Digital Sanskrit Buddhist Canon

Mañjuvajramukhyākhyāna

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2019
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

Mañjuvajramukhyākhyāna

namaḥ śrīvajrasatvāya||

trailokyācāramuktaṁ gagaṇasamagataṁ sarvvabhāvasvabhāvaṁ śuddhaṁ
sāntaṁ viviktaṁ paramaśivamayaṁ yoginām eva gamyam| durbodhaṁ
durvicāram svaparahitatamaṁ vyāpinaṁ nirṇṇīmītaṁ vande kāyaṁ jinānām
sukham asamasamaṁ nirvvikalpaikamurttim||
oṁ āḥ hūṁ ity ucārya svahṛdi sūrye hūṁkāraṁ ṇīlavarṇṇa
sakraś(śakra)cāpākāraraśmibhiḥ sarvvāṅgaṁ saṁśobhya|
oṁ yogaśuddhāsarvvadharmmā yogaśuddho[']haṁ|
kaṇṭhe ākāraṁ raktaraśmibhiḥ sarvvakāyam avabhāsya
mānikyavarṇṇavajrābhedyakāyaṁ vibhāvya|
oṁ vajraśuddhā sarvvadharmmā vajraśuddho [']haṁ|
oṁkāra sirasi dhyātvā śuklavarṇṇaraśmibhiḥ sarvvasa(sic)rīraṁ
saṁśodhya śuddha[s]phaṭikasaṁkāsaṁ bhāvayet|
oṁ śubhāvaśuddhā sarvvadharmā śubhāvaśuddho [']haṁ|
tadanu hṛdi śuklapañcasūcikavajrayavaphalapramāṇaṁ vibhāvya|
oṁ sarvvadharmmanairātmyasvabhāvātmako [']haṁ
sarvvasatvodharaṇaheto mañjuvajrasvabhāvātmako [']haṁ||
karasodhanam|| dakṣiṇahaste āḥkāreṇa sūryamaṇḍalam bruṁ āṁ jrīṁ
khaṁ hūṁ| vāmahaste aḥkāreṇa candramaṇḍalam lāṁ māṁ pāṁ tāṁ
oṁ| kamalāvarttasaṁkhādhiṣṭhānaṁ||
oṁ maṁ maṁjuvajre hūṁ| oṁ vighnāntakṛt hūṁ| oṁ sarvavighnān
utsāraya hūṁ| pro ṁ kṣaṇapuṣpādhiṣṭhānam akāromukhetyādi bali|
oṁ āḥ hūṁ maṇḍalādhiṣṭhānaṁ||

(1)

oṁ namaḥ maṁjuvajrāya||
trailokyācāramuktetyādi||

ity ucā|| || rya svahṛdi sūrya hūṁkāran nīlavarṇṇaṁ
sakraś cāpākāraraśmibhiḥ sarvvāṁgasaṁśodhya||
oṁ yogaśuddhāsa[r]vva[dha]rmmā yogaśuddho 'haṁ||
kaṇṭhe āḥkāraraktaraśmibhiḥ sarvvakāyam avabhāsya
māṇikyavarṇṇam vajrabhedyakāyaṁ vibhāvya||
oṁ vajraśuddhā sarvvadharmmā vajraśuddho 'haṁ|
oṁkāraṁ śiraśi dhyātvā śuklavarṇṇaṁ raśmibhiḥ sarvvaśarira[ṁ]
saṁsodhya śuddha[s]phaṭikasaṁkāśaṁ bhāvayet|
oṁ svabhāvaśuddhā sarvvadharmmā śubhāvaśuddho 'haṁ|
tadanu svahṛdi śuklapañcaśucikavajraṁ yavaphalapramāṇaṁ
vibhāvya||
oṁ sarvvadharmmanairātmyasvabhāvātmako [']haṁ||
sarvvasatvaddharanaheto maṁjuvajrasvabhāvātmako [']haṁ||
tadanu karasodhanaṁ|| piṇḍikramavat||
śaṁkhādhiṣṭhāna||
oṁ maṁjuvajre hūṁ|| oṁ vighnāntakṛta hūṁ|| oṁ sarvvavighnān u[t]sāraye
hūṁ|| prokṣa ma ṇa|| oṁ akāromukhetyādi|| bali||
oṁ āḥ hūṁ maṇḍala

(2)

mantrasodhanaṁ|| sthānaṁ me rakṣetyādi||
tato maitrīkaruṇāmuditopekṣām bhāvayet| tadanu svahṛdi rephena sūryopari
hūṁkāraṁ pariṇāmena dveṣavajrāhaṁkāraṁ bhāvayet||
nīlavarṇṇaṣaḍbhujaṁ pratyālīḍhaṁ trimukhaṁ dakṣiṇe raktaṁ vā | me
śuklaṁ svābhaprajñāliṅgitam| prathamabhujābhyām vajravajraghaṇṭā
dvitīyābhyām khaḍgatarjjanīpāśam| tṛtīyābhyām cakrakhaṭvāṅgam|
khanmudritaṁ naraśiramālinam ūrdhvapiṅgalakeśatrinetraṁ bhrūbhṛkuṭinaṁ
oṣṭāktaṁ [?]bhīṣaṇaṁ pralayānalakiraṇa lakṣmīnārāyanam ākrantaṁ
vajrahūṁkāram bhāvayet|

tato gagaṇe bhrūṁkāreṇa pītadaśāracakraṁ āreṣu yamāntakādīn
hūṁkārobdhūtabhārūsthān pratyālīḍhān sphārayet||

