Digital Sanskrit Buddhist Canon

Jñānasiddhi

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2019
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

śrīmadindrabhūtiviracitā

Jñānasiddhiḥ|

prathamaḥ paricchedaḥ||

namo vajrasattvāya|

praṇipatya jagannāthaṁ sarvajinavarārcitam|
sarvabuddhamayaṁ siddhivyāpinaṁ gaganopamam|| 1||

sarvadaṁ sarvasattvebhyaḥ sarvajñaṁ varavajriṇam|
bhaktyā'haṁ sarvabhāvena vakṣye tatsādhanaṁ param||2||

aśeṣayogatantroktaṁ vajrayānamanuttaram|
ye na jānanti muḍhāste bhramantīha bhavārṇave|| 3||

ye tu sattvāḥ samāruḍhāḥ sarvasaṅkalpavarjitāḥ|
te spṛśanti parāṁ bodhiṁ janmanīhaiva sādhakāḥ|| 4||

mudrāmaṇḍalamantrādyairjāpabhāvanatatparaiḥ|
naiva siddhiṁ parāṁ yānti kalpāsaṅkhyeyakoṭibhiḥ|| 5||

rūpayauvanasampatterbhogaiśvaryabalasya ca
janmagotrapravṛttasya na citte mānamudvahet|| 6||

(1)

matimān paṇḍito'smīti sarvaśilpakalāsu ca|
kuśalaḥ pārthivaścāhamiti citte na yojayet|| 7||

śīlavān śrutavān vīro [rūpā] dyairapi saṁyutaḥ|
[svamukteḥ] paramukteśca nātmānamupalabhyate|| 8||

sarvasattvamanovyāpī vajrasattvaḥ svayaṁ sthitaḥ|
iti sañcintya yogātmā na kañcidavakalpayet||9||

bālā mūrkhā daridraśca duḥśīlā rogapīḍitāḥ|
evamādyairanekaiśca saṁyuktān nāvamānayet|| 10||

bhakto ratnatraye śrāddho bodhicittavibhūṣitaḥ|
sarvasattvānukampī ca samayī saṁvare sthitaḥ|| 11||

śuṣkalohitamāṁsaṁ ca bodhicittavimiśritam|
mahodakasamāyuktaṁ bhakṣayet tattvavit sadā|| 12 ||

naraśvahayagodīpaṁ kariṇāṁ gardabhasya ca|
bhakṣayet tattvasiddhyarthaṁ sarvasaṅkalpavarjitam|| 13||

ghātayet tribhavo[tpattiṁ] paravittāni hārayet|
kāmayet paradārānvai mṛṣāvādamudīrayet|| 14||

karmaṇā yena vai sattvāḥ kalpakoṭiśatānyapi|
pacyante narake ghore tena yogī vimucyate|| 15||

mahopāyasamāyukto yogī lokārthakārakaḥ|
[nākāryaṁ] vidyate tasya sarvasattvajugupsitam|| 16||

(2)

prajñopāyasamāyogāt nāsti pāpaṁ prakīrttitam|
ityuvāca svayaṁ vajrī vajrasattvavikurvitaḥ|| 17||

bhakṣābhakṣyavinirmuktaḥ peyāpeya vivarjitaḥ|
gamyāgamyavinirmukto bhaved yogī samāhitaḥ|| 18||

pratītyotpannasadbhāvān sarvabhāvān vicārayet|
gatāgativinirmukto['nupapannān] nirātmakān|| 19||

māyopamādidṛṣṭāntairyojyate pratijānatā|
ahaṁ mama vikalpaṁ ca na kuryād yogatattvavit|| 20||

sarvavyāpī mahāvajraḥ sarvākāśapratiṣṭhitaḥ|
sarvasattvamanovyāpī sarvapuṇyamahodayaḥ|| 21||

anyonyavyāpako vajraḥ sarvavit lokanāyakaḥ|
eṣa vajradharo rājā sarvamantreṣu varṇitaḥ ||22||

guruprasādo yasyāsti sa labhet tattvamuttamam|
anyathā kliśyate bālaḥ cirakālavimohitaḥ|| 23||

gururbuddho bhaved dharmaḥ saṅghaścāpi sa eva hi|
prasādād jñāyate tasya yasya ratnatrayaṁ varam|| 24||

ajñānatimirāndhānāmeṣa mārgapradarśakaḥ|
sa bhavet sarvasaukhyāgryaḥ sarvakāmapradāyakaḥ|| 25||

dharmagambhīraniṣṭhātmā viviktakaruṇātmakaḥ|
ratnatrayapratiṣṭhārthī dharmadāne nirāmiṣaḥ|| 26||

(3)

sa guruḥ śiṣyasadgrāhī sarvabuddhānukārakaḥ|
ityuvāca jagannātho nānye vai guravaḥ smṛtāḥ|| 27||

yasmānna tatsamo hyasti pūjanīyo mahāmuniḥ|
tasmāt sarvaprayatnena pūjayed guruvaraṁ vratī|| 28||

tatsamo vidyate loke mānyo na tribhave janaḥ|
vajrasattvaḥ svayaṁ loke sarvasampattaye sthitaḥ|| 29||

ārādhyo'nekadhā śiṣyaiḥ satsampadamabhīipsubhiḥ|
akṣīṇa puṇyakāmaiśca sarvavighnavināyakaiḥ|| 30||

sarveṣāṁ samayānāṁ hi samayo'yaṁ niruttaraḥ|
rakṣyo'yaṁ bhavatā nityaṁ sarvasa[mpatpra]dāyakaḥ|| 31||

labdhuṁ jñānavaraṁ divyaṁ sarvasaṅkalpavarjitam|
vajrajñānābhiṣikto hi sādhayed bodhimuttamām|| 32||

samyag jñānasamāyukto lekhyamṛṇmayamaṇḍale|
gṛhṇīyādabhiṣekaṁ cet samāyād bhraśyate hyasau|| 33||

samayabhraṁ[śato] duḥkhaṁ kāyikaṁ mānasaṁ tathā|
arthanāśo bhavet tasya maraṇaṁ śīghrameva ca|| 34||

mṛte ca nārakaṁ duḥkhaṁ kalpakoṭiśatānyapi|
anubhūya ya dottiṣṭhet cāṇḍāle hīnaje kule|| 35||

(4)

utpadyate sa mūḍhātmā muko vā vikalo'thavā||
jātyandho hi bhaved jāto jātau jātau ma saṁśayaḥ|| 36||

sarvatāthāgataṁ jñānaṁ vajrayānamiti smṛtam|
tenābhiṣikto matimān abhiṣikto'bhidhīyate|| 37||

sa yogī sarvabuddhātmā sarvadevāntike gaṇaiḥ|
kṛtāñjalipuṭairbhūtvā abhivandyo jagatpatiḥ|| 38||

[kurvanti rakṣaṇaṁ] vīrā bodhisattvā mahābalāḥ|
buddhāścāpi mahātmāno vajrakāyāḥ sadā sthitāḥ|| 39||

satya dharmaparo hyeṣa buddhavartmapravarttakaḥ|
sagauravāḥ praśaṁsanti adhiṣṭhānasamanvitāḥ|| 40||

lokapālāstathā cānye mahābalaparākramāḥ|
sarvasthānagatasyāpi rakṣamāṇāḥ pratiṣṭhitāḥ|| 41||

ye cāpi sarvalokeṣu māravighnāḥ pratiṣṭhitāḥ|
te'pi tasya na kurvanti vighnaṁ bhītāḥ prayānti ca|| 42||

sarvadevādayaḥ siddhāḥ sarvākāśacarācarāḥ|
na laṅghayanti ca taṁ te'pyapāyagatibhīravaḥ|| 43||

vīryasya jñānavijñānasiddherhā nirbhavatyapi|
yadi mohavaśādeva laṅghayanti vimohitāḥ|| 44||

sarvajño varado vādī varṇasaṁsthānake vinā|
gatāgativinirmukto acālyaḥ sarvavāyubhiḥ|| 45||

(5)

dahyate nāgniskandhena plāvyate na jalena ca|
bhidyate nahi śastreṇa tīkṣṇenāpi prayatnataḥ|| 46||

apratiṣṭhiṁ yathākāśaṁ vyāpi lakṣaṇavarjitam|
idaṁ tat paramaṁ tattvaṁ vajrajñānamanuttaram|| 47||

khyātā samantabhadreti mahāmudrā ca saṁjñitā|
dharmakāyamidaṁ jñeyamādarśajñānamityapi|| 48||

pratibimbaṁ yathādarśe svakīyaṁ dṛśyate dhruvam|
dharmakāyastathā jñāne dṛśyetādarśamaṁsthite|| 49||

sarvatāthāgataṁ jñānamātmanaḥ prāṇināmapi|
ekasvabhāvasambodhau samatājñānamucyate|| 50||

ādiśuddhamanutpannaṁ prakṛtyaiva prabhāsvaram|
anyānyavyāpakajñānāt pratyavekṣaṇakaṁ smṛtam|| 51||

sarvatra sarvadā sarvaṁ buddhakṛtyapravarttanam|
sarvabuddhaikakāryatvāt kṛtyānuṣṭhānamucyate|| 52||

kleśajñeyāvṛtaṁ sarvaṁ yadā muktaṁ bhavet tadā|
suviśuddhamiti khyātaṁ vajriṇāṁ varayoginām|| 53||

tathā vaineyadharmeṣu sarvakāmamagaṇeṣu ca|
sarvabuddhaikasambhogāt kāyaḥ sāmbhogiko mataḥ|| 54||

sarvalakṣaṇasaṁyukto nānākāyo hyalakṣaṇaḥ|
nirmitatvāt ca buddhānāṁ kāyo nairmāṇiko mataḥ|| 55||

(6)

jñātvā tadbhāvato yogī mahāmudrāprasiddhaye|
sidhyate janmanīhaiva sarvasaṅkalpavarjitaḥ|| 56||

mahāmudreti vijñeyā sarvabuddhamayā śivā|
siddhā sā'nekatantreṣu deśitā varayoginā|| 57||

garbhacakraṁ mānayet ca kṣetre kṣetre pratikṣaṇam|
sarvatāthāgataṁ samyak tatra sandhārayed vratī|| 58||

kumārakrīḍanaṁ sarvaṁ śilpasandarśanaṁ tathā|
antaḥpurāt niṣkramaṇaṁ māradharṣaṇameva ca|| 59||

devāvatāraṇaṁ caiva dharmacakrapravartanam|
mahānirvāṇaṁ [sandṛśyaṁ ya ] ccānyat sarvakrīḍanam|| 60||

sarvavajramayaṁ sarvaṁ yogī nityaṁ prabhāvayet|
nāpūrvaṁ dṛśyate hya[sya] nāyojyaṁ pūrvasaṁsthitam|| 61||

sarvatāthāgataṁ kṛtyaṁ sarvavajramayaṁ śivam|
traikālyaṁ yattu paryantaṁ sarvamevāvalokayet|| 62||

sarvavāgviṣayātītaṁ sarvalakṣaṇavarjitam|
īdṛśaṁ cintayed yogī [sarvabuddhatvadāyakam||63||

sarvabhūmivinirmuktaṁ kāryakāraṇavarjitam|
siddhaṁ vibhāvayan yogī] janmanīhaiva siddhyati|| 64||

sarvopāyavidhijñasya yoginaḥ sarvavajriṇaḥ|
sidhyate'nuttaraṁ tattvaṁ vajrasattvavaro yathā|| 65||

(7)

sthitaḥ supto niṣasmaśca caṁkramedathavāpi ca|
bhāṣaṇe vajravākye ca vajrasattvatvamāvahet|| 66||

rūpaśabdarasasparśānupabhujya sadā vratī|
pūjāṁ tu sarvabuddhānāṁ karomīti samārabhet|| 67||

sattvebhyo'pi tadā dadyād bhaktavastrādikaṁ tathā|
anyad vāpi ca yat kiñcit tathaiva vidhimācaret|| 68||

nṛtyagītaistathā vādyaiḥ puṣpamālyādibhūṣaṇaiḥ|
sragdāmacāmaraiḥ chatraiḥ parātmānaṁ prapūjayet|| 69||

sugandhi gandhalepādyairapi liptaṁ yathāvidhi|
ātmānaṁ pūjayed yogī sarvabuddhamanusmaran|| 70||

vratī vā muṇḍito vā'tha gṛhī vā sevako'tha vā|
rājā vā sevakādhyakṣo yathā'sau rocayed vratī|| 71||

tathāsau kurute yogī sarvathā na praduṣyati|
sarvakalpavinirmukto yathākāmakriyākaraḥ|| 72||

sarvabhāvasvabhāvo'sau sarvabuddhamayo vibhuḥ|
svayambhūḥ kāmacārī ca sarvasattvahṛdi sthitaḥ|| 73||

bhāvayet tattvayogī sa sarvatattvamanusmaran|
sarvavajramayaṁ siddhaṁ laghu vajratvamāpnuyāt|| 74||

nātra vighnā na mārāśca sarve vaśyā bhavanti ca|
sarvaduḥkhavinirmuktamātmānaṁ sādhayed vratī|| 75||

