Digital Sanskrit Buddhist Canon

Ṣaḍgatikārikāḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2019
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

Ṣaḍgatikārikāḥ

(guṇino jitajeyasya
samyagjñānāvabhāsinaḥ|
parārthakāriṇo nityaṁ
trilokaguruṇo namaḥ||)

(1)

kāyāvāgmānasaṁ karma
kṛtaṁ yac ca śubhāśubham|
lokas tasya phalaṁ bhuṅkte
kartā nānyo 'sti kasya cit||

(2)

iti sarve kṛpāviṣṭās
trailokyaguravo jināḥ|
uktavantas tathā tad dhi
karmaṇo yasya yat phalam||

(3)

tad vakṣāmi samāsena
śrotuṁ yuktaṁ bhavārthibhiḥ|
karma kartuṁ vihātuṁ ca
sadasadgatihetukam||

(4)

lobhamohabhayakrodhā
ye narā naraghātinaḥ|
saṁvadhyānyāṁś ca hiṁsanti
saṁjīvaṁ yānti te dhruvam||

(5)

saṁvatsarasahasrāṇi
bahūny api hatā hatāḥ|
saṁjīvanti yatas tatra
tena saṁjīva ucyate||

(6)

mātāpitṛsuhṛdbandhu-
mitradrohakarāś ca ye|
paiśunyānṛtavaktāraḥ
kālasūtrābhigāminaḥ||

(7)

kālasūtreṇa saṁsūtrya
pāṭyante dāruvad yataḥ|
jvaladbhiḥ krakacais tatra
kālasūtras tataḥ smṛtaḥ||

(8)

dāvādau dahanair dāhaṁ
dehināṁ vidadhāti yaḥ|
sa tīvrair jvalanair jantus
tapyate tapane raṭan||

(9)

tīvraṁ tapanasaṁtāpaṁ
tanoty eva nirantaram|
yat tato 'nvarthayā loke
khyātas tapanasaṁjñayā||

dharmādharmaviparyāsaṁ
nāstiko yaḥ prakāśayan|
saṁtāpayati cānyāṁś ca
tapyate sa pratāpane||

(10)

pratāpayati tatrasthān
sattvāṁs tīvreṇa vahninā|
tapanātiśayenāsau
proktas tasmāt pratāpanaḥ||

(11)

ajaiḍakaśṛgālāṁś ca
śaśākhumṛgasūkarān
anyāṁś ca prāṇino ghnanti
saṁghātaṁ yānti te narāḥ||

(12)

saṁhatās tatra ghātyante
samyag vā hananaṁ yataḥ|
tasmāt saṁghāta ity evaṁ
vikhyāto 'nvarthasaṁjñayā||

kāyavāgmānasaṁ tāpaṁ
ye kurvantīha dehinām|
kaṭukāpaṭikā ye ca
rauravaṁ yānti te narāḥ||

(13)

tīvreṇa vahninā tatra
dahyamānā nirantaram|
raudraṁ ravaṁ vimuñcanti
yatas tasmāt sa rauravaḥ||

(14)

devadvijaguror dravyaṁ
hṛtaṁ yair duḥkhinām iha|
te mahārauravaṁ yānti
ye cānyasvāpahāriṇaḥ||

(15)

raudratvād vahnidāhasya
ravasya ca mahattayā|
rauravo hi mahāṁs tasya
mahattvarauravād api||

(16)

kṛtvā guṇādhike tīvram
apakāraṁ nihatya ca|
mātāpitṛgurūn kalpam
avīcau pacyate dhruvam||

(17)

asthīny api viśīryante
raudrāgnau tatra dehinām|
yato na vīciḥ saukhyasya
tenāvīcir udāhṛtaḥ||

(18)

mithodroharatā ye'tra
raṇe ghnantīva dehinaḥ|
pāpād asinakhās te tu
jāyante duḥkhabhāginaḥ||

(19)

nakhā evāsayas teṣām
āyasā jvalitāḥ kharāḥ|
tair anyonyaṁ nikṛntanti
yat tenāsinakhāḥ smṛtāḥ||

