Digital Sanskrit Buddhist Canon

Maitreyavyākaraṇa

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2019
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

maitreyavyākaraṇa

 

namo buddhāya||

 

evaṁ mayā śrutam ekasmin samaye bhagavān rājagṛhe
viharati sma| veṇuvane

kalandakanivāpe tatra bhagavān bhikṣūn
āmantrayate sma| athāyuṣmān 

 

śāriputro mahāprājño dharmasenāpatir vibhuḥ

trilokasyānukampārthaṁ śāstāraṁ paripṛcchati|| (1)

 

yo (')sāv anāgato buddho nirddiṣṭo lokanāyakaḥ

maitreya iti nāmnā[sau] sūtre pūrvvāparāntake|| (2)

 

(1)

 

tasyāhaṁ visataraṁ sarvvaṁ śrotum icchāmi
nāyaka

ṛddhiñ cāsyānubhāvañ ca tan me brūhi
narottama||3||

 

athainam avadac chāstā śṛṇum andho mahāmato|

vistaraṁ tasya buddhasya maitreyasya mahātmanaḥ||
(4)

 

udadhis tena kālena dvātriṁśat śatayojanaḥ|

śoṣam āyāsyate yasmāc cakravarttī yatho hy
asau||
(5)

 

daśayojanasāhasro janbūdīpo bhaviṣyati|

ālayaḥ sarvvabhūtānāṁ vistarāya samantataḥ|| (6)

 

ṛddhisphītā janapadā adaṇḍā anupadravāḥ|

tatra kāle bhaviṣyanti narās te śubhakāriṇaḥ|| (7)

 

akaṇṭa[] vasumatī samāharitaśādvalā|

unnamantī namantī ca mṛdutūlapicūpamā|| (8)

 

akṛṣṭotpadyate śāliḥ madhurāñ ca sugandhikaṁ|

cailavṛkṣā bhaviṣyanti nānāraṅgopaśobhitāḥ|| (9)

 

puṣpapatraphalotpatā vṛkṣāḥ krośatrayocchritāḥ|

aśītivarṣasahasrāṇy āyus teṣāṁ bhaviṣyati|| (10)

 

nirāmayāś ca te satvā vītaśokā mahotsavāḥ|

varṇṇavanto maheśākhyā mahānagnabalānvitāḥ|| (11)

 

trayo rogā bhaviṣyanti icchā anasanaṁ jarā|

 

(2)

 

pañcavarṣaśatā kanyā svāmino varayiṣyati|| (12)

 

tadā ketumatī nāma rājadhānī bhaviṣyati|

[āvāsas śuddhasa]tvānāṁ prāṇināṁ śubhakarmmiṇām|| (13)

 

yojanadvādaśāyāmaṁ saptayojanavis[ta]raṁ ḥ|

nagaraṁ kṛtapuṇyānāṁ bhaviṣyati manoramaṁ|| (14)

 

[sapta]ratnamayāś caiva prakārāḥ krośam ucchritāḥ|

īṣikā dvāraṣaṇḍāś ca nānāratnavibhūṣitāḥ|| (15)

 

parikhāś ca bhaviṣyanti ratna iṣṭakasaṁcitāḥ|

padmo[tpalā]samā kīrṇṇāś cakravākopaśobhitāḥ|| (16)

 

samantataḥ parivṛtāḥ saptabhis talāpaṅktibhiḥ|

catūratnamayās tālāḥ kiṁkiṇī jālaśobhitāḥ|| (17)

 

tenaiva tālaśabdena krīḍiṣyanti pramoditāḥ|

puṣkariṇyo bhaviṣyanti kumudotpalasañcetāḥ|| (18)

 

udyānavanasampannaṁ bhaviṣyati ca tat puraṁ|

rājā bhaviṣyati tatra saṅkho nāma mahādyutiḥ|| (19)

 

mahābalaś cakravarttī caturddvīpeśvaraḥ prabhuḥ|

caturaṅgabalopetaḥ saptaratnasamanvitaḥ|| (20)

 

pūrṇṇaṁ sahasraṁ putrāṇāṁ tasya rājño bhaviṣyati|

imāṁ samudraparyantām adaṇḍena vasundharāṁ|| (21)