(8)

sidhyate sarvabuddhatvaṁ dine vidhivivarjitam|
ātmānaṁ sarvasaṁyuktaṁ sadā paśyan mahāvratī|| 76||

sarvapūjāviśeṣaiśca ātmānaṁ pūjayet sadā|
anyebhyo'pi tathā deyaṁ vajrasattvamanusmaran|| 77||

sarvasattvānnasambhūtān prāṇino'pi [viḍu]dbhavān|
saṁgṛhya ca mahāyogī bhakṣayet tattvasiddhaye|| 78||

mahāpradīpasaṁyuktaiḥ samaye'nyairjugupsitaiḥ|
pañcāmṛtaṁ sadā bhakṣaṁ pūjyāścaiva tathāgatāḥ|| 79||

sarvāṅgakutsitāyāṁ vā na kuryādavamānanām|
striyaṁ sarvakulotpannāṁ pūjayed vajradhāriṇīm| 80||

ajātapuṣpasaṁyuktāṁ bodhicittasamanvitām|
[seva]yet tattvasiddhyarthaṁ nirvikalpavidhisthitaḥ|| 81||

caṇḍālakulasambhūtāṁ ḍombikāṁ vā viśeṣataḥ|
jugupsitakulotpannāṁ sevayan siddhimāpnuyāt|| 82||

dvijātikulasambhūtāḥ kanyāḥ kāmyāstu yoginaḥ|
yathā cittaṁ na praduṣyeta tathā kāryaṁ suśobhanam|| 83||

mañcakaiḥ cchadi (?) sammiśraiḥ puroṣādivimiśritaiḥ|
pūjayed vajrasattvātmā nirvikalpena cetasā|| 84||

yathākāmakriyākārī yathārucitaceṣṭitaḥ|
sādhayed vajrasattvatvamanyathā kliśyate dhruvam|| 85||

(9)

vratopavāsaniyamairdevatārupabhāvanaiḥ|
nānābhujasamāyuktaiḥ sidhyate nahi sādhanaiḥ|| 86||

jambūdvīparajaḥkalpamantrajāpavibhāvanaiḥ|
sidhyate nahi buddhatvaṁ mahāvīryavatāmapi|| 87||

evamādyairanekaiśca śiśubhiḥ kalpitairnayaiḥ|
durlabhaṁ sugatau janma vajrasattvaṁ kathaṁ bhavet|| 88||

mahāmaṇḍalamudrādīn jagāda bhagavān muniḥ|
samyagjñānasamāyogabhavyatāvigatātmanām|| 89||

svasaṁvedyasvabhāvaṁ yat tattvaratnamanuttaram|
yuktyāgamavicāraistu grahītuṁ ye tu na kṣamāḥ|| 90||

ajñānamohasaṁcchannā aparīkṣakabuddhayaḥ|
ādikarmikagrā[hyā]ste hīnadharmasya bhājanāḥ|| 91||

tān pratyuktā jagannāthaiḥ vajrasattvavibhāvanaiḥ|
bhujavarṇasamāyuktamudrāmaṇḍalakaistathā|| 92||

aparapratyupāyairye gambhīrajñānabhājanāḥ|
akampyāḥ pāpamitraiśca māravighnavināyakāḥ|| 93||

teṣāṁ tattvamidaṁ śuddhaṁ sarvakalpavivarjitam|
agamyaṁ sarvasattvānāṁ brahmādīnāṁ ca sarvathā|| 94||

deśitaṁ lokanāthaistu jñānama[tya]dbhutaṁ param|
siddhidaṁ janmanīhaiva sarvabuddhamayaṁ śivam|| 95||

iti jñānasiddhau tattvanirdeśaḥ prathamaḥ paricchadaḥ|

(10)

dvitīyaḥ paricchedaḥ|

pañcabuddhasvabhāvatvāt pañcaskandhā jināḥ smṛtāḥ|
dhātavo locanādyāstu buddhakāyastato mataḥ|| 1||

evaṁ cet prāṇinaḥ sarve sambuddhāstribhave sadā|
buddhatvāya kriyāḥ sarvā vṛthaiva śrutabhāvanāḥ|| 2||

buddhatvāt sarvalokasya sarve'pi tribhavena tu|
sukhaduḥkhapipāsādibādhā tasya na yujyate|| 3||

ṣaḍabhijñādayaścāpi bodhau guṇavibhūtayaḥ|
kathaṁ te na pravarttante buddhakāyo bhaved yadi||4||

yastvevaṁ na prajānāti sa sambuddho bhavet katham|
evaṁ jānāti cet kaścidasau buddho bhaviṣyati|| 5||

kramādabhyāsayogena yasya cintā pravarttate|
buddho bhavedasau yogī nānye buddhatvasādhakāḥ|| 6||

svabhāvād yadi te buddhā nābhyāsena prayojanam|
sayuktikasadābhyāsaṁ yuktito'yuktivarjitam|| 7||

yadyanātho janaḥ kaścit rājā'hamiti bhāvayet|
kalpakoṭiśatenāpi nāsau rājyamavāpnuyāt|| 8||

mithyākalpanayā yasmād rājyaṁ tasya na vidyate|
mithyābhāvanayā tasmād buddhatvaṁ na bhaviṣyati|| 9||

(11)

tantrarājeṣu saṁbaddhaiḥ skandhadyāyatanādiṣu|
tattvaṁ nāmabhiruddiṣṭaṁ saṁyuktaṁ samabhāṣayā|| 10||

[śukraṁ] vairocanaṁ khyātaṁ vajrodakaṁ tathā'pram|
strīndriyaṁ ca yathā padmaṁ vajraṁ puṁsendriyaṁ tathā|| 11||

svabhāvād devatākāyaṁ tasmād vaktuṁ na yujyate|
yuktyāgamānusāreṇa yasmād vaktuṁ na śakyate||12||

kṛtakaṁ devatārūpaṁ vajrasattvo bhaved yadi|
saṁskṛto jāyate tasmāt naśyate tu ghaṭādivat|| 13||

tato niṣphalatāṁ yāyāt bodhicaryā tvanekadhā|
bhāvanā'pi kimarthaṁ syād yadi bhūtvā vinaśyati|| 14||

manomayakṛtaṁ rūpaṁ kathaṁ saṁskṛtamucyate|
kathaṁ vinaśyati caitat śrṛṇu mohārṇavādhunā|| 15||

cittasya kalpanā hyeṣā sāpi saṁskṛtalakṣaṇā|
manasā kalpitaṁ yat tadavināśi kathaṁ bhavet|| 16||

bhujavarṇasamāyuktaṁ yathāpūrvavyavasthitam|
akṛtaṁ devatārūpaṁ bhāvyate tanmayā'dhunā|| 17||

akṛtaṁ devatārūpaṁ bhāvyate tat tvayā yadi|
sthitaṁ pūrvamanutpannaṁ bhāvyate kiṁ prayojanam|| 18||

bhaveyaṁ tādṛśaṁ rūpaṁ matvā hamiti bhāvanā|
bhāvane dve vicārye'tra yoginā rūpasādhane|| 19||

(12)

tādṛśo'haṁ bhaveyamiti yadi dhyānaṁ prakalpyate|
yadā dhyānaṁ sphuṭībhūtaṁ dṛśyate devatā tu sā|| 20||

paṭādau rūpamālokya yadā dhyānaṁ [ prakalpyate|
tadā] ............................ jātasya te budhāḥ (?) || 21||

ajātaṁ devatārūpaṁ dhyāne tatra gataṁ yadi|
sarvābhijñāpravṛttestu [ta]d rūpaṁ caiva tatkṣaṇāt|| 22||

evaṁ cet nāsti te samyak tad dhyānenāgataṁ bhavet|
tvayā niṣpāditaṁ rūpaṁ kṛtakaṁ kiṁ na budhyase|| 23||

ahaṁ taditi pakṣe tu dvayaṁ tatra na vidyate|
siddhasya sādhanaṁ nāsti kathaṁ dhyānaprakalpanā|| 24||

sarvajñatvaṁ hi sarvajño na bhūyaḥ prāptumicchati|
buddhakṛtyaṁ tvayā kāryaṁ buddhatvaṁ nānyakāritā|| 25||

evaṁ te nāsti samyaktvaṁ kathaṁ mithyā prakalpyate|
akṛtaṁ buddhakṛtyaṁ yat tadevāhammatirvṛthā|| 26||

akṛtaṁ devatārūpaṁ tadidānīṁ vicāryate|
akṛtaṁ śakyate vaktuṁ rūpitvānna ghaṭādivat|| 27||

ata eva jagannāthā bālānāṁ pratibodhane|
nirvāṇaṁ darśayantyeva rūpasyānityadarśakāḥ|| 28||

tasmāt tvarūpavāna buddhaḥ kvacit loke pravarttate|
buddharūpaprasiddhyarthaṁ na kāryā rūpabhāvanā|| 29||

(13)

na rūpiṇo yathā buddhā yuktyā yastvajaḍātmakaḥ|
pradeśastho bhaved rūpī ṣaḍabhijñaḥ kathaṁ bhavet|| 30||

lokadhātuṣu [kāyādyā] rūpādyāyatanādiṣu|
na teṣāmāgatistatra netrādyāyatanādiṣu|| 31||

gamanaṁ cakṣurādīnāṁ yadā naivopalabhyate|
kathaṁ teṣāṁ samāyogo'yogitvānna ca sarvavit||32||

gatvā cet tat prajñānāti kramād jñātuṁ kathaṁ kṣamaḥ|
jñeyastānantasadbhāvāt sarvajño na tathāpi saḥ|| 33||

buddhānāṁ cakṣurādibhirato naiva prayojanam|
cakṣurādivinirmuktaḥ kāyo'nyo nopalabhyate|| 34||

pratimeva tu niśceṣṭo buddhakāyo hi labhyate|
yasmāt saṁvedānābhāvāt buddharūpaṁ na sarvavit|| 35||

divyaṁ cakṣuḥ kṛpālūnāṁ buddhānāmasti sammatam|
divyaśrotrādisarvāṇi sarvajñāste kathaṁ nahi|| 36||

yadi jñānena jānīyād buddhakāyena kiṁ tadā|
kāyasthaṁ vetti tad jñānamataḥ kāyo hi sarvavit|| 37||

kāyād bhinnamabhinnaṁ vā buddhajñānaṁ bhaviṣyati|
kāyena saha saṁyuktaṁ nirvāṇe naśyate [hi] tat|| 38||

kāyasya nāśadharmitvāt jñānaṁ cāpi vinaśyati|
ato naivatratā yuktā buddhānāṁ jñānakāyayoḥ|| 39||

(14)

kāyasthaṁ ced bhaved jñānaṁ kāyābhāve na sarvavit|
pratītyasambhavaṁ jñānamato nāśamavāpnuyāt||40||

vināśijñānakāyānāṁ sarvajñattvaṁ na yujyate|
ato'pi buddhakāyo hi sarvajño na vidhīyate|| 41||

jñānādanyatvapakṣe tu buddhakāyaḥ kathaṁ bhavet|
buddhasya pratimetyevaṁ vaktuṁ yuktaṁ hi yoginā|| 42||

tasmāt mūḍhataro loko yo rūpaṁ dhyātumicchati|
buddhajñānaprasiddhyarthamākāśe bhoktumicchati|| 43||

sattveṣu karuṇāhīnāḥ śraddhāprajñāvivarjitāḥ|
gambhīrodāradharmeṣu buddhisteṣāṁ bhavennahi|| 44||

eteṣāṁ dharmahīnānāmitaścetaśca dhāvatām|
unmattavat prayāteṣu [yu]gapad dharmamohitām|| 45||

karuṇā mahatī kāryā sattvebhyo'pi viśiṣṭatā|
nāpamānamato yuktaṁ samyagjñānopadeśakaiḥ|| 46||

jñānasiddhau rūpabhāvanāniṣedho dvitīyaḥ paricchedaḥ|

(15)

tṛtīyaḥ paricchedaḥ|

rūpabhāvanayā tāvat vajrasattvo na midhyati|
sākārakalpanā'pyevaṁ vajrasattvaṁ na sādhayet|| 1||

ākāra eva tad jñānamākārād vā tiraskṛtam|
yadyākāro bhaved jñānamevaṁ tāvanna yujyate|| 2||

ākāraṁ ced na tad jñānaṁ jñānasyākāratā nahi|
yathākāśo ghaṭo na syāt naivākāśo ghaṭo bhavet|| 3||

arūpaṁ na bhavet rūpaṁ [arūpī] rūpavān nahi|
arūpi jñānamākhyātamākārā rūpiṇaḥ smṛtāḥ|| 4||

kathaṁ tayorekatā hi bhavediti prakalpyate|
ākāraṁ jñānameveti kalpanā naiva yujyate|| 5||

anyadoṣaprasaṅgācca śṛṇu saṁkṣepato'dhunā|
yadyākāro hi tad jñānaṁ saṁskṛtatvaṁ prasajyate || 6||

asaṁskṛto bhaved bhāvo nahi loke sa vidyate|
kṛtakatvād vināśitvaṁ buddhajñāne kathaṁ bhavet|| 7||

anādinidhanaṁ śāntamityuvāca tathāgataḥ|
tatsutāśca mahābhāgā āhurjñānamasaṁskṛtam|| 8||

māyopamaṁ hi tatsarvaṁ pratibhāsaṁ nirucyate|
utpādaviratī na staḥ kathaṁ jñānaṁ [hi] tad bhavet|| 9||

