Digital Sanskrit Buddhist Canon

मञ्जुवज्रमुख्याख्यान

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2019
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

मञ्जुवज्रमुख्याख्यान

नमः श्रीवज्रसत्वाय॥

त्रैलोक्याचारमुक्तं गगणसमगतं सर्व्वभावस्वभावं शुद्धं
सान्तं विविक्तं परमशिवमयं योगिनाम् एव गम्यम्। दुर्बोधं
दुर्विचारम् स्वपरहिततमं व्यापिनं निर्ण्णीमीतं वन्दे कायं जिनानाम्
सुखम् असमसमं निर्व्विकल्पैकमुर्त्तिम्॥
ओं आः हूं इत्य् उचार्य स्वहृदि सूर्ये हूंकारं णीलवर्ण्ण
सक्रश्(शक्र)चापाकाररश्मिभिः सर्व्वाङ्गं संशोभ्य।
ओं योगशुद्धासर्व्वधर्म्मा योगशुद्धो[ऽ]हं।
कण्ठे आकारं रक्तरश्मिभिः सर्व्वकायम् अवभास्य
मानिक्यवर्ण्णवज्राभेद्यकायं विभाव्य।
ओं वज्रशुद्धा सर्व्वधर्म्मा वज्रशुद्धो [ऽ]हं।
ओंकार सिरसि ध्यात्वा शुक्लवर्ण्णरश्मिभिः सर्व्वस(सिच्)रीरं
संशोध्य शुद्ध[स्]फटिकसंकासं भावयेत्।
ओं शुभावशुद्धा सर्व्वधर्मा शुभावशुद्धो [ऽ]हं।
तदनु हृदि शुक्लपञ्चसूचिकवज्रयवफलप्रमाणं विभाव्य।
ओं सर्व्वधर्म्मनैरात्म्यस्वभावात्मको [ऽ]हं
सर्व्वसत्वोधरणहेतो मञ्जुवज्रस्वभावात्मको [ऽ]हं॥
करसोधनम्॥ दक्षिणहस्ते आःकारेण सूर्यमण्डलम् ब्रुं आं ज्रीं
खं हूं। वामहस्ते अःकारेण चन्द्रमण्डलम् लां मां पां तां
ओं। कमलावर्त्तसंखाधिष्ठानं॥
ओं मं मंजुवज्रे हूं। ओं विघ्नान्तकृत् हूं। ओं सर्वविघ्नान्
उत्सारय हूं। प्रो ं क्षणपुष्पाधिष्ठानम् अकारोमुखेत्यादि बलि।
ओं आः हूं मण्डलाधिष्ठानं॥

(1)

ओं नमः मंजुवज्राय॥
त्रैलोक्याचारमुक्तेत्यादि॥

इत्य् उचा॥॥ र्य स्वहृदि सूर्य हूंकारन् नीलवर्ण्णं
सक्रश् चापाकाररश्मिभिः सर्व्वांगसंशोध्य॥
ओं योगशुद्धास[र्]व्व[ध]र्म्मा योगशुद्धो ऽहं॥
कण्ठे आःकाररक्तरश्मिभिः सर्व्वकायम् अवभास्य
माणिक्यवर्ण्णम् वज्रभेद्यकायं विभाव्य॥
ओं वज्रशुद्धा सर्व्वधर्म्मा वज्रशुद्धो ऽहं।
ओंकारं शिरशि ध्यात्वा शुक्लवर्ण्णं रश्मिभिः सर्व्वशरिर[ं]
संसोध्य शुद्ध[स्]फटिकसंकाशं भावयेत्।
ओं स्वभावशुद्धा सर्व्वधर्म्मा शुभावशुद्धो ऽहं।
तदनु स्वहृदि शुक्लपञ्चशुचिकवज्रं यवफलप्रमाणं
विभाव्य॥
ओं सर्व्वधर्म्मनैरात्म्यस्वभावात्मको [ऽ]हं॥
सर्व्वसत्वद्धरनहेतो मंजुवज्रस्वभावात्मको [ऽ]हं॥
तदनु करसोधनं॥ पिण्डिक्रमवत्॥
शंखाधिष्ठान॥
ओं मंजुवज्रे हूं॥ ओं विघ्नान्तकृत हूं॥ ओं सर्व्वविघ्नान् उ[त्]सारये
हूं॥ प्रोक्ष म ण॥ ओं अकारोमुखेत्यादि॥ बलि॥
ओं आः हूं मण्डल

(2)

मन्त्रसोधनं॥ स्थानं मे रक्षेत्यादि॥
ततो मैत्रीकरुणामुदितोपेक्षाम् भावयेत्। तदनु स्वहृदि रेफेन सूर्योपरि
हूंकारं परिणामेन द्वेषवज्राहंकारं भावयेत्॥
नीलवर्ण्णषड्भुजं प्रत्यालीढं त्रिमुखं दक्षिणे रक्तं वा। मे
शुक्लं स्वाभप्रज्ञालिङ्गितम्। प्रथमभुजाभ्याम् वज्रवज्रघण्टा
द्वितीयाभ्याम् खड्गतर्ज्जनीपाशम्। तृतीयाभ्याम् चक्रखट्वाङ्गम्।
खन्मुद्रितं नरशिरमालिनम् ऊर्ध्वपिङ्गलकेशत्रिनेत्रं भ्रूभृकुटिनं
ओष्टाक्तं [?]भीषणं प्रलयानलकिरण लक्ष्मीनारायनम् आक्रन्तं
वज्रहूंकारम् भावयेत्।

ततो गगणे भ्रूंकारेण पीतदशारचक्रं आरेषु यमान्तकादीन्
हूंकारोब्धूतभारूस्थान् प्रत्यालीढान् स्फारयेत्॥