(20)

lohajvalitatīkṣṇāgrāṁ (or grāḥ)
ṣoḍośāṅgulakaṇṭakām (or kāḥ)|
balād ārohyate krandan
śālmalīṁ (or līḥ) pāradārikaḥ||

(21)

lohadaṁṣṭrā mahākāyā
jvalitās tīvrabhairavāḥ|
āśliṣya bhakṣayanty enaṁ
paradārāpahāriṇam||

āraṭanto 'pi khādyante
śvagṛdhrolūkavāyasaiḥ|
asipattravane chinnā
narā viśvāsaghātinaḥ||

(22)

ayoguḍāni bhojyante
prataptāni punaḥ punaḥ|
pāyyante kvathitaṁ tāmraṁ
ye parasvāpahāriṇaḥ||

(23)

krūraiḥ śvabhir ayodaṁṣṭraiḥ
khādyante vivaśā bhṛśam|
varṣakoṭī raṭanto 'pi
ye sadākheṭake ratāḥ||

(24)

matsyādīñ jalajān hatvā
jvalattāmradravodakām|
yāti vaitaraṇīṁ śaśvad
vahninā dahyate naraḥ||

(25)

yaḥ svārthalavasaṁmūḍho
vyavahāram adhārmikam|
karoti narake krandan
sa cakreṇābhipīḍyate||

(26)

pīḍā bahubhir ākāraiḥ
kṛtā yair dehinām iha|
pīḍyante te ciraṁ taptair
yantraparvatamudgaraiḥ||

bhedakā dharmasetūnāṁ
ye cāsanmārgavādinaḥ|
kṣuradhārācitaṁ mārgaṁ
gatvā krāmanti te narāḥ||

(27)

nakhaiḥ saṁcūrṇya yūkādīṁś
cūrṇyante meṣaparvataiḥ|
bhūyo bhūyo mahākāyāḥ
krandantas te śaracchatam||

(28)

vrataṁ yas tu samāśritya
samyag no parirakṣati|
sa śīryamānamāṁsāsthiḥ
kukūle pacyate dhruvam||

(29)

aṇunāpi hi yaḥ kaścin
mithyājīvena jīvati|
bhakṣyate kṛmibhiś caṇḍaiḥ
sa magno gūthamṛttike||

(30)

dṛṣṭvāpi vrīhimadhyasthān
prāṇinaś cūrṇayanti ye|
āyasair muṣalais taptaiḥ
kṣobhyante te punaḥ punaḥ||

(31)

atyantakrodhanāḥ krūrāḥ
śaṭhāḥ pāpābhikāṅkṣiṇaḥ|
paravyasanahṛṣṭāś ca
jāyante yamarākṣasāḥ||

(32)

sarveṣām eva duḥkhānāṁ
bījaṁ mṛdvādibhedataḥ|
kāyavāgmānasaṁ pāpaṁ
yat tad aṇv api varjayet||

narakakāṇḍaṁ samāptam||

(33)

haṁsapārāvatādīnāṁ
kharāṇām api rāgiṇām|
yonau rāgeṇa jāyante
mūḍhāḥ kīṭādiyoniṣu||

(34)

sarpāḥ krodhopanāhābhyāṁ
mānastabdhā mṛgādhipāḥ|
abhimānena jāyante
gardabhaśvādiyoniṣu||

(35)

mātsaryeṣyādidoṣeṇa
vānarāḥ pretya dehinaḥ|
jāyante mukharā dhṛṣṭāś
capalātmāś ca vāyasāḥ||

(36)

vadhabandhanamātsaryair
gavāśvādiṣu dehinaḥ|
jāyante krūrakarmāṇo
lūtāḥ kharjūravṛścikāḥ||

(37)

vyāghramārjāragomāyu-
ṛkṣagṛdhravṛkādayaḥ|
jāyante pretya māṁsādāḥ
krodhanā matsarā narāḥ||

(38)

dātāraḥ krodhanāḥ krūrā
narā nāgamaharddhikāḥ|
bhavanti tyāgino darpāt
krodhāc ca garuḍeśvarāḥ||