oṁ śumbha ṇisumbhetyādi||
tato hūṁkāraraśmibhi[r] vajrabhūmivajraprākāravajrapañjaravajraśarajālaṁ
cintayet|
prākārasamīpakūpeṣu vighnavṛndān ānīya kīlayet||
oṁ gha gha ghāṭaya 2 sarvvaduṣṭetyādi|| nirvvighnam bhāvayet|| ||
svahṛdi akāreṇa candram tadupari maṁkāraṁ tad a raśminā kā(=ko)
kandīlokadhātuṅ gatvā mañjuvajramaṇḍalaṁm ākṛṣya|| oṁ vajrāṅkuśādi||
oṁ āḥ mañjuvajra bhaṭārakāya arghapādyācamanaṁ prokṣaṇañ ca|| jaḥ
huṁ vaṁ hoḥ|| oṁ āḥ maṁ mañjuvajre hūṁ svāhā| oṁ āḥ
dharmmadhātuvajre hūṁ| oṁ jinajika hūṁ| oṁ ratnadhṛka trāṁ| oṁ
ārolika hrīḥ| oṁ prajñādhṛka khaṁ| oṁ moharate lāṁ| oṁ dveṣarate
māṁ| oṁ rāgarate pāṁ| oṁ vajrarate trāṁ| oṁ rūpavajre ja hūṁ| oṁ
sabdavajre hūṁ| oṁ oṁ gandhavajre [vaṁ] hūṁ| oṁ rasavajre ho hūṁ|

(3)

mantrasodhanaṁ piṇḍikramavat|| oṁ asthānaṁ me rakṣa hūṁ
[i]tyādi|| tato maitrīkaruṇāmuḍitopekṣāṁ bhāvayet| tadanu svahṛdi repheṇa
sūryopari hūṁkārapariṇāmena dveṣavajrāhaṁkāra bhāvayet|
nīlavarṇṇaṣaḍbhujaṁ pratyālīḍhatrimukhaṁ dakṣiṇe raktaṁ vāmaśuklaṁ
svābhaprajñāliṁṅgitaṁ| prathamabhujābhyāṁ vajravajraghaṇṭā dvitiyā
bhyāṁ khaḍgatarjanīpāśaṁ| tṛtīyābhyāṁ cakrakhaṭvāṁgaṁ|
khanmūdi narasiramālinaṁ ūrdvapigordvakeśaṁ trinetraṁ bhrū-
bhṛkuṭinan duṣṭokaṭabhīṣaṇaṁ pralayānalakiraṇa lakṣmīnārāyaṇakrāntaṁ
vajrahūṁkāraṁ bhāvayet||
tato gagaṇe bhrūṁkāreṇa pītadasāracakraṁ āreṣu yamāntakādin
hūṁkārodbhūtabhānusthāṁ pratyāliḍhāṇa sphālayet||
oṁ suṁbhaniśuṁbhetyādi||
tato hūṁkāraraśmibhir vajrabhūmivajrapākāravajrapa ṁ ñjala
vajrasarajālaṁn tintayet|
prākālasamī[pe] kupepu(=su) vighnabhṛ(=vṛ)ndān ānīya kelayet|| oṁ gha
gha ghāṭaya 2 sarvvaduṣṭetyādi|| ni[r]vighnaṁ bhāvayet||
||svahṛdi akāreṇa candraṁ tadupari maṁkāraṁ tadarasminā
kā(=ko) kandīlokadhatuṁ gatvā maṁjuvajramaṇḍalaṁm ākṛṣya||
oṁ vajrāṁkuśādi|| oṁ āḥ maṁjuvajrabhaṭṭārakāya arghapādyaṁ ācamanaṁ
pro m kṣamanaṁ praticcha svāhā|| jaḥ hūṁ vaṁ hoḥ|| oṁ āḥ maṁ
maṁjuvajre hūṁ svāhā| oṁ āḥ dharmmadhātuvajre hūṁ|| oṁ jinajika hūṁ|
oṁ ratnadhṛka trāṁ| oṁ āḥrolika hrīṁḥ| oṁ prajñādhṛka khaṁ|| oṁ
moharate māṁ| oṁ dveṣarate tāṁ| oṁ rāgaraṭe pāṁ| oṁ
vajrarate tāṁ| oṁ rūpavajre ja hūṁ|| oṁ śabdavajre hūṁ|| oṁ
gandhavajre vaṁ hūṁ|| oṁ rasavajre ho hūṁ|

(4)

sparśavajre hūṁ| oṁ dharmmadhātuvajre hūṁ| oṁ yamāntaka hūṁ| oṁ
prajñāntaka hūṁ| oṁ padmāntaka hūṁ| oṁ vighnāntaka hūṁ| oṁ
vajrāyudhe svāhā| oṁ vajrakālāya svāhā|| oṁ nāgavajrāya svāhā|| oṁ
vajrabhairavāya svāhā| oṁ vajrānalāya svāhā| oṁ vajrarākṣaśāya svāhā|
oṁ vajrānilāya svāhā| oṁ vajrakrodhāya svāhā| oṁ vajrakuṇḍaline
svāhā|| oṁ vajraprabha svāhā|| oṁ maunavajrāya svāhā| oṁ vemacitrine
svāhā|| oṁ pṛthivye svāhā|| om seṣanāgāya svāhā||