(16)

cakṣurvijñāna[mārgaṁ] yat tad jñānena vikalpyate|
vikāritvaṁ prasajyeta buddhajñānasya nānyathā|| 10||

avikāraṁ tu tad jñānaṁ sarvabuddheḥ pradarśitam|
tasmānna yujyate vaktumekatvamiti niścayaḥ|| 11||

jñānasya pratibhāso'yaṁ na tad jñānaṁ prakalpyate|
pratibhāmanirodhena jñānaṁ kasmānnirudhyate|| 12||

tasmādasiddhamekatvaṁ tvadvācaiva suniścitam|
ekatvaṁ tu kimarthaṁ hi parikalpayase [vṛthā|| 13||

yuktyāgamaviruddhatvāt niṣphalatvācca sarvathā|
jñānaṁ tadeva sākāramityevaṁ nahi yujyate|| 14||

ākārād vyatirikte tu jñāne jñānaṁ na yujyate|
jñeye sati bhaved jñānaṁ na tu jñeye tiraskṛte|| 15||

ākārebhyaḥ pṛthagbhūtaṁ jñānaṁ ced yadi kalpyate|
ākārāśca pṛthagbhūtā jñānādeva nirāśrayāt|| 16||

jñānasyotpādakāle tu nākārāṇāṁ mamudbhavaḥ|
ākārāṇāṁ samutpāde jñānaṁ naivopapadyate|| 17||

yathā ghaṭasya niṣpattau na paṭasyodbhavo bhavet|
pṛthaktvādeva dharmāṇāmevaṁ loke pradṛśyate|| 18||

(17)

na hyajātena putreṇa putrī bhavitumarhati|
evaṁ nirāśraye jñāne sākāraṁ kathamiṣyate|| 19||

kimapekṣya bhaved jñānaṁ sākāraṁ yena tedbhavet|
sākārajñānamityeva ākārarahitaṁ na tu|| 20||

ākārarahite jñāne sākāratvaṁ kathaṁ bhavet|
ākāraiḥ sahitaṁ yat tu tat sākāraṁ prakalpate|| 21||

sarvākāravinirmuktaṁ buddhajñānaṁ kathaṁ bhavet||
ākāreṇa vinā'pīha sākāratvaṁ bhaved yadi|
buddhajñānaṁ vinā buddhaḥ kathaṁ tattvaṁ bhaviṣyati||22||

na tad jñānaṁ na sarvajñaḥ pṛthagjñāne vikalpate|
atha sākāratā jñāne siddhiṁ naivopapadyate|| 23||

ākāreṇa samāyuktaṁ sākāratvaṁ bhaved yadi|
na saṁyogatayā dṛṣṭaṁ buddhavat saṁpravarttake|| 24||

rūpiṇo nahi saṁyogā arūpeṇaiva sarvathā|
yathākāśena saṁyogāt na [ghaṭasyodbhavo bhavet]|| 25||

ākāreṇa ca yuktaṁ [hi] sākāratvaṁ bhaved yadi|
sāpekṣatvād vināśitvaṁ viṣāmagryaṁ bhaviṣyati|| 26||

pratītyasambhavaṁ yat tad buddhajñānaṁ bhavennahi|
saṁskṛtatvaṁ yathā jñāne sākāratvaṁ na sidhyati|| 27||

(18)

ākārajñānayoścaiva anyatvaṁ tu tayoryadi|
anyonyakaṁ mayoktaṁ ca kathaṁ jñānaṁ bhaviṣyati|| 28||

ākārāśca pṛthagjñānādityevaṁ yadi kalpate|
jñānādanyatayā teṣāmajñānatvaṁ prasajyate|| 29||

ākārebhyo yathā'nyattu nirākāramato bhavet|
tathā jñānaṁ nirākāraṁ kathamevaṁ na kalpate|| 30||

jñānasiddhau sākāranirākaraṇastṛtīyaḥ paricchedaḥ|

(19)

caturthaḥ paricchedaḥ|

pratiṣiddhaṁ tu sākāraṁ yathāyuktiprakalpitam|
nirākāraṁ bhavennaivaṁ yathā taducyate'dhunā|| 1||

nirākāramipi jñānaṁ bhaved yadi vikalpitam|
ākārairvigatatvāttu kimasau vetti sarvavit|| 2||

sarvajñatvaṁ na tasyāsti na jñānatvāt ca kalpanā|
jaḍatvaṁ ca prasajyeta sarvākāramapaśyataḥ|| 3||

ajaḍaṁ bodharūpaṁ tu nirākāramiti smṛtam|
vetti sarvantu yat satyamabhūtaṁ vettyasau katham|| 4||

sarvakalpavinirmuktān sarvadharmān nirātmakān|
evaṁ jānāti tad jñānamalīkaṁ vettyasau katham|| 5||

māyopamādidṛṣṭāntaiḥ sarvadharmān prabudhya taiḥ|
deśitaṁ sarvabuddhaiśca tatra tatra jagaddhitaiḥ|| 6||

māyādyā ye tu dṛṣṭāntā mithyākalpena kalpitāḥ|
na vidyante svabhāvena sa kathaṁ vetti sarvavit|| 7||

śaśaśṛṅgaṁ na tad vetti nāpi vandhyā sutaṁ tathā|
abhāvatvāt kathaṁ vetti nirākāramato bhavet|| 8||

māyodayo hi dṛṣṭāntā nirdiṣṭāḥ sasutairjinaiḥ||
abhāvaṁ kalpanāmātraṁ sarvathā nahi sidhyati|| 9||

(20)

dṛṣṭāntaireva te tulyā dharmāścet sarvathā smṛtāḥ|
bhaveyurna ca dṛṣṭāntāḥ sādhyatvāt sarvayatnataḥ|| 10||

puruṣe siṁhadṛṣṭānto yathā loke pravarttate|
śauryādiguṇasaṁyogāt na tu pucchādisambhavaiḥ||11||

tasmānna sarvathā'bhāvāḥ sarvabhāvāḥ svabhāvataḥ|
yuktyāgamānusāreṇa boddhavyaṁ puruṣottamaiḥ|| 12||

tasmāt tvayā yududdiṣṭaṁ bālollāpanagāminā|
na tadbhūtaṁ vadantyeva jagaduddharaṇodyamāḥ|| 13||

śaśaśṛṅgaṁ yathā'bhāvaṁ vandhyāyāḥ putravat tathā|
na kvacit sarvabhāvānāmabhāvo deśito jinaiḥ|| 14||

yadi rūpādayo bhāvā vidyante naiva sarvathā|
divyacakṣuḥ kathaṁ siddhaṁ buddhānāṁ karuṇātmanām|| 15||

divyaśrotrādayaḥ sarve na bhavanti tatastathā|
sarvajño hi tato na syādabhijñānāmabhāvataḥ|| 16||

nirākāreṇa jñānena buddhakāye susaṁyute|
sarvābhijñāḥ pravarttente sarvavittvaṁ kathaṁ nahi| 17||

cakṣurādibhirevaite rūpādyāyatanādayaḥ|
anubhāvyāḥ sacetaskairevaṁ loke pravarttate|| 18||

rūpādayo na santīti tvayaivoktaṁ punaḥ punaḥ|
abhāvena kathaṁ yogo bhavediti prakalpyate|| 19||

(21)

yadyabhāvena yogaḥ syād yuktaṁ vaktuṁ tvayedṛśam|
abhāvaḥ sarvathā yeṣāṁ tadyogaḥ kathamiṣyate|| 20||

ayoge'pi bhaved jñānaṁ praṇidhānavaśāt tathā|
karoti sarvasattvārthaṁ yathā vaineyabhājane|| 21||

nāsau kiñcid yadā vetti sattvārthaṁ kurute katham|
nāvedako hi sarvajño na kṛpā sattvasaṅgrahe|| 22||

praṇidhānena sattvārthaḥ cintāmaṇirivāparaḥ|
karotīti na tadbhaktyā pratibhāti satāmiha||23||

sarvasattvārthasaṁsiddhau niyatatvaṁ sadā yataḥ|
cintāmaṇirataḥ khyātaṁ jñānaṁ tadajaḍātmakam||24||

adṛṣṭe'pyakṛtaṁ yatra svakīyā jñānakalpanā|
sarvajño'haṁ jagatsvāmya pyabhūvamiti kiṁ nahi|| 25||

bodhicittaṁ samutpādya sarvasambhārasaṁvṛtaḥ|
mahotsāho mahāvīryo bhāvanācintanādibhiḥ|| 26||

saddharmaśravaṇādyaistu duḥkhe naiva prayojanam|
apūrvasyādayo nāsti sthitapūrvaṁ ca naśyati|| 27||

īdṛśaṁ yadi buddhatvaṁ vṛthā sarvamato'khilam|
bhayebhyo maraṇādibhyo mukto nārakapīḍanāt|| 28||

priyāpriyādiduḥkhaiśca rahitastvajaḍātmakaḥ|
sarvadharmasvabhāvajñaḥ sarvajño hi nirucyate|| 29||

(22)

svabhāvajñānasarvajña iti sambuddhadeśitaḥ|
sarvaṁ pratyakṣato vetti sarvajñastena kathyate|| 30||

[nihanti] nārakaṁ duḥkhaṁ saṁsāre'pi pravarttakam|
cakravarttyādisaukhyaṁ ca labhate nātra saṁśayaḥ|| 31||

jñānasiddhau nirākāranirākaraṇaścaturthaḥ paricchedaḥ|

(23)

pañcamaḥ paricchedaḥ|

evaṁ doṣasamūḍhatvāt nirākāramato na cet|
tato niścittatātattvamadhunā pratiṣidhyate|| 1||

kiñcinmūḍhatarāvasthaṁ jñānamicchanti mohinaḥ|
mūḍhabhāvanayā mūḍhaṁ prāpnuvantyeva durṇayāḥ|| 2||

hetunā sadṛśaṁ jñānaṁ phalaṁ loke tu yujyate|
kodravā nahi jāyante śālayaḥ kvacideva tu|| 3||

nirvikalpamato jñānaṁ nahi yuktaṁ vidhīyate|
jñānasya nirvikalpatvamanyathā nahi yujyate|| 4||

jñānasya nirvikalpatvaṁ satyamuktaṁ tathāgataiḥ|
tattvajñānasya mūḍhasya nirvikalpatvakalpanā||5||

jñānaṁ bauddhamanābhogaṁ nirvikalpamataḥ smṛtam|
sañcintya karuṇābhāvāt natu niścittatā bhavet|| 6||

nirvikalpatvamajñānaṁ kvacideva na deśitam|
nahi dharmāḥ parā vo'sti anyathā tattvagrāhiṇām|| 7||

sarvajñaḥ sarvadarśo ca sarvalokārthakārakaḥ|
tatra tatra jagannāthairdeśitaḥ karuṇātmabhiḥ|| 8||

(24)

nirvikalpanamātratvaṁ smaraṇaṁ kriyate yadi|
padānyetāni sarvāṇi smaryante tu kathaṁ nahi|| 9||

ubhayārthavihīnatvāt na jñānaṁ nāpi sarvavit|
pratiṣiddhamidaṁ tattvaṁ mithyājñānaṁ tu mohinām|| 10||

jñānasiddhau mūḍhabhāvanāniṣedhaḥ pañcamaḥ paricchedaḥ|

(25)