(39)

kṛtaṁ yat pāpakaṁ karma
svayaṁ vākkāyamānasam|
triyañcas tena jāyante
tan manāg api mā kṛthāḥ||

triyakkāṇḍaṁ samāptam

(40)

bhakṣyabhojyāpahartāro
ye kṣudrā dānavarjitāḥ|
bhavanti kuṇapāhārāḥ
pretās te kaṭapūtanāḥ||

(41)

viheṭhayanti ye bālān
vañcayanty api tṛṣṇayā|
te 'pi garbhamalāhārā
jāyante kaṭapūtanāḥ||

hīnācārātidīnāś ca
matsarā nityakāṅkṣiṇaḥ|
jāyante ye narāḥ pretya
pretās te galagaṇḍakāḥ||

(42)

dānaṁ nivārayaty eva
na ca kiṁcid dadāti yaḥ|
kṣutkṣāmo 'sau mahākukṣiḥ
pretaḥ śūcīmukho bhavet||

(43)

dhanaṁ rakṣati vaṁśārthaṁ
na bhuṅkte na dadāti yaḥ|
dattādāyī tataḥ pretaḥ
śrāddhabhoktā sa jāyate||

(44)

yaḥ parasvāpahārepsur
dattvā caivānutapyate|
bhoktā viṭśleṣmavāntānāṁ
pretya pretaḥ sa jāyate||

(45)

apriyaṁ vakti yaḥ krodhād
vākyaṁ marmāvaghaṭṭanam|
bhavaty ulkāmukhaḥ pretaḥ
suciraṁ tena karmaṇā||

(46)

kurute kalahaṁ yas tu
niṣkṛpaḥ krūramānasaḥ|
kṛmikīṭapataṅgādaḥ
preto 'sau jyotiko bhavet||

(47)

grāmakūṭo dadāty eva
yo dānaṁ pīḍayaty api|
kumbhāṇḍo vikṛtākāraḥ
pūjyamānaḥ sa jāyate||

(48)

nirdayāḥ prāṇino ghnanti
bhakṣyārthaṁ ye dadaty api|
bhakṣyabhojyāni te 'vaśyaṁ
labhanti pretya rākṣasāḥ||

(49)

gandhamālāratā nityaṁ
mandakrodhāḥ pradāyakāḥ|
gandharvāḥ pretya jāyante
devānāṁ ratihetavaḥ||

(50)

krodhanaḥ piśunaḥ kaś cid
arthārthaṁ yaḥ prayacchati|
sa piśācaḥ praduṣṭātmā
jāyate vikṛtānanaḥ||

(51)

nityapraduṣṭāś capalāḥ
parapīḍākarā narāḥ|
saṁpradānaratā nityaṁ
bhūtāḥ pretya bhavanti te||

krūrāḥ kruddhāḥ pradātāraḥ
priyāsavasurāś ca ye|
jāyante pretya yakṣās te
krūrātmānah surāpriyāḥ||

(52)

mātāpitṛgurūn yānair
ye nayanti yathepsitam|
vimānacāriṇo yakṣā
jāyante te sukhānvitāḥ||

(53)

tṛṣṇāmātsaryadoṣeṇa
pretya pretā bhavanty amī|
yakṣādayaḥ śubhaiḥ kliṣṭair
atas tān parivarjayet||

pretakāṇḍaṁ samāptam

(54)

devāsuramanuṣyeṣu
dīrgham āyur ahiṁsayā|
jāyate hiṁsayālpāyur
ato hiṁsāṁ vivarjayet||

(55)

kuṣṭhakṣayajvaronmādā
ye cānye vyādhayo nṛṇām|
bhavanti kṛtair bhūteṣu
vadhabandhanatāḍanaiḥ||

(56)

yo hi hartā parasvānāṁ
na ca kiṁcit prayacchati|
mahatāpi prayatnena
sa dravyaṁ nādhigacchati||