pañcopahārapūjā aṣṭā lāśyāghaṇṭāvādanastuti||
akṣobhyavajretyādi|| mantratrayeṇa||
vibhrānam buddhabimbaṁ divasakaladharo rāsepābindulekhya
maitrīyam cārurūpaṁ sirase varatanuṁ mañjughoṣañ ca gātraṁ|
padmotthaṁ dandarūpam kulitavavapuṣam vajriṇaṁ bhīma bhāvam nādaṁ
vijñānaṁ jñānarūpaṁ nihitabhavabhayam pañcamūrttin namāmi||

|| pāpadeśanā|| yadinādimatibhavoghe samastasaṁkalpaṁ saṅkṛtaṁ
kaluṣa| taddeśayāmi vidhivat mahākṛpānāṁ puraḥ sakalaṁ|
sambuddhabodhisatvair āryair anyaiś cayaṅkṛtaṁ kuśalaṁ anumodyaṁ tad
avaśeṣaṁ samyak pariṇāmayāmi sambodhau| vilasat manāmalendu
praśādhitānantasatkṛpopāyān| saraṇam prayāmi sugatātma| nāvarttino
nityaṁ nirmmuktasakalakalpanām aśeṣasatsatvasa mba mpadādhāraṁ
dharmmam prayāmi śaraṇam samastavastv ekarasarūpam|

saṁyaknirastabandhanam uttamakaruṇāsamarppitaśrīkam| muditādi
bhūmipraviṣṭaṁgato 'smi śaraṇaṁ yatīsayanaṁ| āśa[ya]vipākaśudhyā
sarvvāvṛttivāśanāsamutpāditaṁ| utpādayāmi bodhav adhimukti
vibhūṣaṇaṁ cet| sasugatasugatakamārggan daśavidhadānādi śuklaguṇa-
rūpaṁ| sambuddhātmasamastabhāvabuddhāṁ samāśrito 'smy adhunā|

(5)

oṁ kharasavajre hūṁ|| oṁ dharmmadhātuvajre hūṁ|| oṁ
yamāntaka hūṁ|| oṁ prajñāntaka hūṁ|| oṁ vighnāntakṛ hūṁ|| oṁ
vajrayuddha svāhā|| oṁ vajrakārāya svāhā|| oṁ nāgavajrāya
svāhā|| oṁ vajrabhairavāya svāhā|| oṁ vajrānarāya svāhā|| oṁ
vajrālākṣasāya svāhā|| oṁ vajranīlāya svāhā|| oṁ vajrakrodhāya
svāhā|| oṁ vajrakuṇḍalīne svāhā|| oṁ vajraprabhāya svāhā|| oṁ
monavajrāye svāhā|| oṁ vemacitrine svāhā|| oṁ pṛthive svāhā|| oṁ
seṣanāgāya svāhā||
|paṁ aṣtau lā ghaṁ stu||
oṁ akṣobhyavajretyādi||
tatpanna||

|| pāpadeśanā|| yadinādimatibhaveghetyādi||

(6)

kṛpayāvalaṁbya satvalokam iman driṣṭijālaparinaddhaṁ| sambodhicittam
atulaṁ vibhyavya vidhimatimantrī syāt|| ity ādiyoga||

|| tadanantaraṁm abhāve bhāvabhāvanābhāvobhāvanā naiva bhāvanā| iti
bhāvena bhāvasyāt bhāvanā nopalabhyate|
anena śūnyatāyām praveśayet|
tato śūnyeśati yaṁkāreṇa vāyumaṇḍalam raṁkāreṇāgnimaṇḍalam vaṁkāreṇa
varuṇamaṇḍalam| laṁkāreṇa pṛthvīmaṇḍalaṁ| caturmmaṇḍalaṁ
saṁhāreṇa vajrabhūmiṁ tan madhye bhrūṁkāreṇa kūṭāṅgāraṁ caturasraṁ
caturdvāraṁ aṣṭastambhopasobhitaṁ hārārddhahārabakulīkramaśīrṣam
tadupari viśvapadmam tadupari maṁkāreṇa mañjuvajraṁ trimukham
khadbhujaṁ mūlamukham kuṅkumāruṇaṁ dakṣiṇe nīlam vāme śitaṁ
bhāvayet|

vairocanādi māṇḍaleyāś ca śvakāye praveśayet| oṁ āḥ hūṁ svā
hā|| śirakaṇṭhahṛtnābhau pādadvaye|| vairocanādi yathākramaṁ|
rūpaskandhagatādarśo bhūdhātunayanendriyaḥ rūpañ ca pañcama[ṁ] yānti
krodhamaitrīyasaṁyutaṁ|| vedanāskaṁdhasamatā apadhātuśravanendriyaṁ
śabdañ ca pañcamaṁ yānti krodhadvaye samanvitaṁ| saṁskārāḥ
kṛtyānuṣṭhānamāruto rasanendriyaṁ rasaś ca pañcamaṁ yānti krodhadvaye
samanvitam|| ūrdhvārddhaḥ krodhasaṁyuktaṁ prakṛty ābhāsam eva
ca| vijñānaskandham āyāti vijñānaṁ ca prabhāśvaram|| nirvvānaṁ
sarvvaśūnyañ ca dharmmakāyo nigadyate|

oṁ śūnyatājñānavajrasvabhāvātmako [']haṁ||
tadanu ākāśe hūṁjaḥ sūryamaṇḍalam tadupari oṁjaḥ candramaṇḍalam
tadupari āḥkārajaṁ raktāṣṭadalapadmaṁ padmopari tryakṣaramantrañ ciṁtayet|

