatastasya dharmabhānakasya sarvagrahā; sarvena sarvāśāṁ paripurayiṣyanti || tatkulādapi dāridrāṁ nāśayiṣyanti || athakhalu bhagavān śākyamuni stathāgata; punarapi grahamātṛkā nāma dhāraṇī bhāṣatesma || namoratnatrayāya || ombajradharāyanamaḥ || ompadmadharāyanamaḥ; || omkumārāya namaḥ || omnama sarba grahānāṁ sarbāṁśā paripurakānīṁ omnamo nakṣatrāṇāṁ || omnamo dvādaśarāśīnāṁ || omnama. sarvopadravāṇāṁ || tadyathā || ombuddhe 2 bajre 2 padme2 sara 2 prasara 2 smara 2 krīḍa 2 krīḍaya 2 mara 2 māraya 2 mardaya 2 ghātaya 2 mama sarbasatvānāṁca sarvabighrān chinda 2 bhinda 2 sarbavi ghrānnāśaya 2 kuru 2 mamasaparibārasya sarbasatvānāṁca kāryya kṣepaya 2 sarvapāpāni mamasaparivārebhyaḥ śānte 2 dānte 2 dāpaya 2 dutaṁdarśayātmāna bhagavati rakṣa 2 mamasarva satvānāṁca sarvagraha nakṣatra pīḍānivāraya bhagavatiśreyaṁ kuru mahāmāyā prasādhaya sarbaduṣṭāṁ nāśaya 2 sarvaṁpāpāni mamasaparivārasya candre 2 candrani 2 turu 2 muru 2 mū 2 mūñca 2 bhavābhave ugrāugra tapātape puraya bhagavati manorathaṁ mamasarva satvānāṁca sarvanakṣatra graha pīḍā nibāraya sarvaṁ tathāgatā dhiṣṭhānāṁdhiṣṭhite samaye svāhā || omsbāhā huṁsvāhā || hriṁsbāhā || dhūḥ svāhā || dhīḥsvāhā || ||om ādityāya sbāhā || om somāyasbāhā || om dharaṇīsutāyasbāhā ombudhāyasvāhā ombṛhaspatayesbāhā omśukrāyasbāhā || omśaniścarāya sbāhā || omrāhubesbāhā || omketabesbāhā ombuddhāyasbāhā || ombajrapāṇayesbāhā || ompadmadharāyasbāhā || omkumārāya sbāhā || omsarbagrahāṇāṁ sbāhā omsarba nakṣatrāṇāṁ sbāhā || omsarvopadrabo sarbabidyai huṁ2phaṭ 2 sbāhā imāni bajrapāṇe grahamātṛkā nāma dhāraṇī kārtika māse śulka pakṣe saptamī mārabhya poṣadhikobhūtbā yā caturdaśī graha nakṣatra maṇḍala dine 2 saptavārā nuccārayitabyā ||
tataḥ pūrṇamāsyā mahorātraṁ pūjā kṛtbā vācayentasya navanavati varṣāṇi mṛtyubhayaṁ nabhavati || ulkāpāta grahapīḍā bhayaṁ nabhaviṣyati || jātaujātau jātismaro bhaviṣyati || athate sarve grahāḥ sādhū bhagavanniti praṇabhyāṁttarhito bhavanniti ||
idamavocaṭ bhagavān nāntamanā steca bhikṣavaḥ sāca sarbāvatī parṣatsa debamānuṣāḥsura, garuḍa, kinnara, mahoragā bhagavato bhāṣitamabhya nandanniti ||

Āryyagrahamātṛkā nāma dhāraṇī

samāptam

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project