 

prasādayiṣyati dharmmeṇa samena sa narādhipaḥ|

mahānidhayaś catvāro niyutāḥ śatalakṣitāḥ|| (22)

 

(3)

 

bhaviṣyanti tadā tasya rājñaḥ saṁkhasya bhūpateḥ|

piṅgalaś ca kaliṅgeṣva mithilāyāñ ca pāṇḍukaḥ||
(23)

 

elapatraś ca gāndhāre saṁkho vārāṇasīpure|

caturbhir ebhir nnidhibhiḥ sa rājā susamanvitaḥ||
(24)

 

bhaviṣyati mahāvīraḥ śatapuṇyavaloditaḥ|

brahmaṇas tasya rājñasya subrahmā nāma purohitaḥ||(25)

 

bahuśrutaś caturvveda upādhyāyo bhaviṣyati|

adhyāpako mantradharaḥ smṛtimān vedapāragaḥ|| (26)

 

kaiṭābhe sa nighaṇṭe ca padavyākaraṇānvitaḥ|

tadā brahmavatī nāma tasya bhāryā bhaviṣyati|| (27)

 

prāsādikā darśanīyā abhirūpā yasasvinī|

tuṣitebhyaś cyavitvā maitreyo hy agrapudgalaḥ||
(28)

 

tasyāḥ kukṣau sa niyataṁ pratisandhiṁ grahiṣyati|

daśamāsāṁś ca nikhilāṁ dhārayitvā mahādyutim|| (29)

 

supuṣpite ca udyāne gatvā maitreyamātaraḥ|

mahatyā rāja-ṛddhyā ca nānāpakṣini nādite|| (30)

 

(4)

 

na niṣaṇṇā nipannā vā sthitā sā dharmmacāriṇī|

drumaśākhām ālambya maitreyaṁ janayiṣyati|| (31)

 

niṣkramiṣyati pārśvāc ca dakṣiṇāṁse narottamaḥ|

abhrakūṭād yathā sūryo nirgataś ca
prabhāsyate||
(32)

 

kariṣyati jagālokaṁ sanarāmaravanditaḥ|

alipto garbhapaṅkena padmaṁ caiva yathāmbunā|| (33)

 

traidhātukam idaṁ sarvvaṁ prabhayā pūrayiṣyati|

prīto'tha taṁ sahasrākṣo devarājā śacīpatiḥ|| (34)

 

grahīṣyati kumāraṁ taṁ jāyamānaṁ narottamaṁ|

śriyā jvalantaṁ maitreyaṁ dvātriṁśadvaralakṣaṇaṁ||
(35)

 

muñca muñca sahasrākṣa jātamātro vadiṣyati|

padāni sapta saptāsau kramiṣyati caturddaśaṁ|| (36)

 

pade pade nidhānañ ca padmaṁ padmaṁ bhaviṣyati|

diśaś catasraś codvīkṣya vācaṁ pravyāhariṣyati||
(37)

 

iyam me paścimā jāti nāsti bhūyaḥ punarbhavaḥ|

na punar āgamiṣyāmi nirvvāṣyāmi nirāsravaḥ|| (38)

 

śītoṣṇa vāridhārābhiḥ snāpayiṣyanti pannagāḥ|

 

(5)

 

divyāsvarāṇi puṣpāṇi prakṣepsyanti divaukasaḥ||
(39)

 

svetañ cāsya mahacchattraṁ hemadaṇḍaṁ manoramaṁ|

vicitraṁ ratnakhacitaṁ dārayiṣyanti mūrddhani||
(40)

 

pusar gṛhītvā maitreyaṁ devarājā sacīpatiḥ|

prasādajāto jagannāthaṁ mātuhaste pradāsyati|| (41)

 

manoramāṁ ca śivikāṁ nānāratnavibhūṣitāṁ|

ārūḍhāṁ putrasahitāṁ ayaṁ neṣyantaṁ devatāḥ|| (42)

 

tatas tūryasahasreṣu vādyamāneṣu tatpuraṁ|

praviṣṭamātre maitreye puṣpavṛṣṭiḥ patiṣyati|| (43)

 

tasmin dine subhe nāryaḥ prasaviṣyanti tatpure|

sarvvās tā ja janayiṣyanti putrān kṣemeṇa
svastinā||
(44)