(7)

|| tadanantaram abhāve bhāvanā bhāvobhāvanā naiva bhāvanā iti
bhāvonabhāvasya dbhāvanā noparabhyate|
aneṇasūnya n tāyāṁ praveśayet|
tato sūnyesati yaṁkāreṇa vāyumaṇḍalaṁ [raṁ]kāreṇa agnimaṇḍalaṁ
vaṁkāreṇa varuṇamaṇḍalaṁ laṁ kāreṇa pṛthvīmaṇḍalaṁ|
catu[r]maṇḍalasaṁhāreṇa vajramayabhūmiṁ tatra madhye bhrūṁkāreṇa
kūṁṭāṁgālaṁ caturasraṁ caturdvāraṁ aṣṭastaṁbhopasobhitaṁ
hārārddhahārabakulikamaśīrṣaparyaṁ tadupari viśvapadmontadupari
maṁkāreṇa maṁjuvajraṁ trimukhaṁ khadbhujaṁ mūlamukhaṁ
kuṁkumāruṇaṁ dakṣine nīlaṁ vāme śītaṁ prajñāyutaṁ bhāva[ye]t||

vairocanādi māṇḍaleyāṁś ca svakāya praveśayet|| oṁ āḥ hūṁ
svāhā| śirakaṇṭhahṛtanābhau pādadvaye|| vairocanādi yathākramaṁ|
rūpaskaṁdhagatādarśo bhūdhātunayanendriyaṁ| rūpañ ca paṁcamaṁ yāti
krodhamaitriyasaṁyutaṁ|| vedanāskandhasamatā āpadhātu-
śravanendriyaṁ śabdaś ca paṁcamaṁ yānti kodhadvayasamanvitaṁ|
saṁskārāḥ kṛtyānuṣṭhānamāruto rasanendriyaṁ|| śaraś ca paṁcamaṁyānti
krodhadvayasamanvitaṁ|| ūdvārdhaḥ krodhasaṁyuktaṁ prakṛtyābhāsam
eva ca| vijñānaska[ndha]m āyāti vijñāṇaṁ pam ca prabhāsvaraṁ|| nirvvāṇa[ṁ]
sarvvaśūnyaṁñ ca dharmmakāyo nigadyate||
oṁ śūnyatājñānavajrasvabhāvātmako'haṁ||
tadanu ākāśe hūṁjaḥ sūryamaṇḍalaṁ tadupari oṁjaḥ candramaṇḍalaṁ tadupari
ākārajaṁ raktādarapadmaṁ padmopari trekṣalamantra cintayet|

(8)

mantraṁ padma tathā sūryapraviṣṭañ candramaṇḍalaṁ candramaṇḍala-
mātraṁ bhāvayet|

tato dharmmadhātu vajrasvabhāvātmako [']haṁ|
ta[danu]punaḥ candramaṇḍalaṁ oṁ āḥ hūṁ vicintayet|
tato tryakṣarasambhūtaṁ śuklaṁ vajrasatvaṁ vibhāvya|
akṣobhye praveśayet|

tato nyāsa||
śirasi vairocana rūpasakandha locanādi pṛthvīdhātu ādarśajñānaṁ
mukhe āḥ amitābhaṁ saṁjñāskandha pāṇḍarā tejodhātu samatājñānaṁ
hṛdaye hūṁ akṣobhyaṁ vijñānaskandhaṁ ākāsadhātu
śuviśuddhajñānam|
nābho svā ratnasambhava vedanāskandham māmakī apadhātu
pratyavekṣaṇājñānam| pādadvaye hā amoghasiddhi saṁskārāskandhaṁ
tārā vāyudhātu kṛtyānusthānajñānaṁ||
oṁ rūpavajre hūṁ| oṁ sabdavajre hūṁ| oṁ gandhavajre hūṁ|
oṁ raśavajre hūṁ| oṁ sparśavajre hūṁ| oṁ dharmmādhātuvajre hūṁ|
oṁ yamāntaka hūṁ| oṁ prajñāntaka hūṁ oṁ padmāntaka hūṁ| oṁ vighnāntaka hūṁ|

tato mūrddhni caturmmaṇḍalamadhye oṁ kāraṁ pañcaraśmisphārayet|
oṁ buddhakāyadhara śrīmān trivajrābhedabhāvitā| adhiṣṭhānam padam me
[']dya ku[r]vantu kāyavajriṇaḥ| oṁ sarvatathāgatakāyavajrasvabhāvātmako
[']haṁ|| dharmmo vai vākpatha śrīmān trivajrābhedyabhāvitā| adhisthānaṁ
padam me [']dya kurvvantu vākvajriṇaḥ| oṁ sarvvatathāgatavāgvajra-
svabhāvātmako [']haṁ|| cittamā[ṁ] vajradhara śrīmān trivajrābheda-
bhāvitā| adhisthānam padam me [']dya kurvvantu cittavajriṇaḥ||

(9)

mantrapadman tathā sūryapraviṣṭaṁ candramaṇḍalaṁ
mātraṁ bhāvayet||
tato oṁ dharmmadhātusvabhāvātmako 'haṁ||
tadanu punaḥ candramaṇḍalaṁ oṁ āḥ hūṁ vicintayet||
tato tryakṣarasaṁbhūtaṁ śuklavarṇṇa[ṁ] vajrasatvaṁ vibhāvya|
akṣebhyapraveśayet||
tato nyāśa||