ओं शुम्भ णिसुम्भेत्यादि॥
ततो हूंकाररश्मिभि[र्] वज्रभूमिवज्रप्राकारवज्रपञ्जरवज्रशरजालं
चिन्तयेत्।
प्राकारसमीपकूपेषु विघ्नवृन्दान् आनीय कीलयेत्॥
ओं घ घ घाटय २ सर्व्वदुष्टेत्यादि॥ निर्व्विघ्नम् भावयेत्॥॥
स्वहृदि अकारेण चन्द्रम् तदुपरि मंकारं तद् अ रश्मिना का(=को)
कन्दीलोकधातुङ् गत्वा मञ्जुवज्रमण्डलंम् आकृष्य॥ ओं वज्राङ्कुशादि॥
ओं आः मञ्जुवज्र भटारकाय अर्घपाद्याचमनं प्रोक्षणञ् च॥ जः
हुं वं होः॥ ओं आः मं मञ्जुवज्रे हूं स्वाहा। ओं आः
धर्म्मधातुवज्रे हूं। ओं जिनजिक हूं। ओं रत्नधृक त्रां। ओं
आरोलिक ह्रीः। ओं प्रज्ञाधृक खं। ओं मोहरते लां। ओं द्वेषरते
मां। ओं रागरते पां। ओं वज्ररते त्रां। ओं रूपवज्रे ज हूं। ओं
सब्दवज्रे हूं। ओं ओं गन्धवज्रे [वं] हूं। ओं रसवज्रे हो हूं।

(3)

मन्त्रसोधनं पिण्डिक्रमवत्॥ ओं अस्थानं मे रक्ष हूं
[इ]त्यादि॥ ततो मैत्रीकरुणामुडितोपेक्षां भावयेत्। तदनु स्वहृदि रेफेण
सूर्योपरि हूंकारपरिणामेन द्वेषवज्राहंकार भावयेत्।
नीलवर्ण्णषड्भुजं प्रत्यालीढत्रिमुखं दक्षिणे रक्तं वामशुक्लं
स्वाभप्रज्ञालिंङ्गितं। प्रथमभुजाभ्यां वज्रवज्रघण्टा द्वितिया
भ्यां खड्गतर्जनीपाशं। तृतीयाभ्यां चक्रखट्वांगं।
खन्मूदि नरसिरमालिनं ऊर्द्वपिगोर्द्वकेशं त्रिनेत्रं भ्रू-
भृकुटिनन् दुष्टोकटभीषणं प्रलयानलकिरण लक्ष्मीनारायणक्रान्तं
वज्रहूंकारं भावयेत्॥
ततो गगणे भ्रूंकारेण पीतदसारचक्रं आरेषु यमान्तकादिन्
हूंकारोद्भूतभानुस्थां प्रत्यालिढाण स्फालयेत्॥
ओं सुंभनिशुंभेत्यादि॥
ततो हूंकाररश्मिभिर् वज्रभूमिवज्रपाकारवज्रप ं ञ्जल
वज्रसरजालंन् तिन्तयेत्।
प्राकालसमी[पे] कुपेपु(=सु) विघ्नभृ(=वृ)न्दान् आनीय केलयेत्॥ ओं घ
घ घाटय २ सर्व्वदुष्टेत्यादि॥ नि[र्]विघ्नं भावयेत्॥
॥स्वहृदि अकारेण चन्द्रं तदुपरि मंकारं तदरस्मिना
का(=को) कन्दीलोकधतुं गत्वा मंजुवज्रमण्डलंम् आकृष्य॥
ओं वज्रांकुशादि॥ ओं आः मंजुवज्रभट्टारकाय अर्घपाद्यं आचमनं
प्रो म् क्षमनं प्रतिच्छ स्वाहा॥ जः हूं वं होः॥ ओं आः मं
मंजुवज्रे हूं स्वाहा। ओं आः धर्म्मधातुवज्रे हूं॥ ओं जिनजिक हूं।
ओं रत्नधृक त्रां। ओं आःरोलिक ह्रींः। ओं प्रज्ञाधृक खं॥ ओं
मोहरते मां। ओं द्वेषरते तां। ओं रागरटे पां। ओं
वज्ररते तां। ओं रूपवज्रे ज हूं॥ ओं शब्दवज्रे हूं॥ ओं
गन्धवज्रे वं हूं॥ ओं रसवज्रे हो हूं।

(4)

स्पर्शवज्रे हूं। ओं धर्म्मधातुवज्रे हूं। ओं यमान्तक हूं। ओं
प्रज्ञान्तक हूं। ओं पद्मान्तक हूं। ओं विघ्नान्तक हूं। ओं
वज्रायुधे स्वाहा। ओं वज्रकालाय स्वाहा॥ ओं नागवज्राय स्वाहा॥ ओं
वज्रभैरवाय स्वाहा। ओं वज्रानलाय स्वाहा। ओं वज्रराक्षशाय स्वाहा।
ओं वज्रानिलाय स्वाहा। ओं वज्रक्रोधाय स्वाहा। ओं वज्रकुण्डलिने
स्वाहा॥ ओं वज्रप्रभ स्वाहा॥ ओं मौनवज्राय स्वाहा। ओं वेमचित्रिने
स्वाहा॥ ओं पृथिव्ये स्वाहा॥ ओम् सेषनागाय स्वाहा॥

पञ्चोपहारपूजा अष्टा लाश्याघण्टावादनस्तुति॥
अक्षोभ्यवज्रेत्यादि॥ मन्त्रत्रयेण॥
विभ्रानम् बुद्धबिम्बं दिवसकलधरो रासेपाबिन्दुलेख्य
मैत्रीयम् चारुरूपं सिरसे वरतनुं मञ्जुघोषञ् च गात्रं।
पद्मोत्थं दन्दरूपम् कुलितववपुषम् वज्रिणं भीम भावम् नादं
विज्ञानं ज्ञानरूपं निहितभवभयम् पञ्चमूर्त्तिन् नमामि॥