ṣaṣṭhaḥ paricchedaḥ|

nāśvāsaṁ nāpi praśvāsaṁ tattvaṁ bhavitumarhati|
tayormadhye bhavannāpi vāyustattvaṁ kathaṁ bhavet||1||

madhye na kiṁcidapyasti kathaṁ tattvaṁ bhaviṣyati|
vāyuryadi bhavettattvaṁ bhastrāpārśve bhaviṣyati|| 2||

preraṇe bhastrayā vāyoḥ tathaiva kṣepaṇe'pi ca
yathā kaścit dhamed bhastrāṁ tadvaddeho dhamenmanaḥ|| 3||

na vāyudhamakaḥ kaścit na vāyudhmāmakastathā|
kāyasya dhamakeneva bhastrāyā dhamakena ca|| 4||

na viśeṣaḥ tayordṛṣṭo yogibhiḥ tattvadarśibhiḥ|
nareṇa manasā tulyaṁ dhamakatvakriyāṁ prati|| 5||

bhrastrāyā vāyunā tulyaṁ śvāsapraśvāsavāyunā|
bhastrāvātaṁ yathā tattvaṁ dehavāyustathā bhavet|| 6||

dehavāyuḥ yadā tattvaṁ sarvadvāravinirgatam|
na tattvaṁ yujyate vaktu [māveśa]tvāt prabhaṁjanaḥ|| 7||

bhraṣṭa[mārgaga]mūḍhānāṁ mithyātattvaprabhāvinām|
na teṣāṁ sugatau janma gatirekaiva nārakī|| 8||

jñānasiddhau āśvāsapratiṣedhaḥ ṣaṣṭhaḥ|

(26)

saptamaḥ paricchedaḥ|

mukhaṁ dvīndriyajaṁ kecit tattvamāhurnarādhamāḥ|
[tattvaṁ] mahāsukhaṁ naiva pravadanti jinottamāḥ|| 1||

pratītyotpādasambhūtaṁ na tattvaṁ jāyate kvacit|
na tatsukhaṁ svabhāvena vidyate sarvadā yataḥ|| 2||

sarvatāthāgataṁ jñānaṁ svasaṁvedyasvabhāvakam|
sarvasaukhyāgrabhūtatvāt mahāsukhamiti smṛtam||3||

anityaṁ mahāsukhaṁ naiva sadā nityaṁ mahāsukham|
kacchakaṇḍūyanotpannaṁ kathaṁ mahāsukhaṁ nahi|| 4||

rāgatulyaṁ sukhaṁ nāsti tajjinebhyaḥ samādadan|
bhuñjīta sarvakāmāṁśca jugupsāṁ naiva kārayet||5||

yogabhadraṣu sarveṣu vajrasattvena deśitam|
yogināṁ cittasaukhyārthaṁ na tattvaṁ paramārthataḥ|| 6||

jñānasiddhau mahāsukhaprativarṇikāpratiṣedhaḥ saptamaḥ|

(27)

aṣṭamaḥ paricchedaḥ|

[svasaṁ]vedyaṁ pratiṣiddhaṁ samyagjñānamato nahi|
mithyā tattvāni sarvāṇi kalpitāni sumohinām||1||

svabuddherna niṣedhyāni anyānyapi vicakṣaṇaiḥ|
samyak tattvaṁ yathā labhyaṁ tadidānīṁ prakathyate||2||

parītabuddhayaḥ sattvā alpapuṇyālpavīryyakāḥ|
kathaṁ te prāpnuyurjñānaṁ sarvatāthāgataṁ param||3||

[a]nukramaṁ vravīmyeṣa sarvabuddhaistu deśitam|
jānunī saṁpratiṣṭhāpya dharaṇyāṁ supratiṣṭhitaḥ|| 4||

vadedevaṁ tataḥ śrāddho ṛjukāyaḥ kṛtāñjaliḥ|
saṁbuddhāḥ śāsano loke bhaviṣyanto'pyanāgatāḥ|| 5||

varttamānā gatāścaiva saddharmmapratideśakāḥ|
sarvabuddhānahaṁ vande etān tattvapradeśakān||6||

ahaṁ niryyātayāmyeṣa  pūjopasthānakarmmaṇi|
ātmānaṁ sarvabuddhānāṁ pratigṛhṇantu nāyakāḥ||7||

sarvapūjāviśeṣaistu pūja[yaṁśca] jagadgurūn|
ākāśadhātuparyyantai[rā] sumeruparigrahaiḥ||8||

dharmmadhātusamutpannairarcitairvi[vi]dhairvaraiḥ|
atītānāgataiḥ sarvairvajrasattvavikurvitaiḥ|| 9||

(28)

samutpannāni pāpāni sarvāṇyapi [sa tattva ]vit|
pratideśya samādadhyādakarasambaraṁ punaḥ|| 10||

yat puṇyaṁ sarvabuddhānāṁ tatsutānāṁ ca dhīmatām|
śrāvakasaṅghabuddhānāṁ yaccānyat sarvadehinām||11||

anumode tathā puṇyaṁ sarvajanmasu yatkṛtam|
svakīyaṁ parakīyaṁ ca saṁhṛṣṭena tu cetasā|| 12||

dharmmatattvarathārūḍhā daśādiksarvataḥ sthitāḥ|
dharmmadyotanadakṣāstu mahākāruṇyacetasaḥ|
prakāśayantu te dharmmā vijñaptiṁ tatkaromyaham|| 13||

kṛtāñjalipuṭo bhūtvā'sau nirvāntu kadā katham|
bhaveyuḥ prāṇino buddhāḥ sarve yāvat pratiṣṭhitāḥ|| 14||

tāvat tiṣṭhantu te nāthāḥ sarvasattvārthakārakāḥ|
kāyavāṅmanamaṁ puṇyaṁ kṛtaṁ kāritameva vā|| 15||

yaccānumoditaṁ kiṁcit tena loko'stu sarvavit|
trikālaṁ tu yathāśaktyā puṣpādibhiḥ prapūjya ca|| 16||

maṇḍalaṁ sarvabuddhebhyo vajrasattvebhya eva ca|
kṛtvā pañcāmṛtaṁ miśraṁ amiśraṁ vā prakalpitam|| 17||

sarvakalpavimuktātmā gṛhṇīyāt samayādikam|
tattvasaṁgrahatantrādau sthitaṁ samayasambaram|| 18||

praṇinaśca [na] te ghātyā adattaṁ naiva cāharet|
nācaret kāmamithyā vā mṛṣāṁ naiva hi bhāṣayet||19||

(29)

sarvānarthasya mūlatvāt madyapānaṁ vivarjayet|
paiśunyamatha pāruṣyaṁ sambhinnālāpabhāṣaṇam||20||

avidyāsattvavidveṣamithyādṛṣṭiṁ ca sarvathā|
utpādayāmyapūrvaṁ tu sthāpayiṣyāmi nirvṛtau|| 21||

samādhyaṅgaṁ tataḥ sarvaṁ gṛhṇīyāt saṁvaraṁ param|
bodhicittaṁ tathotpādyaṁ sarvapuṇyamahodayam||22||

sarvasattvaṁ mahāntaṁ ca sthāpya sarvajñabhūmiṣu|
sarvaduḥkhaharo hyeṣāṁ bhaveyaṁ karuṇātmakaḥ|| 23||

sarvasampatpradātā ca bodhimārgopadeśakaḥ|
samyak cittaṁ samutpādyaṁ samatvaṁ sarvadehiṣu|| 24||

bodhicittamidaṁ jñeyaṁ anyathā vitathaṁ bhavet|
bodhicittaṁ na tannāma viṣamatvaṁ yadā sthitam|| 25||

na tadutpadyate jñānaṁ ādimadhyāntavarjjitam|
nādhiṣṭhānaṁ prakurvanti sarvadā sarvavajriṇaḥ|| 26||

sarvadevādayaścāpi na taṁ rakṣanti vidviṣaḥ|
tasmādupāyavidyogī sarvasattvaikabāndhavaḥ||27||

avisaṁvā[da]kaṁ cittaṁ samutpādya tato dṛḍham|
kṛtenānena sambuddhāḥ tuṣṭāḥ sarvakṛtātmakāḥ|| 28||

adhiṣṭhānaṁ prakurvanti mahābalaparākramāḥ|
māravighnāpadaścāpi nāvatāragaveṣakāḥ|| 29||

vajrapāṇyādayo hṛṣṭā rakṣāṁ kurvanti nityaśaḥ|
sarvapāpaviśuddhiṁ ca labhate'sau narottamaḥ|| 30||

(30)

sarvapuṇyodayaścāpi samyakjñānodayaṁ bhavet|
anyathā nahi tattvānāṁ u[da]yaṁ sarvathā bhavet|| 31||

tasmādādau vidhānajño ya[d]jñānaṁ prāptumicchati|
janmanīhaiva siddhyartha [ni]rupadravatāṁ prati|| 32||

sarvavighnavināśārthaṁ āyurārogyavarddhanam|
karaṇīyamato'vaśyaṁ yoginā phalakāṅkṣiṇā||33||

nānātantreṣu nirddiṣṭaṁ kṛpayā buddhavajriṇā|
eṣa mārgasthito yogī śuklapakṣe yathā śaśī|
vṛddhikramaṁ mamāyāti kṣayaṁ na tu kadācana|| 34||

hīnavīryyo yadā kaścit buddhatvaṁ prāpnuyānnahi|
cakravarttisukhaṁ rājyaṁ sarvajanmasu kārayet||35||

yatpuṇyaṁ sarvabuddhānāṁ sarvadikkālabhāvinām|
tattasya romakūpāgre pravadanti jinottamāḥ||36||

jñānasiddhau puṇyajñānasambhāraprāptyupāyo'ṣṭamaḥ||

(31)

navamaḥ paricchedaḥ|

kathaṁ deśanayā pāpaṁ kṣayaṁ gacchet sudāruṇam|
anumodanayā puṇyaṁ kathaṁ sambhujyate tathā|| 1||

praṇāntapātakādīni karttavyaṁ kvacidavravīt|
kvacinneti ca tantreṣu kathaṁ tanna virudhyate||2||

pañcāmṛtādikaṁ sarvaṁ abhakṣyaṁ gamyate tathā|
apriyādīnyanekāni kathaṁ taistu śubhodayaḥ||3||

yathākramaṁ vravīmyeṣāṁ tantre tantre nidarśitam|
mandadhījanabodhārthaṁ sarvabuddhaiḥ [savajribhiḥ]||4||

yatkarmma kriyate kiñcit kāyavāṅmanasaiḥ kriyā|
caturtho vidyate nānyasteṣāmevaṁ vicāryyate|| 5|

cittena ca vinā kāyaḥ kiñcit karttuṁ bhavet kṣamaḥ|
vacanaṁ ca vinā tena bhavet naiva kadācana|| 6||

kāye vākkarmmaṇī tasmādbhavatāṁ mānase'dvayam|
cittenaiva jagat sarvaṁ kriyate yat śubhāśubham|| 7||

hitārthaṁ yadbhavetkarmma sarvaṁ saccaritaṁ bhavet|
viparyyayādapuṇyaṁ tat pravadanti jinottamāḥ|| 8||

(32)

cittenaiva tu tatsarvaṁ kriyate yat śubhāśubham|
cittenaiva bhavennāśa ityuvāca jagadguruḥ|| 9||

sattvāpakāraniṣpannaṁ yatpāpaṁ parikīrttitam|
hitacittaṁ samutpādya saṁbhraṣṭaḥ pratideśayet|| 10||

utsāhena kṛtaṁ pūrvaṁ apakārasamanvitam|
pratipakṣāt bhavennāśo yasmāt tenaiva tatkṛtam||11||

ghaṭamutpādya yaḥ kaścit bhanattyeva tu tat svayam|
tathā pāpaṁ samutpannaṁ nāśayet ātmanā sa tu|| 12||

deśayiṣyāmyahaṁ paścāditi mūḍhaḥ karoti cet|
na cāsya deśanā yuktā na pāpaṁ tasya naśyati|| 13||

tathā puṇyavināśaśca tadvadeva bhavatyapi|
kṛte puṇye'pi chi[dra]tvād bhavennāśaṁ na saṁśayaḥ|| 14||

dadataśca yadā citte dātumicchā na varttate|
datte'pi ca na tatpuṇyaṁ prabhaviṣyati kasyacit||15||

sarveṣāmadhikaṁ sthānaṁ yatra sarvaṁ vinaśyati|
kalpakoṭisahasraiśca samupāttaṁ śubhaṁ mahat|| 16||

utpannabodhicittasya puṇyasambhārasañcayaḥ|
kalpakoṭiśatopāttaḥ kṣaṇādeva vinaśyati|| 17||

tādṛśe'pratighe nānyad dvitī[yama]nuje'priye|
tato'pi rakṣyamatyarthaṁ evamuktaṁ tathāgataiḥ|| 18||

tasmin svalpopakāreṇa puṇyarāśirmahān bhavet|
sarveṣāṁ sarvasaukhyānāṁ ākaratvādguṇodadhau|| 19||

(33)

kecinmūḍhatarā bālā yuktyāgama[ma]paśyakāḥ|
kalpenaiva bhavet pāpaṁ ityā[huḥ svā]tmanāśakāḥ||20||

kalpanārahito yogī yadi pāpairna lipyate|
dveṣādyutpādahetau tu vikāritvaṁ na yujyate||21||

vihāya laukikīṁ vṛttimanyathā tu bhavenna kim|
śirasā gamanaṁ yuktaṁ tathā pāṣāṇabhakṣaṇam|| 22||

śītavātapipāsādivādhā tasya na yujyate|
ākrośādyapakāraiśca na khedamupasaṁharet|| 23||

svakīyaṁ yadi karttavyaṁ lobhādyākṛṣṭaduḥstyajam|
nirvikalpaṁ prakalpyeta na tathānyatra tadbhavet|| 24||

anutpādakṣayaṁ naiva pāpānāṁ karmmaṇāmiha|
krodhāhaṅkārayogācca na pāpaṁ pariśudhyate||25||

devataiva ca tat sarvaṁ karotīti prakalpyate|
utpādāt pūrvamevāsau kārayet na kathaṁ bhṛśam||26||

devataiva karotīti mithyeyaṁ parikalpanā|
yasmāt lobhābhibhūtānāṁ kriyeyaṁ kartumicchatām||27||

anumodādisarvāṇi cintāyatnāni sarvataḥ|
puṇyasaṁbhārayuktāni jñātavyānīha dhīdhanaiḥ|| 28||

kāyavāksahitaṁ hīnaṁ tatpuṇyaṁ sama[ma]stu te|
ekānta tīvracittasya yatpuṇyaṁ buddhavarṇitam||29||