śilaśi vairocaṇa rūpaskaṁdha rocanādi pṛthvīvidhātu
āda[r]śajñānaṁ mukhe āḥ amitābhaṁ saṁjñāskaṁndha pāṇḍalā
tejodhātu samatājñānaṁ|| hṛdaye hūṁ akṣobhyaṁ vijñāna-
skaṁndhaṁ ākāśadhātuśuviśuddhaṁ jñānaṁ|

nābho svā ratnasaṁ ? bhava vedanāskaṁdhaṁ|| māmakī apadhātu
pratyavekṣaṇājñānaṁ|| pādadvaya hā amoghasiddhiṁ saṁskāraskaṁndhan
tārā vāyudhātu kṛtyānusthānajñānaṁ||

oṁ rūpavajre hūṁ|| oṁ śabdavajre hūṁ| oṁ gandhavajre hūṁ|| oṁ
rasavajre hoḥ| oṁ rpaśyavajre hūṁ| oṁ dharmmadhātuvajre hūṁ| oṁ
yamāntaka hūṁ|| oṁ prajñāntaka hūṁ|| oṁ padmāntaka hūṁ|| oṁ
vighāntakṛta hūṁ||

tatomūrddhni candramaṇḍalamadhya oṁkāraṁ paṁcaraśmisphārayet||
oṁ buddhakāya śrīmān trivajrābhedabhāvitā| adhiṣṭhānam padam me [']dya
kurvvantu kāyavajriṇaḥ oṁ sarvvatathāgatakāyavajrasvabhāvātmako
'haṁ|| dha[r]mmo vaivākpatha śrīmān trīvajrābhedabhāvitā|| adhiṣṭhāṇam
padam me  [']dya kurvvantu kākvajriṇa me|| oṁ sarvvatathā
[gatavāg] vajrasvabhāvātmako [']ham|| cittavajradhara śrī[mā]n trivajrābheda-
bhāvatāṁ| adhiṣṭhāna mem padam me [']dya kurvvantu cittavajriṇa[ṁ]||

(10)

tato caturmmaṇḍalastham ātmānaṁ bhāvayet||
khaḍgacakrapadmavajrasaṁyutaṁ| hṛtmadhye śūkṣmajñānasarvvatasya hṛdi
khaḍgamuṣṭau| maṁkāraṁ dhyātvā|| tato hūṁ vajra| madhye sūryo| oṁ
devyākārajaṁ padmañ jakārakiñjalkaṁ raṁdhre phaṭ|
oṁ sarvvatathāgatānurāgaṇavajrasvabhāvātmako [']haṁ||
hūṁ 3 cālanaṁ| ante phaṭ
oṁ sarvvatathāgatapūjāvajrasvabhāvātmako [']haṁ||

[tato sva] mantrākṣaranispannaṁ svakāyaṁ| padmamadhye
niṣpādyaṁ mañjuvajrāhaṁ|| tato hṛdayāt| vaṁ niścārya ?, akāracandra tata
khaḍgaṁ| khaḍgamuṣṭo maṁkāraṁ kuṁkamāruṇaṁ maṁkārajanitam
trimukham| khadbhujaṁ svābhaprajñāliṅgitam| nīlasita
dakṣiṇetaravadanam| dakṣiṇabhujena khaḍgaśaram| vāmabhujena utpalaṁ nanu||
akṣobhyālaṅkṛtaṁ ratnamakuṭavajraparyaṅkinaṁ candrāsanasthaṁ
candraprabhāratnābharaṇavibhūṣitaṁ svābhaprajñāmañjuvajram
vibhāvyayet||
jinajik ityādi vighnāntakaparyantaṁ uktamukhabhujāji bhāvayet||
svahṛdbījāraśminā jñānasatvam ākṛṣya|| yathā hi yātamātra ityādi||
abhisekā| pūrvvavat ākarṣaṇa| arghādi puṣpanyāsa| lāśyā||
ghaṇṭāvādanastuti|| tarppaṇa||
tadanu mahāyogaḥ||

|| nāsāgre sarṣapañ cittaṁ sarṣapaṁ sacarācaraṁ nāsikāgre prayatnena
bhāvayet yogavit sadā ḥ| tathatārūpam bhāvayet|

tato caturdevyā nathā[ṁ] bodhayet||
tvaṁ vajracittaṁ bhuvaneśvara satvadhāto trāyāhi mā rati manojña
mahārthakāmai kāmāhi māhi māṁ janakasatva mahāgrabaṁdho

(11)

tato catu[r] maṇḍalastham ātmānaṁ bhāvayet||
khaḍgacakraṁ padmavajrasaṁyutaṁ| hṛtmadhye śukṣmajñāna sarvvatasya
hṛdi khaḍgamuṣṭau| maṁkāraṁ dhyātvā|| tato hūṁ vajraṁ madhye sūryo| oṁ
devyā ākārajaṁ padmaṁñ jakāla kiñjakaṁ randhe phaṭ|
oṁ sarvvatathāgatānurāgaṇavajrasvabhāvātmako [']haṁ||
hūṁ 3 cālaṇaṁ|| ante phaṭ|
oṁ sarvvatathāgatavajrasvabhāvātmako [']haṁ||