॥ पापदेशना॥ यदिनादिमतिभवोघे समस्तसंकल्पं सङ्कृतं
कलुष। तद्देशयामि विधिवत् महाकृपानां पुरः सकलं।
सम्बुद्धबोधिसत्वैर् आर्यैर् अन्यैश् चयङ्कृतं कुशलं अनुमोद्यं तद्
अवशेषं सम्यक् परिणामयामि सम्बोधौ। विलसत् मनामलेन्दु
प्रशाधितानन्तसत्कृपोपायान्। सरणम् प्रयामि सुगतात्म। नावर्त्तिनो
नित्यं निर्म्मुक्तसकलकल्पनाम् अशेषसत्सत्वस म्ब म्पदाधारं
धर्म्मम् प्रयामि शरणम् समस्तवस्त्व् एकरसरूपम्।

संयक्निरस्तबन्धनम् उत्तमकरुणासमर्प्पितश्रीकम्। मुदितादि
भूमिप्रविष्टंगतो ऽस्मि शरणं यतीसयनं। आश[य]विपाकशुध्या
सर्व्वावृत्तिवाशनासमुत्पादितं। उत्पादयामि बोधव् अधिमुक्ति
विभूषणं चेत्। ससुगतसुगतकमार्ग्गन् दशविधदानादि शुक्लगुण-
रूपं। सम्बुद्धात्मसमस्तभावबुद्धां समाश्रितो ऽस्म्य् अधुना।

(5)

ओं खरसवज्रे हूं॥ ओं धर्म्मधातुवज्रे हूं॥ ओं
यमान्तक हूं॥ ओं प्रज्ञान्तक हूं॥ ओं विघ्नान्तकृ हूं॥ ओं
वज्रयुद्ध स्वाहा॥ ओं वज्रकाराय स्वाहा॥ ओं नागवज्राय
स्वाहा॥ ओं वज्रभैरवाय स्वाहा॥ ओं वज्रानराय स्वाहा॥ ओं
वज्रालाक्षसाय स्वाहा॥ ओं वज्रनीलाय स्वाहा॥ ओं वज्रक्रोधाय
स्वाहा॥ ओं वज्रकुण्डलीने स्वाहा॥ ओं वज्रप्रभाय स्वाहा॥ ओं
मोनवज्राये स्वाहा॥ ओं वेमचित्रिने स्वाहा॥ ओं पृथिवे स्वाहा॥ ओं
सेषनागाय स्वाहा॥
॥पं अष्तौ ला घं स्तु॥
ओं अक्षोभ्यवज्रेत्यादि॥
तत्पन्न॥

॥ पापदेशना॥ यदिनादिमतिभवेघेत्यादि॥

(6)

कृपयावलंब्य सत्वलोकम् इमन् द्रिष्टिजालपरिनद्धं। सम्बोधिचित्तम्
अतुलं विभ्यव्य विधिमतिमन्त्री स्यात्॥ इत्य् आदियोग॥

॥ तदनन्तरंम् अभावे भावभावनाभावोभावना नैव भावना। इति
भावेन भावस्यात् भावना नोपलभ्यते।
अनेन शून्यतायाम् प्रवेशयेत्।
ततो शून्येशति यंकारेण वायुमण्डलम् रंकारेणाग्निमण्डलम् वंकारेण
वरुणमण्डलम्। लंकारेण पृथ्वीमण्डलं। चतुर्म्मण्डलं
संहारेण वज्रभूमिं तन् मध्ये भ्रूंकारेण कूटाङ्गारं चतुरस्रं
चतुर्द्वारं अष्टस्तम्भोपसोभितं हारार्द्धहारबकुलीक्रमशीर्षम्
तदुपरि विश्वपद्मम् तदुपरि मंकारेण मञ्जुवज्रं त्रिमुखम्
खद्भुजं मूलमुखम् कुङ्कुमारुणं दक्षिणे नीलम् वामे शितं
भावयेत्।

वैरोचनादि माण्डलेयाश् च श्वकाये प्रवेशयेत्। ओं आः हूं स्वा
हा॥ शिरकण्ठहृत्नाभौ पादद्वये॥ वैरोचनादि यथाक्रमं।
रूपस्कन्धगतादर्शो भूधातुनयनेन्द्रियः रूपञ् च पञ्चम[ं] यान्ति
क्रोधमैत्रीयसंयुतं॥ वेदनास्कंधसमता अपधातुश्रवनेन्द्रियं
शब्दञ् च पञ्चमं यान्ति क्रोधद्वये समन्वितं। संस्काराः
कृत्यानुष्ठानमारुतो रसनेन्द्रियं रसश् च पञ्चमं यान्ति क्रोधद्वये
समन्वितम्॥ ऊर्ध्वार्द्धः क्रोधसंयुक्तं प्रकृत्य् आभासम् एव
च। विज्ञानस्कन्धम् आयाति विज्ञानं च प्रभाश्वरम्॥ निर्व्वानं
सर्व्वशून्यञ् च धर्म्मकायो निगद्यते।

ओं शून्यताज्ञानवज्रस्वभावात्मको [ऽ]हं॥
तदनु आकाशे हूंजः सूर्यमण्डलम् तदुपरि ओंजः चन्द्रमण्डलम्
तदुपरि आःकारजं रक्ताष्टदलपद्मं पद्मोपरि त्र्यक्षरमन्त्रञ् चिंतयेत्।

(7)