(34)

prāṇihiṁsādi yat karmma lobhādyāviṣṭacetasaḥ|
kuśalaṁ na bhavet sarvaṁ puṇyaṁ tu karuṇotthitam|| 30||

yat karmma parahitārthaṁ kriyate tu kṛpātmakaiḥ|
tat sarvaṁ puṇyamityāhurjagadāśāprapūrakaiḥ||31||

niṣedhyamapyanujñātaṁ kṛpayā dṛḍhacetasām|
na tu svārthābhibhūtānāṁ karuṇāhīnadehinām||32||

kṛte puṇye'pyanarthāya kasyaciddviṣyato janam|
pāpameva bhavet tasya pravadanti jinottamāḥ||33||

uktaṁ ca-

kalpāntādbodhisattvānāṁ śubhaṁ vā yadi vā'śubham|
sarvaṁ kalyāṇatāmeti teṣāṁ vaśyaṁ yato manaḥ|| 34||

iti jñānasiddhau pāpapuṇyotpādavināśaparijñānanirddeśo
navamaḥ||

(35)

daśamaḥ paricchedaḥ|

pañcāmṛtamavighnārthaṁ cittasaṁsādhanāparaiḥ|
ajādimāṁsamapyevaṁ yogināṁ vihitaṁ jinaiḥ|| 1||

sarve'pi prāṇinaḥ sarvaṁ bhakṣanto'pi na buddhakāḥ|
na prajānanti te muḍhāścintā vigatabuddhayaḥ||2||

sarvasampūrṇabhūtatvāt kāyastāvat śucirna hi|
tatsrāvabhakṣakaḥ kaścit sarvaṁ bhuktaṁ na tena kim||3||

kṣīrādikaṁ tathā sarvaṁ sarveṣāmeva [de]hinām|
bhakṣyābhakṣyaprasiddhānāṁ śucitvaṁ naiva sidhyati||4||

bhaktavastūni sarvāṇi aśucīni prabudhyate|
yasmājjalena saṁbhūtiḥ teṣāmiha pradṛśyate|| 5||

vṛṣṭirjalasamuhena sarvaṁ prakṣālya kutsitam|
sarvasasyāni niṣpādya samudrādīn viśet tataḥ|| 6||

tajjairaśucibhiryuktairnāgairutthāpitaṁ jalam|
punarvṛṣṭeḥ tathā sarvasasyaṁ sampādayejjalam||7||

puṣkariṇyādike tadvat sarveṣāṁ sarva[kṣā]lanam|
śucyaśucyādikaṁ tasmāt sarvaṁ naivātra vidyate|| 8||

(36)

śucitvaṁ asti cet kiñcit aśucitvaṁ bhaviṣyati|
śucyabhāvādaśucitvaṁ sarvathā nopalabhyate||9||

āpekṣikatvamanyonyapārāpārakavadyathā|
laukikī kalpanaivaiṣā śucyaśucyādikalpanā||10||

jñānasiddhau śucyaśucyakalpanāvivikto nāma daśamaḥ||

(37)

ekādaśaḥ paricchedaḥ|

agamyāgamanasyāpi vicāraḥ kriyate'dhunā|
yogināṁ samanujñātaṁ aviruddhaṁ yathā tu tat||1||

sarveṣāṁ dehināmeva astyevotpādanāśanam|
tacca karmmavaśādeva sarvadā tribhave [bhave]t||2||

mātā pitā ca putraḥ syāt putro mātā pitā bhavet|
ceṭī bhāryyāpi tau syātāṁ bhāryyā mātā bhavatyapi||3||

evamādīni rūpāṇi anekāni suvistaraiḥ|
bhave'nādau bhavantīti vajrasattvena deśitam||4||

evaṁ sthite tu saṁsāre dīrghakālapravarttite|
mātā pitā na [bhū]to hi kaścit sattvo na vidyate||5||

duhitrādyāḥ tathā sarvāḥ prāgbhūtāḥ santi ṣaḍgatau|
tasmācca mahatī kāryyā kṛpetyuktā jinottamaiḥ||6||

ata eva tu te nāthāḥ vajrasattvādayo varāḥ|
duhitrādiranujñā[to] yogināṁ cittasādhane||7||

kalpanājalapūrṇasya saṁsārasya mahodadheḥ|
vajrayānaṁ samāruhya ko vā pāraṁ gamiṣyati||8||

mithyājñānāni sarvāṇi yuktyāgamasamāyutaiḥ|
niṣiddhāni kramāt tāni sarvadoṣākarāṇi hi| 9||

jñānasiddhau gamyāgamyarahito nāma ekādaśaḥ||

(38)

dvādaśaḥ paricchedaḥ|

vajrajñānaprabodhārthaṁ yuktirapyucyate'dhunā|
yogatantroktadṛṣṭāntairhitāyottamayoginām||1||

rūpakāyādayo bhāvāstattvarūpaṁ yathā na te|
tadvāraṇaṁ kṛtaṁ pūrvaṁ arūpatvaṁ tataḥ sthitam||2||

sarvadoṣaprasaṅgitvād bhāvastattvaṁ bhavet nahi|
abhāvo'pi na tat tattvaṁ sarvaduḥkhākaraṁ param||3||

bhāvābhāvau na tau tattvaṁ bhavet tābhyāṁ vivarjitam|
na deśasthamato yuktaṁ sarvajño na bhavet tadā|| 4||

vyāpitvaṁ vajrakāyatvaṁ avikāritvaṁ eva ca|
sarvajñatvamataḥ siddhiṁ samyagjñānasya yuktitaḥ|| 5||

rūpiṇo nahi vyāpitvaṁ vajrakāyamato nahi|
avikāryyaṁ na tasyāsti na sarvajño bhaviṣyati|| 6||

kramāt jānāti yaḥ kaścit sarvaṁ nāsau prabuddhyate|
jñeyānāmapramāṇatvānnāsau sarvajña iṣyate|| 7||

kalpakoṭisahasreṇa nāsau jñātuṁ bhavet kṣamaḥ|
ekasminneva digbhāge yat jñeyaṁ parikīrttitam||8||

utpadya cet bhavennāśaḥ tasmādutpādyate nahi|
susthitaṁ caiva jñānaṁ tat bhramamātravināśanam|| 9||

gatāgataṁ bhavedyasya [susthitatvaṁ ] na vidyate|
calatvādekadeśasthānnāśastasya prayujyate||10||

(39)

avarṇyo yo bhaveddharmmaḥ kastaṁ nāśayituṁ kṣamaḥ|
śastrodakaviṣāgnīnāṁ buddho jāto bhavet na tu|| 11||

sarvākārapratiṣṭhātmā niścalo gaganopamaḥ|
asaṁkliṣṭo'vikāraśca sarvathā sarvakālikaḥ||12||

asārvakāliko yastu na sarvajño bhavet sa tu|
tasmāt sarvaprakālaṁ tu bhavitavyaṁ iti smṛtam|| 13||

sthitamevaṁ mahājñānaṁ sarveṣāmeva dehinām|
na prajñānanti muḍhāste bālā mohapaṭāvṛtāḥ|| 14||

loṣṭaśca dhāvati kṣipto nāsau prakṣepakastathā|
evaṁ cittena yaddhāvyaṁ taddhāvati na citta[kam] ||15||

cittena bhāsyate yattat tadeva tu nirīkṣyate|
idaṁ tat kīdṛśaṁ cittamiti cintā na varttate|| 16||

jñānasiddhau tattvasthāpanaṁ nāma dvādaśaḥ||

(40)

trayodaśaḥ paricchedaḥ|

eṣa mūḍhataro loko mokṣārthamātmaniścaye|
prapāte'pi kṣipatyeva parjanyena pracoditaḥ||1||

īdṛśī dṛśyate ceṣṭā bahūnāmapi dehinām|
santyajya sugatau [yānamanyat mārgaṁ samāśrayet]|| 2||

tadvidho manujaḥ kaścit mārgamanyat pradarśayet|
pṛcchako'pi na taṁ pṛcchet [yena tattvaṁ] prabudhyate|| 3||

yadi mohavaśāt mārgaṁ darśayantamapaśyakam|
na śivaṁ labhyate gantustanmārgeṇaiva yāyinaḥ|| 4||

svayamapaśyako mārgaṁ kathamanyaṁ nayedbhṛśam|
dvāveva yadi gacchetāṁ tayorduḥkhaṁ na saṁśayaḥ|| 5||

aṭavyāṁ saṁpraviṣṭasya jātyandhasya yathā kriyā|
dvitīyaṁ tādṛśaṁ kaścit kathaṁ grāmaṁ praveśayet||6||

evaṁ jātyandhabhūtāste samyag jñānamapaśyakāḥ|
aśaktāstatpadaṁ prāptuṁ kathamanyaṁ tu prāpayet||7||

tasmāt parīkṣya karttavyaṁ gurūṇāṁ paryyupāsanam|
śiṣyairbhaktisamāyuktaiḥ pravadanti jinottamāḥ|| 8||

ratnatrayeṣu buddhātmā kṛpāvān sarvajantuṣu|
tyāgādisaṁyato dhīraḥ sarvapuṇyamahodayaḥ||9||

(41)

bodhicittasamutpannaḥ prasanno guṇavān sudhīḥ|
akrodhano mahotsāhī dharmmagambhīraniścayaḥ|| 10||

sayuktikaṁ dharmmadānaṁ nirā[bhā]saṁ sadā matam|
alpecchatā sadā tasya sambhāradvayasambhṛtaḥ|| 11||

gurureṣa samākhyātaḥ sarvabuddhaiḥ savajribhiḥ|
sa eva sarvasattvānāṁ śāsako lokanāyakaḥ|| 12||

anye ca guravaḥ khyātā mithyājñānābhimāninaḥ|
lobhādyarthaṁ prakurvanti dharmma[sya] deśanāṁ parām||13||

pāpamitraśca te bālāḥ sattvanāśe pratiṣṭhitāḥ|
mārapākṣikagotrāste'parātmāno vināśakāḥ||14||

varjanīyā[śca te ] sattvā na teṣāṁ paryyupāsanam|
na teṣāṁ pratighaṁ kuryyāt na te [pūjya]tarā bhavet|| 15||

śrāvakaiḥ saha saṁvāso [yathā] neṣṭaṁ tathāgataiḥ|
tathaivaivaṁvidhaiḥ sārddhaṁ na saṁvāso viśiṣyate|| 16||

pūrvāktalakṣaṇaiḥ tasmāt ācāryyo hi vidhīyate|
śiṣyasya lakṣaṇaṁ caivaṁ kathyate sa yathā bhavet|| 17||

jñānasiddhau gurulakṣaṇanirddeśaḥ trayodaśaḥ||

(42)

caturdaśaḥ paricchedaḥ|

naukārūḍho yathā kaścit karṇadhāraḥ suśikṣitaḥ|
pāraṁ mahodadheryāti nānyathā pārago bhavet||1||

tadvad gurau triratne ca bodhicitte ca bhaktimān|
karuṇā ca tathā loke nauriyaṁ saṁprakīrttitā|2||

guruḥ karṇadharo vidvān naukā dharmmaḥ prakāśitaḥ|
saṁsārapāragantṝṇāṁ vajrasattvena deśitam|| 3||

karṇadhāraṁ vinā naukā pāraṁ prāptuṁ kṣamā nahi|
guṇaiḥ sarvaiḥ prapūrṇopi nā gururbhavapāragaḥ|| 4||

tasmādevāsya caivedaṁ kāryaṁ sarvaṁ dṛḍhavrataiḥ|
sadā pūjārato yogī bāhyairādhyātmikaistathā|| 5||

vandanādikriyāḥ sarvāḥ prakuryyāt sarvakālikāḥ|
śraddhā prajñāsamāyuktaḥ kṛpārdraḥ sarvajantuṣu|| 6||

akrodhano'visaṁvādī tyāgādiguṇa[bhūṣitaḥ]|
suvīryyaśca mahotsāhī gurorājñāṁ sadā karaḥ|| 7||

ājñaptaśca svayaṁ buddhā pari[caryā]dikaṁ [care]t|
yathāśakti yathālābhaṁ bhojyabhaktādikaṁ tathā|| 8||