 

dṛṣṭvaiva putraṁ subrahmā dvātriṅśadvaralakṣaṇaṁ|

pratyavekṣya sumantreṣu tataḥ prīto bhaviṣyati||
(45)

 

gatidvayaṁ kumārasya yathā mantreṣu dṛśyate|

narādhipaś cakravarttī buddho vā dvipadottamaḥ||
(46)

 

sa ca yauvanasaṁprāpto maitreyaḥ puruṣottamaḥ|

 

(6)

 

cintayiṣyati dharmmātmā duḥkhitā khalv iyaṁ
prajā||
(47)

 

brahmasvaro mahāghoṣo hemavarṇṇo mahādyutiḥ|

viśālacakṣuḥ pīnāṁsaḥ padmapatranibhekṣaṇaḥ|| (48)

 

aśī<<ta>>hastam ucchrayas tasya kāyo bhaviṣyati|

vistaraṁ viṅśahastāni tato (')rddham mukhaṁ maṇḍalaṁ|| (49)

 

aśītibhiś catu<r>bhiś ca sahasraiḥ saṁpuraskṛtaḥ|

māṇavānāṁ sa maitreyo mantrān adhyāpayiṣyati|| (50)

 

tataḥ saṁkho mahārājā yūpam ucchrāpayiṣyati|

ṣoḍaśavyāma vistāram ūrddhvaṁ vyāmasahasrakaṁ||
(51)

 

saptaratnamayaṁ yūpaṁ brāhmaṇebhyaḥ pradāsyati|

tañ ca ratnamayaṁ yūpaṁ dattamātram manoramaṁ||
(52)

 

brāhmaṇānāṁ sahasrāṇi vikariṣyanti tatkṣaṇaṁ|

tasya yūpasya maitreyo dṛṣṭvā cainām
anityatām||
(53)

 

kṛtsnaṁ vicintya saṁsāraṁ pravra[jyā]ṁ rocayiṣyati|

 

(7)

 

yatv ahaṁ pravrajitveha spṛśeyam amṛtaṁ padam||
(54)

 

vimocayeyaṁ janatāṁ vyādhi mṛtyujarābhyāt||

aśītibhiś caturbhiś ca sahasraiḥ saṁpuraskṛtaḥ||
(55)

 

niḥkramiṣyati maitreyaḥ pravrajyām agrapudgalaḥ|

nāgavṛkṣas tadā tasya bodhivṛkṣo bhaviṣyati|| (56)

 

pañcāśadyojanās tasya ūrddhva[] śākhāḥ samudgatāḥ <|>

ṣaṭkrośaviṭapānyāni vivṛtāni samantataḥ|| (57)

 

tasya mūle niṣaṇṇo (')sau maitreyo dvipadottamaḥ|

anuttarāṁ śivāṁ bodhiṁ jitvā mārān avāpsyati|| (58)

 

aṣṭāṅgopetayā vācā tataḥ sa puruṣottamaḥ|

deśayiṣyati saddharmaṁ sarvvaduḥkhāpahaṁ śivaṁ||
(59)

 

duḥkhaṁ duḥkhasamutpādaṁ duḥkhasya
samatikramam|

āryāṁ cāṣṭāṅgikaṁ mārggaṁ kṣemanirvvāṇagāminam||
(60)

 

prasannāṁ janatāṁ dṛṣṭvā satyāni kathayiṣyati|

taṁ cāsya dharmmaṁ saṁśrutya pratipadyanti
śāsane||
(61)

 

supuṣpite tā ca udyāne sannipāto bhaviṣyati|

 

(8)

 

paripūrṇṇaṁ yojanaśataṁ paryantasya bhaviṣyati||
(62)

 

tataḥ śrutvā narapatiḥ saṁkho rājā mahāyaśāḥ|

dattvā dānam asaṁkhyeyaṁ pravrajyāṁ rocayiṣyati||
(63)

 

aśītibhiś caturbhiś ca sahasraiḥ parivāritaḥ|

narādhipo (')pi niṣkramya pravrajyām upayāsyati|| (64)

 

anenaiva pramāṇena mānavānāṁ puraskṛtaḥ|

maitreyasya pitā caiva pravrajyān niṣkramiṣyati||
(65)