॥ तदनन्तरम् अभावे भावना भावोभावना नैव भावना इति
भावोनभावस्य द्भावना नोपरभ्यते।
अनेणसून्य न् तायां प्रवेशयेत्।
ततो सून्येसति यंकारेण वायुमण्डलं [रं]कारेण अग्निमण्डलं
वंकारेण वरुणमण्डलं लं कारेण पृथ्वीमण्डलं।
चतु[र्]मण्डलसंहारेण वज्रमयभूमिं तत्र मध्ये भ्रूंकारेण
कूंटांगालं चतुरस्रं चतुर्द्वारं अष्टस्तंभोपसोभितं
हारार्द्धहारबकुलिकमशीर्षपर्यं तदुपरि विश्वपद्मोन्तदुपरि
मंकारेण मंजुवज्रं त्रिमुखं खद्भुजं मूलमुखं
कुंकुमारुणं दक्षिने नीलं वामे शीतं प्रज्ञायुतं भाव[ये]त्॥

वैरोचनादि माण्डलेयांश् च स्वकाय प्रवेशयेत्॥ ओं आः हूं
स्वाहा। शिरकण्ठहृतनाभौ पादद्वये॥ वैरोचनादि यथाक्रमं।
रूपस्कंधगतादर्शो भूधातुनयनेन्द्रियं। रूपञ् च पंचमं याति
क्रोधमैत्रियसंयुतं॥ वेदनास्कन्धसमता आपधातु-
श्रवनेन्द्रियं शब्दश् च पंचमं यान्ति कोधद्वयसमन्वितं।
संस्काराः कृत्यानुष्ठानमारुतो रसनेन्द्रियं॥ शरश् च पंचमंयान्ति
क्रोधद्वयसमन्वितं॥ ऊद्वार्धः क्रोधसंयुक्तं प्रकृत्याभासम्
एव च। विज्ञानस्क[न्ध]म् आयाति विज्ञाणं पम् च प्रभास्वरं॥ निर्व्वाण[ं]
सर्व्वशून्यंञ् च धर्म्मकायो निगद्यते॥
ओं शून्यताज्ञानवज्रस्वभावात्मकोऽहं॥
तदनु आकाशे हूंजः सूर्यमण्डलं तदुपरि ओंजः चन्द्रमण्डलं तदुपरि
आकारजं रक्तादरपद्मं पद्मोपरि त्रेक्षलमन्त्र चिन्तयेत्।

(8)

मन्त्रं पद्म तथा सूर्यप्रविष्टञ् चन्द्रमण्डलं चन्द्रमण्डल-
मात्रं भावयेत्।

ततो धर्म्मधातु वज्रस्वभावात्मको [ऽ]हं।
त[दनु]पुनः चन्द्रमण्डलं ओं आः हूं विचिन्तयेत्।
ततो त्र्यक्षरसम्भूतं शुक्लं वज्रसत्वं विभाव्य।
अक्षोभ्ये प्रवेशयेत्।

ततो न्यास॥
शिरसि वैरोचन रूपसकन्ध लोचनादि पृथ्वीधातु आदर्शज्ञानं
मुखे आः अमिताभं संज्ञास्कन्ध पाण्डरा तेजोधातु समताज्ञानं
हृदये हूं अक्षोभ्यं विज्ञानस्कन्धं आकासधातु
शुविशुद्धज्ञानम्।
नाभो स्वा रत्नसम्भव वेदनास्कन्धम् मामकी अपधातु
प्रत्यवेक्षणाज्ञानम्। पादद्वये हा अमोघसिद्धि संस्कारास्कन्धं
तारा वायुधातु कृत्यानुस्थानज्ञानं॥
ओं रूपवज्रे हूं। ओं सब्दवज्रे हूं। ओं गन्धवज्रे हूं।
ओं रशवज्रे हूं। ओं स्पर्शवज्रे हूं। ओं धर्म्माधातुवज्रे हूं।
ओं यमान्तक हूं। ओं प्रज्ञान्तक हूं ओं पद्मान्तक हूं। ओं विघ्नान्तक हूं।

ततो मूर्द्ध्नि चतुर्म्मण्डलमध्ये ओं कारं पञ्चरश्मिस्फारयेत्।
ओं बुद्धकायधर श्रीमान् त्रिवज्राभेदभाविता। अधिष्ठानम् पदम् मे
[ऽ]द्य कु[र्]वन्तु कायवज्रिणः। ओं सर्वतथागतकायवज्रस्वभावात्मको
[ऽ]हं॥ धर्म्मो वै वाक्पथ श्रीमान् त्रिवज्राभेद्यभाविता। अधिस्थानं
पदम् मे [ऽ]द्य कुर्व्वन्तु वाक्वज्रिणः। ओं सर्व्वतथागतवाग्वज्र-
स्वभावात्मको [ऽ]हं॥ चित्तमा[ं] वज्रधर श्रीमान् त्रिवज्राभेद-
भाविता। अधिस्थानम् पदम् मे [ऽ]द्य कुर्व्वन्तु चित्तवज्रिणः॥

(9)

मन्त्रपद्मन् तथा सूर्यप्रविष्टं चन्द्रमण्डलं
मात्रं भावयेत्॥
ततो ओं धर्म्मधातुस्वभावात्मको ऽहं॥
तदनु पुनः चन्द्रमण्डलं ओं आः हूं विचिन्तयेत्॥
ततो त्र्यक्षरसंभूतं शुक्लवर्ण्ण[ं] वज्रसत्वं विभाव्य।
अक्षेभ्यप्रवेशयेत्॥
ततो न्याश॥

शिलशि वैरोचण रूपस्कंध रोचनादि पृथ्वीविधातु
आद[र्]शज्ञानं मुखे आः अमिताभं संज्ञास्कंन्ध पाण्डला
तेजोधातु समताज्ञानं॥ हृदये हूं अक्षोभ्यं विज्ञान-
स्कंन्धं आकाशधातुशुविशुद्धं ज्ञानं।