(57)

adattaṁ vittam ādāya
dānāni ca dadāti yaḥ|
sa pretya dravyavān bhūtvā
bhūyo bhavati nirdhanaḥ||

(58)

yo na hartā na dātā ca
na cātikṛpaṇo naraḥ|
kṛcchreṇa mahatā dravyaṁ
sthiraṁ sa labhate dhruvam||

(59)

yo na hartā parasvānāṁ
tyāgavān vītamatsaraḥ|
ahāryaṁ vipulaṁ vittam
iṣṭaṁ sa labhate naraḥ||

(60)

āyurvarṇabalopetaḥ
śrīmān rogavivarjitaḥ|
sukhī ca sa bhaven nityaṁ
yo dadātīha bhojanam||

(61)

salajjo rūpavān bhogī
succhāyaḥ prāṇināṁ priyaḥ|
sa bhaved vastralābhī ca
yo vastrāṇi prayacchati||

(62)

āvāsaṁ yo dadātīha
suprasannena cetasā|
prāsādāḥ sarvakāmāś ca
jāyante tasya dehinaḥ||

(63)

upānatsaṁkramādīni
ye prayacchanti mānavāḥ|
bhavanti sukhino nityaṁ
yānāni ca labhanti te||

(64)

prapākūpataḍāgādīn
kārayitvā jalāśrayān|
sukhinas tyaktasaṁtāpā
niṣpipāsā bhavanti te||

puṣpair abhyarcitaḥ śrīmāñ
charaṇyaḥ sarvadehinām|
sadā samṛddhaḥ sa bhaved
ārāmaṁ yaḥ prayacchati||

(65)

vidyādānena pāṇḍityaṁ
prajñābhyāsena cāpyate|
bhaiṣajyābhayadānena
rogamuktas tu jāyate||

(66)

dīpadānena cakṣuṣmān
vādyadānena susvaraḥ
śayanāsanadānena
sukhī bhavati mānavaḥ||

(67)

gavādīn yo dadātīha
bhojyaṁ kṣīrasamanvitam|
balavān varṇavān bhogī
dīrghāyuḥ sa bhaven naraḥ||

(68)

kanyādānena kāmānāṁ
lābhī syāt parivāravān|
dhanadhānyasamṛddhas tu
bhūmidānena jāyate||

(69)

pattraṁ puṣpaṁ phalaṁ toyam
abhayaṁ vacanaṁ priyam|
yad yad evepsitaṁ bhaktyā
dātavyaṁ tat tad arthinaḥ||

(70)

kleśayitvā dadātīha
svargārthaṁ vā bhayena vā|
yaśaḥsaukhyābhilāṣād vā
kliṣṭaṁ sa labhate phalam||

(71)

svakārthanirapekṣeṇa
kṛpāviṣṭena cetasā|
parārthaṁ yo dadātīha
so 'kliṣṭaṁ phalam aśnute||

(72)

yat kiṁcid dīyate 'nyasmai
yathākālaṁ yathāvidhi|
tena tena prakāreṇa
tat sarvam upatiṣṭhate||

parān anupahatyaiva
yathākālaṁ yathepsitam|
akleśayitvā dātavyaṁ
hitaṁ dharmāvirodhi yat||

(73)

evaṁ hi dīyamānasya
dānasyaiva phalodayaḥ|
dānaṁ hi sarvasaukhyānām
ananyat kāraṇaṁ matam||

(74)

virataḥ paradārebhyo
dārān iṣṭān avāpnuyāt|
svebhyo 'py adeśakālau ca
varjayan puṁstvam ṛcchati||

(75)

paradāreṣu saṁsaktaṁ
cittaṁ yo na niyacchati|
anaṅgeṣu ca rajyeta
sa pumān strītvam ṛcchati||

(76)

strītvaṁ jugupsate yā tu
suśilā mandarāgiṇī|
puṁstvam ākāṅkṣate nityaṁ
sā nārī naratāṁ vrajet||

yas tu samyaṅ nirātaṅkaṁ
brahmacaryaṁ niṣevate|
tejasvī sadguṇaḥ śrīmān
devair api sa pūjyate||