(43)

tiraskāre kṛte'pyevaṁ svayameva na durmmanāḥ|
śiṣyaḥ sarvaguṇopeto yuktyāgamaparīkṣakaḥ|| 9||

aparīkṣakajātīyaḥ pṛcchet parahitañca yaḥ|
śiṣyo ca bhavituṁ śakto buddhairevaṁ pradarśyate|| 10||

mṛtpiṇḍo hi yathā bālaiḥ kṣipyate yatra tatra vai|
tadvat paravaśaḥ kaścit [sa śiṣyatvasya] bhājanam|| 11||

jñānasiddhau śiṣyalakṣaṇaparicchedaḥ caturddaśaḥ||

(44)

pañcadaśaḥ paricchedaḥ|

samyaktattvaṁ yathābhūtaṁ pūrvvamuktaṁ sayuktikam|
sarvatantre sthitaṁ tattvaṁ tebhyaḥ kiñcinnigadyate|| 1||

coraśabdo [yathā] loke bhakṣyārthaṁ pratipādayet|
keṣāñcit coramevāhuḥ tantre'pyevaṁ padāstathā||2||

tairevākṣaranirddeśairmṛdumadhyādhimātrakaiḥ|
dharmmaśraddhocyate buddhaiḥ sattvānugrahakārakaiḥ|| 3||

kevalaṁ tattvamevāhuḥ kaścit [madhyendriya] stathā|
kaścit mṛdvindriyaḥ karma kevalaṁ vakti nānyathā||4||

śrīsamājottare deśitam-
anādinidhanaṁ śāntaṁ bhāvābhāvākṣayaṁ vibhum|
śūnyatākaruṇābhinnaṁ bodhicittamiti smṛtam|| 5||

anādinidhanamiti utpādavināśābhāvam| anena
vyāpitvaṁ avikāritvaṁ sārvakālikatvaṁ ca kathitam|
deśastharūpivikārikālāntarikānāṁ vināśitvāt| arū-
pitve'pi deśastho yadi syāt vināśyeva bhavati| yathā
kastūrīkādīnāṁ sugandhaṁ arūpyapi deśasthatvāt kastūrī-

(45)

kādīnāṁ tadvāsitadravyasya vā'bhāve vināśi syādvikāri
ca| śāntamiti sarvakleśānāmāgantukatvāt prakṛtiśāntam|
pūrvoktaguṇayuktatvā[ttadeva] bhāvābhāvākṣayam| vibhuṁ prabhuṁ
svāmī sarveṣāṁ laukikalokottarārthasampādakatvāt| śūnyatā-
karuṇābhinnaṁ iti| sarvadharmmaniḥsvabhāvatayā sarvatathāgata-
jñānaparijñānaṁ śunyatā [tayā] karuṇayā vā abhinnamekī-
bhūtaṁ yat cittam| karuṇā nāma sarvasattvān asminneva
jñānarāje pratiṣṭhāpayiṣyāmi, sarvasukhopadhānaiśca pari-
vārayiṣyāmīti samyagāśayaḥ| etaduktaṁ bhavati-
sarvadharmmasvabhāvajño yogī sarvatathāgataiḥ|

saha anyonyavyāpakabhāvena sadā sthito buddhakṛtyakaraḥ
sarvasattveṣu mahākaruṇāpramāṇānugataṁ bodhicittaṁ vajra ityarthaḥ|

anena bhāvanāpyevaṁ karttavyeti nidarśitam| bodhi-
cittamiti smṛtamiti aśeṣayogatantreṣvevaṁ abhiprāpayati|
ādikarmmikādīnāṁ tu bodhicittaṁ sarvasattvānanuttarāyāṁ
samyaksambodhau pratiṣṭhāpayāmīti cittamātram| punastatraiva
deśitam-
samājaṁ mīlanaṁ proktaṁ sarvabuddhābhidhānakam||6||

arūpiṇām anādinidhanatvāsambhavāddharmmakāyā eva
buddhāḥ| teṣāṁ mīlanaṁ sarvatathāgatajñānavajradharatvameva
nirddiṣṭamanyathā rūpakāyena yadi mīlanaṁ syāt paramāṇu-
pramāṇādi sarvatathāgatānāṁ mīlane ākāśamapi

(46)

prapūryyādhikatarā bhaveyuḥ| sarvaśabdasya niravaśeṣatvāt
cittānāmalpānāṁ mīlanaṁ yujyate| punastatraiva tathā
utpannakramāṇāṁ akṣataṁ samyag jñānam| evaṁ ca tatraiva
prakāśitam-
dhyāyanti ye'muṁ suviśuddhamanādibhāvamityādi|
prathamapaṭale'pi-
athāyaṁ sarvākāśadhātuḥ sarvatathāgatavajramayasaṁsthito'bhūt|
punaḥ-
anutpanneṣu dharmmeṣu na bhāvo na ca bhāvanā|
ākāśavadayogena iti bhāvaḥ pragīyate|| 7||

punaḥ-

prakṛtiprabhāsvarā dharmmā ādiśuddhā nabhaḥsamāḥ|
bodhinā'bhisama[yamidaṁ] bodhinayaṁ dṛḍham||8||

navame paṭale-
kramaśotpattikaṁ caiva kramaśotpannakastathā|

tadyathā- api nāma kulaputrā ākāśaḥ sarvatrānugataḥ|
ākāśānugatāni sarvadharmmāṇi, tāni na kāmadhātu-
sthitāni nārupadhātusthitāni na caturmmahābhūtasthitāni|
evameva kulaputrāḥ sarvadharmmā anugantavyāḥ| imamarthaṁ ca
maṁvijñāya tathāgatāḥ sarvasattvānāṁ cāśrayaṁ vijñāpayanta
evaṁ dharmmaṁ deśayanti| evameva kulaputrā ākāśavada-
niruktāste tathāgatasamayā anugantavyāḥ| tadyathā - api

(47)

nāma kulaputrāḥ kāṇḍaṁ ca mathanīyaṁ ca puruṣahastavyāyā-
ma[ñca] pratītya dhūmaḥ prādurbhavati agnimabhinirvarttayati| sa
cāgnirna kāṇḍe sthito na mathanīyasthito na puruṣahasta-
vyāyāmasthitaḥ| evameva kulaputrāḥ sarvatathāgatavajrasamayā
anugantavyāḥ gamanāgamanādyairiti|
daśame paṭale-
kāyavākcittavajrāṇāṁ kāyavākcittabhāvanam|
nirvikalpanirālambasamatā na kvacit sthitam|| 9||
dvādaśe paṭale-
khatulyasamayabhūteṣu nirvikalpasvabhāviṣu|
svabhāvaśuddhadharmmeṣu nāṭako'yaṁ prabhāvyate|| 10||

ṣoḍaśe paṭale-
pātanaṁ vajrasūtrasya rajaso'pi nipātanam|
na kāryyaṁ mantratattvena kārayet nāpi durllabhāḥ|| 11||

maṇḍalasūtrasvarajaḥpātanādikaṁ ca na kuryyāt| mantra-
tattveneti manaḥsantrāṇabhūtatvāt mantrajñānaṁ samyagjñānaṁ
nidarśitaṁ ityarthaḥ| yadyevaṁ mohāt karoti cet bodhi-
rduṣkaro bhavatīti| maṇḍalenādikarmmikasattvakṛpākaruṇā-
buddhatvaṁ vajradha[ratvaṁ] ca durlabhaṁ bhavatītyarthaḥ| tasmāt samyag-
jñānābhiyuktena mahāyoginā maṇḍalalikhanapraveśābhi-
ṣekādikaṁ niṣiddhaṁ iti|

(48)

locanā vajrasattvānāṁ dīpyamānā svabhāvataḥ|
jñānaṁ tāthāgataṁ śuddhaṁ tadvairocanamucyate|| 12||

sarvāśiṣṭajanaiḥ jñānaṁ mithyāgurujanairapi|
aprakampyasvabhāvatvāt akṣobhyo'sau prakathyate|| 13||

ratnāni prabhavatnyeva buddhādi niyato dhruvam|
jñānasattvārthayuktaṁ tad ratnasambhavamucyate|| 14||

apratiṣṭhitanirvāṇaṁ aliptaṁ bhavanirvṛtau|
asaṁkhyaguṇasaṁyogāt amitābhaḥ sa ucyate|| 15||

sarvasattvārthakāryyāṇāṁ prasādhakatamaḥ svayam|
avandhyaṁ tat mahājñānaṁ amoghasiddhirucyate|| 16||

sūkṣmamaudārikaṁ rūpaṁ traikālyaparibhāvitam|
dṛśyate sarvakṣetrasthaṁ locanā tena kathyate|| 17||

sarvatāthāgataṁ jñānamātmīyaṁ māmakaṁ yataḥ|
anyonyavyāpakādeva māmakī tena tat smṛtam|| 18||

sarvadoṣaharaṁ jñānaṁ sarvatāthāgataṁ param|
maṇḍalavāsinī khyātā sarvasaṁśodhanodyatam|| 19||

mahākaruṇayā nityaṁ jagaduddharaṇāśayam|
sattvottāraṇadakṣatvāt tārājñānaṁ prakāśitam|| 20||

dhātubhūtān pṛthivyādīn buddhajñānopabhoginām|
locanādyāstu kīrttyante sarvakāmopabhoginām|| 21||

(49)

maraṇādibha[yānmu]ktaṁ sarvatāthāgataṁ param|
pra[kṛ]ṣṭaṁ damanajñānaṁ tato yamāntakaḥ smṛtaḥ||22||

mithyājñānaṁ [nivā]ryyāśu mūḍhasattvaprakāśitam|
samyak jñānapratiṣṭhātmayogāt prajñāntakaḥ smṛtaḥ|| 23||

jagadāhlādanaṁ sarvannātigṛhṇan vicārayan|
bhaveṣṭaliptasambodhiṁ tena padmāntakaḥ smṛtaḥ||24||

vighnādibhirvimuktātmā jñānaṁ sarvārthasādhakam|
sarvabuddhamayaṁ siddhaṁ tena vighnāntakaḥ smṛtaḥ|| 25||

jñānajñeyaṁ vinā na syāt samāpattirataḥ smṛtā|
tribhavābhimukhaṁ jñānaṁ rāgāditrayasādhanam||26||

sarvabuddhamayaṁ śuddhaṁ trimukhaṁ tat prakīrttitam|
suviśuddhasya sadbhāvāt śuklavarṇaṁ prakāśitam|| 27||

sarvadā [nānu]pītatvaṁ raktaṁ kāruṇyavat sadā|
ratnatrayopakārādi kartturdamanamucyate|| 28||

jñānaṁ tat kṛṣṇamityāhurjagadarthakaraṁ param|
nānopāyavicitratvāt śyāmavarṇaṁ prakāśitam|| 29||

rūpādyāyatanādīni prabhujyante svayaṁ yataḥ|
ṣaḍbhujaṁ kathyate tena jñānaṁ bauddhaṁ tathāgataiḥ|| 30||

bodhicittaṁ bhaved vajraṁ prajñā ghaṇṭā vidhīyate|
cakraṁ ajñānacchedācca ratnaṁ tu durllabhādapi|| 31||

(50)

bhavadoṣairaliptatvāt jñānaṁ tat padmamucyate|
khaḍgaḥ kleśārisaṁcchedāt utpalaṁ plavanāt tataḥ||32||

saṁsārajalanimagnairyasmāt jñānaṁ na jñāyate|
buddhānugānāṁ sattvānāṁ tāḍanānmudgaraṁ smṛtam||33||

daṇḍena śāsanāddaṇḍajñānaṁ tat sattvaśāsakam|
anyonyavyāpakābhedā[t] viśvavajramiti smṛtam|| 34||

evam mayā śrutamekasmin samaye bhagavān sarvatathāgata-
kāyavākcittahṛdayavajrayoṣidbhageṣu vijahāra ekasminneva
kāle| bhagavānaiśvaryyādiguṇayuktatvāt| hṛdayaṁ jñānaṁ tadeva
vajrayoṣit abhedyaprajñāsvabhāvatvāt, tadeva bhagaṁ sarva-
kleśabhañjanāt, teṣu sarvatathāgatakāyavākcittahṛdayavajra-
yoṣidbhageṣu vijahāra|

etaduktaṁ bhavati- sarvatathāgatajñāneṣu anyonyavyāpya-
vyāpakabhūteṣu yogino jñānaṁ tadantargatameva sarvathaiva sthita-
mini tattvaṁ sarvajñāneṣu krameṇa sthitamityarthaḥ| anabhi-
lāpyānabhilāpya ityādi aprameyabodhisattvamahāsattvaiḥ
sahetyarthaḥ| te'pyananaiva nyāyena saṁsthitā ityabhiprāyaḥ|

uktaṁ ca tattvasaṁgrahe tantrarāje- sarvatathāgatamahābodhi-
dṛḍhasattva ityārabhya anādinidhanaḥ śānto bhagavān mahā-
bodhisattvavajraḥ samantabhadro mahābodhisattvaḥ sarvatathāgata-
hṛdayeṣu vijahāra|