नाभो स्वा रत्नसं ? भव वेदनास्कंधं॥ मामकी अपधातु
प्रत्यवेक्षणाज्ञानं॥ पादद्वय हा अमोघसिद्धिं संस्कारस्कंन्धन्
तारा वायुधातु कृत्यानुस्थानज्ञानं॥

ओं रूपवज्रे हूं॥ ओं शब्दवज्रे हूं। ओं गन्धवज्रे हूं॥ ओं
रसवज्रे होः। ओं र्पश्यवज्रे हूं। ओं धर्म्मधातुवज्रे हूं। ओं
यमान्तक हूं॥ ओं प्रज्ञान्तक हूं॥ ओं पद्मान्तक हूं॥ ओं
विघान्तकृत हूं॥

ततोमूर्द्ध्नि चन्द्रमण्डलमध्य ओंकारं पंचरश्मिस्फारयेत्॥
ओं बुद्धकाय श्रीमान् त्रिवज्राभेदभाविता। अधिष्ठानम् पदम् मे [ऽ]द्य
कुर्व्वन्तु कायवज्रिणः ओं सर्व्वतथागतकायवज्रस्वभावात्मको
ऽहं॥ ध[र्]म्मो वैवाक्पथ श्रीमान् त्रीवज्राभेदभाविता॥ अधिष्ठाणम्
पदम् मे  [ऽ]द्य कुर्व्वन्तु काक्वज्रिण मे॥ ओं सर्व्वतथा
[गतवाग्] वज्रस्वभावात्मको [ऽ]हम्॥ चित्तवज्रधर श्री[मा]न् त्रिवज्राभेद-
भावतां। अधिष्ठान मेम् पदम् मे [ऽ]द्य कुर्व्वन्तु चित्तवज्रिण[ं]॥

(10)

ततो चतुर्म्मण्डलस्थम् आत्मानं भावयेत्॥
खड्गचक्रपद्मवज्रसंयुतं। हृत्मध्ये शूक्ष्मज्ञानसर्व्वतस्य हृदि
खड्गमुष्टौ। मंकारं ध्यात्वा॥ ततो हूं वज्र। मध्ये सूर्यो। ओं
देव्याकारजं पद्मञ् जकारकिञ्जल्कं रंध्रे फट्।
ओं सर्व्वतथागतानुरागणवज्रस्वभावात्मको [ऽ]हं॥
हूं ३ चालनं। अन्ते फट्
ओं सर्व्वतथागतपूजावज्रस्वभावात्मको [ऽ]हं॥

[ततो स्व] मन्त्राक्षरनिस्पन्नं स्वकायं। पद्ममध्ये
निष्पाद्यं मञ्जुवज्राहं॥ ततो हृदयात्। वं निश्चार्य ?, अकारचन्द्र तत
खड्गं। खड्गमुष्टो मंकारं कुंकमारुणं मंकारजनितम्
त्रिमुखम्। खद्भुजं स्वाभप्रज्ञालिङ्गितम्। नीलसित
दक्षिणेतरवदनम्। दक्षिणभुजेन खड्गशरम्। वामभुजेन उत्पलं ननु॥
अक्षोभ्यालङ्कृतं रत्नमकुटवज्रपर्यङ्किनं चन्द्रासनस्थं
चन्द्रप्रभारत्नाभरणविभूषितं स्वाभप्रज्ञामञ्जुवज्रम्
विभाव्ययेत्॥
जिनजिक् इत्यादि विघ्नान्तकपर्यन्तं उक्तमुखभुजाजि भावयेत्॥
स्वहृद्बीजारश्मिना ज्ञानसत्वम् आकृष्य॥ यथा हि यातमात्र इत्यादि॥
अभिसेका। पूर्व्ववत् आकर्षण। अर्घादि पुष्पन्यास। लाश्या॥
घण्टावादनस्तुति॥ तर्प्पण॥
तदनु महायोगः॥

॥ नासाग्रे सर्षपञ् चित्तं सर्षपं सचराचरं नासिकाग्रे प्रयत्नेन
भावयेत् योगवित् सदा ः। तथतारूपम् भावयेत्।

ततो चतुर्देव्या नथा[ं] बोधयेत्॥
त्वं वज्रचित्तं भुवनेश्वर सत्वधातो त्रायाहि मा रति मनोज्ञ
महार्थकामै कामाहि माहि मां जनकसत्व महाग्रबंधो

(11)

ततो चतु[र्] मण्डलस्थम् आत्मानं भावयेत्॥
खड्गचक्रं पद्मवज्रसंयुतं। हृत्मध्ये शुक्ष्मज्ञान सर्व्वतस्य
हृदि खड्गमुष्टौ। मंकारं ध्यात्वा॥ ततो हूं वज्रं मध्ये सूर्यो। ओं
देव्या आकारजं पद्मंञ् जकाल किञ्जकं रन्धे फट्।
ओं सर्व्वतथागतानुरागणवज्रस्वभावात्मको [ऽ]हं॥
हूं ३ चालणं॥ अन्ते फट्।
ओं सर्व्वतथागतवज्रस्वभावात्मको [ऽ]हं॥

ततो स्वमन्त्राक्षरनिस्पन्नं स्वकायां पद्ममध्ये निष्पाद्य
मञ्जुवज्राहं॥ ततो स्वहृदयात् विनिचार्य अंकारे चन्द्रं तत खड्गं॥
खड्गमुष्टो मंकारं कुंकुमारुणं मंकारजनितं त्रिमुखं।
खड्भुजं स्वादप्रज्ञालिंगितं। नीलशितदक्षिणे वरचन्दणं॥
दक्षिणभुजेण खड्गशरं। वामभुजेण उत्पलधनु।
अक्षोभ्यालंकृतरत्नमकुटं वज्रपर्यङ्किणं चन्द्रासनस्थं
चन्द्रप्रभारत्नाभरणविभूषितं स्वादप्रज्ञा मंजुवज्रं विभाव्य॥
जिनजिक इत्यादि॥ विघ्नान्तकपर्यन्तं उक्तमुखभुजां
विभाव्ययेत्॥ स्वहृद्बीजरश्मिना ज्ञानसत्वम् आकृष्ये। यथा हि जातमेत्यादि॥
अभिषेक॥ पूर्व आ पा पू पं ला घं स्तु त॥