tato svamantrākṣaranispannaṁ svakāyāṁ padmamadhye niṣpādya
mañjuvajrāhaṁ|| tato svahṛdayāt vinicārya aṁkāre candraṁ tata khaḍgaṁ||
khaḍgamuṣṭo maṁkāraṁ kuṁkumāruṇaṁ maṁkārajanitaṁ trimukhaṁ|
khaḍbhujaṁ svādaprajñāliṁgitaṁ| nīlaśitadakṣiṇe varacandaṇaṁ||
dakṣiṇabhujeṇa khaḍgaśaraṁ| vāmabhujeṇa utpaladhanu|
akṣobhyālaṁkṛtaratnamakuṭaṁ vajraparyaṅkiṇaṁ candrāsanasthaṁ
candraprabhāratnābharaṇavibhūṣitaṁ svādaprajñā maṁjuvajraṁ vibhāvya||
jinajika ityādi|| vighnāntakaparyantaṁ uktamukhabhujāṁ
vibhāvyayet|| svahṛdbījaraśminā jñānasatvam ākṛṣye| yathā hi jātametyādi||
abhiṣeka|| pūrva ā pā pū paṁ lā ghaṁ stu ta||

tadanu mahāyogaṁ||
|piṇḍikramavat||

(12)

jadīcchasye [jīvatu] mahṛ nātha||
tvaṁ vajrasahakāya vajrasatva priyāgracakra buddhārtha bodhiparamārtha
hitārtha darśa rāgena rāgasamayāḥ samakāmaya tvaṁ yadīcchase jīvatu mahya nathā|

tvaṁ vajravāca sakalasya hitānukampī lokārtha kāryakaraṇe
satasaṁpravṛtta kāmāhi mā[ṁ] sūratacarya samantabhadra yadīcchase
jīvatu mahṛnāthaḥ| tvaṁ vajrakāma samayāgra mahāhitārtha
sambuddhavaṁsatilaka samatānukampī kāmāhi mā[ṁ] guṇanidhi
bahuratnabhūtaṁ yadīcchase vī jīvatu mahṛnātha| tato ākarṣaṇa arghādi
pañcopahārapūjā| ghaṇṭāvādanastuti|| mantratarppaṇa||

|| jāpajoga|| ākarṣaṇādi pūrvvavat|| || tato ātmānam mū[r]dhni
vitastimātraṁm atikramya sampūrṇṇañ candramaṇḍalaṁ tata[ḥ] pañcāmṛtaṁ
bruṁ āṁ jrīṁ khaṁ hūṁ dravībhūtaṁ|| oṁ kārayatanāt sītībhūtan
tena sarvvāṅga[ṁ] prīṇayet||

tadanu bali svakāyahutaṁ herukarūpaṁ dhyātvā oṁ āḥ śrī herukavajra
hrī samaya hrīḥ sarvvaduṣṭamudrāprabhañjaka hūṁ phaṭ|| oṁ āḥ yamāntaka
sarvvaduṣṭopendrān saparivārān kīlaya hūṁ| indrādi saparivārān vighnān
daśasu dikṣu āḥ śirapādo[?]kīlayet|| tato yaṁjaḥ vāyumaṇḍalaṁ tadupari
raṁkāreṇāgnimaṇḍalaṁ trikoṇaṁ tadupari āḥ kāreṇa muṇḍatrayaṁ
tadupari padmabhājanaṁ tanmadhye brūṁ āṁ jrīṁ khaṁ hūṁ lāṁ māṁ
pāṁ tāṁ oṁ pañcāmṛtapañcapradīpaṁ hūṁkārajaṁ cakran tena dravī
bhūtaṁ dvitri bhāvayet| oṁ kārayatanāt| śītalaṁ puna[r] oṁ āḥ hūṁ
tata raśmināmṛtaṁ ānīya tatrevalīnañ cintayet| tato lokapālākarṣaṇa-

(13)

ā pā pū paṁ lā ghaṁ stu ma||

tadanu jāpa|| ā pā pū paṁ lā ghaṁ stuti ta||

tato bali|| ātmānaṁ mū[r]dhni madhye vitati mātram ityādi||

sarvve pūrvvo piṇḍīkramavat||

(14)

mudrādarśana| arghādi pūjā lāśyā| ghantāvādanastuti|| tarppanam||
|| oṁ āḥ vajradhṛka imam baliṁ gṛhna 2 kha 2 khāhi 2 mama śānti
puṣṭiṁ kuru hūṁ svāhā|| pūjādi lāśyā ghaṇṭāvādanaṁ dāpayet|| oṁ
āḥ sarvvatryadhvagadaśadiglokadhātu anantagagaṇasamudramegha
vyūhapraśaraparamānurajomaṇḍalaparaṁparāntargatasamāpatyāvasthitā
dharmmadhātusamavaśaraṇā ākāśadhātuparyavaśānāḥ
sarvvatryadhvagadaśadiglokadhātu anantagagaṇasamudramegha
vyūhapraśaragagaṇasamāḥ lokapālāḥ sarvvasatvāś ca tadyāthā ḥ oṁ
vajrāyudhaḥ māyāvajra vajrānala vajrakāla vajrarākṣasa nāgavajra
vajrānila vajrabhairava vajrasauṇḍa vajrakrodha vajrakuṇḍali
vajraprabha monavajra vemacitri pṛthvīdevatā saparivārān idaṁ
ṣpa puṣpaṁ [dhū]paṁ dīpaṁ gandhaṁ naivebhyādi saṁyutaṁ
balyūpahāraṁ pratīccha prabhuṁjya mama hira ṁ ṇyasuvarṇṇadhanadhānyāyu
yauvanārogya satsukhopahārakān sarvvaduṣṭapraduṣṭānāṁ anyāś ca
manuṣyā amanuṣyāś ca jambhaya bandhaya vidhvaṁsaya mama
sarvvastavānāṁ ca hiraṇyasuvarṇṇadhanadhānyāyuyovanārogyasatsukhāni
mahāsukhapravṛddhaye, yāvad ābodhimaṇḍaparyantaṁ ḍhokaya| satsumatā
śāntirakṣāṅ kurataḥ hūṁ oṁ āḥ sarvvaduṣṭamudrāprabhaṁjaka
śāntirakṣāṁ kuru svāhā|| balimantra|| puṣpādi pūjālāśyā ghaṇṭāvādanastuti
śatākṣarañ ca||

aprāpteś cāparijñānetyādi|| samayadakṣiṇā āśārthāda| kṛto ye
sarvvasatvārthetyādi|| oṁ vajra mu viśarjjana||
iti mañjuvajramukhākhyānaṁ samāptaḥ|| ||