(51)

atha sarvatathāgatāḥ prāhuḥ- kathaṁ tvaṁ kulaputrānuttarāṁ
samyaksambodhimabhisaṁbhotsyase yastvaṁ sarvatathāgatatattvānyabhi-
jñāya iṣṭatarāṇyupahasasīti||

sarvārthasiddhibodhisattva āha- bhagavantaḥ sarvatathāgatāḥ
ājñāpa[yatha] kathaṁ pratipadyāmīdṛśaṁ tattvamiti|
tathāgatā āhuḥ- pratipadyasva kulaputra svacittapratyave-
kṣaṇasamādhānena prakṛtisiddhena rucijaptena mantreṇeti oṁ
cittaprativedhaṁ karomīti|

mahābodhisattva āha| ā jñāto bhagavantaḥ sarvatathā-
ga[tā]ḥ svahṛdi candramaṇḍalākāraṁ paśyāmi|

prakṛtiprabhāsvaramidaṁ kulaputra cittaṁ candramaṇḍalavat|
candramaṇḍalaṁ prakṛtiprabhāsvaraṁ tadvat jñāna| yathākramācca-

prakṛtiprabhāsvaramidaṁ kulaputra cittaṁ candramaṇḍalavat|
candramaṇḍalaṁ prakṛtiprabhāsvaraṁ tadvat jñānam| yathākramācca-
[ndra]maṇḍalaṁ sampūrṇaṁ bhavati tadvat prakṛtiprabhāsvaraṁ citta-
ratnamapi paripūrṇaṁ bhavati| yathā candramaṇḍalamāgantuka-
kalābhiḥ sūryyamaṇḍa[la]raśamyapagamāt kramāt pūrṇaṁ dṛśyate
tadvat prakṛtipariśuddhaṁ cittaratnamapi sarvakleśamalakalaṅkāpa-
gamakramāt paripūrṇabuddhaguṇaṁ dṛśyate iti|

advayasamatāvijaye'pi-
oṁ sarvatathāgatajñānavajrasvabhāvātmako'ham|
punarnavamapaṭale-
svacchaṁ hi sarvasattvānāṁ cittaṁ śāntaṁ prabhāsvaram|
aliptaṁ vividhairbhāvaiścittādyattattvabhāvanā||35||

(52)

buddhakāyavidhānajña upabhuṁjīta tattvataḥ|
anyathā naiva sidhyanti sarvamantrodayāḥ śubhāḥ|| 36||

punaśca trayodaśe paṭale-

maṇḍalaṁ sarvabuddhānāṁ tattvajñānācca maṇḍalam|
sādhakānāmidaṁ tattvaṁ cintāmaṇirivādbhutam|| 37||

guhyendumaṇitilakaṁ tantrarāje'pi kathitam|
sarvāṅgabhāvanā'tītaṁ kalpanākalpavarjitam||38||

mātrābindusamātītametat maṇḍalamuttamam|
punastatraiva-

sa caiva sarvabhāvena sarvadā samavasthitaḥ|
anādinidhanaḥ sattvo vajrasattvaḥ paraṁ sukham||39||

punaḥ-

bodhicittādṛte nānyat saukhyamasti tridhātuke|
bodhicittamayaṁ saukhyaṁ sarvasaukhyaprasarpaṇam|| 40||

mahāsamayatantre'pi nirddiṣṭam-

ahaṁ ca kāmarūpāgraḥ sarvabuddhairadhiṣṭhitaḥ|
mayā'pi dharmmakāyāgrāḥ sarvabuddhā hyadhiṣṭhitāḥ ||41||

punaśca-

surato bhagavānnityo vajrasattvo mahāsukhaḥ|
ataḥ prasūtiryyasmāttasmādidaṁ na ca lakṣyate|| 42||

(53)

punaśca-

mahāsattvo mahāvajro vajrasattvastaducyate|
tasya tattvam-

anādinidhanaḥ sattvo vajrasattvo mahārataḥ|
samantabhadraḥ sarvātmā bodhibuddhaḥ tridhātuke|| 43||

sthāvaraḥ sarva evāgro mahāvajro mahāvalaḥ|
jaṅgamaścittasaṁskārāt sarvakṛt sarva eva hi|| 44||

uktaṁ ca māyājāle'pi-

jñānaikacakṣuramalo jñānamūrttistathāgataḥ|
niṣphalaḥ sarvago vyāpī sūkṣmavījamanāśravaḥ|| 45||

bodhicittotpādaḥ saptamapaṭale-

anutpanneṣu dharmmeṣu anakṣaramanālayam|
kalpakalpanayā varjjya utpādo'yaṁ pragīyate|| 46||

punastatraiva-

prakṛ[tyā]bhāsvarā dharmmā ādiśuddhā hyanāvilāḥ|
na bodhirnāpi buddhatvaṁ na sattvo nāpi jīvitā|47||

śrīvajramaṇḍalālaṅkāre nigaditam-

sarvatra sarvadhātau tu sarvasattvā[śca] sarvataḥ|
sarvakāyamayaṁ vyāpya cittadhāreva saṁsthitā|| 48||

anāśravā[di]cintā ca nirmmalā nirmmamā svayam|
śūnyā gaganasamā caiva bhāvābhāvavivarjitā|| 49||

(54)

anādinidhanā śāntā sarvadharmmeśvarī ca sā|
vibhratī sarvarūpāṇi satyadvayasamāśritā|| 50||

paramā paramārthena dharmmakāyeti sā smṛtā|
sarvendriyaṁ ca vijñānaṁ cittaṁ sarvatra sarvataḥ|| 51||

manojñānamiti khyātā prajñā buddhirmati smṛtiḥ|
vipaśyanā ca sarvajñajñānasya vyavadānataḥ|| 52||

śāśvatocchedanirmmuktā avintadvaya[varjitā]|
saṁvṛtyā paramārthena dvidhā tasyāḥ prakalpanā||53||

yathendhanaṁ samāśritya tejovījaṁ tu saṁsthitam|
tileṣu va yathā tailaṁ rasa ikṣoḥ prakalpitaḥ|| 54||

puṣpeṣu vā yathā gandho dadhni navanītaṁ yathā|
sarvatra sarvasattveṣu sthāvare jaṅgameṣu ca|
rupārūpagatā cāpi mahāmudrā pratiṣṭitā|| 55||

punaḥ-

jñānamamaraṇamalakṣaṇamaghoṣamanādiśuddhaṁ vimalaṁ prabhāsvaraṁ
anabhilāpyamiti|
sambaratantre nigaditam-

na yogaḥ pratibimbeṣu niṣiktādiṣu jāyate|
bodhicittamahāyogāt yoginastena devatāḥ|| 46||

(55)

bodhicittaṁ idaṁ vajraṁ sarvabuddhatvamātmanaḥ|
tasmāt sārvātmyayogena sarvabuddhatvamāpnute|| 47||

enaṁ paśyanti saṁyuktaṁ sarvathā pūjayanti [ye]|
dṛṣṭāstaiḥ pūjitāścaiva sarvabuddhā bhavanti hi|| 48||

darśanasparśanābhyāṁ ca sarvabuddhasya vā'sya hi|
amaṇḍalapraviṣṭā[śca] dṛṣṭasatyā bhavanti hi|| 49||

darśanasparśanābhyāṁ ca śravaṇasmaraṇena ca|
sarvapāpairvimucyante pūjyante sarvasiddhibhiḥ|| 50||

sarvayogasamāyogaiḥ sarvabuddhasya vā'sya hi|
[nāryo'pi]hi vimucyante buddhabodhiṁ smṛśanti ca|| 51||

sarvatra sarvataḥ sarvaṁ sarvathā sarvadā svayam|
sarvabuddhamayaṁ siddhaṁ svamātmānaṁ prapaśyati|| 52||

sarvātmasaṁsthitāścainaṁ pūjayanti tathāgatāḥ|
sarvapūjāmahāmeghavyūhaprasarasañcayaiḥ|| 53||

sarvabhogopabhogai[śca] sevyamānairyathāsukham|
svādhidaivatayogena sva[mā]tmānaṁ prapūjayet||54||

punaśca-

vicitrakarmmayogena vicitravinayātmanā|
sattvānāṁ vinayārthāya tadanye vidhayaḥ smṛtāḥ|| 55||

punaḥ-
anādinidhanaḥ sattvo vajrasattvaḥ paraṁ yataḥ|
subhageti ca vikhyāto susthito buddhamudrayā|| 56||

(56)

punaśca-

vicitrakarmmayogena vicitravidhikāṅkṣiṇām|
buddhavajradharādyāstu kṛtakā vinayāḥ smṛtāḥ || 57||

granthabāhulyabhayātparamādyaguhyaghanoccayādi na likhita-
miti|

jñānasiddhau tantroktatattvākṣaraparanidarśanaparicchedaḥ
paṁcadaśaḥ||

(57)

ṣoḍaśaḥ paricchedaḥ|

evaṁ jñānavaraṁ samyagupāyena samāyutam|
bhāvayitvā sutīrthyātmā janmanyatraiva sidhyati||1||

upāyaḥ karuṇāmūlaṁ bodhicittaṁ susaṁbhṛtam|
samatā sarvasattveṣu triratne varapūjyatā||2||

āsākṣātkaraṇaṁ śunyaṁ sarvakāmavirāgitā|
paribho[go']pi pūjārthaṁ sarvatāthāgataṁ vahet|| 3||

praṇāmamāditaḥ kṛtvā yāvatī pariṇāmanā|
upāya [e]ṣa saṁbuddhaiḥ karuṇādiḥ pradeśitaḥ|| 4||

evaṁ sopāyavidyogī sarvabuddha ivāparaḥ|
na tasyopadravaṁ kiñcit sadā sarvatra vidyate|| 5||

mantramudrādiyogena parīkṣā parikīrttitā|
sarvāgamanibandheṣu sarvabuddhaiśca [ta]tsutaiḥ|| 6||

tairava sasutairbuddhaiḥ kalpakoṭiśatāntaram|
rakṣā kṛtā tathā naiva yathaiva jñānabhāvinaḥ|| 7||

caturīryyāpathairyuktā bhāvanā samudāhṛtā|
sthānaṁ ca yoginā rocyaṁ sarvasaukhyapra[dā]yakam||8||

nopavāsarato yogī na snānaśuddhikalpanaḥ|
nānākalpaviviktātmā bhaved yogī varātmakaḥ|| 9||

kāyikaṁ mānasaṁ duḥkhaṁ nāvakāśaṁ pradāpayet|
sarvasaukhyasamāyuktaḥ sidhyate nātra saṁśayaḥ|| 10||

(58)

jñātayaḥ sarvasattvā vai na paro'styatra ṣaḍgatau|
tasmānna kutracit grāhyaviśeṣo hyupalabhyate|| 11||

sthāne deśe gṛhe vā'tha pustake pratimāsu ca|
sarvagrāhyavinirmmukto yogī buddhaistu varṇitaḥ|| 12||

jñānasiddhau upāyanirddeśanaparicchedaḥ ṣoḍaśaḥ|

(59)

saptadaśaḥ paricchedaḥ|

samyagjñānasamutpanno yogī prārthayate yadā|
abhiṣekaḥ pradātavyastraidhātukanamaskṛtaḥ|| 1||

sarvopakaraṇairyuktaḥ sarvapūjāsusaṁvṛtaḥ||
ārādhayedvaraṁ vajraguruṁ sarvaguṇārṇavam||2||

bhakṣyabhojyādiyuktena puṣpagandhādikena ca|
sampūjya maṇḍalaṁ kṛtvā kṛtāñjalipuṭo gadet||3||

samyagjñānavaraṁ prāptaṁ prasādāt karuṇātmaka|
svasaṁvedyasvabhāvaṁ ca ādattamapi niścayam||4||

idamevādvayaṁ jñānaṁ nānyajjagati vidyate|
pītaṁ dharmmāmṛtaṁ prāpya prārthayeta mahāgurum||5||

sarvasattvārthakāryyāṇi yathāśaktyā karomyaham|
dharmmadāne nayet ko'pi [hi]taṁ dāsyāmyahaṁ yathā|| 6||

abhiṣeka[va]raṁ ratnaṁ prasādāt prāpyate yadi|
gṛhītumahamicchāmi prasādaṁ kurutābhayam||7||

guruṇāpi hi dṛṣṭena guṇapūrṇā janā yadi|
[evaṁ deyaṁ prasādādi] sarvabuddhānuvarttitam||8||

vaktavyaṁ kṛpayā yuktaṁ vacaḥ sarvārthasampradam|
dharmmarājyābhiṣekāgramabhiṣekaṁ niruttaram||9||

(60)

tato dināvadhiṁ kṛtvā śiṣyāya vacanaṁ vadet|
amukasmin dine vatsa kariṣyāmi prapuraṇam||10||

manasā bhavato vaśyaṁ kuru cittamato dṛḍham|
duṣpūraṇaṁ yato na syāttathā kāryyaṁ mahāmate||11||

tato dināvadhiṁ prāpte sarvabuddhān prapūjayet|
āryyasaṅghāya bhojyaṁ ca dadyāccaiva sadakṣiṇam|| 12||

gaṇabhojyamudāraṁ ca gurūṇāṁ ca viśeṣataḥ|
yathāśaktyā tvanāthānāṁ [vidhiṁ sarvaṁ] samācaret|| 13||

tato gurordakṣiṇādyā sarvabuddhānuvarṇitā|
sarvato viśvagurave siddhimuttaradakṣiṇam||14||

yasya yadduṣparityājyaṁ taduttamamiti smṛtam|
yadyadiṣṭataraṁ kiñcit viśiṣṭatarameva vā|
tattaddhi gurave deyaṁ tadevākṣayamicchatā|| 15||

athāsyābhimataṁ syādvai citraṁ kāryyamathāpi vā|
taddeyamathavā kāryyaṁ svalpamapyuttamaṁ hitam|| 16||

athottamaṁ bhavedyasya [dadyāccet taṁ na dakṣiṇām]|
sarvācāryyāpamānena sa nityaṁ duḥkhamāpnute|| 17||

sambaratantroktā dakṣiṇeyam|
ātmānamapi niryyātya punarmūlyaistu mokṣayet|
nānātantreṣu nirddiṣṭā dakṣiṇeyaṁ niruttarāa|| 18||