तदनु महायोगं॥
॥पिण्डिक्रमवत्॥

(12)

जदीच्छस्ये [जीवतु] महृ नाथ॥
त्वं वज्रसहकाय वज्रसत्व प्रियाग्रचक्र बुद्धार्थ बोधिपरमार्थ
हितार्थ दर्श रागेन रागसमयाः समकामय त्वं यदीच्छसे जीवतु मह्य नथा।

त्वं वज्रवाच सकलस्य हितानुकम्पी लोकार्थ कार्यकरणे
सतसंप्रवृत्त कामाहि मा[ं] सूरतचर्य समन्तभद्र यदीच्छसे
जीवतु महृनाथः। त्वं वज्रकाम समयाग्र महाहितार्थ
सम्बुद्धवंसतिलक समतानुकम्पी कामाहि मा[ं] गुणनिधि
बहुरत्नभूतं यदीच्छसे वी जीवतु महृनाथ। ततो आकर्षण अर्घादि
पञ्चोपहारपूजा। घण्टावादनस्तुति॥ मन्त्रतर्प्पण॥

॥ जापजोग॥ आकर्षणादि पूर्व्ववत्॥॥ ततो आत्मानम् मू[र्]ध्नि
वितस्तिमात्रंम् अतिक्रम्य सम्पूर्ण्णञ् चन्द्रमण्डलं तत[ः] पञ्चामृतं
ब्रुं आं ज्रीं खं हूं द्रवीभूतं॥ ओं कारयतनात् सीतीभूतन्
तेन सर्व्वाङ्ग[ं] प्रीणयेत्॥

तदनु बलि स्वकायहुतं हेरुकरूपं ध्यात्वा ओं आः श्री हेरुकवज्र
ह्री समय ह्रीः सर्व्वदुष्टमुद्राप्रभञ्जक हूं फट्॥ ओं आः यमान्तक
सर्व्वदुष्टोपेन्द्रान् सपरिवारान् कीलय हूं। इन्द्रादि सपरिवारान् विघ्नान्
दशसु दिक्षु आः शिरपादो[?]कीलयेत्॥ ततो यंजः वायुमण्डलं तदुपरि
रंकारेणाग्निमण्डलं त्रिकोणं तदुपरि आः कारेण मुण्डत्रयं
तदुपरि पद्मभाजनं तन्मध्ये ब्रूं आं ज्रीं खं हूं लां मां
पां तां ओं पञ्चामृतपञ्चप्रदीपं हूंकारजं चक्रन् तेन द्रवी
भूतं द्वित्रि भावयेत्। ओं कारयतनात्। शीतलं पुन[र्] ओं आः हूं
तत रश्मिनामृतं आनीय तत्रेवलीनञ् चिन्तयेत्। ततो लोकपालाकर्षण-

(13)

आ पा पू पं ला घं स्तु म॥

तदनु जाप॥ आ पा पू पं ला घं स्तुति त॥

ततो बलि॥ आत्मानं मू[र्]ध्नि मध्ये वितति मात्रम् इत्यादि॥

सर्व्वे पूर्व्वो पिण्डीक्रमवत्॥

(14)

मुद्रादर्शन। अर्घादि पूजा लाश्या। घन्तावादनस्तुति॥ तर्प्पनम्॥
॥ ओं आः वज्रधृक इमम् बलिं गृह्न २ ख २ खाहि २ मम शान्ति
पुष्टिं कुरु हूं स्वाहा॥ पूजादि लाश्या घण्टावादनं दापयेत्॥ ओं
आः सर्व्वत्र्यध्वगदशदिग्लोकधातु अनन्तगगणसमुद्रमेघ
व्यूहप्रशरपरमानुरजोमण्डलपरंपरान्तर्गतसमापत्यावस्थिता
धर्म्मधातुसमवशरणा आकाशधातुपर्यवशानाः
सर्व्वत्र्यध्वगदशदिग्लोकधातु अनन्तगगणसमुद्रमेघ
व्यूहप्रशरगगणसमाः लोकपालाः सर्व्वसत्वाश् च तद्याथा ः ओं
वज्रायुधः मायावज्र वज्रानल वज्रकाल वज्रराक्षस नागवज्र
वज्रानिल वज्रभैरव वज्रसौण्ड वज्रक्रोध वज्रकुण्डलि
वज्रप्रभ मोनवज्र वेमचित्रि पृथ्वीदेवता सपरिवारान् इदं
ष्प पुष्पं [धू]पं दीपं गन्धं नैवेभ्यादि संयुतं
बल्यूपहारं प्रतीच्छ प्रभुंज्य मम हिर ं ण्यसुवर्ण्णधनधान्यायु
यौवनारोग्य सत्सुखोपहारकान् सर्व्वदुष्टप्रदुष्टानां अन्याश् च
मनुष्या अमनुष्याश् च जम्भय बन्धय विध्वंसय मम
सर्व्वस्तवानां च हिरण्यसुवर्ण्णधनधान्यायुयोवनारोग्यसत्सुखानि
महासुखप्रवृद्धये, यावद् आबोधिमण्डपर्यन्तं ढोकय। सत्सुमता
शान्तिरक्षाङ् कुरतः हूं ओं आः सर्व्वदुष्टमुद्राप्रभंजक
शान्तिरक्षां कुरु स्वाहा॥ बलिमन्त्र॥ पुष्पादि पूजालाश्या घण्टावादनस्तुति
शताक्षरञ् च॥