(15)

|| iti maṁjuvajramukhākhyāna samāptā||

(16)

Cambridge add. 1708 (III)

t| akṣobhyavajramahājñāna vajradhātumahābuddhaḥ trimaṇḍalatrivajrāgra
ghoṣavajra namo [']stute|| verocana mahāśuddha vajraśānti mahārate| prakṛ
tiprabhāsvarāgragra dveṣavajra namo[']stu te|| ratnarāja sugāmbhīrya
khavajrākāsanirmala| svabhāvaśuddha ni[r]lepaṁ kāyavajra namo [']stu te||
vajrāmṛta mahārāja nirvvikalpa khavajradhṛk| rāgapāramitāprāpta
bhāṣavajra namo [']stu te|| amoghavajra saṁbuddha sarvvāsā
paripūraka śuddhasvabhāvasambhūta vajrasatva namo [']stu te|| iti paṭhitvā
ghaṇṭā vādeyet|| yadi nādimati bhavoghasamastasa[ṁ]kalpasambhūta kaluṣaṁ
ta[d] deśayāmi vidhivat mahākṛpānāṁ puraḥ sakalaṁ|
sambuddhabodhisatver ārye nanyeś ca yat kṛtaṁ kusalam| anumodya
tad avaśeṣam samyaka pariṇāmayāmi sambuddho vilasatmano
[']malyenduprasāditānantasatkṛpopāyān| sarana prayāmi sugatān
ātmanovarttinā nityāṁ| nirmuktasakalakalpanāvaśeṣa satsatvasaṁpad-
ādhāram| dharmaṁ prayāmi śaraṇaṁ samastavast[v]ekarūpam|| saṁmyaka
nirastabandhanam uttamakaruṇāsamarpataśrīkam| muditādi- bhūpraviṣṭam
gato [']smi śaraṇaṁ [yatīsagamam]
āśayavipākaśuddhyā sarvvāvṛttivāsanāsamudghāti utpādayāmi bodhāv
adhimuktibhūṣaṇaṁ cetaḥ| sasugate sutekamārggam daśavidhadānādi
śuklaguṇarūpaṁ| sambuddhātma samastasvabhāvabuddhyā samāśrito [']smy
adhunā|| kṛpayāvalambī sakalalokam imaṁ dṛṣṭijālapariṇaddham||
saṁbodhicittam atulaṁm vibhāvya vidhimatimantrī syāt|| || maitrīkaruṇāmuditāu

(17)

jra maṁ hūṁ|| oṁ raśavajre ho hūṁ| pūrvvadvārasya vāmapārśve||
śarśavajre khaṁ hūṁ|| pūrvva dvārasya dakṣiṇapārśve|| dharmamdhātu-
vajre raṁ hūṁ|| pūrvvādi dvāreṣu| yamāntakṛta hūṁ| oṁ prajñāntakṛta
hūṁ| oṁ padmāntakṛta hūṁ| oṁ vighanāntakṛta hūṁ| vajrāyudha pūrvvadiśi|
tasya vāmapārśve māyāvajra| vajrānala āgne| vajrakāla dakṣiṇadiśi|
vajramukh(=ṣa)ala nerṛtye| nāgavajra paścimadiśi| vajrānila vāyavye|
vajrabhairava uttaradisi| tasya vāmapārśve vajraśauṇḍa| vajrakrodha
iśāne| iśānasya vāmapārśve vajrakuṇḍali| pūrvvasya dakṣiṇapārśve
vajraprabha| tayo[r] madhye maunavajra| paścimasya dakṣiṇapārśve
vemacitra| nerṛtyasya vāmapārśve pṛthividevatā| tayo[r] madhye śeṣanāga| iti
pva(=pu)ṣpanyāsa| sarvvatathāgatasulalita|

mite namāmi śrīmat mañjuvajrabhaṭṭārakāya jaḥ hūṁ vaṁ ho
praticcha kuśumāñjali nātha ho|| ityādi pañcopahārapūjāḥ|| [vajra]
satvasaṅgrahāt vajrara| tnam anutara[ṁ] vajradharmagāyanaḥ
vajrakarodbhavaḥ| oṁ āḥ hūṁ|| vajralāsye hūṁ| vajramāle trāṁ| vajragīte
hrīṁ| vajranṛtye aḥ| vajrapva(=pu)ṣpe hūṁ| vajradhūpe trāṁ|
vajrāloke hrīṁ| vajragandhe aḥ| namaste hūṁ namāmi hūṁ| namo nama
hūṁ svāhā| anādinidhanasatvo mahārataḥ| samantabhadra sarvvātmā
vajragarbhā patipati| paramo(=mā)dyapura(=ru)ṣo bhavān vajraṁ dhārayet|| eṣa
paramobhavādhipati sarvvāgra parameśvaraḥ| paramadharmasamājñāpayati
tathāgataḥ svabhāvaśuddho hi bhavasvabhāve vibhavīkṛtvaḥ| svabhāve śuddhaḥ
satsatve kriyate paramobhava ghaṇṭā aḥ ghaṇṭādhāraye

pekṣā|| indropendrānāṁ yamāntikaprajñāntikapadmāntikavighnāṁtikā
līnaṁ bhavati| yamāntikādināṁ| rūpavajrāśabdavajrāgandhavajrāraśava