 

tato gṛhapatis tasya sudhano nāma viśrutaḥ|

pravrajiṣyati dharmmātmā sahasraiḥ parivāritaḥ||
(66)

 

strīratnam atha saṁkhasya viśākhā nāma viśrutā|

aśītyā ca caturbhiś ca sahasraiḥ saṁpuraskṛtā||
(67)

 

nārī ma bhi<<ḥ saha>> niṣkramya pravrajyām upayāsyati|

prāṇināṁ tatra samaye sahasrāṇi śatāni ca|| (68)

 

pravrajyām upayāsyanti maitreyasyānuśāsane|

tataḥ kāruṇikaḥ śāstā maitreyo dvipadottamaḥ|| (69)

 

samitiṁ vyavalokyātha idam arthaṁ pravakṣyati|

 

(9)

 

sarvve te śākyasiṁhena muniśreṣṭhe<na> tāyinā|| (70)

 

arthato lokanāthena spṛṣṭāḥ saddharmmadhātunā|

ropitā mokṣamārggeva nikṣiptā mama śāsane|| (71)

 

cchattra dhvajapatākābhir ggandhamālyānulepanaiḥ|

kṛtvā śākyamuneḥ pūjām āgatā mama śāsane|| (72)

 

kuṁkumodakasekena candanena vilepanam|

kṛtvā śākyamuneḥ stūpe āgatā mama śāsane|| (73)

 

datvā saṁghāya dānāni cīvaraṁ pānabhojanaṁ <|>

vicitraṁ glānabhaiṣajyam āgatā mama śāsane|| (74)

 

buddhaṁ dharmmañ ca saṁghañ ca gatvā tu śaraṇatrayaṁ
sadā|

kṛtvā kuśalaṁ karmma āgatā mama śāsane|| (75)

 

śikṣāpadāṁ samādāya śākyasiṁha<<sya>> śāsane||

pratipālya yathābhūtam āgatā mama śāsane <||> (76)

 

caturddaśīṁ pañcadaśīṁ pakṣasyehāṣṭamīn tathā|

prātihārakapa<<kṣa>>ñ ca aṣṭāṅgaṁ susamāhitāḥ|

upavāsam upoṣitvā āgatā mama śāsane|| (77)

 

(10)

 

tenaiva preritāḥ sarvve mamāpy ete pratīcchitāḥ|

gaṇaśreṣṭhena muninā parīttā bhūrimedhasā|| (78)

 

prasannāṁ janatāṁ dṛṣṭvā satyāni kathayiṣyati|

śrutvā ca te tadā dharmmaṁ prāpsyanti padam
uttamaṁ||
(79)

 

prātihāryatrayeṇāsau śrāvakān vinayiṣyati|

sarvve te sāsravān dharmmān kṣapayiṣyanti
sūratāḥ||
(80)

 

prathamaḥ sannipāto (')sya śrāvakāṇāṁ bhaviṣyati|

pūrṇṇā ṣaṇnavatiḥ koṭyaḥ śrāvakāṇāṁ bhavac
chidāṁ|| 
(81)

 

dvitīyaḥ sannipāto'sya śrāvakāṇāṁ bhaviṣyati|

pūrṇṇāś caturnnavati koṭyo muktānāṁ
kleśabandhanāt|| 
(82)

 

tṛtīya sannipāto'sya śrāvakāṇāṁ bhaviṣyati|

pūrṇṇā dvānavati koṭyo dāntānāṁ śāntacetasāṁ||  (83)

 

dharmmacakraṁ pravartyātha vinīya suramānuṣān|

sārddhaṁ śrāvakasaṁghena pure piṇḍaṁ cariṣyati||  (84)

 

tataḥ praviśatas tasya ramyāṁ ketumatīṁ purīṁ|

māndāravāṇi puṣpāṇi prakṣepsyanti divaukasaḥ||  (85)

 

catvāraś ca mahārājāḥ śakraś ca tridaśādhipaḥ|

 

(11)

 

brahmā devagaṇaiḥ sārddhaṁ pūjān tasya kariṣyati||
(86)

 

utpalaṁ kumudaṁ padmaṁ puṇḍarīkaṁ sugandhikaṁ|

aguruṁ candanaṁ caiva divyaṁ mālyaṁ patiṣyati||
(87)