अप्राप्तेश् चापरिज्ञानेत्यादि॥ समयदक्षिणा आशार्थाद। कृतो ये
सर्व्वसत्वार्थेत्यादि॥ ओं वज्र मु विशर्ज्जन॥
इति मञ्जुवज्रमुखाख्यानं समाप्तः॥॥

(15)

॥ इति मंजुवज्रमुखाख्यान समाप्ता॥

(16)

Cambridge add. 1708 (III)

त्। अक्षोभ्यवज्रमहाज्ञान वज्रधातुमहाबुद्धः त्रिमण्डलत्रिवज्राग्र
घोषवज्र नमो [ऽ]स्तुते॥ वेरोचन महाशुद्ध वज्रशान्ति महारते। प्रकृ
तिप्रभास्वराग्रग्र द्वेषवज्र नमो[ऽ]स्तु ते॥ रत्नराज सुगाम्भीर्य
खवज्राकासनिर्मल। स्वभावशुद्ध नि[र्]लेपं कायवज्र नमो [ऽ]स्तु ते॥
वज्रामृत महाराज निर्व्विकल्प खवज्रधृक्। रागपारमिताप्राप्त
भाषवज्र नमो [ऽ]स्तु ते॥ अमोघवज्र संबुद्ध सर्व्वासा
परिपूरक शुद्धस्वभावसम्भूत वज्रसत्व नमो [ऽ]स्तु ते॥ इति पठित्वा
घण्टा वादेयेत्॥ यदि नादिमति भवोघसमस्तस[ं]कल्पसम्भूत कलुषं
त[द्] देशयामि विधिवत् महाकृपानां पुरः सकलं।
सम्बुद्धबोधिसत्वेर् आर्ये नन्येश् च यत् कृतं कुसलम्। अनुमोद्य
तद् अवशेषम् सम्यक परिणामयामि सम्बुद्धो विलसत्मनो
[ऽ]मल्येन्दुप्रसादितानन्तसत्कृपोपायान्। सरन प्रयामि सुगतान्
आत्मनोवर्त्तिना नित्यां। निर्मुक्तसकलकल्पनावशेष सत्सत्वसंपद्-
आधारम्। धर्मं प्रयामि शरणं समस्तवस्त्[व्]एकरूपम्॥ संम्यक
निरस्तबन्धनम् उत्तमकरुणासमर्पतश्रीकम्। मुदितादि- भूप्रविष्टम्
गतो [ऽ]स्मि शरणं [यतीसगमम्]
आशयविपाकशुद्ध्या सर्व्वावृत्तिवासनासमुद्घाति उत्पादयामि बोधाव्
अधिमुक्तिभूषणं चेतः। ससुगते सुतेकमार्ग्गम् दशविधदानादि
शुक्लगुणरूपं। सम्बुद्धात्म समस्तस्वभावबुद्ध्या समाश्रितो [ऽ]स्म्य्
अधुना॥ कृपयावलम्बी सकललोकम् इमं दृष्टिजालपरिणद्धम्॥
संबोधिचित्तम् अतुलंम् विभाव्य विधिमतिमन्त्री स्यात्॥॥ मैत्रीकरुणामुदिता

(17)

ज्र मं हूं॥ ओं रशवज्रे हो हूं। पूर्व्वद्वारस्य वामपार्श्वे॥
शर्शवज्रे खं हूं॥ पूर्व्व द्वारस्य दक्षिणपार्श्वे॥ धर्मम्धातु-
वज्रे रं हूं॥ पूर्व्वादि द्वारेषु। यमान्तकृत हूं। ओं प्रज्ञान्तकृत
हूं। ओं पद्मान्तकृत हूं। ओं विघनान्तकृत हूं। वज्रायुध पूर्व्वदिशि।
तस्य वामपार्श्वे मायावज्र। वज्रानल आग्ने। वज्रकाल दक्षिणदिशि।
वज्रमुख्(=ष)अल नेरृत्ये। नागवज्र पश्चिमदिशि। वज्रानिल वायव्ये।
वज्रभैरव उत्तरदिसि। तस्य वामपार्श्वे वज्रशौण्ड। वज्रक्रोध
इशाने। इशानस्य वामपार्श्वे वज्रकुण्डलि। पूर्व्वस्य दक्षिणपार्श्वे
वज्रप्रभ। तयो[र्] मध्ये मौनवज्र। पश्चिमस्य दक्षिणपार्श्वे
वेमचित्र। नेरृत्यस्य वामपार्श्वे पृथिविदेवता। तयो[र्] मध्ये शेषनाग। इति
प्व(=पु)ष्पन्यास। सर्व्वतथागतसुललित।

मिते नमामि श्रीमत् मञ्जुवज्रभट्टारकाय जः हूं वं हो
प्रतिच्छ कुशुमाञ्जलि नाथ हो॥ इत्यादि पञ्चोपहारपूजाः॥ [वज्र]
सत्वसङ्ग्रहात् वज्रर। त्नम् अनुतर[ं] वज्रधर्मगायनः
वज्रकरोद्भवः। ओं आः हूं॥ वज्रलास्ये हूं। वज्रमाले त्रां। वज्रगीते
ह्रीं। वज्रनृत्ये अः। वज्रप्व(=पु)ष्पे हूं। वज्रधूपे त्रां।
वज्रालोके ह्रीं। वज्रगन्धे अः। नमस्ते हूं नमामि हूं। नमो नम
हूं स्वाहा। अनादिनिधनसत्वो महारतः। समन्तभद्र सर्व्वात्मा
वज्रगर्भा पतिपति। परमो(=मा)द्यपुर(=रु)षो भवान् वज्रं धारयेत्॥ एष
परमोभवाधिपति सर्व्वाग्र परमेश्वरः। परमधर्मसमाज्ञापयति
तथागतः स्वभावशुद्धो हि भवस्वभावे विभवीकृत्वः। स्वभावे शुद्धः
सत्सत्वे क्रियते परमोभव घण्टा अः घण्टाधारये