(61)

tataḥ-

sarvabuddhamayaṁ yogaṁ sarvasampatsukhodayam|
agamyaṁ sarvasattvānāṁ lokanāthena bhāṣitam||19||

sarvatāthāgataṁ cittaṁ sarva[vākkāya] sambhavam|
dvayorapyevamājñāya adhiṣṭhānaṁ prayojayet|| 20||

mānasaṁ sarvamevedaṁ kāyikaṁ vāksamudbhavam|
sarvabuddhamadhiṣṭhāyānujñāṁ tasya pradāpayet|| 21||

abhiṣiktamimaṁ buddhairatītānāgatairapi|
sarvavajradharaiścāpi sarvavajradharāya ca|| 22||

ekakāyo'si buddhānāṁ tvamidānīmanāhataḥ|
dharmmābhiṣekadānena kuru sattveṣvanugraham|| 23||

ratnatraye yathāśaktyā rakṣā kāryyā śubhodayā|
vajrasattvā[dikaṁ] kāryyaṁ sarvabuddhairnidarśitam|| 24||

mayyavamanyanā kāryyā na tvayā varavajriṇā|
viṣamā parihāreṇa kālaṁ kṛtvā sudāruṇam||25||

ghoraṁ narakaduḥkhaughaṁ mā bhūt kalpaśatāntaram|
mithyādharmmasamācārā ye tu lokaviḍambakāḥ|| 26||

na teṣu sambhavaṁ kuryyāt saddharmmapratipakṣakāḥ|
mūḍhā dharmmavihīnāste sva sukhodayamānasāḥ|| 27||

puṇyahīnāḥ parāṁ bodhiṁ naiva prāpsyanti durnayāḥ|
itastataśca saṁsāre te bhramanti hi ṣaḍgatau|| 28||

(62)

lokamohanaśīlāśca saddharmmapratipakṣakāḥ|
evaṁvidhā aneke ca dharmmabhramasamāśrayāḥ|| 29||

na teṣāṁ sugatau janma buddhatvaṁ api durlabham|
etebhyastu sadā rakṣā bhavita[vyā] mahāmate|| 30||

mārapāśanibaddhāste parātma[vidhi]nāyakāḥ|
kuru sattvārthamadhunā sarvabuddhādhipa svayam||31||

yathāvinayato dharmmaṁ prakāśaya jane'khile|
saṁśayaṁ nahi dharmme tu karttavyamadhunā tvayā|| 32||

nābhiṣekaṁ punargrāhyaṁ [tvayedānīṁ mahāmate]|
samyak dharmmaparo vidvān traidhātukanamaskṛtaḥ|
abhiṣekaṁ tvayā prāptaṁ vidyate na [hyataḥ] param||33||

sarvatāthāgatajñānavarābhiṣiktasya yoginaḥ māhātmyaṁ
śrīsamāje  nirddiṣṭam- tadyathā sarvatathāgatakāyavāk-
cittavajraguhyasamabhiṣikto bhagavantaḥ ācāryyāḥ sarvatathā-
gataiḥ sarvabodhisattvaiśca kathaṁ draṣṭavyaḥ?

sarvatathāgatāḥ prāhuḥ- bodhicittaṁ vajraṁ iva kulaputrāḥ
sarvatathāgataiḥ sarvabodhisattvaiśca draṣṭavyam| tat kasmāddhetoḥ ?
bodhicittavajraścācāryyo dvayameva tadadhikāraṁ yāvat
kulaputrāḥ saṁkṣepataḥ kathayāmi| yāvanto daśadiglokadhātuṣu
buddhāḥ bodhisattvāśca tiṣṭhanti prayanti ca sarve te trikāla-
samayamāgatya tamācāryyaṁ sarvatathāgatapūjābhiḥ saṁpūjya sarva-

(63)

buddhakṣetre punarapi prakāśayanti| evaṁ ca vāgvajrākṣaraṁ
niścārayanti| pitāsmākaṁ sarvatathāgatānāṁ mātāsmākaṁ
sarvatathāgatānāmiti| tadyathā- api nāma kulaputrā
yāvanto buddhā bhagavanto daśasu dikṣu pracaranti teṣāṁ ca
buddhānāṁ bhagavatāṁ yāvantaḥ kāyavākcittapuṇyaskandhā
ācāryyasya romakūpāgravivare viśiṣyate| tat kasmāt
hetoḥ ? bodhicittaṁ kulaputrāḥ sarvabuddhajñānānāṁ sārabhūta-
mutpattibhūtaṁ yāvat sarvajñajñānākaramiti|

jñānasiddhau vajrajñānābhiṣekavidhiḥ saptadaśaḥ|

(64)

aṣṭādaśaḥ paricchedaḥ|

mahājñānaprabhavitamahāyogīśvarasya prabhāvaṁ kalpakoṭi-
śatenāpi sarvatathāgatairapi na śakyaṁ varṇayitum| śrīsambaroktaṁ
kiñcinmātraṁ kathyate-

sarvatra sarvataḥ sarvaṁ sarvathā sarvadā svayam|
sarvabuddhādibhi[rloke] sarvabhāvān bhavatyasau|| 1||

buddhakṣetreṣu sarveṣu buddhanirvāṇamāvahan|
darśaya buddhakāryāṇi buddhanirmāṇamāyayā||2||

buddhavajradharādīnāṁ viśvarūpatridhātmakaiḥ|
traidhātukamahārāja sarvakāryāṇi darśaya||3||

sandhivigrahapūrdvāri rājyaṁ māyāvikurvitam|
traidhātukamahārāja avaṣṭabhya ca sāhasaiḥ||4||

pramādo'yaṁ jagat sarvaṁ viśvanarttita darśaya|
evamādyāstvanantāgrāḥ dharmadhātusamāgamaiḥ||5||

ākāśadhātuparyantāḥ sarvabuddhādayo varāḥ|
samāviśanti sarvātmā siddhyaiśvaryaprasiddhibhiḥ||6||

sarvato viśvavinayaṁ sattvadhātuṁ prasādhayet|
vikrīḍati vicitraḥ śrīvajrasattvastathāgataḥ|| 7||

(65)

ratikrīḍāvikurvitaḥ sarvato viśvasambaraiḥ|
sarvākāśāvakāśaḥ śrīvajrasattvaḥ pratiṣṭhitaḥ|| 8||

ityāha bhagavān śrīvajrasattvaḥ-

sarvaśuddhyadhimokṣeṇa prasahya balavānadhaḥ|
parākramakramaṇāt tu sarvalokān pramardayet||9||

anyantu duṣṭaraudrāgraṁ sattvadhātumanekadhā|
pāpaiścaurairavaskandhaiḥ sarvameva viśodhayet|| 10||

cchalena māyayā caiva prasahya balavānadhaḥ|
pañcāyudhanibandhaiśca sarvalokān jayat tadā||11||

vijitya sakalāṁ siddhiṁ jagat sthāvarajaṅgamam|
vicitravinayopāyaiḥ svaparānanupālayet||12||

kāminīnāṁ bhavet kāmo raudrāṇāṁ raudramuttamam|
saumyānāṁ paramaṁ saumyaṁ [haṭhānāṁ ] haṭhavikramaḥ||13||

parameśaṁ samākramya prasahya balavānadhaḥ|
umādevīṁ samākṛṣya copabhogairbhunaktyasau|| 14||

nārāyaṇaṁ samākramya prasahya balavānadhaḥ|
rūpiṇīṁ tu samākṛṣya upabhogairbhunaktyasau|| 15||

prajāpatiṁ samākramya prasahya balavānadhaḥ|
praśāntadevīmāsādya upabhogairbhunaktyasau|| 16||

(66)

kāmadevaṁ samākramya prasahya balavānadhaḥ|
ratiprītidhṛtyaiśvaryyaṁ samākramya bhuna[ktyasau]|| 17||

evamādyāstvanantāgrā vajrakarmmāgravikramāḥ|
evamādyā vikurvanti nānātantra [nidarśanāt]|| 18||

jñānasiddhau prabhāvanirddeśo nāma adhimātrendriya-
vidhānamaṣṭādaśaḥ||

(67)

unaviṁśaḥ paricchedaḥ|

yastu samyak na vettyeva mithyātattvasuyogavān|
[madhyendriyo] hi vikhyātastatkṛtyamadhunocyate|| 1||

namaskārādikaṁ sarvaṁ yatpūrvaṁ mārgamuktavān|
tatsarvamapi karttavyaṁ gāthāḥ sāmājikāstathā||2||

sarvākāravaropetāṁ jhaṭityeva svadevatām|
niṣpādya pūrvavad yogī mārgastho japamārabhet||3||

avasāne tu karttavyaṁ sarvabuddhāḥ sa aurasāḥ|
prasādaṁ mama karttavyaṁ śaraṇye'sya kṛpātmakāḥ||4||

anādikālamadyāpi saṁsāre saṁsarannaham|
khinno'smi sarvadā duḥkhaiḥ samyagjñānamapaśyakaḥ|| 5||

yathā jñānodayo bhūyāt tathāhaṁ karttumudyataḥ|
krameṇānena saṁyukto yadi samyak pravarttate|
bhavet jñānodayaṁ tasya na mithyāmārgayāyinaḥ|| 6||

jñānasiddhau madhyendriyavidhinirddeśa ekonaviṁśatitamaḥ||

(68)

viṁśatitamaḥ paricchedaḥ|

mudrāmaṇḍalavarṇādibhujasthānavibhāvitāḥ|
samādhitrayamudrādidvārāścaiva mahadbhujāḥ||1||

nānāprapañcanāmnāyāt sarve te mṛdavaḥ smṛtāḥ|
teṣāmapi yathānyāyaṁ vravīmi tattvasambhavam|| 2||

madhyādhimātramārgeṣu pratiṣṭhāya yathānayam|
tantroktaṁ sarvadā kāryyaṁ devatāmantrajāpinā|| 3||

yadi cittaṁ samaṁ yasya jñānaṁ tasyodayaṁ bhavet|
anyathā nahi tatprāptiḥ kalpakoṭiśatairapi|| 4||

sarvadā cintayā yukto mahākāruṇyavān sudhīḥ|
pūrvoktalakṣaṇopeto yogī jñānavaraṁ labhet||5||

madhyāntayordva[yo]ścaiva bhāvanāmātramukhyatā|
samyak jñānodayārthāya proktā kṛtyamapaśyatā|| 6||

tattvaṁ vinā na buddhatvaṁ tattvaṁ mārgaṁ vinā na [ca]|
[tanmārgasthitayoreva] pratipadjñānamāvahet|| 7||

mārgabhraṣṭo bhaved yastu karuṇāhīnacetasām|
lābhādyarthaṁ prapañcātmā na teṣāmudayo bhavet|| 8||

jñānasiddhau mṛdvindriyanirddeśaparicchedaḥ viṁśatitamaḥ||

(69)

amukasya idaṁ guhyaṁ sarvatantreṣu gopitam|
tannirddiṣṭaṁ mayā samyak yogināṁ jñānasiddhaye|| 1||

vajrajñānavaro yogo yeṣāṁ naiva hi vidyate|
bhāvanāṁ devatārūpaiḥ karttumudyaktacetasām||2||

darśanaṁ pustakasyāpi na dātavyaṁ prajānatā|
vajrajñānapratikṣepāt narakaṁ yānti mohitāḥ|| 3||

teṣāṁ narakahetutvāt so'[pya]vīciṁ vrajennaraḥ|
tatparānarthasadbhāvādrakṣaṇīyamiti dhruvam|| 4||

anyathā samayabhraṁśo bhavediti prakāśitam|
yogatantreṣvanekeṣu sarvabuddhaiḥ kṛpātmakaiḥ|| 5||

vidhūtakalpanājālaṁ vajrajñānamidaṁ param|
sādhanaṁ vajrasattvasya kṛtamārgaṁ sayuktikam|| 6||

sādhanopāyikāṁ kṛtvā yanmayopacitaṁ śubham|
tenāstu sarvasarttvānāṁ vajrasattvatvamuktamam|| 7||

|| śrīmadoḍiyānavinirggatā jñānasiddhirnāma
sādhanopāyikā samāptā||

|| kṛtiriyaṁ śrī-indrabhūtipādānām||

(70)

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project