 

cailakṣepaṁ kariṣyanti devaputrā maharddhikāḥ|

taṁ lokanātham udvīkṣya praviśantaṁ purottamaṁ||
(88)

 

pathi bhūmyāstaraṇaṁ tatra mṛdus tūlapicūpamā|

vicitraṁ ca śubhaṁ mālyaṁ prakariṣyanti te
pathi||
(89)

 

chattradhvajapatākābhir arccayiṣyanti nāyakaṁ|

śubhaiś ca tūryanirghoṣaiḥ prasannamanaso narāḥ||
(90)

 

śāstuḥ pūjāṁ kariṣyanti devaputrā maharddhikāḥ|

sa ca śakraḥ sahasrākṣo devarājā mahādyutiḥ|| (91)

 

prahṛṣṭaḥ prāñjaliṁ kṛtvā stoṣyate lokanāyakaṁ|

namas te puruṣājanya namas te puruṣottama || (92)

 

anukampasva janatāṁ bhagavān agrapudgala|

 

(12)

 

śuddhāvāsasahasraiś ca bahubhiḥ parivāritaḥ|| (93)

 

pravekṣate ketumatī<> maitreyo lokanandanaḥ|

brāhme ṇe naparivāreṇa brahmāś caiva puraskṛtaḥ||
(94)

 

kathayiṣyati saddharmmaṁ brahmaghoṣam udīrayan|

 

ākīrṇṇā pṛthivī sarvvā arhadbhiś ca bhaviṣyati||
(95)

 

kṣīṇāsravair vvāntadoṣaiḥ prahīṇabhavabandhanaiḥ||

hṛṣṭā devamanuṣyāś ca gandharvvā yakṣarākṣasāḥ||
(96)

 

śāstuḥ pūjāṁ kariṣyanti nāgāś cāpi maharddhikāḥ|

te vai nūnaṁ bhaviṣyanti akhilāś chinnasaṁśayāḥ||
(97)

 

cinnasroto'nyadānā uttīrṇṇā bhavasāgarāḥ||

brahmacaryañ cariṣyanti maitreyasyānuśasane|

te vai nūnaṁ bhaviṣyanti amamā aparigrahāḥ|| (98)

 

ajātarūparajatā aniketā asaṁbhavāḥ|

brahmacaryañ cariṣyanti maitreyasyānuśasane|| (99)

 

te vai nūnaṁ bhaviṣyanti cchitvā jālam ivāṇḍajāḥ|

ye dhyānāny upasampādya prītisaukhyasamanvitāḥ||
(100)

 

brahmacaryaṁ cariṣyanti maitreyasyānuśasane|

ṣaṣṭiṁ varṣasahasrāṇi maitreyo dvipadottamaḥ|| (101)

 

deśayiṣyati saddharmmaṁ sarvvabhūtānukampakaḥ|

śataṁ lakṣasahasrāṇi prāṇināṁ sa vināyakaḥ|| (102)

 

(13)

 

vinayitvā ca saddharmme tato nirvvāṇam eṣyati|

tasmiṁś ca nirvvṛte dhīre maitreye
dvipadottame||
(103)

 

daśavarṣasahasrāṇi saddharmmaḥ sthāsyati sadā|

prasādayiṣyati cittāni tasmiñ chākyamunau
jine||
(104)

 

tato drakṣatha maitreyaṁ saṁbuddhaṁ dvipadottamam|

idam āścaryakaṁ śrutvā imām ṛddhim anuttamām|| (105)

 

na prasīde ta ko vidvān api kṛṣṇāhi jātikaḥ|

tasmād ihātmakāmena māhātmyam abhikāṁkṣatā|

saddharmmo gurukarttavyaḥ smaratā buddhaśāsanaṁ||
(106)

 

ārabhadhva niṣkrāmata yujyadhva buddhaśāsane|

dhunīta mṛtyunaḥ sainyaṁ naḍāgāram iva kuñjaraḥ||

yo hy asmin dharmmavinaye apramattaś ca bhaviṣyati|

prahāya jātisaṁsāraṁ duḥkhasyāntaṁ kariṣyati||

 

|| maitreyavyakāraṇaṁ samāptaṁ|| ||

 





































































































































































































































































































































































































































































































































































































































































































































































(14)

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project