पेक्षा॥ इन्द्रोपेन्द्रानां यमान्तिकप्रज्ञान्तिकपद्मान्तिकविघ्नांतिका
लीनं भवति। यमान्तिकादिनां। रूपवज्राशब्दवज्रागन्धवज्रारशव

(18)

ज्रास्पर्शवज्राधर्मधातुवज्रालीन[ं] भवति। रूपवज्रादीना मोहरति
द्वेषरति रागरति वज्ररतिनां। चान्त्रर्गतम् भवति। मोहरत्यादीनां
वेरोचनरत्नसम्भव-अमिताभ-अमोघसिद्धि चान्तर्गतं भवति।
वेरोचनादीनां मञ्जुवज्रे लीन[ं] भवति। मञ्जुवज्रो [ऽ]पि षद्भुजं
द्विभुजभवति॥ द्विभुजं अपि मञ्जुवज्रो [ऽ]पि षद्ग[ं] लीनम्
भवति। खड्गम् अपि मंकारबीजम् भवति। मंकारम् अपि शिरं
अर्द्धचन्द्रं बिन्दुनादवालाग्र सतसहश्रभागजावशेषम् भवति।
ओं सर्व्वधर्मनैरात्म्यस्वभावात्मको [ऽ]हं॥ ततो पूर्व्वप्रनिधा-
सामर्थेन चतुर्भुतभावना भावयेत्॥ यंकारेण वायुमण्डलं।
रंकारेण अग्निमण्डलं। वंकारेण आपमण्डलं। लंकारेण
पृथ्वीमण्डलं। सुंकारेण सुमेरूं॥ तदुपरि दिगबन्धं भावयेत्।
मेदिनीवज्रीभव वज्रबन्ध हूं। वज्रप्राकार हूं वं हूं।
वज्रपञ्जर हूं पं हूं। वज्रवितान हूं खं हूं। वज्रसरजाल
त्रां सं त्रां वज्रज्वालानलार्क्क हूं। ततो पंकारेण पद्मं तदुपरि
हूंकारेण विश्ववज्रं। भ्रूंकारेण चक्रम् चक्रपरिणामेन
वेरोचन। तत्परिणामेन कूटङ्गारं विभाव्य॥ चतुर्[अ]श्रचतुरद्वार-
चतुतोरणभूषितं। हारार्द्धहाररचितं मनिवज्राद्धचन्द्रिकं खचितं
वज्ररत्नैस् तु द्वारनिर्यूहसन्धिषु कुम्भस्तम्भमहाचक्रकर्म्म
शीर्षश् च पक्षणी। घण्टापताकसंसोभं चामरादिविभुषितम्।
तत्राभ्यन्तरे विश्वदलपद्मोपरि सप्तसूर्यासनद्वादशचन्द्राश् च
भावयेत्। ततो आत्मानं वज्रसत्वस्वरूपञ् च भावयेत्। मूलमुखं
शितारुणाभं दक्षिणेतरकृष्णरक्तं दक्षिणभुजद्वयेन
वज्रखड्गञ् च। वामभुजद्वयेन मणिपद्मधरा। स्वाभोपायालिङ्गित-
भुजद्वयेन वज्रवज्रघण्टाधरं। वज्रप्रर्यङ्किनोपविष्ट।
हृदये हूंकारं हूंकारेण वज्रं वज्रात्मको [ऽ]हम्॥ ततो पूर्व्वकोष्टे

(19)

चन्द्रमण्डलोपरि ओंकारेण चक्रं चक्रपरिनामेन ओं जिनजिक
शितवर्ण्णम् चक्रादिचिह्नधरं लोचणासहसमापत्यां भावयेत्॥
दक्षिणकोष्टे सूर्यमण्डलोपरि त्रांकारबीजेण रत्नं रत्नपरिना
मेन रत्नधृकं। पीतवर्ण्णं चिन्तांअनिचिह्नधरम् मामक्यासमापत्याम्
भावयेत्॥ पश्चिमे कोष्टे सूर्यमण्डलोपरि ह्रीकारबीजेन पद्मं
तत्परिणामेन ओं आलोलिक रक्तवर्ण्णपद्मादि चिंह्नधरम्
पाण्डरासहसमापत्यां भावयेत्॥ उतरकोष्टे सूर्येमण्डलोपरि
खंकारबीजेन खड्गं ततपरिणामेन प्रज्ञाधृक हरितवर्ण्ण
खड्गादि चिह्नधरं। तारासहसमापत्यां भावयेत्॥ आग्नेकोष्टे
चन्द्रमण्डलोपरि लांकारबीजेन चक्रं ततपरिणामेन लोचना
शितवर्ण्णा खितिगर्भसमापत्यां भावयेत्। नैरृत्यकोष्टे
चन्द्रमण्डलोपरि मांकारबीजेन वज्रं। ततपरिणामेन मामकी
नीलवर्ण्णा वज्रपानिसमापत्यां भावयेत्॥ वायव्यकोष्टे चन्द्रमण्डलोपरि
पांकारबीजेन रक्तपद्मंम् ततपरिणामेन पाण्डरा रक्तवर्ण्णा
खगर्भासमापत्यां भावयेत्॥ ईशानकोष्टे चन्द्रमण्डलोपरि तांकारबीजेन नीलोत्पलं ततपरिणा

(20)

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project