(77)

dṛḍhasmṛtir asaṁmūḍho
madyapānāniṣevaṇāt|
jāyate satyavādī ca
yaśaḥsaukhyānvitaḥ pumān||

(78)

bhinnānām api sattvānāṁ
bhedaṁ naiva karoti yaḥ|
abhedyaparivāro 'sau
jāyate sthiramānasaḥ||

(79)

yas tv ājñāṁ kurute nityaṁ
gurūṇāṁ hṛṣṭamānasaḥ|
hitāhitābhidhāyī ca
sa syād ādeyavāṅ naraḥ||

(80)

nīcāḥ parāvamānena
viparyāsena codgatāḥ|
bhavanti sukhinaḥ saukhyaṁ
duḥkhaṁ dattvā ca duḥkhinaḥ||

(81)

paraprapañcābhiratāḥ
śaṭhāś cānṛtavādinaḥ|
kubjavāmanatāṁ yānti
ye ca rūpābhimāninaḥ

(82)

jaḍo vijñānamātsaryād
bhaven mūkaḥ priyāpriyaḥ|
bādhiryaṁ yāti mūḍhātmā
hitavākyābhyasūyakaḥ||

(83)

duḥkhaṁ pāpasya puṇyasya
sukhaṁ miśrasya miśritam|
sarvaṁ sādṛśyanisyandam
abhyūhyaṁ karmaṇaḥ phalam||

manuṣyakāṇḍaṁ samāptam||

(84)

śāṭhyena māyayā nityaṁ
caraty akṛtakilbiṣaḥ|
kalipriyaḥ pradātā ca
sa bhaved asureśvaraḥ||

asurakāṇḍaṁ samāptam||

(85)

nātmanā yaḥ sukhākāṅkṣī
na ca hṛṣyet parigrahaiḥ|
grahāṇām agraṇīś cāsau
mahārājikatāṁ vrajet||

(86)

mātāpitṛkulayeṣṭha-
pūjakas tyāgavān kṣamī|
hṛṣyate yo na kalahais
tridaśeṣu sa jāyate||

(87)

na vigrahe ratā naiva
kalahe hṛṣṭamānasāḥ|
ekāntakuśalodyuktā
ye ca yāmopagās tu te||

(88)

bahuśrutā dharmadharāḥ
suprajñā mokṣakāṅkṣiṇaḥ|
guṇair ye parihṛṣṇāś ca
narās te tuṣitopagāḥ||

(89)

śīlapradānavinaye
pravṛttā ye svayaṁ narāḥ|
mahotsāhāś ca te 'vaśyaṁ
nirmāṇaratigāminaḥ||

adīnasattvā ye śreṣṭhāḥ
pradānadamasaṁyamaiḥ|
guṇādhikāś ca ye yānti
paranirmitatāṁ dhruvam||

(90)

śīlena svargam āpnoti
dhyānena ca viśeṣataḥ|
yathābhūtaparijñānāt
paryante cāpunarbhavaḥ||

(91)

śubhāśubhaphalaṁ karma
yad etat kathitaṁ sphuṭam|
śubhena labhyate saukhyaṁ
duḥkhaṁ tv aśubhasaṁbhavam||

(92)

mṛtyur vyādhir jarā caiva
cintanīyam idaṁ trayam|
viprayogaḥ priyaiḥ sārdhaṁ
karmaṇāṁ ca svakaṁ phalam||

(93)

evaṁ virāgam āpnoti
viraktaḥ puṇyam ṛcchati|
pāpaṁ ca varjayaty evaṁ
tac ca saṁkṣepataḥ śṛṇu||

(94)

samyakparārthakaraṇaṁ
parānarthavivarjanam|
puṇyaṁ viparyayāt pāpam
uktam etad mahātmanā||

devakāṇḍaṁ samāptam||

(95)

āryasaddharmasmṛtyupasathāna-
mahāyānasūtrāntāt samākṛṣṭā
mahāpaṇḍitāśvaghoṣena
ṣaḍgatikārikāḥ samāptāḥ||

(96)

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project