(18)

jrāsparśavajrādharmadhātuvajrālīna[ṁ] bhavati| rūpavajrādīnā moharati
dveṣarati rāgarati vajraratināṁ| cāntrargatam bhavati| moharatyādīnāṁ
verocanaratnasambhava-amitābha-amoghasiddhi cāntargataṁ bhavati|
verocanādīnāṁ mañjuvajre līna[ṁ] bhavati| mañjuvajro [']pi ṣadbhujaṁ
dvibhujabhavati|| dvibhujaṁ api mañjuvajro [']pi ṣadga[ṁ] līnam
bhavati| khaḍgam api maṁkārabījam bhavati| maṁkāram api śiraṁ
arddhacandraṁ bindunādavālāgra satasahaśrabhāgajāvaśeṣam bhavati|
oṁ sarvvadharmanairātmyasvabhāvātmako [']haṁ|| tato pūrvvapranidhā-
sāmarthena caturbhutabhāvanā bhāvayet|| yaṁkāreṇa vāyumaṇḍalaṁ|
raṁkāreṇa agnimaṇḍalaṁ| vaṁkāreṇa āpamaṇḍalaṁ| laṁkāreṇa
pṛthvīmaṇḍalaṁ| suṁkāreṇa sumerūṁ|| tadupari digabandhaṁ bhāvayet|
medinīvajrībhava vajrabandha hūṁ| vajraprākāra hūṁ vaṁ hūṁ|
vajrapañjara hūṁ paṁ hūṁ| vajravitāna hūṁ khaṁ hūṁ| vajrasarajāla
trāṁ saṁ trāṁ vajrajvālānalārkka hūṁ| tato paṁkāreṇa padmaṁ tadupari
hūṁkāreṇa viśvavajraṁ| bhrūṁkāreṇa cakram cakrapariṇāmena
verocana| tatpariṇāmena kūṭaṅgāraṁ vibhāvya|| catur[a]śracaturadvāra-
catutoraṇabhūṣitaṁ| hārārddhahāraracitaṁ manivajrāddhacandrikaṁ khacitaṁ
vajraratnais tu dvāraniryūhasandhiṣu kumbhastambhamahācakrakarmma
śīrṣaś ca pakṣaṇī| ghaṇṭāpatākasaṁsobhaṁ cāmarādivibhuṣitam|
tatrābhyantare viśvadalapadmopari saptasūryāsanadvādaśacandrāś ca
bhāvayet| tato ātmānaṁ vajrasatvasvarūpañ ca bhāvayet| mūlamukhaṁ
śitāruṇābhaṁ dakṣiṇetarakṛṣṇaraktaṁ dakṣiṇabhujadvayena
vajrakhaḍgañ ca| vāmabhujadvayena maṇipadmadharā| svābhopāyāliṅgita-
bhujadvayena vajravajraghaṇṭādharaṁ| vajrapraryaṅkinopaviṣṭa|
hṛdaye hūṁkāraṁ hūṁkāreṇa vajraṁ vajrātmako [']ham|| tato pūrvvakoṣṭe

(19)

candramaṇḍalopari oṁkāreṇa cakraṁ cakraparināmena oṁ jinajika
śitavarṇṇam cakrādicihnadharaṁ locaṇāsahasamāpatyāṁ bhāvayet||
dakṣiṇakoṣṭe sūryamaṇḍalopari trāṁkārabījeṇa ratnaṁ ratnaparinā
mena ratnadhṛkaṁ| pītavarṇṇaṁ cintāṁanicihnadharam māmakyāsamāpatyām
bhāvayet|| paścime koṣṭe sūryamaṇḍalopari hrīkārabījena padmaṁ
tatpariṇāmena oṁ ālolika raktavarṇṇapadmādi ciṁhnadharam
pāṇḍarāsahasamāpatyāṁ bhāvayet|| utarakoṣṭe sūryemaṇḍalopari
khaṁkārabījena khaḍgaṁ tatapariṇāmena prajñādhṛka haritavarṇṇa
khaḍgādi cihnadharaṁ| tārāsahasamāpatyāṁ bhāvayet|| āgnekoṣṭe
candramaṇḍalopari lāṁkārabījena cakraṁ tatapariṇāmena locanā
śitavarṇṇā khitigarbhasamāpatyāṁ bhāvayet| nairṛtyakoṣṭe
candramaṇḍalopari māṁkārabījena vajraṁ| tatapariṇāmena māmakī
nīlavarṇṇā vajrapānisamāpatyāṁ bhāvayet|| vāyavyakoṣṭe candramaṇḍalopari
pāṁkārabījena raktapadmaṁm tatapariṇāmena pāṇḍarā raktavarṇṇā
khagarbhāsamāpatyāṁ bhāvayet|| īśānakoṣṭe candramaṇḍalopari tāṁkārabījena nīlotpalaṁ tatapariṇā

(20)

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project